\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 17 ..}## \itxtitle{.. abhyAsapAThaH 17 ..}##\endtitles## \ \ \ \ उदाहरणः \- \ \ \ \ \ \ पुस्तके श्लोकाः सन्ति । ते \underline{shlokAn.h} पठन्ति । भवान् श्लोकान् पठतु । 1 मन्दिरे भक्ताः सन्ति । ते ## ------ ## आह्वयन्ति । भवान् ## ------ ## आह्वयतु । 2 पेटिकायां सुधाखन्डाः सन्ति । ते ## ------ ## आनयन्ति । भवान् ## ------ ## आनयतु । 3 कार्यालये कपाटिकाः सन्ति । ते ## ------ ## उद्घाटयन्ति । भवान् ## ------ ## उद्घाटयतु । 4 विद्यालये बालिकाः सन्ति । एते ## ------ ## पाठयन्ति । भवान् ## ------ ## पाठयतु । 5 आपणे लेखन्यः सन्ति । एते ## ------ ## क्रीणन्ति । भवान् ## ------ ## क्रीणातु । 6 हस्ते कर्तर्यः सन्ति । ताः ## ------ ## प्रदर्शयन्ति । भवान् ## ------ ## प्रदर्शयतु । 7 आसन्दे कूप्यः सन्ति । ताः ## ------ ## स्वीकुर्वन्ति । भवती ## ------ ## स्वीकरोतु । 8 गृहे सोपानानि सन्ति । ताः ## ------ ## आरोहन्ति । भवती ## ------ ## आरोहतु । 9 वाहने वस्तूनि सन्ति । एताः ## ------ ## अवतारयन्ति । भवती ## ------ ## अवतारयतु । 10 वृक्षे मर्कटाः सन्ति । एताः ## ------ ## ताडयन्ति । भवती ## ------ ## ताडयतु । 11 उत्पीठिकायां सिक्थवर्तिकाः सन्ति । एताः ## ------ ## ज्वालयन्ति । भवती ## ------ ## ज्वालयतु । ## \bigskip\hrule Encoded by Sarada Susarla \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}