पूर्वम्: ७।१।४
अनन्तरम्: ७।१।६
 
सूत्रम्
आत्मनेपदेष्वनतः॥ ७।१।५
काशिका-वृत्तिः
आत्मनेपदेष्वनतः ७।१।५

आत्मनेपदेषु यो झकारः, तस्य अनकारान्तातङ्गातुत्तरस्य अतित्ययम् आदेशो भवति। चिन्वते। चिन्वताम्। अचिन्वत। पुनते। लुनते। लुनताम्। अलुनत। आत्मनेपदेषु इति किम्? चिन्वन्ति। लुनन्ति। अनतः इति किम्? च्यवन्ते। प्लवन्ते। नित्यत्वादत्र विकरणे कृते झो ऽन्तादेशेन भवितव्यम् इत्यदादेशो न भवति। अनकारान्तेन अङ्गेन झकारविशेषणं किम्? इह मा भूत्, अद्य श्वो विजनिष्यमाणाः पतिभिः शयान्तै।
लघु-सिद्धान्त-कौमुदी
आत्मनेपदेष्वनतः ५२६, ७।१।५

अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात्। ऐधिषत। ऐधिष्ठाः। ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि। ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्। ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि॥ कमु कान्तौ॥ २॥
न्यासः
आत्मनेपदेष्वनतः। , ७।१।५

"चिन्चेते" इति। लट्(), स्वरितत्वादात्मनेपदम्()। "चिन्वताम्()" इति। लेट्(), झः टेरेत्त्वम्(), "आमेतः" ३।४।९०। "अचिन्वत" इति। लङ्(), अडागमः, "हुश्नुवोः सार्वधातुके" ६।४।८७ इति यणादेशः। "पुनते, लुनते" इति। पूर्ववदाकारलोपः। "च्यवन्ते, प्लवन्ते" इति। अत्र शपि कृतेऽनकारान्तादङ्गादुत्तरो झकारो न भवति। ननु परत्वाददादेशेन भवितव्यम्(), पश्चाद्विकरणेन? इत्यत आह--"नित्यत्वादतद्र" इत्यादि। नित्यत्वं तु कुताकृतप्रसङ्गित्वात्()। विकरणो हि कृतेऽप्यदादेशे प्राप्नोत्यकृतेऽपि, न तु तस्मिन्? कृतेऽद्भावस्य प्राप्तिरस्तीत्यनित्यत्वमस्य। "अनकारान्तेन" इत्यादि। प्रत्ययः कस्मादनकारान्तेनाङ्गेन न विशिष्यते? इति मन्यमान आह--"इह" इत्यादि। यदि प्रत्ययो विशिष्येत शयान्तं--इत्यत्रापि स्यात्(), भवति ह्रत्राप्यनकारान्तादङ्गादुत्तरो झप्रत्ययः। आटा व्यवहितत्वान्न भवतीति चेत्()? न; तस्य तद्भक्तत्वान्न हि तदेकदेशेन व्यवधानं युक्तम्()। झकारे तु विशिष्यमाणे न दोषः; आटा व्यवहितत्वात्()। समुदायभक्तो ह्राट्? समुदायमेव न व्यवदध्यात्()। अवयवं तु व्यवदधात्येव; न ह्रवयवोऽवयवान्तरस्याव्यवधायको दृष्टः। "तङ्यनतः", "झस्यानतः" इति वा वक्तव्ये "आत्मनेपदेष्वनतः" इति वैचित्र्यार्थम्()
बाल-मनोरमा
आत्मनेपदेष्वनतः १०३, ७।१।५

अथ झस्य आदेर्झकारस्य झोऽन्त इत्यन्तादेशे प्राप्ते-- आत्मनेपदेषु। "झोऽन्त" इत्यतो झ इति षष्ठ()न्तमनुवर्तते। "आत्मनेपदेष्वि"ति षष्ठ()र्थे सप्तमी। आत्मनेपदावयवस्य झकारस्येति लभ्यते। "अदभ्यस्ता" दित्यतोऽदित्यनुवर्तते। न अत् अनत्। तस्मादिति विग्रहः। तदाह--अनकारादित्यादना। ऐधिषतेति। झावयवझकारस्य अदित्यादेशः। च्लिः। सिच्। इट्। आट्। वृद्धिः। षत्वम्। ऐधिष्ठा इति। थास् च्लिः। सिच् इट्। आट्। वृद्धिः। षत्वं। थकारस्य ष्टुत्वेन ठकारः। रुत्वविसर्गौ। ऐधिषाथामिति। आथाम्। च्लिः। सिच्। इट्। आट्। वृद्धिः। षत्वम्। अथ ध्वमो धस्य ठत्वं स्मारयति-- इणः षीध्वमिति। ऐधिढ्वमिति। ध्वम्। च्लिः। सिच्। इट् आट् वृद्धिः। धि चेति सस्य लोपः। "इणः षीध्व"मिति धकारस्य ढत्वम्। इटो लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताऽङ्गत्वदिति भावः। इड्()भिन्न एवेति। उत्तरसूत्रे "विभाषेट" इत्यत्र इड्ग्रहणात्पूर्वसूत्रे इणः षीध्वमित्यत्र इड्()भिन्न एव इण् गृह्रत इति केचिदाहुः। तन्मते तु प्रकृते इटः परत्वाद्धकारस्य ढत्वाऽभावे ऐधिध्वमित्येव रूपमित्यर्थः। इदं तु मतान्तरं भाष्याऽनारूढमिति सूचयितुं "तु"शब्दः। ढधयोरिति। मतभेदमाश्रित्येदम्। ढत्वाऽभावपक्षे धकारस्य अनचि चेति द्वित्वविकल्पाद्द्विधमेकधमिति रूपद्वयम्। एवं ढत्वे द्विढम्, एकढ"मिति रूपद्वयम्। रूपचतुष्टयेऽपि "यणो मयो द्वे वाच्ये" इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति। तथा च अष्टौ रूपाणि संपन्नानि। मकारस् द्वितवविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश (१६) रूपाणि संपन्नानीत्यर्थः। ऐधिषीति। लुङ इडादेशः। च्लिः। सिच्। इडागमः। आट्। वृद्धिः। वहिमह्रोस्तु च्लेः सिचि इडागमेआटि वृद्धौ ऐधिष्वहि ऐधिष्महीति रूपे। इति लुङ्प्रक्रिया। ऐधिष्यतेति। लृङस्तादेशः। स्यः। इट्।आट्। वृद्धिः। षत्वम्। ऐधिष्येतामिति। आतां स्यः। इट्। आकारस्य इय्। आद्गुणः यलोपः। आट् वृद्धिः। षत्वम्। ऐधिष्यन्तेति। झावयवझकारस्यान्तादेशः। स्यः। इट् आट् वृद्धिः। षत्वम्। ऐधिष्यता इति। थास्। स्यः। इट् आट्। वृद्धिः। रुतविसर्गौ। ऐधिष्येथामिति। आथाम्। स्यः। इट्। आकारस्य इय्। आद्गुणः। यलोपः। आट्। वृद्धिः। षत्वम्।ऐधिष्यध्वमिति। ध्वम्। स्यः। इट्। आट्। वृद्धिः। ऐधिष्य इति। इडादेशः। स्यः। इडागमः। षत्वम्। आद्गुणः। वहिमह्रोस्तु स्यः। इट्। अतो दीर्घः। आट्। वृद्धिः। षत्वम्। ऐधिष्यावहि ऐधिष्यामहि इति रूपे। नन्वेधधातोरनुदात्तेत्कत्वादेकाच उपदेशेऽनुदात्तादितीण्निषेधः कुतो न स्यादित्यत आह-- उदात्तत्वादिति। एध धातुर्यद्यपि अनुदात्तेत्तथापि अनुदात्तस्याऽतो लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः। ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह-- प्रसङ्गादिति।स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः। पाणिनिपठितानामनुदात्तधातूनां तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानीं ज्ञनं संभवतीति भावः। ऊदृ()दन्तैरिति। अजन्तेषु धातुषु ऊदन्तैः ॠदन्तैस्च धातुभिर्विना, यु रु क्ष्णु शीङ् स्नु नु क्षु ()इआ ङीङ् श्रि--एतैश्च धातुभिर्विना, वृङ् वृञ्--आभ्यां च विना, अन्ये एकाचोऽजन्तधातवो निहिताः = अनुदात्ताः स्मृताः। पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः। अथ हलन्तेषु अनुदात्तान्धातून् परिगणयति--शक्लृ पच् मुचिति। शक्लृ पच् मुच् रिच् वच् विच् सिच् प्रच्छि त्यज् निजिर् भज्--एषां द्वन्द्वः। तत्र कान्तेषु शक्लृ इत्येकः। लृकार इत्। भाष्ये तु अनुबन्धरहितः पाठो दृश्यते। चान्तेषु पच् मुच् रिच् वच् विच् सिच् इति षट्। अत्र डुपचष् इत्यस्यैव ग्रहणं,प्रसिद्धत्वात्, न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः। मुच्लृ मोक्षणे इत्यस्यैव ग्रहणं, न तु मुचि कल्कन इति भौवादिकस्य। अविशएषात्सर्वस्यत्यन्ये। छान्तेषु प्रच्छ् एकः। प्रच्छीतीकार उच्चारणार्थः। णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते। भुञ्ज भुजित्यादि सृज इत्यन्तमेकं पदम्। जान्तेषु--त्यज् निज् भज् भञ्ज् भुज् भ्रस्ज मस्ज् यज् युज् रुज् रञ्ज् सृज् इति पञ्जदश। अद् क्षुदित्यादि नुद इत्यन्तमेकं पदम्। तत्र तुदेरिकार उच्चारणार्थः। पद्यभिदित्येकं पदम्। समाहारद्वन्द्वः।पद्येति श्यना निर्देशः। विद्यतिरिति श्यना निर्देशः। विनदिति श्नमा निर्देशः। "शद्-सदीत्यादि बुध्यतीत्यन्तमेकं पदम्। समाहारद्वन्द्वः।सदि स्कन्दि हदि क्षुधि इति इका निर्देशः।स्विद्यति-- बुध्यतीति श्तिपा श्यन्विकरणयोर्निदेशः। ततश्च दान्तेषु-अद् क्षुद् खिद् छिद् तुद् नुद् पद् (श्यन्विकरणः), भिद् विद् (श्यन्विकरणः), विद् (श्नम्विकरणः),शद् सद् स्विद्(श्यन्विकरणः), स्कन्द् हद् इति पञ्चदश। बन्धिरिति इका निर्देशः। युधि-रुधी इत्येकं पदम्। इका निर्देशः। "राधिंव्यधशुधः" इत्येकं पदम्। राधीति इका निर्देशः। साधिसिध्यती इति द्वन्द्वः। साधीति इका निर्देशः। ततश्च धान्तेषु-- क्रुध् क्षुध् (श्यन्विकरणः),बन्ध् युध् रुध् राध् व्यध् शुध् साध् सिध् (श्यन्विक्रणः)--इत्येकादश। मन्येत्यादि तिप इत्यन्तमेकं पदम्। मन्येति श्यना निर्देशः। छुपीति इका निर्देशः। "तृप्यतिदृप्यती"इति द्वन्द्वः। श्यना निर्देशः। लिबित्यादि यम इत्यन्तमेकं पदम्। सृपीति इका निर्देशः। रमिरिति भिन्नं पदम्। इका निर्देशः। तथा च नान्तेषु मन् हन्निति द्वौ। मनिः श्यन्विकरणः।पान्तेषु--आप् क्षिप् छुप् तप् तिप् तृप् दृप् लिप् लुप् वप् शप् खप् सृप् इति त्रयोदश। भान्तेषु-- यभ् रभ् लभ् इति त्रयः। मान्तेषु-- गम् नम् यम् रम् इति चत्वारः। क्रुशिरित्यादि स्पृश इत्यन्तमेकं पमद्। दृशिरितिच इरित्। कृशि दिशि दंशीति इका निर्देशः। तथा च शान्तेषु क्रुश् दंश् दृश् दिश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश। कृषिरितिपृथक्पदम्। इका निर्देशः। त्विषित्यादि श्लिष्यतय इत्यन्तमेकं पदम्। पुष्येति श्यना निर्देशः। श्लिष्यतीति श्यन्विकरणस्य श्तिपा निर्देशः। तथा च षान्तेषु कृष् त्विष् तुष् द्विष् दुष् (श्यन्विकरणः), पिष् विष् शिष् शुष् श्लिष् (श्यन्विकरणः)-इत्येकादश। घसिरिति पृथक्पदम्। इका निर्देशः। वसतिरिति पृथक्पदं। श्तिपा निर्देशः। सान्तेषु घस् वस् इति द्वौ। दह्दिहिदुह इति द्वन्द्वः। दिहीति इका निर्देशः। नह मिह रुह् लिह् इति समाहारद्वन्द्वः। वहिरिति पृथक्पदम्। इका निर्देशः। तथेति चकारपर्यायः। हान्तेषु-- दह् दिह् दुह् नह् मिह रुह् लिह् वह् इत्यष्टौ। द्व्यधिकं शतमिति। भाष्ये मृषेः षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः। अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह-- तुदादाविति। यौ तृप्()दृपी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशोऽभ्युपगत इत्यर्थः। अत एव "शे मुचादीना"मिति सूत्रभाष्ये तृपतो दृपित इत्युदाह्मतं सङ्गच्छत इति भावः। किं चेति। अन्यदपि वक्ष्यत इत्यर्थः। अन्यनिवृत्तय इति। विकरणान्तरनिवृत्तय इत्यर्थः। तच्चाग्रे तत्तदाद्र्धदातुकनिरूपणे स्पष्टीभविष्यति। अमी तथेति। उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः। एतदपि तत्तदाद्र्धधातुकनिरूपणे स्पष्टीभविष्यति। अमी तथेति। उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः। एतदपि तत्तदाद्र्धधातुकनिरूपणे स्पष्टीभविष्यति। विन्दितिरिति। "विद्लृ लाभे" इति तौदाद#इकः। चान्द्रदौर्गादिव्याकरणसम्मतः। भाष्येऽपि दृश्यत इति। विन्दतिविनत्तिविद्यतीति तत्र पाठादिति भावः। एनमिति। विन्दतिमित्यर्थः। नेह पेठुरिति। तथापि भाष्यप्रामाण्यादस्याऽनिट्कत्वमिति भावः। "रञ्जिमस्जी" इत्येकं पदम्। नुद् क्षुध् इति पृथक्कृते पदे। "शुषिपुषी" इत्येकं पदम्। शिषिरित्यनन्तरम् "इत्येते" इति शेषः। नवेहेति। नव धातवो भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः। कुत इत्यत आह-- व्याघ्रभूत्यादिसम्मतेरिति। भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणनं नवानामप्येषामुपलक्षणमिति भावः। "तेन रक्तं रागात्", "तदस्मिन्नन्नं प्रायेण", "क्तोऽकृतमितप्रतिपन्नाः" "शुष्कधृष्टौ", क्तेन नञ्विशिष्टेने"त्यादिसौत्रप्रयोगाः, नुन्नः मग्नः पुष्टः मङ्क्ता मङ्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम्। [इत्यनिट्कारिकाः]। स्पर्ध सङ्घर्षे इति। "वर्तते" इति शेषः। पराभिभवेति। परस्याभिभवः पराजयः। तद्विषयकेच्छेत्यर्थः। नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोः सकर्मकत्वद्देवदत्तो यज्ञदत्तं स्पर्धयतीत्यादौ "गतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणा"मित्यकर्मककार्यं कथमित्यत आह-- धात्वर्थेनोपसङ्ग्रहादिति। "धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्व"मिति "सुप आत्मनः क्य"जिति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः। नचैवं सति पदव्यवस्थायां "स्पर्धायामाङ" इत्यत्र "कृष्णश्चाणूरमाह्वयते,स्पर्धत इत्यर्थ" इति मूलग्रन्थविरोध इति वाच्यं, तत्र स्पर्धेरभिवपूर्वकाह्वाने वृत्तेरित्यलम्। स्पर्धत इति। "कत्थन्ता ष()ट्त्रशदनुदात्ते" इत्युक्तेरात्मनेपदम्। एधदातुवल्लटि रूपाणीति भावः। धातोरिजादित्वाऽभावादिजादेश्चेति लिट()आम्न। अत एवा नानुप्रयोगोऽपि।

तत्त्व-बोधिनी
आत्मनेपदेष्वनतः ७७, ७।१।५

आत्मनेपदे। "झोऽन्तः" इत्यतो "झ" इति "अदभ्यस्ता"दित्यास्माददिति चानुवर्तते। तदाह-- झस्य अत्स्यादिति। आत्मनेपदेषु किम्?। अदन्ति। सुन्वन्ति। अनतः किम्?। एधन्ते। प्लवन्ते। इड्भिन्न एवेणिति। "विभाषेटः" इति इटो विशिष्यग्रहणाद्गोबलीवर्दन्यायेन कैश्चिदिड्भिन्न एवेणिह गृह्रते इति भावः। ऊदृ()दन्तैरित। ऊदृ()दन्तैर्विना, यौत्यादिभिर्विना, वृङ्वृरञ्भ्यां च विना अन्ये ये एकाचोऽजन्तास्ते निहताः। अनुदात्ता इत्यर्थः। तथा च दाता धाता चेता स्तोतेत्यादिषु इण्न भवति। ऊदन्ता भूलूप्रभृतयः। ॠदन्ताः कृ()तृ()प्रभृतयः। "यु मिश्रणादौ"। "रु शब्दे", "रुङ् गतिरेषणयोः" इत्युभयोग्र्रहणम्, निरनुबन्धपरिभाषया, "लुग्विकरणाऽलुग्विकरणयोः" इति परिभाषया च। नच साहचर्याल्लुग्विकरणस्यैव ग्रहणमिति शङ्क्यम्, तस्याऽनितय्त्वात्। "क्ष्णु तेजने"। "शीङ् स्वप्ने" "ष्णुप्रस्नवणे"। "णुस्तुतौ"। "टुक्षु शब्दे"। "टुओ()इआ गतिवृद्ध्योः" "डीङ् विहायसा गतौ"। "श्रिञ् सेवायाम्। "वृङ् संभक्तौ"। "वृञ् वरणे"। नन्वेतद्भिनानामेकाचामेवानुदात्तत्वे ऊर्णुतः ऊर्णुतवानित्यादि न सिध्येदिति चेत्। मैवम्। "ऊर्णोतेर्णुव्दभावो वाच्यः" इति वक्ष्यमाणवार्तिकेन#एष्टसिद्धः। तेन ऊर्णोनूयते इत्यत्र तु "धातोरेकाच" इति यङ्। ऊर्णुनावेत्यत्राऽनेकाच्त्वेन प्रवनृत्तस्याऽ‌ऽमोऽभावश्च सिध्यति। उक्तं च भाष्ये--- "वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थमेकाचश्चेदुपग्रहात्"॥ इति। "विभाषा गुणेऽस्त्रिया"मिति हेतावियं पञ्चमी। हेतुरिह फलम्। एतच्च कैयटे स्पष्टम्। उपग्रहः-- प्रतिषेधः। इट्प्रतिषेधार्थमित्यर्थः। एवं च णुवद्भावेनैकाच्त्वात् "श्र्युकः किती"ति निषेधप्रवृत्तेरूर्णुत इत्यादि सिध्यति। "एकाच उपदेशे" इतीण्निषेधस्तु न प्रवर्तते, णुवद्भावनैकाच्त्वेऽप्यनुदात्तत्वाऽभावात्, ऊर्णुधातोर्णुदातोश्चोदात्तत्वात्, तता चोर्णविता औंर्णावीदित्याद्यपि सिद्धम्। "वसतिशक्लृघस्लृभ्यः" इतिप्राचो ग्रन्थस्तं पाठमुपेक्ष्य हलन्तेषु कादिक्रमेणाह-- शक्लृ इति। कान्त एकः। चान्तेषु पच् मुच्()रिच्()वच्()सिचः षट्। "डुपचष् पाके"। "पचि व्यक्तीकरणे"। द्वावपि "प"चित्यनेन गृह्रेते। "मुच्लृ मोक्षणे"। "रि"चित्यनेन "रिचिर्? विरेके" "रिच वियोजनसंपर्चनयोःर" इतियौजादिकश्च गृह्रेते। "व"चित्यनेन तु "वच परिभाषणे" ब्राउवो वचिरपि। वचिर्यौजादिकोऽपि गृह्रते। "विचिर् पृथग्भावे"। "षिच क्षरणे"। छान्तेषु प्रच्छ्येकः। जान्तेषु त्यज्()निजिर्()भज्()भञ्ज्()भुज्()भ्रस्ज्()मस्ज्()यजयुज्()रुज्()रञ्ज्()विजिर्()स्वञ्ज्()सञ्ज्()सृजः पञ्चदश। भुजित्यनेन "भुज पालनाभ्यवहारयोः" "भुजो कौटिल्ये" इति च गृह्रते। युजित्यनेन "युजिर् योगे", "युज समाधौ" इति च गृह्रते। केचित्तु व्याघ्रभूतिश्लोके भाष्ये च युजित्येतत् "युजिर्? योगे" इत्यस्यैकदेशोच्चारणित्याहुस्तनमत "युज् समाधौ" सेट्। सृजित्यनेन तु "सृज विसर्गे" दिवादिस्तुदादिश्च गृह्रते। दान्तेषु अद्()क्षुद्()खिद्()छिद्()तुद्()नुद्()पद्यभिद्()विद्यतिर्विनद्()शद्()शद्()स्विद्यस्कन्दहदः पञ्चदश। खिदित्यनेन "खिद दैन्ये" खिद्यतिः खिन्दतिः खिनत्तिश्च गृह्रते। विद्यतीति। "विद सत्तायाम्" विनदिति। "विद विचारणे"। धान्तेषु क्रुध् क्षुध्बुध्यबन्धयुध्()रुध्()राध्()व्यध्()शुध्()साध्()सिध्यतय एकादश। रुधित्येन "रुधिर्? आवरणे" "अनो रुध कामे" इति दिवादिश्च गृह्रते। नान्तेषु मन्यहनौ द्वौ। "मन ज्ञाने" दिवादिः। पान्तेषु आप्क्षिप्छुप्तप्तिप्तृप्यदृप्यलिप्लुप्वप्शप्स्वप्सृपस्त्रयोदश। क्षिपित्यनेन "क्षिप प्रेरणे" क्षिप्यतिः क्षिपतिश्च गृह्रते। "छुप स्पर्शे"। तपित्यनेन "तप संतापे", "तप ऐ()आर्ये" दिवादिः। "तप दाहे" इत्यपि णिजभावपक्षे गृह्रते। "तिपृ क्षरणे"। तृप्यतिदृप्यत्योर्वेट्()कत्वेऽपि "अनुदात्तस्य चर्दुपधस्येऽत्यमर्थोऽत्र पाठः। भान्तेषु यभ्()रभ्()लभस्त्रयः। मान्तेषु गम्()नम्()यम्()रमश्चत्वारः। शान्तेषु क्रुश्दंश्दिश्दृश्मृश्()रिश्()रुश्लिश्()विश्स्पृशो दश। "रिश् रुश् हिंसायाम्। "लि"शित्यनेन "लिश् अल्पीभावे" दिवादिः, "लिश गतौ"तुदादिश्च गृह्रते। षान्तेषु कृष्()त्विष्()तुष्()द्विष्()दुष्()पुष्य्()पिष्()विष्()शिष्()शुष्()श्लिष्य एकादश। कृषिति भौवादिकतौदादिकौ गृह्रेते। विषित्यनेन "विष्लृ व्याप्तौ" जिष्()विष्()मिषितिदण्डकस्थोऽपि गृह्रते। शिषित्यनेन तु "शिष्लृ विशेषणे""कष खष विषे"ति दण्डकस्थश्च गृह्रते। विषिति "विष्लृ व्याप्तौ" इति जौहोत्यादिक एव गृह्रते न तचु दण्डकस्थः। शिषित्यनेनापि "शिष्लृ विशेषणे" इति रौधादिक एव न तु दण्डकस्थ इति बोपदेवादयः। सान्तेषु घस्लृवसती द्वौ। "घस्लृ अदने"। "लुह् सनोर्घस्लृ" इत्यत्तेरादेशस्य तु स्थान्यनुदात्तत्वेनापि सिद्धम्। हान्तेषु दह्()दिह्()दुह्()मिह्()नह्()रुह्()लिह्()वहयोऽष्टौ। दुहिरिति भौवादिको न गृह्रते किं तु "दुह प्रपूरणे" इति आदादिक एवेति प्राञ्चः। इह मनोरमामां सङ्गहश्लोक उक्तः-- "कचच्छजा दधनपा भमशाः षसहाः क्रमात्। कचका णणटाः खण्डो गघञाष्टखजाः स्मृताः" इति। तत्र पूर्वार्धोपात्ता ये चतुर्दश वर्णास्तदन्ता धातव उत्तरार्धोपात्तकादिक्रमेण ये वर्णास्तत्संख्याका बोध्या इत्यर्थः। अत एवकान्त एकः, चान्ताः षट्, छान्त एकः, जान्ताः पञ्चदशेत्यादि व्याख्यातम्। क इत्येकस्य, च इति षण्णां, ण इति पञ्चदशानां संज्ञेत्याद्यभ्युपगमात्। पान्तेषु द्व्योः श्यना। निर्देशस्य फलमाह-- तुदादाविति। तृप्-दृपी मतभेदेन तुदादौ स्थितौ। चुरादौ तु तृपिः सर्वमतेन स्थितः। दृपिस्त्()वेकीयमतेनेति विवेकः। अत एव वक्ष्यति-- "तृप तृम्फ तृप्तौ"। द्वावपि द्वितीयान्तावित्यन्ये। "दृप दृम्फ उत्क्लेशे"। प्रथमः प्रथमान्तः, द्वितीयो- द्वितीयान्तः। प्रथमो द्वितीयान्त इत्येके इति च तुदादौ। चुरादौ तु- "तृप तृप्तौ" तृप दृप संदीपने" इत्येके इति च। अन्यनिवृत्तये इति। निवर्तनीयास्तु "ञिष्विदा स्नेहनमोचनयोः"। पद स्थैर्ये"। षिध गत्याम्"। षिधू शास्त्रे माङ्गल्येचट। बुधिर्? बोधने" इति भौवादिः। "मनु अवबोधने" तानादिकः। "पुष पुष्टौ" भौवादिकः क्रैयादिश्च। "श्लिष दाहे" भौवादिकः। "वस आच्छादने" आदादिकः। एते अनुदात्तत्वराहित्यात् सेटः। युञ् बन्धने" क्रैयादिकोऽयमनुदात्त इत्यनिट्। श्यना निर्देशेन सङ्ग्रह्रास्तु "ञिष्विदा गात्रप्रक्षरणे"। "पद गतौ"। षिधू संराद्धौ"। "बुध अवगमने"। मन ज्ञाने"। पुष पुष्टौ"। "श्लिष आलिङ्गने"। "वस निवासे"। एतेऽनिटः। "यु मिश्रणामिश्रणयोः" अयं सेट्। अमी तथेति। "णिजि शुद्धौ"। "ओविजी भयचलनयोः"। "शक मर्षणे" इत्येतेषां क्रमेण आदादिकतौदादिकदैवादिकानां व्यावृत्तये सानुबन्धा निर्दिष्टा इत्यर्थः। विन्दतिरिति। "विद्लृ लाभे। इष्ट। "अनिट्त्वेने"ति शेषः। भाष्यानुक्ता इति। भाष्याकृताऽनुक्ता, न तु प्रत्याख्याता इति नास्तीह तद्विरोधः। ततश्च व्याघ्रभूत्यादिग्रन्थानुरोधात्, "शुष्कधृष्टौ" "क्तेन नञ्विशिष्टेनाऽन"ञित्यादि सौत्रप्रयोगादत्तुं प्रतिपत्तुमित्यादिसार्वलौकिकव्यवहाराच्च उपलक्षणतयैव भाष्यां नेयमिति भावः। अकर्मक इति।अत्र केचित्-- अभिभवेच्छा धात्वर्थः। तथा च स्पद्र्धार्थकस्य सकर्मकता दृश्यते, "आह्वास्त मेरावमरावतीं या"इति। उदाहरिष्यते च "स्पर्धायामाङः" इत्यत्र स्वयमेव "कृष्णश्चाणूरमाह्वयते। स्पर्धत इत्यर्थः" इति। श्रीहर्षोऽपि प्रायुङ्क्त-- "तन्नासत्ययुगान्तं वा त्रेता स्पर्द्धितुमर्हति" इति। अतोऽस्य सकर्मकत्वं न्याय्यमित्याहुः।