पूर्वम्: ८।२।७८
अनन्तरम्: ८।२।८०
 
सूत्रम्
न भकुर्छुराम्॥ ८।२।७९
काशिका-वृत्तिः
न भकुर्छुराम् ८।२।७९

रेफवकारान्तस्य भस्य कुर् छुरित्येतयोस् च दीर्घो न भवति। धुरं वहति धुर्यः। धुरि साधुः धुर्यः। दिव्यम्। कुर् कुर्यात्। छुर् धुर्यात्। रेफवकाराभ्यां भविशेषणं किम्? प्रतिदीव्ना। प्रतिदीव्ने।
लघु-सिद्धान्त-कौमुदी
न भकुर्छुराम् ६८१, ८।२।७९

भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥
लघु-सिद्धान्त-कौमुदी
न भकुर्छुराम् ११३६, ८।२।७९

भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्। धुर्यः। धौरेयः॥
न्यासः
न भकुर्चछराम्?। , ८।२।७९

"हालि च" ८।२।७० इति दीर्घत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। "धुर्यः" इति। "धुरं वहतीति "धुरी यङ्ढकौ" ४।४।७७ इति यत्()। "कुर्यात्()" इति। करोतेलिङ्(), "तनादिकृञ्भ्य उ" ३।१।७९, धातोर्गुणः, रपरत्वम्(), "अत उत्? सार्वधातुके" ६।४।११० इत्युत्त्वम्(), "ये च" ६।४।१०९ इत्युकारलोपः। "कुर्यात्()" इति। आशिषि लिङ्()। करोतेर्विकरणेन निर्देशश्चिकीर्षतीत्यत्र प्रतिषेधो मा भूवित्येवमर्थः॥
बाल-मनोरमा
न भकुर्च्छुराम् १६०९, ८।२।७९

न भकुर्छुराम्। "र्वोरुपधायाः" इत्यत "उपधाया" इति दीर्घ इति चानुवर्तते। तदाह--भस्येत्यादिना। "धूर्वहे धुर्यधौरेयधुरीणाः" इत्यमरः।