पूर्वम्: ४।४।१४२
अनन्तरम्: ५।१।१
 
सूत्रम्
भावे च॥ ४।४।१४३
काशिका-वृत्तिः
भावे च ४।४।१४४

भावे चार्थे छन्दसि विषये शिवादिभ्यः तातिल् प्रत्ययो भवति। शिवस्य भावः शिवतातिः। शंतातिः। श्रिष्टतातिः। यतः पूर्णो ऽवधिः। अतः परमन्यः प्रत्ययो ऽधिक्रियते। इति श्रिजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः। प्रथमो भागः समाप्तःपञ्चमो ऽध्यायः प्रथमः पादः।