%@@1 % File name : dn17.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 17 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 17 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 17 ..}##\endtitles ## %Start of 17@ || AUM shrI paramAtmane namaH || adhyAya satarAvA | shraddhaatrayavibhaagayogaH | vishvavikAsita mudrA| jayA soDI tujhI yogamudrA| tayA namojI gaNeMdrA| shrIgururAyA || 1|| triguNatripurIM veDhilA| jIvatvadurgIM ADilA| to AtmashaMbhUneM soDavilA| tujhiyA smR^itI || 2|| mhaNauni shiveMsIM kAMTALA| gurutveM tUMchi AgaLA| taRhI haLu mAyAjaLA\-| mAjIM tArUni || 3|| je tujhyAvikhIM mUDha| tayAMlAgIM tUM vakratuMDa| j~nAniyAMsI tarI akhaMDa| ujUchi AhAsI || 4|| daivikI diThI pAhatAM sAnI| taRhI mIlanonmIlanIM| utpatti praLayo donhI| lIlAchi karisI || 5|| pravR^ittikarNAchyA chALIM| uThalI madagaMdhAniLIM| pUjIjasI nIlotpalIM| jIvabhR^iMgAMchyA || 6|| pAThIM nivR^ittikarNatALeM| AhALalI te pUjA vidhuLe| tevhAM miravisI mokaLeM| AMgAcheM leNeM || 7|| vAmAMgIchA lAsyavilAsu| jo hA jagadrUpa AbhAsu| to tAMDavamiseM kaLAsu| dAvisI tUM || 8|| heM aso vismo dAtArA| tUM hosI jayAchA soyarA| so{i}rikechiyA vyavahArA| mukechi to || 9|| pheDitAM baMdhanAchA ThAvo| tUM jagad{}baMdhu aisA bhAvo| dharUM voLage uvAvo| tujhAchi AMgIM || 10|| taMva dujayAcheni nAMveM tayA| dehahI nurechi paiM devarAyA| jeNeM tUM ApaNapayAM| kelAsi dujA || 11|| tUMteM karUni puDheM| je upAyeM ghetI davaDe| tayAM ThAsI bahuveM pADeM| mAgAMchi tUM || 12|| jo dhyAneM sUye mAnasIM| tayAlAgIM nAhIM tUM tyAche deshIM| dhyAnahI visare teNeMsIM| vAlabha tuja || 13|| tUteM siddhachi jo neNe| to nAMde sarvaj~napaNeM| vedAMhI yevaDheM bolaNeM| neghasI kAnIM || 14|| mauna gA tujheM rAshinAMva| AtAM stotrIM keM bAMdhoM hAva| disatI tetulI mAva| bhajoM kA{I} || 15|| daivikeM sevaku hoM pAhoM| tarI bheditAM drohochi lAhoM| mhaNauni AtAM kAMhIM nohoM| tujalAgIM jI || 16|| jaiM sarvathA sarvahI nohije| taiM advayA tUteM lAhije| heM jANeM mI varma tujheM| ArAdhya liMgA || 17|| tarI nuroni vegaLeMpaNa| rasIM bhajinnaleM lavaNa| taiseM namana mAjheM jANa| bahu kAya boloM || 18|| AtAM ritA kuMbha samudrIM rige| to uchaMbaLata bharoni nige| kAM dashIM dIpasaMgeM| dIpuchi hoya || 19|| taisA tujhiyA praNitIM| mI pUrNu jAhaloM shrInivR^ittI| AtAM ANIna vyaktIM| gItArthu to || 20|| tarI ShoDashAdhyAyashekhIM| tiye samAptIchyA shlokIM| jo aisA nirNayo niShTaMkIM| ThevilA deveM || 21|| je kR^ityAkR^ityavyavasthA| anuShThAvayA pArthA| shAstrachi eka sarvathA| pramANa tuja || 22|| tetha arjuna mAnaseM| mhaNe heM aiseM kaiseM| je shAstreMvINa nase| suTikA karmA || 23|| tarI taxakAchI phaDe| ThAkoni kaiM to maNi kADhe| kaiM nAkIMchA keshu joDe| siMhAchiye \? || 24|| maga teNeM to voMvije| tarIcha leNeM pAvije| eRhavIM kAya asije| riktakaMThIM \? || 25|| taisI shAstrAMchI mokaLI| yAM kaiM koNa pAM veMTALI| ekavAkyatechyA phaLIM| paisije kaiM \? || 26|| jAlayAhI ekavAkyatA| kAM lAbheM veLu anuShThitAM| kaiMchA paisAru jIvitA| yetulAliyA || 27|| ANi shAstreM artheM desheM kALeM| yA chahUMhI jeM ekaphaLe| to upAvo keM miLe| AghavayAMsI \? || 28|| mhaNauni shAstrAcheM ghaDateM| noheM prakAreM bahuteM| tarI murkhA mumuxAM yetheM| kAya gati pAM \? || 29|| hA pusAvayA abhiprAvo| jo arjuna karI prastAvo| to satarAviyA ThAvo| adhyAyA yetha || 30|| tarI sarvaviShayIM vitR^iShNu| jo sakaLakaLIM pravINu| kR^iShNAhI navala kR^iShNu| arjunatveM jo || 31|| shauryA joDalA AdhAru| jo somavaMshAchA shR^iMgAru| sukhAdi upakAru| jayAchI lIlA || 32|| jo praj~nechA priyottamu| brahmavidyechA vishrAmu| sahacharu manodharmu| devAchA jo || 33|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## ye shAstravidhimutsR^ijya yajante shraddhayAnvitAH | \indent ##\hspace{1in}## teShA.n niShThA tu kA kR^iShNa sattvamAho rajastamaH || 1||\newline%@ to arjuna mhaNe gA tamAlashyAmA| iMdriyAM phAMvaliyA brahmA| tujhAM bolu AmhA| sAkAMxu paiM jI || 34|| jeM shAstreMvAMchUni ANikeM| prANiyA svamoxu na dekhe| aiseM kAM kaiMpakheM| bolilAsI || 35|| tarI na miLechi to deshu| navhechi kALA avakAshu| jo karavI shAstrAbhyAsu| tohI durI || 36|| ANi abhyAsIM virajiyA| hotI jiyA sAmugriyA| tyAhI nAhIM ApaitiyA| tiye veLIM || 37|| ujU nohechi prAchIna| nedIchi praj~nA saMvAhana| aiseM TheleM ApAdana| shAstrAcheM jayA || 38|| kiMbahunA shAstravikhIM| ekahI na lAhAtIchi nakhI| mhaNauni ukhivikhI| sAMDilI jihIM || 39|| parI nirdhArUni shAstreM| arthAnuShThAneM pavitreM| nAMdatAti paratreM| sAchAreM je || 40|| tayAM{ai}seM AmhIM ho{A}veM| aisI chADa bAMdhoni jIveM| ghetI tayAMcheM mAgAve| AcharAvayA || 41|| dhaDyAchiyA AkharAM| taLIM bALa lihe dAtArA| kAM puDhAMsUni paDikarA| axamu chAle || 42|| taiseM sarvashAstranipuNa| tayAcheM jeM AcharaNa| teMchi karitI pramANa| Apaliye shraddhe || 43|| maga shivAdikeM pUjaneM| bhUmyAdikeM mahAdAneM| AgnihotrAdi yajaneM| karitI je shraddhA || 44|| tayAM sattvarajatamAM\-/| mAjIM koNa puruShottamA| gati hoya te AmhAM| sAMgijo jI || 45|| taMva vaikuMThapIThIMcheM liMga| jo nigamapadmAchA parAga| jiye jayAcheni heM jaga| aMgachChAyA || 46|| kALa sAviyAchi vADhu| lokottara prauDhu| AdvitIya gUDhu| AnaMdaghanu || 47|| iyeM shlAghijatI jeNeM bikeM| teM jayAcheM AMgIM asikeM| to shrIkR^iShNa svamukheM| bolata ase || 48|| \indent ##\hspace{1in}## shrI bhagavAnuvAcha | \indent ##\hspace{1in}## trividha bhavati shraddhA dehinA.n sA svabhAvajA | \indent ##\hspace{1in}## sAttvikI rAjasI chaiva tAmasI cheti tA.n shR^iNu || 2||\newline%@ mhaNe pArthA tujhA atiso| heMhI AmhI jANatasoM| je shAstrAbhyAsAchA ADaso| mAnitosi kIM || 49|| nusadhiyAchI shraddhA| jhoMboM pAhasI paramapadA| tarI taiseM heM prabuddhA| sohopeM nohe || 50|| shraddhA mhaNitaliyAsAThIM| pAtejoM naye kirITI| kAya dviju aMtyajaghR^iShTIM| aMtyaju nohe \? || 51|| gaMgodaka jarI jAleM| tarI madyabhAMDAM AleM| teM ghe{}UM naye kAMhIM keleM| vichArIM pAM || 52|| chaMdanu hoya shItaLu| parI agnIsI pAve meLu| taiM hAtIM dharitAM jALUM| na shake kA{I} \? || 53|| kAM kiDAchiye ATatiye puTIM| paDileM soLeM kirITI| ghetaleM chokhAsAThIM| nAgavInA \? || 54|| taiseM shraddhecheM daLavADeM| aMgeM kIra chokhaDeM| parI prANiyAMchyA paDe| vibhAgIM jaiM || 55|| te prANiye taMva svabhAveM| AnAdimAyAprabhAveM| triguNAchechi Aghave| vaLile AhAtI || 56|| tethahI dona guNa khAMchatI| maga eka dharI unnatI| taiM taisiyAchi hotI vR^ittI| jIvAMchiyA || 57|| vR^ittI{ai}seM mana dharitI| manA{ai}sI kriyA karitI| keliyA aisI varItI| maroni deheM || 58|| bIja moDe jhADa hoye| jhADa moDe bIjIM sAmAye| aiseni kalpakoDI jAye| parI jAti na nashe || 59|| tiyAparIM yiyeM apAreM| hota jAta janmAMtareM| parI triguNatva na vyabhichareM| prANiyAMcheM || 60|| mhaNUni prANiyAMchyA paikIM| paDilI shraddhA avalokIM| te hoya guNAsArikhI| tihIM yayAM || 61|| vipAyeM vADhe sattva shuddha| tevhAM j~nAnAsI karI sAda| parI ekA doghe vokhada| yera AhAtI || 62|| sattvAcheni AMgalageM| te shraddhA moxaphaLA rige| taMva raja tama uge| kAM pAM rAhAtI \? || 63|| moDoni sattvAchI trAye| rajoguNa AkAsheM jAye| tevhAM techi shraddhA hoye| karmakerasuNI || 64|| maga tamAchI uThI AgI| tevhAM techi shraddhA bhaMgI| hoM lAge bhogAlAgIM| bhalateyA || 65|| \indent ##\hspace{1in}## sattvAnurUpA sarvasya shraddhA bhavati bhArata | \indent ##\hspace{1in}## shraddhAmayo.aya.n puruSho yo yachhraddhaH sa eva saH || 3||\newline%@ evaM sattvarajatamA\-/| vegaLI shraddhA suvarmA| nAhIM gA jIvagrAmA\-/| mAjIM yayA || 66|| mhaNauni shraddhA svAbhAvika| ase paiM triguNAtmaka| rajatamasAttvika| bhedIM ihIM || 67|| jaiseM jIvanachi udaka| parI viShIM hoya mAraka| kAM mirayAmAjIM tIkha| uMsIM goDa || 68|| taisA bahuvaseM tameM| jo sadAchi hoya nime| tetha shraddhA parIName| teMchi ho{U}ni || 69|| maga kAjaLA ANi masI| na dise vivaMchanA jaisI| tevIM shraddhA tAmasI| sinI nAhIM || 70|| taisIcha rAjasIM jIvIM| rajomaya jANAvI| sAttvikIM AghavIM| sattvAchIcha || 71|| aiseni hA sakaLu| jagaDaMbaru nikhiLu| shraddhechAchi kevaLu| votalA ase || 72|| parI guNatrayavasheM| trividhapaNAcheM lAseM| shraddhe jeM uThileM ase| teM voLakha tUM || 73|| tarI jANije jhADa phuleM| kAM mAnasa jANije boleM| bhogeM jANije keleM| pUrvajanmIMcheM || 74|| taisIM jihIM chinhIM| shraddhechIM rUpeM tInhIM| dekhijatI te vAnI| avadhArIM pAM || 75|| \indent ##\hspace{1in}## yajante sAttvikA devAn yakSharakShA.nsi rAjasAH | \indent ##\hspace{1in}## pretAn bhUtagaNA.nshchAnye yajante tAmasA janAH || 4||\newline%@ tarI sAttvika shraddhA| jayAMchA hoya bAMdhA| tayAM bahutakarUni medhA| svargIM AthI || 76|| te vidyAjAta paDhatI| yaj~nakriye nivaDatI| kiMbahunA paDatI| devalokIM || 77|| ANi shraddhA rAjasA| ghaDale je vIreshA| te bhajatI rAxasAM| khecharAM hana || 78|| shraddhAM je kAM tAmasI| te mI sAMgena tujapAshIM| je kAM kevaLa pAparAshI| AtikarkashI nirdayatveM || 79|| jIvavadheM sAdhUni baLI| bhUtapretakuLeM maiLIM| smashAnIM saMdhyAkALIM| pUjitI je || 80|| te tamoguNAcheM sAra| kADhUni nirmile nara| jANa tAmasiyecheM ghara| shraddhecheM teM || 81|| aisI ihIM tihIM liMgIM| trividha shraddhA jagIM| paiM heM yayAlAgIM| sAMgatu aseM || 82|| je he sAttvika shraddhA| jatana karAvI prabuddhA| yerI donI viruddhA| sAMDAviyA || 83|| he sAttvikamati jayA| nirvAhatI hoya dhanaMjayA| bAgula nohe tayA| kaivalya teM || 84|| to na paDho kAM brahmasUtra| nAloDho sarva shAstra| siddhAMta na hota svataMtra| tayAchyA hAtIM || 85|| parI shrutismR^itIMche artha| je ApaNa ho{U}ni mUrta| anuShThAneM jagA deta| vaDIla je he || 86|| tayAMchIM AcharatI pA{u}leM| pA{U}ni sAttvikI shraddhA chAle| to teMchi phaLa ThevileM| aiseM lAhe || 87|| paiM eka dIpu lAvI sAyAseM| ANika tetheM lA{U}M baiseM| tarI to kAya prakAsheM| vaMchije gA \? || 88|| kAM yekeM mola apAra| veMchoni keleM dhavaLAra| to suravADu vastIkara| na bhogI kA{I} \? || 89|| heM aso jo taLeM karI| teM tayAchIcha tR^iShA harI| kIM su{}ArAsIchi anna gharIM| yerAM nohe \? || 90|| bahuta kAya boloM paiM gA| yekA gautamAsIchi gaMgA| yerAM samastAM kAya jagAM| vohoLa jAlI \? || 91|| mhaNauni ApuliyAparI| shAstra anuShThItI kusarI| jANe tayAMte shraddhALu jo varI| to mUrkhuhI tare || 92|| \indent ##\hspace{1in}## ashAstravihita.n ghora.n tapyante ye tapo janAH | \indent ##\hspace{1in}## da.nbhAha~NkArasa.nyuk{}tAH kAmarAgabalAnvitAH || 5||\newline%@ nA shAstrAcheni kIra nAMveM| khAkaroMhI neNatI jIveM| parI shAstraj~nAMhI shiveM| TeMkoM neditI || 93|| vaDilAMchiyA kriyA| dekhoni vAtI vAMkuliyA| paMDitAM DAkuliyA| vAjavitI || 94|| ApalenIchi ATopeM| dhanitvAcheni darpeM| sAchachi pAkhaMDAchIM tapeM| AdaritI || 95|| ApuliyA puDhilAMchiyA| AMgIM ghAlUni kAtiyA| rak{}tamAMsA praNItayA| bhara bharu || 96|| richavitI jaLatakuMDIM| lAvitI cheDyAchyA toMDIM| navasiyAM detI uMDI| bALakAMchI || 97|| AgrahAchiyA ujariyA| xudra devatAM varIyA| annatyAgeM sAtarIyA| ThAkatI eka || 98|| agA AtmaparapIDA| bIja tamaxetrIM suhADA| peritI maga puDhAM| teMchi pike || 99|| bAhu nAhIM ApuliyA| ANi nAveteMhI dhanaMjayA| na dharI hoya tayA| samudrIM jaiseM || 100|| kAM vaidyAteM karI saLA| rasu sAMDI pAya khoLAM| to rogiyA jevIM jivhALA| savatA hoya || 101|| nAnA paDikarAcheni saLeM| kADhI Apulechi DoLe| teM vAnavasAM AMdhaLeM| jaiseM ThAke || 102|| taiseM tayAM AsurAM hoye| niMdUni shAstrAMchI soye| saiMgha dhAMvatAtI moheM| ADavIM je kAM || 103|| kAmu karavI teM karitI| krodhu mAravI te mAritI| kiMbahunA mAteM puritI| duHkhAchA guMDAM || 104|| \indent ##\hspace{1in}## karShayantaH sharIrastha.n bhUtagrAmamachetasaH | \indent ##\hspace{1in}## mA.n chaivAntaH sharIrastha.n tAn viddhyAsuranishchayAn || 6||\newline%@ ApulAM parAvAM dehIM| duHkha detI jeM jeM kAMhIM| maja AtmayA tetulAhI| hoya shINu || 105|| paiM vAchechenihI pAlaveM| pApiyAM tayAM nAtaLAveM| parI paDileM sAMgAveM| tyajAvayA || 106|| preta bAhireM ghAlije| kAM aMtyaju saMbhAShaNIM tyajije| heM aso hAteM xALije| kashmalAteM \? || 107|| tetha shuddhIchiyA AshA| to lepu na manave jaisA| tayAMteM sAMDAvayA taisA| anuvAdu hA || 108|| parI arjunA tUM tayAMteM| dekhasI taiM smara ho mAteM| je Ana prAyashchitta yetheM| mAnela nA || 109|| mhaNauni je shraddhA sAttvikI| puDhatI techi paiM yekI| jatana karAvI nikI| sarvAMparI || 110|| tarI dharAvA taisA saMgu| jeNeM pokhe sAttvika lAgu| sattvavR^iddhIchA bhAgu| AhAru ghepeM || 111|| eRhavIM tarI pAhIM| svabhAvavR^iddhIchyA ThA{I}M| AhArAvAMchUni nAhIM| baLI hetu || 112|| pratyaxa pAheM pAM vIrA| jo sAvadha ghe madirA| to ho{U}ni ThAke mAjirA| tiyechi xaNIM || 113|| kAM jo sAviyA annarasu sevI| to vyApije vAtashleShmasvabhAvIM| kAya jvaru jAliyA nivavI| payAdika \? || 114|| nAtarI amR^ita jayAparI| ghetaliyA maraNa vArI| kAM ApuliyA{ai}seM karI| jaiseM viSha || 115|| tevIM jaisA ghepe AhAru| dhAtu taisAchi hoya AkAru| ANi dhAtu aisA aMtaru| bhAvo pokhe || 116|| jaiseM bhAMDiyAcheni tApeM| AMtuleM udakahI tApe| taisI dhAtuvasheM ATope| chittavR^ittI || 117|| mhaNauni sAttviku rasu sevije| taiM sattvAchI vADhI pAvije| rAjasA tAmasA ho{I}je| yerI rasIM || 118|| tarI sAttvika koNa AhAru| rAjasA tAmasA kAyI AkAru| heM sAMgoM karIM Adaru| AkarNanIM || 119|| \indent ##\hspace{1in}## AhArastvapi sarvasya trividho bhavati priyaH | \indent ##\hspace{1in}## yaj~nastapastathA dAna.n teShA.n bhedamima shR^iNu || 7||\newline%@ ANi ekasareM AhArA| kaiseni tinI moharA| jAliyA tehI vIrA| rokaDeM dA{U}M || 120|| tarI jevaNArAchiyA ruchI| niShpatti kIM boniyAMchI| ANi jevitAM taMva guNAMchI| dAsI yetha || 121|| je jIva kartA bhoktA| to guNAstava svabhAvatA| pAvoniyAM trividhatA| cheShTe tridhA || 122|| mhaNauni trividhu AhAru| yaj~nuhI triprakAru| tapa dAna hana vyApAru| trividhachi te || 123|| paiM AhAra laxaNa pahile?| sAMgoM jeM mhaNitaleM| teM A{I}ka gA bhaleM| rUpa karUM || 124|| \indent ##\hspace{1in}## AyuH sattvabalArogyasukhaprItivardhanAH | \indent ##\hspace{1in}## rasyAH snigdhAH sthirA hR^idyA AhArAH sAttvikapriyAH || 8||\newline%@ tarI sattvaguNAkaDe| jeM daiveM bhoktA paDe| taiM madhurIM rasIM vADhe| mechu tayA || 125|| AMgeMchi dravyeM suraseM| je AMgeMchi padArtha goDase| AMgeMchi sneheM bahuvaseM| supakveM jiyeM || 126|| AkAreM navhatI DagaLeM| sparsheM ati mavALeM| jibhelAgIM snehALeM| svAdeM jiyeM || 127|| raseM gADhIM varI DhilIM| dravabhAvIM AthilIM| ThAyeM ThAvo sAMDilIM| agnitApeM || 128|| AMgeM sAneM parINAmeM thoru| jaiseM gurumukhIMcheM axaru| taishI alpIM jihIM apAru| tR^ipti rAhe || 129|| ANi mukhIM jaisIM goDeM| taisIchihi te AMtulekaDe| tiye annIM prIti vADhe| sAttvikAMsI || 130|| evaM guNalaxaNa| sAttvika bhojya jANa| AyuShyAcheM trANa| nIcha naveM heM || 131|| yeNeM sAttvika raseM| jaMva dehIM meho varIShe| taMva AyuShyanadI usase| dihAchi dihA || 132|| sattvAchiye kIra pALatI| kAraNa hAchi sumatI| divasAchiye unnatI| bhAnu jaisA || 133|| ANi sharIrA hana mAnasA| baLAchA paiM kuvAsA| hA AhAru tarI dashA| kaiMchI rogAM || 134|| hA sAttviku hoya bhogyu| taiM bhogAvayA Arogyu| sharIrAsI bhAgyu| udayaleM jANo || 135|| ANi sukhAcheM gheNeM deNeM| nikeM uvAyA ye yeNeM| heM aso vADhe sAjaNeM| AnaMdeMsIM || 136|| aisA sAttviku AhAru| parINamalA thoru| karI hA upakAru| sabAhyAsI || 137|| AtAM rAjasAsi prItI| jihIM rasIM AthI| karUM tayAhI vyaktI| prasaMgeM gA || 138|| \indent ##\hspace{1in}## kaTvamlalavaNAtyuShNatIkShNarUkShavidAhinaH | \indent ##\hspace{1in}## AhArA rAjasasyeShTA duHkhashokAmayapradAH || 9||\newline%@ tarI mAreM uNeM kALakuTa| teNeM mAneM jeM kaDuvaTa| kAM chuniyAhUni dAsaTa| Amla hana || 139|| kaNikIteM jaiseM pANI| taiseMchi mITha bAMdhayA ANI| tetulIcha meLavaNI| rasAMtarAMchI || 140|| aiseM khAraTa apADeM| rAjasA tayA AvaDe| UnhAcheni miSheM toMDeM| AgIchi giLI || 141|| vAphechiyA sige| vAtIhI lAvilyA lAge| taiseM unha mAge| rAjasu to || 1142|| vAvadaLa pADUni ThAye| sAbaLu DAhAralA Ahe| taiseM tIkha to khAye| jeM ghAyeviNa rupe || 143|| ANi rAkhehUni koraDeM| AMta bAherI yeke pADeM| to jivhAdaMshu AvaDe| bahu tayA || 144|| paraspareM dAMtAM| AdaLu hoya khAtAM| to gA toMDIM ghetAM| toShoM lAge || 145|| AdhIMcha dravyeM churamurIM| varI paravaDijatI moharI| jiyeM ghetAM hotI dhuvArI| nAkeMtoMDeM || 146|| heM aso ugeM AgIteM| mhaNe taiseM rA{i}teM| paDhiyeM prANAparauteM| rAjasAsi gA || 147|| aisA na puroni toMDA| jibhA kelA veDA| annamiSheM agni bhaDabhaDAM| poTIM bharI || 148|| taisAchi lavaMgA suMThe| maga bhu{I}M gA seje khATe| pANiyAcheM na suTe| toMDoni pAtra || 149|| te AhAra navhatI ghetale| vyAdhivyALa je sutale| te chevavAvayA ghAtaleM| mAjavaNa poTIM || 150|| taiseM ekamekAM saLeM| roga uThatI eke veLe| aisA rAjasu AhAru phaLe| kevaLa duHkheM || 151|| evaM rAjasA AhArA| rUpa keleM dhanurdharA| parINAmAchAhi visurA| sAMgitalA || 152|| AtAM tayA tAmasA| AvaDe AhAru jaisA| teMhI sAMgoM chiLasA| jhaNeM tumhI || 153|| tarI kuhileM uShTeM khAtAM| na manije teNeM anahitA| jaiseM kAM upahitA| mhaisI khAya || 154|| \indent ##\hspace{1in}## yAtayAma.n gatarasa.n pUti paryuShita.n cha yat.h | \indent ##\hspace{1in}## uchchhiShTamapi chAmedhyam.h bhojana.n tAmasapriyam.h || 10||\newline%@ nipajaleM anna taiseM| dupAharIM kAM yereM divaseM| atikareM taiM tAmaseM| ghe{I}je teM || 155|| nAtarI ardha ukaDileM| kAM nipaTa karaponi geleM| taiseMhI khAya chukaleM| rasA jeM yevoM || 156|| jayA kAM Athi pUrNa niShpattI| jetha rasu dharI vyaktI| teM anna aisI pratItI| tAmasA nAhIM || 157|| aiseni kahIM vipAyeM| sadannA varapaDA hoye| tarI ghANI suTe taMva rAhe| vyAghru jaisA || 158|| kAM bahuveM divashIM volAMDileM| svAdapaNeM sAMDileM| shuShka athavA saDaleM| gAbhiNeMhI ho || 159|| teMhI bALAche hAtavarI| chivaDileM jaisI rADI karI| kA saveM baisoni nArI| gotAMbIla karI || 160|| aiseni kashmaLeM jaiM khAya| taiM tayA sukhabhojana aiseM hoya| parI yeNeMhI na dhAya| pApiyA to || 161|| maga chamatkAru dekhA| niShedhAchA AMbukhA| jayA kA sadokhA| kudravyAsI || 162|| tayA apeyAMchyA pAnIM| akhAdyAMchyA bhojanIM| vADhavije utAnhI| tAmaseM teNeM || 163|| evaM tAmasa jevaNArA| aisaisI mechu he vIrA| tayAcheM phala dusarAM| xaNIM nAhIM || 164|| je jevhAMchi heM apavitra| shive tayAcheM vak{}tra| tevhAMchi pApA pAtra| jAlA to kIM || 165|| yAvarateM jeM jevIM| te jevitI voja na mhaNAvI| poTabharatI jANAvI| yAtanA te || 166|| shirachChedeM kAya hoye| kA AgIM righatAM kaiseM Ahe| heM jANAveM kA{I} pAheM| parI sAhAtuchi ase || 167|| mhaNauni tAmasA annA| parINAmu gA sinAnA| na sAMgoMchi gA arjunA| devo mhaNe || 168|| AtAM yayAvarI| AhArAchiyA parI| yaj~nuhI avadhArIM| tridhA ase || 169|| parI tihIMmAjIM prathama| sAttvika yaj~nAcheM varma| A{I}ka pAM sumahima \-| shiromaNI || 170|| \indent ##\hspace{1in}## aphalAkA.nkShibhiryaj~no vidhidR^iShTo ya ijyate | \indent ##\hspace{1in}## yaShTavyameveti manaH samAdhAya sa sAttvikaH || 11||\newline%@ tarI eku priyottamu\-/| vAMchoni vADhoM nedI kAmu| jaisA kA manodharmu| pativratechA || 171|| nAnA siMdhUteM ThAkoni gaMgA| puDhArAM na karIchi rigA| kA AtmA dekhoni ugA| vedu ThelA || 172|| taiseM je ApulyA svahitIM| veMchUniyAM chittavR^ittI| nuravitIchi ahaMkR^itI| phaLAlAgIM || 173|| pAtaleyA jhADAcheM mULa| mAguteM saroM neNeMchi jaLa| jirAleM gAM kevaLa| tayAchyAchi AMgIM || 174|| taiseM maneM dehIM| yajananishchayAchyA ThAyIM| hAraponi jeM kAMhIM| vAMChitInA || 175|| tihIM phaLavAMchChAtyAgIM| svadharmAvAMchUni virAgIM| kIje to yaj~nu sarvAMgIM| aLaMkR^itu || 176|| parI ArisA ApaNapeM| DoLAM jaiseM ghepeM| kAM taLahAtIMcheM dIpeM| ratna pAhije || 177|| nAnA uditeM divAkareM| gamAvA mArgu diThI bhare| taisA vedu nirdhAreM| dekhoniyAM || 178|| tiyeM kuMDeM maMDapa vedI| ANIkahI saMbhArasamR^iddhI| te meLavaNI jaisI vidhI| ApaNapAM kelI || 179|| sakaLAvayava uchiteM| leNIM pAtalIM jaisIM AMgAteM| taise padArtha jethiMche tetheM| viniyogunI || 180|| kAya vAnUM bahutIM bolIM| jaisI sarvAbharaNIM bharalI| te yaj~navidyAchi rUpA AlI| yajanamiSheM || 181|| taisA sAMgopAMgu| niphaje jo yAgu| nuTha{}UniyAM lAgu| mahattvAchA || 182|| pratipALu tarI pATAchA| jhADIM kIje tuLasIchA| parI phaLA phulA ChAyechA| Ashrayo nAhIM || 183|| kiMbahunA phaLAshevINa| aiseyA nigutI nirmANa| hoya to yAgu jANa| sAttviku gA || 184|| \indent ##\hspace{1in}## abhisandhAya tu phala.n da.nbhArthamapi chaiva yat.h | \indent ##\hspace{1in}## ijyate bharatashreShTha ta.n yaj~na.n viddhi rAjasam.h || 12||\newline%@ AtAM yaj~nu kIra vIreshA| karI paiM yAchi{ai}sA| parI shrAddhAlAgIM jaisA| avaMtilA rAvo || 185|| jarI rAjA gharAsi ye| tarI bahuta upegA jAye| ANi kIrtIhI hoye| shrAddha na Thake || 186|| taisA dharUni AvAMkA| mhaNe svargu joDela asikA| dIxitu ho{I}na mAnyu lokAM| ghaDela yAgu || 187|| aisI kevaLa phaLAlAgIM| mahattva phokArAvayA jagIM| pArthA niShpatti je yAgIM| rAjasa paiM te || 188|| \indent ##\hspace{1in}## vidhihInamasR^iShTAnna.n mantrahInamadakShiNam.h | \indent ##\hspace{1in}## shraddAvirahita.n yaj~na.n tAmasa.n parichakShate || 13||\newline%@ ANi pashupaxivivAhIM| joshI kAmAparautA nAhIM| taisA tAmasA yaj~nA pAhIM| Agrahochi mULa || 189|| vArayA vATa na vAhe| kIM maraNa muhUrta pAhe| niShiddhAMsIM bihe| AgI jarI || 190|| tarI tAmasAchiyA AchArA| vidhIchA AthI voDhAvArA| mhaNUni to dhanurdharA| utsR^iMkhaLu || 191|| nAhIM vidhIchI tetha chADa| naye maMtrAdika tayAkaDa| annajAtAM na suye toMDa| mAsiye jevIM || 192|| vairAchA bodhu brAhmaNA| tetha keM rigela daxiNA| agni jAlA vA{u}dhANA| varapaDA jaisA || 193|| taiseM vAyAMchi sarvasva veMche| mukha na dekhatI shraddhecheM| nAgavileM niputrikAcheM| jaiseM ghara || 194|| aisA jo yaj~nAbhAsu| tayA nAma yAgu tAmasu| A{i}keM mhaNe nivAsu| shriyechA to || 195|| AtA gaMgecheM eka pANI| parI neleM AnAnIM vAhaNIM| eka maLIM eka ANI| shuddhatva jaiseM || 196|| taiseM tihIM guNIM tapa| yetha jAhaleM Ahe trirUpa| teM eka keleM de pApa| uddharI eka || 197|| tarI teMchi tihIM bhedIM| kaiseni pAM mhaNauni subuddhI| jANoM pAhAsI tarI AdhIM| tapachi jANa || 198|| yetha tapa mhaNaje kA{I}| teM svarUpa dA{U}M pAhIM| maga bhedileM guNIM tihIM| teM pAThIM boloM || 199|| tarI tapa jeM kAM samyak| teMhI trividha A{i}ka| shArIra mAnasika| shAbda gA || 200|| AtAM gA tihIM mAjhArIM| shArIra taMva avadhArIM| tarI shaMbhu kAM shrIharI| paDhiyaMtA hoya || 201|| \indent ##\hspace{1in}## devadvijaguruprAj~napUjana.n shauchamArjavam.h | \indent ##\hspace{1in}## brahmacharyamahi.nsA cha shArIra.n tapa uchyate || 14||\newline%@ tayA priyA devatAlayA| yAtrAdikeM karAvayA| AThahI pAhAra jaiseM pAyAM| uLiga ghApe || 202|| devAMgaNamiravaNiyAM| aMgopachAra puravaNiyAM| karAvayA mhaNiyAM| shobhatI hAta || 203|| liMga kAM pratimA diThI| dekhatakheMvoM aMgeShTI| loTije kAM kAThI| paDalI jaisI || 204|| ANi vidhivinayAdikIM| guNIM vaDIla je lokIM| tayA brAhmaNAchI nikI| pA{i}kI kIje || 205|| athavA pravAseM kAM pIDA| kA shiNale je sAMkaDAM| te jIva suravADA| ANijatI || 206|| sakala tIrthAMchiye dhure| jiyeM kAM mAtApitareM| tayAM sevesI kIra sharIreM| loNa kIje || 207|| ANi saMsArA{ai}sA dAruNu| jo bheTalAchi harI shINu| to j~nAnadAnIM sakaruNu| bhajije guru || 208|| ANi svadharmAchA AgiThAM| deha jADyAchiyA kiTA| AvR^ittipuTIM subhaTA| jhADI kIje || 209|| vastu bhUtamAtrIM namije| paropakArIM bhajije| strIviShayIM niyamije| nAMveM nAMveM || 210|| janmateni prasaMge| strIdeha shivaNeM AMgeM| tethUni janma AghaveM| soMvaLeM kIje || 211|| bhutamAtrAcheni nAMveM| tR^iNahI nAsuDAveM| kiMbahunA sAMDAve| Cheda bheda || 212|| aisaisI jaiM sharIrIM| rahATIchI paDe ujarI| taiM shArIra tapa ghumarI| AleM jANa || 213|| pArthA samastahI heM karaNeM| dehAcheni pradhAnapaNeM| mhaNauni yayAteM mI mhaNeM| shArIra tapa || 214|| evaM shArIra jeM tapa| tayAcheM dAvileM rUpa| AtAM A{i}ka niShpApa| vA~Nmaya teM || 215|| \indent ##\hspace{1in}## anudvegakara.n vAkya.n satya.n priyahita.n cha yat.h | \indent ##\hspace{1in}## svAdhyAyAbhyasana.n chaiva vA~Nmaya.n tapa uchyate || 15||\newline%@ tarI lohAcheM AMga tuka| na toDitAMchi kanaka| keleM jaiseM dekha| parIseM teNeM || 216|| taiseM na dukhavitAM seje| jAvaLiyA sukha nipaje| aiseM sAdhutva kAM dekhije| bolaNAM jiye || 217|| pANI mudala jhADA jAye| tR^iNa te prasaMgeMchi jiyeM| taiseM ekA bolileM hoye| sarvAMhi hita || 218|| joDe amR^itAchI surasarI| taiM prANAMteM amara karI| snAneM pApa tApa vArI| goDIhI de || 219|| taisA avivekuhI phiTe| ApuleM anAditva bheTe| A{i}katAM ruchi na viTe| pIyuShIM jaisI || 220|| jarI koNI karI pusaNeM| tarI ho{A}veM aiseM bolaNeM| nAtarI avartaNeM| nigamu kA nAma || 221|| R^igvedAdi tinhI| pratiShThIjatI vAgbhuvanIM| kelI jaisI vadanIM| brahmashALA || 222|| nAtarI ekAdheM nAMva| teMchi shaiva kA vaiShNava| vAche vase teM vAgbhava| tapa jANAveM || 223|| AtAM tapa jeM mAnasika| teMhI sAMgoM A{i}ka| mhaNe lokanAthanAyaka . nAyaku to || 224|| \indent ##\hspace{1in}## manaH prasAdaH saumyatva.n maunamAtmavinigrahaH | \indent ##\hspace{1in}## bhAvasa.nshuddhirityetattapo mAnasamuchyate || 16||\newline%@ tarI sarovara taraMgIM| sAMDileM AkAsha meghIM| kA chaMdanAcheM uragIM| udyAna jaiseM || 225|| nAnA kaLAvaiShamyeM chaMdru| kAM sAMDilA AdhIM nareMdru| nAtarI xIrasamudru| maMdarAchaLeM || 226|| taisIM nAnA vikalpajALeM| sAMDuni geliyA sakaLeM| mana rAhe kA kevaLeM| svarUpeM jeM || 227|| tapaneMvINa prakAshu| jADyeMvINa rasIM rasu| pokaLIvINa avakAshu| hoya jaisA || 228|| taisI ApalI soya dekhe| ANi ApaliyA svabhAvA muke| hiMvalI jaisI AMgikeM| hivoM nedI nijAMga || 229|| taiseM na chalateM kaLaMkeMvINa| shashibiMba jaiseM parIpUrNa| taiseM chokhI shR^iMgArapaNa| manAcheM jeM || 230|| bujAlI vairAgyAchI vorapa| jirAlI manAchI dhAMpa kAMpa| tetha kevaLa jAlI vApha| nijabodhAchI || 231|| mhaNauni vichArAvayA shAstra| rAhATavAveM jeM vak{}tra| teM vAchecheMhI sUtra| hAtIM na dharI || 232|| teM svalAbha lAbhalepaNeM| mana manapaNAhI dharUM neNeM| shivataleM jaiseM lavaNeM| ApuleM nija || 233|| tetha keM uThitI te bhAva| jihIM iMdriyamArgIM dhAMva| ghe{}Uni ThAkAve gAMva| viShayAMche te || 234|| mhaNauni tiye mAnasIM| bhAvashuddhichi ase apaisI| romashuchi jaisI| taLahAtAsI || 235|| kAya bahu boloM arjunA| jaiM he dashA ye manA| taiM manotapAbhidhAnA| pAtra hoya tI || 236|| parI te aso heM jANa| mAnasa tapAcheM laxaNa| devo mhaNe saMpUrNa| sAMgitaleM || 237|| evaM dehavAchAchitteM| jeM pAtaleM trividhatvAteM| teM sAmAnya tapa tUteM| parIsavileM gA || 238|| AtAM guNatrayasaMgeM| heMchi visheShIM trividhIM rige| teMhI A{i}ka chAMgeM| praj~nAbaLeM || 239|| \indent ##\hspace{1in}## shraddhayA parayA tapta.n tapastattrividha.n naraiH | \indent ##\hspace{1in}## aphalAkA~NkShibhiryuk{}taiH sAttvika.n parichakShate || 17||\newline%@ tarI heMchi tapa trividhA| jeM dAvileM tuja prabuddhA| teMchi karIM pUrNashraddhA| sAMDUni phaLa || 240|| jaiM puratiyA sattvashuddhI| Acharije AstikyabuddhI| taiM tayAteMchi gA prabuddhI| sAttvika mhaNipe || 241|| \indent ##\hspace{1in}## satkAramAnapUjArtha.n tapo da.nbhena chaiva yat.h | \indent ##\hspace{1in}## kriyate tadiha prok{}ta.n rAjasa.n chalamadhruva.n || 18||\newline%@ nAtarI tapasthApanelAgIM| dujepaNa mAMDUni jagIM| mahattvAchyA shR^iMgIM| baisAvayA || 242|| tribhuvanIMchiyA sanmAnA| na vachAveM ThAyA AnA| dhurechiyA AsanA| bhojanAlAgIM || 243|| vishvAchiyA stotrA| ApaNa ho{A}vayA pAtrA| vishveM ApaliyA yAtrA| karAviyA yAveM || 244|| lokAMchiyA vividhA pUjA| Ashrayo na dharAvayA dujA| bhoga bhogAve vojA| mahattvAchiyA || 245|| aMga bola mAkhUni tapeM| vikAvayA ApaNapeM| aMgahIna paDape| jiyAparI || 246|| heM aso dhanamAnIM Asa| vADha{u}nI tapa kIje sAyAsa| taiM teMchi tapa rAjasa| bolije gA || 247|| parI pahuraNI jeM duhileM| taiM teM gurUM na dubhechi vyAleM| kA ubheM sheta chArileM| pikAvayA nure || 248|| taiseM phokAritAM tapa| kIje jeM sAxepa| teM phaLIM taMva sopa| niHsheSha jAya || 249|| aiseM nirphaLa dekhoni karitAM| mAjhArIM sAMDI paMDusutA| mhaNauni nAhIM sthiratA| tapA tayA || 250|| eRhavIM tarI AkAsha mAMDI| jo garjoni brahmAMDa phoDI| to avakALu meghu kAya ghaDI| rAhAta Ahe \? || 251|| taiseM rAjasa tapa jeM hoye| teM phaLIM kIra vAMjha jAye| parI AcharaNIMhI nohe| nirvAhateM gA || 252|| AtAM teMchi tapa puDhatI| tAmasAchiye rItI| paiM paratrA ANi kIrtI| mukoni kIje || 253|| \indent ##\hspace{1in}## mUDhagrAheNAtmano yatpIDayA kriyate tapaH | \indent ##\hspace{1in}## parasyotsAdanArtha.n vA tattAmasamudAhR^itam.h || 19||\newline%@ kevaLa mUrkhapaNAchA vArA| jIvIM ghe{}Uni dhanurdharA| nAma Thevije sharIrA| vairiyAcheM || 254|| paMchAgnIchI daDagI| kholavIjatI sharIrAlAgIM| kA iMdhana kIje heM AgI . AMtu lAvI || 255|| mAthAM jALijatI guguLu| pAThIM ghAlijatI gaLu| AMga jALitI iMgaLu| jaLatabhItAM || 256|| davaDoni shvAsochChvAsa| kIjatI vAyAMchi upavAsa| kAM ghepatI dhUmAcheM ghAMsa| adhomukheM || 257|| himodakeM AkaMTheM| khaDakeM sevijatI taTeM| jitayA mAMsAche chimuTe| toDitI jetha || 258|| aisI nAnAparI he kAyA| ghAya sUtAM paiM dhanaMjayA| tapa kIje nAshAvayA| puDhilAteM || 259|| AMgabhAreM suTalA dhoMDA| ApaNa phuToni hoya khaMDakhaMDA| kAM ADa jAliyAteM ragaDA| karI jaisA || 260|| tevIM ApaliyA ATaNiyA| sukheM asatayA prANiyA| jiNAvayA shirANiyA| kIjatI gA || 261|| kiMbahunA he vokhaTI| ghe{}Uni kleshAchI hAtavaTI| tapa niphaje teM kirITI| tAmasa hoya || 262|| evaM sattvAdikAMchyA AMgIM| pADileM tapa tihIM bhAgIM| jAleM teMhI tuja chAMgI| dAvileM vyaktI || 263|| AtAM bolatAM prasaMgA| AleM mhaNauni paiM gA| karUM rUpa dAnaliMgA| trividhA tayA || 264|| yetha guNAcheni boleM| dAnahI trividha ase jAleM| teMchi A{i}ka pahileM| sAttvika aiseM || 265|| \indent ##\hspace{1in}## dAtavyamiti yaddAna.n dIyate.anupakAriNe | \indent ##\hspace{1in}## deshe kAle cha pAtre cha taddAna.n sAttvika.n smR^itam.h || 20||\newline%@ tarI svadharmA AMtauteM| jeM jeM miLe ApaNayAteM| teM teM dIje bahuteM| sanmAnayogeM || 266|| jAlayA subIjaprasaMgu| paDe xetravAphechA pAMgu| taisAchi dAnAchA hA lAgu| dekhataseM || 267|| anarghya ratna hAtAM chaDhe| taiM bhAMgArAchI voDhI paDe| donI jAlIM tarI na joDe| leteM AMga || 268|| parI saNa suhR^ida saMpattI| he tinhI yekIM miLatI| je bhAgya dharI unnatI| ApulyAviShayIM || 269|| taiseM niphajAvayA dAna| jaiM sattvAsi ye saMvAhana| taiM desha kALa bhAjana| dravyahI miLe || 270|| tarI AdhIM taMva prayatneMsIM| ho{A}veM kuruxetra kA kAshI| nAtarI tuke jo ihIMsIM| to deshuhI ho || 271|| tetha ravichaMdrarAhumeLu| hotAM pAhe puNyakALu| kA tayAsArikhA nirmaLu| AnuhI jAlA || 272|| taishA kALIM tiye deshIM| ho{A}vI pAtra saMpattI aisI| mUrti Ahe dharilI jaisI| shuchitveMchi kAM || 273|| AchArAcheM mULapILa| vedAMchI utArapeTha| taiseM dvijaratna chokhaTa| pAvoniyAM || 274|| maga tayAchyA ThA{I}M vittA| nivartavAvI svasattA| parI priyApuDheM kAMtA| rige jaisI || 275|| kA jayAcheM ThevileM tayA| de{}Uni ho{I}je utarA{i}yA| nAnA haDapeM viDA rAyA| didhalA jaisA || 276|| taiseni niShkAmeM jIveM| bhUmyAdika arpAveM| kiMbahunA hAMve| nedAveM uThoM || 277|| ANi dAna jayA dyAveM| tayAteM aiseyA pAhAveM| jayA ghetaleM numachave| kAyaseMnahI || 278|| sAda ghAtaliyA AkAshA| nedI pratishabdu jaisA| kA pAhilA ArasA| yerIkaDe || 279|| nAtarI udakAchiye bhUmike| AphaLileni kaMdukeM| udhaLauni kavatikeM| na ye{I}je hAtA || 280|| nAnA vaso ghAtalA chArU| mAthAM turaMbilA burU| na karI pratyupakArU| jiyAparI || 281|| taiseM didhaleM dAtayAcheM| jo koNehI AMgeM numache| arpilayA sAmya tayAcheM| kIje paiM gA || 282|| aisiyA jeM sAmagriyA| dAna niphaje vIrarAyA| teM sAttvika dAnavaryA| sarvAMhI jANa || 283|| ANi tochi deshu kALu| ghaDe taisAchi pAtrameLu| dAnabhAguhI nirmaLu| nyAyagatu || 284|| \indent ##\hspace{1in}## yattu pratyupakArArtha.n phalamuddishya vA punaH | \indent ##\hspace{1in}## dIyate cha parikliShTa.n taddAna.n rAjasa.n smR^itam.h || 21||\newline%@ parI manIM dharUni dubhateM| chArije jevIM gA{I}teM| kA peMva karUni A{i}teM| perUM jA{i}je || 285|| nAnA diThI ghAluni AherA| avaMtuM jA{i}je soyirA| kA vANa dhADije gharA| vovasIyAche || 286|| paiM kaLAMtara gAMThIM bAMdhije| maga puDhilAMcheM kAja kIje| pUjA ghe{}Uni rasu dIje| pIDitAMsI || 287|| taiseM jayA jeM dAna deNeM| to teNeMchi gA jIvaneM| puDhatI bhuMjAvA bhAveM yeNeM| dIje jeM kA || 288|| athavA koNI vATe jAtAM| ghetaleM umachoM na shakatA| miLe jaiM paMDusutA| dvijottamu || 289|| tarI kavaDyA ekAsAThIM| asheShAM gotrAMchIMcha kirITI| sarva prAyashchitteM suyeM muThIM| tayAchiye || 290|| tevIMchi pAralaukikeM| phaLeM vAMChijatI anekeM| ANi dIje tarI bhuke| yekAhI nohe || 291|| teMhI brAhmaNu nevo sare| kIM hANicheni shiNeM jhAMsureM| sarvasva jaiseM choreM| nAga{}Uni neleM || 292|| bahu kAya sAMgoM sumatI| jeM dIje yA manovR^ittI| teM dAna gA trijagatIM| rAjasa paiM || 293|| \indent ##\hspace{1in}## adeshakAle yaddanamapAtrebhyashcha dIyate | \indent ##\hspace{1in}## asatkR^itamavaj~nAta.n tattAmasamudAhR^itam.h || 22||\newline%@ maga mleMchChAMche vasauTeM| dAMgANe hana kaikaTe| kA shibireM chohaTe| nagarIMche te || 294|| tehI ThA{I}M miLaNI| samayo sAMjaveLu kAM rajanI| tevhAM udAra hoNeM dhanIM| choriyechyA || 295|| pAtreM bhATa nAgArI| sAmAnya striyA kA juvArI| jiye mUrtimaMte bhurarIM| bhule tayA || 296|| rUpAnR^ityAchI puravaNI| te puDhAM DoLebhAraNI| gIta bhATIva to shravaNIM| karNajapu || 297|| tayAhIvarI aLumALu| jaiM ghe phulAgaMdhAchA guguLu| taMva bhramAchA to vetALu| avatare taisA || 298|| tetha vibhAMDUniyAM jaga| ANile padArtha anega| teNeM ghAlUM lAge mAtaMga| gavAdI jaisI || 299|| evaM aiseni jeM deNeM| teM tAmasa dAna mI mhaNeM| ANi ghaDe daivaguNeM| ANikahI aika || 300|| vipAyeM ghuNAxara paDe| TALiye kA{u}LA sAMpaDe| taise tAmasAM parva joDe| puNyadeshIM || 301|| tetha dekhoni to AthilA| yogyu mAgoMhI AlA| tohI darpA chaDhalA| bhAMbAveM jarI || 302|| tarI shraddhA na dharI jivIM| tayA mAthAhI na khAlavI| svayeM na karI nA karavI| arghyAdika || 303|| AliyA na ghalI baisoM| tetha gaMdhAxatAMchA kAya atiso| hA aprasaMgu kIra aso| tAmasIM narIM || 304|| paiM boLavije riNA{i}tu| taisA jhakavI tayAchA hAtu| tUM karaNeM yAchA bahutu| prayogu tetha || 305|| ANi jayA jeM de kirITI| tayAteM umANI tayAsAThIM| maga kuboleM kAM loTI| avaj~nechyA || 306|| heM bahu aso yAparI| mola veMchaNeM jeM avadhArIM| tayA nAMva charAcharIM| tAmasa dAna || 307|| aishIM ApulAlA chinhIM| aLaMkR^iteM tinhIM| dAneM dAvilIM abhidhAnIM| rajatamAchiyA || 308|| tetha mI jANata aseM| vipAyeM tUM gA aiseM| kalpisIla mAnaseM| vichaxaNA || 309|| jeM bhavabaMdhamochaka| yekaleM karma sAttvika| tarI kAM vekhAsI sadokha| yera bolAvIM \? || 310|| parI nosaMtitAM vivasI| bheTI nAhIM nidhIsI| kA dhUM na sAhatAM jaisI| vAtI na lage || 311|| taiseM shuddhasattvA{A}Da| Ahe rajatamAcheM kavADa| teM bhedaNe yAteM kIDa| mhaNAveM kAM \? || 312|| AmhI shraddhAdi dAnAMta| jeM samastahI kriyAjAta| sAMgitaleM kAM vyApta| tihIM guNIM || 313|| tetha bharaMvaseni tinhI| na sAMgoMchi aiseM mAnIM| parI sattva dAvAvayA donhI| boliloM yereM || 314|| jeM dohIMmAjIM tijeM ase| teM donhI sAMDitAMchi dise| ahorAtratyAgeM jaiseM| saMdhyArUpa || 315|| taiseM rajatamavinAsheM| tijeM jeM uttama dise| teM sattva heM ApaiseM| phAvAsi ye || 316|| evaM dAkhavAvayA sattva tuja| nirUpileM tama raja| teM sAMDUni sattveM kAja| sAdhIM ApuleM || 317|| sattveMchi yeNeM chokhALeM| karIM yaj~nAdikeM sakaLeM| pAvasI taiM karataLeM| ApuleM nija || 318|| sUryeM dAvileM sAMteM| kAya eka na dise tetheM| tevIM sattveM keleM phaLAteM| kAya nedI \? || 319|| he kIra AvaDatAMvikhIM| shakti sattvIM AthI nikI| parI moxeMsI ekIM| misaLaNeM jeM || 320|| teM eka Anachi Ahe| tayAchA sAvAvo jaiM lAhe| taiM moxAchAhI hoye| gAMvIM sarateM || 321|| paiM bhAMgAra jaRhIM paMdhareM| taRhI rAjAvaLIMchIM axareM| lAheM taiMchi sare| jiyAparI || 322|| svachCheM shItaLeM sugaMdheM| jaLeM hotI sukhapradeM| parI pavitratva saMbaMdheM| tIrthAcheni || 323|| nayI ho kAM bhalataisI thorI| parI gaMgA jaiM aMgIkArI| taiMchi tiye sAgarIM| praveshu gA || 324|| taiseM sAttvikA karmAM kirITI| yetAM moxAchiye bheTI| na paDe ADakAThI| teM vegaLeM Ahe || 325|| hA bolu A{i}katakhevIM| arjunA Adhi na mAye jIvIM| mhaNe deveM kR^ipA karAvI| sAMgAveM teM || 326|| tetha kR^ipALuchakravartI| mhaNe A{I}ka tayAchI vyaktI| jeNeM sAttvika teM muktI\-| ratna dekhe || 327|| \indent ##\hspace{1in}## AUMtatsaditi nirdesho brahmaNastrividhaH smR^itaH | \indent ##\hspace{1in}## brAhmaNAstena vedAshcha yaj~nAshcha vihitAH purA || 23||\newline%@ tarI anAdi parabrahma| jeM jagadAdi vishrAmadhAma| tayAcheM eka nAma| tridhA paiM ase || 328|| teM kIra anAma ajAtI| parI avidyAvargAchiye rAtI\-/| mAjI voLakhAvayA shrutI| khUNa kelI || 329|| upajaliyA bALakAsI| nAMva nAhIM tayApAsIM| Thevileni nAMveMsI| o deta uThI || 330|| kaShTale saMsArashINeM| je devoM yetI gARhANeM| tayAM o de nAMveM jeNeM| to saMketu hA || 331|| brahmAchA abolA phiTAvA| advaitatattveM to bheTAvA| aisA maMtru dekhilA kaNavA| vedeM bApeM || 332|| maga dAvileni jeNeM ekeM| brahma ALavileM kavatikeM| mAgAM asata ThAke| puDhAM ubheM || 333|| parI nigamAchaLashikharIM| upaniShadArthanagarIM| AhAti je brahmAchyA yekAhArIM| tayAMsIcha kaLe || 334|| heMhI aso prajApatI| shakti je sR^iShTi karitI| te jayA ekA AvR^ittI| nAmAchiye || 335|| paiM sR^iShTIchiyA upakramA\-/ pUrvIM gA vIrottamA| veDA aisA brahmA| ekalA hotA || 336|| maja IshvarAteM noLakhe| nA sR^iShTihI karUM na shake| to thoru kelA ekeM| nAmeM jeNeM || 337|| jayAchA arthu jIvIM dhyAtAM| jeM varNatrayachi japatAM| vishvasR^ijanayogyatA| AlI tayA || 338|| tedhavAM rachileM brahmajana| tayAM veda didhaleM shAsana| yaj~nA aiseM vartana| jIvikeM keleM || 339|| pAThIM neNoM kitI yera| srajile loka apAra| jAle brahmadatta agrahAra| tinhIM bhuvaneM || 340|| aiseM nAmamaMtreM jeNeM| dhAtayA aDhaMcha karaNeM| tayAcheM svarUpa A{i}ka mhaNe| shrIkAMtu to || 341|| tarI sarva maMtrAMchA rAjA| to praNavo AdivarNu bujhA| ANi tatkAru jo dujA| tijA satkAru || 342|| evaM AUMtatsadAkAru| brahmanAma heM triprakAru| heM phUla turaMbI suMdaru| upaniShadAcheM || 343|| yeNeMsIM gA ho{U}ni eka| jaiM karma chAle sAttvika| taiM kaivalyAteM pA{i}ka| gharIMcheM karI || 344|| parI kApurAcheM thaLIMva| ANUna de{I}la daiva| levoM jANaNeMchi ADava| tetha ase bApA || 345|| taiseM Adarijela satkarma| uchcharijela brahmanAma| parI neNijela jarI varma| viniyogAcheM || 346|| tarI mahaMtAchiyA koDI| gharA AliyAhI voDhI| mAnUM neNatAM paravaDI| muddala tuTe || 347|| kAM lyAvayA chokhaTa| TIka bhAMgAra ekavaTa| ghAlUni bAMdhilI moTa| gaLA jevIM || 348|| taiseM toMDIM brahmanAma| hAtIM teM sAttvika karma| viniyogeMvINa kAma| viphaLa hoya || 349|| agA anna ANi bhUka| pAsIM ase parI dekha| je{}UM neNatAM bAlaka| laMghanachi kIM || 350|| kA snehasUtra vaishvAnarA| jAliyAhI saMsArA| hAtavaTI neNatAM vIrA| prakAshu nohe || 351|| taise veLe kR^itya pAve| tethiMchA maMtruhI AThave| parI vyartha teM AghaveM| viniyogeMvINa || 352|| mhaNauni varNatrayAtmaka| je heM parabrahmanAma eka| viniyogu tUM A{i}ka| AtAM yAchA || 353|| \indent ##\hspace{1in}## tasmAdomityudAhR^itya yaj~nadAnatapaH kriyAH | \indent ##\hspace{1in}## pravartante vidhAnok{}tAH satata.n brahmavAdinAm.h || 24||\newline%@ tarI yA nAmIMchIM axareM tinhIM| karmA AdimadhyanidAnIM| prayojAvIM paiM sthAnIM| ihIM tinhIM || 354|| heMchi ekI hAtavaTI| ghe{}uni hana kirITI| Ale brahmavida bheTI| brahmAchiye || 355|| brahmeMsIM ho{A}vayA ekI| te na vaMchatI yaj~nAdikIM| je chAvaLaleM voLakhIM| shAstrAMchiyA || 356|| to Adi taMva oMkAru| dhyAneM karitI gocharu| pAThIM ANitI uchchAru| vAchehI to || 357|| teNeM dhyAneM prakaTeM| praNavochchAreM spaShTeM| lAgatI maga vATe| kriyAMchiye || 358|| AMdhArIM abhaMgu divA| ADavIM samarthu boLAvA| taisA praNavo jANAvA| karmAraMbhIM || 359|| uchitadevoddeshe| dravyeM dharmyeM ANi bahuvaseM| dvijadvArAM hana hutAsheM| yajitI paiM te || 360|| AhavanIyAdi vanhI| nixeparUpIM havanIM| yajitI paiM vidhAnIM| phuDe ho{u}nI || 361|| kiMbahunA nAnA yAga| niShpattIche ghe{}uni aMga| karitI nAvaDateyA tyAga| upAdhIchA || 362|| kAM nyAyeM joDalA pavitrIM| bhUmyAdikIM svataMtrIM| deshakALashuddha pAtrIM| detI dAneM || 363|| athavA ekAMtarAM kR^ichChrIM| chAMdrAyaNeM mAsopavAsIM| shoShoni gA dhAturAshI| karitI tapeM || 364|| evaM yaj~nadAnatapeM| jiyeM gAjatI baMdharUpeM| tihIMcha hoya sopeM| moxAcheM tayAM || 365|| sthaLIM nAvA jiyA dATije| jaLIM tiyAMchi jevIM tarIje| tevIM baMdhakIM karmIM suTije| nAmeM yeNeM || 366|| parI heM aso aisiyA| yA yaj~nadAnAdi kriyA| oMkAreM sAvAyiliyA| pravartatI || 367|| tiyA moTakiyA jetha phaLIM| rigoM pAhAtI nihALIM| prayojitI tiye kALIM| tachChabdu to || 368|| \indent ##\hspace{1in}## tadityanabhisandhAya phala.n yaj~natapaH kriyAH | \indent ##\hspace{1in}## dAnakriyAshcha vividhAH kriyante mokShakA~NkShibhiH || 25||\newline%@ jeM sarvAMhI jagAparauteM| jeM eka sarvahI dekhateM| teM tachChabdeM bolije teM| paila vastu || 369|| teM sarvAdikatveM chittIM| tadrUpa dhyAvUniyAM sumatI| uchchAreMhI vyaktI| ANitI puDhatI || 370|| mhaNatI tadrUpA brahmA tayA| phaLeMsIM kriyA iyAM| teMchi hotu AmhAM bhogAvayA| kAMhIMchi nuro || 371|| aiseni tadAtmakeM brahmeM| tetha ugANUni karmeM| AMga jhADitI na mameM| yeNeM boleM || 372|| AtAM oMkAreM AdarileM| tatkAreM samarpileM| iyA ritI jayA AleM| brahmatva karmA || 373|| teM karma kIra brahmAkAreM| jAleM teNeMhI na sare| je karI teNeMsI dusareM| Ahe mhaNauni || 374|| mITha AMgeM jaLIM vire| parI xAratA vegaLI ure| taiseM karma brahmAkAreM| game teM dvaita || 375|| ANi duje jaMva jaMva ghaDe| taMva taMva saMsArabhaya joDe| heM devo Apuleni toMDeM| bolatI veda || 376|| mhaNauni paratveM brahma ase| teM AtmatveM parIyavase| sachChabda yA riNAdoSheM| ThevilA deveM || 377|| tarI oMkAra tatkArIM| karma keleM jeM brahmasharIrIM| jeM prashastAdi bolavarI| vAkhANileM || 378|| prashastakarmIM tiye| sachChabdA viniyogu Ahe| tochi A{i}kA hoye| taisA sAMgoM || 379|| \indent ##\hspace{1in}## sadbhAve sAdhubhAve cha sadityetatprayujyate | \indent ##\hspace{1in}## prashaste karmaNi tathA sachchhabdaH pArtha yujyate || 26||\newline%@ tarI sachChabdeM yeNeM| ATUni asatAcheM nANeM| dAvije avyaMgavANeM| sattecheM rUpa || 380|| jeM sat teMchi kALeM desheM| ho{U}M neNechi anArise| ApaNapAM ApaNa ase| akhaMDita || 381|| heM disateM jetuleM Ahe| teM asatapaNeM jeM nohe| dekhatAM rUpIM soye| lAbhe jayAchI || 382|| teNeMsIM prashasta teM karma| jeM jAleM sarvAtmaka brahma| dekhije karUni sama| aikyabodheM || 383|| tarI oMkAra tatkAreM| jeM karma dAvileM brahmAkAreM| teM giLUni ho{I}je ekasareM| sanmAtrachi || 384|| aisA hA aMtaraMgu| sachChabdAchA viniyogu| jANA mhaNe shrIraMgu| mI nA mhaNeM ho || 385|| nA mIchi jarI ho mhaNeM| tarI shrIraMgIM dujeM heMchi uNeM| mhaNauni heM bolaNeM| devAcheMchi || 386|| AtAM ANikIhI parI| sachChabdu hA avadhArIM| sAttvika karmA karI| upakAru jo || 387|| tarI satkarmeM chAMgeM| chAlilIM adhikArabageM| parI ekAdheM kAM AMgeM| hiNAvatI jaiM || 388|| taiM uNeM ekeM avayaveM| sharIra ThAke AghaveM| kAM aMgahIna bhAMDAveM| rathAchI gatI || 389|| taiseM ekeMchi guNeMvINa| satachi parI asatapaNa| karma dharI gA jANa| jiye veLe || 390|| tevhAM oMkAra tatkArIM| sAvAyilA hA chAMgI parI| sachChabdu karmA karI| jIrNoddhAru || 391|| teM asatapaNa pheDI| ANI sad{}bhAvAchiye rUDhI| nijasattvAchiye prauDhI| sachChabdu hA || 392|| divyauShadha jaiseM rogiyA| kAM sAvAvo ye bhaMgaliyA| sachChabdu karmA vyaMgaliyA| taisA jANa || 393|| athavA kAMhIM pramAdeM| karma Apuliye maryAde| chukoni paDe niShiddhe| vATe hana || 394|| chAlatayAhI mArgu sAMDe| pArakhiyAchi akhareM paDe| rAhATImAjIM na ghaDe| kA{i} kA{i} \? || 395|| mhaNauni taisI karmA| rAbhasyeM sAMDe sImA| asAdhutvAchiyA durnAmA| yevoM pAhe jeM || 396|| tetha gA hA sachChabdu| yerAM dohIMparIsa prabuddhu| prayojilA karI sAdhu| karmAteM yayA || 397|| lohA parIsAchI ghR^iShTI| vohaLA gaMgechI bheTI| kAM mR^itA jaisI vR^iShTI| pIyUShAchI || 398|| paiM asAdhukarmA taisA| sachChabduprayogu vIreshA| heM aso gauravuchi aisA| nAmAchA yayA || 399|| ghe{}Uni yethiMcheM varma| jaiM vichArisI heM nAma| taiM kevaLa heMchi brahma| jANasI tUM || 400|| pAheM pAM AUMtatsat aiseM| heM bolaNeM tetha netase| jethUni kAM heM prakAshe| dR^ishyajAta || 401|| teM taMva nirvishiShTa| parabrahma chokhaTa| tayAcheM heM AMtuvaTa| vyaMjaka nAma || 402|| parI Ashrayo AkAshA| AkAshachi kA jaisA| yA nAmAnAmI Ashrayo taisA| abhedu ase || 403|| udayilA AkAshIM| ravIchi ravIteM prakAshI| he nAmavyaktI taisI| brahmachi karI || 404|| mhaNauni tryaxara heM nAma| navhe jANa kevaLa brahma| yayAlAgIM karma| jeM jeM kIje || 405|| \indent ##\hspace{1in}## yaj~ne tapasi dAne cha sthitiH saditi chochyate | \indent ##\hspace{1in}## karma chaiva tadarthIya.n sadityevAbhidhIyate || 27||\newline%@ teM yAga athavA dAneM| tapAdikeMhI gahaneM| tiyeM niphajatu kAM nyUneM| ho{U}ni ThAtu || 406|| parI parIsAchA varakalI| nAhIM chokhAkiDAchI bolI| taisI brahmIM arpitAM kelIM| brahmachi hotI || 407|| uNiyA puriyAchI parI| nurechi tetha avadhArIM| nivaDUM na yetI sAgarIM| jaisiyA nadI || 408|| evaM pArthA tujapratI| brahmanAmAchI he shaktI| sAMgitalI upapattI| DoLasA gA || 409|| ANi yekekAhI axarA| vegaLavegaLA vIrA| viniyogu nAgarA| boliloM rItI || 410|| evaM aiseM sumahima| mhaNauni heM brahmanAma| AtAM jANitaleM kIM suvarma| rAyA tuvAM \? || 411|| tarI yethUni yAchi shraddhA| upalavilI ho sarvadA| jayAcheM jAleM baMdhA| uroM nedI || 412|| jiye karmIM hA prayogu| anuShThije sadviniyogu| tetha anuShThilA sAMgu| veduchi to || 413|| \indent ##\hspace{1in}## ashraddhayA huta.n datta.n tapastapta.n kR^ita.n cha yat.h | \indent ##\hspace{1in}## asadityuchyate pArtha na cha tatpretya no iha || 28||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImadbhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde shraddhAtrayavibhAgayogo nAma saptadasho.adhyAyaH || 17a ||\newline%@ nA sAMDUni he soye| moDUni shraddhechI bAhe| durAgrahAchI trAye| vADha{}UniyAM || 414|| maga ashvamedha koDI kIje| ratneM bharoni pR^ithvI dIje| ekAMguShThIMhI tapije| tapasAhasrIM || 415|| jaLAshayAcheni nAMveM| samudrahI kIjatI nave| parI kiMbahunA AghaveM| vR^ithAchi teM || 416|| khaDakAvarI varShale| jaiseM bhasmIM havana keleM| kAM kheMva didhaleM| sA{u}liye || 417|| nAtarI jaiseM chaDakaNA| gaganA hANitaleM arjunA| taisA samAraMbhu sunA| gelAchi to || 418|| ghANAM gALile guMDe| tetha tela nA peMDI joDe| taiseM daridra tevaDheM| TheleMchi AMgIM || 419|| gAMThIM bAMdhalI khAparI| yetha athavA pailatIrIM| na saroni jaisI mArI| upavAsIM gA || 420|| taiseM karmajAteM teNeM| nAhIM aihikIcheM bhogaNeM| tetha paratra teM kavaNeM| apexAveM || 421|| mhaNauni brahmanAmashraddhA| sAMDUni kIje jo dhAMdA| heM aso siNu nusadhA| dR^iShTAdR^iShTIM to || 422|| aiseM kaluShakarikesarI| tritApatimiratamArI| shrIvara vIra naraharI| bolileM teNeM || 423|| tetha nijAnaMdA bahuvasA\-/| mAjIM arjuna to sahasA| harapalA chaMdru jaisA| chAMdiNeni || 424|| aho saMgrAmu hA vANiyA| mApeM nArAchAMchiyA ANiyA| sUni mApa ghe mavaNiyA| jIviteMsI || 425|| aisiyA samayIM karkasheM| bhogIjata svAnaMdarAjya kaiseM| Aji bhAgyodayo hA nase| AnI ThA{I}M || 426|| saMjayo mhaNe kauravarAyA| guNA rijhoM ye ripUchiyA| ANi guruhI hA AmuchiyA| sukhAchA yetha || 427|| hA na pusatA he goThI| tarI devo kAM soDite gAMThI| tarI kaiseMni AmhAM bheTI| paramArtheMsIM || 428|| hotoM aj~nAnAchyA AMdhArAM| vosaMtIta janmavAharA| toM AtmaprakAshamaMdirA\-/| AMtu ANileM || 429|| evaDhA AmhAM tumhAM thoru| kelA yeNeM upakAru| mhaNauni hA vyAsasahodaru| gurutveM hoya || 430|| tevIMchi saMjayo mhaNe chittIM| hA atishayo yA nR^ipatI| khupela mhaNauni kitI| bolata asoM || 431|| aisI he bolI sAMDilI| maga yerIchi goThI AdarilI| je pArtheM kAM pusilI| shrIkR^iShNAteM || 432|| yAcheM jaiseM kAM karaNeM| taiseM mIhI karIna bolaNeM| aikijo j~nAnadevo mhaNe| nivR^ittIchA || 433|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM saptadasho.adhyAyaH || %End of 17@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}