पूर्वम्: ४।१।१७३
अनन्तरम्: ४।१।१७५
 
सूत्रम्
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च॥ ४।१।१७४
काशिका-वृत्तिः
स्त्रियाम् अवन्तिकुन्तिकुरुभ्यश् च ४।१।१७६

अवन्तिकुन्तिकुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्तिर्याम् अभिधेयायां लुग् भवति। अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य। अवन्ती। क्न्ती। कुरूः। स्त्रियाम् इति किम्? आवन्त्यः। कौन्त्यः। कौरव्यः।
न्यासः
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च। , ४।१।१७४

"अवन्ती। कुन्ती" इति। तद्धितलुकि कृते "इतो मनुष्यजातेः" ४।१।६५ इति ङीष्। "कुरूः" इति। "ऊङ्" ४।१।६६ इत्यूङ्॥
बाल-मनोरमा
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ११७७, ४।१।१७४

स्त्रियामवन्ति। अवन्ती कुन्तीति। अवन्तेः कुन्तेश्चापत्यं स्त्री राज्ञी वेति विग्रहः। "वृद्धेत्कोसले ति ञ्यङोऽनेन लुकि "इतो मनुष्यजाते"रिति ङीष्। कुरूरिति। "कुरुनादिभ्यः" इति ण्यस्य लुक्।

तत्त्व-बोधिनी
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ९७३, ४।१।१७४

अवन्ती। कुन्तीति। "वृद्धे"दिति ञ्यङो लुकि "इतो मनुष्यजाते"रिति ङी,()। कुरुरिति। ण्यस्य लुक् "ऊङुतः"इत्यूङ्।