पूर्वम्: ८।४।३५
अनन्तरम्: ८।४।३७
 
सूत्रम्
पदान्तस्य॥ ८।४।३६
काशिका-वृत्तिः
पदान्तस्य ८।४।३७

पदान्तस्य नकारस्य णकारादेशो न भवति। वृक्षान्। प्लक्षान्। अरीन्। गिरीन्।
लघु-सिद्धान्त-कौमुदी
पदान्तस्य १३९, ८।४।३६

नस्य णो न। रामान्॥
न्यासः
पदान्तस्य। , ८।४।३६

"अट्कृप्वाङनुञ्व्यवायेऽपि" ८।४।२ इति प्राप्तस्य णत्वस्य प्रतिषेधोऽयमुच्यते। "वृक्षान्()" इति। "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घः, "तस्माच्छसो नः पुंसि" ६।१।९९ इति सकारस्य नकारः॥
बाल-मनोरमा
पदान्तस्य १९७, ८।४।३६

पदान्तस्य। "रषाभ्यां नो ण" इत्यनुवर्तते " न भाभूपू" इत्यतो "ने"ति च, तदाह--पदान्तस्येति। अथ तृतीयाविभक्तिः। तत्र टा इति टकारस्य "चुटू" इतीत्संज्ञायां लोपः। टकारोच्चारणं तु "टाङसिङसां" "द्वितीयाटौस्स्वि"त्यादौ विशेषणार्थम्।

तत्त्व-बोधिनी
पदान्तस्य १६५, ८।४।३६

णत्वं न स्यादिति। "न भाभूपूकमिगमी"त्यतो "ने"त्यनुवर्तत इति भावः।