%@@1 % File name : dn11.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 11 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 11 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 11 ..}##\endtitles ## %Start of 11@ || AUM shrI paramAtmane namaH || adhyAya akarAvA | vishvaruupadarshanayogaH | AtAM yAvarI ekAdashIM| kathA Ahe dohIM rasIM| yetha pArthA vishvarUpeMsIM| ho{I}la bheTI || 1|| jetha shAMtAchiyA gharA| adbhuta AlA Ahe pAhuNerA| ANi yerAMhI rasAM pAMtikarAM| jAhalA mAnu || 2|| aho vadhuvarAMchiye miLaNIM| jaishI varADiyAM lugaDIM leNIM| taise deshiyechyA sukhAsanIM| miravile rasa || 3|| parI shAMtAd{}bhuta barave| je DoLiyAMchyA aMjuLIM ghyAveM| jaise harihara premabhAveM| Ale kheMvA || 4|| nA tarI aMvasechyA divashIM| bheTalIM biMbeM donI jaishIM| tevIM ekavaLA rasIM| kelA etha || 5|| mInale gaMgeyamuneche ogha| taiseM rasAM jAhaleM prayAga| mhaNauni susnAta hota jaga| AghaveM etha || 6|| mAjIM gItA sarasvatI gupta| ANi donI rasa te ogha mUrta| yAlAgIM triveNI he uchita| phAvalI bApA || 7|| etha shravaNAcheni dvAreM| tIrthIM righatAM sopAreM| j~nAnadevo mhaNe dAtAreM| mAjheni keleM || 8|| tIreM saMskR^itAchIM gahaneM| toDoni maRhAThiyAM shabdasopAneM| rachilI dharmanidhAneM| shriinivR^ittideveM || 9|| mhaNauni bhalateNeM etha sad{}bhAveM nAhAveM| prayAgamAdhava vishvarUpa pahAveM| yetuleni saMsArAsi dyAveM| tiLodaka || 10|| heM aso aiseM sAvayava| etha sAsinnale AthI rasabhAva| tetha shravaNasukhAchI rANIva| joDalI jagA || 11|| jetha shAMtAd{}bhuta rokaDe| ANi yerAM rasAM paDapa joDe| heM alpachi parI ughaDeM| kaivalya etha || 12|| to hA akarAvA adhyAyo| jo devAchA ApaNapeM visaMvatA ThAvo| parI arjuna sadaivAMchA rAvo| jo ethahI pAtalA || 13|| etha arjunachi kAya mhaNoM pAtalA| Aji AvaDatayAhI sukALu jAhalA| je gItArthu hA AlA| maRhAThiye || 14|| yAchilAgIM mAjheM| vinavileM A{i}kije| tarI avadhAna dIje| sajjanIM tumhI || 15|| tevIMchi tumhAM saMtAMchiye sabhe| aisI salagI kIra karUM na labhe| parI mAnAveM jI tumhI lobheM| apatyA maja || 16|| aho puMsA ApaNachi paDhavije| maga paDhe tarI mAthA tukije| kAM karavileni chojeM na rijhe| bALakA mAya || 17|| tevIM mI jeM jeM boleM| teM prabhu tumacheMchi shikavileM| mhaNauni avadhArijo ApuleM| ApaNa devA || 18|| heM sArasvatAcheM goDa| tumhIMchi lAvileM jI jhADa| tarI AtAM avadhAnAmR^iteM vADa| siMponi kIje || 19|| maga heM rasabhAva phulIM phulela| nAnArtha phaLabhAreM phaLA ye{I}la| tumacheni dharmeM ho{I}la| suravADu jagA || 20|| yA bolA saMta rijhale| mhaNatI toShaloM gA bhaleM keleM| AtAM sAMgaiM jeM bolileM| arjuneM tetha || 21|| taMva nivR^ittidAsa mhaNe| jI kR^iShNArjunAMcheM bolaNeM| mI prAkR^ita kAya sAMgoM jANeM| parI sAMgavA tumhI || 22|| aho rAnIMchiyA pAlekhA{i}rA| nevANeM karavile laMkeshvarA| ekalA arjuna parI axauhiNI akarA| na jiNechi kA{I} \? || 23|| mhaNauni samartha jeM jeM karI| teM na ho na ye charAcharIM| tumhI saMta tayAparI| bolavA mAteM || 24|| AtAM bolijataseM A{i}kA| hA gItAbhAva nikA| jo vaikuMThanAyakA\-| mukhauni nighAlA || 25|| bApa bApa graMtha gItA| jo vedIM pratipAdya devatA| to shrIkR^iShNa vaktA| jiye graMthIM || 26|| tethiMche gaurava kaiseM vAnAveM| jeM shrIshaMbhUchiye matI nAgave| teM AtAM namaskArije jIveMbhAveM| heMchi bhaleM || 27|| maga A{i}kA to kirITI| ghAlUni vishvarUpIM diThI| pahilI kaisI goThI| karitA jAhalA || 28|| heM sarvahI sarveshvaru| aisA pratItigata jo patikaru| to bAherI hoAvA gocharu| lochanAMsI || 29|| he jivA{A}MtulI chADa| parI devAsi sAMgatAM sAMkaDa| kAM jeM vishvarUpa gUDha| kaiseni pusAveM \? || 30|| mhaNe mAgAM kavaNIM kahIM| jeM paDhiyaMteneM pusileM nAhIM| te sahasA kaiseM kA{I}| sAMgA mhaNoM \? || 31|| mI jarI salagIchA chAMgu| tarI kAya A{i}sIhUnI aMtaraMgu| parI tehI hA prasaMgu| bihAlI pusoM || 32|| mAjhI AvaDe taisI sevA jAhalI| tarI kAya ho{I}la garuDAchiyA yetulI \?| parI tohI heM bolI| karIchinA || 33|| mI kAya sanakAdikAMhUni javaLAM| parI tayAMhI nAgavechi hA chALA| mI AvaDena kAya premaLAM| gokuLIMchiyA aisA \? || 34|| tayAMteMhI lekurapaNeM jhakavileM| ekAche garbhavAsahI sAhile| parI vishvarUpa heM rAhavileM| na dAvIcha kavaNA || 35|| hA ThAyavarI guja| yAchiye aMtarIcheM heM nija| kevIM urA{u}rI maja| pusoM ye pAM \? || 36|| ANi na puseMchi jarI mhaNe| tarI vishvarUpa dekhiliyAviNeM| sukha nohechi parI jiNeM| teMhI vipAyeM || 37|| mhaNauni AtAM pusoM aLumALaseM| maga karUM devA AvaDe taiseM| yeNeM pravartalA sAdhvaseM| pArthu boloM || 38|| parI teMchi aiseni bhAveM| jeM ekA doM uttarAMsaveM| dAvI vishvarUpa AghaveM| jhADA de{}unI || 39|| aho vAMsarUM dekhiliyAchisAThIM| dhenu khaDabaDoni moheM uThI| maga stanAmukhAchiye bheTI| kAya pAnhA dhare \? || 40|| pAhA pAM tayA pAMDavAcheni nAMveM| jo kR^iShNa rAnIMhI pratipALUM dhAve| tayAMteM arjuneM jaMva pusAveM| taMva sAhIla kA{I} \? || 41|| to sahajeMchi snehAcheM avataraNa| ANi yeru snehA ghAtaleM Ahe mAjavaNa| aisiye miLavaNI vegaLepaNa| ure heMchi bahu || 42|| mhaNauni arjunAchiyA bolAsarisA| deva vishvarUpa ho{I}la ApaisA| tochi pahilA prasaMgu aisA| aikije tarI || 43|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## madanugrahAya parama.n guhyamadhyAtmasa.nj~nitam.h | \indent ##\hspace{1in}## yatvayok{}ta.n vachastena moho.aya.n vigato mama || 1||\newline%@ maga pArthu devAteM mhaNe| jI tumhI majakAraNeM| vAchya keleM jeM na bolaNeM| kR^ipAnidhe || 44|| jaiM mahAbhUteM brahmIM ATatI| jIva mahadAdIMche ThAva phiTatI| taiM jeM deva ho{U}ni ThAkatI| teM visavaNeM sheShIMcheM || 45|| hoteM hR^idayAchiye parivarIM| roMvileM kR^ipaNAchiye parI| shabdabrahmAsahI chorI| jayAchI kelI || 46|| teM tumhIM Aji ApuleM| majapuDhAM hiyeM phoDileM| jayA adhyAtmA vovALileM| aishvarya hareM || 47|| te vastu maja svAmI| ekiheLAM didhalI tumhI| heM boloM tarI AmhI| tuja pAvoni kaiMche || 48|| parI sAchachi mahAmohAchiye purIM| buDAleyA dekhoni sIsavarI| tuvAM ApaNapeM ghAloni shrIharI| maga kADhileM mAteM || 49|| eka tUMvAMchUni kAMhIM| vishvIM dujiyAchI bhASha nAhIM| kIM AmucheM karma pAhIM| je AmhIM AthI mhaNoM || 50|| mI jagIM eka arjunu| aisA dehIM vAhe abhimAnu| ANi kauravAMteM iyAM svajanu| ApuleM mhaNeM || 51|| yAhIvarI yAMteM mI mArIna| mhaNeM teNeM pApeM keM rigena| aiseM dekhata hotoM duHsvapna| toM chevavilA prabhu || 52|| devA gaMdharvanagarIchI vastI| soDUni nighAloM laxmIpatI| hotoM udakAchiyA ArtI| rohiNI pIta || 53|| jI kiraDUM tarI kApaDAcheM| parI laharI yeta hotiyA sAcheM| aiseM vAyAM maratayA jIvAcheM| shreya tuvAM ghetaleM || 54|| ApuleM pratibiMba neNatA| siMha kuhAM ghAlIla dekhoni AtAM| aisA dharije tevIM anaMtA| rAkhileM mAteM || 55|| eRhavIM mAjhA tarI yetulevarI| etha nishchaya hotA avadhArIM| jeM AtAMchi sAtAMhI sAgarIM| ekatra miLije || 56|| heM jagachi AghaveM buDAveM| varI AkAshahi tuToni paDAveM| parI jhuMjaNeM na ghaDAveM| gotrajeshIM maja || 57|| aisiyA ahaMkArAchiye vADhI| miyAM AgrahajaLIM didhalI hotI buDI| chAMgachi tUM javaLAM eRhavIM kADhI| kavaNu mAteM || 58|| nAthileM ApaNa pAM eka mAnileM| ANi navhatayA nAma gotra ThevileM| thora piseM hoteM lAgaleM| pari rAkhileM tumhI || 59|| mAgAM jaLata kADhileM joharIM| taiM teM dehAsIcha bhaya avadhArIM| AtAM he joharavAhara dusarI| chaitanyAsakaTa || 60|| durAgraha hiraNyAxeM| mAjhI buddhi vasuMdharA sUdalI kAkhe| maga mAhArNava gavAxeM| righoni ThelA || 61|| tetha tujheni gosAvIpaNeM| ekaveLa buddhIchiyA ThAyA yeNeM| heM dusareM varAha hoNeM| paDileM tuja || 62|| aiseM apAra tujheM keleM| ekI vAchA kAya mI boleM| parI pAMchahI pAlava mokalile| majapratI || 63|| teM kAMhIM na vachechi vAyAM| bhaleM yasha phAvaleM devarAyA| je sAdyaMta mAyA| nirasilI mAjhI || 64|| AjIM AnaMdasarovarIMchIM kamaLeM| taise he tujhe DoLe| ApuliyA prasAdAchIM rA{u}LeM| jayAlAgIM karitI || 65|| hAM ho tayAhI ANi mohAchI bheTI| he kAyasI pAbaLI goThI \?| ke{}utI mR^igajaLAchI vR^iShTI| vaDavAnaLeMsIM \? || 66|| ANi mI taMva dAtArA| ye kR^ipechiye righoni gAbhArAM| gheta AheM chArA| brahmarasAchA || 67|| teNeM mAjhA jI moha jAye| etha vismo kAMhIM Ahe \?| tarI uddharaloM kIM tujhe pAye| shivatale AhAtI || 68|| \indent ##\hspace{1in}## bhavApyayau hi bhUtAnA.n shrutau vistarasho mayA | \indent ##\hspace{1in}## tvattaH kamalapatrAkSha mAhAtmyamapi chAvyayam.h || 2||\newline%@ paiM kamalAyataDoLasA| sUryakoTitejasA| miyAM tujapAsoni maheshA| parisileM AjIM || 69|| iyeM bhUteM jayAparI hotI| athavA layA hana jaiseni jAtI| te majapuDhAM prakR^itI| vivaMchilI deveM || 70|| ANi prakR^itI kIra ugANA didhalA| vari puruShAchAhI ThAvo dAvilA| jayAchA mahimA pAMgharoni jAhalA| dhaDautA vedu || 71|| jI shabdarAshI vADhe jiye| kAM dharmA{ai}shiyA ratnAMteM viye| te ethiMche prabheche pAye| voLage mhaNauni || 72|| aiseM agAdha mAhAtmya| jeM sakaLamArgaikagamya| jeM svAtmAnubhavaramya| teM iyAparI dAvileM || 73|| jaisA keru phiTaliyA AbhALIM| diThI rige sUryamaMDaLIM| kAM hAteM sArUni bAbuLIM| jaLa dekhije || 74|| nAtarI ukalatayA sApAche veDhe| jaiseM chaMdanA kheMva deNeM ghaDe| athavA vivasI paLe maga chaDhe| nidhAna hAtAM || 75|| taisI prakR^itI he ADa hotI| te deveMchi sAroni parautI| maga paratattva mAjhiye matI| shejAra keleM || 76|| mhaNauni iyeviShayIMchA maja devA| bharaMvasA kIra jAhalA jIvA| parI ANIka eka hevA| upanalA ase || 77|| to bhiDAM jarI mhaNoM rAhoM| tarI AnA kavaNA pusoM jAvoM| kAya tujavAMchoni ThAvo| jANata AhoM AmhI \? || 78|| jaLacharu jaLAchA AbhAru dharI| bALaka stanapAnIM uparodhu karI| tarI tayA jiNayA shrIharI| Ana upAyo ase \? || 79|| mhaNauni bhIDa sAMkaDI na dharave| jIvA AvaDe teMhI tujapuDhAM bolAveM| taMva rAheM mhaNitaleM deveM| chADa sAMgaiM || 80|| \indent ##\hspace{1in}## evametadyathA.a.attha tvamAtmAna.n parameshvara | \indent ##\hspace{1in}## draShTumichchhAmi te rUpamaishvara.n puruShottama || 3||\newline%@ maga bolilA to kirITI| mhaNe tumhIM kelI je goThI| tiyA pratItIchI diThI| nivAlI mAjhI || 81|| AtAM jayAcheni saMkalpeM| he lokaparaMparA hoya hArape| jayA ThAyAteM ApaNapeM| mI aiseM mhaNasI || 82|| teM muddala rUpa tujheM| jethUni iyeM dvibhujeM hana chaturbhujeM| surakAryAcheni vyAjeM| ghevoM ghevoM yesI || 83|| paiM jaLashayanAchiyA avagaNiyA| kAM matsya kUrma iyA miravaNiyA| kheLu saraliyA tUM guNiyA| sAMThavisI jetha || 84|| upaniShadeM jeM gAtI| yogiye hR^idayIM rigoni pAhAtI| jayAteM sanakAdika AhAtI| poTALuniyAM || 85|| aiseM agAdha jeM tujheM| vishvarUpa kAnIM aikije| teM dekhAvayA chitta mAjheM| utAvILa devA || 86|| deveM pheDUniyAM sAMkaDa| lobheM pusilI jarI chADa| tarI heMchi ekIM vADa| ArtIM jI maja || 87|| tujheM vishvarUpapaNa AghaveM| mAjhiye diThIsi gochara hoAveM| aisI thora Asa jIveM| bAMdhoni AheM || 88|| \indent ##\hspace{1in}## manyase yadi tachchhakya.n mayA draShTumiti prabho | \indent ##\hspace{1in}## yogeshvara tato me tva.n darshayA.atmAnamavyayam.h || 4||\newline%@ parI ANIka eka etha shAra~NgI| tuja vishvarUpAteM dekhAvayAlAgIM| paiM yogyatA mAjhiyA AMgIM| ase kIM nAhIM || 89|| heM ApaleM ApaNa mI neNeM| teM kAM neNasI jarI deva mhaNe| tarI sarogu kAya jANe| nidAna rogAcheM \? || 90|| ANi jI ArtIcheni paDibhareM| Artu ApulI ThAkI paiM visare| jaisA tAnhelA mhaNe na pure| samudra maja || 91|| aishA sachADapaNAchiye bhulI| na sAMbhALave samasyA ApulI| yAlAgIM yogyatA jevIM mA{u}lI| bAlakAchI jANe || 92|| tayAparI shrIjanArdanA| vichArijo mAjhI saMbhAvanA| maga vishvarUpadarshanA| upakrama kIje || 93|| tarI aisI te kR^ipA karA| eRhavIM navhe heM mhaNA avadhArA| vAyAM paMchamAlApeM badhirA| sukha ke{}uteM deNeM \? || 94|| eRhavIM yekale bApiyAche tR^iShe| megha jagApurateM kAya na varShe \?| parI jahAlIhI vR^iShTi upakhe| jaRhI khaDakIM hoya || 95|| chakorA chaMdrAmR^ita phAvaleM| yerA ANa vAhUni kAya vArileM \?| parI DoLyAMvINa pAhaleM| vAyAM jAya || 96|| mhaNauni vishvarUpa tUM sahasA| dAvisI kIra hA bharavaMsA| kAM je kaDADAM ANi gahiMsA\-| mAjI nItya navA tUM kIM || 97|| tujheM audArya jANoM svataMtra| detAM na mhaNasI pAtrApAtra| paiM kaivalyA aiseM pavitra| jeM vairiyAMhI didhaleM || 98|| moxu durArAdhyu kIra hoya| parI tohI ArAdhI tujhe pAya| mhaNauni dhADisI tetha jAya| pA{i}ku jaisA || 99|| tuvAM sanakAdikAMcheni mAneM| sAyujyIM saurasu didhalA pUtane| je viShAcheni stanapAneM| mArUM AlI || 100|| hAM gA rAjasUya yAgAchiyA sabhAsadIM| dekhatAM tribhuvanAchI mAMdI| kaisA shatadhA durvAkya shabdIM| nistejilAsI || 101|| aishiyA aparAdhiyA shishupALA| ApaNapeM ThAvo didhalA gopALA| ANi uttAnacharaNAchiyA bALA | kAya dhruvapadIM chADa \? || 102|| to vanA AlA yAchilAgIM| je baisAveM pitayAchiyA utsaMgIM| kIM to chaMdrasUryAdikAMparisa jagIM| shlAghyu kelA || 103|| aisA vanavAsiyA sakaLAM| detAM ekachi tUM dhasALA| putrA ALavitAM ajAmiLA| ApaNapeM desI || 104|| jeNeM urIM hANitalAsi pAMparA| tayAchA charaNu vAhAsI dAtArA| ajhunI vairiyAMchiyA kalevarA| visaMbasInA || 105|| aisA apakAriyAM tujhA upakAru| tUM apAtrIMhI parI udAru| dAna mhaNauni dAravaMThekaru| jAhalAsI baLIchA || 106|| tUMteM ArAdhI nA AyakeM| hotI puMsA bolAvita kautukeM| tiye vaikuMThIM tuvAM gaNike| suravADu kelA || 107|| aisIM pAhUni vAyANIM miSheM| ApaNapeM devoM lAgasI vAnivaseM| to tUM kAM anAriseM| majalAgIM karisI || 108|| hAM gA dubhatayAcheni pavADeM| je jagAcheM pheDI sAMkaDeM| tiye kAmadhenUche pADe| kAya bhukele ThAtI \? || 109|| mhaNauni miyAM jeM vinavileM kAMhIM| teM deva na dAkhavitI heM kIra nAhIM| parI dekhAvayAlAgIM de{I}M| pAtratA maja || 110|| tujheM vishvarUpa AkaLe| aise jarI jANasI mAjhe DoLe| tarI ArtIche DohaLe| puravIM devA || 111|| aisI ThAyeMThAvo vinaMtI| jaMva karUM saralA subhadrApatI| taMva tayA ShaDguNachakravartI| sAhavechinA || 112|| to kR^ipApIyUShasajaLu| ANi yeru javaLAM AlA varShAkALu| nAnA kR^iShNa kokiLu| arjuna vasaMtu || 113|| nAtarI chaMdrabiMba vAToLeM| dekhoni xIrasAgara uchaMbaLe| taisA duNeMhI varI premabaLeM| ullasitu jAhalA || 114|| maga tiye prasannatecheni ATopeM| gAjoni mhaNitaleM sakR^ipeM| pArthA dekha dekha amupeM| svarUpeM mAjhIM || 115|| eka vishvarUpa dekhAveM| aisA manorathu kelA pAMDaveM| kIM vishvarUpamaya AghaveM| karUni ghAtaleM || 116|| bApa udAra devo aparimitu| yAchaka svechChA sadoditu| ase sahasravarI detu| sarvasva ApuleM || 117|| aho sheShAchehi DoLe chorile| veda jayAlAgIM jhakavile| laxmIyehI rAhavileM| jivhAra jeM || 118|| teM AtAM prakaTunI anekadhA| karIta vishvarUpadarshanAchA dhAMdA| bApa bhAgyA agAdhA| pArthAchiyA || 119|| jo jAgatA svapnAvasthe jAye| to jevIM svapnIMcheM AghaveM hoye| tevIM anaMta brahmakaTAha Ahe| ApaNachi jAhalA || 120|| te sahasA mudrA soDilI| ANi sthULadR^iShTIchI javanikA pheDilI| kiMbahunA ughaDilI| yogaR^iddhI || 121|| parI hA heM dekhela kIM nAhIM| aisI sechi na karI kAMhIM| ekasarAM mhaNatase pAhIM| snehAtura || 122|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## pashya me pArtha rUpANi shatasho.atha sahasrashaH | \indent ##\hspace{1in}## nAnAvidhAni divyAni nAnAvarNAkR^itIni cha || 5||\newline%@ arjunA tuvAM eka dAvA mhaNitaleM| ANi teMchi dAvUM tarI kAya dAvileM| AtAM dekheM AghaveM bharileM| mAjhyAchi rUpIM || 123|| ekeM kR^isheM ekeM sthULeM| ekeM RhasveM ekeM vishALeM| pR^ithutareM saraLeM| aprAMteM ekeM || 124|| ekeM anAvareM prAMjaLeM| savyApAreM ekeM nishchaLeM| udAsIneM snehALeM| tIvreM ekeM || 125|| eke ghUrNiteM sAvadheM| asalageM ekeM agAdheM| ekeM udAreM atibaddheM| kruddheM ekeM || 126|| ekeM shAMteM sanmadeM| stabdheM ekeM sAnaMdeM| garjiteM niHshabdeM| saumyeM ekeM || 127|| ekeM sAbhilASheM virakteM| unnidriteM ekeM nidriteM| parituShTeM ekeM ArteM| prasanneM ekeM || 128|| ekeM ashastreM sashastreM| ekeM raudreM atimitreM| bhayAnakeM ekeM pavitreM| layastheM ekeM || 129|| ekeM janalIlAvilAseM| ekeM pAlanashIleM lAlaseM| ekeM saMhArakeM sAvesheM| sAxibhUteM ekeM || 130|| evaM nAnAvidheM parI bahuvaseM| ANi divyatejaprakAsheM| tevIMchi eka{e}kA aiseM| varNeMhI navhe || 131|| ekeM tAtaleM sADepaMdhareM| taisIM kapilavarNeM apAreM| ekeM sarvAMgIM jaiseM seMdureM| DavaraleM nabha || 132|| ekeM sAviyAchi chuLukIM| jaiseM brahmakaTAha khachileM mANikIM| ekeM aruNodayAsArikhIM| kuMkumavarNeM || 133|| ekeM shuddhasphaTikasojvaLeM| ekeM iMdranILasunILeM| ekeM aMjanavarNeM sakALeM| raktavarNeM ekeM || 134|| ekeM lasatkAMchanasama piMvaLIM| ekeM navajaladashyAmaLIM| ekeM chAMpegaurIM kevaLIM| hariteM ekeM || 135|| ekeM taptatAmratAMbaDIM| ekeM shvetachaMdra chokhaDIM| aisIM nAnAvarNeM rUpaDIM| dekheM mAjhIM || 136|| he jaise kAM AnAna varNa| taiseM AkR^itIMhI anArisepaNa| lAjA kaMdarpa righAlA sharaNa| taisIM suMdareM ekeM || 137|| ekeM atilAvaNyasAkAreM| ekeM snigdhavapu manohareM| shR^iMgArashriyechIM bhAMDAreM| ughaDilI jaisIM || 138|| ekeM pInAvayavamAMsALeM| ekeM shuShkeM ati vikrALeM| ekeM dIrghakaMTheM vitALeM| vikaTeM ekeM || 139|| evaM nAnAvidhAkR^itI| iyAM pAhatAM pAru nAhIM subhadrApatI| yayAMchyA ekekIM aMgaprAMtIM| dekha pAM jaga || 140|| \indent ##\hspace{1in}## pashyAdityAnvasUnrudrAn ashvinau marutastathA | \indent ##\hspace{1in}## bahUnyadR^iShTapUrvANi pashyAshcharyANi bhArata || 6||\newline%@ jetha unmIlana hota Ahe diThI| tetha pasaratI AdityAMchiyA sR^iShTI| puDhatI nimIlanIM miThIM| deta AhAtI || 141|| vadanIMchiyA vAphesaveM| hota jvALAmaya AghaveM| jetha pAvakAdika pAve| samUha vasUMchA || 142|| ANi bhrUlatAMche shevaTa| kopeM miLoM pAhatIM ekavaTa| tetha rudragaNAMche saMghATa| avatarata dekheM || 143|| paiM saumyatechA bolAvA| mitI neNije ashvinaudevAM| shrotrIM hotI pAMDavA| aneka vAyu || 144|| yAparI ekekAchiye lILe| janmatI surasiddhAMchIM kuLeM| aisIM apAreM ANi vishALeM| rUpeM iyeM pAhIM || 145|| jayAMteM sAMgAvayA veda bobaDe| pahAvayA kALAcheMhI AyuShya thokaDeM| dhAtayAhI parI na sAMpaDe| ThAva jayAMchA || 146|| jayAMteM devatrayI kadhIM nAyake| tiyeM iyeM pratyaxa dekha anekeM| bhogIM AshcharyAchI kavatikeM| mahAsiddhI || 147|| \indent ##\hspace{1in}## ihaikastha.n jagatkR^itsna.n pashyAdya sacharAcharam.h | \indent ##\hspace{1in}## mama dehe guDAkesha yachchAnyaddR^iShTumichchhasi || 7||\newline%@ iyA mUrtIchiyA kirITI| romamULIM dekheM pAM sR^iShTI| suratarutaLavaTIM| tR^iNAMkura jaise || 148|| chaMDavAtAcheni prakAsheM| uData paramANu disatI jaise| bhramata brahmakaTAha taiseM| avayavasaMdhIM || 149|| etha ekaikAchiyA pradeshIM| vishva dekha vistAreMshI| ANi vishvAhI parauteM mAnasIM| jarI dekhAveM varte || 150|| tarI iyehI viShayIMcheM kAMhIM| etha sarvathA sAMkaDeM nAhIM| sukheM AvaDe teM mAjhiyA dehIM| dekhasI tUM || 151|| aiseM vishvamUrtI teNeM| bolileM kAruNyapUrNeM| taMva dekhata Ahe kIM nAhIM na mhaNe| nivAMtuchi yeru || 152|| etha kAM pAM hA ugalA \?| mhaNauni shrIkR^iShNeM jaMva pAhilA| taMva ArtIcheM leNeM le{i}lA| taisAchi Ahe || 153|| \indent ##\hspace{1in}## na tu mA.n shakyase draShTumanenaiva svachakShuShA | \indent ##\hspace{1in}## divya.n dadAmi te chakShuH pashya me yogamaishvaram.h || 8||\newline%@ maga mhaNeM utkaMThe vohaTa na paDe| ajhunI sukhAchI soya na sAMpaDe| parI dAvileM teM phuDeM| nAkaLechi yayA || 154|| he boloni devo hAMsile| hAMsoni dekhaNiyAteM mhaNitaleM| AmhIM vishvarUpa tarI dAvileM| parI na dekhasIcha tUM || 155|| yayA bolA yereM vichaxaNeM| mhaNitaleM hAM jI kavaNAsI teM uNeM \?| tumhI bakAkaravIM chAMdiNeM| chara{}UM pahA mA || 156|| hAM ho uToniyAM ArisA| AMdhaLiyA dA{U}M baisA| bahiriyApuDheM hR^iShIkeshA| gANIva karA || 157|| makaraMdakaNAchA chArA| jANatAM ghAlUni dardurA| vAyAM dhADA shAra~N{}gadharA| kopA kavaNA || 158|| jeM atIMdriya mhaNauni vyavasthileM| kevaLa j~nAnadR^iShTIchiyA bhAgA phiTaleM| teM tumhIM charmachaxUMpuDheM sUdaleM| mI kaiseni dekheM || 159|| parI heM tumacheM uNeM na bolAveM| mIchi sAheM teMchi baraveM| etha Athi mhaNitaleM deveM| mAnUM bApA || 160|| sAcha vishvarUpa jarI AmhI dAvAveM| tarI AdhIM dekhAvayA sAmarthya kIM dyAveM| parI bolata bolata premabhAveM | dhasALa geloM || 161|| kAya jAhaleM na vAhatAM bhu{}I perije| tarI to velu vilayA jA{i}je| tarI AtAM mAjheM nijarUpa dekhije | teM dR^iShTI devoM tuja || 162|| maga tiyA dR^iShTI pAMDavA| AmuchA aishvaryayogu AghavA| dekhoniyAM anubhavA| mAjivaDA karIM || 163|| aiseM teNeM vedAMtavedyeM| sakaLa loka AdyeM| bolileM ArAdhyeM| jagAcheni || 164|| \indent ##\hspace{1in}## sa.njaya uvAcha | \indent ##\hspace{1in}## evamuk{}tvA tato rAjan mahAyogeshvaro hariH | \indent ##\hspace{1in}## darshayAmAsa pArthAya parama.n rUpamaishvaram.h || 9||\newline%@ paiM kauravakulachakravartI| maja hAchi vismayo puDhatapuDhatI| je shriyehUni trijagatIM| sadaiva ase kavaNI \? || 165|| nA tarI khuNecheM vAnAvayAlAgIM| shrutIvAMchUni dAvA pAM jagIM| nA sevakapaNa tarI AMgIM| sheShAchyAchi AthI || 166|| hAM ho jayAcheni soseM| shiNata AThahI pahAra yogI jaise| anusaraleM garuDA{ai}seM| kavaNa Ahe \? || 167|| parI teM AghaveMchi ekIkaDe TheleM| sApeM kR^iShNasukha ekaMdareM jAhaleM| jiye divUni janmale| pAMDava he || 168|| parI pAMchAMhI AMtu arjunA| shrIkR^iShNa sAviyAchi jAhalA adhInA| kAmuka kAM jaisA aMganA| ApaitA kIje || 169|| paDhavileM pAkharUM aiseM na bole| yAparI krIDAmR^igahI taisA na chale| kaiseM daiva etheM suravADaleM| teM jANoM na ye || 170|| Aji heM parabrahma sagaLeM| bhogAvayA sadaiva yAchechi DoLe| kaise vAcheni hana laLe| pALIta ase || 171|| hA kope kIM nivAMtu sAhe| hA ruse tarI bujhAvIta jAye| navala piseM lAgaleM Ahe| pArthAcheM devA || 172|| eRhavIM viShaya jiNoni janmale| je shukAdika dAdule| te viShayochi vAnitAM jAhale| bhATa yayAcheM || 173|| hA yogiyAMcheM samAdhidhana| kIM ho{U}ni Thele pArthA{A}dhIna| yAlAgIM vismayo mAjheM mana| karItase rAyA || 174|| tevIMchi saMjaya mhaNe kAyasA| vismayo etheM kauraveshA| shrIkR^iShNeM svIkArije tayA aisA| bhAgyodaya hoya || 175|| mhaNauni to devAMchA rAvo| mhaNe pArthAte tuja dR^iShTi devoM| jayA vishvarUpAchA ThAvo| dekhasI tUM || 176|| aisI shrImukhauni axareM| nighatI nA jaMva ekasareM| taMva avidyeche AMdhAreM| jAvoMchi lAge || 177|| tIM axareM navhatI dekhA| brahmasAmrAjyadIpikA| arjunAlAgIM chitkaLikA| ujaLaliyA shrIkR^iShNeM || 178|| maga divyachaxuprakAshu pragaTalA| tayA j~nAnadR^iShTI phAMTA phuTalA| yayAparI dAvitA jAhalA| aishvarya ApuleM || 179|| he avatAra je sakaLa| te jiye samudrIMche kAM kalloLa| vishva heM mR^igajaLa| jayA rashmIstava dise || 180|| jiye anAdibhUmike niTe| charAchara heM chitra umaTe| ApaNapeM shrIvaikuMTheM| dAvileM tayA || 181|| mAgAM bALapaNIM yeNeM shrIpatI| jaiM eka veLa khAdalI hotI mAtI| taiM koponiyAM hAtIM| yashodAM dharilA || 182|| maga bheNeM bheNeM jaiseM| mukhIM jhADA dyAvayAcheni miseM| chavadAhI bhuvaneM sAvakAsheM| dAvilIM tiye || 183|| nA tarI madhuvanIM dhruvAsi keleM| jaiseM kapola shaMkheM shivataleM| ANi vedAMchiyehI matIM TheleM| teM lAgalA boloM || 184|| taisA anugraho paiM rAyA| shrIharI kelA dhanaMjayA| AtAM kavaNekaDehI mAyA| aisI bhASha neNeMchi to || 185|| ekasareM aishvaryatejeM pAhaleM| tayA chamatkArAcheM ekArNava jAhaleM| chitta samAjIM buDoni TheleM| vismayAchiyA || 186|| jaisA Abrahma pUrNodakIM| pavhe mArkaMDeya ekAkIM| taisA vishvarUpa kautukIM| pArthu loLe || 187|| mhaNe kevaDheM gagana etha hoteM| teM kavaNeM neleM pAM ke{}uteM| tIM charAchara mahAbhUteM| kAya jAhalIM \? || 188|| dishAMche ThAvahI hArapale| Adhordhva kAya neNoM jAhale| che{i}liyA svapna taise gele| lokAkAra || 189|| nAnA sUryatejapratApeM| sachaMdra tArAMgaNa jaiseM lope| taisIM giLilIM vishvarUpeM| prapaMcharachanA || 190|| tevhAM manAsI manapaNa na sphure| buddhi ApaNapeM na sAMvareM| iMdriyAMche rashmI mAghAre| hR^idayavarI bharale || 191|| tetha tATasthyA tATasthya paDileM| TakAsI Taka lAgale| jaiseM mohanAstra ghAtaleM| vichArajAtAM || 192|| taisA vismitu pAhe koDeM| taMva puDhAM hoteM chaturbhuja rUpaDeM| teMchi nAnArUpa chahUMkaDe| mAMDoni TheleM || 193|| jaiseM varShAkALIMche meghauDe| kAM mahApraLayIMcheM teja vADhe| taiseM ApaNAvINa kavaNIkaDe| nedIchi uroM || 194|| prathama svarUpasamAdhAna| pAvoni ThelA arjuna| savechi ughaDI lochana| taMva vishvarUpa dekheM || 195|| ihIMchi dohIM DoLAM| pAhAveM vishvarUpA sakaLA| to shrIkR^iShNeM sohaLA| puravilA aisA || 196|| \indent ##\hspace{1in}## anekavak{}tranayanamanekAdbhutadarshanam.h | \indent ##\hspace{1in}## anekadivyAbharaNa.n divyAnekodyatAyudham.h || 10||\newline%@ maga tetha saiMgha dekhe vadaneM| jaisI ramAnAyakAchIM rAjabhuvaneM| nAnA pragaTalIM nidhAneM| lAvaNyashriyechIM || 197|| kIM AnaMdAchI vaneM sAsinnalIM| jaisI sauMdaryA rANIva joDalI| taisIM manohareM dekhilIM| harIchIM vak{}treM || 198|| tayAMhI mAjIM ekaikeM| sAviyAchi bhayAnakeM| kALarAtrIchIM kaTakeM| uThavalIM jaisIM || 199|| kIM mR^ityUsIchi mukheM jAhalIM| ho kAM jeM bhayAchIM durgeM pannAsilIM| kIM mahAkuMDeM ughaDalIM| praLayAnaLAchIM || 200|| taisIM ad{}bhuteM bhayAsureM| tetha vadaneM dekhilIM vIreM| ANikeM asAdhAraNeM sALaMkAreM| saumyeM bahuteM || 201|| paiM j~nAnadR^iShTIcheni avalokeM| parI vadanAMchA shevaTu na Take| maga lochana teM kavatikeM| lAgalA pAhoM || 202|| taMva nAnAvarNeM kamaLavaneM| vikAsilIM taise arjuneM| DoLe dekhile pAliMganeM| AdityAMchIM || 203|| tetheMchi kR^iShNameghAMchiyA dATI\-| mAjIM kalpAMta vijUMchiyA sphuTI| taisiyA vanhi piMgaLA diThI| bhrUbhaMgAtaLIM || 204|| heM ekaika Ashcharya pAhatAM| tiye ekechi rUpIM paMDusutA| darshanAchI anekatA| pratiphaLalI || 205|| maga mhaNe charaNa te kavaNekaDe| ke{}ute mukuTa keM dordaMDeM| aisI vADhavitAhe koDeM| chADa dekhAvayAchI || 206|| tetha bhAgyanidhi pArthA| kAM viphalatva ho{I}la manorathA| kAya pinAkapANIchiyA bhAtAM| vAyakAMDIM AhAtI \? || 207|| nA tarI chaturAnanAchiye vAche| kAya AhAtI laTikiyA axarAMche sAche \?| mhaNauni sAdyaMtapaNa apArAMche| dekhileM teNeM || 208|| jayAchI soya vedAM nAkaLe| tayAche sakaLAvayava ekechi veLe| arjunAche donhI DoLe| bhogite jAhale || 209|| charaNauni mukuTavarI| dekhata vishvarUpAchI thorI| je nAnA ratna aLaMkArIM| miravata ase || 210|| parabrahma Apuleni AMgeM| lyAvayA ApaNachi jAhalA anegeM| tiyeM leNIM mI sAMgeM| kA{i}sayAsArikhIM || 211|| jiye prabhechiye jhaLALA| ujALu chaMdrAdityamaMDaLA| je mahAtejAchA jivhALA| jeNeM vishva pragaTe || 212|| to divyateja shR^iMgAru| koNAchiye matIsI hoya gocharu| deva ApaNapeMchi le{i}le aiseM vIru| dekhata ase || 213|| maga tetheMchi j~nAnAchiyA DoLAM| pahAta karapallavAM jaMva saraLA| taMva toDita kalpAMtIMchiyA jvALA | taisIM shastreM jhaLakata dekhe || 214|| ApaNa AMga ApaNa alaMkAra| ApaNa hAta ApaNa hatiyAra| ApaNa jIva ApaNa sharIra| dekheM charAchara koMdaleM deveM || 215|| jayAchiyA kiraNAMche nikharapaNeM| naxatrAMche hota phuTANe| tejeM khiraDalA vanhi mhaNe| samudrIM righoM || 216|| maga kAlakUTakalloLIM kavaLileM| nAnA mahAvijUMcheM dAMga umaTaleM| taise apAra kara dekhile| uditAyudhIM || 217|| \indent ##\hspace{1in}## divyamAlyAmbaradhara.n divyagandhAnulepanam.h | \indent ##\hspace{1in}## sarvAshcharyamaya.n devamananta.n vishvatomukham.h || 11||\newline%@ kIM bheNeM tethUni kADhilI diThI| maga kaMThamuguTa pahAtase kirITI| taMva suratarUchI sR^iShTI| jayAMpAsoni kAM jAhalI || 218|| jiye mahAsiddhIMchIM mULapITheM| shiNalI kamaLA jetha vAvaTe| taisIM kusumeM ati chokhaTeM| turaMbilIM dekhilIM || 219|| muguTAvarI stabaka| ThAyIM ThAyIM pUjAbaMdha aneka| kaMThIM ruLatAti alaukika| mALAdaMDa || 220|| svargeM sUryateja veDhileM| jaiseM paMdhareneM merUteM maDhileM| taiseM nitaMbAvarI gADhileM| pItAMbaru jhaLake || 221|| shrImahAdevo kApureM uTilA| kAM kailAsu pArajeM DavarilA| nAnA xIrodakeM pAMgharavilA| xIrArNavo jaisA || 222|| jaisI chaMdramayAchI ghaDI upalavilI| maga gaganAkaravIM buMthI ghevavilI| taisIM chaMdanapiMjarI dekhilI| sarvAMgIM teNeM || 223|| jeNeM svaprakAshA kAMtIM chaDhe| brahmAnaMdAchA nidAghu moDe| jayAcheni saurabhyeM jIvita joDe| vedavatIye || 224|| jayAche nirlepa anulepu karI| je anaMguhI sarvAMgIM dharI| tayA sugaMdhAchI thorI| kavaNa vAnI \? || 225|| aisI ekaika shR^iMgArashobhA| pAhatAM arjuna jAtaseM xobhA| tevIMchi devo baisalA kIM ubhA| kA shayAlu heM neNaveM || 226|| bAhera diThI ughaDoni pAhe| taMva AghaveM mUrtimaya dekhata Ahe| maga AtAM na pAheM mhaNauni ugA rAhe | tarI AMtuhI taiseMchi || 227|| anAvareM mukheM samora dekhe| tayAbheNeM pAThImorA jaMva ThAke| taMva tayAhIkaDe shrImukheM| karacharaNa taisechi || 228|| aho pAhatAM kIra pratibhAse| etha navalAvo kAya ase \?| pari na pAhatAMhI dise| choja A{i}kA || 229|| kaiseM anugrahAcheM karaNeM| pArthAcheM pAhaNeM ANi na pAhaNeM| tayAhI sakaTa nArAyaNeM| vyApUni ghetaleM || 230|| mhaNauni AshcharyAchyA purIM ekIM| paDilA ThAyeThAva thaDIM ThAkI| taMva chamatkArAchiyA ANikIM| mahArNavIM paDe || 231|| taisA arjunu asAdhAraNeM| ApuliyA darshanAcheni viMdANeM| kavaLUni ghetalA teNeM| anaMtarUpeM || 232|| to vishvatomukha svabhAveM| ANi techi dAvAvayAlAgIM pAMDaveM| prArthilA AtAM AghaveM| ho{U}ni ThelA || 233|| ANi dIpeM kAM sUryeM pragaTe| athavA nimuTaliyA dekhAveMchi khuMTe| taisI diThI navhe je vaikuMTheM| didhalI Ahe || 234|| mhaNauni kirITIsi dohIM parI| teM dekhaNeM dekheM aMdhArI| heM saMjayo hastinApurIM| sAMgatase rAyA || 235|| mhaNe kiMbahunA avadhArileM| pArtheM vishvarUpa dekhileM| nAnA AbharaNIM bharaleM| vishvatomukha || 236|| \indent ##\hspace{1in}## divi sUrya sahasrasya bhavedyugapadutthitA | \indent ##\hspace{1in}## yadi bhAH sadR^ishI sA syAdbhAsastasya mahAtmanaH || 12||\newline%@ tiye aMgaprabhechA devA| navalAvo kA{i}sayA aisA sAMgAvA| kalpAMtIM ekuchi meLAvA| dvAdashAdityAMchA hoya || 237|| taise te divyasUrya sahasravarI| jarI udayajatI kAM ekechi avasarIM| taRhI tayA tejAchI thorI| upamUM naye || 238|| AghavayAchi vijUMchA meLAvA kIje| ANi praLayAgnIchI sarva sAmagrI ANije| tevIMchi dashakuhI meLavije | mahAtejAMchA || 239|| taRhI tiye aMgaprabhecheni pADeM| heM teja kAMhIM kAMhIM ho{I}la thoDeM| ANi tayA aiseM kIra chokhaDeM| trishuddhI nohe || 240|| aiseM mahAtmya yA shrIharIcheM sahaja| phAMkatase sarvAMgIcheM teja| teM munikR^ipA jI maja| dR^iShTa jAhaleM || 241|| \indent ##\hspace{1in}## tatraikastha.n jagatkR^itsnam.h pravibhaktamanekadhA | \indent ##\hspace{1in}## apashyaddevadevasya sharIre pA.nDavastadA || 13||\newline%@ ANi tiye vishvarUpIM ekIkaDe| jaga AghaveM Apuleni pavADeM| jaise mahodadhImAjIM buDabuDe| sinAneM disatI || 242|| kAM AkAshIM gaMdharvanagara| bhUtaLIM pipIlikA bAMdhe ghara| nAnA meruvarI sapUra| paramANu baisale || 243|| vishva AghaveMchi tayAparI| tayA devachakravartIchiyA sharIrIM| arjuna tiye avasarIM| dekhatA jAhalA || 244|| \indent ##\hspace{1in}## tataH sa vismayAviShTo hR^iShTaromA dhana.njayaH | \indent ##\hspace{1in}## praNamya shirasA deva.n kR^itAJjalirabhAShata || 14||\newline%@ tetha eka vishva eka ApaNa| aiseM aLumALa hoteM jeM dujepaNa| teMhI AToni geleM aMtaHkaraNa| virAleM sahasA || 245|| AMtu AnaMdA che{i}reM jAhaleM| bAheri gAtrAMcheM baLa hAraponi geleM| ApAda pAM guMtaleM| pulakAMchaleM || 246|| vArShiye prathamadashe| vohaLalayA shailAMcheM sarvAMga jaiseM| virUDhe komalAMkurIM taise| romAMcha jAhale || 247|| shivatalA chaMdrakarIM| somakAMtu drAvo dharI| taisiyA svedakaNikA sharIrIM| dATaliyA || 248|| mAjIM sApaDaleni alikuLeM| jaLAvarI kamaLakaLikA jevIM AMdoLe| tevIM AMtuliyA sukhormIcheni baLeM| bAheri kAMpe || 249|| karpUrakardaLIchIM garbhapuTeM| ukalatAM kApurAcheni koMdATeM| pulikA gaLatI tevIM theMbuTeM| netrauni paDatI || 250|| udayaleni sudhAkareM| jaisA bharalAchi samudra bhare| taisA veLoveLAM urmibhareM| uchaMbaLata ase || 251|| aisA sAttvikAMhI AThAM bhAvAM| paraspareM vartatase hevA| tetha brahmAnaMdAchI jIvA| rANIva phAvalI || 252|| taisAchi tayA sukhAnubhavApAThIM| kelA dvaitAchA sAMbhALu diThI| maga usAsauni kirITI| vAsa pAhilI || 253|| tetha baisalA hotA jiyA savA| tiyAchiyA kaDe mastaka khAlavilA devA| joDUni karasaMpuTa baravA| bolatu ase || 254|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## pashyAmi devA.nstava deva dehe sarvA.nstathA bhUtavisheShasa.nghAn |\newline \indent ##\hspace{1in}## brahmANamIsha.n kamalAsanastha mR^iShI.nshchasarvAnuragA.nshcha divyAn || 15||\newline%@ mhaNe jayajayAjI svAmI| navala kR^ipA kelI tumhIM| jeM heM vishvarUpa kIM AmhIM| prAkR^ita dekhoM || 255|| pari sAchachi bhaleM keleM gosAviyA| maja paritoShu jAhalA sAviyA| jI dekhalAsi jo iyA| sR^iShTIsI tUM Ashrayo || 256|| devA maMdarAcheni aMgalageM| ThAyIM ThAyIM shvApadAMchIM dAMgeM| taisIM iyeM tujhyA dehIM anegeM| dekhataseM bhuvaneM || 257|| aho AkAshachiye khoLe| disatI grahagaNAMchIM kuLeM| kAM mahAvR^ixIM avisALeM| paxijAtIchIM || 258|| tayAparI shrIharI| tujhiyA vishvAtmakIM iye sharIrIM| svargu dekhataseM avadhArIM| suragaNeMsIM || 259|| prabhu mahAbhUtAMcheM paMchaka| yetha dekhata Ahe aneka| ANi bhUtagrAma ekeka| bhUtasR^iShTIcheM || 260|| jI satyaloku tujamAjIM Ahe| dekhilA chaturAnanu hA nohe \?| ANi yerIkaDe jaMva pAheM| taMva kailAsuhI dise || 261|| shrImahAdeva bhavAniyeshIM| tujhyA disatase eke aMshIM| ANi tUMteMhI gA hR^iShIkeshI| tujamAjIM dekhe || 262|| paiM kashyapAdi R^iShikuLeM| iyeM tujhiyA svarUpIM sakaLeM| dekhataseM pAtALeM| pannageMshIM || 263|| kiMbahunA trailokyapatI| tujhiyA ekekAchi avayavAchiye bhiMtI| iyeM chaturdashabhuvaneM chitrAkR^itI| aMkuralIM jANoM || 264|| ANi tethiMche je je loka| te chitrarachanA jI aneka| aiseM dekhatase alokika| gAMbhIrya tujheM || 265|| \indent ##\hspace{1in}## anekabAhUdaravak{}tranetra.n pashyAmi tvA.n sarvato.ana.ntarUpam.h | \indent ##\hspace{1in}## nAnta.n na madhya.n na punastavAdi.n pashyAmi vishveshvara vishvarUpam.h || 16||\newline%@ tyA divyachaxUMcheni paiseM| chahuMkaDe jaMva pAhAta aseM| taMva dordaMDIM kAM jaiseM| AkAsha koMbhaileM || 266|| taise ekachi niraMtara| devA dekhata aseM tujhe kara| karIta Aghavechi vyApAra| ekechi kALIM || 267|| maga mahAshUnyAcheni paisAreM| ughaDalIM brahmakaTAhAchIM bhAMDAreM| taisIM dekhataseM apAreM| udareM tujhIM || 268|| jI sahasrashIrShayAcheM dekhileM| koDIvarI hotAti ekIveLeM| kIM parabrahmachi vadanaphaLeM| moDoni AleM || 269|| taisIM vak{}treM jI je{}utIM te{}utIM| tujhIM dekhitase vishvamUrtI| ANi tayAchiparI netrapaMktI| anekA saiMgha || 270|| heM aso svarga pAtALa| kIM bhUmI dishA aMtarALa| he vivaxA ThelI sakaLa| mUrtimaya dekhataseM || 271|| heM tujavINa ekAdiyAkaDe| paramANUhi etulA koDeM| avakAshu pAhataseM pari na sAMpaDe| aiseM vyApileM tuvAM || 272|| iye nAnAparI aparimiteM| jetulIM sAThavilIM hotIM mahAbhUteM| tetulAhi pavADu tuvAM anaMteM| koMdalA dekhataseM || 273|| aisA kavaNeM ThAyAhUni tUM AlAsI| etha baisalAsi kIM ubhA AhAsi| ANi kavaNiye mAyechiye poTIM hotAsI | tujheM ThANa kevaDheM || 274|| tujheM rUpa vaya kaiseM| tujapailIkaDe kAya ase| tUM kA{i}sayAvarI AhAsi aiseM| pAhileM miyAM || 275|| taMva dekhileM jI AghaveMchi| tari AtAM tuja ThAvo tUMchi| tUM kavaNAchA navhesi aisAchi| anAdi AyatA || 276|| tUM ubhA nA baiThA| dighaDu nA khujaTA| tuja taLIM varI vaikuMThA| tUMchi AhAsI || 277|| tUM rUpeM ApaNayAMchi aisA| devA tujhI tUMchi vayasA| pAThIM poTa pareshA| tujheM tUM gA || 278|| kiMbahunA AtAM| tujheM tUMchi AghaveM anaMtA| heM puDhata puDhatI pAhatAM| dekhileM miyAM || 279|| pari yA tujhiyA rUpA{A}Mtu| jI uNIva eka ase dekhatu| je Adi madhya aMtu| tinhIM nAhIM || 280|| eRhavIM giMvasileM AghavAM ThAyIM| pari soya na lAhechi kahIM| mhaNauni trishuddhI he nAhIM| tinhI etha || 281|| evaM AdimadhyAMtarahitA| tUM vishveshvarA aparimitA| dekhilAsi jI tattvatAM| vishvarUpA || 282|| tuja mahAmUrtIchiyA AMgI| umaTaliyA pR^ithak mUrtI anegI| le{i}lAsI vAneparIMchI AMgIM| aisA AvaDatu AhAsI || 283|| nAnA pR^ithak mUrtI tiyA drumavallI| tujhiyA svarUpamahAchaLIM| divyAlaMkAra phulIM phaLIM| sAsinnaliyA || 284|| ho kAM je mahodadhIM tUM devA| jAhalAsi taraMgamUrtI helAvA| kIM tUM eka vR^ixu baravA| mUrtiphaLIM phaLalAsI || 285|| jI bhUtIM bhUtaLa mAMDileM| jaiseM naxatrIM gagana guDhaleM| taiseM mUrtimaya bharaleM| dekhataseM tujheM rUpa || 286|| jI ekekIchyA aMgaprAMtIM| hoya jAya heM trijagatI| evaDhiyAhI tujhyA AMgIM mUrtI| kIM romA jAliyA || 287|| aisA pavADu mAMDUni vishvAchA| tUM kavaNa pAM etha koNAchA| heM pAhileM taMva AmuchA| sArathI tochi tUM || 288|| tarI maja pAhatAM mukuMdA| tUM aisAchi vyApaku sarvadA| maga bhaktAnugraheM tayA mugdhA| rUpAteM dharisI || 289|| kaiseM chahUM bhujAMcheM sAMvaLeM| pAhatAM volhAvatI mana DoLe| kheMva de{}UM jA{i}je tarI AkaLe| dohIMchi bAhIM || 290|| aisI mUrti koDisavANI kR^ipA| karUni hosI nA vishvarUpA| kIM amuchiyAchi diThI salepA| jeM sAmAnyatveM dekhitI || 291|| tarI AtAM diThIchA viTALu gelA| tuvAM sahajeM divyachaxU kelA| mhaNauni yathArUpeM dekhavalA| mahimA tujhA || 292|| parI makaratuMDAmAgilekaDe| tochi hotAsi tUM evaDheM| rUpa jAhalAsi heM phuDeM| voLakhileM miyAM || 293|| \indent ##\hspace{1in}## kirITina.n gadina.n chakriNa.n cha tejorAshi.n sarvato dIptimantam.h | \indent ##\hspace{1in}## pashyAmi tvA.n durnirIkShya.n samantAddIptAnalArkadyutimaprameyam.h || 17||\newline%@ nohe tochi hA shirIM \?| mukuTa le{i}lAsi shrIharI| parI AtAMcheM teja ANi thorI| navala kIM bahu heM || 294|| teMchi heM variliyechi hAtIM| chakra parijitayA AyatI| sAMvaritAsi vishvamUrtI| te na moDe khUNa || 295|| yerIkaDe techi he nohe gadA| ANi taLiliyA donI bhujA nirAyudhA| vAgore sAMvarAvayA goviMdA| saMsariliyA || 296|| ANi teNeMchi vegeM sahasA| mAjhiyA manorathAsarisA| jAhalAsi vishvarUpA vishveshA| mhaNauni jANeM || 297|| parI kAyaseM bA heM choja| vismayo karAvayAhi pADU nAhIM maja| chitta ho{U}ni jAtaseM nirbuja| AshcharyeM yeNeM || 298|| heM etha Athi kAM yetha nAhIM| aiseM shvasoMhI naye kAMhIM| navala aMgaprabhechI navA{I}| kaisI koMdalIM saiMgha || 299|| etha agnIchIhI diThI karapata| sUrya khadyotu taisA hArapata| aiseM tIvrapaNa ad{}bhuta| tejAcheM yayA || 300|| ho kAM mahAtejAchiyA mahArNavIM| buDoni gelI sR^iShTI AghavI| kIM yugAMtavijUMchyA pAlavIM| jhAMkaleM gagana || 301|| nAtarI saMhAratejAchiyA jvALA| toDoni mAchU bAMdhalA aMtarALAM| AtAM divya j~nAnAchiyA DoLAM| pAhavenA || 302|| ujALu adhikAdhika bahuvasu| dhaDADIta Ahe atidAhasu| paData divyachaxuMsahI trAsu| nyAhALitAM || 303|| ho kAM je mahApraLayIMchA bhaDADu| hotA kALAgnirudrAchiyA ThAyIM gUDhu| to tR^itIyanayanAchA maDhU| phuTalA jaisA || 304|| taiseM pasaraleni prakAsheM| saiMgha pAMchavaniyA jvALAMche vaLase| paDatAM brahmakaTAha koLise| hota AhAtI || 305|| aisA ad{}bhuta tejorAshI| janmA navala myAM dekhilAsI| nAhIM vyAptI ANi kAMtIsI| pAru jI tujhiye || 306|| \indent ##\hspace{1in}## tvamakShara.n parama.n veditavya.n tvamasya vishvasya para.n nidhAnam.h | \indent ##\hspace{1in}## tvamavyayaH shAshvatadharmagoptA sanAtanastva.n puruSho mato me || 18||\newline%@ devA tUM axara| auTAviye mAtresi para| shrutI jayAcheM ghara| giMvasIta AhAtI || 307|| jeM AkArAcheM Ayatana| jeM vishvanixepaikanidhAna| teM avyaya tUM gahana| avinAsha jI || 308|| tUM dharmAchA volAvA| anAdisiddha tUM nitya navA| jANeM mI sadatisAvA| puruSha visheSha tUM || 309|| \indent ##\hspace{1in}## anAdimadhyAntamanantavIrya.n anantabAhu.n shashisUryanetram.h | \indent ##\hspace{1in}## pashyAmi tvA.n dIptahutAshavak{}tra.n svatejasA vishvamida.n tapantam.h || 19||\newline%@ tUM AdimadhyAMtarahitu| svasAmarthyeM tUM anaMtu| vishvabAhu aparimitu| vishvacharaNa tUM || 310|| paiM chaMdra chaMDAMshu DoLAM| dAvitAsi kopaprasAda lILA| ekAM rusasI tamAchiyA DoLAM| ekAM pALitosi kR^ipAdR^iShTI || 311|| jI evaMvidhA tUMteM| mI dekhataseM heM niruteM| peTaleM praLayAgnIcheM ujiteM| taiseM vak{}tra heM tujheM || 312|| vaNiveni peTale parvata| kavaLUni jvALAMche ubhaDa uThata| taisI chATIta dADhA dAMta| jIbha loLe || 313|| iye vadanIMchiyA ubA| ANi jI sarvAMgakAMtIchiyA prabhA| vishva tAtaleM ati xobhA| jAta Ahe || 314|| \indent ##\hspace{1in}## dyAvApR^ithivyoridamantara.n hi vyApta.n tvayaikena dishashcha sarvAH | \indent ##\hspace{1in}## dR^iShTvA.adbhuta.n rUpamugra.n taveda.n lokatraya.n pravyathita.n mahAtman || 20||\newline%@ kAM je dyaurloka ANi pAtALa| pR^ithivI ANi aMtarALa| athavA dashadishA samAkuLa| dishAchakra || 315|| heM AghaveMchi tuMvA ekeM| bharaleM dekhata Ahe kautukeM| pari gaganAhIsakaTa bhayAnakeM| Aplavije jevIM || 316|| nAtarI ad{}bhutarasAchiyA kalloLIM| jAhalI chavadAhI bhuvanAMsi kaDiyALIM| taiseM Ashcharyachi maga mI AkaLIM | kAya eka \? || 317|| nAvare vyAptI he asAdhAraNa| na sAhave rUpAcheM ugrapaNa| sukha dUrI geleM pari prANa| vipAyeM dharIje || 318|| devA aiseM dekhoni tUMteM| neNoM kaiseM AleM bhayAcheM bhariteM| AtAM duHkhakalloLIM jhaLaMbateM| tinhIM bhuvaneM || 319|| eRhavIM tuja mahAtmayAcheM dekhaNeM| tari bhayaduHkhAsi kAM meLavaNeM \?| pari heM sukha navhechi jeNeM guNeM| teM jANavata Ahe maja || 320|| jaMva tujheM rUpa nohe diTheM| taMva jagAsi saMsArika gomaTeM| AtAM dekhilAsi tarI viShayaviTeM| upanalA trAsu || 321|| tevIMchi tuja dekhiliyAsAThIM| kAya sahasA tuja devoM ye{I}la miThI| ANi nedIM tarI shokasaMkaTIM| rAhoM kevIM \? || 322|| mhaNauni mAgAM saroM taMva saMsAru| ADavIta yetase anivAru| ANi puDhAM tUM taMva anAvaru| na yesi ghevoM || 323|| aisA mAjhAraliyA sAMkaDAM| bApuDyA trailokyAchA hotase huraDA| hA dhvani jI phuDA| chojavalA maja || 324|| jaisA AraMbaLalA AgIM| to samudrA ye nivAvayAlAgIM| taMva kalloLapANiyAchiyA taraMgIM| AgaLA bihe || 325|| taiseM yA jagAsi jAhaleM| tUMteM dekhoni taLamaLita TheleM| yAmAjIM paila bhale| j~nAnashUrAMche meLAve || 326|| \indent ##\hspace{1in}## amI hi tvA.n surasa.nghA vishanti kechidbhItAH prA~njalayo gR^iNanti | \indent ##\hspace{1in}## svastItyuk{}tvA maharShisiddhasa~NghAH stuvanti tvA.n sutibhiH puShkalAbhiH || 21||\newline%@ he tujheni AMgikeM tejeM| jALUni sarva karmAMchIM bIjeM| miLata tuja AMtu sahajeM| sad{}bhAvesIM || 327|| ANika eka sAviyAchi bhayabhIru| sarvasveM dharUni tujhI moharu| tuja prArthitAti karu| joDoniyAM || 328|| devA avidyArNavIM paDiloM| jI viShayavAgureM AMtuDaloM| svargasaMsArAchiyA sAMkaDaloM| dohIM bhAgIM || 329|| aiseM AmucheM soDavaNeM| tujavAMchoni kIjela kavaNeM \?| tuja sharaNa gA sarvaprANeM| mhaNata devA || 330|| ANi maharShI athavA siddha| kAM vidyAdharasamUha vividha| he bolata tuja svastivAda| karitI stavana || 331|| \indent ##\hspace{1in}## rudrAdityA vasavo ye cha sAdhyA vishve.ashvinau marutashchoshmapAshcha | \indent ##\hspace{1in}## gandharvayakShAsurasiddhasa~NghA vIkShante tvA.n vismitAshchaiva sarve || 22||\newline%@ he rudrAdityAMche meLAve| vasu hana sAdhya Aghave| ashvinau deva vishvedeva vibhaveM| vAyuhI he jI || 332|| avadhArA pitara hana gaMdharva| paila yaxaraxogaNa sarva| jI maheMdramukhya deva| kAM siddhAdika || 333|| he Aghavechi ApulAliyA lokIM| sotkaMThita avalokIM| he mahAmUrtI daivikI| pAhAta AhAtI || 334|| maga pAhAta pAhAta pratixaNIM| vismita ho{U}ni aMtaHkaraNIM| karita nijamukaTIM vovALaNI| prabhujI tuja || 335|| te jaya jaya ghoSha kalaraveM| svarga gAjavitAtI Aghave| Thevita lalATAvarI barave| karasaMpuTa || 336|| tiye vinayadrumAchiye AravIM| suravADalI sAttvikAMchI mAdhavI| mhaNauni karasaMpuTapallavIM| tUM hotAsi phaLa || 337|| \indent ##\hspace{1in}## rUpa.n mahatte bahuvak{}tranetra.n mahAbAho bahubAhUrupAdam.h | \indent ##\hspace{1in}## bahUdara.n bahuda.nShTrAkarAla.n dR^iShTvA lokAH pravyathitAstathA.aham.h || 23||\newline%@ jI lochanAM bhAgya udeleM| manA sukhAcheM suyANeM pAhaleM| je agAdha tujheM dekhileM| vishvarUpa ihIM || 338|| heM lokatrayavyApaka rUpaDeM| pAhatAM devAMhI vachaka paDe| yAcheM sanmukhapaNa joDeM| bhalatayAkaDunI || 339|| aiseM ekachi parI vichitreM| ANi bhayAnakeM vak{}treM| bahulochana he sashastreM| anaMtabhujA || 340|| anaMta chAru bAhu charaNa| bahUdara ANi nAnAvarNa| kaiseM prativadanIM mAtalepaNa| AveshAcheM || 341|| ho kAM mahAkalpAchiyA aMtIM| tavakaleni yameM je{}utate{}utIM| praLayAgnIchIM ujitIM| AMbukhilIM jaisIM || 342|| nAtarI saMhAratripurArIchIM yaMtreM| kIM praLayabhairavAchIM xetreM| nAnA yugAMtashaktIchIM pAtreM| bhUtakhichA voDhavilIM || 343|| taisIM jiyetiyekaDe| tujhIM vak{}treM jIM prachaMDeM| na samAtI darImAjIM siMvhADe| taise dashana disatI rAgITa || 344|| jaiseM kALarAtrIcheni aMdhAreM| ulhAsata nighatIM saMhArakheMchareM| taisiyA vadanIM praLayarudhireM| kATaliyA dADhA || 345|| heM aso kALeM avaMtileM raNa| kAM sarva saMhAreM mAtaleM maraNa| taiseM atibhiMguLavANeMpaNa| vadanIM tujhiye || 346|| he bApuDI lokasR^iShTI| moTakIye vipA{i}lI diThI| ANi duHkhakAliMdIchiyA taTIM| jhADa ho{U}ni ThelI || 347|| tuja mahAmR^ityUchiyA sAgarIM| AtAM he trailokya jIvitAchI tarI| shokadurvAtalaharI| AMdoLata ase || 348|| etha koponi jarI vaikuMTheM| aiseM hana mhaNipaila avachaTeM| jeM tuja lokAMcheM kA{I} vATe \?| tUM dhyAnasukha heM bhogIM || 349|| tarI jI lokAMcheM kIra sAdhAraNa| vAyAM ADa sUtase voDaNa| kevIM sahasA mhaNe prANa| mAjhechi kAMpatI || 350|| jyA maja saMhArarudra vAsipe| jyA majabheNeM mR^ityu lape| to mI etheM ahALabAhaLIM kAMpeM| aiseM tuvAM keleM || 351|| pari navala bApA he mahAmArI| iyA nAma vishvarUpa jarI| he bhyAsurapaNeM hArI| bhayAsi ANI || 352|| \indent ##\hspace{1in}## nabhaHspR^isha.n dIptamanekavarNa.n vyAttAnana.n dIptavishAlanetram.h | \indent ##\hspace{1in}## dR^iShTvA hi tvA.n pravyathitAntarAtmA dhR^iti.n na vindAmi shama.n cha viShNo || 24||\newline%@ ThelIM mahAkALeMsi haTeMtaTeM| taisI kitI{e}keM mukheM rAgiTeM| ihIM vADhoniyAM dhAkuTeM| AkAsha keleM || 353|| gaganAcheMni vADapaNeM nAkaLe| tribhuvanIMchiyAhI vAriyA na veMTALe| yayAcheni vAphA AgI jaLe| kaiseM dhaDADIta ase || 354|| tevIMchi ekasArikheM eka nohe| etha varNAvarNAchA bhedu Ahe| ho kAM jeM praLayIM sAvAvo lAhe| vanhM yayAchA || 355|| jayAchiye AMgIMchI dIptI yevaDhI| je trailokya kIje rAkhoMDI| kIM tayAhI toMDeM ANi toMDIM| dAMta dADhA || 356|| kaisA vArayA dhanurvAta chaDhalA| samudra kIM mahApurIM paDilA| viShAgni mArA pravartalA| vaDavAnaLAsI || 357|| haLAhaLa AgI piyAleM| navala maraNa mArA pravartaleM| taiseM saMhAratejA yA jAhaleM| vadana dekhA || 358|| parI koNeM mAneM vishALa| jaiseM tuTaliyA aMtarALa| AkAshAsi kavhaLa| paDoni TheleM || 359|| nAtarI kAkhe sUni vasuMdharI| jaiM hiraNyAxu rigAlA vivarIM| taiM ughaDale hATakeshvarIM| jevIM pAtALakuhara || 360|| taisA vak{}trAMchA vikAshu| mAjIM jivhAMchA AgaLAchi Aveshu| vishva na pure mhaNauni ghAMsu| na bharIchi koMDeM || 361|| ANi pAtALavyALAMchiyA phUtkArIM| garaLajvALA lAgatI aMbarIM| taisI pasaraliye vadanadarI\-| mAjIM he jivhA || 362|| kADhUni praLayavijUMchIM juMbADeM| jaiseM pannAsileM gaganAche huDe| taise AvALuvAMvarI AMkaDe| dhagadhagIta dADhAMche || 363|| ANi lalATapaTAchiye khoLe| kaiseM bhayAteM bheDavitAtI DoLe| ho kAM je mahAmR^ityUche umALe| kaDavasAM rAhile || 364|| aiseM vA{U}ni bhayAcheM bhoja| etha kAya nipajavUM pAhAtosi kAja| teM neNoM parI maja| maraNabhaya AleM || 365|| devA vishvarUpa pahAvayAche DohaLe| kele tiye pAvaloM pratiphaLeM| bApA dekhilAsi AtAM DoLe| nivAve taise nivAle || 366|| aho deho pArthiva kIra jAye| yayAchI kAkuLatI kavaNA Ahe| pari AtAM chaitanya mAjheM vipAyeM| vAMche kIM na vAMche || 367|| eRhavIM bhayAstava AMga kAMpe| nAveka AgaLeM tarI mana tApe| athavA buddhihI vAsipe| abhimAnu visarije || 368|| parI yetuliyAhI vegaLA| jo kevaLa AnaMdaikakaLA| tayA aMtarAtmayAhI nishchaLA| shiyArI AlI || 369|| bApa sAxAtkArAchA vedhu| kaisA deshadhaDI kelA bodhu| hA gurushiShyasaMbaMdhu| vipAyeM nAMde || 370|| devA tujhyA ye darshanIM| jeM vaikalya upajaleM Ahe aMtaHkaraNIM| teM sAvarAvayAlAgIM gaMvasaNI| dhairyAchI karitaseM || 371|| taMva mAjheni nAmeM dhairya hArapaleM| kIM tayAhIvarI vishvarUpadarshana jAhaleM| heM aso pari maja bhaleM AtuDavileM | upadeshA iyA || 372|| jIva visaMvAvayAchiyA chADA| saiMgha dhAMvAdhAMvI karitase bApuDA| pari soyahI kavaNeMkaDAM| na labhe etha || 373|| aiseM vishvarUpAchiyA mahAmArI| jIvitva geleM AheM charAcharIM| jI na boleM tari kAya karIM| kaiseni rAheM \? || 374|| \indent ##\hspace{1in}## da.nShTrAkarAlAni cha te mukhAni dR^iShTvaiva kAlAnalasannibhAni | \indent ##\hspace{1in}## disho na jAne na labhe cha sharma prasIda devesha jagannivAsa || 25||\newline%@ paiM akhaMDa DoLyAMpuDheM| phuTaleM jaiseM mahAbhayAcheM bhAMDeM| taishIM tujhIM mukheM vitaMDeM| pasaralIM dekheM || 375|| aso dAMta dADhAMchI dATI| na jhAMkave mA doM doM voThIM| saiMgha praLayashastrAMchiyA dATa kAMTI| lAgaliyA jaishA || 376|| jaiseM taxakA viSha bharaleM| ho kAM je kALarAtrIM bhUta saMcharaleM| kIM AgneyAstra parajileM| vajrAgni jaiseM || 377|| taishIM tujhIM vak{}treM prachaMDeM| vari Avesha hA bAherI vosaMDe| Ale maraNarasAche loMDhe| AmhAMvarI || 378|| saMhArasamayIMchA chaMDAniLu| ANi mahAkalpAMta praLayAnaLu| yA dohIM jaiM hoya meLu| taiM kAya eka na jaLe \? || 379|| taisIM saMhArakeM tujhIM mukheM| dekhoni dhIru kAM AmhAM pArukhe \?| AtAM bhulaloM mI dishA na dekheM| ApaNapeM neNeM || 380|| moTakeM vishvarUpa DoLAM dekhileM| ANi sukhAcheM avarShaNa paDileM| AtAM jApANIM jApANIM ApuleM| astAvyasta heM || 381|| aiseM karisI mhaNauni jarI jANeM| tarI he goShTI sAMgAvIM kAM mI mhaNeM| AtAM eka veLa vAMchavI jI prANeM | yA svarUpapraLayApAsoni || 382|| jarI tUM gosAvI AmuchA anaMtA| tarI su{}IM voDaNa mAjhiyA jIvitA| sAMTavIM pasArA hA mAgutA| mahAmArIchA || 383|| A{i}keM sakaLa devAMchiyA paradevate| tuvAM chaitanyeM gA vishva vasateM| teM visaralAsI heM uparateM| saMhArUM AdarileM || 384|| mhaNauni vegIM prasanna ho{I}M devarAyA| saMharIM saMharIM ApulI mAyA| kADhIM mAteM mahAbhayA\-| pAsoniyAM || 385|| hA ThAyavarI puDhatapuDhatIM| tUMteM mhaNije bahuvA kAkuLatI| aisA mI vishvamUrtI| bheDakA jAhaloM || 386|| jaiM amarAvatIye AlA dhADA| taiM myAM ekaleni kelA uveDA| jo mI kALAchiyAhI toMDA| vAsipu na dharIM || 387|| parI tayA AMtula navhe heM devA| etha mR^ityUsahI karUni chaDhAvA| tuvAM AmuchAchi ghoTU bharAvA| yA sakaLa vishveMsIM || 388|| kaisA navhatA praLayAchA veLu| gokhA tUMchi minalAsi kALu| bApuDA hA tribhuvanagoLu| alpAyu jAhalA || 389|| ahA bhAgyA viparItA| vighna uThileM shAMta karitAM| kaTAkaTA vishva geleM AtAM| tUM lAgalAsi grAsUM || 390|| heM navhe mA rokaDeM| saiMgha pasarUniyAM toMDeM| kavaLitAsi chahUMkaDe| sainyeM iyeM || 391|| \indent ##\hspace{1in}## amI cha tvA.n dhR^itarAShTrasya putrAH sarve sahaivAvanipAlasa~NghaiH | \indent ##\hspace{1in}## bhIShmo droNaH sUtaputrastathA.asau sahAsmadIyairapi yodhamukhyaiH || 26||\newline%@ noheti \? he kauravakuLIMche vIra| AMdhaLiyA dhR^itarAShTrAche kumara| he gele gele sahaparivAra| tujhiyA vadanIM || 392|| ANi je je yAMcheni sAvAyeM| Ale deshodeshIMche rAye| tayAMcheM sAMgAvayA jAvoM na lAhe| aiseM sarakaTita AhAsI || 393|| madamukhAchiyA saMghaTA| gheta AhAsi ghaTaghaTAM| AraNIM hana thATA| detAsi miThI || 394|| jaMtrAvarichIla mAra| padAtIMche mogara| mukhA{A}Mta bhAra| hArapatAti mA || 395|| kR^itAMtAchiyA jAvaLI| jeM ekachi vishvAteM giLI| tiyeM koTIvarI sagaLIM| giLitAsi shastreM || 396|| chaturaMgA parivArA| saMjoDiyAM rahaMvarAM| dAMta na lAvisI mA parameshvarA| kasA tuShTalAsi baravA || 397|| hAM gA bhIShmA{ai}sA kavaNu| satyashauryanipuNu| tohI ANi brAhmaNa droNu| grAsilAsi kaTakaTA || 398|| ahA sahasrakarAchA kumaru| etha gelA gelA karNavIru| ANi AmuchiyA AghavayAMchA keru| pheDilA dekheM || 399|| kaTakaTA dhAtayA| kaiseM jAhaleM anugrahA yayA| miyAM prArthUni jagA bApuDiyA| ANileM maraNa || 400|| mAgAM thoDiyA bahuvA upapattI| yeNeM sAMgitaliyA vibhUtI| taisA nasechi mA puDhatI| baisaloM pusoM || 401|| mhaNauni bhogya teM trishuddhI na chuke| ANi buddhihI hoNArAsArikhI ThAke| mAjhyA kapALIM piTAveM lokeM | teM loTela kAMhyAM || 402|| pUrvIM amR^itahI hAtAM AleM| parI deva nasatIchi ugale| maga kALakUTa uThavileM| shevaTIM jaiseM || 403|| parI teM ekabagIM thoDeM| keliyA pratikArAmAjivaDeM| ANi tiye avasarIcheM teM sAMkaDeM| nistaravileM shaMbhU || 404|| AtAM hA jaLatAM vArA keM veMTALe \?| koNA he viShA bharaleM gagana giLe \?| mahAkALeMsi keM kheLeM \?| AMgavata ase || 405|| aisA arjuna duHkheM shiNatu| shochita ase jivA{A}Mtu| parI na dekheM to prastutu| abhiprAya devAchA || 406|| je mI mAritA he kaurava marate| aiseni veMTALilA hotA moheM bahuteM| to pheDAvayAlAgIM anaMteM| heM dAkhavileM nija || 407|| are koNhI koNAteM na mArI| etha mIchi ho sarva saMhArIM| heM vishvarUpavyAjeM harI| prakaTita ase || 408|| parI vAyAMchi vyAkulatA| te na chojavechi paMDusutA| maga ahA kaMpu navhatA| vADhavita ase || 409|| \indent ##\hspace{1in}## vak{}trANi te tvaramANA vishanti da.nShTrAkarAlAni bhayAnakAni | \indent ##\hspace{1in}## kechidvilagnA dashanAntareShu sa.ndR^ishyante chUrNitairuttamA~N{}gaiH || 27||\newline%@ tetha mhaNe pAhA ho eke veLe| sAsikavacheMsi donhI daLeM| vadanIM gelIM AbhALeM| gaganIM kAM jaisIM || 410|| kAM mahAkalpAchiyA shevaTIM| jaiM kR^itAMtu kopalA hoya sR^iShTI| taiM ekavisAMhI svargAM miThI| pAtALAsakaTa de || 411|| nAtarI udAsIneM daiveM| saMchakAchIM vaibhaveM| jethIMchIM tetha svabhAveM| vilayA jAtI || 412|| taisIM sAsinnalIM sainyeM ekavaTeM| iye mukhIM jAhalIM praviShTeM| parI ekahI toMDauni na suTe| kaiseM karma dekhA || 413|| ashokAche aMgavase| chaghaLile kaRheni jaise| loka vaktrAmAjIM taise| vAyAM gele || 414|| pari sisALeM mukuTeMsIM| paDilI dADhAMche sAMDasIM| pITha hota kaisIM| disata AhAtI || 415|| tiyeM ratneM dAMtAMchiye savaDIM| kUTa lAgaleM jibhechyA buDIM| kAMhIM kAMhIM AgaraDIM| draMShTrAMchIM mAkhalIM || 416|| ho kAM je vishvarUpeM kALeM| grAsilIM lokAMchIM sharIreM baLeM| pari jIvitva dehIMchIM sisALeM| avashya kIM rAkhilIM || 417|| taisIM sharIrAmAjIM chokhaDIM| iyeM uttamAMgeM hotIM phuDIM| mhaNauni mahAkALAchiyAhI toMDIM| pari uralIM shekhIM || 418|| maga mhaNe heM kA{I}| janmalayAM Ana moharachi nAhIM| jaga ApaiseMchi vadanaDohIM| saMchAratAhe || 419|| yayA ApeMApa AghaviyA sR^iShTI| lAgaliyA AhAti vadanAchyA vATIM| ANi hA jethiMchiyA tetha miThI| detase ugalA || 420|| brahmAdika samasta| uMchA mukhAmAjIM dhAMvata| yera sAmAnya he bharata| ailIcha vadanIM || 421|| ANIkahI bhUtajAta| teM upajalechi ThAyIM grAsita| pari yAchiyA mukhA nibhrAMta| na suTechi kAMhIM || 422|| \indent ##\hspace{1in}## yathA nadInAm.h bahavo.ambuvegAH samudramevAbhimukhA dravanti | \indent ##\hspace{1in}## tathA tavAmI naralokavIrA vishanti vak{}trANyabhivijvalanti || 28||\newline%@ jaise mahAnadIche vogha| vahile ThAkitI samudrAcheM AMga| taiseM AghavAchikaDUni jaga| praveshata mukhIM || 423|| AyuShyapaMtheM prANigaNI| karoni ahorAtrAMchI movaNI| vegeM vak{}trAmiLaNIM| sAdhijata AhAtI || 424|| \indent ##\hspace{1in}## yathA pradIpta.n jvalana.n pata~N{}gA vishanti nAshAya samR^iddhavegAH | \indent ##\hspace{1in}## tathaiva nAshAya vishanti lokA stavApi vak{}trANi samR^iddhavegAH || 29||\newline%@ jaLatayA girIchyA gavakhA\-| mAjIM ghApatI pataMgAchiyA jhAkA| taise samagra loka dekhA| iye vadanIM paDatI || 425|| pari jetuleM yetha praveshaleM| teM tAtaliyA loheM pANIchi pAM giLileM| vahavaTIMhi pusileM| nAmarUpa tayAMcheM || 426|| \indent ##\hspace{1in}## lelihyase grasamAnaH samantAllokAnsamagrAnvadanairjvadbhiH | \indent ##\hspace{1in}## tejobhirApUrya jagatsamagra.n bhAsastavogrAH pratapanti viShNo || 30||\newline%@ ANi yetulAhI ArogaNa| karitAM bhuke nAhIM uNepaNa| kaiseM dIpana asAdhAraNa| udayaleM yayA || 427|| jaisA rogiyA jvarAhUni uThilA| kA bhaNagA dukALu pAhalA| taisA jibhAMchA laLalaLATu dekhilA| AvALuveM chATitAM || 428|| taiseM AhArAche nAMveM kAMhIM| toMDApAsUni uraleMchi nAhIM| kaisI samasamIta navA{I}| bhukelepaNAchI || 429|| kAya sAgarAchA ghoMTu bharAvA \?| kIM parvatAchA ghAMsu karAvA \?| brahmakaTAho ghAlAvA| AghavAchi dADhe || 430|| dishA sagaLiyAchi giLAviyA| chAMdiNiyA chATUni ghyAviyA| aiseM vartata Ahe sAviyA| lolupya bA tujheM || 431|| jaisA bhogIM kAmu vADhe| kAM iMdhaneM AgIsi hAkAka chaDhe| taisI khAtakhAtAMchi toMDeM| khAkhAMteM ThelIM || 432|| kaiseM ekachi kevaDheM pasaraleM| tribhuvana jivhAgrIM Ahe TekaleM| jaiseM kAM kavITha ghAtaleM| vaDavAnaLIM || 433|| aisIM apAra vadaneM| AtAM yetulIM kaiMchIM tribhuvaneM| kAM AhAru na miLatAM yeNeM mAneM| vADhavilIM saiMgha || 434|| agA hA loku bApuDA| jAhalA vadanajvALAM varapaDA| jaisI vaNaveyAchiyA veDhAM| sAMpaDatI mR^igeM || 435|| AtAM taiseM yAM vishvA jAhAleM| deva navhe heM karma AleM| kAM jaga chaLachaLAM pAMgileM| kALajALeM || 436|| AtAM iye aMgaprabhechiye vAgure| koNIkaDUni nigijaila charAchareM| hIM vak{}treM nohetI johAreM| voDavalIM jagA || 437|| AgI Apuleni dAhakapaNeM| kaiseni poLije teM neNe| parI jayA lAge tayA prANeM| suTikAchI nAhIM || 438|| nAtarI mAjheni tikhaTapaNeM| kaiseM nivaTe heM shastra kAyi jANeM| kAM ApuliyAM mArA neNeM| viSha jaiseM || 439|| taisI tuja kAMhIM| ApuliyA ugrapaNAchI sechi nAhIM| parI ailIkaDile mukhIM khA{I}| ho saralI jagAchI || 440|| agA AtmA tUM eku| sakaLa vishvavyApaku| tarI kAM AmhAM aMtaku| taisA voDavalAsI \? || 441|| tarI miyAM sAMDilI jIvitvAchI chADa| ANi tuvAMhI na dharAvI bhIDa| manIM Ahe teM ughaDa| bola pAM sukheM || 442|| kitI vADhavisI yA ugrarUpA| AMgIMcheM bhagavaMtapaNa AThavIM bApA| nAhIM tarI kR^ipA| majapuratI pAhI || 443|| \indent ##\hspace{1in}## AkhyAhi me ko bhavAnugrarUpo namo.astu te devavara prasIda | \indent ##\hspace{1in}## vij~nAtumichchhAmibhavantamAdya.n na hi prajAnAmi tava pravR^ittim.h || 31||\newline%@ tarI eka veLa vedavedyA| jI tribhuvanaika AdyA| vinavaNI vishvavaMdyA| A{i}keM mAjhI || 444|| aiseM boloni vIreM| charaNa namaskArileM shireM| maga mhaNeM tarI sarveshvareM| avadhArijo || 445|| miyAM hoAvayA samAdhAna| jI pusileM vishvarUpadhyAna| ANi ekeMchi kALeM tribhuvana| giLituchi uThilAsI || 446|| tarI tUM koNa kAM yetulIM| iyeM bhyAsureM mukheM kAM meLavilIM| AghaviyAchi karIM parijilIM| shastreM kAMhyA || 447|| jI jaMva taMva rAgITapaNeM| vADhoni gaganA ANitosi uNeM| kAM DoLe karUni bhiMguLavANe| bheDasAvIta AhAsI || 448|| etha kR^itAMteMsi devA| kAsayA kijatase hevA| hA ApulA tuvAM sAMgAvA| abhiprAya maja || 449|| yA bolA mhaNe anaMtu| mI koNa heM AhAsI pusatu| ANi kAyisayAlAgIM ase vADhatu| ugratesI || 450|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## kAlo.asmi lokakShayakR^itpravR^iddho lokAn samAhartumiha pravR^ittaH |\newline \indent ##\hspace{1in}## R^ite.api tvA.n na bhaviShyanti sarve ye.avasthitAH pratyanIkeShu yodhAH || 32||\newline%@ tarI mI kALu gA heM phuDeM| loka saMhArAvayAlAgIM vADheM| saiMgha pasarilIM AhAtIM toMDeM| AtAM grAsIna heM AghaveM || 451|| etha arjuna mhaNe kaTakaTA| ubagiloM mAgilyA saMkaTA| mhaNauni ALavilA taMva vokhaTA| uvA{i}lA hA || 452|| tevIMchi kaThiNa boleM AsatuTI| arjuna ho{I}la hiMpuTI| mhaNauni saveMchi mhaNe kirITI| pari Ana eka ase || 453|| tarI AtAMchiye saMhAravAhare| tumhIM pAMDava asA bAhire| tetha jAtajAtAM dhanurdhareM| sAMvarile prANa || 454|| hotA maraNamahAmArIM gelA| to mAgutA sAvadhu jAhalA| maga lAgalA bolA| chitta de{}UM || 455|| aiseM mhaNijata Ahe deveM| arjunA tumhI mAjheM heM jANAveM| yera jANa mI AghaveM| saraloM grAsUM || 456|| vajrAnaLIM prachaMDIM| jaisI ghApe loNiyAchI uMDI| taiseM jaga heM mAjhiyA toMDIM| tuvAM dekhileM jeM || 457|| tarI tayAmAjhArIM kAMhIM| bharaMvaseni uNeM nAhIM| iye vAyAMchi sainyeM pAhIM| baravateM AhAtI || 458|| aisA chaturaMgAchiyA saMpadA| karita mahAkALeMsIM spardhA| vAMTivechiyA madA| vaghaLale je || 459|| he je miLoniyAM meLe| kuMthatI vIravR^ittIcheni baLeM| yamAvarI gajadaLeM| vAkhANijatAtI || 460|| mhaNatI sR^iShTIvarI sR^iShTI karUM| ANa vAhUni mR^ityUteM mArUM| ANi jagAchA bharUM| ghoMTu yayA || 461|| pR^ithvI sagaLIchi giLUM| AkAsha varichyAvarI jALUM| kAM bANavarI khiLUM| vArayAteM || 462|| bola hatiyerAhUni tikhaTa| disatI agniparisa dAsaTa| mArakapaNeM kALakUTa| mahura mhaNata || 463|| tarI he gaMdharvanagarIMche umALe| jANa pokaLIche peMDavaLeM| agA chitrIva phaLeM| vIra he dekheM || 464|| hAM gA mR^igajaLAchA pUra AlA| daLa navhe kApaDAchA sApa kelA| iyA shR^iMgArUniyAM khAlA| mAMDiliyA paiM || 465|| \indent ##\hspace{1in}## tasmAttvamuttiShTha yasho labhasva jitvA shatrUnbhu.nkShva rAjya.n samR^iddham.h | \indent ##\hspace{1in}## mayaivaite nihatAH pUrvameva nimittamAtra.n bhava savyasAchin || 33||\newline%@ yera cheShTaviteM jeM baLa| teM mAgAMchi miyAM grAsileM sakaLa| AtAM kolhAriche vetALa| taise nirjIva he AhAtI || 466|| hAlavitI dorI tuTalI| tarI tiyeM khAMbAvarIla bAhulIM| bhalateNeM loTilIM| ulathoni paDatI || 467|| taisA sainyAchA yayA bagA| moDatAM veLU na lagela paiM gA| mhaNauni uThIM uThIM vegAM| shAhANA ho{I}M || 468|| tuvAM gograhaNAcheni avasareM| ghAtaleM mohanAstra ekasareM| maga virATAcheni mahAbheDeM uttareM| AsaDUni nAgAvileM || 469|| AtAM heM tyAhUni nipaTAreM jahAleM| nivaTIM AyiteM raNa paDileM| ghe{I}M yasha ripu jiMtile| ekaleni arjuneM || 470|| ANi koraDeM yashachi nohe| samagra rAjyahI AleM Ahe| tUM nimittamAtrachi hoyeM| savyasAchI || 471|| \indent ##\hspace{1in}## droNa.n cha bhIShma.n cha jayadratha.n cha karNA.n tathAnyAnapi yodhavIrAn | \indent ##\hspace{1in}## mayA hatA.nstva.n jahi mA vyathiShThA yudhyasva jetAsi raNe sapat{}nAn || 34||\newline%@ droNAchA pADu na karIM| bhIShmAcheM bhaya na dharIM| kaiseni karNAvarI| parajUM heM na mhaNa || 472|| koNa upAyo jayadrathA kIje| heM na chiMtUM chitta tujheM| ANikahI Athi je je| nAvANige vIra || 473|| tehI eka eka AghaveM| chitrIMche siMhADe mAnAve| jaise voleni hAteM ghyAveM| pusoniyAM || 474|| yAvarI pAMDavA| kA{i}sA yuddhAchA meLAvA \?| hA AbhAsu gA AghavA| yera grAsileM miyAM || 475|| jevhAM tuvAM dekhile| he mAjhiyA vadanIM paDile| tevhAMchi yAMcheM AyuShya saraleM| AtAM ritIM sopeM || 476|| mhaNauni vahilA uThIM| miyAM mArile tUM nivaTIM| na rige shokasaMkaTIM| nAthiliyA || 477|| ApaNachi ADakhiLA kIje| to kautukeM jaisA viMdhoni pADije| taiseM dekheM gA tujheM| nimitta Ahe || 478|| bApA viruddha jeM jAhaleM| teM upajatAMchi vAgheM neleM| AtAM rAjyeMshIM saMchaleM| yasha tUM bhogIM || 479|| sAviyAchi utata hote dAyAda| ANi baLiye jagIM durmada| te vadhile vishada| sAyAsu na lAgatAM || 480|| aisiyA iyA goShTI| vishvAchyA vAk{}paTIM| lihUni ghAlI kirITI| jagAmAjIM || 481|| \indent ##\hspace{1in}## sa.njaya uvAcha | \indent ##\hspace{1in}## etachchhrutvA vachana.n keshavasya kR^itA~njalirvepamAnaH kirITI |\newline \indent ##\hspace{1in}## namaskR^itvA bhUya evAha kR^iShNa.n sagad{}gada.n bhItabhItaH praNamya || 35||\newline%@ aisI AghavIchi he kathA| tayA apUrNa manorathA| saMjayo sAMge kurunAthA| j~nAnadevo mhaNe || 482|| maga satyalokauni gaMgAjaLa| suTaliyA vAjata khaLALa| taishI vAchA vishALa| bolatAM tayA || 483|| nAtarI mahAmeghAMche umALe| ghaDaghaDIta eke veLe| kAM ghumaghumilA maMdarAchaLeM| xIrAbdhI jaisA || 484|| taiseM gaMbhIreM mahAnAdeM| heM vAkya vishvakaMdeM| bolileM agAdheM| anaMtarUpeM || 485|| teM arjuneM moTakeM aikileM| ANi sukha kIM bhaya duNAvaleM| heM neNoM pari kAMpinnaleM| sarvAMga tayAcheM || 486|| sakholapaNeM vaLalI moTa| ANi taisechi joDale karasaMpuTa| veLoveLAM lalATa| charaNIM ThevI || 487|| tevIMchi kAMhIM boloM jAye| taMva gaLA bujAlAchi ThAye| heM sukha kIM bhaya hoye| heM vichArA tumhIM || 488|| pari tevhAM devAcheni boleM| arjunA heM aiseM jAhaleM| miyAM padAMvarUni dekhileM| shlokIMchiyA || 489|| maga taisAchi bheNabheNa| puDhatI johArUni charaNa| maga mhaNe jI ApaNa| aiseM boliletI || 490|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## sthAne hR^iShIkesha tava prakIrtyA jagatprahR^iShyatyanurajyate cha |\newline \indent ##\hspace{1in}## rakShA.nsi bhItAni disho dravanti sarve namasyanti cha siddhasa.nghAH || 36||\newline%@ nA tarI arjunA mI kALu| ANi grAsije to mAjhA kheLu| hA bolu tujhA kIra aDhaLu| mAnUM AmhI || 491|| pari tuvAM jI kALeM| Aji sthitIchiye veLe| grAsije heM na miLe| vichArAsI || 492|| kaiseni AMgIMcheM tAruNya kADhAveM \?| kaicheM navhe teM vArdhakya ANAveM \?| mhaNauni karUM mhaNasI teM navhe| bahutakarunI || 493|| hAM jI chaupAhArI na bharatAM| koNehI veLe shrIanaMtA| kAya mAdhyAnhIM savitA| mAvaLatu Ahe \? || 494|| paiM tuja akhaMDitA kALA| tinhI AhAtI jI veLA| tyA tinhI parI sabaLA| ApulAliyA samayIM || 495|| je veLIM hoM lAge utpattI| te veLIM sthiti praLayo hArapatI| ANi sthitikALIM na miravitI| utpatti praLayo || 496|| pAThIM praLayAchiye veLe| utpatti sthiti mAvaLe| heM kAyasenahI na DhaLe| anAdi aiseM || 497|| mhaNauni Aji taMva bhareM bhogeM| sthiti vartijata Ahe jageM| etha grasisI tUM heM na lage| mAjhyA jIvIM || 498|| taMva saMketeM deva bole| agA yA donhI sainyAMsIchi maraNa puraleM| teM pratyaxachi tuja dAvileM| yera yathAkALeM jANa || 499|| hA saMketu jaMva anaMtA| veLu lAgalA bolatAM| taMva arjuneM loku mAgutA| dekhilA yathAsthiti || 500|| maga mhaNatase devA| tUM sUtrIM vishvalAghavA| jaga AlA mA AghavA| pUrvasthiti puDhatI || 501|| parI paDiliyA duHkhasAgarIM| tUM kADhisI kAM jayAparI| te kIrti tujhI shrIharI| AThavita ase || 502|| kIrti AThavitAM veLoveLAM| bhogitaseM mahAsukhAchA sohaLA| tetha harShAmR^itakalloLA| varI loLata AheM || 503|| devA jiyAlepaNeM jaga| dharI tujhyA ThAyIM anurAga| ANi duShTAM tayAM bhaMga| adhikAdhika || 504|| paiM tribhuvanIMchiyA rAxasAM| mahAbhaya tUM hR^iShIkeshA| mhaNauni paLatAtI dAhI dishAM| pailIkaDe || 505|| yetha sura nara siddha kinnara| kiMbahunA charAchara| te tuja dekhoni harShanirbhara| namaskArita asatI || 506|| \indent ##\hspace{1in}## kasmAchcha te na nameranmahAtman garIyase brahmaNo.apyAdikartre | \indent ##\hspace{1in}## ananta devesha jagannivAsa tvamakShara.n sadasattatpara.n yat.h || 37||\newline%@ etha gA kavaNA kAraNA| rAxasa he nArAyaNA| na lagatIchi charaNA| paLate jAhale || 507|| ANi heM kAya tUMteM pusAveM| yetuleM AmhAMsihI jANave| tarI sUryodayIM rAhAveM| kaiseni tameM \? || 508|| jI tUM prakAshAchA Agaru| ANi jAhalA AmhAsi gocharU| mhaNauniyA nishAcharAM keru| phiTalA sahajeM || 509|| heM yetule divasa AmhAM| kAMhIM neNavechi shrIrAmA| AtAM dekhatasoM mahimA| gaMbhIra tujhA || 510|| jethUni nAnA sR^iShTIMchiyA voLI| pasaratI bhUtagrAmAchiyA velI| tayA mahad{}brahmAteM vyAlI| daivikI ichChA || 511|| devo niHsIma tattva sadoditu| devo niHsIma guNa anaMtu| devo niHsIma sAmya satatu| nareMdra devAMchA || 512|| jI tUM trijagatiye volAvA| axara tUM sadAshivA| tUMchi sadasat devA| tayAhI atIta teM tUM || 513|| \indent ##\hspace{1in}## tvamAdidevaH puruShaH purANastvamasya vishvasya para.n nidhAnam.h | \indent ##\hspace{1in}## vettAsi vedya.n cha para.n cha dhAma tvayA tata.n vishvamanantarUpa || 38||\newline%@ tUM prakR^itipuruShAMchiyA AdI| jI mahattatvAM tUMchi avadhI| svayeM tUM anAdi| purAtanu || 514|| tUM sakaLa vishvajIvana| jIvAMsi tUMchi nidhAna| bhUtabhaviShyAcheM j~nAna| tujhyAchi hAtIM || 515|| jI shrutIchiyAM lochanAM| svarUpasukha tUMchi abhinnA| tribhuvanAchiyA AyatanA| Ayatana tUM || 516|| mhaNauni jI parama| tUMteM mhaNije mahAdhAma| kalpAMtIM mahad{}brahma| tujamAjIM rige || 517|| kiMbahunA tuvAM deveM| vishva vistArileM Ahe AghaveM| tari anaMtarUpA vAnAveM| kavaNeM tUMteM || 518|| \indent ##\hspace{1in}## vAyuryamognirvaruNaH shashA~NkaH prajApatistva.n prapitAmahashcha | \indent ##\hspace{1in}## namo namaste.astusahasrakR^itvaH punashcha bhUyo.api namo namaste || 39||\newline%@ \indent ##\hspace{1in}## namaH purastAdatha pR^iShThataste namo.astu te sarvata eva sarva | \indent ##\hspace{1in}## anantavIryAmitavikramastva.n sarva.n samApnoShi tato.asi sarvaH || 40||\newline%@ jI kAya eka tUM navhasI| kavaNe ThAyIM nasasI| heM aso jaisA AhAsI| taisiyA namo || 519|| vAyu tUM anaMtA| yama tUM niyamitA| prANigaNIM vasatA| agni to tUM || 520|| varuNa tUM soma| sraShTA tUM brahma| pitAmahAchAhI parama| Adi janaka tUM || 521|| ANikahI jeM jeM kAMhIM| rUpa Athi athavA nAhIM| tayA namo tuja taisayAhI| jagannAthA || 522|| aiseM sAnurAgeM chitteM| namana keleM paMDusuteM| maga puDhatI mhaNe namaste| namaste prabho || 523|| pAThIM tiye sAdyaMte| nyAhALI shrImUrtIteM| ANi puDhatI mhaNe namaste| namaste prabho || 524|| pAhatAM pAhatAM prAMteM| samAdhAna pAve chitteM| ANi puDhatI mhaNe namaste| namaste prabho || 525|| iye charAcharIM jIM bhUteM| sarvatra dekhe tayAMteM| ANi puDhatI mhaNe namaste| namaste prabho || 526|| aisIM rUpeM tiyeM ad{}bhuteM| AshcharyeM sphuratI anaMteM| taMva taMva namaste| namastechi mhaNe || 527|| ANika stutihI nAThave| ANi nivAMtuhI na baisave| neNeM kaisA premabhAveM| gAjoMchi lAge || 528|| kiMbahunA iyAparI| namana keleM sahasravarI| kIM puDhatI mhaNe shrIharI| tuja sanmukhA namo || 529|| devAsi pAThI poTa Athi kIM nAhIM| yeNeM upayogu AmhAM kA{I}| tari tuja pAThimoreyAhI| namo svAmI || 530|| ubhA mAjhiye pAThIsIM| mhaNauni pAThImoreM mhaNAveM tumhAMsI| sanmukha vinmukha jageMsIM| na ghaDeM tuja || 531|| AtAM vegaLAliyA avayavAM| neNeM rUpa karUM devA| mhaNauni namo tuja sarvA| sarvAtmakA || 532|| jI anaMtabaLasaMbhramA| tuja namo amita vikramA| sakaLakALIM samA| sarvarUpA || 533|| AghaviyA AkAshIM jaiseM| avakAshachi ho{U}ni AkAsha ase| tUM sarvapaNeM taiseM| pAtalAsi sarva || 534|| kiMbahunA kevaLa| sarva heM tUMchi nikhiLa| parI xIrArNavIM kalloLa| payAche jaise || 535|| mhaNauniyA devA| tUM vegaLA navhasI sarvAM| heM AleM maja sad{}bhAvA| AtAM tUMchi sarva || 536|| \indent ##\hspace{1in}## sakheti matvA prasabha.n yaduk{}ta.n he kR^iShNa he yAdava he sakheti | \indent ##\hspace{1in}## ajAnatA mahimAna.n taveda.n mayA pramAdAtpraNayena vApi || 41||\newline%@ pari aisiyA tUteM svAmI| kahIMcha neNoM jI AmhI| mhaNauni soyare saMbaMdhadharmIM| rAhATaloM tujasIM || 537|| ahA thora vA{u}ra jAhaleM| amR^iteM saMmArjana myAM keleM| vArikeM ghe{}Uni didhaleM| kAmadhenUteM || 538|| parisAchA khaDavAchi joDalA| kIM phoDoni AmhI gADorA ghAtalA| kalpatarU toDoni kelA| kUMpa shetA || 539|| chiMtAmaNIchI khANI lAgalI| teNeM kareM voDhALeM volhAMDilI| taisI tujhI javaLika dhADilI| sAMgAtIpaNeM || 540|| heM AjicheMchi pAheM pAM rokaDeM| kavaNa jhuMja heM kevaDheM| etha parabrahma tUM ughaDeM| sArathI kelAsI || 541|| yayA kauravAMchiyA gharA| shiShTA{I} dhADilAsi dAtArA| aisA vaNijesAThIM jAgeshvarA| vikalAsi AmhIM || 542|| tUM yogiyAMcheM samAdhisukha| kaisA jANechinA mI mUrkha| uparodhu jI sanmukha| tujasIM karUM || 543|| \indent ##\hspace{1in}## yachchAvahAsArthamasatkR^ito.asi vihArashayyAsanabhojaneShu | \indent ##\hspace{1in}## eko.athavApyachyuta tatsamakSha.n tatkShAmaye tvAmahamaprameyam.h || 42||\newline%@ tUM yA vishvAchI anAdi AdI| baisasI jiye sabhAsadIM| tetheM soyarIkIchiyA saMbaMdhIM| raLIM boloM || 544|| vipAyeM rA{u}LA yevoM| tari tujheni aMgeM mAnu pAvoM| na mAnisI tarI jAvoM| rusoni salagI || 545|| pAyAM lAgoni bujhAvaNI| tujhyA ThAyIM shAra~N{}gapANI| pAhije aishI karaNI| bahu kelI AmhIM || 546|| sajaNapaNAchiyA vATA| tujapuDheM baiseM upharATA| hA pADu kAya vaikuMThA \?| pari chukaloM AmhIM || 547|| deveMsi kolakAThI dharUM| AkhADA jhoMbIloMbI karUM| sArI kheLatAM AviShkarUM| nikareMhI bhAMDoM || 548|| chAMga teM urA{u}rIM mAgoM| devAsi kIM buddhi sAMgoM| tevIMchi mhaNoM kAya lAgoM| tujheM AmhI || 549|| aisA aparAdhu hA Ahe| jo tribhuvanIM na samAye| jI neNatAMchi kIM pAye| shivatile tujhe || 550|| devo bonayAchyA avasarIM| lobheM kIra AThavaNa karI| parI mAjhA nisuga garva avadhArIM| je phugUnachi baiseM || 551|| devAchiyA bhogAyatanIM| kheLatAM AshaMkenA manIM| jI rigoniyAM shayanIM| sarisA pahuDeM || 552|| 'kR^iShNa mhaNauni hAkArije| yAdavapaNeM tUMteM lekhije| ApalI ANa ghAlije| jAtAM tuja || 553|| maja ekAsanIM baisaNeM| kAM tujhA bolu na mAnaNeM| heM votaTIcheni dATapaNeM| bahuta ghaDaleM || 554|| mhaNauni kAya kAya AtAM| nivedijela anaMtA| mI rAshi AheM samastAM| aparAdhAMchi || 555|| yAlAgIM puDhAM athavA pAThIM| jiyeM rAhaTaloM bahuveM vokhaTIM| tiyeM mAyechiyA parI poTIM| sAmAvIM prabho || 556|| jI koNhI eke veLe| saritA ghe{U}na yetI khaDuLeM| tiyeM sAmAvijeti siMdhujaLeM| Ana upAyo nAhIM || 557|| taisI prItI kAM pramAdeM| deveMsIM maja viruddheM| bolavilIM tiyeM mukuMdeM| upasAhAvIM jI || 558|| ANi devAcheni xamatveM xamA| AdhAru jAlI Ahe yA bhUtagrAmA| mhaNauni jI puruShottamA| vinavUM teM thoDeM || 559|| tarI AtAM aprameyA| maja sharaNAgatA ApuliyA| xamA kIjo jI yayA| aparAdhAMsi || 560|| \indent ##\hspace{1in}## pitAsi lokasya charAcharasya tvamasya pUjyashcha gururgarIyAn | \indent ##\hspace{1in}## na tvatsamo.astyabhyadhikaH kuto.anyo lokatraye.apyapratimaprabhAvaH || 43||\newline%@ jI jANitaleM miyAM sAcheM| mahimAna AtAM devAcheM| je devo hoya charAcharAcheM| janmasthAna || 561|| hariharAdi samastAM| devA tUM parama devatA| vedAMteMhI paDhavitA| Adiguru tUM || 562|| gaMbhIra tUM shrIrAmA| nAnA bhUtaikasamA| sakaLaguNIM apratimA| advitIyA || 563|| tujasI nAhIM sariseM| heM pratipAdanachi kAyaseM \?| tuvAM jAleni AkAsheM| sAmAvileM jaga || 564|| tayA tujheni pADeM dujeM| aiseM bolatAMchi lAjije| tetha adhikAchI kIje| goThI kevIM || 565|| mhaNauni tribhuvanIM tUM eku| tujasarikhA nA adhiku| tujhA mahimA alaukiku| neNije vAnUM || 566|| \indent ##\hspace{1in}## tasmAt.h praNamya praNidhAya kAya.n prasAdaye tvAmahamIshamIDyam.h | \indent ##\hspace{1in}## piteva putrasya sakheva sakhyuH priyaH priyAyArhasi deva soDhum.h || 44||\newline%@ aiseM arjuneM mhaNitaleM| maga puDhatI daMDavata ghAtaleM| tetheM sAttvikAcheM AleM| bharateM tayA || 567|| maga mhaNatase prasIda prasIda| vAchA hotase sadgada| kADhI jI aparAdha\-| samudrauni mAteM || 568|| tuja vishvasuhR^idAteM kahIM| soyarepaNeM na manUMchi pAhIM| tuja viIshveshvarAchiyA ThAyIM| aishvarya keleM || 569|| tUM varNanIya parI lobheM| mAteM varNisI pAM sabhe| tari miyAM valgije xobheM| adhikAdhika || 570|| AtAM aisiyA aparAdhAM| maryAdA nAhIM mukuMdA| mhaNauni raxa raxa pramAdA| pAsoniyAM || 571|| jI heMchi vinavAvayAlAgIM| kaiMchI yogyatA mAjhiyA AMgIM| parI apatya jaiseM salagI| bApeMsIM bole || 572|| putrAche aparAdha| jarI jAhale agAdha| tarI pitA sAhe nirdvaMdva| taiseM sAhijo jI || 573|| sakhyAcheM uddhata| sakhA sAhe nivAMta| taiseM tuvAM samasta| sAhijo jI || 574|| priyAchiyA ThAyIM sanmAna| priya na pAheM sarvathA jANa| tevIM uchChiShTa kADhileM ApaNa| te xamA kIjo jI || 575|| nAtarI prANAcheM soyareM bheTe| maga jIveM bhUtalIM jiyeM saMkaTeM| tiyeM niveditAM na vATe| saMkochu kAMhIM || 576|| kAM ukhiteM AMgeM jIveM| ApaNapeM didhaleM jiyA manobhAveM| tiyA kAMtu minaliyA na rAhaveM| hR^idaya jevIM || 577|| tayAparI jI miyAM| heM vinavileM tumateM gosAviyA| ANi kAMhIM eka mhaNAvayA| kAraNa ase || 578|| \indent ##\hspace{1in}## adR^iShTapUrva.n hR^iShito.asmi dR^iShTvA bhayena cha pravyathita.n mano me | \indent ##\hspace{1in}## tadeva me darshaya deva rUpa.n prasIda devesha jagannivAsa || 45||\newline%@ tarI deveMsIM salagI kelI| je vishvarUpAchI ALI ghetalI| te mAyabApeM puravilI| snehALAcheni || 579|| suratarUMchI jhADeM| AMgaNIM lAvAvIM koDeM| deyAveM kAmadhenucheM pADeM| kheLAvayA || 580|| miyAM naxatrIM DAva pADAvA| chaMdra cheMDuvAlAgIM ANAvA| hA ChaMdu siddhI nelA AghavA| mA{u}liye tuvAM || 581|| jiyA amR^italeshAlAgIM sAyAsa| tayAchA pA{U}sa kelA chArI mAsa| pR^ithvI vAhUna chAsechAsa| chiMtAmaNI perile || 582|| aisA kR^itakR^itya kelA svAmI| bahuve laLA pALilA tumhIM| dAvileM jeM harabrahmIM| nAyakije kAnIM || 583|| mA dekhAvayAchI ke{}utI goThI| jayAchI upaniShadAM nAhIM bheTI| te jivhArIMchI gAMThI| majalAgIM soDilI || 584|| jI kalpAdIlAgoni| AjichI ghaDI dharunI| mAjhIM jetulIM ho{u}nI| gelIM janmeM || 585|| tayAM AghaviyAMchi AMtu| gharaDoLI ghe{}Uni aseM pAhatu| pari hI dekhilI aikilI mAtu| AtuDechinA || 586|| buddhIcheM jANaNeM| kahIM na vachechi yAcheni AMgaNeM| he sAdahI aMtaHkaraNeM| karavechinA || 587|| tethA DoLyAM dekhI hoAvI| hI goThIchi kAyasayA karAvI| kiMbahunA pUrvIM| dR^iShTa nA shruta || 588|| teM heM vishvarUpa ApuleM| tumhIM maja DoLAM dAvileM| tarI mAjheM mana jhAleM| hR^iShTa devA || 589|| pari AtAM aisI chADa jIvIM| je tujasIM goThI karAvI| javaLIka he bhogAvI| AliMgAvAsI || 590|| te yAchi rUpIM karUM mhaNije| tari koNe eke mukheMsI chAvaLije| ANi kavaNA kheMva de{I}je| tuja lekha nAhIM || 591|| mhaNauni vAriyAsaveM dhAvaNeM| na Thake gaganA kheMva deNeM| jaLakelI kheLaNeM| samudrIM ke{}uteM \? || 592|| yAlAgIM jI devA| ethiMcheM bhaya upajatase jIvA| mhaNauni yetulA laLA pALAvA| je pure heM AtAM || 593|| paiM charAchara vinodeM pAhije| maga teNeM sukheM gharIM rAhije| taiseM chaturbhuja rUpa tujheM| to visAMvA AmhAM || 594|| AmhIM yogajAta abhyAsAveM| teNeM yAchi anubhavA yAveM| shAstrAMteM AloDAveM| pari siddhAMtu to hAchi || 595|| AmhIM yajaneM kijatI sakaLeM| pari tiyeM phaLAvIM yeNeMchi phaLeM| tIrtheM hotu sakaLeM| yAchilAgIM || 596|| ANIkahI kAMhIM jeM jeM| dAna puNya AmhIM kIje| tayA phaLIM phaLa tujheM| chaturbhuja rUpa || 597|| aisI tethiMchI jIvA AvaDI| mhaNauni teMchi dekhAvayA lavaDasavaDI| vartata ase te sAMkaDI| pheDIje vegIM || 598|| agA jIvIMcheM jANateyA| sakaLa vishvavasaviteyA| prasanna ho{I}M pUjitayA| devAMchiyA devA || 599|| \indent ##\hspace{1in}## kirITina.n gadina.n chakrahastamichchhAmi tvA.n draShTumaha.n tathaiva | \indent ##\hspace{1in}## tenaiva rUpeNa chaturbhujena sahasrabAho bhava vishvamUrte || 46||\newline%@ kaiseM nIlotpalAteM rAMvita| AkAshAhI raMgu lAvita| tejAchI voja dAvita| iMdranILA || 600|| jaisA parimaLa jAhalA maragajA| kAM AnaMdAsi nighAliyA bhujA| jyAche jAnuvarI makaradhvajA| joDalI barava || 601|| mastakIM mukuTAteM ThevileM| kIM mukuTA mukuTa mastaka jhAleM| shR^iMgArA leNeM lAdhaleM| AMgAcheni jayA || 602|| iMdradhanuShyAchiye ADaNI| mAjIM megha gaganaraMgaNIM| taiseM AvarileM shAra~N{}gapANI| vaijayaMtiyA || 603|| AtAM kavaNI te udAra gadA| asurAM deta kaivalya padA| kaiseM chakra hana goviMdA| saumyatejeM mirave || 604|| kiMbahunA svAmI| teM dekhAvayA utkaMThita pAM mI| mhaNauni AtAM tumhIM| taisayA hoAveM || 605|| he vishvarUpAche sohaLe| bhogUni nivAle jI DoLe| AtAM hotAti AMdhale| kR^iShNamUrtIlAgIM || 606|| teM sAkAra kR^iShNarUpaDeM| vAMchUni pAhoM nAvaDe| teM na dekhatAM thoDeM| mAnitAtI he || 607|| AmhAM bhogamoxAchiyA ThAyIM| shrImUrtIvAMchUni nAhIM| mhaNauni taisAchi sAkAru ho{I}M| heM sAMvarIM AtAM || 608|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## mayA prasannena tavArjuneda.n rUpa.n para.n darshitamAtmayogAt.h | \indent ##\hspace{1in}## tejomaya.n vishvamanantamAdya.n yanme tvadanyena na dR^iShTapUrvam.h || 47||\newline%@ yA arjunAchiyA bolA| vishvarUpA vismayo jAhalA| mhaNe aisA nAhIM dekhilA| dhasALa koNI || 609|| koNa he vastu pAvalA AhAsI| tayA lAbhAchA toShu na ghesI| mA bheNeM kAya neNoM bolasI| hekADu aisA || 610|| AmhIM sAviyAchi jaiM prasanna hoNeM| taiM AMgachivarI mhaNeM deNeM| vAMchoni jIva ase veMchaNeM| kavaNAsi gA || 611|| teM heM tujhiye chADe| Aji jivAcheMchi daLavADeM| kAma{U}niyAM yevaDheM| rachileM dhyAna || 612|| aisI kAya neNoM tujhiye AvaDI| jAhalI prasannatA AmuchI veDI| mhaNauni gaupyAchIhI guDhI| ubhavilI jagIM || 613|| teM heM apArAM apAra| svarUpa mAjheM parAtpara| ethUni te avatAra| kR^iShNAdika || 614|| heM j~nAnatejAcheM nikhiLa| vishvAtmaka kevaLa| anaMta he aDhaLa| Adya sakaLAM || 615|| heM tujavAMchoni arjunA| pUrvIM shruta dR^iShTa nAhIM AnA| je jogeM navhe sAdhanA| mhaNauniyAM || 616|| \indent ##\hspace{1in}## na vedayaj~nAdhyayanairna dAnairna cha kriyAbhirna tapobhirugraiH | \indent ##\hspace{1in}## eva.n rUpaH shakya aha.n nR^iloke draShTu.n tvadanyena kurupravIra || 48||\newline%@ yAchI soya pAtale| ANi vedIM maunachi ghetaleM| yAj~nikI mAghaute Ale| svargauniyAM || 617|| sAdhakIM dekhilA AyAsu| mhaNauni vALilA yogAbhyAsu| ANi adhyayaneM saurasu| nAhIM etha || 618|| sIgechIM satkarme| dhAvinnalIM saMbhrameM| tihIM bahutekIM shrameM| satyaloku ThAkilA || 619|| tapIM aishvarya dekhileM| ANi ugrapaNa ubhayAMchi sAMDileM| eka tapasAdhana jeM TheleM| apArAMtareM || 620|| teM heM tuvAM anAyAseM| vishvarUpa dekhileM jaiseM| iye manuShyalokIM taiseM| na phavechi kavaNA || 621|| Aji dhyAnasaMpattIlAgIM| tUMchi eku AthilA jagIM| heM parama bhAgya AMgIM| viraMchIhI nAhIM || 622|| \indent ##\hspace{1in}## mA te vyathA mA cha vimUDhabhAvo dR^iShTvA rUpa.n ghoramIdR^i~Nmamedam.h | \indent ##\hspace{1in}## vyapetabhIH prItamanAH punastva.n tadeva me rUpamida.n prapashya || 49||\newline%@ mhaNauni vishvarUpalAbheM shlAgha| ethicheM bhaya negha negha| heM vAMchUni anya chAMga| na manIM kAMhIM || 623|| hAM gA samudra amR^itAchA bharalA| ANi avasAMta varapaDA jAhalA| maga koNIhI Athi vosaMDilA| buDijaila mhaNauni \? || 624|| nAtarI sonayAchA DoMgaru| yesaNA na chale hA thoru| aiseM mhaNauni avheru| karaNeM ghaDe \? || 625|| daiveM chiMtAmaNI le{I}je| kIM heM ojheM mhaNauni sAMDije \?| kAmadhenu davaDije| na posave mhaNauni \? || 626|| chaMdramA AliyA gharA| mhaNije nige karitosi ubArA| paDisAyi pADitosi dinakarA| paratA sara || 627|| taiseM aishvarya heM mahAteja| Aji hAtAM AleM Ahe sahaja| kIM etha tuja gajabaja| hoAvI kAM \? || 628|| pari neNasIcha gAMvaDhiyA| kAya kopoM AtAM dhanaMjayA| AMga sAMDoni ChAyA| AliMgitosi mA \? || 629|| heM navhe jo mI sAcheM| etha mana karUniyAM kAcheM| prema dharisI avagaNiyecheM| chaturbhuja jeM || 630|| tari ajhunivarI pArthA| sAMDIM sAMDIM he vyavasthA| iyeviShayIM AsthA| karisI jhaNeM || 631|| heM rUpa jarI ghora| vikR^iti ANi thora| tarI kR^itanishchayAcheM ghara| heMchi karIM || 632|| kR^ipaNa chittavR^itti jaisI| roMvoni ghAlIM ThevayApAsIM| maga nusadheni deheMsIM| ApaNa ase || 633|| kAM ajAtapaxiyA javaLA| jIva baisavUni avisALAM| paxiNI aMtarALA\-| mAjIM jAya || 634|| nAnA gAya chare DoMgarIM| pari chitta bAMdhileM vatseM gharIM| prema ethiMcheM karIM| sthAnapatI || 635|| yereM varichileni chitteM| bAhya sakhya sukhApurateM| bhogijo kAM shrImUrtIMteM| chaturbhuja || 636|| pari puDhatapuDhatI pAMDavA| hA eka bolu na visarAvA| je iye rUpIMhUni sad{}bhAvA| nedAveM nighoM || 637|| heM kahIM navhateMchi dekhileM| mhaNauni bhaya jeM tuja upajaleM| teM sAMDIM etha saMchaleM| asoM de prema || 638|| AtAM karUM tujayAsArakheM| aiseM mhaNitaleM vishvatomukheM| tari mAgIla rUpa sukheM| nyAhALIM pAM tUM || 639|| \indent ##\hspace{1in}## sa.njaya uvAcha | \indent ##\hspace{1in}## ityarjuna.n vAsudevastathok{}tvA svaka.n rUpa.n darshayAmAsa bhUyaH |\newline \indent ##\hspace{1in}## AshvAsayAmAsa cha bhItamena.n bhUtvA punaH saumyavapurmahAtmA || 50||\newline%@ aiseM vAkya bolatakheMvo| mAgutA manuShya jAhalA devo| heM nA pari navalAvo| AvaDIchA tiye || 640|| shrIkR^iShNachi kaivalya ughaDeM| vari sarvasva vishvarUpAyevaDheM| hAtIM didhaleM kIM nAvaDe| arjunAsi || 641|| vastu ghe{}Uni vALije| jaiseM ratnAsi dUShaNa Thevije| nAtarI kanyA pAhUniyAM mhaNije| manA na ye he || 642|| tayA vishvarUpAyevaDhI dashA| karitAM prItIchA vADhU kaisA| sela dIdhalIse upadeshA| kirITIsiM deveM || 643|| moDoni bhAMgArAchA ravA| leNeM ghaDileM ApaliyA savA| maga nAvaDe jarI jIvA| tarI ATije puDhatI || 644|| taiseM shiShyAchiye prItI jAhaleM| kR^iShNatva hoteM teM vishvarUpa keleM| teM manA nayechi maga ANileM| kR^iShNapaNa mAguteM || 645|| hA ThAvavarI shiShyAchI nikasI| sahAteM guru AhAtI kavaNe deshIM \?| pari neNije AvaDI kaishI| saMjayo mhaNe || 646|| maga vishvarUpa vyApuni bhoMvateM| jeM divya teja pragaTaleM hoteM| teMchi sAmAvaleM mAguteM| kR^iShNarUpIM taye || 647|| jaiseM tvaMpada heM AghaveM| tatpadIM sAmAve| athavA drumAkAru sAMThave| bIjakaNike jevIM || 648|| nAtarI svapnasaMbhramu jaisA| giLI che{i}lI jIvadashA| shrIkR^iShNeM yogu hA taisA| saMhArilA to || 649|| jaisI prabhA hArapalI biMbIM| kIM jaLadasaMpattI nabhIM| nAnA bharateM siMdhugarbhIM| rigAleM rAyA || 650|| ho kAM je kR^iShNAkR^itIchiye moDI| hotI vishvarUpapaTAchI ghaDI| te arjunAchiye AvaDI| ukalUni dAvilI || 651|| taMva parimANA raMgu| teNeM dekhileM sAviyA chAMgu| tetha grAhakIye navhechi lAgu| mhaNauni ghaDI kelI puDhatI || 652|| taiseM vADhIcheni bahuvasapaNeM| rUpeM vishva jiMtileM jeNeM| teM saumya koDisavANeM| sAkAra jAhaleM || 653|| kiMbahunA anaMteM| dharileM dhAkuTapaNa mAguteM| pari AshvAsileM pArthAteM| bihAliyAsI || 654|| jo svapnIM svargA gelA| to avasAMta jaisA che{i}lA| taisA vismayo jAhalA| kirITIsI || 655|| nAtarI gurukR^ipesaveM| vosaraleyA prapaMchaj~nAna AghaveM| sphure tattva tevIM pAMDaveM| shrImUrti dekhilI || 656|| tayA pAMDavA aiseM chittIM| ADa vishvarUpAchI javanikA hotI| te phiToni gelI parautI| heM bhaleM jAhaleM || 657|| kAya kALAteM jiNoni AlA| kIM mahAvAtu mAgAM sAMDilA| ApuliyA bAhI utaralA| sAtahI siMdhu || 658|| aisA saMtoSha bahu chitteM| ghe{i}jata ase paMDusuteM| vishvarUpApAThIM kR^iShNAteM| dekhoniyAM || 659|| maga sUryAchiyA astamAnIM| mAgutI tArA ugavatI gaganIM| taisI dekhoM lAgalA avanIM| lokAMsahita || 660|| pAhe taMva teMchi kuruxetra| taiseMchi dekhe dohIM bhAgIM gotra| vIra varShatAtI shastrAstra| saMghATavarI || 661|| tayA bANAMchiyA mAMDavA{A}Mtu| taisAchi rathu dekhe nivAMtu| dhure baisalA laxmIkAMtu| ApaNa taLIM || 662|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## dR^iShTveda.n mAnuSha.n rUpa.n tava saumya.n janArdana | \indent ##\hspace{1in}## idAnImasmi sa.nvR^ittaH sachetAH prakR^iuti.n gataH || 51||\newline%@ evaM mAgIla jaiseM taiseM| teNeM dekhileM vIravilAseM| maga mhaNe jiyAloM aiseM| jAhaleM AtAM || 663|| buddhIteM sAMDoni j~nAna| bheNeM vaLaghaleM rAna| ahaMkAreMsI mana| deshodhaDI jAhaleM || 664|| iMdriyeM pravR^ittI bhulalIM| vAchA prANA chukalI| aiseM ApAMparI hotI jAlI| sharIragrAmIM || 665|| tiyeM AghavIMchi mAgutIM| jivaMta bheTalIM prakR^itI| AtAM jitANeM shrImUrtI| jAhaleM miyAM || 666|| aiseM sukha jIvIM ghetaleM| maga shrIkR^iShNAteM mhaNitaleM| miyAM tumacheM rUpa dekhileM| mAnuSha heM || 667|| heM rUpa dAkhavaNeM devarAyA| kIM maja apatyA chukaliyA| bujhAvoni tuvAM mAyA| stanapAna didhaleM || 668|| jI vishvarUpAchiyA sAgarIM| hotoM taraMga mavita vAMvevarI| to iye nijamUrtIchyA tIrIM| nigAloM AtAM || 669|| A{i}keM dvArakApurasuhADA| maja sukatiyA jI jhADA| he bheTI navhe bahuDA| meghAchA kelA || 670|| jI sAviyAchI tR^iShA phuTalA| tayA maja amR^itasiMdhu hA bheTalA| AtAM jiNayAchA jAhalA| bharaMvasA maja || 671|| mAjhiyA hR^idayaraMgaNIM| hotAhe harikhalatAMchI lAvaNI| sukheMsIM bujhAvaNI| jAhalI maja || 672|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## sududarshamida.n rUpa.n dR^iShTavAnasi yanmama | \indent ##\hspace{1in}## devA apyasya rUpasya nitya.n darshakA~N{}kShiNaH || 52||\newline%@ yayA pArthAchiyA bolAsaveM| heM kAya mhaNitaleM deveM| tuvAM prema ThevUni yAveM| vishvarUpIM kIM || 673|| maga iye shrImUrtI| bheTAveM saDiyA AyatI| te shikavaNa subhadrApatI| visaralAsi mA || 674|| agA AMdhaLiyA arjunA| hAtA AliyA merUhI hoya sAnA| aisA AthI manA| chukIchA bhAvo || 675|| tarI vishvAtmaka rUpaDeM| jeM dAvileM AmhI tujapuDheM| teM shaMbhUhI pari na joDe| tapeM karitAM || 676|| ANi aShTAMgAdisaMkaTIM| yogI shiNatAti kirITI| pari avasaru nAhIM bheTI| jayAchiye || 677|| teM vishvarUpa ekAde veLa| kaiseni dekhoM aLumALa| aiseM smaratAM kALa| jAtase devAM || 678|| Ashechiye aMjuLI| The{}Uni hR^idayAchiyA niDaLIM| chAtaka nirALIM| lAgale jaise || 679|| taise utkaMThA nirbhara| ho{U}niyAM suravara| ghokIta AThahI pAhAra| bheTI jayAchI || 680|| pari vishvarUpAsArikheM| svapnIMhI koNhI na dekhe| teM pratyaxa tuvAM sukheM| dekhileM heM || 681|| \indent ##\hspace{1in}## nAha.n vedairna tapasA na dAnena na chejyayA | \indent ##\hspace{1in}## shakya.n eva.nvidho draShTu.n dR^iShTavAnasi mA.n yathA || 53||\newline%@ paiM upAyAMsi vATA| na vAhatI etha subhaTA| sAhIsahita vohaTA| vAhilA vedIM || 682|| maja vishvarUpAchiyA moharA| chAlAvayA dhanurdharA| tapAMchiyAhI saMbhArA| navhechi lAgu || 683|| ANi dAnAdi kIra kAnaDeM| mI yaj~nIMhI taisA na sAMpaDeM| jaiseni kAM suravADeM| dekhilA tuvAM || 684|| taisA mI ekIchi pari| AMtuDeM gA avadhArIM| jarI bhakti ye{U}ni varI| chittAteM gA || 685|| \indent ##\hspace{1in}## bhaktyA tvananyayA shakya ahameva.nvidho.arjuna | \indent ##\hspace{1in}## j~nAtu.n draShTu.n cha tattvena praveShTu.n cha para.ntapa || 54||\newline%@ pari techi bhakti aisI| parjanyAchI suTikA jaisI| dharAvAMchUni anArisI| gatIchi neNeM || 686|| kAM sakaLa jaLasaMpattI| ghe{}Uni samudrAteM giMvasitI| gaMgA jaisI ananyagatI| miLAlIchi miLe || 687|| taiseM sarvabhAvasaMbhAreM| na dharata prema ekasareM| majamAjIM saMchare| mIchi ho{U}ni || 688|| ANi tevIMchi mI aisA| thaDiye mAjhArIM sarisA| xIrAbdhi kAM jaisA| xIrAchAchi || 689|| taiseM majalAguni muMgIvarI| kiMbahunA charAcharIM| bhajanAsi kAM dusarI| parIchi nAhIM || 690|| tayAchi xaNAsaveM| evaMvidha mI jANaveM| jANitalA tarI svabhAveM| dR^iShTahI hoya || 691|| maga iMdhanIM agni uddIpeM| ANi iMdhana heM bhASha hArape| teM agnichi ho{U}ni AropeM| mUrta jevIM || 692|| kAM udaya na kIje tejAkAreM| taMva gaganachi ho{U}ni ase AMdhAreM| maga uda{}IliyA ekasareM| prakAshu hoya || 693|| taiseM mAjhiye sAxAtkArIM| sare ahaMkArAchI vArI| ahaMkAralopIM avadhArIM| dvaita jAya || 694|| maga mI to heM AghaveM| eka mIchi AthI svabhAveM| kiMbahunA sAmAve| samaraseM to || 695|| \indent ##\hspace{1in}## matkarmakR^inmatparamo madbhaktaH sa.ngavarjitaH | \indent ##\hspace{1in}## nirvairaH sarvabhUteShu yaH sa mAmeti pANDava || 55||\newline%@ \indent ##\hspace{1in}## AUM iti shrImadbhagvadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde vishvarUpadarshanayogonAma ekAdasho.adhyAyaH || 11a ||\newline%@ jo majachi ekAlAgIM| karmeM vAhAtase AMgIM| jayA mIvAMchoni jagIM| gomaTeM nAhIM || 696|| dR^iShTAdR^iShTa sakaLa| jayAcheM mIchi kevaLa| jeNeM jiNayAcheM phaLa| majachi nAma ThevileM || 697|| maga bhUteM he bhASha visaralA| je diThI mIchi AheM sUdalA| mhaNauni nirvaira jAhalA| sarvatra bhaje || 698|| aisA jo bhaktu hoye| tayAcheM tridhAtuka heM jaiM jAye| taiM mIchi ho{u}ni ThAyeM| pAMDavA gA || 699|| aiseM jagadudaradoMdileM| teNeM karuNArasarasALeM| saMjayo mhaNe bolileM| shrIkR^iShNadeveM || 700|| yayAvarI to paMDukumaru| jAhalA AnaMdasaMpadA thoru| ANi kR^iShNacharaNachaturu| eka to jagIM || 701|| teNeM devAchiyA donahI mUrtI| nikiyA nyAhALiliyA chittIM| taMva vishvarUpAhUni kR^iShNAkR^itIM| dekhilA lAbhu || 702|| pari tayAchiye jANive| mAnu na kIjechi deveM| jeM vyApakAhUni navhe| ekadeshI || 703|| heMchi samarthAvayAlAgIM| eka dona chAMgI| upapattI shAra~NgI| dAvitA jAhalA || 704|| tiyA aikoni subhadrAkAMtu| chittIM Ahe mhaNatu| tari hoya baraveM donhIM AMtu| teM puDhatI pusoM || 705|| aisA Alochu karUni jIvIM| AtAM pusatI voja baravI| AdarIla te parisAvI| puDheM kathA || 706|| prAMjaLa oMvIprabaMdheM| goShTI sAMgijela vinodeM| teM parisA AnaMdeM| j~nAnadevo mhaNe || 707|| bharoni sad{}bhAvAchI aMjuLI| miyAM voMviyAphuleM mokaLIM| arpilIM aMghriyugulIM| vishvarUpAchyA || 708|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM ekAdasho.adhyAyaH || %End of 11@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}