पूर्वम्: ४।४।१४३
अनन्तरम्: ५।१।२
 
सूत्रम्
प्राक् क्रीताच्छः॥ ५।१।१
काशिका-वृत्तिः
प्राक्क्रीताच् छः ५।१।१

तेन क्रीतम् ५।१।३६ इति वक्ष्यति। प्रागेतस्मात् क्रीतसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः छप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति तस्मै हितम् ५।१।५ इति। वत्सेभ्यो हितः वत्सीयो गोधुक्। करभीयः उष्ट्रः। अकरभीयः। अवत्सीयः। अर्थो ऽवधित्वेन गृहीतः, न प्रत्ययः। तेन प्राक् ठञः छन्H इति नोक्तम्।
लघु-सिद्धान्त-कौमुदी
प्राक् क्रीताच्छः ११४०, ५।१।१

तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते॥
न्यासः
प्राक्? क्रीताच्छः। , ५।१।१

विधिः, अधिकारः, परिभाषा वेति त्रयमत्र सम्भाव्यते। यथा चैतत्? त्रितयमपि निर्दोषम्(), तथा "प्राग्दीव्यतोऽण्()" ४।१।८३ इत्यत्र दर्शतम्()। यद्येवम्(), काशिकाकारेण कस्मान्न सूचितम्()? एकदेशानुस्मरणेन सर्वस्य सूचितत्वादित्यभिप्रायः। अथ प्रागिति कोऽयं निर्देशः, यावता प्रपूर्वस्याञ्चतेः क्विनि नलोपादिके विहिते "उगिदचाम्? ७।१।७० ति नुमि, संयोगान्तलोपे च, "क्विन्प्रत्ययस्य कुः" (८।२।६२) इति नकारस्य ङकारे प्राङिति भवितव्यम्()? अथेदृशी व्युत्पत्तिराश्रीयेत, यावता "अञ्चतेश्चोपसंख्यानम्? (वा।३३६) इति कृते ङीपि प्राच्यां दिशि वसतीति "दिक्शब्देभ्यः सप्तमी" ५।३।२७ इत्यादिना अस्तातिः, तस्य "अञ्चेर्लुक्()" ५।३।३० इति लुक्(), "लुक्तद्धितलुकि" १।२।४९ इति ङीपोऽपि "तसिलादिस्तद्धित एधाच्पर्यन्तः" इत्यव्ययत्वे "अव्ययात्()" २।४।८२ इति सोर्लुकि "न लुमताङ्गस्य" (१।१।६३) इति प्रत्ययलक्षणप्रतिषेधात्? सर्वनामस्थानाभावे नुमोऽप्यभावः, ततः कुत्वे सति प्रागिति सम्पद्यते? यस्तु मन्यते--"आद्येऽपि पक्षे क्रियाविशेषणत्वान्नपुंसकत्वम्(), क्रियाविशेषणानां यथा नपुंसकत्वम्(), कर्मभावश्च; तथा "करणे च स्तोकाल्पकृत्छ्र" २।३।३३ इत्यत्र प्रतिपादितम्(), तत्र कर्मणि द्वितीयायाः "स्वमोर्नपुंसकात्()" ७।१।२३ इति लुकि कृते पूर्ववन्नुमभावः" इति, तन्मते द्वितीयैकवचनान्तं पदं सञ्जायते। तदेवमितरस्मिन्? पक्षे "षष्ठ()तसर्थप्रत्ययेन" २।३।३० इति षष्ठ()आ भवितव्यम्(), तत्कथं "क्रातात्()" इति पञ्चमीनिर्देशः? नै तदस्ति; यावता "अन्यारादितरत्र्तेदिक्शब्दः" २।३।२९ इत्यत्रेदमुक्तम्()दिक्शब्दत्वादेव सिद्धेऽञ्चूत्तरपदग्रहणं "षष्ठ()तसर्थ" इत्यनेन प्राप्तां षष्ठीमपि बाधित्वा पञ्चम्येव यथा स्यादिति कुतः षष्ठीप्रसङ्गः। अतो व्यवस्थितमिदम्()--प्रक्? क्रीतादिति। अथ प्राग्वचनं किम्(), न "क्रीताच्छः" इत्येवोच्येत? नैतदस्ति; एवं ह्रु च्यमाने क्रीतशब्द एव प्रकृतित्वेन ज्ञायेत, ततश्च क्रीतशब्दादेव प्रत्ययः स्यात्()। तस्मात् क्रीतादित्यवधिद्योतनार्थं प्रागिति वक्तव्यम्()। तह्र्रयमर्थः "प्राग्घितात्()" ४।४।७५ इत्यतः प्रकृतेन प्राग्ग्रहणेन हि सम्बध्यते। एवं तत्रैतत्? स्यात्()--तद्धि "भवे च्छन्दसि" ४।४।१०९ इति, तेन च्छन्दोऽधिकारसय निवृत्तेः। तर्हि हि "प्राग्दीव्यतः" (४।१।८३) इत्यतः प्रकृतत्वात्? तेनापि च वहतेरित्येवमादिकं सम्बध्येत, यथा--"स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्()" (४।१।८७) इति? नैतदस्ति; एवं हि "सोमाट्ट()ण्()" ४।२।२९ इत्यादौ यत्र पञ्चमी श्रूयते तत्र सर्वत्र प्राग्वचनेन सम्बन्धे न ज्ञायते--को विधिः, का च प्रकृतिरिति स्यात्()। येषामवधित्वमिष्यते, तेषामेव प्राक्शब्दमधीतवानिति। इह तु प्रकृतेन प्राग्वचनेन सम्बध्यते। तननु च विपर्ययः कसमान्न भवति--भवनादिति प्रकृतिः स्त्रीपुंसाभ्यामित्यवधिनिर्देश इति? नैतदस्ति; अवदेरकत्वादेकवचनेन निर्देसो न्याय्यः प्रकृतिनिर्देशे तु द्वे एव प्रकृती परस्परापेक्षे इति द्विवचनमुपपद्यते। ननु च विशदमिदमुदितमप्यर्थज्ञानम्()। स्वरित लिङ्गादधिकाराणामासङ्ग इत्येतद्भवता विस्मृतम्(), तदेवम्? "सोमाट्ट()ण्()" (४।२।३०) इत्यादौ कः प्राग्वचनसम्बन्धप्रसङ्ग इति नार्थः प्राग्ग्रहणेन? सत्यमेतत्(); किन्तु स्वरितत्वास्वरितत्वख्यापनपरम्परया मन्दधियो मोहमासादयन्तीति तत्प्रतिपत्त्यर्थं प्राग्ग्रहणं कत्र्तव्यम्()। "अवत्सीयः" इति। विकल्पनात्? त्रयमत्र सम्भवति--अनुत्पन्ने प्रत्यये नञास्य सम्बन्ध इति, उत्पन्ने वा संसर्गः, उत्पत्तिकाल एवेति। तत्राद्ये पक्षे वत्सदन्यस्मै हितमितौष्टाभिधानं न प्राप्नोति। न चापि चतुर्थी; हितार्थस्य प्रतिषिध्यमानत्वत्()। तृतीये तु पक्षे यता दोषो न भवति तथा प्रतिविधीयते। तत्र वत्सहितशब्दयोः पदान्तरनिरपेक्षयोः क्रियापदेन भवतिनानुगम्मानत्वात्(), न च ब्राआहृसम्बन्धोऽन्तरङ्गसम्बन्धं निवत्र्तयितुं शक्नोति। अत एव न देवदत्ताय गां ददातीति सम्प्रदाने चतुर्थी भवति; कर्मणाभिप्राप्तेरन्तरङ्गत्वादिति। तथानेन च क्रमेण यत्रापि प्राप्तिर्न विद्यते, केवलं त्विच्छामात्रमेव, अत्रापि कर्मसंज्ञा प्रवर्तते, तद्यथा-ग्रामं गन्तुमिच्छामि न कश्चित्? सहायोऽस्तीति। यदप्युच्यते-असामथ्र्यात्तद्धितेन न भवितव्यमिति, तदेतदप्यसारम्(); यदयम्(), "नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः" ६।२।१५४ इति तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वत्र्तमानानि पराण्यन्तोदात्तानि भवन्तीति तद्धितग्रहणमनर्थकं स्यात्()। अथ किमर्थमियानवधिरुपादीयते, न हि तत्र तावदस्य व्यापारोऽस्ति; प्रत्ययान्तरैर्बाधितत्वात्()। लघुत्वात्? "प्राक्ठञश्छः" इति वक्तव्यम्()? इत्यत आह-"अर्थोऽवधित्वेन" इत्यादि कः पुनरर्थमवधित्वेनाङ्गीकुर्वतो गुण इति चेत्()? अयमभिप्रायः-"प्राक्ठञश्छः" इत्युच्यमाने प्राक्? ठञो याः प्रकृतयस्ताभ्यश्छो भवतीत्यर्थः स्यात्()। ततश्चाधिकारस्य प्रतियोगोपस्थानादपवादविषये छप्रत्ययः प्रसज्येत। अर्थे त्ववधित्वेनोपादीयमाने प्राक्? क्रीताद्येऽर्थास्तेषु च्छो भवतीत्ययमर्थः सम्पद्यते, ततोऽतिप्रसङ्गो न भवति। तेन समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादश्छं बाधते। ननु च "प्राक्? ठञः" इत्युच्यमानेऽपवादविषयेऽपि च्छो न भविष्यत्येव; ज्ञापकात्(), यदयं "विभाषा हविरपूपादिभ्यः" ५।१।४ इति विभाषाग्रहणं शास्ति; इतरथा ह्रधिकाराच्छोऽपि लभ्ध एवेति विभाषाग्रहणमनर्थकं स्यात्()? सत्यमेतत्(); किन्तु ज्ञापकद्वारेणार्थप्रतिपत्तौ सत्यां प्रतिपत्तिगौरवं स्यात्()। तस्मात्? सुखप्रतिपत्त्यर्थमर्थोऽवधित्वेनोक्तः। अन्ये पुनराहुः--गृहीत इति "आशंसायां भूतवच्य" ३।३।१३२ इत्यनेन भविष्यति निष्ठाप्रत्यय इति। तेनायमर्थः सम्पद्यते-वत्सीयादिरूपसिद्ध्यर्थमर्थमवधिं ग्रहीष्यामीति। अतः शालातुरीयेण "प्राक्? ठञश्छः" इति नोक्तम्(); अन्यथा हि प्रत्ययावधित्वे प्रतिपदोक्ता अन्तरङ्गा इत्युपात्ताभ्यः प्रकृतिभ्य एव प्रत्ययः स्यादित्याशंक्येत। अन्ये पुनरन्यथा वर्णयन्ति-"परिखया ढञ्()" ५।१।१७ इत्यत्र "छयतोः पूर्णोऽवधिः" इत्यभिधास्यति; ततश्च तेन क्रीतमिति वक्ष्यतीत्युच्यते, ततश्चेदं विरुद्धमित्याह-"अर्थोऽवधित्वेन" इत्यादि। गतार्थम्()। नैयायिक इत्याह-"क्वचिदथोऽवधित्वेन गृह्रते, यता-"आर्हात्()" ५।१।१९ "भवनात्()" ४।१।८७। इति, क्वचित्? प्रत्ययः प्राग्वहतेः--"आ च त्वात्()" ५।१।११९ इति, क्वचित्? प्रकृतिः--"आकडारात्()" १।४।१ "प्राक्कडारात्()" २।१।३ इति, क्वचिदेकदेशः--"प्राग्दीव्यतोऽण्()" ४।१।८३ इति, क्वचिन्निरवधिः प्रत्ययः--"ङ्याप्प्रातिपदिकात्()" ४।१।१ इति; तेनायमात्मनो वैचित्र्यमाचार्यो दर्शयतीत्यवसीयते" इति। अथ क्रीतशब्दादेव पूर्वेण च्छप्रत्ययो भवतीत्येवं कस्मान्न विज्ञायते, यथा-"विभाषा सुपो बहुच्? पुरस्तात्तु" (५।३।६८) इति? अनभिधानात्()। न हि क्रीतशब्दात्? पुरस्तादुत्पद्यमानेन प्रत्ययेन कस्यचिदर्थस्याभिधानमस्ति। न चापि "तेन क्रीतम्()" ५।१।३६ इति निर्देश उपपद्यते। तत्रैवमपि प्राक्? क्रीतशब्दादेव प्रत्ययो भवतीत्येव कस्मान्न विकल्प्यते? अनभिधानादेव। न हि तत उत्पन्नेन प्रत्ययेन विवक्षितोऽर्थोऽवगम्यते। अर्थान्तरं भवादिकम्(), तत्र च वृद्धलक्षणश्छ एव सिद्ध इत्यनर्थकमिदं स्यात्()। तस्मात्? प्रागुदितमेव प्रयोजनं न्याय्यम्()॥
बाल-मनोरमा
प्राक् क्रीताच्छः १६४०, ५।१।१

अथ पञ्चमाध्यायः। प्राक्क्रीताच्छः। क्रीतशब्दस्तद्धटितसूत्रपरः। तदाह--तेन क्रीतिमिति। "तेन क्रीत"मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेशु "छ" इत्युपस्थितं भवतीति यावत्। उगवादिभ्यो यत्। उश्च गवादयश्च इति द्वन्द्वात्पञ्चमी। उवर्णान्तादिति। प्रातिपदिकविशेषणत्वात्तदन्तविदिः। "उगिद्वर्णग्रहणवर्ज"मित्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः। इदमपि सूत्रं प्राक्कीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषाऽनुपादाने उपतिष्ठते। नाभि नभं चेति। गवादिगणसूत्रम्। नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः। नभ्योऽक्ष इति। यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते तस्मै हितोऽक्षदण्डः। स हि अनुगुणत्वान्नाभये हितः। नभ्यमञ्जनमिति। अञ्जनं-तैलसेकः। नाभेरञ्जनेकृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम्। अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्रते। भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह--रथनाभावेवेदममिति। शरीरावयवविशेष वाचिनाभिशब्दात्तु "शरीरावयवाद्य"दिति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः। शुनः संप्रसारणमिति। गवादिगणसूत्रम्। ()आन्शब्दाद्यत्स्यात्प्रकृतेः संप्रसारणं, तस्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः। शून्यं--शुन्यमिति। शुने हितमित्यर्थः। ऊधसोऽनङ् चेति। इदमपि गणसूत्रम्। ऊधश्शब्दाद्यत्स्यात्प्रकृतेरनङादेशश्चेत्यर्थः। आदेशे ङकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः।

तत्त्व-बोधिनी
प्राक्? क्रीताच्छः १२६५, ५।१।१

प्राक् क्रीताच्छः। इत्यतः प्रागिति। इहार्थोऽवधित्वेन गृह्रते, न तु प्रत्ययः, प्रकृतिर्वा। तेनाऽर्थ एवावधिमान्त इति प्राक्कीताद्येऽर्था हितादयस्तेष्वस्योपस्थानम्। अवधिसजातीयो ह्रवधिमान् भवति। यथा "मासात्परः"इति कालः प्रतीयते, "ग्रामात्पूर्वः"इति देशः, "अलोऽन्त्यात्पूर्व"इत्यलेव। एवं च समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छं तक्रकौण्डिन्यन्यायेन बाधते। अन्यथा छस्य यदादेश्च संनिधानाऽविशेषत्तव्यत्तव्यानीयरामिव पर्यायः स्यात्। अतोऽत्रार्थोऽवधित्वेन गृह्रते। ननु यदादिविषये छो न भविष्यति "विभाषा हविरपूपादिभ्यः"इति विभाषागद्रहणाल्लिङ्गात्। तथा च प्रत्ययस्य प्रकृतोर्वा अवधित्वस्वीकारेऽपि न क्षतिः। उक्तज्ञापकेनोगवादिप्रभृतिभ्यश्छस्यातिप्रसङ्गनिरासादिति चेत्। अत्राहुः----एवं सतु "छः"इत्यावाधिकारोऽस्तु, नार्थोऽवधिनिर्देशेन। प्राग्वतेष्ठ"ञित्यादिके तु प्रकरणे नास्याधिकारः, अधिकारान्तरेणोपष्टब्धत्वात्। स्पष्ठप्रतिपत्त्यर्थमवधिनिर्देशः, अन्यथा प्रतिपत्तिगौरवं स्यादिति चेत्। तर्हि "विभाषा हवि"रित्यादिज्ञापकाश्रयणे प्रतिपत्तिगौरवादर्थ एवावधित्वेन निर्देष्टुमुच#इत इति। उगवादिभ्यो। उवर्णादेर्गशब्दादेर्वशब्दादेश्च यत्स्यादित्यर्थो न भवति, गवादिगणपाठात्। गवाद्यन्तर्गणसूत्राण्याह---नाभि नभं चेति। नाबिशब्दो यतं लभते, नभादेशं चेत्यर्थः। नभ्योऽक्ष इति। रथाङ्गं सच्छिद्रं---नाभिः। तदनुप्रविष्टः काष्ठविशेषोऽक्षः। स च तदनुगुणत्वात्तस्मै हितः। अञ्जनं =तैलाभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। रथमाभावेवेति। शरीरावयवे तु नाभ्यमित्येव, परेण "शरीरावयवाद्य"दित्यनेनाऽस्य बाधादिति भावः। शुनःसं। शून्यमितचि। चकारस्यानुक्तसमुच्चयार्थत्वात् "नस्तद्धिते"इति टिलोपोन भवति। "ये चाभावकर्मणोः"इति प्रकृतिभावस्तु दुर्लभः, संप्रसारणे पररूपे च कृते अन्रूपाऽभावात्। दीर्घपक्षे तु तद्विधान सामथ्र्यादपि टिलोपाऽभावः सुपरिहरः। नङ् चेति। चाद्यत्। "नश्चे"ति सुवचमिति मनोरमा। अन्ये त्वाहुः----ऊधन्यशब्दात् "तत्करोति तदाचष्टे"इति णिचि "णाविष्ठव"दिति टिलोपे णिजन्तात्कर्तरि क्विपि णिलोपयलोपयोः कृतयोः "अनुनासिकस्य क्वी"ति दीर्घे ततः क्विबन्तादाचारक्विपि "ऊधानते"इत्यादावात्मने पदार्थ नङो ङित्करणमावश्यकमिति। ऊधन्य इति। "ये चे"ति प्रकृति भावः।