पूर्वम्: ४।४।१२७
अनन्तरम्: ४।४।१२९
 
सूत्रम्
मधोर्ञ च॥ ४।४।१२८
काशिका-वृत्तिः
मधोर् ञ च ४।४।१२९

मधुशब्दान् मत्वर्थे ञः प्रत्ययो भवति, चकाराद् यत् च। उअप्सङ्ख्यानाल् लुक् च। माधवः, मधव्यः, मधुः। तन्वां खल्वपि माधवा, मधव्या, मधुः तनूः।
न्यासः
मधोर्ञ च। , ४।४।१२८