पूर्वम्: ४।३।१९
अनन्तरम्: ४।३।२१
 
सूत्रम्
वसन्ताच्च॥ ४।३।२०
काशिका-वृत्तिः
वसन्ताच् च ४।३।२०

छन्दसि इत्येव। वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणो ऽपवादः। मधुश्च माधवश्च वासन्तिकावृतू।
न्यासः
वसन्ताच्च। , ४।३।२०