पूर्वम्: ६।१।१७८
अनन्तरम्: ६।१।१८०
 
सूत्रम्
तित्स्वरितम्॥ ६।१।१७९
काशिका-वृत्तिः
तित् स्वरितम् ६।१।१८५

तित् स्वरितं भवति। सन्नन्ताद् यत् चिकीर्ष्यम्। जिहीर्ष्यम्। ऋहलोर् ण्यत् ३।१।१२४ कार्यम्। हार्यम्। प्रत्ययाद्युदात्तस्य अपवादः।
न्यासः
तित्स्वरितम्?। , ६।१।१७९

"चिकीष्र्यम्(), जिहीष्र्यम्()" इति, "न गो()आन्सावर्ण" ६।१।१७६ इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते॥