पूर्वम्: ५।४।३९
अनन्तरम्: ५।४।४१
 
सूत्रम्
सस्नौ प्रशंसायाम्॥ ५।४।४०
काशिका-वृत्तिः
सस्नौ प्रशंसायां ५।४।४०

प्रशंसोपाधिके ऽर्थे वर्तमानान् मृच्छब्दात् स स्न इत्येतौ प्रत्ययौ भवतः। रूपपः अपवादः। प्रशस्ता मृद् मृत्सा, मृत्स्ना। नित्यश्च अयं प्रत्ययः, उत्तरसूत्रे ऽन्यतरस्यां ग्रहणात्।
न्यासः
सस्नौ प्रशंसायाम्?। , ५।४।४०

बाल-मनोरमा
सस्नौ प्रशंसायाम् , ५।४।४०

सस्नौ। प्रशस्तायां मृदि वर्तमानान्भृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः। रूपप इति। "प्रशंसायां रूपबि"ति विहितस्येत्यर्थः। नित्योऽयमिति। सस्नविधिरित्यर्थः। वस्तुतस्तु "ञ्यादयः प्राग्वुनः" इत्यादिपरिगणितेष्वनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवाऽनयोरुचितमित्याहुः।

तत्त्व-बोधिनी
सस्नौ प्रशंसायाम् १५६९, ५।४।४०

सस्नौ। इह "प्रशंसायां रूप"बित्यस्यानन्तरं "वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि"। मृदः सस्नौ"। "तिकंश्चे"ति वक्तुमुचितम्। नचैवं सस्नाविति कन्प्रत्ययोऽपि प्रसंशायामेवेत्येवमतिप्रसङ्ग। "तिकश्चे"त्यत्र "प्रशंसाया"मिति निवृत्तिमिति कल्पनायां मानाऽबावादिति वाच्यं, "मृदः सस्नतिकनः"इति वक्तव्ये तिकनः पृखक्करणस्यैव तत्र मानत्वात्। प्रशस्ता मृदिति। "मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च भृत्तिके"त्यमरः। नित्योऽयमिति। मृदित्येतावदुक्ते प्रशस्तत्वानवगमाद्विभाषाऽत्र नानुवर्तत इति सस्नावित्ययं विधिर्नित्य एव। उत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणात्तु सुतरामिति भावः।