पूर्वम्: ४।१।१७५
अनन्तरम्: ४।२।१
 
सूत्रम्
न प्राच्यभर्गादियौधेयादिभ्यः॥ ४।१।१७६
काशिका-वृत्तिः
न प्राच्यभर्गाऽदियौधेयाऽदिभ्यः ४।१।१७८

प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्च उत्पन्नस्य लुग्न भवति। अतश्च ४।१।१७५ इत्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते। प्राच्येभ्यः क्षत्रियेभ्यस् तावत् पाञ्चाली। वैदेही। आङ्गी। वाङ्गी। मगधी। भर्गादिभ्यः भार्गी। कारूषी। कैकेयी। यौधेयादिभ्यः यौधेयी। शौभ्रेयी। शौक्रेयी। कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक् प्राप्तः प्रतिषिध्यते? पाञ्चमिकस्यञः, पर्श्वादियौधेयादिभ्याम् अनञौ इत्येतस्य। कथं पुनस् तस्य भिन्नप्रकरणस्थस्य अनेन लुक् प्राप्नोति? एतदेव विज्ञापयति पाश्चमिकस्य अपि तद्राजस्य अतश्च इत्यनेन लुग् भवति इति। किम् एतस्य ज्ञापनेन प्रयोजनम्? पर्श्वाद्याणः स्त्रियां लुक् सिद्धो भवति। पर्शूः। रक्षाः। असुरी। तथा च उक्तं यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुकिति। भर्ग। करूष। केकय। कश्मीर। साल्व। सुस्थाल। उरश। कौरव्य। इति भर्गादिः। यौधेय। शौभ्रेय। शौक्रेय। ज्याबानेय। धार्तेय। धार्तेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः। इति श्रीजयादित्यविरचितायाम् काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः। चतुर्थाध्यायस्य द्वितीयः पादः।
न्यासः
न प्राच्यभर्गादियौधेयादिभ्यः। , ४।१।१७६

"पाञ्चाली, वैदेही"इति। "जनपदशब्दात्" ४।१।१६६ इत्यादिनाञ्। "शाङ्र्गरवाद्यञो ङीन्" ४।१।७३। "आङगी। मागधी" इति। "द्व्यञ्मगध" ४।१।१६८ इत्यादिनाण्। "जातेरस्त्रीविषयादयोपधात्" ४।१।६३ इति ङीष्। भर्गशाल्वशब्दाभ्यां द्व्यञ्मगधलक्षणोऽण् ४।१।१६८। शेषेभ्यस्त्वञ्। "भार्गी" इत्यादौ पूर्ववत् ङीष्। "यौधेयी, शौक्रेयी, शौभ्रेयी" इति। यौधेय शौक्रेय शौभ्रेयशब्देभ्यः स्वार्थे "पर्(ाआदियौधेयादिभ्योऽणञौ" ५।३।११७ इत्यण्। भार्गीत्यादौ पूर्ववन्ङीष्। "कस्य पुनः" इत्यादि।येनाभिप्रायेण पृष्टवान् तं "कथम्" इत्यादिना आविष्करोति। "पर्(ाआदि" इत्यादि। पर्शूः = क्षत्त्रियः, जनपदेन समानशब्दः, तस्यापत्यं स्त्रीत्वविशिष्टम्। "द्व्यञ्मगध" ४।१।१६८ इत्यादिनाण्, तस्य "अतश्च" ४।१।७७) इति लुक्। पर्(ाआदियौधेयादिभ्योऽणञौ" ५।३।११७ इत्यनेनापि यः स्वार्थिकोऽण्, तस्यापि लुक्। एवं "रक्षाः" इति। असूरशब्दाज्जनपदशब्दादित्यादिनाञ्, तदन्तात् पूर्ववत् स्वार्थिकोऽण् तोयर्लुक्। "तथा च" इत्यादिना ज्ञापकमेव भाष्यकारयतेन द्रढयति॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां चतुर्थाध्याये प्रथमः पादः। -------------------------------- अथ चतुर्थोऽध्यायः द्वितीयो पादः।
बाल-मनोरमा
न प्राच्यभर्गादियौधेयादिभ्यः ११७९, ४।१।१७६

न प्राच्य। एभ्य इति। प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चेतियर्थः। एते प्राच्या इति। "क्षत्रिया" इति शेषः। यथायथमञोऽणश्च लुक्। भर्गादीनुदाहरति--भार्गीस कारूशी, कैकेयीति। जन्यजनकभावेति। अत्र यद्वक्तव्यं तत् "पुंयोगादाख्याया"मित्यत्रोक्तम्। अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह--युधा, शुक्रा इत्यादिना। ढगिति। युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाऽणं बाधित्वा "द्व्यचः" इति ढकि एयादेशे "यस्येति चे"त्यकारलोपे आदिवृद्धिः। यौधेयशब्दात्, शौक्रेयशबदाच्च "पर्(ाआदियौधेयादिभ्योऽणञौ" इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञि "यस्येति चे"त्यकारलोपे "शाङ्र्गरवाद्यञः" इति ङीनि यौधेयी शौक्रेयीति रूपमिति भावः। नन्वत्र "अतश्च" इत्यञोलुकि सत्यपि "टिड्ढे"ति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणनर्थकमित्यत आह--अतश्चेति लुकि त्विति। उदात्तनिवृत्तीति। अनुदात्तस्य च यत्रोदात्तलोपः" इत्यनेन ङीबुदात्तः स्यात्। सिद्धान्ते त्वञन्तत्वान्ङीनि आद्युदात्तत्वमिति भावः।

तत्त्व-बोधिनी
न प्राच्यभर्गादियौधेयादिभ्यः ९७५, ४।१।१७६

तद्राजस्यऽकारस्येति। सूत्रे तपरकरणं विस्पष्टार्थमिति भावः। शूरसेनीति। अञो लुकि "जाते"रिते ङीष्। न त्वञन्तदलक्षणो ङीन्, "अञो योऽकारस्तदन्ता"दिति व्याख्यानात्। कारूशीति। कृञ उः करुः, तं वष्टि करुशः। "वश कान्तौ"मूलविभुजादित्वात्कः। "ग्रहिज्ये"ति संप्रसारणम्। तस्यापत्यं राजा वा कारुशः। स्त्रियां कारूशी। एतेन मूर्धन्योष्मोपधः पाठो निरस्तः। यौधेयादिभ्यो लुक्प्रतिषेधमुदाहर्तुमाह---युधाष शुक्रेत्यादि। अतश्चेति लुकि त्विति। "ञ्यादस्तद्राजाः"इति वक्ष्यमाणत्वादञोऽस्य तद्राजत्वमस्तीति भावः। योपधत्वान्ङीषः प्राप्तिर्नेत्याशयेनाह---ङीपीति। उदात्तनिवृत्तिस्वर इति। "अनुदात्तस्य च यत्रोदात्तलोपः" इत्यनेन ङीबुदात्तः स्यादित्यर्थः। सिद्धान्ते त्वञो लुगभावान्ङीन्याद्युदात्तत्वमिति ज्ञेयम्। स्यादेतत्। "अतश्चे"ति सूत्रेण विधीयमानो लुक् चातुरर्थिकानामेव तद्राजानां भवतु संनिधानात्, न तु "ञ्यादयस्तद्राजाः"इति पाञ्चमिकानामपि तद्राजानामिति किमनेन यौधेयादिग्रहणेन()। सत्यम्। "व्याप्तिन्यायेन पाञ्चमिकस्यापीह ग्रहण"मिति ज्ञापयितुं यौधेयादिग्रहणम्। तेन पार्(ाआद्यणः स्त्रियां लुक् सिध्यति। तथा हि पर्शुः क्षत्रिय#ओ जनपदेन समानशब्दः। तस्यापत्यं स्त्री। "द्व्यञ्महधे"त्यण्, तस्य "अतश्चे"ति लुक्। पुनः पर्(ाआदिलक्षणः स्वार्थिकोऽण्। तस्यापि लुकि "ऊङुतः"पर्शूः। एवं रक्षसः क्षत्रियस्यापत्यं स्त्री रक्षाः। पूर्ववदण्द्वयस्यापि लुकि "अत्वसन्तस्ये"ति दीर्घः। उक्तं च वार्तिककृता---"पर्(ाआदिभ्यो लुग्वक्तव्यः। यौधेयादिप्रतिषेधो वा ज्ञापकः--पार्(ाआदिलुगि"ति यौधेयीत्यादि। युधायाः शुक्राया अपत्यं स्त्रीति विग्रहः।