पूर्वम्: ४।४।५७
अनन्तरम्: ४।४।५९
 
सूत्रम्
परश्वधाट्ठञ्च॥ ४।४।५८
काशिका-वृत्तिः
परश्वधाट् ठञ् च ४।४।५८

परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक्। स्वरे विशेषः। परश्वधः प्रहरणम् अस्य पारश्वधिकः।
न्यासः
पर�आधाट्ठञ् च। , ४।४।५८

बाल-मनोरमा
पर�आधाट्ठञ् च १५८७, ४।४।५८

पर()आआधाट्ठञ् च। "तदस्य प्रहरण"मित्येव। चाट्ठक्। "परशुश्च पर()आधः" इत्यमरः।

तत्त्व-बोधिनी
पर�आधाट्ठञ् १२२५, ४।४।५८

पर()आधाट्ठञ्। चाट्ठक्। "द्वयोः कुठारः स्वधितिः परशुश्च पर()आधः"। परलोक इति। एतच्चाबिधानशक्तिस्वाभाव्याल्लभ्यते।