%@@1 % File name : dn04.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 4 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 4 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 4 ..}##\endtitles ## %Start of 04@ || AUM shrI paramAtmane namaH || adhyAya chavathA | j~nAnakarmasa.nnyAsayogaH | Aji shravaNeMdriyAM pAhaleM| jeM yeNeM gItAnidhAna dekhileM| AtAM svap{}nachi heM tukaleM| sAchAsariseM || 1|| AdhIMchi vivekAchI goThI| varI pratipAdI shrIkR^iShNa jagajeThI| ANi bhaktarAju kirITI| parisata ase || 2|| jaisA paMchamAlApu sugaMdhu| kIM parimaLu ANi susvAdu| taisA bhalA jAhalA vinodu| kathechA iye || 3|| kaisI AgaLika daivAchI| je gaMgA joDalI amR^itAchI| ho kAM japatapeM shrotayAMchIM| phaLA AlIM || 4|| AtAM iMdriyajAta AghaveM| tihIM shravaNAcheM ghara righAveM| maga saMvAdasukha bhogAveM| gItAkhya heM || 5|| hA atiso atiprasaMgeM| sAMDUni kathAchi te sAMgeM| je kR^iShNArjuna doghe| bolata hote || 6|| te veLIM saMjayo rAyAteM mhaNe| arjunu adhiShThilA daivaguNeM| je atiprIti shrInArAyaNeM| bolatu ase || 7|| jeM na saMgechi pitayA vasudevAsI| jeM na saMgechi mAte devakIsI| jeM na saMgechi baMdhu baLibhadrAsI | teM guhya arjuneMshIM bolata || 8|| devI laxmIyevaDhI javaLika| parI tehI na dekhe yA premAcheM sukha| Aji kR^iShNas{}nehAcheM bika| yAteMchi AthI || 9|| sanakAdikAMchiyA AshA| vADhInalyA hotiyA kIra bahuvasA| parI tyAhI yeNeM mAneM yashA| yetIchinA || 10|| yA jagadIshvarAcheM prema| etha disataseM nirupama| kaiseM pArtheM yeNeM sarvottama| puNya keleM || 11|| ho kAM jayAchiyA prItI| amUrta hA AlA vyaktI| maja ekavaMkI yAchI sthitI| AvaDatu ase || 12|| eRhavIM hA yogiyAM nADaLe| vedArthAsI nAkaLe| jetha dhyAnAchehI DoLe| pAvatInA || 13|| to hA nijasvarUpa| anAdi niShkaMpa| parI kavaNeM mAneM sakR^ipa| jAhalA Ahe || 14|| hA trailok{}yapaTAchI ghaDI| AkArachI pailathaDI| kaisA yAchiye AvaDI| AvaralA ase || 15|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## ima.n vivasvate yoga.n prok{}tavAnahamavyayam.h | \indent ##\hspace{1in}## vivasvAnmanave prAha manurikShvAkave.abravIt.h || 1||\newline%@ maga deva mhaNe agA paMDusutA| hAchi yogu AmhIM vivasvatA| kathilA parI te vArtA| bahutAM divasAMchI || 16|| maga teNeM vivasvateM ravI| he yogasthiti AghavI| nirUpilI baravI| manUpratI || 17|| manUneM ApaNa anuShThilI| maga ixvAkuvA upadeshilI| aisI paraMparA vistArilI| Adya he gA || 18|| \indent ##\hspace{1in}## eva.n paramparAprAptamima.n rAjarShayo viduH | \indent ##\hspace{1in}## sa kAleneha mahatA yogo naShTaH para.ntapa || 2||\newline%@ maga ANikahI yA yogAteM| rAjarShi jAhale jANate| parI tethoni AtAM sAMprateM| neNije koNhI || 19|| je prANiyAM kAmIM bharu| dehAchivarI Adaru| mhaNauni paDilA visaru| AtmabodhAchA || 20|| avhAMTaliyA AsthAbuddhi| viShayasukhachI paramAvadhi| jIvu taisA upAdhi| AvaDe lokAM || 21|| eravhIM tarI khavaNeyAMchyA gAMvIM| pATA{u}veM kAya karAvIM| sAMgeM jAtyaMdhA ravI| kAya AthI \? || 22|| kAM bahirayAMchyA AsthAnIM| kavaNa gItAteM mAnIM| kIM kolheyA chAMdaNIM| AvaDI upajeM \? || 23|| paiM chaMdrodayA ArauteM| jayAMche DoLe phuTatI asate| te kA{u}Le kevIM chaMdrAteM| voLakhatI \? || 24|| taisI vairAgyAchI shiMva na dekhatI| je vivekAchI bhASha neNatI \?| te mUrkha keMvIM pAvatI| maja IshvarAteM \? || 25|| kaisA neNoM moho vADhInalA| teNeM bahuteka kALu vyartha gelA| mhaNauni yogu hA lopalA| lokIM iye || 26|| \indent ##\hspace{1in}## sa evAya.n mayA te.adya yogaH prok{}taH purAtanaH | \indent ##\hspace{1in}## bhakto.asi me sakhA cheti rahasya.n hyetaduttamam.h || 3||\newline%@ tochi hA Aji AtAM| tujapratI kuMtIsutA| sAMgitalA AmhIM tattvatAM| bhrAMti na karIM || 27|| heM jIvIMcheM nija guja| parI kevIM rAkhoM tuja| je paDhiyesI tUM maja| mhaNauniyAM || 28|| tUM premAchA putaLA| bhaktIchA jivhALA| maitriyechi chitkaLA| dhanurdharA || 29|| tUM anusaMgAchA ThAvo| AtAM tuja kAya vaMchUM jAvoM \?| jaRhI saMgrAmArUDha AhoM| jAhaloM AmhI || 30|| tarI nAveka heM sahAveM| gAjAbajyahI na dharAveM| parI tujheM aj~nAnatva harAveM| lAge AdhIM || 31|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## apara.n bhavato janma para.n janma vivasvataH | \indent ##\hspace{1in}## kathametadvijAnIyA.n tvamAdau prok{}tavAniti || 4||\newline%@ taMva arjuna mhaNe shrIharI| mAya ApuleyAchA s{}neho karI| etha vismayo kAya avadhArIM| kR^ipAnidhI || 32|| tUM saMsArashrAMtAMchI sA{u}lI| anAtha jIvAMchI mA{u}lI| AmuteM kIra prasavalI| tujhIcha kR^ipA || 33|| devA pAMguLa ekAdeM vije| tarI janmauni jojAru sAhije| heM boloM kAya tujheM| tujachi puDhAM || 34|| AtAM pusena jeM mI kAMhIM| tetha nikeM chitta de{I}M| tevIMchi deveM kopAveM nA kAMhIM| bolA ekA || 35|| tarI mAgIla je vArtA| tuvAM sAMgitalI hotI anaMtA| te nAveka maja chittA| mAnechinA || 36|| je to vivasvatu mhaNaje kAyI| aiseM heM vaDilAM ThA{u}veM nAhIM| tarI tuvAMchi kevIM pAhIM| upadeshilA \? || 37|| to tarI {A}ikije bahutAM kALAMchA| ANi tUM taMva shrIkR^iShNa sAMpechA| mhaNauni gA iye mAtuchA| visaMvAdu || 38|| tevIMchi devA charitra tujheM| ApaNa kAMhIMchi neNije| heM laTikeM kevIM mhaNije| ekiheLAM \? || 39|| pari hechi mAtu AghavI| mI pariyeseM aishI sAMgAvI| je tuvAMchi ravI kevIM| pAhI upadeshu kelA || 40|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## bahUni me vyatItAni janmAni tava chArjuna | \indent ##\hspace{1in}## tAnyaha.n veda sarvANi na tva.n vettha para.ntapa || 5||\newline%@ taMva shrIkR^iShNa mhaNe paMDusutA| to vivasvatu jaiM hotA| taiM AmhIM nasoM aisI chittA| bhrAMti jarI tuja || 41|| tarI tUM gA heM neNasI| paiM janmeM AmhAM tumhAsI| bahuteM gelIM parI tiyeM na smarasI| ApulIM tUM || 42|| mI jeNeM jeNeM avasareM| jeM jeM ho{U}ni avatareM| teM samastahI smareM| dhanurdharA || 43|| \indent ##\hspace{1in}## ajo.api sannavyayAtmA bhUtAnAmIShvaro.api san | \indent ##\hspace{1in}## prakR^iti.n svAmadhiShThAya sa.nbhavAmyAtmamAyayA || 6||\newline%@ mhaNauni heM AghaveM| mAgIla maja AThaveM| mI ajuhI pari saMbhaveM| prakR^itiyogeM || 44|| mAjheM avyayatva tarI na nase| parI hoNeM jANeM eka dise| teM pratibiMbeM mAyAvasheM| mAjhyAchi ThAyIM || 45|| mAjhI svataMtratA tarI na moDe| parI karmAdhInu aisA AvaDe| tehI bhrAMtibuddhi tarI ghaDe| eRhavIM nAhIM || 46|| kIM ekachi dise dusareM| teM darpaNAcheni AdhAreM| eRhavIM kAya vastuvichAreM| dujeM Ahe \? || 47|| taisA amUrtachi mI kirITI| parI prakR^iti jaiM adhiShThIM| taiM sAkArapaNeM naTa naTIM| kAryAlAgIM || 48|| \indent ##\hspace{1in}## yadA yadA hi dharmasya glAnirbhavati bhArata | \indent ##\hspace{1in}## abhyutthAnamadharmasya tadAtmAna.n sR^ijAmyaham.h || 7||\newline%@ jeM dharmajAta AghaveM| yugAyugIM myAM raxAveM| aisA oghu hA svabhAveM| Adyu ase || 49|| mhaNauni ajatva parateM ThevIM| mI avyaktapaNahI nAThavIM| je veLIM dharmAteM abhibhavI| adharmu hA || 50|| \indent ##\hspace{1in}## paritrANAya sAdhUnA.n vinAshAya cha duShkR^itAm.h | \indent ##\hspace{1in}## dharmasa.nsthApanArthAya sa.nbhavAmi yuge yuge || 8||\newline%@ te veLIM ApulyAcheni kaivAreM| mI sAkAru ho{U}ni avatareM| maga aj~nAnAcheM AMdhAreM| giLUni ghAlIM || 51|| adharmAchI avadhI toDIM| doShAMchIM lihilIM phADIM| sajjanAMkaravIM guDhI| sukhAchI ubhavIM || 52|| daityAMchIM kuLeM nAshIM| sAdhUMchA mAnu giMvashIM| dharmAsIM nItIshIM| sheMsa bharIM || 53|| mI avivekAchI kAjaLI| pheDUni vivekadIpa ujaLIM| taiM yogiyAM pAhe divALI| niraMtara || 54|| satsukheM vishva koMde| dharmuchi jagIM nAMdeM| bhaktAM nighatI doMde| sAttvikAchIM || 55|| tai pApAMchA achaLu phiTe| puNyAchI pahAMTa phuTe| jaiM mUrti mAjhI pragaTe| paMDukumarA || 56|| aiseyA kAjAlAgIM| avatareM mI yugIM yugIM| pari heMchi voLakheM jo jagIM| to vivekiyA || 57|| \indent ##\hspace{1in}## janma karma cha me divyameva.n yo vetti tattvataH | \indent ##\hspace{1in}## tyak{}tvA deha.n punarjanma naiti mAmeti so.arjuna || 9||\newline%@ mAjheM ajatveM janmaNeM| akriyatAchi karma karaNeM| heM avikAra jo jANe| to paramamukta || 58|| to chAlilA saMgeM na chaLe| dehIMchA dehA nAkaLe| maga paMchatvIM taMva miLe| mAjhyAchi rUpIM || 59|| \indent ##\hspace{1in}## vItarAgabhayakrodhA manmayA mAmupAshritAH | \indent ##\hspace{1in}## bahavo j~nAnatapasA pUtA mad{}bhavamAgatAH || 10||\newline%@ eRhavIM parApara na shochitI| je kAmanAshUnya hotI| vATA keM veLIM na vachatI| krodhAchiyA || 60|| sadA miyAMchi Athile| mAjhiyA sevA jiyAle| kIM AtmabodheM toShale| vItarAga je || 61|| je tapotejAchiyA rAshI| kIM ekAyatana j~nAnAsI| je pavitratA tIrthAMsI| tIrtharUpa || 62|| te mad{}bhAvA sahajeM Ale| mI techi te ho{U}ni Thele| je maja tayAM urale| padara nAhIM || 63|| sAMgaiM pitaLechI gaMdhikALika| jaiM phiTalI hoya niHshekha| taiM suvarNa kA{I} ANika| joDUM jA{i}je \? || 64|| taise yamaniyamIM kaDasale| je tapoj~nAneM chokhALale| mI techi te jAhale| etha saMshayo kAyasA \? || 65|| \indent ##\hspace{1in}## ye yathA mA.n prapadyante tA.nstathaiva bhajAmyaham.h | \indent ##\hspace{1in}## mama vartmAnuvartante manuShyAH pArtha sarvashaH || 11||\newline%@ eRhavIM tarI pAhIM| je jaise mAjhyA ThAyIM| bhajatI tayAM mIhI| taisAchi bhajeM || 66|| dekhaiM manuShyajAta sakaLa| heM svabhAvatA bhajanashILa| jAhaleM ase kevaLa| mAjhyAchi ThAyIM || 67|| parI j~nAneMvINa nAshile| je buddhibhedAsI Ale| teNeMchi tyA kalpileM| anekatva || 68|| mhaNauni abhedIM bhedu dekhatI| yayA anAmyA nAmeM ThevitI| devI devo mhaNatI| acharchAteM || 69|| je sarvatra sadA sama| tetha vibhAga adhamottama| mativasheM saMbhrama| vivaMchitI || 70|| \indent ##\hspace{1in}## kA~NkShantaH karmaNA.n siddhi yajanta hi devatAH | \indent ##\hspace{1in}## kShipra.n hi mAnuShe loke siddhirbhavati karmajA || 12||\newline%@ maga nAnAhetuprakAreM| yathochiteM upachAreM| mAnilIM devatAMtareM| upAsitI || 71|| tetha jeM jeM apexita| teM taiseMchi pAvatI samasta| parI teM karmaphaLa nishchita| voLakha tUM || 72|| vAMchUna deteM gheteM ANika| nibhrAMta nAhIM samyaka| etha karmachi phaLasUchaka| manuShyalokIM || 73|| jaiseM xetrIM jeM perije| teM vAMchUni Ana na nipaje| kAM pAhije teMchi dekhije| darpaNAdhAreM || 74|| nAtarI kaDeyAtaLavaTIM| jaisA ApulAchi bolU kirITI| paDisAdu ho{U}ni uThI| nimittayogeM || 75|| taisA samastAM yAM bhajanA| mI sAxibhUtu paiM arjunA| etha pratiphaLe bhAvanA| ApulAlI || 76|| \indent ##\hspace{1in}## chAturvarNya.n mayA sR^iShTa.n guNakarmavibhAgashaH | \indent ##\hspace{1in}## tasya kartAramapi mA.n viddhyakartAramavyayam.h || 13||\newline%@ AtAM yAchiparI jANa| chARhI he varNa| sR^ijileM myAM guNa\-| karmavibhAgeM || 77|| je prakR^itIcheni AdhAreM| guNAcheni vyabhichAreM| karmeM tadanusAreM| vivaMchilI || 78|| etha ekachi he dhanuShyapANI| parI jAhale gA chahUM varNIM| aisI guNakarmakaDasaNI| kelI sahajeM || 79|| mhaNauni A{i}keM pArthA| he varNabhedasaMsthA| mIM kartA navheM sarvathA| yAchilAgIM || 80|| \indent ##\hspace{1in}## na mA.n karmANi limpanti na me karmaphale spR^ihA | \indent ##\hspace{1in}## iti mA.n yo.abhijAnAti karmabhirna sa badhyate || 14||\newline%@ heM majachistava jAhaleM| parI myAM nAhIM keleM| aiseM jeNeM jANitaleM| to suTalA gA || 81|| \indent ##\hspace{1in}## eva.n j~nAtvA kR^ita.n karma pUrvairapi mumukShubhiH | \indent ##\hspace{1in}## kuru karmaiva tasmAttva.n pUrvaiH pUrvatara.n kR^itam.h || 15||\newline%@ mAgIla mumuxu je hote| tihIM aishiyA jANoni mAteM| karmeM kelIM samasteM| dhanurdharA || 82|| pari teM bIjeM jaisIM dagdhalIM| nugavatIMchi perilIM| taishIM karmeMchi pari tayAM jAhalIM| moxahetu || 83|| etha ANikahI eka arjunA| he karmAkarmavivaMchanA| Apuliye chADeM saj~nAnA| yogyu nohe || 84|| \indent ##\hspace{1in}## ki.n karma kimakarmeti kavayo.apyatra mohitAH | \indent ##\hspace{1in}## tatte karma pravakShyAmi yaj~nAtvA mokShyase.ashubhAt.h || 16||\newline%@ karma mhaNipe teM kavaNa| athavA akarmA kAya laxaNa| aiseM vichAritAM vichaxaNa| guMphoni Thele || 85|| jaiseM kAM kuDeM nANeM| khaRyAcheni sArakhepaNeM| DoLyAMcheMhi dekhaNeM| saMshayIM ghAlI || 86|| taiseM naiShkarmyatecheni bhrameM| giMvasijata AhAtI karmeM| je dujI sR^iShTI manodharmeM| karUM sakatI || 87|| vAMchUni mUrkhAchI goThI kAyasI| etha mohale gA krAMtadarshI| mhaNauni AtAM teMchi pariyesIM| sAMgena tuja || 88|| \indent ##\hspace{1in}## karmaNyo hyapi boddhavya.n boddhavya.n cha vikarmaNaH | \indent ##\hspace{1in}## akarmaNashcha boddhavya.n gahanA karmaNo gatiH || 17||\newline%@ tarI karma mhaNaje svabhAveM| jeNeM vishvAkAru saMbhave| teM samyak AdhIM jANAveM| lAge etha || 89|| maga varNAshramAsi uchita| jeM visheSha karma vihita| teMhI voLakhAveM nishchita| upayogeMsI || 90|| pAThIM jeM niShiddha mhaNipe| teMhI bujhAveM svarUpeM| yetuleni kAMhIM na guMphe| ApaiseMchi || 91|| eRhavIM jaga heM karmAdhIna| aisI yAchI vyAptI gahana| parI teM aso A{i}keM chinha| prAptAMcheM gA || 92|| \indent ##\hspace{1in}## karmaNyakarma yaH pashyedakarmaNi cha karma yaH | \indent ##\hspace{1in}## sa buddhimAnmanuShyeShu sa yuk{}taH kR^its{}nakarmakR^it.h || 18||\newline%@ jo sakaLakarmIM vartatAM| dekhaiM ApulI naiShkarmyatA| karmasaMgeM nirAshatA| phaLAchiyA || 93|| ANi kartavyatelAgIM| jayA dusareM nAhIM jagIM| aisiyA naiShkarmyatA tarI chAMgIM| bodhalA ase || 94|| tarI kriyAkalApu AghavA| Acharatu dise baravA| tochi to ye chinhIM jANAvA| j~nAniyA gA || 95|| jaisA kAM jaLApAshIM ubhA ThAke| to jarI ApaNapeM jaLAmAjiM dekhe| tarI to nibhrAMta voLakhe| mhaNe mI vegaLA AheM || 96|| athavA nAveM hana jo rige| to thaDiyecheM rukha jAtAM dekhe vegeM| techi sAchokAreM joM pAhoM lAge| taMva rukha mhaNa achaLa || 97|| taiseM sarva karmIM asaNeM| te phuDeM mAnUni vAyANeM| maga ApaNayA jo jANe| naiShkarmyu aisA || 98|| ANi udo{a}stucheni pramANeM| jaiseM na chAlatAM sUryAcheM chAlaNeM| taiseM naiShkarmyatva jANeM| karmIMchi asatAM || 99|| to manuShyAsArikhA tarI AvaDe| parI manuShyatva tayA na ghaDe| jaiseM jaLAmAjIM na buDe| bhAnubiMba || 100|| teNeM na pAhatAM vishva dekhileM| na karitAM sarva keleM| na bhogitAM bhogileM| bhogyajAta || 101|| ekechi ThAyIM baisalA| pari sarvatra tochi gelA| heM aso vishva jAhalA| AMgeMchi to || 102|| \indent ##\hspace{1in}## yasya sarve samArambhAH kAmasa.nkalpavarjitAH | \indent ##\hspace{1in}## j~nAnAgnidagdhakarmANa.n tamAhuH paNDita.n budhAH || 19||\newline%@ jayA puruShAchyA ThAyIM| karmAchA tarI khedu nAhIM| parI phalApexA kahIM| saMcharenA || 103|| ANi heM karma mI karIna| athavA AdarileM siddhI ne{I}na| yeNeM saMkalpeMhIM jayAcheM mana| viTALenA || 104|| j~nAnAgnIcheni mukheM| jeNeM jALilIM karmeM ashekheM| to parabrahmachi manuShyavekheM| voLakha tUM || 105|| \indent ##\hspace{1in}## tyak{}tvA karmaphalAsa~Nga.n nityatR^ipto nirAshrayaH | \indent ##\hspace{1in}## karmaNyabhipravR^itto.api naiva ki.nchitkaroti saH || 20||\newline%@ jo sharIrIM udAsu| phaLabhogIM nirAsu| nityatA ulhAsu| ho{U}ni ase || 106|| jo saMtoShAchA gAbhArA| AtmabodhAchiye vogarAM| pure na mhaNechi dhanurdharA| ArogitAM || 107|| \indent ##\hspace{1in}## nirAshIryatachittAtmA tyak{}tasarvaparigrahaH | \indent ##\hspace{1in}## shArIra.n kevala.n karma kurvannAp{}noti kilbiSham.h || 21||\newline%@ \indent ##\hspace{1in}## yadR^ichchhAlAbhasa.ntuShTo dvandvAtIto vimatsaraH | \indent ##\hspace{1in}## samaH siddhAvasiddhau cha kR^itvApi na nibadhyate || 22||\newline%@ kaisI adhikAdhika AvaDI| gheta mahAsukhAchI goDI| sAMDoniyAM AshA kuroMDI| ahaMbhAveMsIM || 108|| mhaNauni avasareM jeM jeM pAve| kIM teNeMchi to sukhAve| jayA ApuleM ANi parAveM| donhI nAhIM || 109|| to diThIM jeM pAhe| teM ApaNachi ho{U}ni jAye| A{I}ke teM Ahe| tochi jAhalA || 110|| charaNIM hana chAle| mukheM jeM jeM bole| aiseM cheShTA{}jAta tetuleM| ApaNachi jo || 111|| heM aso vishva pAhIM| jayAsi ApaNapeMvAMchUni nAhIM| AtAM kavaNa teM karma kAyI| bAdhI tayAteM || 112|| hA matsaru jetha upaje| tetuleM nurechi jayA dujeM| to nirmatsaru kA{i} mhaNije| bolavarI \? || 113|| mhaNauni sarvAMparI muktu| to sakarmuchi karmarahitu| saguNa pari guNAtItu| etha bhrAMti nAhIM || 114|| \indent ##\hspace{1in}## gatasa~Ngasya muk{}tasya j~nAnAvasthitachetasaH | \indent ##\hspace{1in}## yaj~nAyAcharataH karma samagra.n pravilIyate || 23||\newline%@ to dehasaMgeM tarI ase| parI chaitanyAsArikhA dise| pAhatAM parabrahmAcheni kaseM| chokhALu bhalA || 115|| aisAhi parI kautukeM| jarI karmeM karI yaj~nAdikeM| tarI tiyeM layA jAtI niHshekheM| tayAchyAchi ThAyIM || 116|| akALIMchIM abhreM jaishIM| urmIvINa AkAshIM| hArapatI ApaishIM| udayalIM sAMtI || 117|| taishIM vidhividhAneM vihiteM| jarI Achare to samasteM| tarI tiyeM aik{}yabhAveM aik{}yAteM| pAvatIchi gA || 118|| \indent ##\hspace{1in}## brahmArpaNa.n brahma havirbrahmAgno brahmaNA hutam.h | \indent ##\hspace{1in}## brahmaiva tena gantavya.n brahmakarmasamAdhinA || 24||\newline%@ heM havana mI hotA| kAM iyeM yaj~nIM hA bhoktA| aisiyA buddhIsi nAhIM bhinnatA| mhaNauniyAM || 119|| je iShTayaj~na yajAve| teM havirmaMtrAdi AghaveM| to dekhatase avinAshabhAveM| Atmabuddhi || 120|| mhaNauni brahma teMchi karma| aiseM bodhA AleM jayA sama| tayA kartavya teM naiShkarmya| dhanurdharA || 121|| AtAM aviveku kumAratvA mukale| jayAM viraktIcheM pANigrahaNa jAhaleM| maga upAsana jihIM ANileM| yogAgnIcheM || 122|| \indent ##\hspace{1in}## daivamevApare yaj~na.n yoginaH paryupAsate | \indent ##\hspace{1in}## brahmAgnAvapare yaj~na.n yaj~nenaivopajuhvati || 25||\newline%@ je yajanashIla aharnishIM| jihIM avidyA havilI maneMsIM| guruvAkya hutAshIM| havana keleM || 123|| tihIM yogAgnikIM yajije| to daivayaj~nu mhaNije| jeNeM Atmasukha kAmije| paMDukumarA || 124|| AtAM avadhArI sAMgaina ANika| je brahmAgnI sAgnika| tayAMteM yaj~nachi yaj~nu dekha| upAsije || 125|| \indent ##\hspace{1in}## shrotrAdinIndriyANyanye sa.nyamAgniShu juhvati | \indent ##\hspace{1in}## shabdAdInviShayAnanye indriyAgniShu juhvati || 26||\newline%@ eka saMyamAgnihotrI| te yuktitrayAchyA maMtrIM| yajana karitI pavitrIM| iMdriyadravyIM || 126|| ekAM vairAgya ravi vivaLe| taMva saMyatI vihAra kele| tetha apAvR^ita jAhale| iMdriyAnaLa || 127|| tihIM viraktIchI jvALA ghetalI| taMva vikArAMchIM iMdhaneM paLipalI| tetha AshAdhUmeM sAMDilIM| pAMchahI kuMDeM || 128|| maga vAk{}yavidhIchiyA niravaDI| viShaya AhutI udaMDIM| havana keleM kuMDIM| indriyAgnIchyA || 129|| \indent ##\hspace{1in}## sarvANIndriyakarmANi prANakarmANi chApare | \indent ##\hspace{1in}## Atmasa.nyamayogAgnau juhvati j~nAnadIpite || 27||\newline%@ ekIM yayAparI pArthA| doShu xALile sarvathA| ANikIM hR^idayAraNIM maMthA| viveku kelA || 130|| to upashameM nihaTilA| dhairyeMvarI dATilA| guruvAk{}yeM kADhilA| baLakaTapaNeM || 131|| aiseM samaraseM maMthana keleM| tetha jhaDakarI kAjA AleM| jeM ujjIvana jAhaleM| j~nAnAgnIcheM || 132|| pahilA R^iddhisiddhIMchA saMbhramu| to nivartoni gelA dhUmu| maga pragaTalA sUxmu| visphuliMgu || 133|| tayA manAcheM mokaLeM| teMchi peTavaNa ghAtale| jeM yamaniyamIM haLuvAraleM| A{i}teM hoteM || 134|| teNeM sAdukupaNe jvALA samR^iddhA| maga vAsanAMtarAchiyA samidhA| s{}neheMsIM nAnAvidhA| jALiliyA || 135|| tetha sohaMmaMtreM dIxitIM| iMdriyakarmAMchyA AhutI| tiyeM j~nAnAnaLIM pradIptIM| didhaliyA || 136|| pAThIM prANakriyechiye sruvenishIM| pUrNAhutI paDalI hutAshIM| tetha avabhR^ita samarasIM| sahajeM jahAleM || 137|| maga AtmabodhIMcheM sukha| jeM saMyamAgnIcheM hutasheSha| tochi puroDAshu dekha| ghetalA tihIM || 138|| eka aishiyA ihIM yajanIM| mukta te jAhale tribhuvanIM| yA yaj~nakriyA tarI AnAnIM| pari prApya teM eka || 139|| \indent ##\hspace{1in}## dravyayaj~nAstapoyaj~nA yogayaj~nAstathApare | \indent ##\hspace{1in}## svAdhyAyaj~nAnayaj~nAshcha yatayaH sa.nshitavratAH || 28||\newline%@ eka dravyuyaj~nu mhaNipatI| eka tapasAmagrIyA nipajavitI| eka yogayAguhI AhAtI| je sAMgitaleM || 140|| ekIM shabdIM shabdu yajije| to vAgyaj~nu mhaNije| j~nAneM j~neya gamije| to j~nAnayaj~nu || 141|| heM arjunA sakaLa kuvADeM| je anuShThitAM atisAMkaDeM| parI jiteMdriyAsIchi ghaDe| yogyatAvasheM || 142|| te pravINa tetha bhale| ANi yogasamR^iddhi Athile| mhaNauni ApaNapAM tihIM keleM| Atmahavana || 143|| \indent ##\hspace{1in}## apAne juhvati prANa.n prANe.apAna.n tathApare | \indent ##\hspace{1in}## prANApAnagatI ruddhvA prANAyAmaparAyaNAH || 29||\newline%@ maga apAnAgnIcheni mukhIM| prANadravyeM dekhIM| havana keleM ekIM| abhyAsayogeM || 144|| eka apAnu prANIM arpitI| eka dohIMteMhI niruMdhitI| te prANAyAmI mhaNipatI| paMDukumarA || 145|| \indent ##\hspace{1in}## apare niyatAhArAH prANAnprANeShu juhvati | \indent ##\hspace{1in}## sarve.apyete yaj~navido yaj~nakShapitakalmaShAH || 30||\newline%@ eka vajrayogakrameM| sarvAhArasaMyameM| prANIM prANu saMbhrameM| havana karitI || 146|| aiseM moxakAma sakaLa| samasta he yajanashILa| jihIM yaj~nadvArAM manomaLa| xALaNa kele || 147|| jayA avidyAjAta jALitAM| jeM uraleM nijasvabhAvatA| jetha agni ANi hotA| urechinA || 148|| jetha yajitayAchA kAmu pure| yaj~nIMcheM vidhAna sare| mAguteM jethUni vosareM| kriyAjAta || 149|| vichAra jetha na rige| hetu jetha na nige| jeM dvaitadoShasaMgeM| siMpechinA || 150|| \indent ##\hspace{1in}## yaj~nashiShTAmR^itabhujo yAnti brahma sanAtanam.h | \indent ##\hspace{1in}## nAya.n loko.astyayaj~nasya kuto.anyaH kurusattama || 31||\newline%@ aiseM anAdisiddha chokhaTa| jeM j~nAna yaj~nAvashiShTa| teM sevitI brahmaniShTha| brahmAhaMmaMtreM || 151|| aiseM sheShAmR^iteM dhAle| kIM amartyabhAvA Ale| mhaNauni brahma te jahAle| anAyAseM || 152|| yerAM virakti mALa na ghAlIchi| jayAM saMyamAgnIchI sevA na ghaDechi| je yogayAgu na karitIchi| janmale sAMte || 153|| jayAMcheM aihika dhaDa nAhIM| tayAMche paratra pusasI kA{I}| mhaNauni aso he goThI pAhIM| paMDukumarA || 154|| \indent ##\hspace{1in}## eva.n bahuvidhA yaj~nA vitatA brahmaNo mukhe | \indent ##\hspace{1in}## karmajAnviddhi tAnsarvAneva.n j~nAtvA vimokShyase || 32||\newline%@ aiseM bahutIM parI anega| je sAMgitaleM tuja kAM yAga| te vistArUni vedeMchi chAMga| mhaNitale AhAtI || 155|| parI teNeM vistAreM kAya karAveM| heMchi karmasiddha jANAveM| yetuleni karmabaMdhu svabhAveM| pAvela nA || 156|| \indent ##\hspace{1in}## shreyAndravyamayAdyaj~nAj~nAnayaj~naH para.ntapa | \indent ##\hspace{1in}## sarva.n karmAkhila.n pArtha j~nAne parisamApyate || 33||\newline%@ arjunA vedu jayAMcheM mULa| je kriyAvisheSheM sthULa| jayA navhALiyecheM phaLa| svargasukha || 157|| te dravyAdiyAgu kIra hotI| parI j~nAnayaj~nAchI sarI na pavatI| jaishI tArAtejasaMpattI| dinakarApAshIM || 158|| dekhaiM paramAtmasukhanidhAna| sAdhAvayA yogIjana| je na visaMbitI aMjana| unmeShanetrI || 159|| jeM dhAMvatayA karmAchI lANI| naiShkarmyabodhAchI khANI| jeM bhukeliyA dhaNI| sAdhanAchI || 160|| jetha pravR^itti pAMguLa jAhalI| tarkAchI diThI gelI| jeNeM iMdriyeM visaralIM| viShayasaMgu || 161|| manAcheM manapaNa geleM| jetha bolAcheM bolakeMpaNa TheleM| jayAmAjI sAMpaDaleM| j~neya dise || 162|| jetha vairAgyAchA pAMgu phiTe| vivekAchAhI sosu tuTe| jetha na pAhatAM sahaja bheTe| ApaNapeM || 163|| \indent ##\hspace{1in}## tadviddhi praNipAtena pariprashnena sevayA | \indent ##\hspace{1in}## upadekShyanti te j~nAna.n j~nAninastattvadarshinaH || 34||\newline%@ teM j~nAna paiM gA barave| jarI manIM Athi ANAveM| tarI saMtAM yAM bhajAveM| sarvasvesIM || 164|| je j~nAnAchA kuruThA| tetha sevA hA dAravaMThA| to svAdhIna karI subhaTA| voLagonI || 165|| tarI tanumanujIveM| charaNAMsIM lAgAveM| ANi agarvatA karAveM| dAsya sakaLa || 166|| maga apexita jeM ApuleM| teMhI sAMgatI pusileM| jeNeM aMtaHkaraNa bodhaleM| saMkalpA naye || 167|| \indent ##\hspace{1in}## yaj~nAtvA na punarmohameva.n yAsyasi pANDava | \indent ##\hspace{1in}## yena bhUtAnyasheSheNa drakShyasyAtmanyatho mayi || 35||\newline%@ jayAcheni vAk{}ya ujivaDeM| jAhaleM chitta nidhaDeM| brahmAcheni pADeM| niHshaMku hoya || 168|| teM veLIM ApaNapeyAM sahiteM| iyeM asheSheMhI bhUteM| mAjhyA svarUpIM akhaMDiteM| dekhasI tUM || 169|| aiseM j~nAnaprakAsheM pAhela| taiM mohAMdhakAru jA{I}la| jaiM gurukR^ipA ho{I}la| pArthA gA || 170|| \indent ##\hspace{1in}## api chedasi pApebhyaH sarvebhyaH pApakR^ittamaH | \indent ##\hspace{1in}## sarva j~nAnap{}lavenaiva vR^ijina.n sa.ntariShyasi || 36||\newline%@ jarI kalmaShAchA Agaru| tUM bhrAMtIchA sAgaru| vyAmohAchA DoMgaru| ho{u}nI asasI || 171|| taRhI j~nAnashakticheni pADeM| heM AghaveMchi gA thokaDeM| aiseM sAmarthya ase chokhaDeM| j~nAnIM iye || 172|| dekhaiM vishvabhramA{ai}sA| jo amUrtAchA kaDavasA| to jayAchiyA prakAshA| purechinA || 173|| tayA kAyase he manomaLu| heM bolatAMchi ati kiDALu| nAhIM yeNeM pADeM DhisALu| dujeM jagIM || 174|| \indent ##\hspace{1in}## yathaidhA.nsi samiddho.agnirbhasmAsAtkurute.arjuna | \indent ##\hspace{1in}## j~nAnAgniH sarvakarmANi bhasmasAtkurute tathA || 37||\newline%@ sAMgai bhuvanatrayAchI kAjaLI| je gaganAmAji udhavalI| tiye praLayIMche vAhaTuLI| kAya abhra pure \? || 175|| kIM pavanAcheni kopeM| pANiyeMchi jo paLipe| to praLayAnaLu daDape| tR^iNeM kAShTheM kA{I} \? || 176|| \indent ##\hspace{1in}## na hi j~nAnena sadR^isha.n pavitramiha vidyate | \indent ##\hspace{1in}## tatsvaya.n yogasa.nsiddhaH kAlenAtmani vindati || 38||\newline%@ mhaNauni aso heM na ghaDe| teM vichAritAMchi asaMgaDeM| puDhatI j~nAnAcheni pADeM| pavitra na dise || 177|| etha j~nAna heM uttama hoye| ANikahI eka taiseM keM Ahe| jaiseM chaitanya kAM nohe| dusareM gA || 178|| yA mahAtejAcheni kaseM| jarI chokhALu pratibiMba dise| kAM giMvasileM giMvase| AkAsha heM || 179|| nAtarI pR^ithvIcheni pADeM| kAMTALeM jarI joDe| tarI upamA j~nAnIM ghaDe| paMDukumarA || 180|| mhaNauni bahutIM parI pAhatAM| puDhatapuDhatI nirdhAritAM| heM j~nAnAchI pavitratA| j~nAnIMchI Athi || 181|| jaisI amR^itAchI chavI nivaDije| tarI amR^itAchisArikhI mhaNije| taiseM j~nAna heM upamije| j~nAneMsIMchi || 182|| AtAM yAvarI jeM bolaNeM| teM vAyAMchI veLu pheDaNeM| taMva sAchachi heM pArtha mhaNe| jeM bolata asAM || 183|| parI teMchi j~nAna kevIM jANAveM| aiseM arjuneM jaMva pusAveM| taMva teM manogata deveM| jANitaleM || 184|| maga mhaNatase kirITI| AtAM chitta de{I}M iye goThI| sAMgena j~nAnAchiye bheTI| upAvo tuja || 185|| \indent ##\hspace{1in}## shraddhAvA.Nllabhate j~nAna.n tatparaH sa.nyatendriyaH | \indent ##\hspace{1in}## j~nAna.n labdhvA parA.n shAntimachireNAdhigachchhati || 39||\newline%@ tarI AtmasukhAchiyA goDiyA| viTe jo kAM sakaLa viShayAM| jayAchyA ThAyIM iMdriyAM| mAnu nAhIM || 186|| jo manAsIM chADa na sAMge| jo prakR^itIcheM keleM neghe| jo shraddhecheni saMbhogeM| sukhiyA jAhalA || 187|| tayAteMchi giMvasita| teM j~nAna pAve nishchita| jayAmAji achuMbita| shAMti ase || 188|| teM j~nAna hR^idayIM pratiShThe| ANi shAMtIchA aMkura phuTe| maga vistAra bahu pragaTe| AtmabodhAchA || 189|| maga je{}utI vAsa pAhije| te{}utI shAMtIchI dekhije| tetha Apaparu neNije| nirdhAritAM || 190|| aisA hA uttarottaru| j~nAnabIjAchA vistAru| sAMgatAM ase apAru| pari aso AtAM || 191|| \indent ##\hspace{1in}## aj~nashchAshraddadhAnashcha sa.nshayAtmA vinashyati | \indent ##\hspace{1in}## nAya.n loko.asti na paro na sukha.n sa.nshayAtmanaH || 40||\newline%@ aikeM jayA prANiyAchyA ThAyIM| iyA j~nAnAchI AvaDI nAhIM| tayAcheM jiyAleM mhaNoM kA{I}| varI maraNa chAMga || 192|| shUnya jaiseM kAM gR^iha| kAM chaitanyeMvINa deha| taiseM jIvita teM saMmoha| j~nAnahIna || 193|| athavA j~nAna kIra Apu nohe| pari te chADa ekI jarI vAhe| tarI tetha jivhALA kAMhIM Ahe| prAptIchA paiM || 194|| vAMchUni j~nAnAchI goThI kAyasI| pari te AsthAhI na dharIM mAnasIM| tarI to saMshayarUpa hutAshIM| paDilA jANa || 195|| je amR^itahI pari nAvaDe| aiseM sAviyAchIM Arochaku jaiM paDe| taiM maraNa AleM aseM phuDeM| jANoM yekIM || 196|| taisA viShayasukheM raMje| jo j~nAnesIMchi mAje| to saMshayeM aMgikArije| etha bhrAMti nAhIM || 197|| maga saMshayIM jarI paDilA| tarI nibhrAMta jANeM nAsalA| to aihikaparatrA mukalA| sukhAsi gA || 198|| jayA kALajvaru AMgIM bANe| to shItoShNeM jaishIM neNe| AgI ANi chAMdiNeM| sariseMchi mAnIM || 199|| taiseM sAcha ANi laTikeM| viruddha ANi nikeM| saMshayIM to noLakhe| hitAhita || 200|| hA rAtridivasu pAhIM| jaisA jAtyaMdhA ThA{u}vA nAhIM| taiseM saMshayIM asatAM kAMhIM| manA naye || 201|| \indent ##\hspace{1in}## yogasa.nnyastakarmANa.n j~nAnasa.nchhinnasa.nshayam.h | \indent ##\hspace{1in}## Atmavanta.n na karmANi nibadhnanti dhana.njaya || 41||\newline%@ mhaNauni saMshayAhUni thora| ANika nAhIM pApa ghora| hA vinAshAchI vAgura| prANiyAMsi || 202|| yeNeM kAraNeM tuvAM tyajAvA| AdhIM hAchi eku jiNAvA| jo j~nAnAchiyA abhAvA\-| mAji ase || 203|| jaiM aj~nAnAcheM gaDada paDe| taiM hA bahuvasa manIM vADhe| mhaNauni sarvathA mArgu moDe| vishvAsAchA || 204|| hR^idayIM hAchi na samAye| buddhIteM giMvasUni ThAye| tetha saMshayAtmaka hoye| lokatraya || 205|| \indent ##\hspace{1in}## tasmAdaj~nAnasa.nbhUta.n hR^itstha.n j~nAnAsinAtmanaH | \indent ##\hspace{1in}## chhitvaina.n sa.nshaya.n yogamAtiShThottiShTha bhArata || 42||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde j~nAnakarmasa.nnyAsayogo nAma chaturtho.adhyAyaH || 4a ||\newline%@ aisA jarI thorAveM| tarI upAyeM ekeM AMgave| jarI hAtIM hoya baraveM| j~nAnakhaDga || 206|| tarI teNeM j~nAnashastreM tikhaTeM| nikhaLu hA nivaTe| maga niHsheSha khatA phiTe| mAnasIMchA || 207|| yAkAraNeM pArthA| uThIM vegIM varautA| nAshu karoni hR^idayasthA| saMshayAsI || 208|| aiseM sarvaj~nAchA bApu| jo shrIkR^iShNu j~nAnadIpu| to mhaNatase sakR^ipu| aikeM rAyA || 209|| taMva yA pUrvApara bolAchA| vichArUni kumaru paMDUchA| kaisA prashnu avasarIMchA| karitA ho{I}la || 210|| te kathechI saMgati| bhAvAchI saMpatti| rasAchI unnati| mhaNipela puDhA || 211|| jayAchiyA baravepaNIM| kIje AThAM rasAMchI vovALaNI| jo sajjanAchiye AyaNI| visAMvA jagIM || 212|| to shAMtuchi abhinavela| te pariyasA maRhATe bola| je samudrAhUni sakhola| arthabharita || 213|| jaiseM biMba tarI bachakeM evaDheM| pari prakAshA trailok{}ya thokaDeM| shabdAchI vyApti teNeM pADeM| anubhavAvI || 214|| nAtarI kAmitayAchiyA ichChA| phaLe kalpavR^ixu jaisA| bolu vyApaku hoya taisA| tarI avadhAna dyAveM || 215|| heM aso kAya mhaNAveM| sarvaj~nu jANatI svabhAveM| tarI nikeM chitta dyAveM| he vinaMtI mAjhI || 216|| jetha sAhitya ANi shAMti| he rekhA dise bolatI| jaisI lAvaNyaguNakuLavatI| ANi pativratA || 217|| AdhIMcha sAkhara AvaDe| techi jarI okhadAM joDe| tarI sevAvI nA kAM koDeM| nAvAnAvA \? || 218|| sahajeM malayAniLu maMdu sugaMdhu| tayA amR^itAchA hoya svAdu| ANi tetheMchi joDe nAdu| jarI daivagatyA || 219|| tarI sparsheM sarvAMga nivavI| svAdeM jivheteM nAchavI| tevIMchi kAnAMkaravIM| mhaNavIM bApu mAjhA || 220|| taiseM kathecheM iye aikaNeM| eka shravaNAsI hoya pAraNeM| ANi saMsAraduHkha mULavaNeM| vikR^itIviNeM || 221|| jarI maMtreMchi vairI mare| tarI vAyAM kAM bAMdhAvIM kaTAreM \?| roga jAya dUdhasAkhareM| tarI niMba kAM piyAvA \? || 222|| taisA manAchA mAru na karitAM| ANi iMdriyAM duHkha na detAM| etha moxu ase AyatA| shravaNAchimAji || 223|| mhaNauni AthiliyA ArANukA| gItArthu hA nikA| j~nAnadevo mhaNe A{i}kA| nivR^ittidAsu || 224|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM chaturtho.adhyAyaH .. %End of 04@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}