पूर्वम्: ६।४।६८
अनन्तरम्: ६।४।७०
 
सूत्रम्
न ल्यपि॥ ६।४।६९
काशिका-वृत्तिः
न ल्यपि ६।४।६९

ल्यपि प्रत्यये परतः घुमास्थागापाजहातिसां यदुक्तं तन्न। प्रदाय। प्रधाय। प्रमाय। प्रस्थाय। प्रगाय। प्रपाय। प्रहाय। अवसाय।
न्यासः
न ल्यपि। , ६।४।६९

वेति निवृत्तम्(); उत्तरसूत्रे पुनरन्यतस्यांग्रहणात्()। "यदुक्तम्()" इति। ईत्त्वम्(), न पुनरनन्तरमेत्त्वम्(); तस्य ल्यपि प्राप्त्यभावात्()। प्रतिषेधस्य च प्राप्तिपूर्वकत्वात्()॥
तत्त्व-बोधिनी
न ल्यपि १६०३, ६।४।६९

न ल्यपि। कथं तर्हि "निपीय यस्ये"ति श्रीहर्षप्रयोग इति चेदत्राहुः- पीङ् पाने इति दिवादिगणस्थात् ल्यपि न दोष इति। इह प्रशाय प्रच्छायेत्यत्र "शाच्छोरन्यतरस्या"मिति प्राप्तस्येत्वस्याप्यभावो बोध्यः।