पूर्वम्: ७।१।१४
अनन्तरम्: ७।१।१६
 
सूत्रम्
ङसिङ्योः स्मात्स्मिनौ॥ ७।१।१५
काशिका-वृत्तिः
ङसिङ्योः समात्स्मिनौ ७।१।१५

ङसि ङि इत्येतयोरकारान्तात् सर्वनाम्नः उत्तरयोः स्मात् स्मिनित्येतावादेशौ भवतः। ङसि इत्येतस्य स्मात्। सर्वस्मात्। विश्वस्मात्। यस्मात्। तस्मात्। कर्मात्। ङि इत्येतस्य स्मिन्। सर्वस्मिन्। विश्वस्मिन्। यस्मिन्। तस्मिन्। अन्यस्मिन्। अतः इत्येव, भवतः। भवति। सर्वनाम्नः इत्येव, वृक्षात्। वृक्षे।
लघु-सिद्धान्त-कौमुदी
ङसिङ्योः स्मात्स्मिनौ १५४, ७।१।१५

अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥
न्यासः
ङसिङ्योः स्मात्स्मिन्नौ। , ७।१।१५

ङेरल्पाच्तरस्य पूर्वनिपाते प्राप्ते परनिपातो वैचित्र्यार्थः॥
बाल-मनोरमा
ङसिङ्योः स्मात्स्मिनौ २१४, ७।१।१५

सर्वशब्दात्पञ्चम्येकवचने टाङसिङसामिति प्राप्ते-ङसिङ्योः। ङसिश्च ङिश्चेति द्वन्द्वः। "अतो भिस" इत्यस्मादत इति, "सर्वनाम्नः स्मै" इत्यतः "सर्वनाम्न" इति चानुवर्तते, तदाह--अतः सर्वेति। एतयोरिति। ङसिङ्योरित्यर्थः। एताविति। स्मात्स्मिनावित्यर्थः। स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेत्त्वमिति मत्वाह--सर्वस्मादिति।