\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 43 ..}## \itxtitle{.. abhyAsapAThaH 43 ..}##\endtitles## \underline{21 tame shatake भारते किं किं भवेत् इति उदाहरणं दृष्ट्वा वदतु} \- \ \ \ \ उदाहरणः \- \ \ \ \ \ \ वस्तूनां मूल्याम् अधिकं भवति । \ \ \ \ \ \ वस्तूनां मूल्यम् अधिकं भवेत् । 1 भूमौ जलम् एव न भवति । 2 जपान् देशः आक्रमणं करोति । 3 पेत्रोल् समाप्तं भवति । 4 इदानीन्तनः प्रधानमन्त्री स्वर्गं गच्छति । 5 कुतुब्मीनार् भवनं पतति । 6 अरविन्दः महाकाव्यं लिखति । 7 विदिशा न्यायशास्त्रं पठति । 8 बहु कष्टानि भवन्ति । 9 जनाः आहारार्थं तृणमपि खादन्ति । 10 सर्वे परस्परं युद्धां कुर्वन्ति । 11 केऽपि हितवचनानि न शृण्वन्ति । 12 धनिकाः धनं न ददति । 13 भिक्षुकाः भिक्षाटनं न त्यजन्ति । 14 मन्त्रिणः जनान् चन्द्रलोकं प्रेषयन्ति । 15 केऽपि शीघ्रं न उत्तिष्ठन्ति । 16 सर्वे सर्वदा आसन्दे उपविशन्ति । 17 जनाः पूर्वजान् न स्मरन्ति । 18 ते देवान् न पूजयन्ति । 19 ते सर्वान् अपि निन्दन्ति । 20 ते जलाभावकारणतः वस्त्राणि न प्रक्षालयन्ति । 21 सौरशक्त्या वाहनानि चलन्ति । 22 पुष्पाणि न विकसन्ति । 23 shiSyAH गुरुं पाठयन्ति । 24 ते सर्वदा क्रीडन्ति । 25 चोराः सर्वं चोरयन्ति । \underline{उदाहरणं दृष्ट्वा पुरुषपरिवर्तनं करोतु} \- \ \ \ \ उदाहरणः \- \ \ \ \ \ \ भवान् पाठं पठेत् । \ \ \ \ \ \ अहं पाठं पठेयम् । 1 भवान् चित्रं लिखेत् । 2 भवती स्वप्नं पश्येत् । 3 भवान् कविः भवेत् । 4 भवती चिन्तनं कुर्यात् । 5 अहं धनं प्रेशयेयम् । 6 अहं संस्कृत गीतं गायेयम् । 7 भवती प्रश्नं पृच्छेत् । 8 भवान् सुखम् अनुभवेत् । 9 भवान् देह्लीनगरं गच्छेत् । 10 भवती संस्कृतभाषां विस्मरेत् । \underline{उदाहरणं दृष्ट्वा वचनपरिवर्तनं करोतु} \- \ \ \ \ उदाहरणः \- \ \ \ \ \ \ भवान् शालं गच्छेत् । \ \ \ \ \ \ भवन्तः शालां गच्छेयुः । 1 कः सैनिकः युद्धं कुर्यात् \ 2 एषा नाटकं पश्येत् । 3 सः सर्वाणि वस्तूनि नयेत् । 4 एषः रामायणं पठेत् । 5 भवती दूरतः जलम् आनयेत् । 6 भवान् सुन्दराणि चित्राणि लिखेत् । 7 का रङ्गवल्ली लिखेत् । 8 अहं अभ्यासं त्यजेयम् । 9 अहं फलरसं पिबेयम् । 10 अहं SHaDvAdanE उत्तिष्ठेयम् 11 अहं आयुर्वेदः जानीयाम् । 12 अहं सत्यमेव वदेयम् । 13 अहम् उत्तमानि चित्राणि पश्येयम् । 14 अहं सर्वमपि स्मरेयम् । 15 अहं सद्विचारं चिन्तयेयम् । ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}