पूर्वम्: ४।४।६७
अनन्तरम्: ४।४।६९
 
सूत्रम्
भक्तादणन्यतरस्याम्॥ ४।४।६८
काशिका-वृत्तिः
भक्टादणान्यतरस्याम् ४।४।६८

भक्तशब्दादण् प्रत्ययो भवति अन्यत्रस्याम् तदसमि दीयते नियुक्तम् इत्येतस्मिन् विषये। ठको ऽपवादः। पक्षे सो ऽपि भवति। भक्तम् अस्मै दीयते नियुक्तम् भाक्तः, भक्तिकः।
न्यासः
भक्तादणन्यतरस्याम्। , ४।४।६८

बाल-मनोरमा
भक्तादणन्यतरस्याम् १५९९, ४।४।६८

भक्तादणन्यतरस्याम्। "तदस्मै दीयते नियत"मित्येव।