पूर्वम्: ४।३।१४७
अनन्तरम्: ४।३।१४९
 
सूत्रम्
द्व्यचश्छन्दसि॥ ४।३।१४८
काशिका-वृत्तिः
द्व्यचश् छन्दसि ४।३।१५०

द्व्यचः प्रातिपदिकात् छन्दसि विषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते। यस्य पर्णमयी जुहूर्भवति। दर्भमयं वासो भवति। शरमयं बहिर्भवति।
न्यासः
द्व्यचश्छन्दसि। , ४।३।१४८