\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 44 ..}## \itxtitle{.. abhyAsapAThaH 44 ..}##\endtitles## \underline{prayogaparivartanaM kurvantu} | 1 tena कार्यालयः गन्तव्यः । 2 तया पाकः करणीयः । 3 अध्यापकेन पाठः पाठनीयः । 4 bhAravAhENa भारः वोढव्यः । 5 बालकेन शब्दः स्मरणीयः । 6 बालिकया गीता पठनीया । 7 एतेन विद्यालयः गन्तव्यः । 8 तेन लेखन्यः क्रेतव्यः । 9 अध्यख्षेण सभा निर्व्योढ्यः । 10 निर्वाहकेण चिटिका दातव्या । 11 प्रयाणिकेन चिटिका स्वीकरणीया । 12 सम्पादकेन लेखनानि द्रष्टव्यानि । 13 कविना गीतानि प्रेषणियानि । 14 कृषिकेन वृषभाः पालनीयाः । 15 जनैः सन्मार्गः आश्रयणियाः । 16 चात्रैः नीतिः अनुसरणियः । 17 देवैः भक्ताः अनुग्रहणियाः । 18 अर्चकैः पुष्पाणि अर्पणियानि । 19 नागरिकैः करः दातव्यः । 20 सैनिकैः देशः रक्षणियः । 21 गृहिणीभिः पुत्राः पोषणीयाः । 22 अध्यापकैः चात्राः बोधनीयाः । 23 भवद्भिः स्वच्छता करणीया । 24 भवतीभिः स्वच्छता करणीया । 25 सर्वैः शब्दार्थः लेखनीयः । 26 भगिनीभिः फलानि कर्तनीयानि । 27 मया चित्रं द्रष्टव्यम् । 28 मया पत्रं लेखनीयम् । 29 मया श्लोकः कठस्थीकरणीयः । 30 मया तात्पर्यं ज्ञातव्यम् । 31 मया कोपः निग्रहणीयः । 32 मया धनं दातव्यम् । 33 मया निद्रा करणिया । 34 मया वस्त्रं क्रेतव्यम् । 35 मया सङ्गीतं श्रोतव्यम् । 36 मया अध्ययनं करणीयम् । 37 मया संस्कृतं ज्ञातव्यम् । 38 अस्माभिः पाठाः पठनीयाः । 39 अस्माभिः गृहं गन्तव्यम् । 40 अस्माभिः कथा श्रोत्व्या । 41 अस्माभिः आरोग्यं रक्षणीयम् । 42 अस्माभिः पाण्डित्यं सम्पादनीयम् । 43 अस्माभिः पुस्तकम् आनेतव्यम् । 44 अस्माभिः धनं सञ्ग्रहणीयम् । 45 अस्माभिः वस्त्रं क्षालनीयम् । 46 अस्माभिः शय्या प्रसारणिया । 47 अस्माभिः भूमिः मार्जनीया । 48 अस्माभिः कटः पुटिकरणीया । 49 अस्माभिः देशसेवा करणिया । 50 मया पुस्तकं प्रतिदातव्यम् । 51 मया कन्दुकं ग्रहीतव्यम् । 52 अस्माभिः उपदेशः श्रोतव्यः । ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}