पूर्वम्: ६।४।४
अनन्तरम्: ६।४।६
 
सूत्रम्
छन्दस्युभयथा॥ ६।४।५
काशिका-वृत्तिः
छन्दस्युभयथा ६।४।५

छन्दसि वषये तिसृचतस्रोः नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्च। तिसृणां मध्यदिने, तिसृणां मध्यदिने। चतसृणां मध्यदिने, चतसृ̄णां मध्यदिने।
न्यासः
छन्दस्युभयथा। , ६।४।५

वेति वक्तव्ये "उभयथा" इति वचनं वैचित्र्यार्थम्()