पूर्वम्: ७।४।३५
अनन्तरम्: ७।४।३७
 
सूत्रम्
दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति॥ ७।४।३६
काशिका-वृत्तिः
दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ७।४।३६

दुरस्युः द्रविणस्युः वृषण्यति रिषण्यति इत्येतानि छन्दसि निपात्यन्ते। दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते। अवियोना दुरस्युः। दुष्टीयति इति प्राप्ते। द्रविणशब्दस्य द्रविणस्भावो निपात्यते। द्रविणस्युर्विपन्यया। द्रविणीयति इति प्राप्ते। वृषशब्दस्य वृषण्भावो निपात्यते। वृषण्यति। वृषीयति इति प्राप्ते। रिष्टशब्दस्य रिषण्भावो निपात्यते। रिषण्यति। रिष्टीयति इति प्राप्ते।
न्यासः
दुरस्युद्र्रविणस्युर्वृषण्यतिरिषण्यति। , ७।४।३६