पूर्वम्: ७।१।८३
अनन्तरम्: ७।१।८५
 
सूत्रम्
दिव औत्॥ ७।१।८४
काशिका-वृत्तिः
दिव औत् ७।१।८४

दिवित्येतस्य सौ परतः औतित्ययम् आदेशो भवति। द्यौः। दिविति प्रातिपदिकम् अस्ति निरनुबन्धकम्। धातुस् तु सानुबन्धकः, स इह न गृह्यते, अक्षद्यूः।
लघु-सिद्धान्त-कौमुदी
दिव औत् २६५, ७।१।८४

दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥
न्यासः
दिव औत्?। , ७।१।८४

"द्यौः" इति। औत्त्वे कृते यणादेशः। इहाक्षद्यूरित्यक्षैर्दीष्यतीति क्विपि कृते तदाश्रये चान्तरङ्गत्वात्? "च्छ्वोः शूजनुनासिके च" ६।४।१९ इत्युठ्()। एकदेशविकृतसयानन्यत्वाद्दिव्शब्दं एवायमित्यूकगारस्योत्त्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह--"दिविति प्रातिपदिकम्()" इत्यादि। अस्त्येवायं दिव्शब्दो धातुः, अस्ति चाव्युत्पन्नं प्रातिपदिकम्()। तत्र धातुः सानुबन्धकः, अस्य "उदितो वा" ७।२।५६ इत्युदित्कार्यम्। प्रातिपदिकं तु निरनुबन्धकम्(), न हि तस्य किञ्चिदनुबन्धकार्यमस्ति। तत्र निरनुबन्धकपरिभाषया (व्या।प।५६) धातुरिह गृह्रते। तेनान्नद्युरित्यत्र न भवत्योत्त्वप्रसङ्गः। तकारो मुखसुखार्थः॥
बाल-मनोरमा
दिव औत् , ७।१।८४

दिव औत्। "सावनडुहः" इत्यतः "सौ" इत्यनुवर्तते। "दिव" इति षष्ठ()न्तम्। "दिवेर्ङिविः" इत्यौणादिकमव्युत्पन्नं वा प्रातिपदिकं गृह्रते, नतु "दिवुक्रीडादौ" इति धातुः, "निरनुबन्धग्रहणे न सानुबन्धकस्ये"ति न्यायात्। तदाह--दिविति प्रातिपदिकस्येति। औदिति तकार उच्चारणार्थो नत्वादेशे तकारः श्रूयते। एवं चानेकाल्त्वप्रयुक्तं सर्वादेशत्वं न। तकारस्य इत्संज्ञा तु न, फलाऽभावात्। तित्स्वरितस्य तु नात्र सम्भवः, "तितिप्रत्ययग्रहण"मिति वार्तिकात्। ननु सुदिव् सित्यत्र वकारस्यौत्त्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हल्त्वाद्धल्ङ्यादिना सुलोपः स्यादित्यत आह्म--अल्विधित्वेनेति। औकारादेशस्थानिभूताद्वकारात्मकहलः परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याऽल्विधित्वादिति भावः। सुद्यौरिति। आङ्गत्वात्तदन्तस्याप्यौत्त्वे यण्। रुत्वविसर्गौ। सुदिवाविति। अजादिषु सुदिव्()शब्दोऽविकृत एवेति भावः।

तत्त्व-बोधिनी
दिव औत् २९६, ७।१।८४

दिव औत्। तकार उच्चारणार्थः। प्रतिपदिकस्येति। अव्युत्पन्नस्य, "दिवेर्डिवि"रिति न्यासोहितसूत्रेण व्युत्पन्नस्य वा ग्रहणं, नतु "दिवु क्रीडादौ"इति धातोः, "निरनुबन्धकग्रहणे न सानुबन्धकस्ये"ति परिभाषया। तेनाक्षद्यूरित्यादौ न भवति। न च तत्रान्तरङ्गत्वादूठेव स्यान्न तु औत्वप्रसक्तिरिति वाच्यम्, ऊठि कृतेऽप्येकदेशविकृतन्यायेन "दिव औ"दित्यास्यापि प्रसक्तिसंभवादिति दिक्।