%@@1 % File name : dn10.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 10 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 10 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 10 ..}##\endtitles ## %Start of 10@ || AUM shrI paramAtmane namaH || adhyAya dahAvA | vibhuutiyogaH | namo vishadabodhavidagdhA| vidyAraviMdaprabodhA| parAprameyapramadA| vilAsiyA || 1|| namo saMsAratamasUryA| aparimitaparamavIryA| taruNataratUryA| lAlanalIlA || 2|| namo jagadakhilapAlanA| maMgaLamaNinidhAnA| sajjanavanachaMdanA| ArAdhyaliMgA || 3|| namo chaturachittachakorachaMdrA| AtmAnubhavanareMdrA| shrutisArasamudrA| manmathamanmathA || 4|| namo subhAvabhajanabhAjanA| bhavebhakuMbhabhaMjanA| vishvod{}bhavabhuvanA| shrIgururAyA || 5|| tumachA anugraho gaNeshu| jaiM de ApulA saurasu| taiM sArasvatIM praveshu| bALakAhI AthI || 6|| jI daivikIM udAra vAchA| jaiM uddeshu de nAbhikArAchA| taiM navarasasudhAbdhIchA| thAvo lAbhe || 7|| jI ApuliyA s{}nehAchI vAgeshvarI| jarI mukeyAteM aMgikArI| to vAchaspatIshIM karI| prabaMdhuhoDA || 8|| heM aso diThI jayAvarI jhaLake| kIM hA padmakaru mAthAM pArukhe| to jIvachi pari tuke| mahesheMsIM || 9|| evaDheM jiye mahimecheM karaNeM| teM vAchAbaLeM vAnUM mI kavaNeM| kAM sUryAchiyA AMgA uTaNeM| lAgata ase \? || 10|| ke{}utA kalpataruvarI phulaurA \?| kAyaseni pAhuNeru xIrasAgarA \?| kavaNeM vAsIM kApurA| suvAsu devoM \? || 11|| chaMdanAteM kAyaseni charchAveM| amR^itAteM ke{}uteM rAMdhAveM| gaganAvarI ubhavAveM| ghaDe kevIM \? || 12|| taiseM shrIgurUcheM mahimAna| AkaLiteM keM ase sAdhana \?| heM jANoni miyAM namana| nivAMta keleM || 13|| jarI praj~necheni AthilepaNeM| shrIgurUsAmarthyA rUpa karUM mhaNe| tari teM motiyAM bhiMga deNeM| taiseM ho{I}la || 14|| kAM sADepaMdharayA rajatavaNI| taishIM stutIMchIM bolaNIM| ugiyAchi mAthA Thevije charaNIM| heMchi bhaleM || 15|| maga mhaNitaleM jI svAmI| bhaleni mamatveM dekhileM tumhIM| mhaNauni kR^iShNArjunasaMgamIM| prayAgavaTu jAhaloM || 16|| mAgAM dUdha de mhaNataliyAsAThIM| AghaviyA xIrAbdhIchI karUni vATI| upamanyUpuDheM dhUrjaTI| ThevilI jaisI || 17|| nA tarI vaikuMThapIThanAyakeM| rusalA dhruva kavatikeM| bujhAvilA de{}Uni bhAtukeM| dhruvapadAcheM || 18|| taisI je brahmavidyArAvo| sakaLa shAstrAMchA visaMvatA ThAvo| te bhagavad{}gItA voMviye gAvoM| aiseM keleM || 19|| je bolaNiyAche rAnIM hiMDatAM| nAyakije phaLaliyA axarAchI vArtA| pari te vAchAchi kelI kalpalatA| vivekAchI || 20|| hotI dehabuddhI ekasarI| te AnaMdabhAMDArA kelI vovarI| mana gItArthasAgarIM| jaLashayana jAleM || 21|| aiseM ekeka devAMcheM karaNeM| teM apAra boloM kevIM mI jANeM| taRhI anuvAdaloM dhITapaNeM| te upasAhijo jI || 22|| AtAM Apuleni kR^ipAprasAdeM| miyAM bhagavad{}gItA voMvIprabaMdheM| pUrvakhaMDa vinodeM| vAkhANileM || 23|| prathamIM arjunAchA viShAdu| dujIM bolilA yogu vishadu| pari sAMkhyabuddhIsi bhedu| dA{U}niyAM || 24|| tijIM kevaLa karma pratiShThileM| teMchi chaturthIM j~nAneMshIM pragaTileM| paMchamIM gavharileM| yogatattva || 25|| techi ShaShThAmAjIM pragaTa| AsanAlAgoni spaShTa| jIvAtmabhAva ekavaTa| hotI jeNeM || 26|| taisI je yogasthitI| ANi yogabhraShTAM je gatI| teM AghavIchi upapattI| sAMgitalI ShaShThIM || 27|| tayAvarI saptamIM| prakR^itiparihAra upakramIM| karUni bhajatI je puruShottamIM| te bolile chARhI || 28|| pAThIM saptaprashnavidhi| boloni prayANasamayasiddhI . evaM sakaLa vAk{}yAvadhi| aShTamAdhyAyIM || 29|| maga shabdabrahmIM asaMkhyAkeM| jetulA kAMhIM abhiprAya pike| tetulA mahAbhArateM ekeM| laxeM joDe || 30|| tiye AghavAMchi jeM mahAbhAratIM| teM lAbhe kR^iShNArjunavAchoktIM| ANi jo abhiprAvo sAteMshatIM| to ekalAchi navamIM || 31|| mhaNauni navamIMchiyA abhiprAyA| sahasA mudrA lAvAvayA| bihAlA maga mI vAyAM| garva kAM karUM \? || 32|| aho gULAsAkhare mAlayAche| he bAMdhe tarI ekAchi rasAche| pari svAda goDiyeche| Ana{A}na jaise || 33|| eka jANoniyAM bolatI| eka ThAyeM ThAvo jANavitI| eka jANoM jAtAM hArapatI| jANate guNeMshIM || 34|| heM aiseM adhyAya gIteche| pari anirvAchyapaNa navamAcheM| to anuvAdaloM heM tumacheM| sAmarthya prabhU || 35|| aho ekAchi shATI tapinnalI| ekIM sR^iShTIvarI sR^iShTI kelI| ekIM pAShANIM vA{U}ni utaralIM| samudrIM kaTakeM || 36|| ekIM AkAshIM sUryAteM dharileM| ekIM chuLIMchi sAgarAteM bharileM| taiseM maja mukayAkaravIM bolavileM| anirvAchya tumhIM || 37|| pari heM aso etha aiseM| rAma rAvaNa jhuMjinnale kaise| rAma rAvaNa jaise| mInale samarIM || 38|| taiseM navamIM kR^iShNAcheM bolaNeM| teM navamIchiyAchi aiseM mI mhaNeM| yA nivADA tattvaj~nu jANeM| jayA gItArthu hAtIM || 39|| evaM navahI adhyAya pahile| miyAM matIsArikhe vAkhANile| AtAM uttarakhaMDa uvA{i}leM| graMthAcheM aikA || 40|| jetha vibhUti prativibhUtI| prastuta arjunA sAMgijetI| te vidagdhA rasavR^ittI| mhaNipaila kathA || 41|| deshiyecheni nAgarapaNeM| shAMtu shR^iMgArAteM jiNeM| tari oMviyA hotI leNeM| sAhityAsi || 42|| mULa graMthIMchiyA saMskR^itA| vari maRhAThI nITa paDhatAM| abhiprAya mAnaliyA uchitA| kavaNa bhUmI heM na chojave || 43|| jaiseM aMgAcheni suMdarapaNeM| leNiyA AMgachi hoya leNeM| tetha aLaMkArileM kavaNa kavaNeM| heM nirvachenA || 44|| taisI deshI ANi saMskR^ita vANI| ekA bhAvArthAchyA sukhAsanIM| shobhatI AyaNI| chokhaTa A{i}kA || 45|| uThAvaliyA bhAvA rUpa| karitAM rasavR^ittIcheM lAge vaDapa| chAturya mhaNe paDapa| joDaleM AmhAM || 46|| taiseM deshiyecheM lAvaNya| hironi ANileM tAruNya| maga rachileM agaNya| gItAtattva || 47|| jo charAchara paramaguru| chatura chittachamatkAru| to aikA yAdaveshvaru| bolatA jAhalA || 48|| j~nAnadeva nivR^ittIchA mhaNe| aiseM bolileM shrIharI teNeM| arjunA AghaviyAchI mAtu aMtaHkaraNeM| dhaDautA AhAsi || 49|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## bhUya eva mahAbAho shrR^iNu me parama.n vachaH | \indent ##\hspace{1in}## yatte.aha.n prIyamANAya vakShyAmi hitakAmyayA || 1||\newline%@ AmhIM mAgIla jeM nirUpaNa keleM| teM tujheM avadhAnachi pAhileM| tavaM TAcheM navheM bhaleM| purateM Ahe || 50|| ghaTIM thoDeseM udaka ghAlije| teNeM na gaLe tarI varitA bharije| aisA parisauni pAhilAsi tavaM parisavije| aiseMchi hotase || 51|| avachitayAvarI sarvasva sAMDije| maga chokha tarI tochi bhAMDArI kIje| taisA kirITI tUM AtAM mAjheM| nijadhAma kIM || 52|| aiseM arjunA ye{}uteM sarveshvareM| pAhoni bolileM atyAdareM| girI dekhoni subhareM| meghu jaisA || 53|| taisA kR^ipALuvAMchA rAvo| mhaNe A{i}keM gA mahAbAho| sAMgitalAchi abhiprAvo| sAMgena puDhatI || 54|| paiM prativarShIM xetra perije| pikAchI jaMva jaMva vADhI dekhije| yAlAgIM nubagije| vAho karitAM || 55|| puDhatapuDhatI puTeM detAM| joDe vAniyechI adhikatA| mhaNauni soneM paMDusutA| shodhUMchi AvaDe || 56|| taiseM etha pArthA| tuja AbhAra nAhIM sarvathA| AmhI ApuliyAchi svArthA| boloM puDhatI || 57|| jaiseM bALakA levavije leNeM| tayA shR^iMgArA bALa kA{i} jANe \?| pari te sukhAche sohaLe bhogaNeM| mA{u}liye diThI || 58|| taiseM tujheM hita AghaveM| jaMva jaMva kAM tuja phAve| taMva taMva AmucheM sukha duNAve| aiseM Ahe || 59|| AtAM arjunA aso he vikaDI| maja ughaDa tujhI AvaDI| mhaNauni tR^iptIchI savaDI| bolatAM na paDe || 60|| AmhAM yetuliyAchi kAraNeM| teMchi, teM tujashIM bolaNeM| pari aso heM aMtaHkaraNeM| avadhAna de{I}M || 61|| tarI aikeM gA suvarma| vAk{}ya mAjheM, parama| jeM axareM le{}UnI parabrahma| tuja kheMvAsi AleM || 62|| parI kirITI tUM mAteM| neNasI nA niruteM| tari to gA jo mI etheM| teM vishvachi heM || 63|| \indent ##\hspace{1in}## na me viduH suragaNAH prabhava.n na maharShayaH | \indent ##\hspace{1in}## ahamAdirhi devAnA.n maharShINA.n cha sarvashaH || 2||\newline%@ etha veda muke jAhAle| mana pavana pAMguLale| rAtIviNa mAvaLale| ravishashI jetha || 64|| agA udarIMchA garbhu jaisA| na dekheM Apuliye mAtechI vayasA| mI AghaveyA devAM taisA| neNave kAMhIM || 65|| ANi jaLacharAM udadhIcheM mAna| mashakA nolAMDavechi gagana| tevIM maharShIMcheM j~nAna| na dekhechi mAteM || 66|| mI kavaNa pAM ketulA| kavaNAchA kaiM jAhalA| yA nirutI karitAM bolA| kalpa gele || 67|| kAM je maharShIM ANi yA devAM| yerAM bhUtajAtAM sarvAM| mI Adi mhaNauni pAMDavA| avaghaDa jANatAM || 68|| utaraleM udaka parvata vaLaghe| jarI jhADa vADhata muLIM lAge| tarI miyAM jAleni jageM| jANije mAteM || 69|| kAM gAbhevaneM vaTu giMvasave| jarI taraMgIM sAgarU sAMThave| kAM paramANUmAjIM sAmAve| bhUgolu hA || 70|| tarI miyAM jAliyA jIvAM| maharShIM athavA devAM| mAteM jANAvayA ho{A}vA| avakAshu gA || 71|| aisAhI jarI vipAyeM| sAMDUni puDhIle pAye| sarveMdriyAMsi hoye| pAThimorA jo || 72|| pravartalAhI vegIM bahuDe| deha sAMDUni mAgalIkaDe| mahAbhUtAMchiyA chaDhe| mAthayAvarI || 73|| \indent ##\hspace{1in}## yo mAmajamanAdi.n cha vetti lokamaheshvaram.h | \indent ##\hspace{1in}## asa.nmUDhaH sa martyeShu sarvapApaiH pramuchyate || 3||\newline%@ tetha rAhoni ThAyaThike| svaprakAsheM chokheM| ajatva mAjheM dekhe| ApuliyA DoLAM || 74|| mI AdIsiM paru| sakaLalokamaheshvaru| aisiyA mAteM jo naru| yAparI jANeM || 75|| to pAShANAMmAjIM parisu| jaisA rasA{A}Mtu siddharasu| taisA manuShyA{A}Mtu to aMshu| mAjhAchi jANa || 76|| teM chAlateM j~nAnAcheM biMba| tayAche avayava te sukhAche koMbha| yera mANusapaNa teM bhAMba| laukika bhAgu || 77|| agA avachitA kApurA\-| mAjIM sAMpaDalA hirA| varI paDiliyA nIrA| na nige kevIM || 78|| taisA manuShyalokA{A}Mtu| to jarI jAhalA prAkR^itu| taRhI prakR^itidoShAchI mAtu| neNeMchi kIM || 79|| to ApasayeMchi sAMDije pApIM| jaisA jaLata chaMdanu sarpIM| tevIM mAteM jANeM to saMkalpIM| varjUni ghApe || 80|| teMchi AmuteM kaiseM jANije| aiseM kalpI jarI chitta tujheM| tarI mI aisA heM mAjheM| bhAva aikeM || 81|| je vegaLAliyA bhUtIM| sArikhe ho{U}ni prakR^itI| vikhurale AhetI trijagatIM| Aghaviye || 82|| \indent ##\hspace{1in}## buddhirj~nAnamasa.nmohaH kShamA satya.n damaH shamaH | \indent ##\hspace{1in}## sukha.n duHkha.n bhavo.abhAvo bhaya.n chAbhayameva cha || 4||\newline%@ \indent ##\hspace{1in}## ahi.nsA samatA tuiShTAstapo dAna.n yasho.ayashaH | \indent ##\hspace{1in}## bhavanti bhAvA bhUtAnA.n matta eva pR^ithagvidhAH || 5||\newline%@ tetha prathama jANa buddhI| maga j~nAna jeM niravadhI| asaMmoha sahanasiddhI| xamA satya || 83|| maga shama dama donhI| sukhaduHkha varte jeM janIM| arjunA bhAvAbhAva mAnIM| bhAvAchimAjIM || 84|| paiM bhaya ANi nirbhayatA| ahiMsA ANi samatA| tuiShTi tapa paMDusutA| dAna jeM gA || 85|| agA yasha apakIrtI| he je bhAva sarvatra disatI| te majachi pAsUni hotI| bhUtAMchiyA ThAyIM || 86|| jaisIM bhUteM AhAti sinAnIM| taisechi hehI vegaLAle mAnIM| eka upajatI mAjhyA j~nAnIM| eka neNatI mAteM || 87|| prakAshu ANi kaDavaseM| heM sUryAchistava jaiseM| prakAsha udayIM dise| tama astusIM || 88|| ANi mAjheM jANaNeM neNaNeM| teM taMva bhUtAMchiyA daivAcheM karaNeM| mhaNauni bhUtIM bhAvAcheM hoNeM| viShama paDe || 89|| yAparI mAjhiyA bhAvIM| he jIvasR^iShTi Ahe AghavI| guMtalI ase jANAvI| paMDukumarA || 90|| AtAM iye sR^iShTIche pAlaka| jayAM AdhIna vartatI loka| te akarA bhAva ANika| sAMgena tuja || 91|| \indent ##\hspace{1in}## maharShayaH sapta pUrve chatvArI manavastathA | \indent ##\hspace{1in}## mad{}bhavA mAnasA jAtA yeShA.n loka imAH prajAH || 6||\newline%@ tarI AghavAMchi guNIM vR^iddha| je maharShIMmAjIM prabuddha| kashyapAdi prasiddha| saptaR^iShI || 92|| ANikahI sAMgijatIla| je kAM chaudA{A}Mtula muddala| svAyaMbhU mukhya vaDIla| chArI manu || 93|| aiseM he akarA| mAjhyA manIM jAhAle dhanurdharA| sR^iShTIchiyA vyApArA\-| lAgoniyAM || 94|| jaiM lokAMchI vyavasthA na paDe| jaiM yA tribhuvanAche kAMhIM na mAMDe| taiM mahAbhUtAMche daLavADeM| achuMbita ase || 95|| taiMchi he jAhAle| maga ihIM loka kele| tetha adhyaxa rachUni Thevile| ihIM jana || 96|| mhaNauni akarAhI he rAjA| maga yera jaga yAMchiyA prajA| evaM vishvavistAru hA mAjhA| aiseMchi jANa || 97|| pAheM pAM AraMbhIM bIja ekaleM| maga teMchi virUDhaliyA bUDa jAhAleM| buDIM koMbha nighAle| khAMdiyAMche || 98|| khAMdiyAMpAsUni anekA| phuTaliyA nAnA shAkhA| shAkhAMstava dekhA| pallava pAneM || 99|| pallavIM phUla phaLa| evaM vR^ixatva jAhAleM sakaLa| teM nirdhAritAM kevaLa| bIjachi AghaveM || 100|| taiMse mI ekachi pahileM| maga mI teMchi manAteM vyAleM| tetha saptaR^iShi jAhAle| ANi chArI manu || 101|| ihIM lokapALa kele| lokapALIM vividha loka sR^ijile| lokAMpAsUni nipajale| prajAjAta || 102|| aiseni heM vishva yetheM| mIchi vistAriloMseM niruteM| parI bhAvAcheni hAteM| mAne jayA || 103|| \indent ##\hspace{1in}## etA.n vibhUti.n yoga.n cha mama yo vetti tattvataH | \indent ##\hspace{1in}## so.avika.npena yogena yujyate nAtra sa.nshayaH || 7||\newline%@ yAlAgIM subhadrApatI| he bhAva iyA mAjhiyA vibhUtI| ANi yAMchiyA vyAptI| vyApileM jaga || 104|| mhaNauni gA yAparI| brahmAdipipIlikAvarI| mIvAMchUni dusarI| goThI nAhIM || 105|| aiseM jANe jo sAcheM| tayA che{i}reM jAhAleM j~nAnAcheM| mhaNauni uttamAdhama bhedAcheM| duHsvapna na dekhe || 106|| mI mAjhiyA vibhUtI| vibhUtIM adhiShThiliyA vyaktI| heM AghaveM yogapratItI| ekachi mAnI || 107|| mhaNauni niHshaMkeM yeNeM mahAyogeM| maja mInalA manAcheni AMgeM| etha saMshaya karaNeM na lage| to trishuddhI jAhalA || 108|| kAM je aiseM kirITI| mAteM bhaje jo abhedA diThI| tayAchiye bhajanAche nATIM| sUtI maja || 109|| mhaNauni abhedeM jo bhaktiyogu| tetha shaMkA nAhIM naye khaMgu| karitAM ThelA tarI chAMgu| teM sAMgitaleM ShaShThIM || 110|| tochi abhedu kaisA| heM jANAvayA mAnasA| sAda jAlI tarI pariyesA| bolijela || 111|| \indent ##\hspace{1in}## aha.n sarvasya prabhavo mattaH sarva.n pravartate | \indent ##\hspace{1in}## iti matvA bhajante mA.n budhA bhAvasamanvitAH || 8||\newline%@ tari mIchi eka sarvAM| yA jagA janma pAMDavA| ANi majachipAsUni AghavA| nirvAho yAMchA || 112|| kalloLamALA anegA| janma jaLIMchi paiM gA| ANi tayAM jaLachi Ashrayo taraMgA| jIvanahI jaLa || 113|| aiseM AghavAchi ThAyIM| tayA jaLachi jevIM pAhIM| taisA mIvAMchUni nAhIM| vishvIM iye || 114|| aisiyA vyApakA mAteM| mAnUni je bhajatI bhalatetheM| pari sAchokAreM uditeM| premabhAveM || 115|| desha kALa vartamAna| AghaveM majasIM karUni abhinna| jaisA vAyu ho{U}na gagana| gaganIMchi vichare || 116|| aiseni je nijaj~nAnI| kheLata sukheM tribhuvanIM| jagadrUpA manIM| sAMTha{U}ni mAteM || 117|| jeM jeM bheTe bhUta| teM teM mAnije bhagavaMta| hA bhaktiyogu nishchita| jANa mAjhA || 118|| \indent ##\hspace{1in}## machchittA madgataprANA bodhayantaH parasparam.h | \indent ##\hspace{1in}## kathayantashcha mA.n nitya.n tuShyanti cha ramanti cha || 9||\newline%@ chitteM mIchi jAhAle| miyAMchi prANeM dhAle| jIvoM maroM visarale| bodhAchiyA bhulI || 119|| maga tayA bodhAcheni mAje| nAchatI saMvAdasukhAchIM bhojeM| AtAM ekamekAM ghepe dIje| bodhachi varI || 120|| jaishIM javaLakeMchIM sarovareM| uchaMbaLaliyA kAlavatI paraspareM| maga taraMgAsi dhavaLAreM| taraMgachi hotI || 121|| taisI yerayerAMchiye miLaNI| paData AnaMdakalloLAMchI veNI| tetha bodha bodhAchIM leNIM| bodheMchi miravI || 122|| jaiseM sUryeM sUryAteM voMvALileM| kIM chaMdreM chaMdramyA xema didhaleM| nA tarI sariseni pADeM mInale| donI vogha || 123|| taiseM prayAga hota sAmarasyAcheM| varI vosANa tarata sAttvikAcheM| te saMvAdachatuShpathIMche| gaNesha jAhale || 124|| tevhAM tayA mahAsukhAcheni bhareM| dhAMvoni dehAchiye gAMvAbAhereM| miyAM dhAle teNeM udgAreM| lAgatI gAjoM || 125|| paiM gurushiShyAMchiyA ekAMtIM| je axarA ekAchI vadaMtI| te meghAchiyAparI trijagatIM| garjatI saiMgha || 126|| jaisI kamaLakaLikA jAlepaNeM| hR^idayIMchiyA makaraMdAteM rAkhoM neNeM| de rAyA raMkA pAraNeM| AmodAcheM || 127|| taiseMchi mAteM vishvIM kathita| kathiteni toSheM kathUM visarata| maga tayA visarAmAjIM virata| AMgeM jIveM || 128|| aiseM premAcheni bahuvasapaNeM| nAhIM rAtI divo jANaNeM| keleM mAjheM sukha avyaMgavANeM| ApaNapeyAM jihIM || 129|| \indent ##\hspace{1in}## teShA.n satatayuk{}tAnA.n bhajatA.n prItipUrvakam.h | \indent ##\hspace{1in}## dadAmi buddhiyoga.n ta.n yena mAmupayAnti te || 10||\newline%@ tayAM maga jeM AmhI kAMhIM| dyAveM arjunA pAhIM| te ThAyIMchIcha tihIM| ghetalI sela || 130|| kAM je te jiyA vATA| nigAle gA subhaTA| te soya pAhoni avhAMTA| svargApavarga || 131|| mhaNauni tihIM jeM prema dharileM| teMchi AmucheM deNeM upA{i}leM| pari AmhIM deyAveM heMhi keleM| tihIMchI mhaNipe || 132|| AtAM yAvarI yetuleM ghaDe| jeM teMchi sukha AgaLeM vADheM| ANi kALAchI dR^iShTi na paDe| heM AmhAM karaNeM || 133|| laLeyAchiyA bALakA kirITI| gavasaNI karUni s{}nehAchiyA diThI| jaisI kheLatAM pAThopAThIM| mA{u}lI dhAMve || 134|| teM jo jo kheLa dAvI| to to puDheM sonayAchA karUni ThevI| taisI upAstIchI padavI| poShita mI jAyeM || 135|| jiye padavIcheni poShakeM| te mAteM pAvatI yathAsukheM| he pALatI maja vishekheM| AvaDe karUM || 136|| paiM gA bhaktAsi mAjheM koDa| maja tayAche ananyagatIchI chADa| kAM je premaLAMcheM sAMkaDa| AmuchiyA gharIM || 137|| pAheM pAM svarga moxa upA{i}le| donhI mArga tayAchiye vAhaNI kele| AmhIM AMgahI shekhIM veMchileM| laxmiyesIM || 138|| pari ApaNapeMvINa jeM eka| teM taiseMchi sukha sAjuka| sapremaLAlAgIM dekha| ThevileM jatana || 139|| hA ThAyavarI kirITI| AmhI premaLu ghevoM ApaNayAsAThIM| yA bolIM bolijata goShTI| taisiyA navhatI gA || 140|| \indent ##\hspace{1in}## teShAmevAnukampArthamahamaj~nAnaja.n tamaH | \indent ##\hspace{1in}## nAshayAmyAtmabhAvastho j~nAnadIpena bhAsvatA || 11||\newline%@ mhaNauni maja AtmayAchA bhAvo| jihIM jiyAvayA kelA ThAvo| eka mIvAMchUni vAvo| yera mAnileM jihIM || 141|| tayAM tattvaj~nAM chokhaTAM| divI potAsAchI subhaTA| maga mIchi ho{U}ni divaTA| puDhAM puDhAM chAleM || 142|| aj~nAnAchiye rAtI\-| mAjIM tamAchi miLaNI dATatI| te nAshUni ghAlIM parautI| tayAM karIM nityodayo || 143|| aiseM premaLAcheni priyottameM| bolileM jetha puruShottameM| tetha arjuna manodharmeM| nivAloM mhaNatase || 144|| hAM ho jI avadhArA| bhalA keru pheDilA saMsArA| jAhaloM jananIjaTharajoharA\-| vegaLA prabhU || 145|| jI janmalepaNa ApuleM| heM Aji miyAM DoLAM dekhileM| jIvita hAtAM chaDhaleM| AvaDataseM || 146|| Aji AyuShyA ujavaNa jAhalI| mAjhiyA daivA dashA udayalI| je vAk{}yakR^ipA lAdhalI| daivikeni mukheM || 147|| AtAM yeNeM vachana tejAkAreM| phiTaleM AMtIla bAherIla AMdhAreM| mhaNauni dekhataseM sAchokAreM| svarUpa tujheM || 148|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## para.n brahma para.n dhAma pavitra.n parama.n bhavAn | \indent ##\hspace{1in}## puruSha.n shAshvata.n divyamAdidevamaja.n vibhum.h || 12||\newline%@ tarI hosI gA tUM parabrahma| jeM yA mahAbhUtAM visaMvateM dhAma| pavitra tUM parama| jagannAthA || 149|| tUM parama daivata tihIM devAM| tUM puruSha jI paMchavisAvA| divya tUM prakR^itibhAvA\-| pailIkaDIla || 150|| anAdisiddha tUM svAmI| jo nAkaLijasI janmadharmIM| to tUM heM AmhI| jANitaleM AtAM || 151|| tUM yA kAlatrayAsi sUtrI| tUM jIvakaLechI adhiShThAtrI| tUM brahmakaTAhadhAtrI| heM kaLaleM phuDeM || 52|| \indent ##\hspace{1in}## AhustvAmR^iShayaH sarve devarShinAradastathA | \indent ##\hspace{1in}## asito devalo vyAsaH svaya.n chaiva bravIShi me || 13||\newline%@ paiM ANikahI eka parI| iye pratItIchI yetase thorI| je mAgeM aiseMchi R^iShIshvarIM| sAMgitaleM tUMteM || 153|| pari tayA sAMgitaliyAcheM sAchapaNa| heM AtAM mAjheM dekhatase aMtaHkaraNa| je kR^ipA kelI ApaNa| mhaNauni devA || 154|| eRhavIM nAradu akhaMDa javaLAM ye| tohI aiseMchi vachanIM gAye| pari artha na bujoni ThAye| gItasukhachi aikoM || 155|| jI AMdhaLeyAMchyA gAMvIM| ApaNapeM pragaTaleM ravI| tarI tihIM votapalIchi ghyAvI| vAMchUni prakAshu kaiMchA \? || 156|| pari devarShi adhyAtma gAtAM| AhAcha rAgAMgeMsIM je madhuratA| techi phAve yera chittA| nalagechi kAMhIM || 157|| paiM asitA devalAcheni mukheM| mI evaMvidhA tUMteM A{i}keM| parI taiM buddhi viShayavikheM| ghArilI hotI || 158|| viShayaviShAchA paDipADU| goDa paramArthu lAge kaDU| kaDU viShaya to goDU| jIvAsI jAhalA || 159|| ANi heM ANikAMcheM kAya sAMgAveM| rA{u}LA ApaNachi ye{}Uni vyAsadeveM| tujheM svarUpa AghaveM| sarvadA sAMgije || 160 || pari to aMdhArIM chiMtAmaNi dekhilA| jevIM navhe yA buddhI upexilA| pAThIM dinodayIM voLakhilA| hoya mhaNauni || 161|| taisIM vyAsAdikAMchIM bolaNIM| tiyA majapAshIM chidrat{}nAMchiyA khANI| pari upexilyA jAta hotIyA taraNI| tujavINa kR^iShNA || 162|| \indent ##\hspace{1in}## sarvametadR^ita.n manye yanmA.n vadasi keshava | \indent ##\hspace{1in}## na hi te bhagavanvyak{}ti.n vidurdevA na dAnavAH || 14||\newline%@ te AtAM vAk{}yasUryakara tujhe phAMkale| ANi R^iShIM mArga hote je kathile| tayAM AghaviyAMcheMchi phiTaleM| anoLakhapaNa || 163|| jI j~nAnAcheM bIja tayAMche bola| mAjIM hR^idayabhUmike paDile sakhola| vari iye kR^ipechI jAhAlI vola| mhaNauni saMvAda phaLeMshIM uThaleM || 164|| aho nAradAdikAM saMtAM| tyAMchiyA uktirUpa saritAM| mahodadhIM jAhaloM anaMtA| saMvAdasukhAchA || 165|| prabhu Aghaveni yeNeM janmeM| jiyeM puNyeM kelIM miyAM uttameM| tayAMchIM na ThakatIchi aMgIM kAmeM| sad{}guru tuvAM || 166|| eRhavIM vaDilavaDilAMcheni mukheM| mI sadAM tUMteM kAnIM A{i}keM| pari kR^ipA na kIjechi tuvAM ekeM| taMva neNavechi kAMhIM || 167|| mhaNauni bhAgya jaiM sAnukULa| jAliyA kele udyama sadAM saphaLa| taiseM shrutAdhIta sakaLa| gurukR^ipA sAcha || 168|| jI banakaru jhADeM siMpI jIveMsATIM| pADUni janmeM kADhI ATI| pari phaLeMsI taiMchi bheTI| jaiM vasaMtu pAve || 169|| aho viShamA jaiM vohaTa paDe| taiM madhura teM madhura AvaDe| paiM rasAyaneM taiM goDeM| jaiM Arogya dehIM || 170|| kAM iMdriyeM vAchA prANa| yAM jAliyAMche taiMchi sArthakapaNa| jaiM chaitanya ye{}Uni ApaNa| saMchare mAjIM || 171|| taiseM shabdajAta AloDileM| athavA yogAdika jeM abhyAsileM| teM taiMchi mhaNoM ye ApuleM| jaiM sAnukUla shrIguru || 172|| aisiye jAliye pratItIcheni mAjeM| arjuna nishchayAchi nAchatuseM bhojeM| tevIMchi mhaNe devA tujheM| vAk{}ya maja mAnaleM || 173|| tari sAchachi heM kaivalyapatI| maja trishuddhI AlI pratItI| je tUM devadAnavAMchiye matI\-| jogA navhasI || 174|| tujheM vAkya vyaktI na yetAM devA| jo ApuliyA jANe jANivA| to kahIMchi nohe heM mad{}bhAvA| bharaMvaseni AleM || 175|| \indent ##\hspace{1in}## svayamevA.a.atmanA.a.atmAna.n vettha tva.n puruShottama | \indent ##\hspace{1in}## bhUtabhAvana bhUtesha devadeva jagatpate || 15||\newline%@ etha ApuleM vADhapaNa jaiseM| ApaNachi jANije AkAsheM| kAM mI yetulI ghanavaTa aiseM| pR^ithvIchi jANe || 176|| taisA Apuliye sarvashaktI| tuja tUMchi jANasI laxmIpatI| yera vedAdika matI| miravatI vAyAM || 177|| hAM gA manAteM mAgAM sAMDAveM| pavanAteM vAvIM mavAveM| AdishUnya taroni jAveM| ke{}uteM bAhIM || 178|| taiseM heM tujheM jANaNeM Ahe| mhaNauni koNAhI ThA{u}keM nohe| AtAM tujheM j~nAna hoye| tujachijogeM || 179|| jI ApaNayAteM tUMchi jANasI| ANikAteM sAMgAvayAhI samartha hosI| tarI AtAM eka veLa ghAma pusIM| ArtIchiye niDaLIMchA || 180|| heM A{i}kileM kIM bhUtabhAvanA| tribhuvanagajapaMchAnanA| sakaLadevadevatArchanA| jagannAyakA || 181|| jarI thorI tujhI pAhAta AhoM| tarI pAsIM ubhe ThAkAvayAhI yogya nohoM| yA shochyatA jarI vinavUM bihoM| tarI Ana upAyo nAhIM || 182|| bharale samudra saritA chahUMkaDe| pari te bApiyAsi koraDe| kAM jaiM meghauni theMbuTA paDe| taiM pANI kIM tayA || 83|| taise shrIguru sarvatra AthI| pari kR^iShNA AmhAM tUMchi gatI| heM aso majapratI| vibhUtI sAMgeM || 184|| \indent ##\hspace{1in}## vak{}tumarhasyasheSheNa divyA hyAtmavibhUtayaH | \indent ##\hspace{1in}## yAbhirvibhUtirlokAnimA.nstva.n vyApya tiShThasi || 16||\newline%@ jI tujhiyA vibhUtI AghaviyA| pari vyApitI shakti divyA jiyA| tiyA ApuliyA dAvAviyA| ApaNa maja || 185|| jihIM vibhUtIM yayAM samastAM| lokAMteM vyApUni AhAsI anaMtA| tiyA pradhAnA nAmAMkitA| pragaTA karIM || 186|| \indent ##\hspace{1in}## katha.n vidyAmaha.n yogi.nstvA.n sadA parichintayan | \indent ##\hspace{1in}## keShu keShu cha bhAveShu chintyo.asi bhagavanmayA || 17||\newline%@ jI kaiseM miyAM jANAveM| kAya jANoni sadA chiMtAveM| jarI tUMchi mhaNoM AghaveM| tari chiMtanachi na ghaDe || 187|| mhaNauni mAgAM bhAva jaise| Apule sAMgitale tuvAM uddesheM| AtAM vistAroni taise| eka veLa boleM || 188|| jayA jayA bhAvAchiyA ThAyIM| tUMteM chiMtitAM maja sAyAsu nAhIM| to vivaLa karUni de{I}M| yogu ApulA || 189|| \indent ##\hspace{1in}## vistareNAtmano yoga.n vibhUti.n cha janArdana | \indent ##\hspace{1in}## bhUyaH kathaya tR^iptirhi shrR^iNvato nAsti me.amR^itam.h || 18||\newline%@ ANi pusaliyA jiyA vibhUtI| tyAhI bolAviyA bhUtapatI| yetha mhaNasI jarI puDhatI| kAya sAMgoM \? || 190|| tarI hA bhAva manA| jhaNeM jAya ho janArdanA| paiM prAkR^itAhI amR^itapAnA| nA na mhaNave jevIM || 191|| je kALakUTAcheM sahodara| jeM mR^ityUbheNeM pyAle amara| tari dihAche puraMdara| chaudA jAtI || 192|| aisA kavaNa eka xIrAbdhIchA rasu| jayA vAyAMchi amR^itapaNAchA AbhAsu| tayAchAhI mIThAMshu| je pure mhaNoM nedI || 193|| tayA pAbaLeyAhI yetulevarI| goDiyechi Athi thorI| maga heM taMva avadhArIM| paramAmR^ita sAcheM || 194|| jeM maMdarAchaLu na DhALitAM| xIrasAgaru na DahuLitAM| anAdi svabhAvatA| A{i}teM Ahe || 195|| jeM drava nA navhe baddha| jetha neNijatI rasa gaMdha| jeM bhalatayAMhI siddha| AThavaleMchi phAve || 196|| jayAchI goThIchi aikatakheMvo| AghavA saMsAru hoya vAvo| baLiyA nityatA lAge yevoM| ApaNapeMyA || 197|| janmamR^ityUchI bhAkha| hAraponi jAya niHshekha| AMta bAherI mahAsukha| vADhoMchi lAge || 198|| maga daivagatyA jarI sevije| tarI teM ApaNachi ho{U}ni ThAkije| teM tuja detAM chitta mAjheM| pureM mhaNoM na shake || 299|| tujheM nAmachi AmhAM AvaDe| vari bheTI hoya ANi javaLika joDe| pAThIM goThI sAMgasI suravADeM| AnaMdAchenI || 200|| AtAM heM sukha kAyisayAsArikheM| kAMhIM nirvachenA maja paritokheM| tari yetuleM jANeM je yeNeM mukheM| punaruktahI ho || 201|| hAM gA sUrya kAya shiLA \?| agni mhaNoM yeta Ahe voMviLA \?| kAM nitya vAhAtayA gaMgAjaLA| pArasepaNa ase \? || 202|| tuMvA svamukheM jeM bolileM| heM AmhIM nAdAsi rUpa dekhileM| Aji chaMdanatarUchIM phuleM| turaMbIta AhoM mAM || 203|| tayA pArthAchiyA bolA| sarvAMgeM shrIkR^iShNa DolalA| mhaNe bhaktij~nAnAsi jAhalA| Agaru hA || 204|| aisA patikarAchiyA toShA AMtu| premAchA vegu uchaMbaLatu| sAyAseM sAMvarUni anaMtu| kAya bole || 205|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## hanta te kathayiShyAmi divyA hyAtmavibhUtayaH | \indent ##\hspace{1in}## prAdhAnyataH kurushreShTha nAstyanto vistarasya me || 19||\newline%@ yA chitrAche nirupaNa aikA mI pitAmahAchA pitA| heM AThavitAMhI nAThave chittA| kIM mhaNatase bA paMDusutA| bhaleM keleM || 206|| arjunAteM bA mhaNe etha kAMhIM| AmhAM vismo karAvayA kAraNa nAhIM| AMgeM to leMkarUM kA{I}| navhechi naMdAcheM \? || 207|| pari prastuta aiseM aso| heM karavI AvaDIchA atiso| maga mhaNe A{i}keM sAMgatasoM| dhanurdharA || 208|| tarI tuvAM pusaliyA vibhUtI| tayAMcheM apArapaNa subhadrApatI| jyA mAjhiyAchi pari mAjhiye matI| AkaLatI nA || 209|| AMgIMchiyA romA kitI| jayAchiyA tayAsi na gaNavatI| taisiyA mAjhiyA vibhUtI| asaMkhya maja || 210|| eRhavIM tarI mI kaisA kevaDhA| mhaNauni ApaNapayAMhI navhechi phuDA| yAlAgIM pradhAnA jiyA rUDhA| tiyA A{i}keM || 211|| jiyA jANataliyAsAThIM| AghavIyA jANavatIla kirITI| jaiseM bIja AliyA muThIM| tarUchi AlA hoya || 212|| kAM udyAna hAtA chaDhinnaleM| tarI ApaisIM sAMpaDalIM phaLeM phuleM| tevIM dekhiliyA jiyA dekhavaleM| vishva sakaLa || 213|| eRhavIM sAchachi gA dhanurdharA| nAhIM shevaTu mAjhiyA vistArA| paiM gaganA aishiyA apArA| majamAjIM lapaNeM || 214|| \indent ##\hspace{1in}## ahamAtmA guDAkesha sarvabhUtAshayasthitaH | \indent ##\hspace{1in}## ahamAdishcha madhya.n cha bhUtAnAmanta eva cha || 20||\newline%@ A{i}keM kuTilAlakamastakA| dhanurvedatryaMbakA| mI AtmA aseM ekaikA| bhUtamAtrAchyA ThAyIM || 215|| AMtulIkaDe mIchi yAMche aMtaHkaraNIM| bhUtAMbAherI mAjhIcha gaMvasaNI| Adi mI nirvANIM| madhyahI mIchi || 216|| jaiseM meghAM yA taLIM varI| eka AkAshachi AMta bAherI| ANi AkAshIMchi jAle avadhArIM| asaNeMhI AkAshIM || 217|| pAThIM layA je veLIM jAtI| te veLIM AkAshachi ho{U}ni ThAtI| tevIM Adi sthitI gatI| bhUtAMsi mI || 218|| aiseM bahuvasa ANi vyApakapaNa| mAjheM vibhUtiyogeM jANa| tarI jIvachi karUni shravaNa| A{i}koni A{i}ka || 219|| yAhIvarI tyA vibhUtI| sAMgaNeM TheleM subhadrApatI| sAMgena mhaNitaleM tujapratI| tyA pradhAnA A{i}keM || 220|| \indent ##\hspace{1in}## AdityAnAmaha.n viShNurjyotiShA.n ravira.nshumAn | \indent ##\hspace{1in}## marIchirmarUtAmasmi nakShatrANAmaha.n shashI || 21||\newline%@ heM boloni to kR^ipAvaMtu| mhaNe viShNu mI AdityAMAMtu| ravI mI rashmivaMtu| suprabhAMmAjIM || 221|| marUd{}gaNAMchyA vargIM| marIchi mhaNe mI shAra~NgI| chaMdru mI gaganaraMgIM| tArAMmAjIM || 222|| \indent ##\hspace{1in}## vedAnA.n sAmavedo.asmi devAnAmasmi vAsavaH | \indent ##\hspace{1in}## indriyANA.n manashchAsmi bhUtAnAmasmi chetanA || 22||\newline%@ vedAMAMtu sAmavedu| to mI mhaNe goviMdu| devAMmAjI marud{}baMdhu| maheMdru to mI || 223|| iMdriyAMmAjIM akarAveM| mana teM mI heM jANAveM| bhUtAMmAjI svabhAveM| chetanA te mI || 224|| \indent ##\hspace{1in}## rudrANA.n sha.nkarashchAsmi vittesho yakSharakShasAm.h | \indent ##\hspace{1in}## vasUnA.n pAvakashchAsmi meruH shikhariNAmaham.h || 23||\newline%@ asheShAMhI rudrAMmAjhArIM| shaMkara jo madanArI| to mI yetha na dharIM| bhrAMti kAMhIM || 225|| yaxaraxogaNAMAMtu| shaMbhUchA sakhA jo dhanavaMtu| to kuberu mI heM anaMtu| mhaNatA jAhalA || 226|| maga AThAMhI vasUMmAjhArIM| pAvaku to mI avadhArIM| shikharAthiliyAM sarvoparI| meru to mI || 227|| \indent ##\hspace{1in}## purodhasA.n cha mukhya.n mA.n viddhi pArtha bR^ihaspatim.h | \indent ##\hspace{1in}## senAnInAmaha.n skandaH sarasAmasmi sAgaraH || 24||\newline%@ \indent ##\hspace{1in}## maharShINA.n bhR^iguraha.n girAmasmyekamakSharam.h | \indent ##\hspace{1in}## yaj~nAnA.n japayaj~no.asmi sthAvarANA.n himAlayaH || 25||\newline%@ jo svargasiMhAsanA sAvAvo| sarvaj~nate AdIchA ThAvo| to purohitAMmAjIM rAvo| bR^ihaspatI mI || 228|| tribhuvanIMchiyA senApatIM\-| AMta skaMdu to mI mahAmatI| jo haravIryeM agnisaMgatI| kR^ittikA{A}Mtu jAhalA || 229|| sakaLikAM sarovarAMsI| mAjIM samudra to mI jaLarAshI| maharShIMAMtu taporAshI| bhR^igu to mI || 230|| asheShAMhI vAchA\-| mAjIM naTanAcha satyAchA| teM axara eka mI vaikuMThIMchA| velhALu mhaNe || 231|| samastAMhI yaj~nAMchyA paikIM| japayaj~nu to mI ye lokIM| jo karmatyAgeM praNavAdikIM| niphajavije || 232|| nAmajapayaj~nu to parama| bAdhUM na shake s{}nAnAdi karma| nAmeM pAvana dharmAdharma| nAma parabrahma vedArtheM || 233|| sthAvarAM girI{A}Mtu| puNyapuMja jo himavaMtu| to mI mhaNe kAMtu| laxmiyechA || 234|| \indent ##\hspace{1in}## ashvatthaH sarvavR^ikShANA.n devarShINA.n cha nAradaH | \indent ##\hspace{1in}## gandharvANA.n chitrarathaH siddhAnA.n kapilo muniH || 26||\newline%@ \indent ##\hspace{1in}## uchchaiHshravasamashvAnA.n viddhi mAmamR^itod{}bhavam.h | \indent ##\hspace{1in}## airAvata.n gajendrANA.n narANA.n cha narAdhipam.h || 27||\newline%@ kalpadruma hana pArijAtu| guNeM chaMdanuhI vADa vikhyAtu| tari yayAM vR^ixajAtAMAMtu| ashvatthu to mI || 235|| devaR^iShIMAMtu pAMDavA| nAradu to mI jANAvA| chitrarathu mI gaMdharvAM| sakaLikAMmAjIM || 236|| yayAM asheShAMhI siddhAM\-| mAjIM kapilAchAryu mI prabuddhA| turaMgajAtAM prasiddhAM\-| AMta uchaiHshravA mI || 237|| rAjabhUShaNa gajAMAMtu| arjunA mI gA airAvatu| payorAshI suramathitu| amR^itAMshu to mI || 238|| yayAM narAMmAjIM rAjA| to vibhUtivisheSha mAjhA| jayAteM sakaLa loka prajA| ho{U}ni sevitI || 239|| \indent ##\hspace{1in}## AyudhAnAmaha.n vajra.n dhenUnAmasmi kAmadhuk.h | \indent ##\hspace{1in}## prajanashchAsmi kandarpaH sarpANAmasmi vAsukiH || 28||\newline%@ \indent ##\hspace{1in}## anantashchAsmi nAgAnA.n varuNo yAdasAmaham.h | \indent ##\hspace{1in}## pitR^iNAmaryamA chAsmi yamaH sa.nyamatAmaham.h || 29||\newline%@ paiM AghaveyAM hAtiyerAM\-| AMta vajra teM mI dhanurdharA| jeM shatamakhottIrNakarA| ArUDhoni ase || 240|| dhenUMmadhyeM kAmadhenu| teM mI mhaNe viShvaksenu| janmavitayA{A}Mta madanu| to mI jANeM || 241|| sarpakuLA{A}Mta adhiShThAtA| vAsukI gA mI kuMtIsutA| nAgAMmAjIM samastAM| anaMtu to mI || 242|| agA yAdasAMAMtu| jo pashchima pramadechA kAMtu| to varuNa mI heM anaMtu| sAMgata ase || 243|| ANi pitR^igaNAM samastAM\-| mAjIM aryamA jo pitR^idevatA| to mI heM tattvatA| bolata AheM || 244|| jagAchIM shubhAshubheM lihitI| prANiyAMchyA mAnasAMchA jhADA ghetI| maga keliyAnurUpa hotI| bhoganiyama je || 245|| tayAM niyamitayAMmAjIM yamu| jo karmasAxI dharmu| to mI mhaNe AtmArAmu| ramApatI || 246|| \indent ##\hspace{1in}## pralhAdashchAsmi daityAnA.n kAlaH kalayatAmaham.h | \indent ##\hspace{1in}## mR^igANA.n cha mR^igendro.aha.n vainateyashcha pakShiNAm.h || 30||\newline%@ agA daityAMchiyA kuLIM| praRhAdu to mI nyAhALIM| mhaNauni daityabhAvAdi meLIM| liMpechi nA || 247|| paiM kaLitayAMmAjIM mahAkALu| to mI mhaNe gopALu| shvApadAMmAjIM shArdULu| to mI jANa || 248|| paxijAtimAjhArIM| garuDa to mI avadhArIM| yAlAgIM jo pAThIvarI| vAhoM shake mAteM || 249|| \indent ##\hspace{1in}## pavanaH pavatAmasmi rAmaH shastrabhR^itAmaham.h | \indent ##\hspace{1in}## jhaShANA.n makarashchAsmi strotasAmasmi jAnhavI || 31||\newline%@ pR^ithvIchiyA paisArA\-| mAjIM ghaDIM na lagatAM dhanurdharA| ekechi uDDANeM sAtAMhi sAgarAM| pradaxiNA kIje || 250|| tayAM vahiliyAM gatimaMtAM\-| AMta pavanu to mI paMDusutA| shastradharAM samastAM\-| mAjIM shrIrAma to mI || 251|| jeNeM sAMkaDaliyA dharmAcheM kaivAreM| ApaNapayAM dhanuShya karUni dusareM| vijayalaxmiye eka mohareM| keleM tretIM || 252|| pAThIM ubhe ThAkUni suveLIM| pratApalaMkeshvarAchIM sisALIM| gaganIM udo mhaNatayA hastabaLIM| didhalI bhUtAM || 253|| jeNeM devAMchA mAnu giMvasilA| dharmAsi jIrNoddhAru kelA| sUryavaMshIM udelA| sUrya jo kAM || 254|| to hAtiyeruparajitayA AMtu| rAmachaMdra mI jAnakIkAMtu| makara mI puchChavaMtu| jaLacharAMmAjIM || 255|| paiM samastAMhI voghAM\-| madhyeM je bhagIratheM ANitAM gaMgA| janhUneM giLilI maga jaMghA| phADUni didhalI || 256|| te tribhUvanaikasaritA| jAnhavI mI paMDusutA| jaLapravAhAM samastAM\-| mAjhArIM jANeM || 257|| aiseni vegaLAlAM sR^iShTIpaikIM| vibhUtI nAma sUtAM ekekIM| sagaLena janmasahasreM avalokIM| ardhyA navhatI || 258|| \indent ##\hspace{1in}## sargANAmAdirantashcha madhya.n chaivAhamarjuna | \indent ##\hspace{1in}## adhyAtmavidyA vidyAnA.n vAdaH pravadatAmaham.h || 32||\newline%@ \indent ##\hspace{1in}## akSharANAmakAro.asmi dvandvaH sAmAsikasya cha | \indent ##\hspace{1in}## ahamevAkShayaH kAlo dhAtAha.n vishvatomukhaH || 33||\newline%@ jaisIM avaghIMchi naxatreM veMchAvIM| aisI chADa upajela jaiM jIvIM| taiM gaganAchI bAMdhAvI| lotha jevIM || 259|| kAM pR^ithvIye paramANUMchA ugANA ghyAvA| tari bhUgoluchi kAkhe suvAvA| taisA vistAru mAjhA pahAvA| tari jANAveM mAteM || 260|| jaiseM shAkhAMsI phUla phaLa| ekiheLAM veTALUM mhaNije sakaLa| tarI upaDUniyAM mULa| jevIM hAtIM ghepe || 261|| tevIM mAjheM vibhUtivisheSha| jarI jANoM pAhijetI asheSha| tarI svarUpa eka nirdoSha| jANije mAjheM || 262|| eRhavIM vegaLAliyA vibhUtI| kAyi{e}ka parisasI kitI| mhaNauni ekiheLAM mahAmatI| sarva mI jANa || 263|| mI Aghaviyechi sR^iShTI| AdimadhyAMtIM kirITI| otaprota paTIM| taMtu jevIM || 264|| aisiyA vyApakA mAteM jaiM jANAveM| taiM vibhUtibhedeM kAya karAveM| pari he tujhI yogyatA navhe| mhaNauni aso || 265|| kAM je tuvAM pusiliyA vibhUtI| mhaNauni tiyA A{I}ka subhadrApatI| tarI vidyAMmAjIM prastutIM| adhyAtmavidyA te mI || 266|| agA bolatayAMchiyA ThAyIM| vAdu to mI pAhIM| jo sakalashAstrasaMmateM kahIM| sarechinA || 267|| jo nirvachUM jAtAM vADhe| A{i}katayAM utprexe saLu chaDhe| jayAvarI bolatayAMchIM goDeM| bolaNIM hotIM || 268|| aisA pratipAdanAmAjIM vAdu| to mI mhaNe goviMdu| axarAMmAjIM vishadu| akAru to mI || 269|| paiM gA samAsAMmAjhArIM| dvaMdva to mI avadhArIM| mashakAlAgoni brahmAverIM| grAsitA to mI || 270|| merumaMdarAdikIM sarvIM| sahita pR^ithvIteM viravI| jo ekArNavAteMhI jiravI| jethiMchA tetha || 271|| jo praLayatejA deta miThI| sagaLiyA pavanAteM giLI kirITI| AkAsha jayAchiyA poTIM| sAmAvaleM || 272|| aisA apAra jo kALu| to mI mhaNe laxmIlILu| maga puDhatI sR^iShTIchA meLu| sR^ijitA to mI || 273|| \indent ##\hspace{1in}## mR^ityuH sarvaharashchAhamud{}bhavashcha bhaviShyatAm.h | \indent ##\hspace{1in}## kIrtiH shrIrvAk.h cha nArINA.n smR^itirmedhA dhR^itiH kShamA || 34||\newline%@ ANi sR^ijiliyA bhUtAMteM mIchi dharIM| sakaLAM jIvanahI mIchi avadhArIM| shekhIM sarvAMteM yA saMhArIM| tevhAM mR^ityuhI mIchi || 274|| AtAM strIgaNAMchyA paikIM| mAjhiyA vibhUtI sAta ANikI| tiyA aika kavatikIM| sAMgijatIla || 275|| tarI nitya navI je kIrti| arjunA te mAjhI mUrtI| ANi audAryeMsI je saMpattI| tehI mIchi jANeM || 276|| ANi te gA mI vAchA| je sukhAsanIM nyAyAchA| ArUDhoni vivekAchA| mArgIM chAle || 277|| dekhileni padArtheM| je AThavUni de mAteM| te smR^itihI etheM| trishuddhI mI || 278|| paiM svahitA anuyAyinI| medhA te gA mI iye janIM| dhR^itI mI tribhuvanIM| xamA te mI || 279|| evaM nArIMmAjhArIM| yA sAtahI shakti mI avadhArIM| aiseM saMsAragajakesarI| mhaNatA jAhalA || 280|| \indent ##\hspace{1in}## bR^ihatsAma tathA sAm{}nA.n gAyatrI chhandasAmaham.h | \indent ##\hspace{1in}## mAsAnA.n mArgashIrSho.ahamR^itUnA.n kusumAkaraH || 35||\newline%@ vedarAshIchiyA sAmA\-| AMta bR^ihatsAma jeM priyottamA| teM mI mhaNe ramA\-| prANeshvaru || 281|| gAyatrIChaMda jeM mhaNije| teM sakaLAM ChaMdAMmAjIM mAjheM| svarUpa heM jANije| nibhrAMta tuvAM || 282|| mAsAMAMta mArgashIru| to mI mhaNe shAra~Ngadharu| R^itUMmAjIM kusumAkaru| vasaMtu to mI || 283|| \indent ##\hspace{1in}## dyUta.n chhalayatAmasmi tejastejasvinAmaham.h | \indent ##\hspace{1in}## jayo.asmi vyavasAyo.asmi sattva.n sattvavatAmaham.h || 36||\newline%@ \indent ##\hspace{1in}## vR^iShNInA.n vAsudevo.asmi pANDavAnA.n dhana.njayaH | \indent ##\hspace{1in}## munInAmapyaha.n vyAsaH kavInAmushanA kaviH || 37||\newline%@ ChaLitayAM viMdANA\-| mAjIM jUM teM mI vichaxaNA| mhaNauni chohaTAM chorI parI kavaNA| nivArUM na ye || 284|| agA asheShAMhI tejasAM\-| AMta teja teM mI bharaMvasA| vijayo mI kAryoddeshAM| sakaLAMmAjIM || 285|| jeNeM chokhALata dise nyAya| to vyavasAyAMta vyavasAya| mAjheM svarUpa heM rAya| surAMchA mhaNe || 286|| sattvAthiliyAMAMtu| sattva mI mhaNe anaMtu| yAdavAMmAjIM shrImaMtu| tochi to mI || 287|| jo devakI\-vasudevAstava jAhalA| kumArIsAThIM gokuLIM gelA| to mI prANAsakaTa piyAlA| pUtaneteM || 288|| nughaDatAM bALapaNAchI phulI| jeNeM miyAM adAnavIM sR^iShTi kelI| karIM giri dharUni umANilI| maheMdramahimA || 289|| kAliMdIcheM hR^idayashalya pheDileM| jeNeM miyAM jaLata gokuLa rAkhileM| vAsaruvAMsAThIM lAvileM| viraMchIsa piseM || 290|| prathamadashechiye pahAMTe\-| mAjIM kaMsA aishIM achATeM| mahAdheMDIM avachaTeM| lILAchi nAsilIM || 291|| heM kAya kitI{e}ka sAMgAveM| tuvAMhI dekhileM aikileM ase AghaveM| tari yAdavAMmAjIM jANAveM| heMchi svarUpa mAjheM || 292|| ANi somavaMshIM tumhAM pAMDavAM\-| mAjIM arjuna to mI jANAvA| mhaNauni ekamekAMchiyA premabhAvA| vighaDu na paDe || 293|| saMnyAsI tuvAM ho{U}ni janIM| chorUni nelI mAjhI bhaginI| taRhI vikalpu nupaje manIM| mI tUM donhI svarUpa eka || 294|| munI{A}Mta vyAsadevo| to mI mhaNe yAdavarAvo| kavIshvarAMmAjIM dhairyA ThAvo| ushanAchArya to mI || 295|| \indent ##\hspace{1in}## daNDo damayatAmasmi nItirasmi jigIShatAm.h | \indent ##\hspace{1in}## mauna.n chaivAsmi guhyAnA.n j~nAna.n j~nAnavatAmaham.h || 38||\newline%@ agA damitayAMmAjhArIM| anivAra daMDu to mI avadhArIM| jo muMgiyelAgoni brahmAverIM| niyamita pAve || 296|| paiM sArAsAra nirdhAritayAM| dharmaj~nAnAchA paxu dharitayAM| sakaLa shAstrAMmAjIM yayAM| nItishAstra teM mI || 297|| AghaviyAchi gUDhAM\-| mAjIM mauna teM mI suhADA| mhaNauni na bolatayAM puDhAM| straShTAhI neNa hoya || 298|| agA j~nAniyAMchiyA ThAyIM| j~nAna teM mI pAhIM| AtAM aso heM yayAM kAMhIM| pAra na dekhoM || 299|| \indent ##\hspace{1in}## yachchA.api sarvabhUtAnA.n bIja.n tadahamarjuna | \indent ##\hspace{1in}## na tadaseti vinA yatsyAnmayA bhUta.n charAcharam.h || 39||\newline%@ \indent ##\hspace{1in}## nAnto.asti mama divyA.nnA vibhUtInA.n para.ntapa | \indent ##\hspace{1in}## eSha tUddeshataH prok{}to vibhUtervistaro mayA || 40||\newline%@ paiM parjanyAchiyA dhArAM| varI lekha karavela dhanurdharA| kAM pR^ithvIchiyA tR^iNAMkurAM| ho{I}la ThI || 300|| paiM mahodadhIchiyA taraMgAM| vyavasthA dharUM naye jevIM gA| tevIM mAjhiyA visheShaliMgAM| nAhIM mitI || 301|| aishiyAhI sAtapAMcha pradhAnA| vibhUtI sAMgitaliyA tuja arjunA| to hA uddeshu jo gA manA| AhAcha gamalA || 302|| yerAM vibhUtivistArAMsi kAMhIM| etha sarvathA lekha nAhIM| mhaNauni parisasIM tUM kA{I}| AmhIM sAMgoM kitI || 303|| yAlAgIM ekiheLAM tuja| dA{U}M AtAM varma nija| tarI sarva bhUtAMkureM bIja| virUDhata ase teM mI || 304|| mhaNauni sAneM thora na mhaNAveM| uMcha nIcha bhAva sAMDAve| eka mIchi aiseM mAnAveM| vastujAtAteM || 305|| tarI yAvarI sAdhAraNa| A{I}ka pAM ANikahI khUNa| tarI arjunA teM tUM jANa| vibhUti mAjhI || 306|| \indent ##\hspace{1in}## yadyadvibhUtimatsattva.n shrImadUrjitameva vA | \indent ##\hspace{1in}## tattadevAvagachchha tva.n mama tejo.n.ashasa.nbhavam.h || 41||\newline%@ jetha jetha saMpatti ANi dayA| donhI vasatI AliyA ThAyA| te te jANa dhanaMjayA| vibhUti mAjhI || 307|| \indent ##\hspace{1in}## athavA bahunaitena ki.n j~nAtena tavArjuna | \indent ##\hspace{1in}## viShTabhyAhamida.n kR^its{}namekA.nshena sthito jagat.h || 42||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhgavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde vibhUtiyogo nAma dashamo.adhyAyaH || 10a ||\newline%@ athavA ekaleM eka biMba gaganIM| prabhA phAMke tribhuvanIM| tevIM ekAkiyAchI sakaLa janIM| Aj~nA pALije || 308|| tayAMteM ekaleM jhaNIM mhaNa| to nirdhana yA bhAShA neNa| kAya kAmadhenUsaveM sarvasva hana| chAlata ase \? || 309|| tiyeteM jeM jedhavAM jo mAge| teM te ekasareMchi prasavoM lAge| tevIM vishvavibhava tayA AMgeM| ho{U}ni asatI || 310|| tayAteM voLakhAvayA hechi saMj~nA| je jageM namaskArije Aj~nA| aiseM Athi teM jANa prAj~nA| avatAra mAjhe || 311|| ANi sAmAnya visheSha| heM jANaNeM etha mahAdoSha| kAM je mIchi eka asheSha| vishva heM mhaNauni || 312|| tarI AtAM sAdhAraNa ANi chAMgu| aisA kaiseni pAM kalpAvA vibhAgu| vAyAM Apuliye matI vaMgu| bhedAchA lAvAvA || 313|| eRhavIM tUpa kAsayA ghusaLAveM| amR^ita kAM rAMdhUni ardheM karAveM| hAM gA vAyUsi kAya pAM DAveM| ujaveM AMga Ahe \? || 314|| paiM sUryabiMbAsi poTa pAThIM| pAhatAM nAsela ApulI diThI| tevIM mAjhyA svarUpIM goThI| sAmAnyavisheShAchI nAhIM || 315|| ANi sinAnA ihIM vibhUtIM| maja apArAteM mavisIla kitI| mhaNauni kiMbahunA subhadrApatI| aso heM jANaNeM || 316|| AtAM paiM mAjheni ekeM aMsheM| heM jaga vyApileM ase| yAlAgIM bhedU sAMDUni sariseM| sAmyeM bhaja || 317|| aiseM vibudhavanavasaMteM| teNeM viraktAMcheni ekAMteM| bolileM jetha shrImaMteM| shrIkR^iShNadeveM || 318|| tetha arjuna mhaNe svAmI| yetuleM heM rAbhasya bolileM tumhIM| je bhedu eka ANi AmhI| sAMDAvA ekIM || 319|| hAM ho sUrya mhaNe kAya jagAteM| aMdhAreM davaDA kAM parauteM| tevIM dhasALa mhaNoM devA tUMteM| tarI adhika hA bolu || 320|| tujheM nAmachi eka koNhI veLe| jayAMchiye mukhAsi kAM kAnAM miLe| tayAMchiyA hR^idayAteM sAMDUni paLe| bhedu jI sAcha || 321|| to tUM parabrahmachi asakeM| maja daiveM didhalAsi hastodakeM| tarI AtAM bhedu kAyasA keM| dekhAvA kavaNeM \? || 322|| jI chaMdrabiMbAchA gAbhArAM| rigAliyAvarIhI ubArA| parI rANepaNeM shAra~NgadharA| bolA heM tumhIM || 323|| tetha sAviyAchi paritoShoni deveM| arjunAteM AliMgileM jIveM| maga mhaNe tuvAM na kopAveM| AmuchiyA bolA || 324|| AmhIM tuja bhedAchiyA vAhANIM| sAMgitalI je vibhUtIMchI kahANI| te abhedeM kAya aMtaHkaraNIM| mAnilI kIM na maneM || 325|| heMchi pAhAvayAlAgIM| nAveka boliloM bAherisavaDiyA bhaMgIM| taMva vibhUtI tuja chAMgI| AliyA bodhA || 326|| tetha arjuna mhaNe deveM| heM ApuleM ApaNa jANAveM| parI dekhataseM vishva AghaveM| tuvAM bharaleM || 327|| paiM rAyA to paMDusutu| aisiye pratItIsi jAhalA varitu| yA saMjayAchiyA bolA nivAMtu| dhR^itarAShTra rAhe || 328|| kIM saMjayo dukhavaleni aMtaHkaraNeM| mhaNatase navala navhe daiva davaDaNeM| hA jIveM dhADasA Ahe mI mhaNeM | taMva AMtuhI AMdhaLA || 329|| parI aso heM to arjunu| svahitAchA vADhavitase mAnu| kIM yAhIvarI tayA Anu| dhiMvasA upanalA || 330|| mhaNe hechi hR^idayA AMtulI pratItI| bAherI avataro kAM DoLyAMpratI| iye ArtIchiyA pA{u}lIM matI| uThatI jAhalI || 331|| miyAM ihIMcha dohIM DoLAM| jhoMbAveM vishvarUpA sakaLA| evaDhI hAMva to devA AgaLA| mhaNauni karI || 332|| Aji to kalpatarUchI shAkhA| mhaNauni vAMjhoLeM na lagatI dekhA| jeM jeM ye{I}la tayAchi mukhA | teM teM sAchachi karitase yeru || 333|| jo praRhAdAchiyA bolA| viShAhIsakaTa ApaNachi jAhalA| to sad{}guru ase joDalA| kirITIsI || 334|| mhaNauni vishvarUpa pusAvayAlAgIM| pArtha rigatA ho{I}la kavaNeM bhaMgIM| teM sAMgena puDhiliye prasaMgIM| j~nAnadeva mhaNe nivR^ittIchA || 335|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM dashamo.adhyAyaH || %End of 10@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}