पूर्वम्: ६।१।२१०
अनन्तरम्: ६।१।२१२
 
सूत्रम्
उपोत्तमं रिति॥ ६।१।२११
काशिका-वृत्तिः
उपोत्तमं रिति ६।१।२१७

रिदन्तस्य उपोत्तमम् उदात्तं भवति। त्रिप्रभृतीनाम् अन्त्यम् उत्तमम् तस्य समीपे यत् तदुपोत्तमम्। करणीयम्। हरणीयम्। पठुजातीयः। मृदुजातीयः। प्रत्ययस्वरापवादो ऽयम्।
न्यासः
उपोत्तमं रिति। , ६।१।२११