पूर्वम्: ५।४।१४१
अनन्तरम्: ५।४।१४३
 
सूत्रम्
छन्दसि च॥ ५।४।१४२
काशिका-वृत्तिः
छन्दसि च ५।४।१४२

छन्दसि च दन्तशदस्य दतृ इत्ययम् आदेशो भवति समासान्तः बहुव्रीहौ समासे। पत्रदतमालभेत। उभयादतः आलभते।
न्यासः
छन्दसि च। , ५।४।१४२

अवयोऽर्थम्(), असंख्यापूर्वपदार्थञ्च वचनम्()। "उभयतोदतः" इति। शासन्तमेतत्()॥