पूर्वम्: ४।४।९९
अनन्तरम्: ४।४।१०१
 
सूत्रम्
भक्ताण्णः॥ ४।४।१००
काशिका-वृत्तिः
भक्ताण् णः ४।४।१००

भक्तशब्दात् णः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। भक्ते साधुः भक्तः शालिः। भाक्ताः तण्डुलाः।
न्यासः
भक्ताण्ण। , ४।४।१००

बाल-मनोरमा
भक्ताण्णः १६३२, ४।४।१००

भक्ताण्णः। सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः।

तत्त्व-बोधिनी
भक्ताण्णः १२५९, ४।४।१००

भक्ते इति। "भस्सां स्त्री भक्तमन्धोऽन्न"मित्यमरः।