पूर्वम्: ६।४।१०८
अनन्तरम्: ६।४।११०
 
सूत्रम्
ये च॥ ६।४।१०९
काशिका-वृत्तिः
ये च ६।४।१०९

यकारादौच प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति। कुर्यात्, कुर्याताम्, कुर्युः।
लघु-सिद्धान्त-कौमुदी
ये च ६८३, ६।४।१०९

कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥
न्यासः
ये च। , ६।४।१०९

"चकारो लोपस्यानुकर्षणार्थः॥
तत्त्व-बोधिनी
ये च ५९७, ६।४।१०९

सिचो लोप इति। नचाऽस्मिन्पक्षे प्रत्ययलक्षणप्रवृत्त्या अकृतेत्यत्र गुणः स्यादिति वाच्यम्, "उश्चे"ति सिचः कित्त्वेन तन्निषेधात्। "संपर्युपेभ्यः" इतिवृत्तिस्थपाठं विहाय भाष्यवार्तिकानुसारेणाह-- संपरिभ्यामिति। इति तनादयः। इट् कुतो नेत्यत आह--ऋतश्चेत्यादि।

इति तत्त्वबोधिन्याम् तनादयः।