\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 29 ..}## \itxtitle{.. abhyAsapAThaH 29 ..}##\endtitles## \underline{prayogaparivartanaM kurvantu |} 1 सः विद्यालयं गच्छति । 2 बालः कथां पठति । 3 लता पत्रम्लिखति । 4 छात्रः नियमं पालयति । 5 सा रसं पिबति । 6 एषः पाकं करोति । 7 अर्चकः पूजां कर्ति । 8 सेवकः सेवां करोति । 9 गृहिणी तुलसीं नमति । 10 अहं शब्दं स्मरामि । 11 अहं काकं पश्यामि । 12 अहं कथां वदामि । 13 सा मालां रचयति । 14 सः पत्रिकां पठति । 15 एषः कोलाहलं करोति । 16 सज्जनः धर्मं पालयति । 17 दुर्जनः खेदम् अनुभवति । 18 रक्षकः चोरं गृह्णाति । 19 चोरः हारम् अपहरति । 20 सर्पः मण्डूकं खादति । 21 हरिणः व्याघ्रं पश्यति । 22 अहं लेखनीं क्रीणामि । 23 सः वादं करोति । 24 nyAyAdhISaH न्यायम् वदति । 25 सा शर्कराम् इच्छति । 26 एषः पाठम्ं इच्छति । 27 एषा नदीम् इच्छति । 28 अहं गीताम् इच्छामि । 29 बालिका शाटिकाम् इच्छति । 30 लता मालाम् इच्छति । 31 भगिनी हारं क्रीणाति । 32 सा शाकं क्रीणाति । 33 भक्तः गन्धवर्तिकां क्रीणाति । 34 गृहस्थः पत्रिकां क्रीणाति । 35 अहं स्यूतं क्रीणाति । 36 यानं शब्दं करोति । 37 भक्तः नमस्कारं करोति । 38 दरिद्रः कटं करोति । 39 धनिकः गर्वं करोति । 40 सा हारं क्रीणाति । 41 सा दूरवाणीं करोति । 42 बालः तण्डुलं क्रीणाति । 43 मुनिवरः जपं करोति । 44 अहं सुधाखन्डं क्रीणामि । 45 अहं सेवां करोमि । 46 धीवरः मीनं गृह्णाति । 47 अन्धः दण्डं गृह्णाति । 48 सः अन्यं गृह्णाति । 49 सा कलशं गृह्णाति । 50 एषः गीतां जानाति । 51 देवः सर्वं जानाति । 52 सा पाठं शृणोति । 53 भवान् शब्दं शृणोति । 54 भवती कथां शृणोति । 55 सः एतं जानाति । 56 एषः तं सूचयति । 57 रामः तम् आह्वयति । 58 अम्बा पुत्रम् आव्ह्वयति । 59 पुत्रः स्नेहितम् आह्वयति । 60 सा स्यूतं नयति । 61 भीतः आरक्षकम् आह्वयति । 62 धनिकः सेवकम् आह्वयति । 63 भगिनी मालां नयति । 64 सः भवन्तम् आह्वयति । 65 सा भवतीम् आह्वयति । 66 कः कथां जानाति ? 67 कः निन्दां करोति ? 68 का कङ्कतिकां स्वीकरोति ? 69 का पाकं करोति ? 70 सः कम् आह्वयति ? 71 कर्मकरी कां निन्दति ? 72 सा कां पश्यति ? 73 भवतः देवीं नमस्करोति । 74 पण्डितः वादं परिटकरोति । 75 सा ग्रन्थं स्वीकरोति । 76 एषः घण्टां वादयति । 77 सा बालकं ताडयति । 78 चोरः पेटिकां चोरयति । 79 अध्यापकः छात्रं बोधयति । 80 सा तां सूचयति । 81 एषा ग्रन्थं परिशीलयति । 82 सः दुष्टं बहिष्करोति । 83 चोरः अपराधम् अङ्गीकरोति । 84 सः दुष्टं dhivakaroti । ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}