%@@1 % File name : mbhK10.itx %-------------------------------------------- % Text title : 10 sauptikaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 10. sauptikaparva Kumbhaghonam Edition ..}## \itxtitle{.. 10\. sauptikaparva ..}##\endtitles ## \medskip\hrule\medskip sauptikaparva \- adhyAya 001 .. shrIH .. 10\.1\. adhyAyaH 1 ##Mahabharata - Sauptika Parva - Chapter Topics## sa~njayadhR^itarAShTrayoH saMlApaH .. 1 .. drauNikR^ipakR^itavarmabhirvanamadhyametya nyagrodhasyAdhastAdupaveshanam .. 2 .. tatra rAtrau ghUkena bahukAkAvadhadarshinA drauNinA tadvatsvenApi pANDavavadhanirdhAraNam .. 3 .. tataH kR^ipakR^itavarmANau samudbaudhya svakartavyakathanaprArthanA .. 4 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-1\-0 (63944) shrIvedavyAsAya namaH. 10\-1\-0x (5260) nArAyaNaM namaskR^itya naraM chaiva narottamam . devIM sarasvatIM vyAsaM tato jayamudIrayet .. 10\-1\-1 (63945) sa~njaya uvAcha. 10\-1\-1x (5261) tataste sahitAH sarve prayAtA dakShiNAmukhAH . upAstamayavelAyAM shibirAbhyAshamAgatAH .. 10\-1\-1 (63946) vimuchya vAhAMstvaritA bhItAH samanubodhanAt . gahanaM deshamAsAdya prachChannA nyavishanta te .. 10\-1\-2 (63947) senAniveshamabhito nAtidUramavasthitAH . [nikR^ittA nishitaiH shastraiH samantAtkShatavikShatAH.] dIrghamuShNaM cha niHshvasya pANDavAnanvachintayan .. 10\-1\-3 (63948) shrutvA cha ninadaM ghoraM pANDavAnAM jayaiShiNAm . anusArabhayAdbhItAH prA~NmukhAH prAdravanpunaH .. 10\-1\-4 (63949) te muhUrtAttato gatvA shrAntavAhA pipAsitAH . nAmR^iShyanta maheShvAsAH krodhAmarShavasha~NgatAH .. 10\-1\-5 (63950) rAj~no vadhena santaptA muhUrtaM samavasthitAH .. 10\-1\-6 (63951) dhR^itarAShTra uvAcha. 10\-1\-7x (5262) ashraddheyamidaM karma kR^itaM mImena sa~njaya . yatsa nAgAyutaprANaH putro mama nipAtitaH .. 10\-1\-7 (63952) avadhyaH sarvabhUtAnAM vajrasaMhanano yuvA . pANDavaiH samare putro nihato mama nipAtitaH .. 10\-1\-8 (63953) na diShTamabhyatikrAntuM shakyaM gAvalgaNe naraiH . yatsametya raNe pArthaiH putro mama nipAtitaH .. 10\-1\-9 (63954) adrisAramayaM nUnaM hR^idayaM mama sa~njaya . hataM putrashataM shrutvA yanna dIrNaM sahasradhA .. 10\-1\-10 (63955) kathaM hi vR^iddhamithunaM hataputraM bhaviShyati . na hyahaM pANDuputrasya viShaye vastumutsahe .. 10\-1\-11 (63956) kathaM rAj~naH pitA bhUtvA svayaM rAjA cha sa~njaya . preShyabhUtaH pravarteyaM pANDaveyasya shAsanAt .. 10\-1\-12 (63957) prabhujya pR^ithivIM sarvAM sthitA mUrdhani sa~njaya . kathamadya bhaviShyAmi shrotuM shakShyAmi sa~njaya. 10\-1\-13 (63958) yena putrashataM pUrNamekena nihataM mama .. kR^itaM satyaM vachastasya vidurasya mahAtmanaH. 10\-1\-14 (63959) akurvatA vachastasya mama putreNa sa~njaya .. adharmeNa hate tAta putre duryodhane mama. 10\-1\-15 (63960) kR^itavarmA kR^ipo drauNiH kimakurvata sa~njaya .. 10\-1\-16 (63961) sa~njaya uvAcha. 10\-1\-17x (5263) gatvA tu tAvakA rAjannAtidUraM manasvinaH . apashyanta vanaM ghoraM nAnAdrumalatAvR^itam .. 10\-1\-17 (63962) te muhUrtaM tu vishramya labdhatoyairhayottamaiH . sUryAstamayavelAyAM kauraveyasya shAsanAt .. 10\-1\-18 (63963) nAnAmR^igagaNairjuShTaM nAnApakShibhirAkulam . nAnAdrumalatAchChannaM nAnAvyAlaniShevitam .. 10\-1\-19 (63964) nAnAtoyasamAkIrNaistaTAkairupashobhitam . padminIshatasa~nChannaM nIlotpalasamAyutam .. 10\-1\-20 (63965) pravishya tadvanaM ghoraM vIkShamANAH samantataH . shAkhAsahasrasa~nChannaM nyagrodhaM dadR^ishustataH .. 10\-1\-21 (63966) upetya tu tadA rAjannyagrodhaM te mahArathAH . dadR^ishurdvipadAM shreShThAH shreShThaM taM vai vanaspatim .. 10\-1\-22 (63967) te.avatIrya rathebhyashcha vipramuchya cha vAjinaH . upaspR^ishya yathAnyAyaM sandhyAmanvAsata prabho .. 10\-1\-23 (63968) tato.astaM parvatashreShThamanuprApte divAkare . sarvasya jagato dhAtrI sharvarI pratyapadyata .. 10\-1\-24 (63969) grahanakShatratArAbhiH prakIrNAbhirala~NkR^itam . nabhoM.ashukamivAbhAti prekShaNIyaM samantataH .. 10\-1\-25 (63970) ichChayA te pravalganti ye satvA rAtrichAriNaH . divAcharAshcha ye satvAste nidrAvashamAgatAH .. 10\-1\-26 (63971) rAtri~ncharANAM satvAnAM ninAdo.abhUtsudAruNaH . kravyAdAshcha pramuditA ghorA prAptA cha sharvarI .. 10\-1\-27 (63972) tasminrAtrimukhe ghore duHkhashokasamanvitAH . kR^itavarmA kR^ipo drauNirupopavivishuH samam .. 10\-1\-28 (63973) upopaviShTAH shochanto nyagrodhasya samIpataH . tamevArthamatikrAntaM kurupANDavayoH kShayam .. 10\-1\-29 (63974) nidrayA cha parItA~NgA niShedurdharaNItale . shrameNa sudR^iDhaM yuktA vikShatA vividhaiH sharaiH .. 10\-1\-30 (63975) tato nidrAvashaM prAptau kR^ipabhojau mahAbAlau . sukhochitAvaduHkhArhau niShaNNau dharaNItale .. 10\-1\-31 (63976) tau tu suptau mahArAja tasmindeshe mahArathau . [mahArhashayanopetau bhUmAveva hyanAthavat ..] 10\-1\-32 (63977) krodhAmarShavashaM prApto droNaputrastu bhArata . na vai sma sa jagAmAtha nidrAM sarpa iva shvasan .. 10\-1\-33 (63978) na lebhe sa tu nidrAM vai dahyamAno.atimanyunA . vIkShA~nchakre mahAbAhustadvanaM ghoradarshanam .. 10\-1\-34 (63979) vIkShamANo vanoddeshaM nAnAsatvairniShevitam . apashyata mahAbAhurnyagrodhaM vAyasAvR^itam .. 10\-1\-35 (63980) tatra kAkasahasrANi tAM nishAM paryaNAmayan . sukhaM svapantaH kauravya pR^ithakpR^ithagupAshrayAH .. 10\-1\-36 (63981) supteShu teShu kAkeShu visrabdheShu samantataH . so.apashyatsahasA yAntamulUkaM ghoradarshanam .. 10\-1\-37 (63982) mahAsvanaM mahAkAyaM haryakShaM babhrupi~Ngalam . sutIkShNaghoNAnakharaM suparNamiva vegitam .. 10\-1\-38 (63983) so.atha shabdaM mR^iduM kR^itvA lIyamAna ivANDajaH . nyagrodhasya tataH sAkhAM pAtayAmAsa bhArata .. 10\-1\-39 (63984) sannipatya tu shAkhAyAM nyagrodhasya viha~NgamaH . suptA~njaghAna visrabdhAnvAyasAnvAyasAntakaH .. 10\-1\-40 (63985) keShA~nchidachChinatpakShA~nshirAMsi cha chakarta ha . charaNAMshchaiva keShA~nchidbabha~nja charaNAyudhaH .. 10\-1\-41 (63986) kShaNenAghnatsa balavAnye.asya dR^iShTipathe sthitAH .. 10\-1\-42 (63987) teShAM sharIrAvayavaiH sharIraishcha vishAmpate . nyagrodhamaNDalaM sarvaM sa~nChannaM parvatopamam .. 10\-1\-43 (63988) tAMstu hatvA tataH kAkAnkaushiko mudito.abhavat . pratikR^itya yathAkAmaM shatrUNAM shatrusUdanaH .. 10\-1\-44 (63989) taddR^iShTvA tAdR^ishaM karma kaushikena kR^itaM nishi . tadbhAve kR^itasa~Nkalpo drauNireko.anvachintayat .. 10\-1\-45 (63990) upadeshaH kR^ito.anena pakShiNA mama saMyuge . shatrUNAM kShapaNaM yuktaM prAptaH kAlashcha me mataH .. 10\-1\-46 (63991) nAdya shakyaM mayA hantuM pANDavA jitakAshinaH . balavantaH kR^itotsAhA labdhalakShAH prahAriNaH .. 10\-1\-47 (63992) rAj~naH sakAshe teShAM cha pratij~nAto vadho mayA . pata~NgAgnisamAM vR^ittimAsyAyAtmavinAshinIm .. 10\-1\-48 (63993) nyAyato yudhyamAnasya prANatyAgo na saMshayaH . ChadmanA tu bhavetsidviH shatrUNAM cha kShayo mahAn .. 10\-1\-49 (63994) tatra sashayitAdarthAdyo.artho niHsaMshayo bhavet . taM janA bahumanyante ye.arthashAstravishAradAH .. 10\-1\-50 (63995) yachchApyatra bhavetkAryaM garhitaM lokaninditam . kartavyaM tanmanuShyeNa kShatradharmeNa vartatA .. 10\-1\-51 (63996) ninditAni cha karmANi kutsitAni padepade . sopadhAni kR^itAnyeva pANDavairakR^itAtmabhiH .. 10\-1\-52 (63997) asminnarthe purA gItAH shrUyante dharmavittamaiH . shlokA nyAyamavekShadbhistattvArthAstattvadarshibhiH .. 10\-1\-53 (63998) parishrAnte vidIrNe vA bhu~njAne vA.api shatrubhiH . prasthAne vA praveshe vA prahartavyaM riporbalam .. 10\-1\-54 (63999) nidrArtamardharAtre cha tathA naShTapraNAyakam . bhinnayodhaM balaM yachcha dvidhA yuktaM cha yadbhavet .. 10\-1\-55 (64000) ityevaM nishchayaM chakre suptAnAM nishi mAraNe . pANDUnAM saha pA~nchAlairdroNaputraH pratApavAn .. 10\-1\-56 (64001) sa krUrAM matimAsthAya vinishchitya muhurmuhuH . suptau prAbodhayattau tu mAtulaM bhojameva cha .. 10\-1\-57 (64002) tau prabuddhau mahAtmAnau kR^ipabhojau mahAbAlau . nottaraM pratipadyetAM tatra yuktaM hiyA vR^itau .. 10\-1\-58 (64003) sa muhUrtamiva dhyAtvA tAvubhau vAkyamabravIt .. 10\-1\-59 (64004) hato duryodhano rAjA ekavIro mabAhalaH . yasyArthe vairamasmAbhirAsaktaM pANDavaiH saha .. 10\-1\-60 (64005) ekAkI bahubhiH kShudrairAhave shuddhavikramaH . pAtito bhImasenena ekAdashachamUpatiH .. 10\-1\-61 (64006) vR^ikodareNa kShudreNa sunR^ishaMsamidaM kR^itam . mUrdhAbhiShiktasya shiraH pAdena parimR^idgatA .. 10\-1\-62 (64007) vinardanti cha pA~nchAlAH kShvelanti cha hasanti cha . dhamanti sha~NkhA~nshatasho hR^iShTA ghnanti cha dundubhIn .. 10\-1\-63 (64008) vAditraghoShastumulo vimishraH sha~NkhaniHsvanaiH . anilenerito ghoro dishaH pUrayatIva ha .. 10\-1\-64 (64009) ashvAnAM heShamANAnAM gajAnAM chaiva bR^iMhatAm . siMhanAdashcha shUrANAM shrUyate sumahAnayam .. 10\-1\-65 (64010) dishaM prAchIM samAshritya hR^iShTAnAM gachChatAM bhR^isham . rathanemisvanAshchaiva shrUyante romaharShaNAH .. 10\-1\-66 (64011) pANDavairdhArtarAShTrANAM yadidaM kadanaM kR^itam . vayameva trayaH shiShTA asminmahati vaishase .. 10\-1\-67 (64012) kechinnAgashataprANAH kechitsarvAstrakovidAH . nihatAH pANDavairyasminmanye kAlasya paryayam .. 10\-1\-68 (64013) evametena bhAvyaM hi nUnaM kAryeNa tattvataH . yathA hyasyedR^ishI niShThA kR^ite yatne.api duShkare .. 10\-1\-69 (64014) bhavatostu yadi praj~nA na mohAdapachIyate . vyasane.asminmahatyarthe yannaH shreyastaduchyatAm .. .. 10\-1\-70 (64015) iti shrImanmahAbhArate sauptikaparvaNi prathamo.adhyAyaH .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-1\-1 tataH duryodhanena sainApatye.ashvatthAmno.abhiShekAnantaraM te ashvatthAmakR^ipAchAryakR^itavarmANaH .. 10\-1\-2 shibiranikaTasthaM deshaM AsAdya vAhAnvimuchya nyavishanteti yojanA .. 10\-1\-4 anusAraH pR^iShThagamanam . prAdravanniti punarvAhAnyojayitveti gamyate .. 10\-1\-6 rAj~no duryodhanasya .. 10\-1\-20 nAnApuShpopashobhitamiti jha.pAThaH .. 10\-1\-23 anvAsata upAsitavantaH .. 10\-1\-25 aMshukaM vastram .. 10\-1\-32 shayanopetau prAgiti sheShaH .. 10\-1\-36 paryaNAmayan pariNItavanta Asan .. 10\-1\-38 haryakShyaM harinmaNinibhalochanam . ShANA nAsA .. 10\-1\-1 prathamo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 002 .. shrIH .. 10\.2\. adhyAyaH 2 ##Mahabharata - Sauptika Parva - Chapter Topics## kR^ipeNa drauNimprati kartavyopadeshaH .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-2\-0 (64016) kR^ipa uvAcha. 10\-2\-0x (5264) shrutaM te vachanaM sarvaM hetuyuktaM mayA vibho . mamApi tu vachaH ki~nchichChR^iNuShvAdya mahAbhuja .. 10\-2\-1 (64017) AbaddhA mAnuShAH sarve nibaddhAH karmaNordvayoH . daive puruShakAre cha paraM tAbhyAM na vidyate .. 10\-2\-2 (64018) na hi daivena sidhyanti kAryANyekena sattama . na chApi karmaNaikena dvAbhyAM siddhistu yogataH .. 10\-2\-3 (64019) tAbhyAmubhAbhyAM sarvArthA nibaddhA adhamottamAH . pravR^ittAshchaiva dR^ishyante nivR^ittAshchaiva sarvashaH .. 10\-2\-4 (64020) parjanyaH parvate varShankinnu sAdhayate phalam . kR^iShTe kShetre tathA varShankiM na sAdhayate phalam .. 10\-2\-5 (64021) utthAnaM chApi daivasya hyanutthAnaM cha daivatam . vyarthaM bhavati sarvatra pUrvastatra vinishchayaH .. 10\-2\-6 (64022) suvR^iShTe cha yathA deve samyak kShetre cha karShite . bIjaM mahAguNaM bhUyAttathA siddhirhi mAnuShI .. 10\-2\-7 (64023) tayordaivaM tu dushchintyaM svavashenaiva vartate . prAj~nAH puruShakAre tu vartante devamAsthitAH .. 10\-2\-8 (64024) tAbhyAM sarve hi kAryArthA manuShyANAM nararShabha . vicheShTantaH sma dR^ishyante nivR^ittAstu tathaiva cha .. 10\-2\-9 (64025) kR^itaH puruShakArashcha so.api daivena sidhyati . tathAsya karmaNaH karturabhinirvartate phalam .. 10\-2\-10 (64026) utthAnaM cha manuShyANAM dakShANAM daivavarjitam . abhalaM dR^ishyate loke samyagapyupapAditam .. 10\-2\-11 (64027) tatrAlasA manuShyANAM ye bhavantyamanasvinaH . utthAnaM te vigarhanti prAj~nAnAM tanna rochate .. 10\-2\-12 (64028) prAyasho hi kR^itaM karma nAphalaM dR^ishyate bhuvi . akR^itvA cha punarduHkhaM karma pashyenmahAphalam .. 10\-2\-13 (64029) chaShTAmakurvaMllabhate yadi ki~nchidyadR^ichChayA . yo vA na labhate kR^itvA durdarshau tAvubhAvapi .. 10\-2\-14 (64030) shaknoti jIvituM dakSho nAlasaH sukhamedhate . dR^ishyante jIvaloke.asmindakShAH prAyo hitaiShiNaH .. 10\-2\-15 (64031) yadi dakShaH samArambhAtkarmaNo nAshnute phalam . nAsya vAchyaM bhavetki~nchillabdhavyaM vA.adhigachChati .. 10\-2\-16 (64032) nAkR^itvA karma loke hi phalaM vindati karhichit . sa tu vaktavyatAM yAti dveShyo bhavati bhUyashaH .. 10\-2\-17 (64033) evametadanAdR^itya vartate yastvato.anyathA . sa karotyAtmano.anarthAneSha buddhimatAM nayaH .. 10\-2\-18 (64034) hInaM puruShakAreNa yadi daivena vA punaH . kAraNAbhyAmathaitAbhyAmutthAnamaphalaM bhavet .. 10\-2\-19 (64035) hInaM puruShakAreNa karma tviha na sidhyati .. 10\-2\-20 (64036) daivatebhyo namaskR^itya yastvarthAnsamyagIhate . dakSho dAkShiNyasampanno na sa moghairvihanyate .. 10\-2\-21 (64037) samyagIhA punariyaM yA bR^iddhAnupasevate . ApR^ichChati cha yachChreyaH karoti cha hitaM vachaH .. 10\-2\-22 (64038) utthAyotthAya hi sadA praShTavyA vR^iddhasammatAH . te sma yoge paraM mUlaM tanmUlA siddhiruchyate .. 10\-2\-23 (64039) vR^iddhAnAM vachanaM shrutvA yo.abhyutthAnaM prayojayet . utthAnasya phalaM samyaktadA sa labhate.achirAt .. 10\-2\-24 (64040) rAgAtkrodhAdbhayAllobhAdyo.arthAnIheta mAnavaH . anIshashchAvamAnI cha sa shIghraM bhrashyate shriyaH .. 10\-2\-25 (64041) soyaM duryodhanenArtho lubdhenAdIrghadarshinA . asamarthaH samArabdho mUDhatvAdavichinantitaH .. 10\-2\-26 (64042) hitabuddhInanAdR^itya sammantryAsAdhubhiH saha . vAryamANo.akarodvairaM pANDavairguNavattaraiH .. 10\-2\-27 (64043) pUrvamapyatiduHshIlo na dhairyaM kartumarhati . tapatyarthe vipanne hi mitrANAM na kR^itaM vachaH .. 10\-2\-28 (64044) anuvartAmahe yattu taM vayaM pApapUruSham . asmAnapyanayastasmAtprApto.ayaM dAruNo mahAn .. 10\-2\-29 (64045) aena tu mamAdyApi vyasanenopatApitA . buddhishchintayate ki~nchitsvaM shreyo nAvabudhyate .. 10\-2\-30 (64046) muhyatA tu manuShyeNa praShTavyAH suhR^ido janAH . tatrAsya buddhirvinayastatra shreyashcha pashyati .. 10\-2\-31 (64047) tato.asya mUlaM kAryANAM buddhyA nishchitya vai budhAH'. te.atra pR^iShTA yathA brUyustatkartavyaM tathA bhavet .. 10\-2\-32 (64048) te vayaM dhR^itarAShTraM cha gAndhArIM cha yashasvinIm . upapR^ichChAmahe gatvA viduraM cha mahAmatim .. 10\-2\-33 (64049) te pR^iShTAstu vadeyuryachChreyo naH samanantaram . tadasmAbhiH punaH kAryamiti me naiShThikI matiH .. 10\-2\-34 (64050) anArambhAttu kAryANAM nArthaH sampadyate kvachit .. 10\-2\-35 (64051) kR^ite puruShakAre tu yeShAM kAryaM na sidhyati . daivenopahatAste tu nAtra kAryA vichAraNA .. .. 10\-2\-36 (64052) iti shrImanmahAbhArate sauptikaparvaNi dvitIyo.adhyAyaH .. 2 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-2\-2 daive AsamantAt baddhAH puruShakAre nihInatayA baddhAH . tena daivaM pradhAnaM puruShakAra upasarjanamityuktaM bhavati. ArambhA mAnuShAH sarve iti ka.pAThaH .. 10\-2\-6 utthAnamiti . daivasya pradhAnasyotthAnaM puruShakAro vyarthaM bhavati tathA.anutthAnamutthAnahInaM daivamapi vyarthamiti pakShadvayaM sarvatra vyavasyati tatra pUrvaeva pakShaH shreyAnityarthaH .. 10\-2\-9 vicheShTantaH pravR^ittA dR^ishyante lokadR^iShThyetyarthaH .. 10\-2\-13 karmAkR^itvA duHkhaM pashyedityApi prAyasho.asti .. 10\-2\-14 durdarshau durlabhau .. 10\-2\-16 sparshaM chAsyAdhigachChatIti Cha.pAThaH . tatra asya karmaNaH sparshaM lokasya sambandhaM chAdhigachChati lokapriyaH syAdityarthaH .. 10\-2\-17 akR^itvA karma yo loke phalaM vindati dhiShThita iti jha.pAThaH . tatra adakShastu paraprayatnArjitena jIvannapi bhoktumevAyaM samartho nArjayitumiti nindyata iti bhAvaH .. 10\-2\-18 etat daivadAkShyayoH sAhityam . anyathA tayoranyatarAlambanena .. 10\-2\-23 yoge alabdhalAbhe .. 10\-2\-25 anIshaH ajitachittaH . avamAnI paramavajAnan .. 10\-2\-2 dvitIyo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 003 .. shrIH .. 10\.3\. adhyAyaH 3 ##Mahabharata - Sauptika Parva - Chapter Topics## drauNinA kR^ipavachanamanAdR^itya kR^ipakR^itavarmaNoH purataH nishi prasuptapANDupA~nchAlahananapratij~nAnam .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-3\-0 (64053) sa~njaya uvAcha. 10\-3\-0x (5265) kR^ipasya vachanaM shrutvA dharmArthasahitaM shubham . ashvatthAmA mahArAja duHkhashokasamanvitaH .. 10\-3\-1 (64054) dahyamAnastu shokena pradIptenAgninA yathA . krUraM manastataH kR^itvA tAvabhau pratyabhAShata .. 10\-3\-2 (64055) puruShepuruShe buddhiryAyA bhavati shobhanA . tuShyanti cha pR^ithaksarve praj~nayA te svayAsvayA .. 10\-3\-3 (64056) sarvo hi manyate loka AtmAnaM buddhimattaram . sarvasyAtmA bahumataH sarvotmAnaM prashaMsati .. 10\-3\-4 (64057) sarvasya hi svakA praj~nA sAdhuvAde pratiShThitA . parabuddhiM cha nindanti svAM prashaMsanti chAsakR^it .. 10\-3\-5 (64058) kAraNAntarayogena yeShAM saMvadate matiH . te.anyonyena cha tuShyanti bahumanyanti chAsakR^it .. 10\-3\-6 (64059) tasyaiva tu manuShyasya sAsA buddhistadAtadA . kAlayoge viparyAsaM prApyAnyonyaM vipadyate .. 10\-3\-7 (64060) anityatvAttu chittAnAM manuShyANAM visheShataH . chittavaiklabyamAsAdya sAsA buddhiH prajAyate .. 10\-3\-8 (64061) yathA hi vaidyaH kushalo j~nAtvA vyAdhiM yathAvidhi . bhaiShajyaM kurute yogAtprashamArthamiti prabho .. 10\-3\-9 (64062) evaM kAryasya yogAtprashamArthamiti prabho .. praj~nayA cha svayA yuktyA tAM cha gR^ihNanti vai budhAH .. 10\-3\-10 (64063) anyayA yauvane bAlye buddhyA bhavati mohitaH . madhye.anyayA jarAyAM tu sonyAM rochayate matim .. 10\-3\-11 (64064) vyasana vA mahAghoraM samR^iddhiM chApi tAdR^ishIm . avApya puruSho bhoja kurute buddhivaikR^itam .. 10\-3\-12 (64065) ekasminneva puruShe sAsA buddhistadAtadA . bhavatyanityA praj~nA hi sA tasyaiva na rochate .. 10\-3\-13 (64066) nishchitya tu yathApraj~naM yAM matiM sAdhu pashyati . tayA prakurute bhAvaM sA tasyodyogakArikA .. 10\-3\-14 (64067) sarvo hi puruSho bhoja sAdhvetaditi nishchitaH . kartumArabhate prItiM maraNAdiShu karmasu .. 10\-3\-15 (64068) sarve hi yuktAM vij~nAya praj~nAM vApi svakAM narAH . cheShTante vividhAM cheShTAM hitamityeva jAnate .. 10\-3\-16 (64069) upajAtA vyasanajA yeyamadya matirmama . yuvayostAM pravakShyAmi sarveShAM shokanAshinIm .. 10\-3\-17 (64070) prajApatiH prajAH sR^iShTvA karma tAsu vidhAya cha . varNevarNe samAdhatta hyekaikaM guNavattaram .. 10\-3\-18 (64071) brAhmaNe vedamagryaM tu kShatriye teja uttamam . dAkShyaM vaishye cha shUdre cha sarvavarNAnukUlatAm .. 10\-3\-19 (64072) adAnto brAhmaNo.asAdhurnistejAH kShatriyo mR^itaH . adakSho nindyate vaishyaH shUdrashcha pratikUlavAn .. 10\-3\-20 (64073) so.asmi jAtaH kule shreShThe brAhmaNairabhipUjite . mandabhAgyatayA.asmyetaM kShatradharmamanuShThitaH .. 10\-3\-21 (64074) kShatradharmaM viditvA.ahaM yadi brAhmaNyamAshritaH . prakariShye mahatkarma na me tatsAdhusammatam .. 10\-3\-22 (64075) dhArayitvA dhanurdivyaM divyAnyastrANi chAhave . pitaraM nihataM dR^iShTvA kinnu vakShyAmi saMsadi .. 10\-3\-23 (64076) so.ahamadya yathAkAmaM kShatradharmamavApya cha . gantA.asmi padavIM rAj~naH pitushchApi mahAtmanaH .. 10\-3\-24 (64077) adya svapsyanti pA~nchAlA vishvastA jitakAshinaH . vimuktayugyakavachA harSheNa cha samanvitAH . vayaM jitA matAshchaiShAM shrAntA vyAyAmakarshitAH .. 10\-3\-25 (64078) teShAM nishi prasuptAnAM susthAnAM shibire svake . avaskandaM kariShyAmi shibirasyAdya duShkaram .. 10\-3\-26 (64079) tAnavaskandya shibire pretabhUtAnachetasaH . sUdayiShyAmi vikramya maghavAniva dAnavAn .. 10\-3\-27 (64080) adya tAnsahitAnsarvAndhR^iShTadyumnapurogamAn . sUdayiShyAmi vikramya kakShaM dIpta ivAnalaH .. 10\-3\-28 (64081) nihatya chaiva pA~nchAlA~nshAntiM labdhA.asmi sattama .. 10\-3\-29 (64082) pA~nchAleShu chariShyAmi sUdayannadya saMyuge . pinAkapANiH sa~NkruddhaH svayaM rudraH pashuShviva .. 10\-3\-30 (64083) adyAhaM sarvapA~nchAlAnnikR^ityA cha nikR^iShya cha . ardayiShyAmi saMhR^iShTo raNe pANDusutAMstathA . `sUdayiShyAmi sa~NkruddhaH pashUniva pinAkadhR^it'.. 10\-3\-31 (64084) adyAhaM sarvapA~nchAlaiH kR^itvA bhUmiM sharIriNIm . prahR^ityaikena shastreNa bhaviShyAmyanR^iNaH pituH .. 10\-3\-32 (64085) duryodhanasya karNasya bhIShmasaindhavayorapi . gamiShyAmi nishAvelAM padavImadya durgamAm .. 10\-3\-33 (64086) adya pA~nchAlarAjasya dhR^iShTadyumnasya vai nishi . virAtre pramathiShyAmi pashoriva shiro balAt .. 10\-3\-34 (64087) adya pA~nchAlapANDUnAM shayitAnAM shiro nishi . kha~Ngena nishitenAjau pramathiShyAmi gautama .. 10\-3\-35 (64088) adya pA~nchAlasenAM tAM nihatya nishi sauptike . kR^itakR^ityaH sukhI chaiva bhaviShyAmi mahAmate .. .. 10\-3\-36 (64089) iti shrImanmahAbhArate sauptikaparvaNi tR^itIyo.adhyAyaH .. 3 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-3\-4 sarvotmAnamityatra sarva AtmAnamiti chChedaH . sandhirArShaH .. 10\-3\-6 yoge yeShAM samA gatiriti jha.pAThaH . tatra yoge samudAye ityarthaH .. 10\-3\-10 tAM cha nindanti mAnavA iti jha.pAThaH .. 10\-3\-12 he bhoja he kR^itavarman . ekameva sambodhayan kR^ipasya vachasi anAdaraM sUchayati .. 10\-3\-13 bhavatyakR^itavuddhitvAditi jha.pAThaH . tatra akR^itadharmatvAt avasarAnurodhAt. idAnIM mama shAntibuddhirna rochate ityarthaH .. 10\-3\-20 kShatriyo.adhama iti jha.pAThaH .. 10\-3\-22 viditvA Ashritya .. 10\-3\-24 gantAsmi gamiShyAmi . padavIM AnR^iNyam .. 10\-3\-33 gamayiShyAmi pA~nchAlAnpadavImadya durgamAmiti jha.pAThaH .. 10\-3\-3 tR^itIyo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 004 .. shrIH .. 10\.4\. adhyAyaH 4 ##Mahabharata - Sauptika Parva - Chapter Topics## drauNikR^ipayoH saMvAdaH .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-4\-0 (64090) kR^ipa uvAcha. 10\-4\-0x (5266) diShTyA te pratikartavye matirjAteyamachyuta . na tvAM vArayituM shakto vajrapANirapi svayam .. 10\-4\-1 (64091) anuyAsyAvahe tvAM tu prabhAte sahitAvubhau . adya rAtrau vishramasva vimuktakavachadhvajaH .. 10\-4\-2 (64092) ahaM tvAmanuyAsyAmi kR^itavarmA cha sAtvataH . parAnabhimukhaM yAntaM rathAvAsthAya daMshitau .. 10\-4\-3 (64093) AvAbhyAM sahitaH shatrU~nshvo nihantA samAgame . vikramya rathinAM shreShTha pA~nchAlAnsapadAnugAn .. 10\-4\-4 (64094) shaktastvamasi vikramya vishramasva nishAmimAm . chiraM te jAgratastAta svapa tAvannishAmimAm .. 10\-4\-5 (64095) vishrAntashcha vinidrashcha svasthachittashcha mAnada . sametya samare shatrUnvadhiShyasi na saMshayaH .. 10\-4\-6 (64096) na hi tvAM rathinAM shreShThaM pragR^ihItavarAyudham . jetumutsahate kashchidapi deveShu pAvakiH .. 10\-4\-7 (64097) kR^ipeNa sahitaM yAntaM guptaM cha kR^itavarmaNA . ko drauNiM yudhi saMrabdhaM yodhayedapi devarAT .. 10\-4\-8 (64098) te vayaM nishi vishrAntA vinidrA vigatajvarAH . prabhAtAyAM rajanyAM vai nihaniShyAma shAtravAn .. 10\-4\-9 (64099) tava hyastrANi divyAni mama chaiva na saMshayaH . sAtvatopi maheShvAso nityaM yuddheShu kovidaH .. 10\-4\-10 (64100) te vayaM sahitAstAta sarvA~nshatrUnsamAgatAn . prasahya samare hatvA prItiM prApsyAma puShkalAm .. 10\-4\-11 (64101) vishramasva tvamavyagraH svapa chemAM nishAM sukham . ahaM cha kR^itavarmA cha prabhAte tvAM narottamam .. 10\-4\-12 (64102) anuyAsyAva sahitau dhanvinau paratApanau . rathinaM tvarayA yAntaM rathamAsthAya daMshitau .. 10\-4\-13 (64103) sa gatvA shibiraM teShAM nAma vishrAvya chAhave . tataH kartA.asi shatrUNAM yudhyatAM kadanaM mahat .. 10\-4\-14 (64104) kR^itvA cha kadanaM teShAM prabhAte vimale.ahani . viharasva yathA shakraH sUdayitvA mahAsurAn .. 10\-4\-15 (64105) tvaM hi shakto raNe jetuM pA~nchAlAnAM varUthinIm . daityasenAmiva kruddhaH sarvadAnavasUdanaH .. 10\-4\-16 (64106) mayA tvAM sahitaM sa~Nkhye guptaM cha kR^itavarmaNA . na saheta vibhuH sAkShAdvajrapANirapi svayam .. 10\-4\-17 (64107) na chAhaM samare tAta kR^itavarmA na chaiva hi . anirjitya raNe pANDUnapayAsyAmi karhichit .. 10\-4\-18 (64108) hatvA cha samare kShudrAnpA~nchAlAnpANDubhiH saha . nivartiShyAmahe sarve hatA vA svargagA vayam .. 10\-4\-19 (64109) sarvopAyaiH sahAyAste prabhAte vayamAhave . satyametanmahAbAho prabravImi tavAnagha .. 10\-4\-20 (64110) evamuktastato drauNikramAtulena hitaM vachaH . abravInmAtulaM rAjankrodhAdudvR^itya lochane .. 10\-4\-21 (64111) Aturasya kuto nidrA narasyAmarShitasya cha . arthAMshchintayatashchApi kAmayAnasya vA punaH .. 10\-4\-22 (64112) tadidaM samanuprAptaM pashya me.adya chatuShTayam . yasya bhAgashchaturtho me svapnamahnAya nAshayet .. 10\-4\-23 (64113) kiM nAma duHkhaM loke.asminpiturvadhamanusmaran . hR^idayaM nirdahanme.adya rAtryahAni na shAmyati .. 10\-4\-24 (64114) yathA cha nihataH pApaiH pitA mama visheShataH . pratyakShamapi te sarvaM tanme marmANi kR^intati .. 10\-4\-25 (64115) kathaM hi mAdR^isho loke muhUrtamapi jIvati . droNahanteti yadvAchaH pA~nchAlAnAM shR^iNomyaham .. 10\-4\-26 (64116) dhR^iShTadyumnamahatvA tu nAdaM jIvitumutsahe . sa me piturvadhAdvadhyaH pA~nchAlA ye cha sa~NgatAH .. 10\-4\-27 (64117) vilApo bhagnasakthasya yastu rAj~no mayA shrutaH . sa punarhR^idayaM kasya krUrasyApi na nirdahet .. 10\-4\-28 (64118) kasya hyakaruNasyApi netrAbhyAmashru nAvrajet . nR^ipaterbhagnasakthasya shrutvA tAdR^igvachaH punaH .. 10\-4\-29 (64119) yashchAyaM mitrapakSho me mayi jIvati nirjitaH . shokaM me vardhayatyeSha vArivega ivArNavam .. 10\-4\-30 (64120) ekAgnamanaso me.adya kuto nidrA kutaH sukham .. 10\-4\-31 (64121) vAsudevArjunAbhyAM cha tAnahaM parirakShitAn . aviShahyatamAnmanye mahendreNApi sattama .. 10\-4\-32 (64122) na chApi shaktaH saMyantumasmAtkAryAtkatha~nchana . taM na pashyAmi loke.asminyo mAM kopAnnivartayet .. 10\-4\-33 (64123) iti me nishchitA buddhireShA sAdhumatA mama .. 10\-4\-34 (64124) vAdikaiH kathyamAnastu mitrANAM me parAbhavaH . pANDavAnAM cha vijayaTo hR^idayaM dahatIva me .. 10\-4\-35 (64125) ahaM tu kadanaM kR^itvA shatrUNAmadya sauptike . tato vishramitA chaiva svaptA cha vigatajvaraH .. .. 10\-4\-36 (64126) iti shrImanmahAbhArate sauptikaparvaNi chaturtho.adhyAyaH .. 4 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-4\-4 nihantA nihaniShyasi .. 10\-4\-23 chaturtha AturAdInAM chaturNAM madhye eko bhAgaH amarShaH . me mama svapnaM ahvAya jhaTiti nAshayet. tasmAt svapetyuktaM tanna yujyate .. 23 .. 10\-4\-24 anusmaran anusmarataH . na shAmyati amarSha ityarthaH .. 10\-4\-36 svaptA svapsyAmi .. 10\-4\-4 chaturtho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 005 .. shrIH .. 10\.5\. adhyAyaH 5 ##Mahabharata - Sauptika Parva - Chapter Topics## kR^ipeNa prasuptamAraNasyAdhArmikatvakathanena pratiShedhane.api pitR^ivadhAmarShiNA drauNinA jighAMsayA ripushiviradvAragamanam .. 1 .. kR^ipakR^itavarmashyAmapi sauhArdAttadanugamanam .. 2 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-5\-0 (64127) kR^ipa uvAcha. 10\-5\-0x (5267) shushrUShurapi durmedhAH puruSho.aniyatendriyaH . nAlaM vedayituM kR^itsnau dharmArthAviti me matiH .. 10\-5\-1 (64128) tathaiva tAvanmedhAvI vinayaM yo na shikShate . na cha ki~nchana jAnAti so.api dharmArthanishchayam .. 10\-5\-2 (64129) [chiraM hyapi jaDaH shUraH paNDitaM paryupAsya ha . na sa dharmAnvijAnAti darvI sUparasAniva .. 10\-5\-3 (64130) muhUrtamapi taM prAj~naH paNDitaM paryupAsya hi . kShipraM dharmAnvijAnAti jihvA sUparasAniva .. 10\-5\-4 (64131) shushrUShustveva medhAvI puruSho niyatendriyaH . jAnIyAdAgamAnsarvAngrAhyaM cha na virodhayet .. 10\-5\-5 (64132) anayastvavamAnI yo durAtmA pApapUruShaH . diShTamutsR^ijya kalyANaM karoti bahupAtakam .. 10\-5\-6 (64133) nAthavantaM tu suhR^idaH pratiShedhanti pAtakAt . nivartate tu lakShmIvAnnAlakShmIvAnnivartate .. 10\-5\-7 (64134) yathA hyuchchAvachairvAkyaiH kShiptachitto niyamyate . tathaiva suhR^idA shakyo nashakyastvavasIdati .. 10\-5\-8 (64135) tathaiva suhR^ido.aprAj~nAnkurvANAnkarma pApakam . prAj~nAH sampratiShedhanti yathAshakti punaHpunaH .. 10\-5\-9 (64136) sa kalyANe manaH kR^itvA niyamyAtmAnamAtmanA . kuru me vachanaM tAta yena pashchAnna tapsyase .. 10\-5\-10 (64137) na vadhaH pUjyate loke suptAnAmiha dharmataH . tathaiva nyastashastrANAM vimuktarathavAjinAm .. 10\-5\-11 (64138) ye va brUyustavAsmIti ye cha syuH sharaNAgatAH . vimuktamUrdhajA ye cha ye chApi hatavAhanAH .. 10\-5\-12 (64139) adya svapsyanti pA~nchAlA vimuktakavachA vibho . vishvastA rajanIM sarve pretA iva vichetasaH .. 10\-5\-13 (64140) yasteShAM tadavasthAnAM druhyeta puruSho.anR^ijuH . vyaktaM sa narake majjedagAdhe vipule.apluve .. 10\-5\-14 (64141) sarvAstraviduShAM loke shreShThastvamasi vishrutaH . na cha te jAtu loke.asminsusUkShmamapi kilbiSham .. 10\-5\-15 (64142) tvaM punaH sUryasa~NkAshaH shvobhUta udite ravau . prakAshe sarvabhUtAnAM vijetA yudhi shAtravAn .. 10\-5\-16 (64143) asambhAvitarUpaM hi tvayi karma vigarhitam . shukle raktamiva nyastaM bhavediti matirmama .. 10\-5\-17 (64144) ashvatthAmovAcha. 10\-5\-18x (5268) evameva yathA.a.attha tvamanushAsasi mAtula . taistu pUrvamayaM setuH samantAdvihvalIkR^itaH .. 10\-5\-18 (64145) pratyakShaM bhUmipAlAnAM bhavatAM chApi sannidhau . nyastashastro mama pitA dhR^iShTadyumnena pAtitaH .. 10\-5\-19 (64146) karNashcha patite chakre utthAsyanrathinAM varaH . uttame vyasane magno hato gANDIvadhanvanA .. 10\-5\-20 (64147) tathA shAntanavo bhIShmo nyastashastro nirAyudhaH . shikhaNDinaM puraskR^itya hato gANDIvadhanvanA .. 10\-5\-21 (64148) bhUrishravA maheShvAsastathA prAyagato raNe . kroshatAM bUmipAlAnAM yuyudhAnena pAtitaH .. 10\-5\-22 (64149) duryodhanashcha bhImena sametya gadayA mR^idhe . pashyatAM bhUmipAlAnAmadharmeNa nipAtitaH .. 10\-5\-23 (64150) ekAkI bahubhistatra parivArya mahArathaiH . adharmeNa naravyAghro bhImasenena pAtitaH .. 10\-5\-24 (64151) vilApo bhagnasakthasya yo me rAj~naH parishrutaH . vAdikAnAM kathayatAM sa me marmANi kR^intati .. 10\-5\-25 (64152) evaM chAdhArmikAH pApAH pA~nchAlA bhinnasatavaH . tAnevaM bhinnamaryAdAnkiM bhavAnna vigarhati .. 10\-5\-26 (64153) pitR^ihantR^InahaM hatvA pA~nchAlAnnishi sauptike . kAmaM kITaH pata~Ngo vA janma prApya bhavAmi vai .. 10\-5\-27 (64154) tvare chAhamanenAdya yadidaM me chikIrShitam . tasya me tvaramANasya kuto nidrA kutaH sukham .. 10\-5\-28 (64155) na sa jAtaH pumA.Nlloke kashchinna sa bhaviShyati . yo me vyAvartayedetAM vadhe teShAM kR^itAM matim .. 10\-5\-29 (64156) sa~njaya uvAcha. 10\-5\-30x (5269) evamuktvA mahArAja droNaputraH pratApavAn . ekAnte yojayitvA.ashvAnprAyAdabhimukhaH parAn .. 10\-5\-30 (64157) tamabrUtAM mahAtmAnau bhojashAradvatAvubhau . kimayaM syandano yuktaH kiM cha kAryaM chikIrShitam .. 10\-5\-31 (64158) ekasAmarthaprayAtau svastvayA saha nararShabha . samaduHkhasukhau chApi tasmAchChaMsitumarhasi .. 10\-5\-32 (64159) ashvatthAmA tuM sa~NkruddhaH piturvadhamanusmaran . tAbhyAM tathyaM tathA.a.achakhyau yadasyAtmachikIrShitam .. 10\-5\-33 (64160) hatvA shatasahasrANi yodhAnAM nishitaiH sharaiH . nyastashastro mama pitA dhR^iShTadyumnena pAtitaH .. 10\-5\-34 (64161) taM tathaiva vadhiShyAmi nyastavarmANamadya vai . putraM pA~nchAlarAjasya pApaM pApena karmaNA .. 10\-5\-35 (64162) tathA vinihataH pApaH pA~nchAlyaH pashuvanmayA . shastreNa vijitA.NllokAnnApnuyAditi me matiH .. 10\-5\-36 (64163) kShipraM sannadvakavachau sakha~NgAvAttakArmukau . mAmevAdya pratIkShetAM rathavaryau parantapau .. 10\-5\-37 (64164) ityuktvA rathamAsthAya prAyAdabhimukhaH parAn . tamanvagAtkR^ipo rAjankR^itavarmA cha sAtvataH .. 10\-5\-38 (64165) te prayAtA vyarochanta parAnabhimukhAstrayaH . hUyamAnA yathA yaj~ne samiddhA havyavAhanAH .. 10\-5\-39 (64166) yayushcha shibiraM teShAM samprasuptajanaM vibho . dvAradeshamanuprApya drauNistasthau mahArathaH .. .. 10\-5\-40 (64167) iti shrImanmahAbhArate sauptikaparvaNi pa~nchamo.adhyAyaH .. 5 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-5\-1 ashushrUShUH sudurmedhA iti ~Na.pAThaH . durmedhAH mUDhaH. aniyatetichChedaH .. 10\-5\-6 aneya iti jha.pAThaH . tatra aneyaH sanmArgaM netumashakyaH. diShTamupadiShTam .. 10\-5\-8 uchchAvachaiH sargairiti ka.Cha.pAThaH .. 10\-5\-14 aplave iti chChedaH .. 10\-5\-23 adharmeNa nAbheradhastAtprahAreNa .. 10\-5\-32 nAvAM sha~NkitumarhasIti jha.pAThaH .. 10\-5\-36 shastrAgnivarjitA.NllokAnprApruyAditi me matiH iti ~Na.pAThaH .. 10\-5\-5 pa~nchamo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 006 .. shrIH .. 10\.6\. adhyAyaH 6 ##Mahabharata - Sauptika Parva - Chapter Topics## ashvatthAmnaH shibiradvArasthamahAbhUtadarshanam .. 1 .. bhUtajigIShayA drauNivisR^iShTAnAmastrashastrANAM bhUtena grasanam .. 2 .. tatashchiMtAtAntashcha drauNermahAdevopAsanAdhyavasAyaH .. 3 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-6\-0 (64168) dhR^itarAShTra uvAcha. 10\-6\-0x (5270) dvAradeshe tato drauNimavasthitamavekShya tau . akurvatAM bhojakR^ipau kiM sa~njaya vadasva me .. 10\-6\-1 (64169) sa~njaya uvAcha. 10\-6\-2x (5271) kR^itavarmANamAmantrya kR^ipaM cha sa mahArathaH . drauNirmanyuparItAtmA shibiradvAramAsadat .. 10\-6\-2 (64170) tatra bhUtaM mahAkAyaM chandrArkasadR^ishadyutim . so.apashyaddvAramAvR^itya tiShThantaM romaharShaNam .. 10\-6\-3 (64171) vasAnaM charma vaiyAghraM vasArudhiravisravam . kR^iShNAjinottarAsa~NgaM nAgayaj~nopavItinam .. 10\-6\-4 (64172) bAhubhiH svAyatairbhImairnAnApraharaNodyataiH . baddhA~NgadamahAsarpaM jvAlAmAlAkulAnanam .. 10\-6\-5 (64173) daMShTrAkarAlavadanaM vyAditAsyaM bhayAnakam . nayanAnAM sahasraishcha vichitrairabhibhUShitam .. 10\-6\-6 (64174) naiva tasya vapuH shakyaM pravaktuM veSha eva cha . sarvathA tu tadAlakShya sphuTeyurapi parvatAH .. 10\-6\-7 (64175) tasyAsyanAsikAbhyAM cha shravaNAbhyAM cha sarvashaH . tebhyashchAkShisahasrebhyaH prAdurAsanmahArchiShaH .. 10\-6\-8 (64176) tathA tejomarIchibhyaH sha~NkhachakragadAdharAH . prAdurAsanhR^iShIkeshAH shatasho.atha sahasrashaH .. 10\-6\-9 (64177) tadatyadbhutamAlokya bhUtaM lokabhaya~Nkaram . drauNiravyathito divyairastravarShairavAkirat .. 10\-6\-10 (64178) drauNimuktA~nCharAMstAMstu tadbhUtaM mahadagrasat . udadheriva vAryoghAnpAvako baDabAmukhaH .. 10\-6\-11 (64179) ashvatthAmA tu samprekShya sharaughAMstAnnirarthakAn . rathashaktiM mumochAsmai dIptAmagnishikhAmiva .. 10\-6\-12 (64180) sA tamAhatya dIptAgrA rathashaktiradIryata . yugAnte sUryamAhatya maholkeva divashchyutA .. 10\-6\-13 (64181) atha hematsaruM divyaM kha~NgamAkAshavarchasam .. koshAtsamudbabarhAshu bilAddIptamivoragam .. 10\-6\-14 (64182) tataH kha~NgavaraM dhImAnbhUtAya prAhiNottadA . sa tadAsAdya bhUtaM vai vilayaM tUlavadyayau .. 10\-6\-15 (64183) tataH sa kupito drauNirindraketunibhAM gadAm . jvalantIM prAhiNottasmai bhUtaM tAmapi chAgrasat .. 10\-6\-16 (64184) tataH sarvAyudhAbhAve vIkShamANastatastataH . apashyatkR^itamAkAshamanAkAshaM janArdanaiH .. 10\-6\-17 (64185) tadadbhutatamaM dR^iShTvA droNaputro nirAyudhaH . achintayatsusantrastaH kR^ipabhojavachaH smaran .. 10\-6\-18 (64186) bruvatAmapriyaM pathyaM suhR^idAM na shR^imoti yaH . sa shochatyApadaM prApya thA.ahamavamatya tau .. 10\-6\-19 (64187) shAstradR^iShTAnavidvAnyaH samatItya jighAMsati . sa pathaH prachyuto dharmyAtkupathe pratihanyate .. 10\-6\-20 (64188) gobrAhmaNanR^ipastrIShu sakhyurmAturgurostathA . vR^iddhabAlajaDAndheShu suptabhItotthiteShu cha .. 10\-6\-21 (64189) mattonmattapramatteShu na shastrANi cha mAtayet . ityevaM gurubhiH pUrvamupadiShTaM nR^iNAM sadA .. 10\-6\-22 (64190) so.ahamutkramya panthAnaM shAstradR^iShTaM sanAtanam . amArgeNaivamArabhya ghorAmApadamAgataH .. 10\-6\-23 (64191) tAM chApadaM ghoratarAM pravadanti manIShiNaH . yadudyamya mahatkR^ityaM bhayAdapi nivartate .. 10\-6\-24 (64192) ashakyaM chaiva kaH kartuM shaktaH shaktibalAdiha . na hi daivAdgarIyo vai mAnuShyaM ki~nchidiShyate .. 10\-6\-25 (64193) mAnuShyaM kurvataH karma yadi daivAnna sidhyati . sa pathaH prachyuto dharmyAdvipadaM pratipadyate .. 10\-6\-26 (64194) pratij~nAnaM hyavij~nAnaM pravadanti manIShiNaH . yadArabhya kriyAM kA~nchidbhayAdiha nivartate .. 10\-6\-27 (64195) tadidaM duShpraNItena bhayaM mA samupasthitam . na hi droNasutaH sa~Nkhye nivarteta katha~nchana .. 10\-6\-28 (64196) idaM cha sumahadbhUtaM daivadaNDamivodyatam . na chaitadabhijAnAmi chintayannapi sarvathA .. 10\-6\-29 (64197) dhruvaM yeyamadharmeNa prahitA kaluShA matiH . tasyAH phalamidaM ghoraM pratighAtAya kalpate .. 10\-6\-30 (64198) tadidaM daivavihitaM mama sa~Nkhye nivartanam . nAnyatra daivAdudyantumiha shakyaM katha~nchana .. 10\-6\-31 (64199) so.ahamadya mahAdevaM prapadye sharaNaM vibhum . daivadaNDamimaM ghoraM sa hi me nAshayiShyati .. 10\-6\-32 (64200) kapardinaM prapadye.ahaM devadevamumApatim . kapAlamAlinaM rudraM bhaganetraharaM haram .. 10\-6\-33 (64201) sa hi devo.atyagAddevAMstapasA vikrameNa cha . tasmAchCharaNamabhyeShye girishaM shUlapANinam .. .. 10\-6\-34 (64202) iti shrImanmahAbhArate sauptikaparvaNi ShaShTho.adhyAyaH .. 6 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-6\-12 rathashaktiM chakram .. 10\-6\-13 yugmAnte sUryamiti jha.pAThaH tatra yugmAnte mithunarAsherante atidIptaM ityarthaH .. 10\-6\-15 vilaM nakulavadyayau iti jha.pAThaH .. 10\-6\-17 anAkAshaM niravakAsham .. 10\-6\-6 ShaShTho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 007 .. shrIH .. 10\.7\. adhyAyaH 7 ##Mahabharata - Sauptika Parva - Chapter Topics## drauNinA shivastutiH .. 1 .. drauNeH purataH kA~nchanavedyAmagnyudbhavaH .. 2 .. drauNeH samIpe nAnAvidhabhIShaNabhUtagaNAnAmAgamanam .. 3 .. shivena Atmano haviShTvakalpanapUrvakamagnau praviShTAya drauNaye kha~NgadAnapUrvakaM tachCharIrapraveshaH .. 4 .. punarashvatthAmnaH shibiragamanam .. 5 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-7\-0 (64203) sa~njaya uvAcha. 10\-7\-0x (5272) evaM sa~nchintayitvA tu droNaputro vishAmpate . avatIrya rathopasthAddadhyau sa prayataH sthitaH .. 10\-7\-1 (64204) drauNiruvAcha. 10\-7\-2x (5273) ugraM sthANuM shivaM rudraM sharvamIshAnamIshvaram . girishaM varadaM devaM bhavabhAvanamavyayam .. 10\-7\-2 (64205) shitikaNThamajaM rudraM dakShakratuharaM haram . vishvarUpaM virUpAkShaM bahurUpamumApatim .. 10\-7\-3 (64206) shmashAnavAsinaM dR^iptaM mahAgaNapatiM vibhum . khaTvA~NgadhAriNaM muNDaM jaTilaM brahmachAriNam .. 10\-7\-4 (64207) manasA hyanuchintyainaM duShkareNAlpachetasA . adya bhUtopahAreNa yakShye tripurAghAtinam .. 10\-7\-5 (64208) xxtutaM stutyaM stUyamAnamamoghaM kR^ittivAsasam . vilohitaM nIlakaNThamasahyaM durnivAraNam .. 10\-7\-6 (64209) shukraM vishvasR^ijaM brahma brahmachAriNameva cha . vratavantaM taponiShThamanantaM tapatAM gatim .. 10\-7\-7 (64210) bahurUpaM gaNAdhyakShaM tryakShaM pAriShadapriyam . dhanAdhyakShapriyasakhaM gaurIhR^idayavallabham .. 10\-7\-8 (64211) kumArapitaraM pi~NgaM govR^iShottamavAhanam . kuttivAsasamatyugramAtoShaNatatparam .. 10\-7\-9 (64212) paraM parebhyaH paramaM paraM yasmAnna vidyate . iShvastrottamabhartAraM digantaM desharakShiNam .. 10\-7\-10 (64213) hiraNyakavachaM devaM chandramaulivibhUShaNam . prapadye sharaNaM devaM parameNa samAdhinA .. 10\-7\-11 (64214) imAM chedApadaM ghorAM tarAmyadya sudustarAm . sarvabhUtopahAreNa yakShye.ahaM shuchinA shuchim .. 10\-7\-12 (64215) iti tasya vyavasitaM j~nAtvA yogAtsukarmaNaH . purastAtkA~nchanI vedI prAdurAsInmahAtmanaH .. 10\-7\-13 (64216) tasyAM vedyAM tadA rAjaMshchitrabhAnurajAyata . sa disho vidishaH khaM cha jvAlAbhiriva pUrayan .. 10\-7\-14 (64217) dIptAsyanayanAshchAtra naikapAdashirodharAH . [ratnachitrA~NgadadharAH samudyatakarAstathAH ..] 10\-7\-15 (64218) dvipAH shailapratIkAshAH prAdurAsanmahAgaNAH . shvavarAhoShTrarUpAshcha hayagomAyugomukhAH .. 10\-7\-16 (64219) R^ikShamArjAravadanA vyAghradvIpimukhAstathA . kAkavaktrAH pluvamukhAH shukavaktrAstathaiva cha .. 10\-7\-17 (64220) mahAjagaravaktrAshcha haMsavaktrAH shitaprabhAH . dArvAghATamukhAshchApi chAShavaktrAshcha bhArata .. 10\-7\-18 (64221) kUrmanakramukhAshchaiva shiMshumAramukhAstathA . mahAmakaravaktrAshcha timivaktrAstathaiva cha .. 10\-7\-19 (64222) harivaktrAH krau~nchamukhAH kapotAbhamukhAstathA . pArAvatamukhAshchaiva madguvaktrAstathaiva cha .. 10\-7\-20 (64223) pANikarNAH sahasrAkShAstathaiva cha mahodarAH . nirmAMsAH kAkavaktrAshcha shyenavaktrAshcha bhArata .. 10\-7\-21 (64224) tathaivAshiraso rAjannR^ikShavaktrAshcha bhIShaNAH . pradIptanetrajihvAshcha jvAlAvarNAstathaiva cha .. 10\-7\-22 (64225) jvAlAkeshAshcha rAjendra jvaladromachaturbhujAH . meShavaktrAstathaivAnye tathA ChAgamukhA nR^ipa .. 10\-7\-23 (64226) sha~NkhAbhAH sha~NkhavaktrAshcha sha~NkhavarNAstathaiva cha . sha~NkhamAlAparikarAH shahkhadhvanisamasvanAH .. 10\-7\-24 (64227) jaTAdharAH pa~nchashikhAstathA muNDAH kR^ishodarAH . chaturdaMShTrAshchaturjihvAH sha~NkukarNAH kirITinaH .. 10\-7\-25 (64228) mau~njIdharAshcha rAjendra tathA ku~nchitamUrdhajAH . uShNIShiNaH kuNDalinashchAruvaktrAH svala~NkR^itAH .. 10\-7\-26 (64229) padmotpalApIDadharAstathA mukuTadhAriNaH . mahAtmyena cha saMyuktAH shatasho.atha sahasrashaH .. 10\-7\-27 (64230) shataghnIchakrahastAshcha tathA musalapANayaH . bhushuNDIpAshahastAshcha daNDahastAshcha bhArata .. 10\-7\-28 (64231) pR^iShTheShu baddheShudhayashchitrabANotkaTAstathA . sadhvajAH sapatAkAshcha saghaNTAH saparashvathAH .. 10\-7\-29 (64232) mahApAshodyatakarAstathA laguDapANayaH . sthUNAhastAH kha~NgahastAH sarpochChritakirITinaH .. 10\-7\-30 (64233) mahAsarpA~NgadadharAshchitrAbharaNadhAriNaH . rajodhvajAH pa~NkadigdhAH sarve chitrAmbarasrajaH . nIlA~NgAH pi~NgalA~NgAshcha muNDavaktAstathaiva cha .. 10\-7\-31 (64234) bherIsha~NkhamR^ida~NgAMshcha jharjharAnakagomukhAn . avAdayanpAriShadAH prahR^iShTAH kanakaprabhAH .. 10\-7\-32 (64235) gAyamAnAstathaivAnye saMhR^iShTAH puruSharShabhAH . la~NghayantaH pluvantashcha valgantashcha mahArathAH .. 10\-7\-33 (64236) dhAvanto javanAshchaNDAH pAvakodvUtamUrdhajAH . mattA iva mahAnAgA vinadanto muhurmuhuH .. 10\-7\-34 (64237) subhImA ghorarUpAshcha shUlapaTTasapANayaH . nAnAvirAgavasanAshchitramAlyAnulepanAH .. 10\-7\-35 (64238) ratnachitrA~NgadadharAH samudyatakarAstathA . hantAro dviShatAM shUrAH prasahyAsahyavikramAH .. 10\-7\-36 (64239) pAtAro.asR^igvasAjyAnAM mAMsAntrakR^itabhojanAH . chUDAlAH karNikArAshcha prahR^iShTAH piTharodarAH .. 10\-7\-37 (64240) atihasvAtidIrghAshcha pralambAshchAtibhairavAH . vikaTAH kAlalaMboShThA bR^ihachChephANDapiNDikAH .. 10\-7\-38 (64241) mahArhanAnAvikaTA muNDAshcha jaTilAH pare . sArkendugrahanakShatrAM dyAM kuryuste mahItale .. 10\-7\-39 (64242) utsaheraMshcha ye hantuM bhUtagrAmaM chaturvidham . ye cha vItabhayA nityaM harasya bhrukuTIsahAH .. 10\-7\-40 (64243) kAmakArakarA nityaM trailokyasyeshvareshvarAH . nityAnandapramuditA vAgIshA vItamatsarAH .. 10\-7\-41 (64244) prApyAShTaguNamaishvaryaM ye na yAsyanti vai smayam . yeShAM vismayate nityaM bhagavAnkarmabhirharaH .. 10\-7\-42 (64245) manovAkkarmabhiryuktairnityamArAdhitashcha yaiH . manovAkkarmabhirbhaktAnpAti putrAnivaurasAn .. 10\-7\-43 (64246) pibanto.asR^igvasAshchAnye kruddhA brahmadviShAM sadA . chaturvidhAtmakaM somaM ye pibanti cha sarvadA .. 10\-7\-44 (64247) shrutena brahmacharyeNa tapasA cha damena cha . ye samArAdhya shUlA~NkaM bhavasAyujyamAgatAH .. 10\-7\-45 (64248) yairAtmabhUtairbhagavAnpArvatyA cha maheshvaraH . mahAbhUtagaNairbhu~Nkte bhUtabhavyabhavatprabhuH .. 10\-7\-46 (64249) nAnAvAditrahasitakShveDitotkR^iShTagarjitaiH . santrAsayantaste vishvamashvatthAmAnamabhyayuH .. 10\-7\-47 (64250) saMstuvanto mahAdevaM bhAH kurvANAH suvarchasaH . vivardhayiShavo drauNermahimAnaM mahAtmanaH .. 10\-7\-48 (64251) jij~nAsamAnAstattejaH sauptikaM cha didR^ikShavaH . bhImograparighAlAtashUlapaTTasapANayaH . ghorarUpAH samAjagmurbhUtasa~NghAH sahasrashaH .. 10\-7\-49 (64252) janayeyurbhayaM ye sma trailokyasyApi darshanAt . na cha tAnprekShamANo.api vyathAmupajagAma ha .. 10\-7\-50 (64253) atha drauNirdhanuShpANirbaddhagodhA~NgulitravAn . svayamevAtmanAtmAnamupahAramupAharat .. 10\-7\-51 (64254) dhanUMShi samidhastatra pavitrANi sitAH sharAH . havirAtmavatashchAtmA tasminbhArata karmaNi .. 10\-7\-52 (64255) tataH saumyena mantreNa droNaputraH pratApavAn . upahAraM mahAmanyurathAtmAnamupAharat .. 10\-7\-53 (64256) taM rudraM raudrakarmANaM raudraiH karmabhirachyutam . abhiShTutya mahAtmAnamityuvAcha kR^itA~njaliH .. 10\-7\-54 (64257) drauNiruvAcha. 10\-7\-55x (5274) imamAtmAnamadyAhaM jAtamA~Ngirase kule . svagnau juhomi bhagavanpratigR^ihNIShva mAM balim .. 10\-7\-55 (64258) bhavadbhaktyA mahAdeva pasmeNa samAdhinA . asyAmApadi vishvAtmannupAkurmI tavAgrataH .. 10\-7\-56 (64259) tvayi sarvANi bhUtAni sarvabhUteShu chAsi vai . guNAnAM hi pradhAnAnAM kaivalyaM tvayi tiShThati .. 10\-7\-57 (64260) sarvabhUtAshraya vibho havirbhUtamavasthitam . pratigR^ihANa mAM deva yadyashakyAH pare mayA .. 10\-7\-58 (64261) ityuktvA drauNirAsthAya tAM devIM dIptapAvakAm . santyajyAtmAnamAruhya kR^iShNavartmanyupAvishat .. 10\-7\-59 (64262) tamUrdhvabAhuM nishcheShTaM dR^iShTvA havirupasthitam . abravIdbhagavAnsAkShAnmahAdevo hasanniva .. 10\-7\-60 (64263) satyashauchArjavatyAgaistapasA niyamena cha . kShAntyA bhaktyA cha dhR^ityA cha karmaNA manasA girA .. 10\-7\-61 (64264) yathAvadahamArAdvaH kR^iShNenAkliShTakarmaNA . tasmAdiShTatamaH kR^iShNAdanyo mama na vidyate .. 10\-7\-62 (64265) kurvatA tAta sammAnaM tvAM cha jij~nAsatA mayA . pA~nchAlAH sarvadA guptA mAyAshcha bahushaH kR^itAH .. 10\-7\-63 (64266) kR^itastasyaiva sammAnaM pA~nchAlAnrakShatA mayA . abhibhUtAstu kAlena naiShAmadyAsti jIvitam .. 10\-7\-64 (64267) evamuktvA mahAtmAnaM bhagavAnAtmanastanum . Avivesha dadau chAsmai vimalaM kha~Ngamuttamam .. 10\-7\-65 (64268) athAviShTo bhagavatA bhUyo jajvAla tejasA . vegavAMshchAbhavadyuddhe devasR^iShTena tejasA .. 10\-7\-66 (64269) taM dR^iShTvA tAni bhUtAni rakShAMsi cha samAdravan . abhitaH shibiraM yAntaM droNaputraM mahAratham . devadevaM haraM sthAuM yAntaM sAkShAdiveshvaram .. .. 10\-7\-67 (64270) iti shrImanmahAbhArate sauptikaparvaNi saptamo.adhyAyaH .. 7 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-7\-1 rathopasthAddadhyau sa prayataH sthitaH iti ka.pAThaH .. 10\-7\-5 so.ahamAtmopahAreNeti jha.pAThaH .. 10\-7\-9 umAbhUShaNatatparamiti jha.pAThaH .. 10\-7\-11 hiraNyadaNDakavachaM chArumaulivibhUShaNamiti ka.pAThaH .. 10\-7\-17 pluvamukhAH maNDUkavaktAH .. 10\-7\-18 dArvAghATaH pakShivisheShaH . mahAgajasavakAshcheti ka.pAThaH .. 10\-7\-38 piNDikA jAnunoradhaH\-\-\-pashchAdbhAgaH .. 10\-7\-53 saumyena somadaivatyena mantreNa .. 10\-7\-7 saptamo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 008 .. shrIH .. 10\.8\. adhyAyaH 8 ##Mahabharata - Sauptika Parva - Chapter Topics## shibiradvAre kR^ipakR^itavarmANau saMsthApyAntaH praviShTena drauNinA dhR^iShTadyumnAdipA~nchAlAnAM draupadeyAdInAM cha vadhaH .. 1 .. bhayAdvahirniShkrAntAnAM kR^ipakR^itavarmakShyAM vadhaH .. 2 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-8\-0 (64271) dhR^itarAShTra uvAcha. 10\-8\-0x (5275) tathA prayAte shibiraM droNaputre mahArathe . kachchitkR^ipashcha bhojashcha bhayArtau na vyavartatAm .. 10\-8\-1 (64272) kachchinna vAritau kShudrau rakShibhirnopalakShitau . asahyamiti manvAnau na nivR^ittau mahArathau .. 10\-8\-2 (64273) kachchidunmathya shibiraM hatvA somakapANDavAn . `kR^itA pratij~nA saphalA kachchitsa~njaya sA nishi'.. 10\-8\-3 (64274) duryodhanasya padavIM kachchitparamikAM raNe . `gatvAtiShThadasau drauNiH kR^itvA karma suduShkaram .. 10\-8\-4 (64275) dhR^iShTadyumnashikhaNDibhyAM draupadyAshcha sutaiH kila . sa~nChannA medinI suptairnihataiH pANDusainikaiH .. 10\-8\-5 (64276) pA~nchAlairvA vinihataiH shayAnai rudhirokShitaiH . kachchinmahItalaM ChannaM tanmamAchakShva sa~njaya'.. 10\-8\-6 (64277) [pA~nchAlairnihatau vIrau kachchittu svapatAM kShitau . kachchittAbhyAM kR^itaM karma tanmamAchakShva sa~njaya ..] 10\-8\-7 (64278) sa~njaya uvAcha. 10\-8\-8x (5276) tasminprayAte shibiraM droNaputre mahAtmani . kR^ipashcha kR^itavarmA cha drauNimevAbhyavartatAm .. 10\-8\-8 (64279) ashvatthAmA tu tau dR^iShTvA yatnavantau mahArathau . prahR^iShTaH shanakai rAjannidaM vachanamabravIt .. 10\-8\-9 (64280) yattau bhavantau paryAptau sarvakShatrasya nAshane . kimpunaryodhasheShasya prasuptasya visheShataH .. 10\-8\-10 (64281) ahaM pravekShye shibiraM chariShyAmi cha kAlavat . yathA na kashchidapi vAM jIvanmuchyeta mAnavaH . tathA bhavaddhyAM kAryaM syAditi me nishchitA matiH .. 10\-8\-11 (64282) ityuktvA prAvishaddrauNiH pArthAnAM shibiraM mahat . advAreNAbhyavaskandya vihAya bhayamAtmanaH .. 10\-8\-12 (64283) sa pravishya mahAbAhuruddeshaj~nashcha tasya ha . `drauNiH paramasa~NkruddhastejasA prajvalanniva . tataH paryacharatsarvaM samprasuptaM janaM nishi'.. 10\-8\-13 (64284) dhR^iShTadyumnasya nilayaM shanakairabhyupAgamat .. 10\-8\-14 (64285) te tu kR^itvA mahatkarma shrAntAshcha balavadraNe . prasuptA vai suvishvastAH svasainyaparivAritAH .. 10\-8\-15 (64286) atha pravishya tadveshma dhR^iShTadyumnasya bhArata . pA~nchAlyaM shayane drauNirapashyatsuptamantikAt .. 10\-8\-16 (64287) kShaumAvadAte mahati spardvyAstaraNasaMvR^ite . mAlyapravarasaMyukte dhUpaishchUrNaishcha vAsite .. 10\-8\-17 (64288) taM shayAnaM mahAtmAnaM visrabdhamakutobhayam . apothayata pAdena shayanasthaM mahIpate .. 10\-8\-18 (64289) sambudhya charaNasparshAdutthAya raNadurmadaH . abhyajAnAdameyAtmA droNaputraM mahAratham .. 10\-8\-19 (64290) tamutpatantaM shayanAdashvatthAmA mahAbalaH . kesheShvAlabhya pANibhyAM niShpipeSha mahItale .. 10\-8\-20 (64291) sa balAttena niShpiShTaH sAdhvasena cha bhArata . abhyAkrAntashcha nidrAndho nAshakachcheShTituM tadA .. 10\-8\-21 (64292) `niShpiShya tu tato bhUmau pA~nchAlyaM drauNira~njasA . dhanuSho jyAM vimuchyAshu krUrabuddhiramarShaNaH .. 10\-8\-22 (64293) tasya kaNThe.atha baddhvA tAM tvaritaH krodhamUrchChitaH.' drauNiH krUraM manaH kR^itvA pA~nchAlyamavadhIttadA .. 10\-8\-23 (64294) tamAkramya padA rAjankaNThe chorasi pAdayoH . tadantaM visphurantaM cha pashumAramamArayat .. 10\-8\-24 (64295) `sa vAryamANastarasA balAdbalavatA balI'. tudannakhaistu sa drauNiM nAtivyaktamudAharat .. 10\-8\-25 (64296) AchAryaputra shastreNa jahi mAM mA chiraM kR^ithAH . tvatkR^ite sukR^itAM lokAngachCheyaM dvipadAMvara .. 10\-8\-26 (64297) evamuktvA tu vachanaM virarAma parantapaH . sutaH pA~nchAlarAjasya AkrAnto balinA bhR^isham .. 10\-8\-27 (64298) tasyAvyaktAM tu tAM vachaM saMshrutya drauNirabravIt . AchAryaghAtinAM lokA na santi kulapAMsana . tasmAchChastreNa nidhanaM na tvamarhasi durmate .. 10\-8\-28 (64299) `nR^ishaMsenAtivR^ittena tvayA me nihataH pitA . tasmAttvamapi vadhyashcha nR^ishaMsena nR^ishaMsakR^it ..' 10\-8\-29 (64300) evaM bruvANastaM vIraM siMho mattamiva dvipam . marmasvabhyavadhItkruddhaH pAdaghAtaiH sudAruNaiH .. 10\-8\-30 (64301) tasya vIrasya shabdena mAryamANasya veshmani . abudhyanta mahArAja striyo ye chAsya rakShiNaH .. 10\-8\-31 (64302) te dR^iShTvA dharShayantaM tamatimAnuShavikramam . bhUtamityadhyavasyanto na sma pravyAharanbhayAt .. 10\-8\-32 (64303) taM tu tenAbhyupAyena gamayitvA yamakShayam . adhyatiShThata tejasvI rathaM prApya sudarshanam .. 10\-8\-33 (64304) sa tasya bhavanAdrAjanniShkramyAnAdayandishaH . rathena shibiraM prAyAjjighAMsurdviShato balI .. 10\-8\-34 (64305) apakrAnte tatastasmindroNaputre mahArathe . sahitaiH rakShibhiH sarvaiH prANeduryoShitastadA .. 10\-8\-35 (64306) rAjAnaM nihataM dR^iShTvA bhR^ishaM shokaparAyaNAH . vyAkroshankShatriyAH sarve dhR^iShTadyumnasya bhArata .. 10\-8\-36 (64307) tAsAM tu tena shabdena samIpe kShatriyarShabhAH . sambhrAntAH samanahyanta kimetaditi chAbruvan .. 10\-8\-37 (64308) striyastu rAjanvitrastA bhAradvAjaM nirIkShya tAH . abrundInakaNThena kShipramAdravateti vai .. 10\-8\-38 (64309) rAkShaso vA manuShyo vA nainaM jAnIma konvayam . hatvA pA~nchAlarAjAnaM rathamAruhya tiShThati .. 10\-8\-39 (64310) tataste yodhamukhyAstaM sahasA paryavArayan . sa tAnApatataH sarvAnrudrAstreNa vyapothayat .. 10\-8\-40 (64311) dhR^iShTadyumnaM cha hatvA sa tAMshchaivAsya padAnugAn . apashyachChayane suptamuttamaujasamantike .. 10\-8\-41 (64312) tamapyAkramya pAdena kaNThe chorasi tejasA . tathaiva mArayAmAsa vinardantamarindamam .. 10\-8\-42 (64313) yudhAmanyushcha vikrAnto matvA taM rAkShasaM sma saH . gadAmudyamya vegena hR^idi drauNimatADayat .. 10\-8\-43 (64314) `gadAprahArAbhihato nAchaladdrauNirAhave'. tamabhidrutya vegena kShitau chainamapAtayat .. 10\-8\-44 (64315) visphurantaM cha pashuvattathaivainamamArayat . tathA sa vIro hatvA taM tato.anyAnsamupAdravat .. 10\-8\-45 (64316) saMsuptAneva rAjendra tatra tatra mahArathAn . pA~nchAlavIrAnAkramya kruddho nyahanadantike . sphurato vepamAnAMshcha shamiteva pashUnmakhe .. 10\-8\-46 (64317) tato nistriMshamAdAya jaghAnAnyAnpR^ithakpR^ithak . bhAgasho vicharanmArgAnasiyudvavishAradaH .. 10\-8\-47 (64318) tathaiva gulme samprekShya shayAnAnmadhyagaulmikAn . shrAntAnvyastAyudhAnsarvAnasinaiva vyapothayat .. 10\-8\-48 (64319) yodhAnashvAndvipAMshchaiva prAchChinatsa varAsinA . rudhirokShitasarvA~NgaH kAlasR^iShTa ivAntakaH .. 10\-8\-49 (64320) visphuradbhishcha tairdrauNirnistriMshasyodyamena cha . avakShepeNa chaivAsestridhA raktokShito.abhavat .. 10\-8\-50 (64321) tasya lohitaraktasya dIptakha~Ngasya yudhyataH . amAnuSha ivAkAro babhau paramabhIShaNaH .. 10\-8\-51 (64322) ye tvajAgranta kauravya te.api shabdena mohitAH . vIkShamANAstu te tatra drauNiM dR^iShTvA pravivyathuH .. 10\-8\-52 (64323) tadrUpaM tasya te dR^iShTvA kShatriyAH shatrukarshanam . rAkShasaM manyamAnAstaM nayanAni nyamIlayan .. 10\-8\-53 (64324) sa ghorarUpo vyacharatkAlavachChibire tadA . apashyaddraupadIputrAnavashiShTAMshcha somakAn .. 10\-8\-54 (64325) tena shabdena vitrastA dhanurhastA mahArathAH . dhR^iShTadyumnaM hataM shrutvA draupadeyA vishAmpate . avAkira~nsharavrAtairbhAradvAjamabhItavat .. 10\-8\-55 (64326) tatastena ninAdena samprabuddhAH prabhadrakAH . shilImukhaiH shikhaNDI cha droNaputraM samArdayan .. 10\-8\-56 (64327) bhAradvAjaH sa tAndR^iShTvA sharavarShANi varShataH . nanAda balavannAdaM jighAMsustAnmahArathAn .. 10\-8\-57 (64328) tataH paramasa~NkruddhaH piturvadhamanusmaran . avaruhya rathopasthAttvaramANo.abhidudruve .. 10\-8\-58 (64329) sahasrachandravimalaM gR^ihItvA charma saMyuge . kha~NgaM cha vimalaM divyaM jAtarUpapariShkR^itam . draupadeyAnabhidrutya kha~Ngena vyadhamadbalI .. 10\-8\-59 (64330) tataH sa narashArdUlaH prativindhyaM mahAhave . kukShideshe.avadhIdrAjansa hato nyapatadbhuvi .. 10\-8\-60 (64331) prAsena viddhvA drauNiM tu sutasomaH pratApavAn . punashchAsiM samudyamya droNaputramupAdravat .. 10\-8\-61 (64332) sutasomasya sAsiM taM bAhuM ChittvA nararShabha . punarapyAhanatpArshve sa bhinnahR^idayo.apatat .. 10\-8\-62 (64333) nAkulistu shatAnIko rathachakreNa vIryavAn . dorbhyAmutkShipya vegena vakShasyenamatADayat .. 10\-8\-63 (64334) atADayachChatAnIkaM muktachakraM dvijastu saH . sa vihvalo yayau bhUmiM tato.asyApAharachChiraH .. 10\-8\-64 (64335) shrutakarmA tu parighaM ghoraM gR^ihya durAsadam . atADayatsamudyamya vegena drauNimutsmayan .. 10\-8\-65 (64336) sa tu taM shrutakarmANamAsye jaghne varAsinA . sa hato nyapatadbhUmau vimUrdhA vikR^itAnanaH .. 10\-8\-66 (64337) tena shabdena vIrastu shrutakIrtirabudhyata . ashvatthAmAnamAsAdya sharavarShairavAkirat .. 10\-8\-67 (64338) `sharairAchChAditastena droNaputro mahArathaH . adR^ishyata mahArAja shvAvichChalalato yathA ..' 10\-8\-68 (64339) tasyApi sharavarShANi charmaNA prativArya saH . sakuNDalaM shiraH kAyAdvAjamAnamapAharat .. 10\-8\-69 (64340) tato bhIShmanihantAraM saha sarvaiH prabhadrakaiH . Ahanatsarvato vIraM nAnApraharaNairbalAt .. 10\-8\-70 (64341) shilImukhena chApyenaM bhruvormadhye samArpayat .. 10\-8\-71 (64342) sa tu krodhasamAviShTo droNaputro mahAbalaH . shikhaNDinaM samAsAdya dvidhA chichCheda sosinA .. 10\-8\-72 (64343) shikhaNDinaM tato hatvA krodhAviShTaH parantapaH . prabhadrakagaNAnsarvAnabhidudrAva vegavAn .. 10\-8\-73 (64344) yachcha shiShTaM virATasya balaM tu bhR^ishamAdravat . drupadasya cha putrANAM pautrANAM suhR^idAmapi . chakAra kadanaM ghoraM dR^iShTvA tatra mahAbalaH .. 10\-8\-74 (64345) anyAnanyAMshcha puruShAnabhisR^ityAbhisR^itya cha . nyakR^intadasinA drauNirasimArgavishAradaH .. 10\-8\-75 (64346) kAlIM raktAsyanayanAM raktamAlyAnulepanAm . raktAmbaradharAM ghorAM pAshahastAM kuTumbinIm .. 10\-8\-76 (64347) dadR^ishuH kAlarAtriM te smayamAnAmiva sthitAm . narAshvaku~njarAnpAshairbaddhA ghoraiH pratasthuShIm .. 10\-8\-77 (64348) vahantIM vividhAnpretAnpAshabadvAnvimUrdhajAn . tathaiva cha sadA rAjannyastashastrAnmahArathAn .. 10\-8\-78 (64349) svapne suptAnnayantIM tAM rAtriShvanyAsu mAriSha . dadR^ishuryodhamukhyAste ghnantaM drauNiM cha nityadA .. 10\-8\-79 (64350) yataH prabhR^iti sa~NgrAmaH kurupANDavasenayoH . tataH prabhR^iti tAM kanyAmapashyandrauNimeva cha .. 10\-8\-80 (64351) tAMstu daivahatAnpUrvaM pashchAddrauNirvyapAtayat . trAsayansarvabhUtAni vinadanbhairavAnravAn .. 10\-8\-81 (64352) tadanusmR^itya te vIrA darshanaM pUrvakAlikam . idaM tadityamanyanta daivenopanipIDitAH .. 10\-8\-82 (64353) tatastena ninAdena pratyabudhyanta dhanvinaH . shibire pANDaveyAnAM shatasho.atha sahasrashaH .. 10\-8\-83 (64354) so.achChinatkasyachitpadau jaghanaM chaiva kasyachit . kAMshchidbibhedapArshveShu kAlasR^iShTa ivAntakaH .. 10\-8\-84 (64355) atyugrapratipiShTaishcha nadadbhishcha bhR^ishotkaTaiH . gajAshvamathitaishchAnyairmahI kIrNA.abhavatprabho .. 10\-8\-85 (64356) kroshatAM kimidaM ko.ayaM kaH shabdaH kinnu kiM kR^itam . pA~nchAlAnAM tathA drauNirantakaH samapadyata .. 10\-8\-86 (64357) apetashastrasannAhAnsannadvAnpANDusR^i~njayAn . prAhiNonmR^ityulokAya drauNiH praharatAM varaH .. 10\-8\-87 (64358) tatastachChastravitrastA bhayAdabhyapatannarAH . nidrAndhA naShTasaMj~nAshcha tatratatra nipetire .. 10\-8\-88 (64359) UrustambhagR^ihItAshcha kashmalAbhihataujasaH . vinadanto bhR^ishaM trastA niraikShanta parasparam .. 10\-8\-89 (64360) tato rathaM punardrauNirAsthito bhImadarshanaH . dhanuShpANiH sharairanyAnpraiShayadvai yamakShayam .. 10\-8\-90 (64361) punarutpatatashchApi dUrAdapi narottamAn . shUrAnsampatatashchAnyAnkAlarAtryai nyavedayat .. 10\-8\-91 (64362) tathaiva syandanAgreNa pramathansa vyarochata . sharavarShaishcha vividhairavarShachChAtravAMstataH .. 10\-8\-92 (64363) punashcha suvichitreNa shatachandreNa charmaNA . tena chAkAshavarNena tathAcharata so.asinA .. 10\-8\-93 (64364) tathA sa shibiraM teShAM drauNirAhavadurmadaH . vyakShobhayata rAjendra mahAhdamiva dvipaH .. 10\-8\-94 (64365) utpetustena shabdena yodhA rAjanvichetasaH . nidrArtAshcha bhayArtAshcha vyadhAvanta tatastataH .. 10\-8\-95 (64366) visvaraM chukrushushchAnye bahvabadvaM tathA.avadan . na cha sma pratyapadyanta shastrANi vasanAni cha .. 10\-8\-96 (64367) vimuktakeshAshchApyanye nAbhyajAnanparasparam . utpatanto.apata~nshrAntAH kechittatrAbhramaMstadA . purIShamasR^ijankechitkechinmUtraM prasusruvuH .. 10\-8\-97 (64368) bandhanAni cha rAjendra sa~nChidya turagA dvipAH . samaM paryapataMshchAnye kurvanto mahadAkulam .. 10\-8\-98 (64369) tatra kechinnarA bhItA vyalIyanta mahItale . tathaiva tAnnipatitAnapiMShangajavAjinaH .. 10\-8\-99 (64370) tasmiMstathA vartamAne rakShAMsi puruSharShabha . hR^iShTAni vyanadannuchchairmudA yuktAni sattama .. 10\-8\-100 (64371) sa shabdaH prerito rAjanbhUtasa~NghairmudA yutaiH . apUrayaddishaH sarvA divaM chAtimahAnsvanaH .. 10\-8\-101 (64372) teShAmArtaravaM shrutvA vitrastA gajavAjinaH . muktAH paryapatanrAjanmR^idgantaH shibire janam .. 10\-8\-102 (64373) taistatra paridhAvadbhishcharaNodIritaM rajaH . akarochChibire teShAM rajanyAM dviguNaM tamaH .. 10\-8\-103 (64374) tasmiMstamasi sa~njAte pramUDhAH sarvato janAH . nAjAnanpitaraH putrAnbhrAtR^InbhrAtara eva cha .. 10\-8\-104 (64375) gajo rAjAnatikramya nirmanuShyA hayA hayAn . atADayaMstathA.abha~njaMstathA.amR^idgaMshcha bhArata .. 10\-8\-105 (64376) te bhagnAH prapatanti sma mR^idrantashcha parasparam . nyapAtayaMstathA chAnyAnpAtayitvA tadA.apiShan .. 10\-8\-106 (64377) vichetasaH sanidrAshcha tamasA chAvR^itA narAH . jaghruH svAneva tatrAtha kAlenaiva prachoditAH .. 10\-8\-107 (64378) tyaktvAdvArANi cha dvAsthAstathAgulmAnigaulmikAH . prAdravanta yathAshakti kAMdishIkA vichetasaH .. 10\-8\-108 (64379) vipranaShTAshcha te.anyonyaM nAjAnantastathA vibho . kroshantastAta putreti daivopahatachetasaH .. 10\-8\-109 (64380) palAyatAM dishasteShAM svAnapyutsR^ijya bAndhavAn . gotranAmabhiranyonyamAkrandanta tato janAH .. 10\-8\-110 (64381) hAhAkAraM cha kurvANAH pR^ithivyAM sherate pare . tAnbuddhA raNamadhye.asau droNaputro vyapothayat .. 10\-8\-111 (64382) tatrApare vadhyamAnA muhurmahurachetasaH . shibirAnniShpatanti sma kShatriyA bhayapIDitAH .. 10\-8\-112 (64383) tAMstu niShpatitAMstrastA~nshibirAjjIvitaiShiNaH . kR^itavarmA kR^ipashchaiva dvAradeshe nijaghnatuH .. 10\-8\-113 (64384) visastayantrakavachAnmuktakeshAnkR^itA~njalIn . vepamAnAnkShitau bhItAntraiva kAMshchidamuchyatAm .. 10\-8\-114 (64385) nAmuchyata tayoH kashchinniShkrAntaH shibirAdbahiH .. kR^ipashchaiva mahArAja hArdikyashchaiva durmatiH. 10\-8\-115 (64386) bhUyashchaiva chikIrShantau drauNaputrasya tau priyam . triShu desheShu dadatuH shibirasya hutAshanam .. 10\-8\-116 (64387) tataH prakAshe shibire kha~Ngena pitR^inandanaH . ashvatthAmA mahArAja vyacharatkR^itahastavat .. 10\-8\-117 (64388) kAMshchidApatato vIrAnaparAMshchaiva dhAvataH . vyayojayata kha~Ngena prANairdvijavarottamaH .. 10\-8\-118 (64389) kAMshchidyodhAnsa kha~Ngena madhye sa~nChidya vIryavAn . ashAtayaddroNaputraH saMrabdhastilakANDavat .. 10\-8\-119 (64390) ninadadbhirbhR^ishAyastairnarAshvadviradottamaiH . patitairabhavatkIrNA medinI bharatarShabha .. 10\-8\-120 (64391) mAnuShANAM sahasreShu hateShu patiteShu cha . udatiShThankabandhAni bahUnyutthAya chApatan .. 10\-8\-121 (64392) sAyudhAnsA~NgadAnbAhUnvichakarta shirAMsi cha . hastihastopamAnUrUnhastAnpAdAMshcha bhArata .. 10\-8\-122 (64393) pR^iShThachChinnAnpArshvachChinnA~nshirashChinnAMstathAparAn . sa mahAtmAkaroddrauNiH kAMshchichchApi parA~NmukhAn .. 10\-8\-123 (64394) madhyadeshe narAnanyAMshchichChedAnyAMshcha karNataH . aMsadeshe nihatyAnyAnkAye prAveshayachChiraH .. 10\-8\-124 (64395) evaM hi bahubhiH shastrairghnato.api balavattarAn . tamasA rajanI ghorA babhau dAruNadarshanA .. 10\-8\-125 (64396) ki~nchitprANaishcha puruShairhataishchAnyaiH sahasrashaH . bahunA cha gajAshvena bhUtabhUdbhImadarshanA .. 10\-8\-126 (64397) yakSharakShaHsamAkIrNe rathAshvadvipadAruNe . kruddhena droNaputreNa sa~nChinnAH prApatanbhuvi . bhrAtR^Inanye pitR^Inanye putrAnanye vichukrushuH .. 10\-8\-127 (64398) kechidUchurna tatkruddhairdhArtarAShTraiH kR^itaM raNe . yatkR^itaM naH prasuptAnAM rakShobhiH krUgkarmabhiH . asAnnidhyAdvi pArthAnAmidaM vaH kadanaM kR^itam .. 10\-8\-128 (64399) na chAsurairna gandharvairna yakShairna cha rAkShasaiH . shakyo vijetuM kaunteyo netA yasya janArdanaH . brahmaNyaH matyavAgdAntaH sarvabhUtAnukampakaH .. 10\-8\-129 (64400) na cha suptaM pramattaM vA nyastashastraM kR^itA~njalim . dhAvantaM muktakeshaM vA hanti pArtho dhana~njayaH .. 10\-8\-130 (64401) tadidaM naH kR^itaM ghoraM rakShobhiH krUrakarmabhiH . iti lAlapyamAnAH sma sherate bahavo janAH .. 10\-8\-131 (64402) stanatAM cha manuShyANAmapareShAM cha kUjatAm . tato muhUrtAtprAshAmyatsa shabdastumulo mahAn .. 10\-8\-132 (64403) shoNitavyatiShiktAyAM vasudhAyAM cha bhUmipa . tadrajastumulaM ghoraM kShaNenAntaradhIyata .. 10\-8\-133 (64404) sa cheShTamAnAnudvignAnnirutsAhAnsahasrashaH . nyapAtayannarAnkrudvaH pashUnpashupatiryathA .. 10\-8\-134 (64405) anyonyaM sampariShvajya shayAnA~njIvato.aparAn . saMlInAnyudhyamAnAMshcha sarvAndrauNirapothayat .. 10\-8\-135 (64406) brahmamAnA hutAshena vadhyamAnAshcha tena te . parasparaM tadA yodhAnanayadyamasAdanam .. 10\-8\-136 (64407) tasyA rajanyAstvardhena pANDavAnAM mahadbalam . gamayAmAsa rAjendra drauNiryamaniveshanam .. 10\-8\-137 (64408) nishAcharANAM satvAnAM rAtriH sA harShavardhinI . AsInnaragajAshvAnAM raudrI kShayakarI bhR^isham .. 10\-8\-138 (64409) tatrAdR^ishyanta rakShAMsi pishAchAshcha pR^ithagvidhAH . khAdanto naramAMsAni pibantaH shoNitAni cha .. 10\-8\-139 (64410) karAlAH pi~NgalA raudrAH shailadantA rajasvalAH . jaTilA bhImavaktrAshcha pa~nchapAdA mahodarAH .. 10\-8\-140 (64411) pa~nchAda~Ngulayo rUkShA virUpA bhairavasvanAH . gajAnanAshcha hasvAshcha nIlavarNA bibhIShaNAH .. 10\-8\-141 (64412) saputradArAH sukrUrAH sudurdarshAH sunirghR^iNAH . vividhAni cha rUpANi tatrAdR^ishyanta rakShasAm .. 10\-8\-142 (64413) pItvA cha shoNitaM hR^iShTAH prAnR^ityangaNasho.apare . idaM paramidaM medhyamidaM svAdviti chAbruvan .. 10\-8\-143 (64414) medomajjAsthiraktAnAM mAMsAnAM cha bhR^ishAshitAH . pare mAMsAni khAdantaH kravyAdA mAMsajIvinaH .. 10\-8\-144 (64415) vasAshchaivApare pItvA paryadhAvanvikukShikAH . nAnAvaktrAstathA raudrAH kravyAdAH pishitAshanAH .. 10\-8\-145 (64416) ayutAni cha tatrAsanprayutAnyarbudAni cha . rakShasAM ghorarUpANAM mahatAM krurakarmaNAm .. 10\-8\-146 (64417) muditAnAM vitR^iptAnAM tasminmahati vaishase . sametAni bahUnyAsanbhUtAni cha janAdhipa. 10\-8\-147 (64418) evaMvidhA hi sA rAtriH somakAnAM janakShaye . prasuptAnAM pramattAnAmAsItsubhR^ishadAruNA .. 10\-8\-148 (64419) asaMshayaM hi kAlasya paryAyo duratikramaH . tAdR^ishA nihatA yatra kR^itvA.asmAkaM janakShayam .. 10\-8\-149 (64420) dhR^itarAShTra uvAcha. 10\-8\-150x (5277) prAgeva sumahatkarma drauNiretanmahArathaH . nAkarodIdR^ishaM kasmAnmatputravijaye dhR^itaH .. 10\-8\-150 (64421) atha kasmAdvate kShatre karmedaM kR^itavAnasau . droNaputro mahAtmA sa tanme shaMsitumarhasi .. 10\-8\-151 (64422) sa~njaya uvAcha. 10\-8\-152x (5278) teShAM nUnaM bhayAnnAsau kR^itavAnkurunandana . asAnnidhyAddhi pArthAnAM keshavasya cha dhImataH . sAtyakeshchApi karmedaM dromaputreNa sAdhitam .. 10\-8\-152 (64423) ko hi teShAM samakShaM tAnhanyAdapi marutpatiH . etadIdR^ishakaM vR^ittaM rAjansuptajane vibho .. 10\-8\-153 (64424) tato janakShayaM kR^itvA pANDavAnAM mahAtyayam . pratyUShakAle shibirAtpratigantumiyeSha saH .. 10\-8\-154 (64425) nR^ishoNitAvasiktasya drauNerAsIdasitsaruH . pANinA saha saMshliShTa ekIbhUta iva prabho .. 10\-8\-155 (64426) sa niHsheShAnarInkR^itvA virarAma nishAkShaye . yugAnte sarvabhUtAni bhasma kR^itveva pAvakaH .. 10\-8\-156 (64427) yathApratij~naM tatkarma kR^itvA drauNAyaniH prabho . durgamAM padavIM gachChanpiturAsIdgatajvaraH .. 10\-8\-157 (64428) yathaiva saMsuptajane shibire prAvishannishi . tathaiva hatvA niHshabdo nishchakrAma nararShabhaH .. 10\-8\-158 (64429) niShkramya shibirAttasmAttAbhyAM sa~Ngamya vIryavAn . Achakhyau karma tatsarvaM hR^iShTaH saMharShayanvibho .. 10\-8\-159 (64430) tAvathAchakhyatustasmai priyaM priyakarau tadA . pA~nchAlAnsR^i~njayAMshchaiva vinikR^ittAnsahasrashaH .. 10\-8\-160 (64431) prItyA chochchairudrakroshaMstathaivAsphoTayaMstalAn . diShTyAdiShTyeti chAnyonyaM sametyochurmahArathAH .. 10\-8\-161 (64432) paryaShvajattato drauNistAbhyAM sampratinanditaH . idaM harShAttu sumahadAdade vAkyamuttamam .. 10\-8\-162 (64433) pA~nchAlA nihatAH sarve draupadeyAshcha sarvashaH . somakA matsyasheShAshcha sarve vinihatA mayA .. 10\-8\-163 (64434) idAnIM kR^itakR^ityAH sma yAma tatraiva mA chiram . yadi jIvati no rAjA tasmai shaMsAmahe priyam .. .. 10\-8\-164 (64435) iti shrImanmahAbhArate sauptikaparvaNi aShTamo.adhyAyaH .. 8 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-8\-7 pA~nchAlaiH pUrvaM nihatau santau svapatAM kachchit kopAt svapatAM pA~nchAlAnAM karma vadhAkhyaM tAbhyAM kachchitkR^itamiti sambandhaH .. 10\-8\-8 shibiradvAryatiShThatAmiti jha.pAThaH .. 10\-8\-11 vAM yuvAM prApyeti sheShaH .. 10\-8\-13 uddeshaj~naH dhR^iShTadyumnasthalaj~naH .. 10\-8\-30 pAdAShThIlairiti jha.pAThaH . tatra pAdAShThIlaiH pAdagranthibhiH. pArShNighAtairityarthaH .. 10\-8\-50 taishChinnagAtrairvisphuradbhisteShAM sharIrAduchchaladbhI raktabindubhirityarthaH .. 10\-8\-87 pANDusR^i~njayAn pANDavasambandhinaH sR^i~njayAn . pANDorgotrApatyAni sR^i~njayAshcha tAnvA .. 10\-8\-105 abha~njan gAtrANyanamayan . amR^idran parasparaM marditavantaH .. 10\-8\-106 apiShan apiMShan .. 10\-8\-144 bhR^ishAshitAH bhR^ishaM saMntarpitAH .. 10\-8\-145 vikukShikAH vipulakukShayaH .. 10\-8\-8 aShTamo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 009 .. shrIH .. 10\.9\. adhyAyaH 9 ##Mahabharata - Sauptika Parva - Chapter Topics## drauNikR^ipakR^itavarmabhirduryodhanametya shochanam .. 1 .. duryodhanamprati drauNinA suptajavadhakathanam .. 2 .. duryodhanena prANatyAgaH .. 3 .. drauNyAdInAM nagaragamanam .. 4 .. sa~njayasya vyAsAnugrahaprAptadivyaj~nAnanAshaH .. 5 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-9\-0 (64436) sa~njaya uvAcha. 10\-9\-0x (5279) te hatvA sarvapA~nchAlAndraupadeyAMshcha sarvashaH . AgachChansahitAstatra yatra duryodhano hataH .. 10\-9\-1 (64437) gatvA chainamapashyanta ki~nchitprANaM janAdhipam . tato rathebhyaH praskandya parivavrustavAtmajam .. 10\-9\-2 (64438) taM bhagrasakthaM rAjendra kR^ichChraprANamachetasam . vamantaM rudhiraM vaktrAdapashyanvasudhAtale .. 10\-9\-3 (64439) vR^itaM samantAdbahubhiH shvApadairghoradarshanaiH . sAlAvR^ikagaNaishchaiva bhakShayiShyadbhirantikAt .. 10\-9\-4 (64440) nirAyantaM kR^ichChrAttA~nshvApadAMshcha chikhAdiShUn . viveShTamAnamurubhyAM subhR^ishaM gADhavedanam .. 10\-9\-5 (64441) taM shayAnaM tathA dR^iShTvA bhUmau surudhirokShitam . hatashiShTAstrayo vIrAH shokArtAH paryadevayan . ashvatthAmA kR^ipashchaiva kR^itavarmA cha sAtvataH .. 10\-9\-6 (64442) taistribhiH shoNitAdigdhaurniH shvasadbhirmahArathaiH . shushubhe sa vR^ito rAjA vedI tribhirivAgnibhiH .. 10\-9\-7 (64443) te taM shayAnaM samprekShya rAjAnamatathochitam . aviShahyena duHkhena tataste rurudustrayaH .. 10\-9\-8 (64444) tatastu rudhiraM hastairmukhAnnirmR^ijya tasya hi . raNe rAj~naH shayAnasya kR^ipaH samparyadevayat .. 10\-9\-9 (64445) kR^ipa uvAcha. 10\-9\-10x (5280) na daivasyAtibhAro.asti yadayaM rudhirokShitaH . ekAdashachamUbhartA shete duryodhano hataH .. 10\-9\-10 (64446) pashya chAmIkarAbhasya chAmIkaravibhUShitAm . gadAM gadApriyasyemAM samIpe patitAM bhuvi .. 10\-9\-11 (64447) iyamenaM gadA shUraM na jahAti raNeraNe . svargAyApi vrajantaM hi na jahAti yashasvinam .. 10\-9\-12 (64448) pashyemAM saha vIreNa jAmbUnadavibhUShitAm . shayAnAM shayane harmye bhAryAM prItimatImiva .. 10\-9\-13 (64449) yo.ayaM mUrdhAbhiShiktAnAmagre yAti parantapaH . sa hato grasate pAMsUnpashya kAlasaya paryayam .. 10\-9\-14 (64450) yenAjau nihatA bhUmau sherate kShatriyarShabhAH . sa bhUmau nihataH shete kururAjaH parairayam .. 10\-9\-15 (64451) bhayAnnamanti rAjAno yasya sma shatasa~NghashaH . sa vIrashayane shete kravyAdbhiH parivAritaH .. 10\-9\-16 (64452) yamupAsannR^ipAH pUrvamarthahetormahIpatim . upAtpate cha taM hyadya kravyAdA mAMsagR^iddhinaH .. 10\-9\-17 (64453) sa~njaya uvAcha. 10\-9\-18x (5281) taM shayAnaM kurushreShThaM tato bharatasattamam . ashvatthAmA samAli~Ngya karuNaM paryadevayat .. 10\-9\-18 (64454) AhustvAM rAjashArdUla mukhyaM sarvadhanuShmatAm . dhanAdhyakShopamaM yuddhe shiShyaM sa~NkarShaNasya cha .. 10\-9\-19 (64455) kathaM vivaramadrAkShIdbhImasenastavAnagha . balinaM kR^itino nityaM sUdaH pApAtmavAnnR^ipa .. 10\-9\-20 (64456) kAlo nUnaM mahArAja loke.asminbalavattaraH . pashyAmo nihataM tvAM cha bhImasenena saMyuge .. 10\-9\-21 (64457) kathaM tvAM sarvadharmaj~naM kShudraH pApo vR^ikodaraH . nikR^ityA hatavAnmando nUna kAlo duratyayaH .. 10\-9\-22 (64458) dvandvayuddhe hyadharmeNa samAhUyaujasA mR^idhe . gadayA bhImasenena nirbhagne sakthinI tava .. 10\-9\-23 (64459) adharmeNa hatasyAjau mR^idyamAnaM padA shiraH . ya upekShitavAnkShudraM dhiktamastu\-\-yudhiShThiram .. 10\-9\-24 (64460) yuddheShvapavadiShyanti yodhA nUnaM vR^ikodaram . yAvatsthAsyanti bhUtAni nikR^ityA hyasi pAtitaH .. 10\-9\-25 (64461) nanu rAmo.abravIdrAjaMstvAM sadA yadunandanaH . duryodhanasamo nAsti gadAyAmiti vIryavAn .. 10\-9\-26 (64462) shlAghate tvAM hi vArShNeyo rAjansaMsatsu bhArata . sa shiShyo mama kauravyo gadAyuddha iti prabho .. 10\-9\-27 (64463) yAM gatiM kShatriyasyAhuH prashastAM paramarShayaH . hatasyAbhimukhasyAjau prAptastvamasi tAM gatim .. 10\-9\-28 (64464) duryodhana na shochAmi tvAmahaM puruSharShabha . hataputrau tu shochAmi gAndhArIM piraM cha te .. 10\-9\-29 (64465) dvAvanAthau kR^itau vIra tvayA nAthena vardhitau . bhikShukau vichariShyete shochantau pR^ithivImimAm .. 10\-9\-30 (64466) ghigastu kR^iShNaM vArShNeyamarjunaM chApi durmatim . dharmaj~namAnimau yau tvAM vadhyamAnamupekShatAm .. 10\-9\-31 (64467) pANDavAshchApi te sarve kiM vakShyanti narAdhipa . kathaM duryodhano.asmAbhirhata ityanapatrapAH .. 10\-9\-32 (64468) dhanyastvamasi gAndhAre yasvamAyodhane hataH . prayAto.abhimukhaH shatrUndharmeNa puruSharShabha .. 10\-9\-33 (64469) hataputrA hi gAndhArI nihataj~nAtibAndhavA . praj~nAchakShushcha durdharShaH kAM dashAM pratipatsyate .. 10\-9\-34 (64470) dhigastu kR^itavarmANaM mAM kR^ipaM cha mahAratham . ye vayaM na gatAH svargaM tvAM puraskR^itya pArthivam .. 10\-9\-35 (64471) dAtAraM sarvakAmAnAM rakShitAraM prajAhitam . yadvayaM nAnugachChAma tvAM dhigasmAnnarAdhamAn .. 10\-9\-36 (64472) kR^ipasya tava vIryeNa mama chaiva pitushcha me . sabhR^ityAnAM naravyAghra ratnavanti gR^ihANi cha .. 10\-9\-37 (64473) tava prasAdAdasmAbhiH samitraiH saha bAndhavaiH . avAptAH kratavo mukhyA bahavo bhUridakShiNAH .. 10\-9\-38 (64474) kutashchApIdR^ishaM pApAH pravartiShyAmahe vayam . yAdR^ishena puraskR^itya tvaM gataH sarvapArthivAn .. 10\-9\-39 (64475) vayameva trayo rAjangachChantaM paramAM gatim . yadvai tvAM nAnugachChAbhastena tapsyAmahe vayam. 10\-9\-40 (64476) tatsvargahInA hInArthAH smarantaH sukR^itasya te . kiM nAma tadbhavetkarma yena tvAM na vrajAma vai .. 10\-9\-41 (64477) duHkhaM nUna kurushreShTha chariShyAma mahImimAm . hInAnAM nastvayA rAjankutaH shAntiH kutaH sukhaM .. 10\-9\-42 (64478) gatvaiva tu mahArAja sametya cha mahArathAn . yathAjyeShThaM yathAshreShThaM pUjayervachanAnmama .. 10\-9\-43 (64479) AchAryaM pUjayitvA cha ketuM sarvadhanuShmatAm . hataM mayA.adya shaMshethA dR^iShTadyumnaM narAdhipa .. 10\-9\-44 (64480) pariShvajethA rAjAnaM bAhlikaM sumahAratham . saindhavaM somadattaM cha bhUrishravasameva cha .. 10\-9\-45 (64481) tathA pUrvagatAnanyAnsvarge pArthivasatmAn . asmadvAkyAtpariShvajya sampR^ichChesvamanAmayam .. 10\-9\-46 (64482) sa~njaya uvAcha. 10\-9\-47x (5282) ityevamukvA rAjAnaM bhagnasakthamachetasam . ashvatthAmA laghuprANaM punarvachanamabravIt .. 10\-9\-47 (64483) duryodhana jIvasi chedvAkyaM shrotramukhaM shR^iNu . sap pANDavataH shiShTA dhArtarAShTrAstrayo vayam .. 10\-9\-48 (64484) te chaiva bhrAtaraH pa~ncha vAsudevo.atha sAtyakiH . ahaM cha kR^itavarmA cha kR^ipaH shAradvatastathA .. 10\-9\-49 (64485) draupadeyA hatAH sarve dhR^iShTadyumnasya chAtmajAH . pa~nchAlA nihatAH sarve matsyasheShaM cha bhArata .. 10\-9\-50 (64486) kR^ite pratikR^itaM pashya hataputrA hi pANDavAH . sauptike shibiraM teShAM hataM sanaravAhanam .. 10\-9\-51 (64487) mayA cha pApakarmA.asau dhR^iShTadyumno mahIpate . pravishya shibiraM rAtrau pashumAreNa mAritaH .. 10\-9\-52 (64488) duryodhanastu tAM vAchaM nishamya manasaH priyAm . pratilabhya punashcheta idaM vachanamabravIt .. 10\-9\-53 (64489) na me.akarotdgA~Ngeyo na karNo na cha te pitA . yattvayA kR^ipabhojAbhyAM sahitenAdya me kR^itam .. 10\-9\-54 (64490) sa cha senApatiH kShudro hataH sArdhaM shikhaNDinA . tena manye maghavatA samamAtmAnamadya vai .. 10\-9\-55 (64491) svasti prApnuta bhadraM vaH svarge naH sa~NgamaH punaH . ityevamuktvA putraste kururAjo mahAmanAH .. 10\-9\-56 (64492) prANAnupAsR^ijadvIraH suhR^idAM duHkhamAdadhat . apAkrAmaddivaM puNyAM sharIraM kShitimAvishat .. 10\-9\-57 (64493) evaM te nidhanaM yAtaH putro duryodhano nR^ipa . agre yAtvA raNe shUraH pashrAdvinihataH paraiH .. 10\-9\-58 (64494) tathaiva te pariShvaktAH pariShvajya cha te nR^ipam . punaH punaH prekShamANAH svakAnAruruhU rathAn .. 10\-9\-59 (64495) ityevaM droNaputrasya nishamya karuNAM giram . pratyUShakAle shokArtAH prAdravannagaraM prati .. 10\-9\-60 (64496) evameSha kShayo vR^ittaH kurupANDavasenayoH . ghoro vishasano raudro rAjandurmantrite tava .. 10\-9\-61 (64497) tava putre gate svargaM shokArsya mamAnagha . R^iShidattaM pranaShTaM taddivyadarshitvamadya vai .. 10\-9\-62 (64498) vaishampAyana uvAcha. 10\-9\-63x (5283) iti shrutvA sa nR^ipatirj~nAtiputravadhaM tadA . niHshvasya dIrghamuShNaM cha tatashchintAparo.abhavat .. .. 10\-9\-63 (64499) iti shrImanmahAbhArate sauptikaparvaNi navamo.adhyAyaH .. 9 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-9\-17 upAsata dvijAH pUrvamarthahetoryamIshvaramiti jha.pAThaH .. 10\-9\-23 dharmayuddhe hyadharmeNeti jha.pAThaH .. 10\-9\-9 navamo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 010 .. shrIH .. 10\.10\. adhyAyaH 10 ##Mahabharata - Sauptika Parva - Chapter Topics## daivAdurvaritena dR^iShTadyumnasArathinA yudhiShThirAya rAtrau vR^ittashibiravR^ittAntavinedanam .. 1 .. tachChravaNena draupadyAnayanAya nakulabhAdishya shibirabhuvamupAgatavatA yudhiShThireNa gR^itanijajanAvalokanena paridevanam .. 2 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-10\-0 (64500) vaishampAyana uvAcha. 10\-10\-0x (5284) tasyAM rAtryAM vyatItAyAM dhR^iShTadyumnasya sArathiH . gatvA shashaMsa pANDubhyaH sauptike kadanaM kR^itam .. 10\-10\-1 (64501) sUta uvAcha. 10\-10\-2x (5285) draupadeyA hatA rAjandrupadasvAtmajaiH saha . pramattA nishi vishvastAH svapantaH shibire svake .. 10\-10\-2 (64502) gautamena nR^ishaMsena bhojena kR^itavarmaNA . ashvatthAnnA cha pApena hataM vaH shibiraM nishi .. 10\-10\-3 (64503) etairnaragajAshvAnAM prAsashaktiparashvayaiH . sahasrAmi vikR^indbhirniH sheShaM shibiraM kR^itam .. 10\-10\-4 (64504) `##xxxxxx##vihagaphalabhAranatasya ha.' ##xxxxxxx##mahato vanasyeva parashvathaiH . ##xxxxxxxx## sumahA~nshabdo balasya tava bhArata .. 10\-10\-5 (64505) mahameko.abashiShTastu tasmAtsainyAmahIpate . muktaH katha~nchiddharmAtmanvyagrAchcha kR^itavarmaNaH .. 10\-10\-6 (64506) tachChrutvA vAkyamashivaM kuntIputro yudhiShThiraH . papAta mahyAM dharmAtmA putrashokasamanvitaH .. 10\-10\-7 (64507) patantaM tamatikramya parijagrAha sAtyakiH . bhImaseno.arjunashchaiva mAdrIputrau cha pANDavau .. 10\-10\-8 (64508) labdhachetAstu kaunteyaH shokavihvalayA girA . jitvA shatrU~njitaH pashchAtparyadevayadArtavat .. 10\-10\-9 (64509) `agamyA gatirarthAnAM karmaNAmIshvarasya cha'. durvidA gatirarthAnAmapi ye divyachakShuShaH . jIyamAnA jayantyanye jayamAnA vayaM jitAH .. 10\-10\-10 (64510) hatvA bhrAtR^InvayasyAMshcha pitR^InputrAnsuhR^idgaNAn . bandhUnamAtyAnpautrAMshcha jitvA sarvA~njitA vayam .. 10\-10\-11 (64511) anartho hyarthasa~NkAshastathA.anartho.arthadarshanaH . jayo.ayamajayAkAro jayastasmAtparAjayaH .. 10\-10\-12 (64512) yajjitvA tapyate pashchAdApanna iva durmatiH . kathaM manyeta vijayaM tato jitataraH paraiH .. 10\-10\-13 (64513) yeShAmarthAya pApaM syAdvijayasya suhR^idvadhaiH . nirjitairapramattairhi vijitA jitakAshinaH .. 10\-10\-14 (64514) karNinAlIkadaMShTrasya sva~Ngajihvasya saMyuge . chApavyAttAsyaraudrasya jyAtalasvananAdinaH .. 10\-10\-15 (64515) kruddhasya narasiMhasya sa~NgrAmeShvapalAyinaH . ye vyamu~nchanta karNasya pramAdAtta ime hatAH .. 10\-10\-16 (64516) rathahadaM sharavarShormimantaM ratnAchitaM vAhanayodhabR^indam . shaktyR^iShTimInadhvajanAganakraM sharAsanAvartamaheShuphenam .. 10\-10\-17 (64517) sa~NgrAmachandrodayavegavelaM droNArNavaM jyAtalanemighoSham . ye teruruchchAvachashastranaubhi\-\- ste rAjaputrA nihatAH pramAdAt .. 10\-10\-18 (64518) na hi pramAdAtparamasti kashcha\-\- dvadho narANAmiha jIvaloke . pramattamarthA hi naraM samantA\-\- ttyajantyanarthAshcha samAvishanti .. 10\-10\-19 (64519) dhvajottamAgrochChritadhUmaketuM sharArchiShaM dIptamahApatAkam . mahAdhanurjyAtalanemighoShaM tanutranAnAvidhashastrahomam .. 10\-10\-20 (64520) mahAchamUkakShadavAbhipannaM mahAhave bhIShmamahAdavAgnim . ye teruruchchAvachashastravegai\-\- ste rAjaputrA nihatAH pramAdAt .. 10\-10\-21 (64521) na hi pramattena nareNa shakya\-\- mAptuM vasu shrIrvipulaM yasho vA . pashyApramAdena nihatya shatrU\-\- nsarvAnmahendraM sukhamedhamAnam .. 10\-10\-22 (64522) indropamAnpArthivaputrapautrA\-\- npashyAvisheSheNa hatAnpramAdAt . tIrtvA samudraM jaNijaH samR^idvA . magnAH kunadyAmiva sIdamAnAH .. 10\-10\-23 (64523) amarShitairye nihatA narendrA niHsaMshayaM te tridivaM prapannAH . kR^iShNAM tu shochAmi kathaM nu sAdhvI shokArNavaM sA viShahiShyatIti .. 10\-10\-24 (64524) bhAtR^iMshcha putrAMshcha hatAnnishamya pA~nchAlasarAjaM pitaraM cha vR^idvam . dhruvaM visa~nj~nA patitA pR^ithivyAM sA shoShyate shokakR^ishA~NgayaShTiH .. 10\-10\-25 (64525) tachChokajaM duHkhamapArayantI kathaM bhaviShyatyuchitA sukhAnAm . rorUyate j~nAtivadhAbhitaptA pradahvamAneva hutAshanena .. 10\-10\-26 (64526) ityevamArtaH paridevayansa rAjAja kurUNAM nakulaM babhAShe . gachChAnyainAmiha mandabhAgyAM samAtR^ipakShAmiti rAjaputrIm .. 10\-10\-27 (64527) mAdrIsutastatparigR^ihya vAkyaM dharmeNa dharmaprathamasya rAj~naH . yayau rathenAlayamAshudevyAH pA~nchAlarAjasya cha yatra dArAH .. 10\-10\-28 (64528) prasthApya mAdrIsutamAjamIDhaH shokArditastaiH sahitaH suhR^idbhiH . rorUyamANaH prayayau sutAnA\-\- mAyodhanaM bhUtagaNAnukIrNam .. 10\-10\-29 (64529) sa tatpravishyAshivamugrarUpaM dadarsha putrAnsuhR^idaH sakhIMshcha . bhUmau shayAnAnrudhirArdragAtrA\-\- nvibhinnadehAnprahR^itottamA~NgAn .. 10\-10\-30 (64530) sa tAMstu dR^iShTvA bhR^ishamArtarUpo yudhiShThiro dharmabhR^itAM variShThaH . uchchaiH prachukrosha cha kauravAgryaH papAta chorvyAM sagaNo visaMj~naH .. .. 10\-10\-31 (64531) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi dashamo.adhyAyaH .. 10 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-10\-8 ##xxxxxxxx##tyaktvA patantam .. 10\-10\-10 anye shatravaH . jayamAnAH jayantaH. jitAnAM jayo jayatAM parAjayaH phalato.abhUditi mahadAshcharyamityarthaH .. 10\-10\-13 pashchAtsa pApa iva durmatiriti ka.pAThaH .. 10\-10\-16 vyamu~nchanta muktAH . karNasya karNAt. pramAdAdasmatkR^itAdasAnnidhyAt .. 10\-10\-17 vAhanavAjiyuktamiti jha.pAThaH .. 10\-10\-20 tanutrANi nAnAShidhAni shaskarANi cha teShAM homaH prakShepo yatra taM tanutranAnAvidhashastrahomam .. 10\-10\-21 bhIShmamayaM bhIShmapradhAnaM agnidAham . bhIShmarUpeNa agninA dAhamityarthaH .. 10\-10\-24 nihatAH shayAnA iti jha.pAThaH .. 10\-10\-10 dashamo.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 011 .. shrIH .. 10\.11\. adhyAyaH 11 ##Mahabharata - Sauptika Parva - Chapter Topics## makulena yudhiShThirasamoShaM prati draupathAnayanam .. 1 .. draupadyA drauNimastakamaNiharaNachoditena bhImena nakulasArathinA rathena drauNivabhrAya prasthAnam .. 2 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-11\-0 (64532) vaishampAyana uvAcha. 10\-11\-0x (5286) sa dR^iShTvA nihatAnsa~Nkhye putrAnpAtraunsakhIMstathA . mahAduHkhaparItAtmA babhUva janamejaya .. 10\-11\-1 (64533) tatastasya mahA~nshokaH prAdurAsInmahAtmanaH . smarataH putrapautrAMstAnbhrAtR^InsuhR^ida eva cha .. 10\-11\-2 (64534) tamashruparipUrNAkShaM vepamAnamachetasam . suhR^ido bhR^ishasaMvignAH sAMtvayA~nchakrire tadA .. 10\-11\-3 (64535) `kR^itvA tu vidhivatteShAM putrANAmamitaujasAm . pretakAryANi sarveShAM babhUva bhR^ishaduHkhitaH'.. 10\-11\-4 (64536) tasminmuhUrte javanairvAjibhirhemamAlibhiH . nakulaH kR^iShNayA sArdhamupAyAtparamArtayA .. 10\-11\-5 (64537) upaplAvyaM gatA sA tu shrutvA sumahadapriyam . tadA vinAshaM sarveShAM putrANAM vyathitendriyA .. 10\-11\-6 (64538) kampamAneva kadalI vAtenAbhisamIritA . kR^iShNA rAjAnamAsAdya shokArtA nyapatadbhuvi .. 10\-11\-7 (64539) na babhau vadanaM tasyA rudantyAH shokakarshitam . phullapadmapalAshAkShyA meghAvR^ita ivoDurAT .. 10\-11\-8 (64540) tatastAM patitAM dR^iShTvA saMrambhI satyavikramaH . vAhubhyAM parijagrAha samutpatya vR^ikodaraH .. 10\-11\-9 (64541) sA samAshvAsitA tena bhImasenena bhAminI . rudatI pANDavajyeShThamidaM vachanamabravIt .. 10\-11\-10 (64542) diShTyA rAjannavApyemAmakhilAM bhokShyase mahIm . AtmajAnkShatradharmeNa sampradAya yamAya vai .. 10\-11\-11 (64543) diShTyA sarvAstrakushalaM mattamAta~NgAminam . avApya pR^ithivIM kR^itsnAM saubhadraM na smariShyasi .. 10\-11\-12 (64544) AtmajAnkShatradharmeNa shrutvA shUrAnnipAtitAn . sthito rAjye mayA sArdhaM viharanna smariShyasi .. 10\-11\-13 (64545) prasuptAnAM vadhaM shrutvA drauNinA pApakarmaNA . shoko mAM dahate gADho hutAshana ivAshrayam .. 10\-11\-14 (64546) tasya pApakR^ito drauNerna chedadya durAtmanaH . hiyate sAnubandhasya yudhi vikramya jIvitam .. 10\-11\-15 (64547) ihaiva prAyamAsiShye tannibodhata pANDavAH . na chetphalamavApnoti drauNiH pApasya karmaNaH .. 10\-11\-16 (64548) evamaktvA tataH kR^iShNA pANDavaM pratyupAvishat . yudhiShThiraM yAj~nasenI dharmarAjaM yashasvinI .. 10\-11\-17 (64549) dR^iShTvopaviShTAM rAjA tu pANDavo mahiShIM priyAm . pratyuvAcha sa dharmAtmA draupadIM chArudarshanAm .. 10\-11\-18 (64550) kShatradharmeNa dharmaj~ne prAptAste nidhanaM shubhe . putrAste bhrAtarashchaiva tAnna shochitumarhasi .. 10\-11\-19 (64551) sa kalyANi vanaM durgaM dUraM drauNirito gataH . tasya tvaM pAtanaM sa~Nkhye kathaM j~nAsyasi shobhane .. 10\-11\-20 (64552) draupadyuvAcha. 10\-11\-21x (5287) droNaputrasya sahajo maNiH shirasi me shrutaH . nihatya sa~Nkhye taM pApaM pashyeyaM maNimAhR^itam . drauNeH shirasa utkR^itya jIveyamiti me matiH .. 10\-11\-21 (64553) ityuktvA pANDavaM kR^iShNA rAjAnaM chArudarshanA . bhImasenakare spR^iShTvA kupitA vAkyamabravIt .. 10\-11\-22 (64554) trAtumarhasi mAM bhIma kShatradharmamanusmaran . jahi taM pApakarmANaM shambaraM saghavAniva .. 10\-11\-23 (64555) na hi te vikrame tulyaH pumAnastIha kashchana . shrutaM tatsarvalokeShu paramavyasane tathA .. 10\-11\-24 (64556) dvIpo.abhUstvaM hi pArthAnAM nagare vAraNAvate . hiDimbadarshane chaiva tathAM tvamabhavo gatiH .. 10\-11\-25 (64557) tathA virATanagare kIchakena bhR^ishArditAm . mAmapyudvR^itavAnkR^ichChrAtpaulomIM maghavAniva .. 10\-11\-26 (64558) yathaitAnyakR^ithAH pArtha mahAkarmANi vai purA . tathA drauNimamitraghna vinihatya sukhI bhava .. 10\-11\-27 (64559) vaishampAyana uvAcha. 10\-11\-28x (5288) tasyA bahuvidhaM duHkhaM nishamya paridevitam . na chAmarShata kaunteyo bhImaseno mahAbalaH .. 10\-11\-28 (64560) sa kA~nchanavichitrA~NgamAruroha mahAratham . AdAya ruchiraM chitraM samArgaNaguNaM dhanuH .. 10\-11\-29 (64561) nakulaM sArathiM kR^itvA droNaputravadhe dhR^itaH . visphArya sasharaM chApaM tUrNamashvAnachodayat .. 10\-11\-30 (64562) te hayAH puruShavyAghra dIpyamAnAH svatejasA . vahantaH sahasA jagmurharayaH shIghragAminaH .. 10\-11\-31 (64563) shibirAtsvAdgR^ihItvA sa rathasya padamachyutaH . `droNaputragatenAshu yayau mArgeNa bhArata'.. .. 10\-11\-32 (64564) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi ekAdasho.adhyAyaH .. 11 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-11\-11 diShThyeti . putranAshApekShayA rAjyaprAptisukhaM tava mahadityadhikShepaH .. 10\-11\-11 ekAdasho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 012 .. shrIH .. 10\.12\. adhyAyaH 12 ##Mahabharata - Sauptika Parva - Chapter Topics## drauNijighAMsayA bhIme pratigate kR^iShNena yudhiShThiramprati drauNidaushshIlyAdikathanapUrvakaM bhImasya tato rakShaNIyatvakathanam .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-12\-0 (64565) vaishampAyana uvAcha. 10\-12\-0x (5289) tasminprayAte durdharShe yadUnAmR^iShabhastataH . abravItpuNDarIkAkShaH kuntIputraM yudhiShThiram .. 10\-12\-1 (64566) eSha pANDave te bhrAtA putrashokaparAyaNaH . jighAMsurdrauNimAkrande eka evAbhidhAvati .. 10\-12\-2 (64567) bhImaH priyaste sarvebhyo bhrAtR^ibhyo bharatarShabha . taM kR^ichChragatamadya tvaM kasmAnnAbhyupapadyase .. 10\-12\-3 (64568) yattadAchaShTa putrAya droNaH parapura~njayaH . astraM brahmashiro nAma daheta pR^ithivImapi .. 10\-12\-4 (64569) tanmahAtmA mahAbhAgaH ketuH sarvadhanuShmatAm . pratyapAyadAchAryaH prIyamANo dhana~njayam .. 10\-12\-5 (64570) taM putro.apyeka evainamanvayAchadamarShaNaH . tataH provAcha putrAya nAtihR^iShTamanA iva .. 10\-12\-6 (64571) viditaM chApalaM hyAsIdAtmajasya durAtmanaH . sarvadharmavidAchAryaH so.anvashAsatsutaM tataH .. 10\-12\-7 (64572) paramApadgatenApi na sma tAta tvayA raNe . idamastraM prayoktavyaM mAnuSheShu visheShataH .. 10\-12\-8 (64573) ityuktvAnguruH putraM droNaH pashchAthoktavAn . na tvaM jAtu satAM mArge sthAteti puruSharShabha .. 10\-12\-9 (64574) sa tadAj~nAya duShTAtmA piturvachanamapriyam . nirAshaH sarvakalyANaiH shokAtparyacharanmahIm .. 10\-12\-10 (64575) tatastadA kurushreShTha vanasthe tvayi bhArata . avasaddvArakAmetya vR^iShNibhiH paramArchitaH .. 10\-12\-11 (64576) sa kadAchitsamudrAnte vasandvAravatImanu . eka ekaM samAgamya mAmuvAcha hasanniva .. 10\-12\-12 (64577) yattadugraM tapaH kR^iShNa charannamitavikramaH . agastyAdbhAratAchAryaH pratyapadyata me pitA .. 10\-12\-13 (64578) astraM brahmashiro nAma devagandharvapUjitam . tadadya mayi dAshArha yathA pitari me tathA .. 10\-12\-14 (64579) asmattasdupAdAya divyamastraM yadUttama . mamApyasraM prayachCha tvaM chakraM ripuhaNaM raNe .. 10\-12\-15 (64580) sa rAjanprIyamANena mayApyuktaH kR^itA~njaliH . yAchamAnaH prayatnena matto.astraM bharatarShabha .. 10\-12\-16 (64581) devadAnavagandharvamanuShyapatagoragAH . na samA mama vIryasya shatAMshenApi piNDitAH .. 10\-12\-17 (64582) idaM dhanuriyaM shaktiridaM chakramiyaM gadA . yadyadichChasi chedasraM mattastattaddadAmi te .. 10\-12\-18 (64583) yachChaknoShi samudyantuM prayoktumapi vA raNe . tadgR^ihANa vinA.astreNa yanme dAtumabhIpsasi .. 10\-12\-19 (64584) sa sunAbhaM sahasrAraM vajranAbhamayasmayam . vavre chakraM mahAbhAgo mattaH spardhanmayA saha .. 10\-12\-20 (64585) gR^ihANa chakramityukto mayA tu tadanantaram . jagrAhotpatya sahasA chakraM savyena pANinA .. 10\-12\-21 (64586) na chainamashakatsthAnAtsa~nchAlayitumapyuta . athainaM dakShiNenApi grahItumupachakrame .. 10\-12\-22 (64587) sarvayatnena tenApi gR^ihya nainamakampayat .. 10\-12\-23 (64588) tataH sarvabalenApi yadainaM na shashAka ha . udyantuM vA chAlayituM drauNiH paramadurmanAH . kR^itvA yatnaM parishrAntaH sa nyavartata bhArata .. 10\-12\-24 (64589) nivR^itmanasaM tasmAdabhiprAyAdvichetasam . ahamAmantrya saMvignamashvatthAmAnamabruvam .. 10\-12\-25 (64590) yaH sa daivamanuShyeShu pramANaM paramaM gataH . gANDIvadhanvA shvetAshchaH kapipravaraketanaH .. 10\-12\-26 (64591) yaH sAkShAddevadeveshaM shitikaNThamumApatim . dvandvayuddhe purA jiShNustoShayAmAsa sha~Nkaram .. 10\-12\-27 (64592) yasmAtpriyataro nAsti mamAnyaH puruSho bhuvi . nAdeyaM yasya me ki~nchidapi prANAnmahAtmanaH .. 10\-12\-28 (64593) tenApi suhR^idA brahmanpArthenAkliShTakarmaNA . nokpUrvamidaM vAkyaM yastvaM mAmabhibhAShase .. 10\-12\-29 (64594) brahmacharyaM mahaddhoraM tIrvA dvAdashavArShikam . himavatpArshvamAsthAya yo mayA tapasA.a.arjitaH .. 10\-12\-30 (64595) samAnavratachAriNyAM rukmiNyAM yo.anvajAyata . sanatkumArastejasvI pradyumno nAma me sutaH .. 10\-12\-31 (64596) tenApyetanmahaddivyaM chakramapratimaM raNe . na prArthitamabhUnmUDha taditaM prArthitaM tvayA .. 10\-12\-32 (64597) rAmeNAtibalenaitannoktapUrvaM kadAchana . na gadena sAmbena yadidaM prArthitaM tvayA .. 10\-12\-33 (64598) dvArakAvAsibhishchAnyairvR^iShNyandhakamahArathaiH . noktapUrvamidaM kShudraM tadidaM prArthitaM tvayA .. 10\-12\-34 (64599) bhAratAchAryaputrastvaM mAnitaH sarvayAdavaiH . chakreNa rathinAM shreShTha kaM nu tAta yuyutsase .. 10\-12\-35 (64600) evamukto mayA drauNirmAmidaM pratyuvAcha ha . prayujya bhavate pUjAM yotsye kR^iShNa tvayA saha .. 10\-12\-36 (64601) prArthitaM te mayA chakraM devadAnavapUjitam . ajeyaH syAmiti vibho satyamedbravImi te .. 10\-12\-37 (64602) so.ahaM taddurlabhaM chakramanavApyaiva keshava . pratiyAsyAmi govinda shivenAbhivadasva mAm .. 10\-12\-38 (64603) etatsunAbhaM bhojAnAmR^iShabheNa tvayA dhR^itam . chakramapratichakreNa bhuvi nAnyo.abhipadyate .. 10\-12\-39 (64604) etAvaduktvA drauNirmAM yugyAnashvAndhanAni cha . AdAyopayayau kAle ratnAni vavidhAni cha .. 10\-12\-40 (64605) sa saMrambhI durAtmA cha chapalaH krUra eva cha . veda chAsraM brahmashirastasmAdrakShyo vR^ikodaraH .. .. 10\-12\-41 (64606) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi dvAsho.adhyAyaH .. 12 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-12\-11 me mahyaM dAtumichChasi tena vinApi gR^ihANa . tvadIye.astre mamechChA nAstIti bhAvaH .. 10\-12\-12 dvAdasho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 013 .. shrIH .. 10\.13\. adhyAyaH 13 ##Mahabharata - Sauptika Parva - Chapter Topics## kR^iShNAdibhirbhAgIrathItIre vyAsasamIpasamAsInadrauNidarshanam .. 1 .. taddarshinA drauNinA apANDavahetorbrahmashirostraprayogaH .. 2 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-13\-0 (64607) vaishampAyana uvAcha. 10\-13\-0x (5290) evamuktvA kurushreShThaM sarvayAdavanandanaH . sarvAyudhavaropetamAruroha rathottamam .. 10\-13\-1 (64608) yuktaM paramakAmbhojaisturagairhemamAlibhiH . uditAdityasa~NkAshaM sarvaratnavibhUShitam .. 10\-13\-2 (64609) dakShiNe hyAvahachChaibyaH sugrIvaH savyato dhuram . NarShNivAhau tu tasyAstAM meghapuShpabalAhakau .. 10\-13\-3 (64610) vishvakarmakR^itA divyA ratnadhAtuvibhUShitA . uchChritA cha rathe tasmindhvajayaShTiradR^ishyata .. 10\-13\-4 (64611) vainateyaH sthitastasyAM prabhAmaNDalarashmivAn .. tasya satyavataH keturbhujagAriradR^ishyata .. 10\-13\-5 (64612) athArohaddhR^iShIkeshaH ketuH sarvadhanuShmatAm . arjunaH sa cha dharmAtmA kururAjo yudhiShThiraH .. 10\-13\-6 (64613) ashobhetAM mahAtmAnau dAshArhamabhitaH sthitau . rathasthaM shAr~NgadhanvAnamashvinAviva vAsavam .. 10\-13\-7 (64614) ubhAvAropya dAshArhaH syandanaM lokapUjitam . pratodena javopetAnparamAshvAnachodayat .. 10\-13\-8 (64615) te hayAH sahasotpeturgR^ihItvA syandanottamam . AsthitaM pANDaveyAbhyAM yadUnAmR^iShabheNa cha .. 10\-13\-9 (64616) vahatAM shAr~NgadhanvAnamashvAnAM shIghragAminAm . prAdurAsInmahA~nshabdaH pakShiNAM patatAmiva .. 10\-13\-10 (64617) te samarthA mahAbAhuM kShaNena bharatarShabha . bhImasenaM maheShvAsamanusasruH suvegitAH .. 10\-13\-11 (64618) krodhadIptaM tu kaunteyaM dviShadarthe samudyatam . nAshaknuvanvArayituM sametyApi mahArathAH .. 10\-13\-12 (64619) sa teShAmagrataH shUraH shrImatAM dR^iDhadhanvinAm . yayau bhAgIrathItIraM haribhirbhR^ishavegitaiH . yatra sa shrUyate drauNiH putrahantA durAtmavAn .. 10\-13\-13 (64620) sa dadarsha mahAtmAnamudakAnte yashasvinam . kR^iShNadvaipAyanaM vyAsamAsInamR^iShibhiH saha .. 10\-13\-14 (64621) taM chaiva krUrakarmANaM ghR^itAktaM kushachIriNam . rajasA dhvastamAsInaM dadarsha drauNimantike .. 10\-13\-15 (64622) tamabhyadhAvatkaunteyaH pragR^ihya sasharaM dhanuH . bhImaseno mahAbAhustiShThatiShTheti chAbravIt .. 10\-13\-16 (64623) taM dR^iShTvA bhImakarmANaM pragR^ihItasharAsanam . bhrAtarau pR^iShThatashchAsya janArdanarathe sthitau . vyathitAtmA.abhavaddrauNiH prAptaM chedamamanyata .. 10\-13\-17 (64624) sa taddivyamadInAtmA paramAsramachintayat . jagrAha cha sharaiShIkAM drauNiH savyena pANinA .. 10\-13\-18 (64625) sa tAmApadamAsAdya divyamastramudairayat . amR^iShyamANastA~nChUrAndivyAyudhadharAnsthitAn . apANDavAyeti ruShA vAchamutsR^ijya dAruNam .. 10\-13\-19 (64626) ityuktvA rAjashArdUla droNaputraH pratApavAn . sarvalokapramohArthaM tadasraM pramumocha ha .. 10\-13\-20 (64627) tatastasyAmiShIkAyAM pAvakaH samajAyata . pradhakShyanniva lokAMstrInkAlAnkayamopamaH .. .. 10\-13\-21 (64628) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi trayodhasho.adhyAyaH .. 13 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-13\-19 apANDavAya pANDavAnAmabhAvAya .. 10\-13\-13 trayodasho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 014 .. shrIH .. 10\.14\. adhyAyaH 14 ##Mahabharata - Sauptika Parva - Chapter Topics## arjunena kR^iShNAj~nayA drauNyastrapratyastraprayogaH .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-14\-0 (64629) vaishampAyana uvAcha. 10\-14\-0x (5291) i~Ngitenaiva dAshArhastasyAbhiprAyamAditaH . drauNerbuddhA mahAbAhurarjunaM pratyabhAShata .. 10\-14\-1 (64630) arjunArjuna yaddivyamastraM te hR^idi vartate . droNopadiShTaM tasyAyaM kAlaH samprati pANDava .. 10\-14\-2 (64631) bhrAtR^INAmAtmanashchaiva paritrANAya bhArata . visR^ijaitattvamapyAjAvastramastranivAraNam .. 10\-14\-3 (64632) keshavenaivamukto.atha pANDavaH paravIrahA . avAtaradrathAttUrNaM pragR^ihya sasharaM dhanuH .. 10\-14\-4 (64633) pUrvamAchAryaputrAya tato.anantaramAtmane . bhrAtR^ibhyashchaiva sarvebhyaH svastItyuktvA parantapaH .. 10\-14\-5 (64634) devatAbhyo namaskR^itya gurubhyashchaiva sarvashaH . utsasarja shivaM dhyAyannastramastreNa shAmyatAm .. 10\-14\-6 (64635) tatastadasraM sahasA sR^iShTaM gANDIvadhanvanA . prajajvAla mahArchiShmadyugAntAnalasannibham .. 10\-14\-7 (64636) tathaiva droNaputrasya tadastraM tigmatejasaH . prajajvAla mahAjvAlaM tejomaNDalasaMvR^itam .. 10\-14\-8 (64637) nirghAtA bahavashchAsanpeturulkAH sahasrashaH . mahadbhayaM cha bhUtAnAM sarveShAM samajAyata .. 10\-14\-9 (64638) sashabdamabhavadvyoma jvAlAmAlAkulaM bhR^isham . chachAla cha mahI kR^itsnA saparvatavanadrumA .. 10\-14\-10 (64639) tAvastratejasA lokAMstrAsayantau tataH sthitau . maharShI sahitau tatra darshayAmAsatustadA .. 10\-14\-11 (64640) nAradaH sarvadharmAtmA bharatAnAM pitAmahaH . ubhau shamayituM vIrau bhAradvAjadhana~njayau .. 10\-14\-12 (64641) tau munI sarvadharmaj~nau sarvabhUtahitaipiNau . dIptayorasrayormadhye sthitau paramatejasau .. 10\-14\-13 (64642) tadantaramanAdhR^iShyAvupagamya yashasvinau . AstAmR^iShivarau tatra jvalitAviva pAvakau .. 10\-14\-14 (64643) prANabhR^idbhiranAdhR^iShyau devadAnavasammatau . astratejaH shamayituM lokAnAM hitakAmyayA .. 10\-14\-15 (64644) R^iShI UchatuH. 10\-14\-16x (5292) mahAstraviduShaH pUrve ye.apyatItA mahArathAH . naitadasraM manuShyeShu taiH prayuktaM katha~nchana . kimidaM sAhasaM vIrau kR^itavantau mahAtyayam .. .. 10\-14\-16 (64645) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvami chaturdasho.adhyAyaH .. 14 .. \medskip\hrule\medskip sauptikaparva \- adhyAya 015 .. shrIH .. 10\.15\. adhyAyaH 15 ##Mahabharata - Sauptika Parva - Chapter Topics## arjunena vyAsanAradabhAvAnurodhena svaprayuktabrahmashirostrapratisaMhAraH .. 1 .. kR^iShNenAshvatthAmAnaM prati uttarAgarbhe aiShIkAstrapAte.api mR^itashishoH svena samujjIvanapratij~nA .. 2 .. brahmacharyAbhAvAdasrapratisaMhArAsamarthena drauNinA vyAsakR^iShNAvanAdR^isya pANvagarbheShvaiShIkAstrotsarjanam .. 3 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-15\-0 (64646) vaishampAyana uvAcha. 10\-15\-0x (5293) dR^iShTaiva munishArdUlau tAvagnisamatejasau . `gANDIvadhanvA sa~nchintya prAptakAlaM mahArathaH.' sa~njahAra sharaM divyaM tvaramANo dhana~njayaH .. 10\-15\-1 (64647) uvAcha vachanaM shreShThastAvR^iShI prA~njalistadA . pramuktamastramastreNa shAmyatAmiti vai mayA .. 10\-15\-2 (64648) saMhR^ite paramAstre.asminsarvAnasmAnasheShataH . pApakarmA dhruvaM drauNiH pradhakShyatyastratejasA .. 10\-15\-3 (64649) yadatra hitamasmAkaM lokAnAM chaiva sarvathA . bhavantau devasa~NkAshau tathA sammantumarhataH .. 10\-15\-4 (64650) ityuktvA sa~njahArAstraM punareva dhana~njayaH . saMhAro duShkarassya devairapi hi saMyuge .. 10\-15\-5 (64651) visR^iShTasya raNe tasya paramAstrasya sa~Ngrahe . ashaktaH pANDavAdanyaH sAkShAdapi shatakratuH .. 10\-15\-6 (64652) brahmatejodbhavaM taddhi visR^iShTamakR^itAtmanA . na shakyamAvartayituM brahmacharyavratAdR^ite .. 10\-15\-7 (64653) achIrNabrahmacharyo yaH sR^iShTvA.a.avaryate punaH . tadastraM sAnubandhasya mUrdhAnaM tasya kR^intati .. 10\-15\-8 (64654) brahmachArI vratI chApi duravApamavApya tat . paramavyasanArto.api nArjuno.astraM vyamu~nchata .. 10\-15\-9 (64655) satyavratadharaH shUro brahmachArI cha pANDavaH . guruvartI cha tenAstraM sa~njahArArjunaH punaH .. 10\-15\-10 (64656) drauNirapyatha samprebhya so.antarA tAvR^iShI sthitau . na shashAka punarghoramastraM saMhartumojasA .. 10\-15\-11 (64657) ashaktaH pratisaMhAre paramAstrasya saMyuge . drauNirdInamanA rAjandvaipAyanamabhAShata .. 10\-15\-12 (64658) uttamavyasanArtena prANatrANamabhIpsunA . mayaitadastramutsR^iShTaM bhImasenabhayAnmune .. 10\-15\-13 (64659) adharmashcha kR^ito.anena dhArtarAShTraM jighAMsatA . mithyAchAreNa bhagavanbhImasenena saMyuge .. 10\-15\-14 (64660) ataH sR^iShTamidaM brahmanmayA.astramakR^itAtmanA . tasya bhUyo.api saMhAraM kartuM nAhamihotsahe .. 10\-15\-15 (64661) nisR^iShTaM hi mayA divyametadastraM durAsadam . apANDavAyeti mune vahnitejo.anumantrya vai .. 10\-15\-16 (64662) tadidaM pANDaveyAnAmantAyaivAbhisaMhitam . adya pANDusutAnsarvA~njIvitAdvaMshayiShyati .. 10\-15\-17 (64663) kR^itaM pApamidaM brahmanroShAviShTena chetasA . vadhamAshAsya pArthAnAM mayAstraM sR^ijatA raNe .. 10\-15\-18 (64664) vyAsa uvAcha. 10\-15\-19 (64665) astraM brahmashirastAta vidvAnpArtho dhana~njayaH . utsR^iShTavAnahiMsArthaM na roSheNa tavAhave .. 10\-15\-19 (64666) astramastreNa tu rame tava saMshamayiShyatA . visR^iShTamarjunenedaM punashcha pratisaMhR^itam .. 10\-15\-20 (64667) brahmAstramapyavApyaitadupadeshAtpitustava . kShatradharmAnmahAbAhurnAkampata dhana~njayaH .. 10\-15\-21 (64668) evaM dhR^itimataH sAdhoH sarvAstraviduShaH sataH . sabhrAtR^ibandhoH kasmAttvaM vadhamasya chikIrShasi .. 10\-15\-22 (64669) astraM brahmashiro yatra paramAstreNa vadhyate . samA dvAdasha parjanyastadrAShTraM nAbhivarShati .. 10\-15\-23 (64670) etadarthaM mahAbAhuH shaktimAnapi pANDavaH . na vihanyAttadastraM tu prajAhitachikIrShayA .. 10\-15\-24 (64671) pANDavAstvaM cha rAShTraM cha sadA saMrakShyameva naH . tasmAtsaMhara divyaM tvamastramenmahAbhuja .. 10\-15\-25 (64672) aroShastava chaivAstu pArthAH santu nirAmayAH . na hyadharmeNa rAjarShiH pANDavo jetumichChati. 10\-15\-26 (64673) maNiM chaiva prayachChAdya yaste shirasi tiShThati . etadAdAya te prAmAnpratidAsyanti pANDavAH .. 10\-15\-27 (64674) drauNiruvAcha. 10\-15\-28x (5294) pANDavairyAni ratnAni yachchAnyatkauravairdhanam . avAptamiha tebhyo.ayaM maNirmama vishiShyate .. 10\-15\-28 (64675) yamAbadhya bhayaM nAsti shastravyAdhikShudhAshrayam . devebhyo dAnavebhyo vA nAgebhyo vA katha~nchana .. 10\-15\-29 (64676) na cha rakShogaNabhayaM na taskarabhayaM tathA . evaMvIryo maNirayaM na me tyAjyaH katha~nchana .. 10\-15\-30 (64677) yattu me bhagavAnAha tanme kAryamanantaram . ayaM maNirayaM chAhamiShIkA tu patiShyati . garbheShu pANDuputrANAmutrAyAstathodare .. 10\-15\-31 (64678) vaishampAyana uvAcha. 10\-15\-32x (5295) prAha droNasutaM tatra vyAsaH paramadurmanAH .. 10\-15\-32 (64679) evaM kuru na chAnyatra buddhiH kAryA katha~nchana . garbheShu pANDaveyAnAM visR^ijyaitadupArama .. 10\-15\-33 (64680) `tamuvAcha hR^iShIkeshaH pANDavAnAM hite mataH . bhaviShyamekamutsR^ijya garbheShvastraM nipAtyatAm .. 10\-15\-34 (64681) ahamenaM dadAmyeShAM piNDadaM kIrtivardhanam . rAjarShiM puNyakarmANamanekakratuyAjinam .. 10\-15\-35 (64682) evaM kuru na chAnyA te buddhiH kAryA katha~nchana . AgarbhAtpANDaveyAnAM kR^itvA pAtaM vina~NkShyati'.. 10\-15\-36 (64683) evaM bruvANaM govindaM vR^iShabhaM sarvasAtvatAm . drauNiH paramasa~NkruddhaH pratyuvAchedamuttaram .. 10\-15\-37 (64684) naitadevaM yadAttha tvaM pakShapAtena keshava . vachanAtpuNDarIkAkSha tava madvAkyamanyathA .. 10\-15\-38 (64685) patiShyatyetadastraM vai garbhe tasyA mayodyatam . virATaduhituH kR^iShNa yaM tvaM rakShitumarhasi .. 10\-15\-39 (64686) vAsudeva uvAcha. 10\-15\-40x (5296) amoghaH paramAstrasya pAtastvadya bhaviShyati . `abhimanyoH sR^ijaiShIkAM garbhasthaH shAmyatAM shishuH .. 10\-15\-40 (64687) ahamenaM mR^itaM jAtaM jIvayiShyAmi bAlakam'. sa tu garbho mR^ito jAto dIrghamAyuravApsyati .. 10\-15\-41 (64688) `ityuktaH pratyuvAchainaM droNaputraH smayanniva . yadyastradagdhaM govinda jIvayasyevamastviti'.. 10\-15\-42 (64689) tataH paramamastraM tu drauNirudyatamAhave . dvaipAyanamanAdR^itya garbheShu pramumocha ha .. .. 10\-15\-43 (64690) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi pa~nchadasho.adhyAyaH .. 15 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-15\-8 Avartayate upasaMharati .. 10\-15\-27 evaM jIvitamAdAya tava yAsyanti pANDavAH . iti ka.pAThaH .. 10\-15\-29 mama vadhyamayaM nAstIti ka.pAThaH .. 10\-15\-15 pa~nchadasho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 016 .. shrIH .. 10\.16\. adhyAyaH 16 ##Mahabharata - Sauptika Parva - Chapter Topics## kR^iShNena svavachanolla~NghanenAstraprayokturashvatthAmnaH shApadAnAM vyAsena tadanumodanaM cha .. 1 .. bhImena drauNimastakamaNidA nena draupadIsamAshvAsanam .. 2 .. yudhiShThireNa draupadIvachanAtsvamastake tanmaNidhAraNam .. 3 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-16\-0 (64691) vaishampAyana uvAcha. 10\-16\-0x (5297) tadAj~nAya hR^iShIkesho vikR^iShTaM pApakarmaNA . hR^iShyamANa idaM vAkyaM drauNiM pratyabravIttadA .. 10\-16\-1 (64692) virATasya sutAM pUrvaM snuShAM gANDIvadhanvanaH . upaplAvyagatAM dR^iShTvA R^itavAgbrahmaNo.abravIt .. 10\-16\-2 (64693) parikShINeShu kuruShu putrastava bhaviShyati . etadasya parikShittvaM garbhasthasya bhaviShyati .. 10\-16\-3 (64694) tasya tadvachanaM sAdhoH satyamedbhaviShyati . parikShidbhavitA hyeShAM punarvaMshakaraH sutaH .. 10\-16\-4 (64695) tvAM tu kApuruShaM pApaM viMduH sarve manIShiNaH . asakR^itpApakarmANaM bAlajIvitaghAtakam .. 10\-16\-5 (64696) tasmAttvamasya pApasya karmaNaH phalamApnuhi . trINi varShasahasrANi chariShyasi mahImimAm .. 10\-16\-6 (64697) aprApnuvankvachitkA~nchitsaMvidaM jAtu kenachit . nirjanAnasahAyastvaM deshAnpravichariShyasi .. 10\-16\-7 (64698) bhavitrI na hi te kShudra janamadhyeShu saMsthitiH . pUyashoNigandhI cha durgakAntArasaMshrayaH. 10\-16\-8 (64699) vichariShyasi pApAtmaMshchirameko vasundharAm .. vayaH prApya parikShittuM devavratamavApya cha. 10\-16\-9 (64700) kR^ipAchChAradvatAchChUraH sarvAstrANyupapatsyate .. viditvA paramAstrANi kShatradharmavrate sthitaH. 10\-16\-10 (64701) ShaShTiM varShAmi dharmAtmA vasudhAM pAlayiShyati .. itashchordhvaM mahAbAhuH kururAjo bhaviShyati. 10\-16\-11 (64702) parikShinnAma nR^ipatirmiShataste sudurmate .. [ahaM taM jIvayiShyAmi dagdhaM shastrAgnitejasA]. 10\-16\-12 (64703) pashya me tapaso vIryaM satyasya cha narAdhama .. 10\-16\-13 (64704) vyAsa uvAcha . yasmAdanAdR^itya kR^itaM tvayA.asmAnkarma dAruNam . brAhmaNasya satashchedaM vR^ittamanyAyavartinaH .. 10\-16\-13x (5298) tasmAdyaddevakIputra ukvAnuttamaM vachaH . AlokAttava tadbhAvi kShudrakarmanvrajeti ha .. 10\-16\-14 (64705) ashvatthAmovAcha. 10\-16\-15x (5299) sahaiva bhavatA brahmansthAsyAmi puruSheShviha . satyavAgastu bhagavAnayaM cha puruShottamaH .. 10\-16\-15 (64706) vaishampAyana uvAcha. 10\-16\-16x (5300) pradAyAtha maNiM drauNiH pANDavAnAM mahAtmanAm . jagAma vimanAsteShAM sarveShAM pashyatAM vanam .. 10\-16\-16 (64707) pANDavAshcha sadAshArhAstAnR^iShInabhivAdya cha . kR^iShNadvaipAyanaM chaiva nAradaM chaiva parvatam .. 10\-16\-17 (64708) droNaputrasya sahajaM maNimAdAya satvarAH . draupadImabhyadhAvanta prAyopetAM manasvinIm .. 10\-16\-18 (64709) vaishampayana uvAcha. 10\-16\-19x (5301) tataste puruShavyAghrAH sadashvairanilopamaiH . abhyayuH sahadAshArhAH shibiraM punareva hi .. 10\-16\-19 (64710) avatIrya rathebhyastu tvaramANA mahArathAH . dadR^ishurdraupadIM hR^iShTAmArtAmArtatarAH svayam .. 10\-16\-20 (64711) tAmupetya nirAnandAM duHkhashokasamanvitAm . parivArya vyatiShThanta pANDavAH sahakeshavAH .. 10\-16\-21 (64712) tato rAj~nA.abhyanuj~nAto bhImaseno mahAbalaH . pradadau taM maNiM divyaM vachanaM chedamabravIt .. 10\-16\-22 (64713) ayaM bhadre tava maNiH putrahantA jitashcha te . uttiShTha shokamutsR^ijya kShAtradharmamanusmara .. 10\-16\-23 (64714) prayANe vAsudevasya shamArthavasitekShaNe . yAnyuktAni tvayA bhIru vAkyAni madhughAtini .. 10\-16\-24 (64715) naiva me patayaH santi na putrA bhrAtaro na cha . na vai tvamiti govinda shamamichChati rAjani .. 10\-16\-25 (64716) uktavatyasi tIvrANi vAkyAni puruShottamam . kShatradharmAnurUpANi tAni saMsmartumarhasi .. 10\-16\-26 (64717) hato duryodhanaH pApo rAjyasya paripanthikaH . duHshAsanasya rudhiraM pItaM visphurato mayA .. 10\-16\-27 (64718) vairasya gatamAnR^iNyaM na sma vAchyA vivakShatAm . jitvA mukto droNaputro brAhmaNyAdgauraveNa cha .. 10\-16\-28 (64719) yasho.asya patitaM devi sharIraM tvavasheShitam . viyojitashcha maNinA bhraMshitashchAyudhaM bhuvi .. 10\-16\-29 (64720) draupadyuvAcha. 10\-16\-30x (5302) kevalAnR^iNyamAptA.asmi guruputro gururmama . shirasyetaM maNiM rAjA grahItumanagho.arhati .. 10\-16\-30 (64721) taM gR^ihItvA tato rAjA shirasyevAkarottadA . guroruchCheShamityeva draupadyA vachanAdapi .. 10\-16\-31 (64722) tato divyaM maNivaraM shirasA dhArayanprabhuH . shushubhe sa tadA rAjA sachandra iva parvataH .. 10\-16\-32 (64723) uttasthau putrashokArtA tataH kR^iShNA manasvinI . kR^iShNaM chApi mahAbAhuH paripaprachCha dharmarAT .. .. 10\-16\-33 (64724) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi ShoDasho.adhyAyaH .. 16 .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-16\-7 saMvidaM saMlApam .. 10\-16\-18 prAyopetAM maraNArthaM yo niyamastenopetAm .. 10\-16\-20 hR^iShTAmashvatthAmnaH parAbhavena . ArtAM putrAdeH shokena .. 10\-16\-24 madhughAtini madhudaityahantarI .. 10\-16\-28 vivakShatAM vaktumichChatAM vAchyAH nindyAH naiva sma .. 10\-16\-16 ShoDasho.adhyAyaH .. \medskip\hrule\medskip sauptikaparva \- adhyAya 017 .. shrIH .. 10\.17\. adhyAyaH 17 ##Mahabharata - Sauptika Parva - Chapter Topics## yudhiShThireNa drauNerekasya bahumAraNashaktiprashne kR^iShNena rudraprasAdAdityuktvA rudramahimakathanam .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-17\-0 (64725) vaishampAyana uvAcha. 10\-17\-0x (5303) hateShu sarvasainyeShu sauptikai tai rathaistribhiH . shochanyudhiShThiro rAjA dAshArhamidamabravIt .. 10\-17\-1 (64726) kathaM nu kR^iShNa pApena kShudreNa shaThabuddhinA . drauNinA nihatAH sarve mama putrA mahArathAH .. 10\-17\-2 (64727) tathA kR^itAsravikrAntAH sa~NgrAmeShvapalAyinaH . drupadasyAtmajAshchaiva droNaputreNa pAtitAH .. 10\-17\-3 (64728) yasya droNo maheShvAso na prAdAdAhave mukham . nijaghne rathinAM shreShThaM dhR^iShTadyumnaM kathaM nu saH .. 10\-17\-4 (64729) kinnu tena kR^itaM karma tathAyuktaM nararShabha . yadekaH samare sarvAnavadhInno guroH sutaH .. 10\-17\-5 (64730) shrIbhagavAnuvAcha. 10\-17\-6x (5304) nUnaM sa devadevAnAmIshvareshvaramavyayam . jagAma sharaNaM drauNirekastenAvadhIdbahUn .. 10\-17\-6 (64731) prasanno hi mahAdevo dadyAdamaratAmapi . vIryaM cha girisho dadyAdyenendramapi shAtayet .. 10\-17\-7 (64732) vedAhaM hi mahAdevaM tattvena bharatarShabha . yAni chAsyapurANAni karmANi vividhAni cha .. 10\-17\-8 (64733) AdireSha hi bhUtAnAM madhyamantashcha bhArata . vicheShTate jagachchedaM sarvamasyaiva karmaNA .. 10\-17\-9 (64734) evaM sisR^ikShurbhUtAni dadarsha prathamaM vibhuH . pitAmaho.abravIchchainaM bhUtAni sR^ija mAchiram .. 10\-17\-10 (64735) harikeshastathetyukvA dIrghadarshI tadA prabhuH . dIrghakAlaM tapastepe magno.ambhasi mahAtapAH .. 10\-17\-11 (64736) sumahAntaM tataH kAlaM pratIkShyainaM pitAmahaH . sraShTAraM sarvabhUtAnAM sasarja manasA.aparam .. 10\-17\-12 (64737) so.abravIdvAtaraM dR^iShTvA girishaM suptamambhasi . yadi me nAgrajo.astyanyastataH srakShyAmyahaM prajAH .. 10\-17\-13 (64738) tamabravItpitA nAsti tvadanyaH puruSho.agrajaH . sthANureSha jale magno visrabdhaH kuru vai prajAH .. 10\-17\-14 (64739) bhUtAnyanvasR^ijatsapta dakShaH kShipraM prajApatiH . yairimaM vyakarotsarvaM bhUtagrAmaM chaturvidham .. 10\-17\-15 (64740) tAH sR^iShTamAtrAH kShudhitAH prajAH sarvAH prajApatim . bibhakShayivo rAjansahasA prAdravaMstadA .. 10\-17\-16 (64741) sa bhakShyamANastrANArthI pitAmahamupAdravat . Abhyo mAM bhagavAMstrAtu vR^ittirAsAM vidhIyatAm .. 10\-17\-17 (64742) tatastAbhyo dadAvannamoShadhIH sthAvarANi cha . ja~NgamAni cha bhUtAni durbalAni balIyasAm .. 10\-17\-18 (64743) vihitAnnAH prajAstAstu jagmustuShTA yathAgatam . tato vavR^idhire rAjanprItimatyaH svayoniShu .. 10\-17\-19 (64744) bhUtagrAme vivR^idve tu sR^iShTe devAsure tadA . udatiShThajjalAjjyeShThaH prajAshchemA dadarsha saH .. 10\-17\-20 (64745) bahurUpAH prajAH sR^iShTA vivR^iddhAshcha svatejasA . chukrodha balavaddR^iShTvA li~NgaM svaM chApyavidhyata .. 10\-17\-21 (64746) tatpraviddhaM tathA bhUmau tathaiva pratyatiShThata . tamuvAchAvyayo brahmA vachobhiH shamayanniva .. 10\-17\-22 (64747) kiM kR^itaM salile sharva chirakAlasthitena te . kimarthaM chedamutpAdya li~NgaM bhUmau praveshitam .. 10\-17\-23 (64748) so.abravIjjAtasaMrambhastathA lokagururgurum . prajAH sR^iShTAH pareNemAH kiM kariShyAmyanena vai .. 10\-17\-24 (64749) prajAH sR^iShTAH pareNemAH prajArthaM me pitAmaha . oShadhyaH parivarteranyathaivaM satataM prajAH .. 10\-17\-25 (64750) evamuktvA sa sakrodho jagAma vimanA bhavaH . girermu~njavataH pAdaM tapastaptuM mahAtapAH .. .. 10\-17\-26 (64751) iti shrImanmahAbhArate sauptikaparvaNi aiShIkaparvaNi saptadasho.adhyAyaH .. 17 .. \medskip\hrule\medskip sauptikaparva \- adhyAya 018 .. shrIH .. 10\.18\. adhyAyaH 18 ##Mahabharata - Sauptika Parva - Chapter Topics## kR^iShNena yudhiShThiramprati rudrasya kopaprasAdAkShyAM devAnAM yaj~nanAshatatpravR^ittikathanapUrvakaM tata evAshvatthAmadvArA putrAdivadha sambhavakathanam .. 1 .. ##Mahabharata - Sauptika Parva - Chapter Text## 10\-18\-0 (64752) kashrIbhagavAnuvAcha. 10\-18\-0x (5305) tato devayuge.atIte devA vai samakalpayan . yaj~navedapramANena vidhivadyaShTumIpsavaH .. 10\-18\-1 (64753) kalpayAmAsuratha te sAdhanAni havIMShi cha . bhAgArhA devatAshchaiva yaj~niyaM dravyameva cha .. 10\-18\-2 (64754) tA vai rudramajAnantyo yAthAtathyena devatAH . nAkalpayanta devasya sthANorbhAgaM narAdhipa .. 10\-18\-3 (64755) so.akalpyamAne bhAge tu kR^ittivAsA makhe.amaraiH . tapasA yaj~namanvichChandhanurAdau sasarja ha .. 10\-18\-4 (64756) lokayaj~naH kriyAyaj~no gR^ihayaj~naH sanAtanaH . pa~nchabhUtanR^iyaj~nashcha jaj~ne sarvamidaM jagat .. 10\-18\-5 (64757) lokayaj~nairnR^iyaj~naishcha kapardI vidadhe dhanuH . dhanuH sR^iShTamabhUttasya ShaShTikiShkupramANataH .. 10\-18\-6 (64758) vaShaTkAro.abhavajjyA tu dhanuShastasya bhArata . yaj~nA~NgAni cha chatvAri tasya sannahane.abhavan .. 10\-18\-7 (64759) tataH kruddho mahAdevasdupAdAya kArmukam . AjagAmAtha tatraiva yatra devAH samIjire .. 10\-18\-8 (64760) tamAtkArmukaM dR^iShTvA brahmachAriNamavyayam . vivyathe pR^ithivI devI parvatAshcha chakampire .. 10\-18\-9 (64761) na vavau pavanashchaiva nAgnirjajvAla vaidhitaH . vyabhramachchApi saMvignaM divi nakShatramaNDalam .. 10\-18\-10 (64762) na babhau bhAskarashchApi somaH shrImuktamaNDalaH . timireNAkulaM sarvamAkAshaM chAbhavR^idvR^itam .. 10\-18\-11 (64763) abhibhUtAstato devA viShayAnna prajaj~nire . na pratyabhAchcha yaj~naH sa devatAstresire tathA .. 10\-18\-12 (64764) tataH sa yaj~naM vivyAdha raudreNa hR^idi patriNA . apakrAnstato yaj~no mR^igo bhUtvA sapAvakaH .. 10\-18\-13 (64765) sa tu tenaiva rUpeNa divistho vai vyarAjata . anvIyamAno rudreNa yudhiShThira nabhastale .. 10\-18\-14 (64766) apakrAnte tato yaj~ne saMj~nA na pratyabhAtsurAn . naShTasaMj~neShu deveShu na prAj~nAyata ki~nchana .. 10\-18\-15 (64767) tryambakaH saviturbAhU bhagasya nayane tathA . pUShNashcha dashanAnkruddho dhanuShkoTyA vyashAtayat .. 10\-18\-16 (64768) prAdravan tato devA yaj~nA~NgAni cha sarvashaH . kechittatraiva ghUrNanto gatAsava ivAbhavan .. 10\-18\-17 (64769) sa tu vidrAvya tatsarvaM shitikamTho.avahasya cha . avaShTabhya dhanuShkoTiM rurodha vibudhAMstataH .. 10\-18\-18 (64770) tato vAgamarairuktA jyAM tasya dhanuSho.achChinat . atha tatsahasA rAjaMshChinnajyaM visphuraddhanuH .. 10\-18\-19 (64771) tato vidhanuShaM devA devashreShThamupAgaman . sharaNaM saha yaj~nena prasAdaM chAkarotprabhuH .. 10\-18\-20 (64772) tataH prasanno bhagavAnprAsyatkopaM jalAshaye . sa jalaM pAvako bhUtvA shoShayatyanishaM prabho .. 10\-18\-21 (64773) bhagasya nayane chaiva bAhU cha savitustathA . prAdAtpUShNashcha dashanAnpunaryaj~nAMshcha pANDava .. 10\-18\-22 (64774) tataH susthamidaM sarvaM babhUva punareva hi . sarvANi cha havIMShyasya devA bhAgamakalpayan .. 10\-18\-23 (64775) tasminkruddhe.abhavatsarvamasusthaM bhuvanaM prabho . prasanne cha punaH susthaM jagadbhavati bhArata .. 10\-18\-24 (64776) tataste nihatAH sarve tava putrA mahArathAH . anye cha bahavaH shUrAH pA~nchAlasya padAnugAH .. 10\-18\-25 (64777) na tanmanasi karvyaM na cha taddrauNinA kR^itam . mahAdevaprasAdaH sa kurukAryamanantaram .. .. 10\-18\-26 (64778) iti shrImanmahAbhArate shatasAhasrikAyAM saMhitAyAM vaiyAsikyAM sauptikaparvaNi aiShIkaparvaNi aShTAdasho.adhyAyaH .. 18 .. samAptaM aiShIkaparva .. 2 .. sauptikaparva cha samAptam.. 10 .. asyAnanraM strIparva bhaviShyati tasyAyamAdyaH shlokaH. 10\-18\-1 (64779) 10\-18\-1x (5306) janamejaya uvAcha . hate duryodhane chaiva hate sainye cha sarvashaH . dhR^itarAShTro mahArAja shrutvA kimakaronmune .. ##Mahabharata - Sauptika Parva - Chapter Footnotes## 10\-18\-5 lokayaj~no lokeShaNA sarvo mAM sAdhumeva jAnAtviti vAsanArUpaH . kriyAyaj~naH garbhAdhAnAdisaMskArarUpaH. gR^ihayaj~naH patnIsAdhyAgnihotrAdiH. pa~nchabhUtanR^iyaj~naH pa~nchabhUtAnAM guNaiH shabdAdibhiryA nR^iNAM prItistadrUpaH. viShayajaM sukhamityarthaH. etaireva chaturbhiryaj~naiH sarvaM jagatsR^iShTam .. 10\-18\-6 tatra madhyamayoH shAstroktayoryaj~nayornAshArthaM prathamacharamayaj~nAbhyAmIshvaro dhanuH kR^itavAn kiShkurhastaH .. 10\-18\-18 aShTAdasho.adhyAyaH .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}