पूर्वम्: ४।४।१०
अनन्तरम्: ४।४।१२
 
सूत्रम्
श्वगणाट्ठञ्च॥ ४।४।११
काशिका-वृत्तिः
श्वगणाट् ठञ्च ४।४।११

श्वगणशब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। श्वगणेन चरति श्वागणिकः। श्वागणिकी। ठन् श्वगणिकः। श्वगणिका। श्वाऽदेरिञि ७।३।८ इत् यत्र वक्ष्यति, इकारादिग्रहणं च कर्तव्यम् श्वागणिकाद्यर्थम् ७।३।८ इति। तेन थत्रि द्वरादिकार्यं न भवति।
न्यासः
�आगणाटठ्ञ्च। , ४।४।११

"ष्वागणिकः"इति। शुनां गणः ()आगणः। ननु च ()आञ्शब्दो द्वारादिषु पठ()त इति "द्वारादीनाञ्च" ७।३।४ इति वृद्धिप्रतिषेधेनैवागमेन भवितव्यम्, तत्र तदादिविधेरिष्टत्वात्, तत्कथं ()आआगणिक इति भवति? इत्याह-- "()आआदेरिञिट इत्यादि। द्वारादिकार्ये च प्रतिषिद्धे सत्यादिवृद्धिरेव भवति॥
बाल-मनोरमा
�आगणाट्ठञ्च १५३८, ४।४।११

()आगणाट्ठञ् च। "उक्तविषये" इति शेषः। ()आगणशब्दात्तृतीयान्ताच्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः। ()आआगणिक इत्युदाहरणं वक्ष्यति। तत्र ()आन्शब्दस्य द्वारादित्वादेजागमे प्राप्ते।

तत्त्व-बोधिनी
�आगणाट्ठञ्च ११९४, ४।४।११

()आगणाट्ठञ्च। ठकोऽपादः।