पूर्वम्: ७।४।२७
अनन्तरम्: ७।४।२९
 
सूत्रम्
रिङ् शयग्लिङ्क्षु॥ ७।४।२८
काशिका-वृत्तिः
रिङ् शयग्लिङ्क्षु ७।४।२८

ऋकारान्तस्य अङ्गस्य शयकित्येतयोः लिङि च यकारादौ असार्वधातुके परतो रङित्ययम् आदेशो भवति। श आद्रियते। आध्रियते। यक् क्रियते। ह्रियते। लिङ् क्रियात्। ह्रियात्। रिङ्वचनं दीर्घनिवृत्त्यर्थम्। असार्वधातुके इत्येव, बिभृयात्। यि इत्येव, कृषीष्ट। हृषीष्ट।
लघु-सिद्धान्त-कौमुदी
रिङ् शयग्लिङ्क्षु ५४५, ७।४।२८

शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥
न्यासः
रिङ्? शयग्लिङक्षु। , ७।४।२८

अत्रापि यिग्रहणम्(), अकृत्सार्वधातुकं चानुवत्र्तते। तत्र सम्भवव्यभिचाराल्लिङ एव विशेषणाम्? न शयकोः। "आद्रियते, आध्रियते" इति। "दृङ्? आदरे" (धा।पा।१४११), "धृङ्? अवस्थाने" (धा।पा।१४१२) आङ्पूर्वः, तुदादित्वाच्छः। "क्रियात्()" इति। "आशिषि लिङ्()" ३।३।१७३। "बिभृयात्()" इति। अत्र बिध्यादिलिङ्(), जुहोत्यादित्वात्? श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्(), "भृञामित्()" ७।४।७६ इतीत्त्वमभ्यासस्य। "कृपीष्ट" इति। "आशिषि लिङ्()" ३।३।१७३। "उश्च" १।२।१२ इति कित्त्वाद्गुणाभावः॥
बाल-मनोरमा
रिङ् शयग्लिङ्क्षु २०४, ७।४।२८

आशीर्लिङि परस्मैपदे भृ यादिति स्थिते-- रिङ् शय। श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम्। "अयङ्यि क्ङिती"त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विसेषणम्। तदादिविधिः। शे तु यीति नान्वेति, असंभवात्। नापि यकि, अव्यभिचारात्। अत एव?कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं। तदाह--शे यकीत्यादिना। ऋत इति। "रीङृत" इत्यतस्तदनुवृत्तेरिति भावः। अङ्गस्येधिकृतम्। "ऋत" इति तद्विशेषणं। तदन्तविधिः। ऋदन्तस्याऽङ्गस्येति लभ्यते। आदेशे ङकार इत्। ङित्त्वादन्तादेशः। निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम्। ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङि "अकृत्सार्वधातुकयो"रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति। कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, "रीङृत" इत्येव सिद्धेः। अतो रिङि कृते सति न दीर्घ इत्यर्थः। भ्रियादिति। भ्रियास्तमित्यादि सुगमम्।

तत्त्व-बोधिनी
रिङ् शयग्लिङ्क्षु १७६, ७।४।२८

लिङ् शयग्लिङ्क्षु। "अयङ् यि क्ङिती"त्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणं, सेऽसंभवात्। यकि तु वैयथ्र्यात्। तथा "अकृत्सार्वधातुकयो" रित्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह--- यादावित्यादि। शे--म्रियते। "तुदादिभ्य" इतिशः। यकि--क्रियते। म्रियते।