पूर्वम्: ४।४।११३
अनन्तरम्: ४।४।११५
 
सूत्रम्
तुग्राद्घन्॥ ४।४।११४
काशिका-वृत्तिः
तुग्राद् घन् ४।४।११५

तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञविरिष्ठेषु तुग्रशब्दः।
न्यासः
तुग्राद्धन्। , ४।४।११४