पूर्वम्: ५।१।१००
अनन्तरम्: ५।१।१०२
 
सूत्रम्
योगाद्यच्च॥ ५।१।१०१
काशिका-वृत्तिः
योगाद् यच् च ५।१।१०२

योगशब्दात् यत् प्रत्ययो भवति, चकारात् ठञ्, तस्मै प्रभवति इत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः।
न्यासः
योगाद्यच्च। , ५।१।१०१

बाल-मनोरमा
योगाद्यच्च १७४३, ५।१।१०१

योगाद्यच्च। "चतुथ्र्यन्तात्प्रभवतीत्यर्थे" इति शेषः।