%@@1 % File name : mbhK11.itx %-------------------------------------------- % Text title : 11 strIparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 11. strIparva Kumbhaghonam Edition ..}## \itxtitle{.. 11\. strIparva ..}##\endtitles ## \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 001 .. श्रीः .. 11\.1\. अध्यायः 1 ##Mahabharata - Strii Parva - Chapter Topics## सञ्जयेन पुत्रादीन्प्रति शोचतो धृतराष्ट्रस्य समाश्वासनम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-1\-0 (64780) श्रीवेदव्यासाय नमः. 11\-1\-0x (5307) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् . देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् .. 11\-1\-1 (64781) जनमेजय उवाच. 11\-1\-1x (5308) हते दुर्योधने चैव हते सैन्ये च सर्वशः . धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने .. 11\-1\-1 (64782) तथैव कौरवो राजा धर्मपुत्रो महामनाः . कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः .. 11\-1\-2 (64783) अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः . वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः .. 11\-1\-3 (64784) वैशम्पायन उवाच. 11\-1\-4x (5309) हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् . पुत्रशोकाभिसन्प्तं धृतराष्ट्रं महीपतिम् .. 11\-1\-4 (64785) ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् . सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत् .. 11\-1\-5 (64786) किं शोचसि महाराज नास्ति शोके सहायता . अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते . निर्जितेयं वसुमती शून्या स्थास्यति केवलम् .. 11\-1\-6 (64787) नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः . सहितास्व पुत्रेण सर्वे वै निधनं गताः .. 11\-1\-7 (64788) पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा . गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः . प्रेतकार्याणि सर्वाणि कारयस्व नराधिप .. 11\-1\-8 (64789) वैशम्पायन उवाच. 11\-1\-9x (5310) तच्छ्रुत्वा करुणं पुत्रपौत्रवधार्दितः . पपात भुवि दुर्धर्षो वाताहत इव द्रुमः .. 11\-1\-9 (64790) धृतराष्ट्र उवाच. 11\-1\-10x (5311) हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः . दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम् .. 11\-1\-10 (64791) किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै . लूनपक्षस्य इव मे वैनतेयस्य सञ्जय .. 11\-1\-11 (64792) हृतराज्यो हतसुहृद्वतपुत्रश्च वै तथा . न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् .. 11\-1\-12 (64793) न कृतं सुहृदां वाक्यं जामद्ग्न्यस्य च .. सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम. 11\-1\-13 (64794) अलं वैरेण ते राजन्पुत्रः संगृद्यतामिति . तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः .. 11\-1\-14 (64795) न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम् .. 11\-1\-15 (64796) दुर्योधनस्य च तथा वृषभस्येव नर्दतः . दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् . द्रोणसूर्योपरागं च हृदयं मे विदीर्यते .. 11\-1\-16 (64797) न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् . यस्येदं फलमद्येह मया मूढेन भुज्यते .. 11\-1\-17 (64798) नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु . येन मां दुःखभागेषु धाता कर्मसु युक्तवान् .. 11\-1\-18 (64799) परिणामश्च वयसः सर्वबन्धुक्षयश्च मे . सुहृन्मित्रविनाशश्च दैवयोगादुपागतः .. 11\-1\-19 (64800) कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि .. 11\-1\-20 (64801) तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः . विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् .. 11\-1\-21 (64802) वैशम्पायन उवाच. 11\-1\-22x (5312) तस्य लालप्यमानस्य बहु शोकं विचिन्वतः . शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् .. 11\-1\-22 (64803) शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः . शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम .. 11\-1\-23 (64804) सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा . यथा यौवनजं दर्पमास्थिते ते सुते नृप .. 11\-1\-24 (64805) न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् . स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना .. 11\-1\-25 (64806) असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम् . प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः .. 11\-1\-26 (64807) यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान् . शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः .. 11\-1\-27 (64808) अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत् . कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च .. 11\-1\-28 (64809) द्रोणस्य च महाराज कृपस्य च शरद्वतः . कृष्णस्य च महाबाहो नारदस्य च धीमतः .. 11\-1\-29 (64810) ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः . न कृतं तेन वचनं तव पुत्रेण भारत . क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः .. 11\-1\-30 (64811) अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन् . मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् .. 11\-1\-31 (64812) धूर्धरेण त्वया भारस्तुलया न समं धृतः .. 11\-1\-32 (64813) आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् . यथा नातीतमर्थं वै पश्चात्तापेन युज्यते .. 11\-1\-33 (64814) पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम् . पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि .. 11\-1\-34 (64815) मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति . स भ्रष्टोमधुलोभेन शोचत्येव यथा भवान् .. 11\-1\-35 (64816) अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् . न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम् .. 11\-1\-36 (64817) स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना . दह्यमानः पुनस्तापं भजते न स पण्डितः .. 11\-1\-37 (64818) त्वयैव ससुतेनायं वाक्यवायुसमीरितः . लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः .. 11\-1\-38 (64819) तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः . तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि .. 11\-1\-39 (64820) यच्चाश्रुपातकलिलं वदनं वहसे नृप . अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः .. 11\-1\-40 (64821) विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् . जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना .. 41 .. 11\-1\-41 (64822) वैशम्पायन उवाच. 11\-1\-42x (5313) एवमाश्वासितं तेन सञ्जयेन महात्मना . विदुरो भूय एवाह बुद्धिपूर्वं परन्तप .. .. 11\-1\-42 (64823) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि प्रथमोऽध्यायः .. 1 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-1\-3 अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारित इति ka.pAThaH . अश्वत्थान्नः श्रुतं कर्म शापादन्योन्यकरितादिति jha.pAThaH. तत्र अन्योन्यं कारितात्पाण्डवानां गर्भे ब्रह्मशिरोस्त्रं पतत्वित्यश्वत्थान्ना शापो दत्तः. सहस्रवर्षाणि गलत्कुष्ठो भविष्यसीत्यश्वत्थाम्नः कृष्णेन शापो दत्त इत्यर्थः .. 11\-1\-6 शून्या राजभिर्हीना .. 11\-1\-8 गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारयेति jha.pAThaH . तत्र आनुपूर्व्येणेति. आदौ हतानामादावेव पश्चाद्धतानां पश्चादेवेति पौर्वापर्येण प्रेतानां परेतानां कार्याणि पारलौकिकानि कर्माणीत्यर्थः .. 11\-1\-15 श्रोतास्मि श्रुतवानस्मि .. 11\-1\-16 विपर्ययं विनाशम् .. 11\-1\-21 तन्मामिति . अद्यैव प्राणत्यागं करिष्यामीत्यर्थः .. 11\-1\-22 शोकं वितन्वत इति jha.pAThaH . तत्र वितन्वतः विरचयत इत्यर्थः .. 11\-1\-23 अवृत्तेति च्छेदः .. 11\-1\-28 शल्यश्च येन वै सर्वं इति jha.pAThaH . तत्र शल्यश्च मन्त्रीति पूर्वेणान्वयः .. 11\-1\-31 न धर्मः स कृतः कश्चिन्नित्यं युद्धमभीप्सता . अल्पबुद्धिरहकारी नित्यं युद्धमिति ब्रुवन्. क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान्. श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा. न मुह्यान्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः. न धर्मः सत्कृतः कश्चित्तव पुत्रेण मारिष. इति jha.pAThaH. अत्र ब्रुवन् दुर्योधनं आसीदिति शेषः .. 11\-1\-32 दुर्धरेणेति jha.Ta.pAThaH .. 11\-1\-35 प्रपातं पर्वताग्राद्भ्रंशम् .. 11\-1\-41 जहि मन्यं स्वबुद्ध्या वै इति ka.Cha.Ta.pAThaH . दहन्ति शोका इत्यर्थात्. मन्युं दैन्यम्. मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः. आत्मानं चित्तं आत्मना धैर्येण धारय. प्राणान्मात्याक्षीरित्यर्थः .. 11\-1\-1 प्रथमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 002 .. श्रीः .. 11\.2\. अध्यायः 2 ##Mahabharata - Strii Parva - Chapter Topics## विदुरेण शास्त्रार्थकथनेन धृतराष्ट्रस्य शोकापनोदनम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-2\-0 (64824) वैशम्पायन उवाच. 11\-2\-0x (5314) ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् . वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् .. 11\-2\-1 (64825) विदुर उवाच. 11\-2\-2x (5315) उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना . एषा वै सर्वसत्वानां लोकेश्वर परा गतिः .. 11\-2\-2 (64826) सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः . संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् .. 11\-2\-3 (64827) यदा शूरं च भीरुं च यमः कर्षति भारत . तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ .. 11\-2\-4 (64828) अयुध्यमानो म्रियते युध्यमानश्च जीवति . कालं प्राप्य महाराज न कश्चिदतिवर्तते .. 11\-2\-5 (64829) अभावादीनि भूतानि भावमध्यानि भारत . अभावनिधनान्येव तत्र का परिदेवना .. 11\-2\-6 (64830) न शोचन्मृतमन्वेति न शोचन्म्रियते नरः . एवं सांसिद्धिके लोके किमर्थमनुशोचसि .. 11\-2\-7 (64831) कालः कर्षति भूतानि सर्वाणि विविधान्युत . न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम .. 11\-2\-8 (64832) यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः . तथा कालवशं यान्ति भूतानि भरतर्षभ .. 11\-2\-9 (64833) एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् . यस्य कालः स यात्यग्रे तत्र का परिदेवना .. 11\-2\-10 (64834) न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि . प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् .. 11\-2\-11 (64835) सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः . सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना .. 11\-2\-12 (64836) अदर्शनादापतिताः पुनश्चादर्शनं गताः . नैते तव न तेषां त्वं तत्र का परिदेवना .. 11\-2\-13 (64837) हतो हि लभते स्वर्गं जित्वा च लभते यशः . उभयं नो बहुगुणं नास्ति निष्फलता रणे .. 11\-2\-14 (64838) तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति . इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ .. 11\-2\-15 (64839) न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया . स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः .. 11\-2\-16 (64840) शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः . हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः .. 11\-2\-17 (64841) एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् . न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते .. 11\-2\-18 (64842) क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः . आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि .. 11\-2\-19 (64843) आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ . नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि .. 11\-2\-20 (64844) मातापितृसहस्राणि पुत्रदारशतानि च . संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् .. 11\-2\-21 (64845) शोकस्थानसहसाणि भयस्थानशतानि च . दिवसेदिवसे मूढमाविशन्ति न पण्डितम् .. 11\-2\-22 (64846) न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम . न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति .. 11\-2\-23 (64847) कालः पचति भूतानि कालः संहरते प्रजाः . कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः .. 11\-2\-24 (64848) अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः . आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः .. 11\-2\-25 (64849) न जानपदिकं दुःखमेकः शोचितुमर्हसि . अप्यभावेन युज्येत तच्चास्य न निवर्तते .. 11\-2\-26 (64850) अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् . भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् .. 11\-2\-27 (64851) चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते .. अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च. 11\-2\-28 (64852) मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः .. नार्थो न धर्मो न सुखं यदेतदनुशोचति. 11\-2\-29 (64853) तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते .. अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः. 11\-2\-30 (64854) असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः .. प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः. 11\-2\-31 (64855) एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् .. शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति. 11\-2\-32 (64856) अनुधावति धावन्तं कर्म पूर्वकृतं नरम् .. यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्. 11\-2\-33 (64857) तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते .. [येनयेन शरीरेण यद्यत्कर्म करोति यः. 11\-2\-34 (64858) तेनतेन शरीरेण तत्फलं समुपाश्नुते .. आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च .. 11\-2\-35 (64859) शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा . कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित् .. 11\-2\-36 (64860) न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु . मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः ..] .. 11\-2\-37 (64861) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वितीयोऽध्यायः .. 2 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-2\-2 एषा मरणान्ता . अत उत्तिष्ठ शोकं त्यज .. 11\-2\-6 अभावादीनि दुःखानि दुःखमध्यानि भारतेति Cha.pAThaH .. 11\-2\-8 सांसिद्धिके स्वभावसिद्धे .. 11\-2\-9 संवर्तयति स्ववशं नयति .. 11\-2\-10 तत्र गामिनां परत्र गमनशीलानां यस्य काल उपस्थितः सोऽग्रे प्रयाति .. 11\-2\-13 अदर्शनादज्ञानात् .. 11\-2\-14 नोऽस्माकं क्षत्रियाणाम् .. 11\-2\-18 आचक्षे कथयामि .. 11\-2\-26 अतपदिकं सर्वसाधारणम् . अभावेन मरणेन. तच्च दुःखं च .. 11\-2\-30 नच नापैति कार्यार्थात्त्रिवर्गाच्चैव हीयते इति jha.pAThaH . तत्र कार्यार्थान्नापैतीतिनापित्वपैत्येवेत्यर्थः .. 11\-2\-31 अन्यामन्यां पनावस्थां प्राप्य वैशेषिकीं नराः . इति jha.pAThaH .. 11\-2\-34 अवस्थायां यौवनादिरूपायाम् .. 11\-2\-35 येनेति . स्थूलेन देहेन कृते तत्तेनैव भुज्यते. मनःकृत्तं चेत्तेनैव भुज्यते स्वप्नादौ .. 11\-2\-2 द्वितीयोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 003 .. श्रीः .. 11\.3\. अध्यायः 3 ##Mahabharata - Strii Parva - Chapter Topics## vidureNa dhR^itarAShTrakApanodanAya shAstrArthakathanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-3\-0 (64862) वृतराष्ट्र उवाच. 11\-3\-0x (5316) सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम . भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः .. 11\-3\-1 (64863) अनिष्टानां च संसर्गादिष्टानां च निवर्तनात् . कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः .. 11\-3\-2 (64864) विदुर उवाच. 11\-3\-3x (5317) वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते . तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः .. 11\-3\-3 (64865) अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ . कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते .. 11\-3\-4 (64866) [यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः . सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः .. 11\-3\-5 (64867) निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः . किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः .. 11\-3\-6 (64868) येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् . कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः ..] 11\-3\-7 (64869) गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः . कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम् .. 11\-3\-8 (64870) यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः . अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् .. 11\-3\-9 (64871) वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम् . प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा .. 11\-3\-10 (64872) कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत . ततो वहति तं भारमवशः स्ववशोऽपि वा .. 11\-3\-11 (64873) यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते . किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा .. 11\-3\-12 (64874) हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा . आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा .. 11\-3\-13 (64875) अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत . अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम् .. 11\-3\-14 (64876) गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः . अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा .. 11\-3\-15 (64877) संवत्सरगतो वापि द्विसंवत्सर एव वा . यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते .. 11\-3\-16 (64878) प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च . एवं संबर्धिते लोके किमर्थमनुतप्यसे .. 11\-3\-17 (64879) यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन् . उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप .. 11\-3\-18 (64880) एवं संसारगहने उन्मज्जननिमज्जने . कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः .. 11\-3\-19 (64881) ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः . समागमज्ञा भूतानां ते यान्ति परमां गतिम् .. .. 11\-3\-20 (64882) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि तृतीयोऽध्यायः .. 3 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-3\-1 सुभाषितैरिति jha.pAThaH .. 11\-3\-5 पितृवनं मृत्युम् .. 11\-3\-8 सल्वमेकं तु शास्वतमिति jha.pAThaH . तत्र सत्वं लिङ्गशरीरम्. शाश्वतं मोक्षपर्यन्तं स्थायित्वात् इत्यर्थः .. 11\-3\-13 अवरोप्यन्तमितिपाठे अवरोप्यमाणम् .. 11\-3\-14 आपाकात् कुलालकृतात् पात्रपाककूटात् . अथवा परिभृज्जन्तमिति jha.pAThaH .. 11\-3\-19 एवं संसारगहनादुन्मज्जननिमज्जनात् इति ka.Cha.Ta.pAThaH .. 11\-3\-3 तृतीयोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 004 .. श्रीः .. 11\.4\. अध्यायः 4 ##Mahabharata - Strii Parva - Chapter Topics## विदुरेण धृतराष्ट्रंप्रति जीवस्य गर्भवासप्रकारकथनम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-4\-0 (64883) धृतराष्ट्र उवाच. 11\-4\-0x (5318) कथं संसारगहनं विज्ञेयं वदतां वर . एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः .. 11\-4\-1 (64884) विदुर उवाच. 11\-4\-2x (5319) जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन् . पूर्वमेवेह कलिले वसते किञ्चिदन्तरम् .. 11\-4\-2 (64885) ततः स पञ्चमेऽतीते मासे मांसमकल्पयत् . ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते .. 11\-4\-3 (64886) अमेध्यमध्ये वसति मांसशोणितलेपने . ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः .. 11\-4\-4 (64887) योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति . योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः .. 11\-4\-5 (64888) तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् . ग्रहास्तमनुच्छन्ति सारमेया इवामिषम् .. 11\-4\-6 (64889) ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा . उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः .. 11\-4\-7 (64890) बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम् . व्यसनान्यनुवर्तन्ते विविधानि नराधिप .. 11\-4\-8 (64891) बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः . [तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा ..] 11\-4\-9 (64892) तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः . अयं न बुध्यते तावद्यमलोकादिहागमे .. 11\-4\-10 (64893) यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति . वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै . भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः .. 11\-4\-11 (64894) अहो विनिकृतो लोको लोभेन च वशीकृतः . लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते .. 11\-4\-12 (64895) कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन् . धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् .. 11\-4\-13 (64896) मूर्खानिति परानाह नात्मानं समवेक्षते . दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति .. 11\-4\-14 (64897) यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः . कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः .. 11\-4\-15 (64898) सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः . निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः .. 11\-4\-16 (64899) किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः . येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् .. 11\-4\-17 (64900) यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले . कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः .. 11\-4\-18 (64901) प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम् . [अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्.] जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् .. 11\-4\-19 (64902) एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते . स प्रमोक्षयते चैव पन्थानं मनुजेश्वर .. .. 11\-4\-20 (64903) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्थोऽध्यायः .. 4 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-4\-2 कलिलं शुकशोणितसंयोगः . एकरात्रोषितं कलिलं भवति पञ्चरात्राद्बुद्बुद इत्यादिशास्त्राद्रम्यते. तत्र कलिले वसते जीव इति शेषः. किञ्चिदन्तरं पूर्वदिनापेक्षया वृद्ध्यवस्थाभेदेन अल्पेन परिमाणान्तरेण .. 11\-4\-5 पूर्वकर्मापदानत इति ka.pAThaH .. 11\-4\-6 मृगयन्पर्यटन्नित्यं सारमेया इति Ta.pAThaH .. 11\-4\-4 चतुर्थोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 005 .. श्रीः .. 11\.5\. अध्यायः 5 ##Mahabharata - Strii Parva - Chapter Topics## विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-5\-0 (64904) धृतराष्ट्र उवाच. 11\-5\-0x (5320) यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते . एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे .. 11\-5\-1 (64905) विदुर उवाच. 11\-5\-2x (5321) अत्र ते सर्वयिष्यामि नमस्कृत्वा स्वयम्भुवे . यथा संसारगहनं वदन्ति परमर्षयः .. 11\-5\-2 (64906) कश्चिन्महति कान्तारे वर्तमानो द्विजः किल .. महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम् .. 11\-5\-3 (64907) सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः . पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा .. 11\-5\-4 (64908) समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम् . तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् .. 11\-5\-5 (64909) अभ्युच्छ्रयन्ति रमाणि विक्रियाश्च परन्तप . स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः .. 11\-5\-6 (64910) वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति . स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः . न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते .. 11\-5\-7 (64911) अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम् . बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया .. 11\-5\-8 (64912) पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः . नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् .. 11\-5\-9 (64913) वनमध्ये च तत्राभूदुदपानः समावृतः . वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः .. 11\-5\-10 (64914) पपात स द्विजस्तत्र निगूढे सलिलाशये . विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले .. 11\-5\-11 (64915) पनसस्य यथा जातं वृन्तबद्धं महाफलम् . स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधः शिराः .. 11\-5\-12 (64916) अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः . कूपमध्ये महानागमपश्यत महाबलम् .. 11\-5\-13 (64917) कूपपीनाहवेलायामपश्यत् महागजम् .. 11\-5\-14 (64918) षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् . क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् .. 11\-5\-15 (64919) तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः . नानारूपा मधुकरा घोररूपा भयावहाः .. 11\-5\-16 (64920) आसते मधु संवृत्य पूर्वमेव निकेतजाः . भूयोभूयः समीहन्ते मधूनि भरतर्षभ .. 11\-5\-17 (64921) स्वादनीयानि भूतानां यैर्बालो न वितृप्यते . तेषां मधूनां बहुधा धारा प्रस्रवते तदा .. 11\-5\-18 (64922) आलम्बमानः स पुमान्धारां पिबति सर्वदा . न चास्य तृष्णा विरता पिबमानस्य सङ्कटे .. 11\-5\-19 (64923) अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः . न चास्य जीविते राजन्निर्वेदः समजायत .. 11\-5\-20 (64924) तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता . कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः .. 11\-5\-21 (64925) व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया . कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च .. 11\-5\-22 (64926) वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम् . मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् .. 11\-5\-23 (64927) एवं स वसते तत्र क्षिप्तः संसारसागरे . न चैव जीविताशायां निर्वेदमुपगच्छति .. .. 11\-5\-24 (64928) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः .. 5 .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 006 .. श्रीः .. 11\.6\. अध्यायः 6 ##Mahabharata - Strii Parva - Chapter Topics## पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-6\-0 (64929) धृतराष्ट्र उवाच. 11\-6\-0x (5322) अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ . कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर .. 11\-6\-1 (64930) स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे . कथं वा स विमुच्येत नरस्तस्मान्महाभयात् .. 11\-6\-2 (64931) एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा . कृपा मे महती जाता तस्याभ्युद्धरणेन हि .. 11\-6\-3 (64932) विदुर उवाच. 11\-6\-4x (5323) उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम् . सुगतिं विन्दते येन परलोकेषु मानवः .. 11\-6\-4 (64933) उच्यते यत्तु कान्तारं महासंसार एव सः . वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत् .. 11\-6\-5 (64934) ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः .. 11\-6\-6 (64935) या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै . तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम् .. 11\-6\-7 (64936) स यस्तु कूपो नृपते स तु देहः शरीरिणाम् . यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः . अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ .. 11\-6\-8 (64937) कूपमध्ये च या जाता वल्ली यत्र स मानवः . प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम् .. 11\-6\-9 (64938) स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति . षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः .. 11\-6\-10 (64939) मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः . ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा .. 11\-6\-11 (64940) रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः . ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः .. 11\-6\-12 (64941) यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् . तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः .. 11\-6\-13 (64942) एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः . येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा .. .. 11\-6\-14 (64943) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः .. 5 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-6\-4 उपमानमिदं राजन्निति jha.pAThaH .. 11\-6\-6 षष्ठोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 007 .. श्रीः .. 11\.7\. अध्यायः 7 ##Mahabharata - Strii Parva - Chapter Topics## vidureNa dhR^itarAShTramprati tattvakathanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-7\-0 (64944) धृतराष्ट्र उवाच. 11\-7\-0x (5324) अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना . भूय एव तु मे हर्षः श्रोतुं वागमृतं तव .. 11\-7\-1 (64945) विदुर उवाच. 11\-7\-2x (5325) शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् . यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्वि विचक्षणाः .. 11\-7\-2 (64946) यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः . क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा .. 11\-7\-3 (64947) एवं संसारपर्याये गर्भवासेषु भारत . कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः .. 11\-7\-4 (64948) तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः . यत्तत्संसारगहनं वनमाहुर्मनीषिणः .. 11\-7\-5 (64949) सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ . चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः .. 11\-7\-6 (64950) शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये . प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः .. 11\-7\-7 (64951) क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत . स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः .. 11\-7\-8 (64952) अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप . आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी .. 11\-7\-9 (64953) शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि . मज्जमानं महापङ्के निरालम्बे समन्ततः .. 11\-7\-10 (64954) संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः . क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च .. 11\-7\-11 (64955) एते कालस्य विधयो नैताञ्जानान्ति दुर्बुधाः . धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा .. 11\-7\-12 (64956) रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम् . इन्द्रियाणि हयानाहुः कर्मबुद्विस्तु रश्मयः .. 11\-7\-13 (64957) तेषां हयानां यो वेगं धावतामनु धावति . सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते .. 11\-7\-14 (64958) यस्तान्संयमते बुद्ध्या संयतो न निवर्तते . यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते .. 11\-7\-15 (64959) [भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते . संसारे भ्रमतां राजन्दुःखमेतद्धि जायते .. 11\-7\-16 (64960) तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः . उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते .. 11\-7\-17 (64961) यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः . सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति ..] 11\-7\-18 (64962) याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः . स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप .. 11\-7\-19 (64963) अनुतर्षुलमेवैतद्दुःखं भवति मारिष . राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत . साधुः परमदुःखानां दुःखभैषज्यमारभेत् .. 11\-7\-20 (64964) ज्ञानौषधमवाप्येह दूरपारं महौषधम् . छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः .. 11\-7\-21 (64965) न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः . तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः .. 11\-7\-22 (64966) तस्मान्मैत्रं समास्थाय शीलमापदि भारत . दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः .. 11\-7\-23 (64967) शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे . त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति .. 11\-7\-24 (64968) अभयं सर्वभूतेभ्यो यो ददाति महीपते . स गच्छति परं स्थानं विष्णोः पदमनामयम् .. 11\-7\-25 (64969) न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः . अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः .. 11\-7\-26 (64970) न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम् . अनिष्टं सर्वभूतानां मरणं नाम भारत .. 11\-7\-27 (64971) तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता .. 11\-7\-28 (64972) नानायोगसमायुक्ता बुद्धिजालेन संवृताः . असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह . सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम् .. 11\-7\-29 (64973) एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम् . कर्तुमर्हति तेनैव फल प्राप्स्यति वै भवान् .. .. 11\-7\-30 (64974) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि सप्तमोऽध्यायः .. 7 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-7\-3 श्रमाच्छ्रान्त इति jha.pAThaH .. 11\-7\-8 वार्यमाणाश्च भारतेति jha.pAThaH .. 11\-7\-9 अथापि तैर्न मुच्येतेति ka.pAThaH .. 11\-7\-10 मज्जमांसमहापङ्के इति jha.pAThaH .. 11\-7\-17 ये तु संसारचक्रेऽस्मिन्निति jha.pAThaH .. 11\-7\-15 शतशास्वः संसारवृक्षः .. 11\-7\-17 क्रोधलोभौ निराकृतौ येन सः .. 11\-7\-18 याम्यं योमलोकप्रापकं संसारगहनम् .. 11\-7\-19 अनुतर्षुलं तृष्णाशीलं लक्षीकृत्य . अनुकर्षणमेनैतद्दुःखं न भवति भारतेति ka.Cha.pAThaH .. 11\-7\-20 दूरपारं ब्रह्मज्ञानम् .. 11\-7\-23 ब्रह्मणः ब्रह्मलोकस्य प्रापका इति शेषः .. 11\-7\-7 सप्तमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 008 .. श्रीः .. 11\.8\. अध्यायः 8 ##Mahabharata - Strii Parva - Chapter Topics## vyAsena dhR^itarAShTrasya shokApanodanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-8\-0 (64975) वैशम्पायन उवाच. 11\-8\-0x (5326) विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः . पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः .. 11\-8\-1 (64976) तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः . कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा .. 11\-8\-2 (64977) सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः . जलेन सुखशीतेन तालवृन्तैश्च भारत .. 11\-8\-3 (64978) पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः . अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम् .. 11\-8\-4 (64979) अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः . विललाप चिरं कालं पुत्राधिभिरभिप्लुतः .. 11\-8\-5 (64980) धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् . यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः .. 11\-8\-6 (64981) मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि . प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो .. 11\-8\-7 (64982) येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति . येनाभिभूतः पुरुषो मरणं प्रतिपद्यते .. 11\-8\-8 (64983) तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात् . [तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्] 11\-8\-9 (64984) तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम . इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् .. 11\-8\-10 (64985) धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः . अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः .. 11\-8\-11 (64986) तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः . पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् .. 11\-8\-12 (64987) व्यास उवाच. 11\-8\-13x (5327) धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक . श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो .. 11\-8\-13 (64988) न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप . अनित्यतां हि भूतानां विजानासि न संशयः .. 11\-8\-14 (64989) अध्रुवे जीवलोके च स्थाने वा शाश्वते सति . जीविते मरणान्ते च कस्माच्छोचसि पुत्रक .. 11\-8\-15 (64990) प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः . पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः .. 11\-8\-16 (64991) अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप . कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् .. 11\-8\-17 (64992) जानता च महाबाहो विदुरेण महात्मना . यतितं सर्वयत्नेन शमं प्रति जनेश्वर .. 11\-8\-18 (64993) न च दैवकृतो मार्गः शक्यो भूतेन केनचित् . घटताऽपि चिरं कालं नियन्तुमिति मे मतिः .. 11\-8\-19 (64994) देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् . तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव .. 11\-8\-20 (64995) पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः . अपश्यं तत्र च सदा समवेतान्दिवौकसः .. 11\-8\-21 (64996) नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान् . तत्र चापि मया दृष्टा पृथिवी पृथिवीपते .. 11\-8\-22 (64997) कार्यार्थमुपसम्पन्ना देवतानां समीपतः . उपगम्य तदा धात्री देवानाह समागतान् .. 11\-8\-23 (64998) यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा . प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् .. 11\-8\-24 (64999) तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः . उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि .. 11\-8\-25 (65000) धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै . दुर्योधन इति ख्यातः स ते कार्यं करिष्यति .. 11\-8\-26 (65001) तं च प्राप्य महीपालं कृतकृत्या भविष्यसि . तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः .. 11\-8\-27 (65002) अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः . ततस्ते भविता देवि भारस्य युधि नाशनम् .. 11\-8\-28 (65003) गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने . स एष ते सुतो राजँल्लोकसंहारकारणात् .. 11\-8\-29 (65004) कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप . अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः .. 11\-8\-30 (65005) दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः . शकुनिर्मातुलश्चैव कर्णश्च परमः सखा .. 11\-8\-31 (65006) समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः . [यादृशो जायते राजा तादृशोऽस्य जनो भवेत् .. 11\-8\-32 (65007) अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत् . स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः .. 11\-8\-33 (65008) दुष्टं राजानमासाद्य गतास्ते तनया नृप.] एतमर्थं महाबाहो नारदो वेद तत्त्ववित् .. 11\-8\-34 (65009) आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते . मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् .. 11\-8\-35 (65010) न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत . पुत्रास्तव दुरात्मानो यैरियं घातिता मही .. 11\-8\-36 (65011) नारदेन च भद्रं ते पूर्वमेव न संशयः . युधिष्ठिरस्य समितौ राजसूये निवेदितम् .. 11\-8\-37 (65012) पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम् . नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर .. 11\-8\-38 (65013) नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः . एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् .. 11\-8\-39 (65014) कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो . स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् .. 11\-8\-40 (65015) एष चार्थो महाबाहो पूर्वमेव मया श्रुतः . कथितो धर्मराजस्य राजसूये कुरूत्तम .. 11\-8\-41 (65016) यतितं धर्मपुत्रेण मया गुह्ये निवेदिते . अविग्रहे कौरवाणां दैवं तु बलवत्तरम् .. 11\-8\-42 (65017) अनतिक्रमणीयो हि विधी राजन्कथञ्चन . कृतान्तस्य तु भूतेन स्थावरेण चरेण च .. 11\-8\-43 (65018) भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत . मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च .. 11\-8\-44 (65019) त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः . ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् .. 11\-8\-45 (65020) कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि . स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति .. 11\-8\-46 (65021) मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम् . पाण्डवानां च कारुण्यात्प्राणान्धारय भारत .. 11\-8\-47 (65022) एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति . धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात् .. 11\-8\-48 (65023) पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा . प्रज्ञाम्भसा महाराज निर्वापय सदा सता .. 11\-8\-49 (65024) वैशम्पायन उवाच. 11\-8\-50x (5328) तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः . मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत .. 11\-8\-50 (65025) महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम . नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः .. 11\-8\-51 (65026) इदं तु वचनं श्रुत्वा तव देवनियोगजम् . धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं .. 11\-8\-52 (65027) एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः . धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत .. .. 11\-8\-53 (65028) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अष्टमोऽध्यायः .. 8 ..* ##Mahabharata - Strii Parva - Chapter Text## 11\-8\-0 (65029) [janamejaya उवाच. 11\-8\-0x (5329) गते भगवति व्यासे धृतराष्ट्रो महीपतिः . किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि .. 11\-8\-1 (65030) तथैव कौरवो राजा धर्मपुत्रो महामनाः . कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः .. 11\-8\-2 (65031) अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः . वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः .. 11\-8\-3 (65032) वैशम्पायन उवाच. 11\-8\-4x (5330) हते दुर्योधने चैव हते सैन्ये च सर्वशः . सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः .. 11\-8\-4 (65033) सञ्जय उवाच. 11\-8\-5x (5331) आगम्य नानादेशेभ्यो नानाजनपदेश्वराः . पितृलोकं गता राजन्सर्वे तव सुतैः सह .. 11\-8\-5 (65034) याच्यमानेन सततं तव पुत्रेण भारत . घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता .. 11\-8\-6 (65035) पुत्राणामथ पौत्राणां पितॄणां च महीपते . आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय .. 11\-8\-7 (65036) वैशम्पायन उवाच. 11\-8\-8x (5332) तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः . गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले .. 11\-8\-8 (65037) तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् . विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् .. 11\-8\-9 (65038) उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ . एषा वै सर्वसत्वानां लोकेश्वर परा गतिः .. 11\-8\-10 (65039) अभावादीनि भूतानि भावमध्यानि भारत . अभावनिधनान्येव तत्र का परिदेवना .. 11\-8\-11 (65040) न शोचन्मृतमन्वेति न शोचन्म्रियते नरः . एवं सांसिद्धिके लोके किमर्थमनुशोचसि .. 11\-8\-12 (65041) अयुध्यमानो म्रियते युध्यमानस्तु जीवति . कालं प्राप्य महाराज न कश्चिदतिवर्तते .. 11\-8\-13 (65042) कालः कर्षति भूतानि सर्वाणि विविधानि च . न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम .. 11\-8\-14 (65043) यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः . तथा कालवशं यान्ति भूतानि भरतर्षभ .. 11\-8\-15 (65044) एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् . यस्य कालः प्रयात्यग्रे तत्र का परिदेवना .. 11\-8\-16 (65045) यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि . न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः .. 11\-8\-17 (65046) न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया . तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः .. 11\-8\-18 (65047) सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः . सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना .. 11\-8\-19 (65048) शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः . हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः .. 11\-8\-20 (65049) एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् . न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते .. 11\-8\-21 (65050) क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः . आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि .. 11\-8\-22 (65051) आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ . नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि .. .. 11\-8\-23 (65052) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अध्यायः .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-8\-29 कालः संहारकारणादिति ka.Cha.Tha.pAThaH .. 11\-8\-37 नारदेन समाख्यातमिति ka.Cha.Tha.pAThaH .. 11\-8\-39 तदाऽशोचन्त पाण्डवा इति jha.pAThaH .. 11\-8\-48 धर्मश्च सुमहास्तात तप्तस्य तपसश्चिरादिति ka.Cha.Tha.pAThaH .. 11\-8\-8 अष्टमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 009 .. श्रीः .. 11\.9\. अध्यायः 9 ##Mahabharata - Strii Parva - Chapter Topics## धृतराष्ट्रेण गान्धरीप्रभृतिभिः स्त्रीभिः सह मृतजनावलोकनाय रणाङ्कणम्प्रति प्रयाणम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-9\-0 (65053) `janamejaya उवाच. 11\-9\-0x (5333) गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः . किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि .. 11\-9\-1 (65054) वैशम्पायन उवाच. 11\-9\-2x (5334) एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः . सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत .. 11\-9\-2 (65055) क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः . कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम्'.. 11\-9\-3 (65056) एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् . शोकविप्रहतज्ञानो यानमेवान्वरोहत .. 11\-9\-4 (65057) गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता . सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् .. 11\-9\-5 (65058) ताः समासाद्य राजानं भृशं शोकसमन्विताः . आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः .. 11\-9\-6 (65059) ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् . अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् .. 11\-9\-7 (65060) ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु . आकुमारं पुरं सर्वमभवच्छोककर्शितम् .. 11\-9\-8 (65061) अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि . पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः .. 11\-9\-9 (65062) प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च . एकवस्त्रधरा नार्यः परिपेतुरनाथवत् .. 11\-9\-10 (65063) श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन् . गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः .. 11\-9\-11 (65064) तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः . शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे .. 11\-9\-12 (65065) प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि . दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम् .. 11\-9\-13 (65066) विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः . शोकेनोपहतज्ञाताः कर्तव्यं न प्रजज्ञिरे .. 11\-9\-14 (65067) व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः . ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् .. 11\-9\-15 (65068) परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः . ताः शोकविह्वला राजन्नवैक्षन्त परस्परम् .. 11\-9\-16 (65069) ताभिः परिवृतो राजा रुदतीभिः सहस्रशः . निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति .. 11\-9\-17 (65070) शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः . ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः .. 11\-9\-18 (65071) तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये . प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत .. 11\-9\-19 (65072) युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव . अभावस्योदयः प्राप्त इति भूतानि मेनिरे .. 11\-9\-20 (65073) भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये . प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् .. .. 11\-9\-21 (65074) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि नवमोऽध्यायः .. 9 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-9\-0 (65075) वैशम्पायन उवाच. 11\-9\-0x (5335) विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः . युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत् .. 11\-9\-1 (65076) धृतराष्ट्र उवाच. 11\-9\-2x (5336) 11\-9\-2 (65077) शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः . वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-9\-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः .. 11\-9\-7 समारोप्य वाहनेष्विति शेषः .. 11\-9\-11 शोकस्यातिगाढत्वात्पुनर्विदुरेणोक्तं अभावदीनीत्यादि .. 11\-9\-15 संवर्तयति वर्तुलयति कम्पयति वा .. 11\-9\-21 आचक्षे कथयामि .. 11\-9\-23 कार्यं अवश्यकर्तव्यमुदकदानादि .. 11\-9\-11 पृषत्यश्चित्रहरिण्यः .. 11\-9\-12 अङ्गमे नृत्यशिक्षाभूमौ .. 11\-9\-9 नवमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 010 .. श्रीः .. 11\.10\. अध्यायः 10 ##Mahabharata - Strii Parva - Chapter Topics## मृतबन्धुदिदृक्षया समरभूमिं गच्छतो धृतराष्ट्रस्य मध्येमार्गं कृपकृतवर्मद्रौणिभिः समागमः .. 1 .. तेषां त्रयाणां धृतराष्ट्राश्वासनपूर्वकंस्वाभिमतदेशगमनम् .. 2 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-10\-0 (65078) वैशम्पायन उवाच. 11\-10\-0x (5337) क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् . शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च .. 11\-10\-1 (65079) ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् . अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् .. 11\-10\-2 (65080) पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् . गतः सानुचरो राजञ्शक्रलोकं महीपते .. 11\-10\-3 (65081) दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः . सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ .. 11\-10\-4 (65082) इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः . गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् .. 11\-10\-5 (65083) अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् . वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः .. 11\-10\-6 (65084) ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् . भास्वरं देहमास्थाय विहरन्त्यमरा इव .. 11\-10\-7 (65085) सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि . न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः . शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः .. 11\-10\-8 (65086) एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम् . शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि .. 11\-10\-9 (65087) न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः . शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः .. 11\-10\-10 (65088) अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् . सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम् .. 11\-10\-11 (65089) पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः . द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः .. 11\-10\-12 (65090) तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते . प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः .. 11\-10\-13 (65091) ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः . अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः .. 11\-10\-14 (65092) ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः . अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः .. 11\-10\-15 (65093) तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे . अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः .. 11\-10\-16 (65094) राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् . दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम् .. 11\-10\-17 (65095) इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् . कृपश्च कृतवर्मा च द्रोमपुत्रश्च भारत .. 11\-10\-18 (65096) अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् . गङ्गामनु महाराज तूर्णमश्वानचोदयन् .. 11\-10\-19 (65097) अपक्रम्य तु ते राजन्सर्व एव महारथाः . आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा .. 11\-10\-20 (65098) जगाम हास्तिनपुरं कृपः शारद्वतस्तदा . स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ .. 11\-10\-21 (65099) एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् . भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् .. 11\-10\-22 (65100) समेत्य वीरा राजानं तदा त्वनुदिते रषौ . विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः .. 11\-10\-23 (65101) [समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः . व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम् ..] .. 11\-10\-24 (65102) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि दशमोऽध्यायः .. 10 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-10\-14 वैरं प्रतिचिकीर्षव इति ka.pAThaH .. 11\-10\-17 दिष्टान्तं मरणम् .. 11\-10\-24 तदनन्तरं कृपाचार्यकृतवर्मभ्यां वियोगानन्तरम् .. 11\-10\-10 दशमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 011 .. श्रीः .. 11\.11\. अध्यायः 11 ##Mahabharata - Strii Parva - Chapter Topics## युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम् .. 1 .. धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम् .. 2 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-11\-0 (65103) वैशम्पायन उवाच. 11\-11\-0x (5338) हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः . शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात् .. 11\-11\-1 (65104) सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः . शोचमानो महाराज भ्रातृभिः सहितस्तदा .. 11\-11\-2 (65105) अन्वीयमानो वीरेण दाशार्हेण महात्मना . युयुधानेन च तथा तथैव च युयुत्सुना .. 11\-11\-3 (65106) तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता . सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः .. 11\-11\-4 (65107) सङ्ग्राममनु बृन्दानि स्त्रीणां भरतसत्तम् . कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह .. 11\-11\-5 (65108) ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः . ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः .. 11\-11\-6 (65109) क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता . यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि .. 11\-11\-7 (65110) घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् . मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् .. 11\-11\-8 (65111) किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः . अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत .. 11\-11\-9 (65112) वैशम्पायन उवाच. 11\-11\-10x (5339) अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव . ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः .. 11\-11\-10 (65113) ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः . न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः .. 11\-11\-11 (65114) तमात्मजान्तकरणं पिता पुत्रवधार्दितः . अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे .. 11\-11\-12 (65115) धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत . दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः .. 11\-11\-13 (65116) स कोपपावकस्तस्य शोकवायुसमीरितः . भीमसेनमयं दावं दिधक्षुरिव दृश्यते .. 11\-11\-14 (65117) तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः . भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् .. 11\-11\-15 (65118) प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः . संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः .. 11\-11\-16 (65119) उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम् . बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् .. 11\-11\-17 (65120) नागायुतसमप्राणः स राजा भीममायसम् . भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् .. 11\-11\-18 (65121) ततः पपात मेदिन्यां तथैव रुधिरोक्षितः . प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः .. 11\-11\-19 (65122) प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा . मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव .. 11\-11\-20 (65123) हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः . हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः .. 11\-11\-21 (65124) तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् . वासुदेवो वरः पुंसामिदं वचनमब्रवीत् .. 11\-11\-22 (65125) मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः . आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो .. 11\-11\-23 (65126) त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ . मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः .. 11\-11\-24 (65127) न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन . कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः .. 11\-11\-25 (65128) यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते . एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन .. 11\-11\-26 (65129) तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी . भीमस्य सेयं कौरव्य तवैवोपहृता मया .. 11\-11\-27 (65130) पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः . तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि .. 11\-11\-28 (65131) न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् . न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन .. 11\-11\-29 (65132) तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति . अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः .. .. 11\-11\-30 (65133) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि एकादशोऽध्यायः .. 11 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-11\-5 sa गङ्गामन्विति jha.pAThaH .. 11\-11\-6 प्रियाप्रियैः पाण्डवानां प्रियाः अभिमन्युप्रभृतयः अप्रियाः दुर्योधनादयः तैर्हेतुभिः क्रोशन्तीभिरिति सम्बन्धः .. 11\-11\-15 आक्षिप्य निवार्य . आयसं लोहमयम् .. 11\-11\-21 स तु कोपं समुत्सृज्येति jha.pAThaH .. 11\-11\-28 पुत्रेति धर्मादपकृतमालिङ्गनच्छलेन भीमवधः कर्तव्य इत्याशया .. 11\-11\-11 एकादशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 012 .. श्रीः .. 11\.12\. अध्यायः 12 ##Mahabharata - Strii Parva - Chapter Topics## kR^iShNavAkyAdratamanyunA dhR^itarAShTreNa bhImAdInAmAli~Nganam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-12\-0 (65134) वैशम्पायन उवाच. 11\-12\-0x (5340) तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः . कृतशौचं पुनश्चैनं ओवाच मधुसूदनः .. 11\-12\-1 (65135) राजन्नधीता वेदास्ते शास्त्राणि विविधानि च . श्रुतानि च पुराणानि राजधर्माश्च केवलाः .. 11\-12\-2 (65136) एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले . आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम् .. 11\-12\-3 (65137) उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत . विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः .. 11\-12\-4 (65138) स वार्यमाणो नास्माकमकार्षीर्वचनं तदा . पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव .. 11\-12\-5 (65139) राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते . देशकालविभागं च परं श्रयेः स विन्दति .. 11\-12\-6 (65140) उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते . आपदः समनुप्राप्य सोऽभ्येति विलयं किल .. 11\-12\-7 (65141) ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत . राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः .. 11\-12\-8 (65142) आत्मापराधादापन्नस्तत्किं भीमं जिघांससि . तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् .. 11\-12\-9 (65143) यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम् . स हतो भीमसेनेन वैरं प्रतिजिहीर्षता .. 11\-12\-10 (65144) आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः . यदनागसि पाण्डूनां परित्यागस्त्वया कृतः .. 11\-12\-11 (65145) वैशम्पायन उवाच. 11\-12\-12x (5341) एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप . उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः .. 11\-12\-12 (65146) एवमेतन्महाबाहो यथा वदसि माधव . पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत् .. 11\-12\-13 (65147) दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः . त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम .. 11\-12\-14 (65148) इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः . मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव .. 11\-12\-15 (65149) हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च . पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते .. 11\-12\-16 (65150) ततः स भीमं च धनञ्जयं च माद्याश्च पुत्रौ पुरुषप्रवीरौ . पस्पर्श गात्रैः प्ररुदन्सुगात्रा\-\- नाश्वास्य कल्याणमुवाच चैनान् .. .. 11\-12\-17 (65151) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वादशोऽध्यायः .. 12 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-12\-4 na तत्कृथाः ततन्न कृतवानरी . अडभाव आर्षः .. 11\-12\-7 श्रेयो हिताहिते उच्यमानो न गृहीत इत्यन्वयः .. 11\-12\-10 वैरं प्रतिचिकीर्षतेति ka.pAThaH .. 11\-12\-11 अनागसि अपराधाभावे . परित्यागो राज्याप्रदानेन तिरस्कारः .. 11\-12\-12 द्वादशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 013 .. श्रीः .. 11\.13\. अध्यायः 13 ##Mahabharata - Strii Parva - Chapter Topics## कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम् .. 1 .. गान्धारीं युधिष्ठिरंशप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम् .. 2 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-13\-0 (65152) वैशम्पायन उवाच. 11\-13\-0x (5342) धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः . अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः .. 11\-13\-1 (65153) ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् . गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता .. 11\-13\-2 (65154) तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति . ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत .. 11\-13\-3 (65155) स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः . तं देशमुपसंपेदे पाराशर्यो मनोजवः .. 11\-13\-4 (65156) दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च . सर्वप्राणभृतां भावं सततं स तु बृध्यति .. 11\-13\-5 (65157) स स्नुषामब्रवीत्काले कल्याणानि महातपाः . शापकालमवाक्षिप्य शमकालमुदीरयन् .. 11\-13\-6 (65158) न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि . रजो निगृह्यतां चैव शृणु चेदं वचो मम .. 11\-13\-7 (65159) पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता . जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः .. 11\-13\-8 (65160) सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा . उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः .. 11\-13\-9 (65161) वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि . स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम् .. 11\-13\-10 (65162) विग्रहे तुमुले राज्ञां गत्वा परमसंशयम् . जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः .. 11\-13\-11 (65163) क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम् . अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः .. 11\-13\-12 (65164) सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी . कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते .. 11\-13\-13 (65165) गान्धार्युवाच. 11\-13\-14x (5343) भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः . पुत्रशोकेन तु बलान्मनो विह्वलतीव मे .. 11\-13\-14 (65166) यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया . तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया .. 11\-13\-15 (65167) दुःशासनापराधेन शकुनेः सौबलस्य च . कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसंक्षयः .. 11\-13\-16 (65168) नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः . नकुलः सदेवश्च नैव राजा युधिष्ठिरः .. 11\-13\-17 (65169) युध्यमाना हि कौरव्याः कृतमामाः परस्परम् . निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम .. 11\-13\-18 (65170) किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः . दुर्योधनं समाहूय गदायुर्द्ध महामनाः .. 11\-13\-19 (65171) शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे . अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् .. 11\-13\-20 (65172) कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः . त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः .. .. 11\-13\-21 (65173) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि त्रयोदशोऽध्यायः .. 13 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-13\-10 na चाप्यतीतां गान्धारि वाचं ते वितथामहम् . स्मरामितोषमाणायास्तथा प्रणिहिता ह्यसि इति jha.pAThe अस्य एनं दुर्योधनं तोषमाणाया आशीर्वचनेन तोषयन्त्यास्ते तव तां तां वाचं वितथां न स्मरामीत्यन्वयः .. 11\-13\-13 सा त्वं धर्म परित्यज्य वाचा चोक्त्वा मनस्विनि . इचि Cha.Ta.pAThaH .. 11\-13\-18 कृतमानाः कृताहकाराः .. 11\-13\-13 त्रयोदशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 014 .. श्रीः .. 11\.14\. अध्यायः 14 ##Mahabharata - Strii Parva - Chapter Topics## bhImagAndhArIsaMvAdaH .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-14\-0 (65174) वैशम्पायन उवाच. 11\-14\-0x (5344) तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् . गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा .. 11\-14\-1 (65175) अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः . आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि .. 11\-14\-2 (65176) न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः . दुःशक्यः केनचिद्धर्तुमतो विषममाचरम् .. 11\-14\-3 (65177) अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः . निकृताश्च सदैव स्म तो विषममाचरम् .. 11\-14\-4 (65178) सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् . न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया .. 11\-14\-5 (65179) एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम् . भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव .. 11\-14\-6 (65180) सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा . केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया .. 11\-14\-7 (65181) तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् . द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् .. 11\-14\-8 (65182) तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः . धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा .. 11\-14\-9 (65183) वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत् . क्लेशिताश्च वने नित्यं तत एतत्कृतं मया .. 11\-14\-10 (65184) वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे . राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः .. 11\-14\-11 (65185) गान्धार्युवाच. 11\-14\-12x (5345) न तस्यैवं वधस्तात यं प्रशंससि मे सुतम् . कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि .. 11\-14\-12 (65186) हताश्वे नकुले यत्तु वृषसेनेन भारत . अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् .. 11\-14\-13 (65187) सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् . क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर .. 11\-14\-14 (65188) भीम उवाच. 11\-14\-15x (5346) हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे . शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया .. 11\-14\-15 (65189) `स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति'. रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः .. 11\-14\-16 (65190) [अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम् . यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन .. 11\-14\-17 (65191) वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि . मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे .. 11\-14\-18 (65192) केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते . क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते .. 11\-14\-19 (65193) क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः . प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् .. 11\-14\-20 (65194) अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु . न ममार्हसि कल्याणि दोषेण परिशङ्कितुम् .. 11\-14\-21 (65195) गान्धार्युवाच. 11\-14\-22x (5347) वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः . कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम् .. 11\-14\-22 (65196) सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः . नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै .. 11\-14\-23 (65197) शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च . मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः .. .. 11\-14\-24 (65198) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः .. 14 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-14\-6 उक्तवान् नहि ते पतयः सन्तीत्यादि . राजपुत्रीं च पाञ्चलीमिति jha.pAThaH .. 11\-14\-14 चतुर्दशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 015 .. श्रीः .. 11\.15\. अध्यायः 15 ##Mahabharata - Strii Parva - Chapter Topics## युधिष्ठिरादिभिर्गान्धारीकुन्त्योरभिवादनम् .. 1 .. सकुन्त्या गान्धार्या द्रौपदीसमाश्वासनम् .. 2 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-15\-0 (65199) वैशम्पायन उवाच. 11\-15\-0x (5348) तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत . क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता .. 11\-15\-1 (65200) तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः . युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत् .. 11\-15\-2 (65201) पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः . शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् .. 11\-15\-3 (65202) नहि मे जीवितेनार्थो न राज्येन सुखेन वा . तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः .. 11\-15\-4 (65203) तमेवंवादिनं भीतं सन्निकर्षागतं तदा . नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप .. 11\-15\-5 (65204) तस्मावनतदेहस्य पादयोर्निपतिष्यतः . युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी .. 11\-15\-6 (65205) अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा . ततः स कुनखीभूतो दर्शनीयनखो नृपः .. 11\-15\-7 (65206) तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः .. 11\-15\-8 (65207) एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत . गान्धारी विगतक्रोधा सांत्वयामास मातृवत् .. 11\-15\-9 (65208) ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः . अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः .. 11\-15\-10 (65209) चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता . बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् .. 11\-15\-11 (65210) ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा . अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान् .. 11\-15\-12 (65211) सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः . अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम् . रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि .. 11\-15\-13 (65212) द्रौपद्युवाच. 11\-15\-14x (5349) आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः . न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते . किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः .. 11\-15\-14 (65213) तां समाश्वासयामास पृथा पृथललोचना . उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम् .. 11\-15\-15 (65214) तयैव सहिता चापि पुत्रैरनुगता पृथा . अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् .. 11\-15\-16 (65215) वैशम्पायन उवाच. 11\-15\-17x (5350) तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम् . मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां .. 11\-15\-17 (65216) मन्ये लोकविनाशोऽयं कालपर्यायनोदितः . अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः .. 11\-15\-18 (65217) इदं तत्समनुप्राप्तं विदुरस्य वचो महत् . असिद्धानुनये कृष्णे यदुवाच महामतिः .. 11\-15\-19 (65218) तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः . मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः .. 11\-15\-20 (65219) यथैवाहं तथैव त्वं को वामाश्वासयिष्यति . ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् .. .. 11\-15\-21 (65220) इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः .. 15 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-15\-7 कुनखीभूतो हस्तदेश इति शेषः .. 11\-15\-14 आर्ये पौत्रा हताः सर्वे इति ka.Cha.pAThaH .. 11\-15\-21 वां आवाम् .. 11\-15\-15 पञ्चदशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 016 .. श्रीः .. 11\.16\. अध्यायः 16 ##Mahabharata - Strii Parva - Chapter Topics## गान्धार्या व्यासप्रसादलब्धदिव्यचक्षुषा रणाङ्कणदर्शंनम् .. 1 .. धृतराष्ट्रयुधिष्ठिरादीनां स्त्रीभिः सह रणभूमिप्रवेशः .. 2 .. स्त्रीणां विलापः .. 3 .. गान्धार्या कृष्णाय विलपत्स्नुषादिप्रदर्शनम् .. 4 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-16\-0 (65221) वैशम्पायन उवाच. 11\-16\-0x (5351) एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम् . अपश्यत्तत्र तिष्ठन्ती सर्वं तत्र यथास्थितम् .. 11\-16\-1 (65222) पतिव्रता महाभागा समानव्रतचारिणी . उग्रेण तपसा युक्ता सततं सत्यवादिनी .. 11\-16\-2 (65223) वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः . दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् .. 11\-16\-3 (65224) ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके . रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम् .. 11\-16\-4 (65225) अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम् . शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः .. 11\-16\-5 (65226) गजाश्वरथयोधानामावृतं रुधिराविलैः . शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः .. 11\-16\-6 (65227) गजाश्वनरवीराणां निःसत्वैरभिसंवृतम् . सृगालवलगोमायुकङ्ककाकनिषेवितम् .. 11\-16\-7 (65228) रक्षसां पुरुषादाना मोदनं कुरराकुलम् . अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् .. 11\-16\-8 (65229) ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः . पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः .. 11\-16\-9 (65230) वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् . कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति .. 11\-16\-10 (65231) समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः . अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् .. 11\-16\-11 (65232) क्रव्यादैर्भक्ष्यमाणांश्च गोमायुवलवायसैः . भूतैः पिशाचइ रक्षोभिर्विविधैश्च निशाचरैः .. 11\-16\-12 (65233) रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः . कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे .. 11\-16\-13 (65234) अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः . शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत् .. 11\-16\-14 (65235) श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तदा . पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् .. 11\-16\-15 (65236) दुःखोपहतचित्ताभिः समन्तादनुनादितम् . दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा .. 11\-16\-16 (65237) ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् . कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत् .. 11\-16\-17 (65238) पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः . प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव .. 11\-16\-18 (65239) अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् . पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन् .. 11\-16\-19 (65240) वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् . क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम् .. 11\-16\-20 (65241) शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः . द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः .. 11\-16\-21 (65242) काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः . अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम् .. 11\-16\-22 (65243) वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि . खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः .. 11\-16\-23 (65244) क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् . क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित् .. 11\-16\-24 (65245) एतदेवंविधं वीर सम्पश्यायोधनं विभो . `त्वया तु श्रावितं कर्म पुष्कराक्ष महाद्युते'. पश्यमाना हि दह्यामि शोकेनाहं जनार्दन .. 11\-16\-25 (65246) पाञ्चालानां कुरूणां च विनाशं मधुसूदन . पञ्चानामपि भूतानामहं वधमचिन्तयम् .. 11\-16\-26 (65247) तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान् . विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः .. 11\-16\-27 (65248) जयद्रथस्य कर्णस्य तथैव द्रोमभीष्मयोः . अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति .. 11\-16\-28 (65249) अवध्यकल्पान्निहतान्गतसत्वानचेतसः . गृध्रकङ्कवलश्येनश्वसृगालसमावृतान् .. 11\-16\-29 (65250) अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् . पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव .. 11\-16\-30 (65251) शयनान्युचिताः सर्वे मृदूनि विमलानि च . विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते .. 11\-16\-31 (65252) बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः . शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः .. 11\-16\-32 (65253) ये पुरा शेरते वीराः शयनेषु यशस्विनः . चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते .. 11\-16\-33 (65254) तेषामाभरणान्येते गृघ्रगोमायुवायसाः . आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः .. 11\-16\-34 (65255) बाणान्वनिनिशितान्पीतान्निस्त्रिंशान्विमला गदाः . युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति .. 11\-16\-35 (65256) सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः . ऋषभप्रतिरूपाक्षाः शेरते च सहस्रशः .. 11\-16\-36 (65257) अपरे पुनरालिङ्ग्य गदाः परिघबाहवः . शेरतेऽभिमुखाः शूरा दयिता इव योषितः .. 11\-16\-37 (65258) बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च . न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन .. 11\-16\-38 (65259) क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् . शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः .. 11\-16\-39 (65260) एते गोमायवो भीमा निहतानां यशस्विनाम् . कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः .. 11\-16\-40 (65261) सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः . स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः .. 11\-16\-41 (65262) तानद्य परिदेवन्ति दुःखार्ता परमाङ्गनाः . कृपणा वृष्णिशार्दूल दुःखशोकार्दिता भृशम् .. 11\-16\-42 (65263) रक्तोत्पलवनानीव विभान्ति रुचिराणि च . मुखानि परमस्त्रीणां परिशुष्काणि केशव .. 11\-16\-43 (65264) रुदित्वा विरता ह्येता ध्यायन्त्यः सपरिक्लमाः . कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः .. 11\-16\-44 (65265) एतान्यादित्यवर्णानि तपमीयनिभानि च . पश्य रोदनताम्राणि वक्त्राणि कुरुयोषिताम् .. 11\-16\-45 (65266) श्यामानां वरवर्णानां गौरीणामेकवाससाम् . दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव .. 11\-16\-46 (65267) आसामपरिपूर्णार्थं निशम्य परिदेवितम् . इतरेरसङ्क्रन्दान्न विजानन्ति योषितः .. 11\-16\-47 (65268) एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च . विस्पन्दमाना दुःखेन वीरा जहति जीवितम् .. 11\-16\-48 (65269) बह्व्यो दृष्ट्व शरीराणि क्रोशन्ति विलपन्ति च . पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः .. 11\-16\-49 (65270) शिरोभिः पतितैर्हस्तैः सर्वाङ्गैः खण्डशः कृतैः . इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी .. 11\-16\-50 (65271) विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान् . मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च .. 11\-16\-51 (65272) शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः . अपश्यन्त्योऽपरं तत्र नेदमस्येऽति दुःखिताः .. 11\-16\-52 (65273) बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् . सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनःपुनः .. 11\-16\-53 (65274) उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः . दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः .. 11\-16\-54 (65275) पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन . प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः .. 11\-16\-55 (65276) बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः . अगम्यकल्पा पृथिवी मांसशोणितकर्दमा . बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः .. 11\-16\-56 (65277) न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः . भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम् .. 11\-16\-57 (65278) यूथानीव किशोरीणां सुकेशीनां जनार्दन . स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः .. 11\-16\-58 (65279) इतो दुःखतरं किन्नु केशव प्रतिभाति मे . यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः .. 11\-16\-59 (65280) नूनमाचरितं पापं मया पूर्वेषु जन्मसु . या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातृंश्च माधव .. 11\-16\-60 (65281) एवमार्ता विलपती समाभाष्य जनार्दनम् . गान्धारी पुत्रशोकार्ता द्वदर्श निहतं सुतम् .. .. 11\-16\-61 (65282) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि षोडशोऽध्यायः .. 16 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-16\-1 अवकर्तनं युद्धस्थानम् . सर्वं दिव्येन चक्षुषेति jha.pAThaH .. 11\-16\-26 पञ्चानां भूतानां पृथिव्यादीनाम् . कुरुपाञ्चालवधात्कृत्स्नं पाञ्चभौतिकं जगन्नष्टमिति भावः .. 11\-16\-31 ##xxxxxx##ryeti शेषः .. 11\-16\-48 एताः शोचन्तीरभिलक्ष्येति शेषः .. 11\-16\-54 विजग्धान्भक्षितान् .. 11\-16\-16 षोडशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 017 .. श्रीः .. 11\.17\. अध्यायः 17 ##Mahabharata - Strii Parva - Chapter Topics## gAndhAryA duryodhanamAli~Ngya paridevanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-17\-0 (65283) वैशम्पायन उवाच. 11\-17\-0x (5352) दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता . सहसा न्यपतद्भूमौ छिन्नेव कदली वने .. 11\-17\-1 (65284) सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च . दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् .. 11\-17\-2 (65285) परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत् . हाहापुत्रेति शोकार्ता विललापाकुलेन्द्रिया .. 11\-17\-3 (65286) सुगूढजत्रु विपुलं हारनिष्कविभूषितम् . वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता .. 11\-17\-4 (65287) समीपस्थं हृषीकेशमिद वचनमब्रवीत् . उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो .. 11\-17\-5 (65288) मामयं प्राह वार्ष्णेय प्राञ्चलिर्नृपसत्तमः . अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे .. 11\-17\-6 (65289) इत्युक्ते जानती सर्वमहं स्वव्यसनागमम् . अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः .. 11\-17\-7 (65290) तथा तु युव्यमानस्त्वं सम्प्रगृह्य सुपुत्रक . ध्रुवं शखजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो .. 11\-17\-8 (65291) इत्येव##xxx## पूर्वं नैवं शोचामि वै प्रभो . धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् .. 11\-17\-9 (65292) अमर्वणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् . शयानं वीरशयने पश्य माधव मे सुतम् .. 11\-17\-10 (65293) बोऽयं मूर्धावसिक्तानाये याति परन्तपः . सोऽवं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम् .. 11\-17\-11 (65294) दुवं दुर्योधनो वीरो गतिं न सुलभां गतः . तथा hyabhi##xxxx## shete shayane वीरसेविते .. 11\-17\-12 (65295) यं पुरा पर्युपासीना समयन्ति वरस्त्रियः . सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः .. 11\-17\-13 (65296) यं पुरा पर्युपासीना रमयन्ति महीक्षितः . महीतलस्यं निहतं गृध्रास्तं पर्युपासते .. 11\-17\-14 (65297) यं पुरा व्यजनैरम्यैरुपवीजन्ति योषितः . तमद्य पक्षव्यजनै रुपवीजन्ति पक्षिणः .. 11\-17\-15 (65298) एष शेते महाबाहुर्बलवान्सत्यविक्रमः . सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः .. 11\-17\-16 (65299) पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् . निहतं भीमसेनेन गदां सम्मृज्य भारत .. 11\-17\-17 (65300) अक्षौहिणीर्महाबाहुर्दश चैकां च केशव . आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः .. 11\-17\-18 (65301) एष दुर्योधनः शेते महेष्वासो महाबलः . शार्दूल इव सिंहेन भीमसेनेन पातितः .. 11\-17\-19 (65302) विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक् . बालो वृद्धावमानेन मन्दो मृत्युवशं गतः .. 11\-17\-20 (65303) निःसपत्ना मही यस्य त्रयोदशसमाः स्थिता . स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः .. 11\-17\-21 (65304) अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम् . पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम् .. 11\-17\-22 (65305) तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम् . हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव .. 11\-17\-23 (65306) इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम . या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः .. 11\-17\-24 (65307) प्रकीर्णकेशां सुश्रोणीं दुर्योधनभूजाङ्कगाम् . रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम् .. 11\-17\-25 (65308) नूनमेषा पुरा बाला जीवमाने महाभुजे . भुजावाश्रित्य रमते सुभुजस्य मनस्विनी .. 11\-17\-26 (65309) कथं तु शतधा नेदं हृदयं मम दीर्यते . पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे .. 11\-17\-27 (65310) पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता . दुर्योधनं तु वामोरूः पाणिना परिमार्जती .. 11\-17\-28 (65311) किन्नु शोचति भर्तारं हतपुत्रं मनस्विनी . तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा .. 11\-17\-29 (65312) स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा . पतत्युरसि वीरस्य कुरुराजस्य माधव .. 11\-17\-30 (65313) पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा . मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी .. 11\-17\-31 (65314) यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा . ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् .. .. 11\-17\-32 (65315) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि सप्तदशोऽध्यायः .. 17 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-17\-27 पुत्रेण सहितं रणे इति jha.pAThaH .. 11\-17\-30 पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम् .. 11\-17\-17 सप्तदशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 018 .. श्रीः .. 11\.18\. अध्यायः 18 ##Mahabharata - Strii Parva - Chapter Topics## kR^iShNamprati gAndhArIvachanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-18\-0 (65316) गान्धार्युवाच. 11\-18\-0x (5353) पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् . गदया भीमसेनेन भूयिष्ठं निहतान्रणे .. 11\-18\-1 (65317) इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः . हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः .. 11\-18\-2 (65318) प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः . कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम् .. 11\-18\-3 (65319) कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान् . दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत .. 11\-18\-4 (65320) एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा . घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता .. 11\-18\-5 (65321) दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् . राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति .. 11\-18\-6 (65322) भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि . दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान् .. 11\-18\-7 (65323) मध्यमानां तु नारीणां वृद्धानां चापराजित . आक्रन्दं हतबन्धूना दारुणे वैशसे शृणु .. 11\-18\-8 (65324) रथनीडानि देहांश्च हतानां गजवाजिनाम् . आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज .. 11\-18\-9 (65325) अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् . स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति .. 11\-18\-10 (65326) पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ . एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया . यदिदं धर्मराजेन घातितं नो जनार्दन .. 11\-18\-11 (65327) न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः .. 11\-18\-12 (65328) प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः . कुलेषु जाता हीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः .. 11\-18\-13 (65329) हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः . सारस्य इव वाशन्त्यः पतिताः पश्य माधव .. 11\-18\-14 (65330) फुल्लुपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम् . अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान् .. 11\-18\-15 (65331) सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम् . मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः .. 11\-18\-16 (65332) शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः . रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् .. 11\-18\-17 (65333) शिरस्त्राणानि चैतानि पुत्राणां मे महीतले . पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव .. 11\-18\-18 (65334) एष दुःशासनः शेते शूरेणामित्रघातिना . पीतशोणिक्ष्क्ष् सर्वाङ्गो युधि भीमेन पातितः .. 11\-18\-19 (65335) गदया भीमसेनेन पश्य माधव मे सुतम् . द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च .. 11\-18\-20 (65336) उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता . प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन .. 11\-18\-21 (65337) सहैव सहदेवेन नकुलेनार्जुनेन च . दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान् .. 11\-18\-22 (65338) ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् . मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय .. 11\-18\-23 (65339) निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् . क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः .. 11\-18\-24 (65340) न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् . वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् .. 11\-18\-25 (65341) तानेवं रहसि क्रुद्धो वाक्षल्यानवधारयन् . उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव .. 11\-18\-26 (65342) एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ . निहतो भीमसेनेन सिहेनेव महागजः .. 11\-18\-27 (65343) अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः . दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे .. .. 11\-18\-28 (65344) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि अष्टादशोऽध्यायः .. 18 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-18\-5 करसम्मितमध्यमा मुष्टिप्रमितमध्या .. 11\-18\-23 क्षिप्तं शकुनिं पुत्र वजेयेति jha.pAThaH .. 11\-18\-18 अष्टादशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 019 .. श्रीः .. 11\.19\. अध्यायः 19 ##Mahabharata - Strii Parva - Chapter Topics## kR^iShNamprati gAndhArIvachanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-19\-0 (65345) गान्धार्युवाच. 11\-19\-0x (5354) एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः . भूमौ विनिहतः शेते भीमेन शतधा कृतः .. 11\-19\-1 (65346) गजमध्ये हतः शेते विकर्णो मधुसूदन . नीलमेघपरिक्षिप्तः शरदीव निशाकरः .. 11\-19\-2 (65347) अस्य चापग्रहेणैव पाणिः कृतकिणो महान् . कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् .. 11\-19\-3 (65348) अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी . वारयत्यनिशं बाला न च शक्नोति माधव .. 11\-19\-4 (65349) युवा वृन्दारकसमो विकर्णः पुरुषर्षभ . सुखोषितः सुखार्हश्च शेते पांसुषु माधव .. 11\-19\-5 (65350) कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे . अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् .. 11\-19\-6 (65351) एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता . दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे .. 11\-19\-7 (65352) तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् . विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः .. 11\-19\-8 (65353) शूरस्य हि रणे कृष्ण पश्याननमथेदृशम् . स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः .. 11\-19\-9 (65354) यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते . स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् .. 11\-19\-10 (65355) चित्रसेनं हतं भूमौ शयानं मधुसूदन . धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम् .. 11\-19\-11 (65356) तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः . क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते .. 11\-19\-12 (65357) स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् . चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे .. 11\-19\-13 (65358) युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः . विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव .. 11\-19\-14 (65359) शरसङ्कृत्तवर्माणं वीरं विशसने हतम् . परिवार्यासते गृध्राः परिविंशं विविंशतिम् .. 11\-19\-15 (65360) प्रविश्य समरे शूरः पाण्डवानामनीकिनीम् . स वीरशयने शेते परः सत्पुरुषोचिते .. 11\-19\-16 (65361) स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् . अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः .. 11\-19\-17 (65362) यं स्म तं पर्युपासन्ते बहुधा वरयोषितः . क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः .. 11\-19\-18 (65363) हन्तारं परसैन्यानां शूरं समितिशोभनम् . निबर्हणममित्राणां दुःसहं विषहेत कः .. 11\-19\-19 (65364) दुःसहस्यैतदाभाति शरीरं संवृतं शरैः . गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः .. 11\-19\-20 (65365) शातकौम्भ्या स्रजा भाति कवचेन च भास्वता . अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः .. .. 11\-19\-21 (65366) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि एकोनविंशोऽध्यायः .. 19 .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 020 .. श्रीः .. 11\.20\. अध्यायः 20 ##Mahabharata - Strii Parva - Chapter Topics## कृष्णंप्रति गान्धार्या रुदन्तीनां स्त्रीणां pradarshanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-20\-0 (65367) गान्धार्युवाच. 11\-20\-0x (5355) अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव . पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् .. 11\-20\-1 (65368) यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् . स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः .. 11\-20\-2 (65369) तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः . अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति .. 11\-20\-3 (65370) एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः . हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता .. 11\-20\-4 (65371) तमेषा हि समागम्य भार्या भर्तारमन्तिके . विराटदुहिता कृष्ण पाणिना परिमार्जति .. 11\-20\-5 (65372) तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी . विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् .. 11\-20\-6 (65373) कामरूपवती चैषा परिष्वजति भामिनी . लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता .. 11\-20\-7 (65374) तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् . विमुच्य कवचं कृष्ण शीरमभिवीक्षते .. 11\-20\-8 (65375) अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते . अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः .. 11\-20\-9 (65376) बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ . रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः .. 11\-20\-10 (65377) अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः . कच्चिदद्य शरीरं ते भूमौ न परितप्यते .. 11\-20\-11 (65378) मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ . काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ . व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव .. 11\-20\-12 (65379) एवं विलपतीमार्तां किं मां न प्रतिभाषसे . न स्मराम्यपराधं ते किं मां न प्रतिभाषसे .. 11\-20\-13 (65380) ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे . न स्मराम्यपराधं मे किं मां न प्रतिभाषसे .. 11\-20\-14 (65381) आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान् . पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि .. 11\-20\-15 (65382) तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना . उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति .. 11\-20\-16 (65383) स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः . कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः .. 11\-20\-17 (65384) धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् . द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता .. 11\-20\-18 (65385) रथर्षभाणां सर्वेषां कथमासीत्तदा मनः . बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम् .. 11\-20\-19 (65386) कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम् . त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् .. 11\-20\-20 (65387) दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव . वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः .. 11\-20\-21 (65388) न राज्यलाभो विपुलः शत्रूणां च पराभवः . प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण .. 11\-20\-22 (65389) तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च . क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय .. 11\-20\-23 (65390) दुर्मरं पुनरप्राप्ते काले भवति केनचित् . यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा .. 11\-20\-24 (65391) कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा . पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि .. 11\-20\-25 (65392) नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि . परमेण च रूपेण गिरा च स्मितपूर्वया .. 11\-20\-26 (65393) प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् . सौभद्र विहन्काले स्मरेथाः सुकृतानि मे .. 11\-20\-27 (65394) एतावानिह संवासो विहितस्ते मया सह . षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः .. 11\-20\-28 (65395) इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम् . उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः .. 11\-20\-29 (65396) उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् . विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च .. 11\-20\-30 (65397) द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् . विराटं वितुदन्त्येते गृध्रगोमायुवायसाः .. 11\-20\-31 (65398) वितुद्यमानं विहगैर्विराटमसितेक्षणाः . न शक्नुवन्ति विहगान्निवारयितुमातुराः .. 11\-20\-32 (65399) आसामातपतप्तानामायासेन च योषिताम् . श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः .. 11\-20\-33 (65400) उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम् . कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम्. 11\-20\-34 (65401) आयोधनशिरोमध्ये शयानं पश्य माधव .. .. 11\-20\-35 (65402) इति श्रीमन्महाभारते कर्णपर्वणि ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-20\-1 अध्यर्धगुणं सार्धुगुणम् .. 1 .. 11\-20\-24 दुष्करं पुनरप्राप्तं काले भवति केनचित् इति ka.pAThaH . दुष्करं प्रति न प्राप्तमित्यादि Cha.Ta. पाठः .. 11\-20\-33 वपुः शस्ताकृतिः . वपुः क्लीबं तनौ शस्ताकृतावपीति मेदिनी .. 11\-20\-20 विंशतितमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 021 .. श्रीः .. 11\.21\. अध्यायः 21 ##Mahabharata - Strii Parva - Chapter Topics## गान्धार्या कृष्णंप्रति बाह्लिकादीनां तथा तत्स्त्रीणां cha pradarshanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-21\-0 (65403) गान्धार्युवाच. 11\-21\-0x (5356) आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् . गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् .. 11\-21\-1 (65404) तं पश्य कदनं कृत्वा शूरणां मधुसूदन . शयानं वीरशयने रुधिरेण समुक्षितम् .. 11\-21\-2 (65405) तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः . तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् .. 11\-21\-3 (65406) शयानं वीरशयने शूरमाक्रन्दकारिणम् . आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते .. 11\-21\-4 (65407) प्रातिपेयं महेष्वासं हत भीमेन बाह्लिकम् . प्रसुप्तमिव शार्दूलं पश्य कृष्णमनस्विनम् .. 11\-21\-5 (65408) अतीव मुखवर्णोऽस्य निहतस्यापि शोभते . सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः .. 11\-21\-6 (65409) पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता . पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः .. 11\-21\-7 (65410) एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः . सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् .. 11\-21\-8 (65411) सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् . भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् .. 11\-21\-9 (65412) संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत . भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् .. 11\-21\-10 (65413) तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम् . सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः .. 11\-21\-11 (65414) यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह . तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः .. 11\-21\-12 (65415) दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः . कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः .. 11\-21\-13 (65416) सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता . प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् .. 11\-21\-14 (65417) किन्नु दुःखतरं कृष्ण परं मम भविष्यति . यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः .. 11\-21\-15 (65418) हाहा धिग्धुःशलां पश्य वीतशोकभयामिव . भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः .. 11\-21\-16 (65419) वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः . स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः .. 11\-21\-17 (65420) तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् . परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः .. .. 11\-21\-18 (65421) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वमि द्वाविंशोऽध्यायः .. 22 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-21\-13 कलावशेषो हि इति क . पाठः .. 11\-21\-14 रोरूयते दुःखचयाभितप्ता इति ka.Ta.pAThaH .. 11\-21\-21 एकविंशतितमोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 022 .. श्रीः .. 11\.22\. अध्यायः 22 ##Mahabharata - Strii Parva - Chapter Topics## गान्धार्या कृष्णम्प्रति बाह्लिकादीनां तथा तत्स्त्रीणां cha pradarshanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-22\-0 (65422) गान्धार्युवाच. 11\-22\-0x (5357) आवनत्यं भीमसेनेन भक्षयन्ति निपातितम् . गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् .. 11\-22\-1 (65423) तं पश्य कदनं कृत्वा शूराणां मधुसूदन . शयानं वीरशयने रुधिरेण समुक्षितम् .. 11\-22\-2 (65424) तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः . तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् .. 11\-22\-3 (65425) शयानं वीरशयने शूरमाक्रन्दकारिणम् . आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते .. 11\-22\-4 (65426) प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम् . प्रसुप्तमिव शार्दुलं पश्य कृष्णमनस्विनम् .. 11\-22\-5 (65427) अतीव मुखवर्णोऽस्य निहतस्यापि शोभते . सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः .. 11\-22\-6 (65428) पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता . पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः .. 11\-22\-7 (65429) एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः . सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् .. 11\-22\-8 (65430) सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् . भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् .. 11\-22\-9 (65431) संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत . भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् .. 11\-22\-10 (65432) तमेताः पर्यपासन्ते वीक्षमाणा महाभुजम् . सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः .. 11\-22\-11 (65433) यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह . तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः .. 11\-22\-12 (65434) दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः . कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः .. 11\-22\-13 (65435) सैन्धवं मे सुता बाला प्रस्स्वलन्तीव दुःखिता . प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् .. 11\-22\-14 (65436) किन्नु दुःखतरं कृष्ण परं मम भविष्यति . यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः .. 11\-22\-15 (65437) हाहा धिग्धुःशलां पश्य वीतशोकभयामिव . भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः .. 11\-22\-16 (65438) वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्विनः . स हत्वा विपुलाः सेनाः सर्वयं मृत्युवशं गतः .. 11\-22\-17 (65439) तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् . परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः .. .. 11\-22\-18 (65440) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि द्वाविंशोऽध्यायः .. 22 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-22\-7 बार्धक्षत्रिर्जयद्रथः .. 11\-22\-22 द्वाविंशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 023 .. श्रीः .. 11\.23\. अध्यायः 23 ##Mahabharata - Strii Parva - Chapter Topics## कृष्णप्रति गान्धार्या भीष्मद्रोणादिगुणानुवर्णनपूर्वकं तत्तच्छरीराणां विलपन्तीनां त्तत्स्त्रीणां cha pradarshanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-23\-0 (65441) गान्धार्युवाच. 11\-23\-0x (5358) एष शल्यो हतः शेते साक्षान्नकुलमातुलः . धर्मज्ञेन हतस्तात धर्मराजेन संयुगे .. 11\-23\-1 (65442) यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ . स एष निहतः शेते मद्रराजो महाबलः .. 11\-23\-2 (65443) `जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन . मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः ..' 11\-23\-3 (65444) येन सङ्गृह्णता तात रथमाधिरथेर्युधि . जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः .. 11\-23\-4 (65445) अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् . मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम् .. 11\-23\-5 (65446) एषा चामीकराभस्य तप्तकाञ्चनसप्रभा . आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः .. 11\-23\-6 (65447) युधिष्ठिरेण निहतं शल्यं समितिशोभनम् . रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः .. 11\-23\-7 (65448) एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् . क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम् .. 11\-23\-8 (65449) शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः . वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम् .. 11\-23\-9 (65450) शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन . शयानं वीरशयने शरैर्विशकलीकृतम् .. 11\-23\-10 (65451) एष शैलालयो राजा भगदत्तः प्रतापवान् . गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः .. 11\-23\-11 (65452) यस्य रुक्ममयी माला शिरस्येषा विराजते . श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् .. 11\-23\-12 (65453) एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् . रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा .. 11\-23\-13 (65454) योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम् . संशयं गमयित्वा च कुन्तीपुत्रेण पातितः .. 11\-23\-14 (65455) यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन् . स एष निहतः शेते भीष्मो भीष्मकृदाहवे .. 11\-23\-15 (65456) पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् . युगान्त इव कालेन पातितं सूर्यमम्बरात् .. 11\-23\-16 (65457) एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् . नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव .. 11\-23\-17 (65458) शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम् . शयानं वीरशयने पश्य शूरनिषेविते .. 11\-23\-18 (65459) कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् . आविश्य शेते भगवान्स्कन्दः शरवणं यथा .. 11\-23\-19 (65460) अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् . उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना .. 11\-23\-20 (65461) पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः . एष शान्तनवः शेते माधवाप्रतिमो युधि .. 11\-23\-21 (65462) धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये . अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् .. 11\-23\-22 (65463) नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी . यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः .. 11\-23\-23 (65464) स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः . धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना .. 11\-23\-24 (65465) प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः . स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् .. 11\-23\-25 (65466) धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव . हते देवव्रते भीष्मे देवकल्पे नरर्षभे .. 11\-23\-26 (65467) अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा . तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम् .. 11\-23\-27 (65468) अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः . भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव .. 11\-23\-28 (65469) यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् . चकार स हतः शेते नैनमस्त्राण्यपालयन् .. 11\-23\-29 (65470) यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् . सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः .. 11\-23\-30 (65471) यस्य निर्दहतः सेनां गतिरग्नरिवाभवत् . स भूमौ निहतः शेते शान्तार्चिरिव पावकः .. 11\-23\-31 (65472) धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव . द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा .. 11\-23\-32 (65473) वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव . अनपेतानि वै शूराद्यथैवादौ प्रजापतेः .. 11\-23\-33 (65474) चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ . गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ .. 11\-23\-34 (65475) द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन . कृपी कृपणमन्वास्ते दुःखोपहतचेतना .. 11\-23\-35 (65476) तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् . हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् .. 11\-23\-36 (65477) बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव . उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी .. 11\-23\-37 (65478) प्रेतकृत्ये च यतते कृपी कृपणमातुरा . हतस्य समरे भर्तुः सुकुमारी यशस्विनी .. 11\-23\-38 (65479) अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः . द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः .. 11\-23\-39 (65480) कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः . धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव .. 11\-23\-40 (65481) शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् . त एते द्रोणमादाय गायन्ति च रुदन्ति च .. 11\-23\-41 (65482) सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे . अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने .. 11\-23\-42 (65483) गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः . अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा .. .. 11\-23\-43 (65484) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि त्रयोविंशोऽध्यायः .. 23 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-23\-9 parimagnimiva dvipamiti jha.pAThaH .. 11\-23\-13 अहिना वृत्रासुरेण .. 11\-23\-15 भीष्मकृत् भयङ्करकर्मकृत् .. 11\-23\-21 शास्त्रं आज्ञाम् .. 11\-23\-22 निर्णिये पारावर्येण . परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन. तत्त्वज्ञानबलेन प्राणानधारयदित्यर्थः. पारपर्येऽथ निर्णय इति Cha.pAThaH. पाराशर्यस्य निर्णये इति ka.Ta.pAThaH .. 11\-23\-26 धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव . गते देवव्रते स्वर्गं देवकल्पे नरर्षभे इति jha.pAThaH .. 11\-23\-34 शिष्यशरार्चिताविति ka.pAThaH .. 11\-23\-23 त्रोयविंशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 024 .. श्रीः .. 11\.24\. अध्यायः 24 ##Mahabharata - Strii Parva - Chapter Topics## कृष्णम्प्रति गान्धार्य भूरिश्रवः प्रभृतिशरीराणां तत्तस्त्रीणां cha pradarshanam .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-24\-0 (65485) गान्धार्युवाच. 11\-24\-0x (5359) सोमदत्तसुतं पश्य युयुधानेन पातितम् . वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके .. 11\-24\-1 (65486) पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन . युयुधानं महेष्वासं गर्हयन्निव दृश्यते .. 11\-24\-2 (65487) असौ हि भूरिश्वसो माता शोकपरिप्लुता . आश्वासयति भर्तारं सोमदत्तमनिन्दिता .. 11\-24\-3 (65488) दिष्ट्या नैनं महाराज दारुणं भरतक्षयम् . कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि .. 11\-24\-4 (65489) दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम् . अनेकक्रतुयज्वानं निहतं नानुपश्यसि .. 11\-24\-5 (65490) दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु . न शृणोषि महाराज सारसीनामिवार्णवे .. 11\-24\-6 (65491) एकवस्त्रास्तु पञ्चैताः प्रकीर्णासितमूर्धजाः . स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः .. 11\-24\-7 (65492) श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि . छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् .. 11\-24\-8 (65493) शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च . स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि .. 11\-24\-9 (65494) दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः . विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि .. 11\-24\-10 (65495) अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् . परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः .. 11\-24\-11 (65496) एता विलप्य करुणं भर्तृशोकेन कर्शिताः . पतन्त्यभिमुखा भूमौ कृपणं बत केशव .. 11\-24\-12 (65497) बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् . प्रमत्तस्य यदच्छइत्सीद्बाहुं शूरस्य यज्वनः .. 11\-24\-13 (65498) ततः पापतरं कर्म कृतवानपि सात्यकिः . यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः .. 11\-24\-14 (65499) एको द्वाभ्यां हतः शेते क्षत्रधर्मेण धार्मिकः . किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च .. 11\-24\-15 (65500) अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम् . इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव .. 11\-24\-16 (65501) भार्या यूपध्वजस्यैषा करसम्मितमध्यमा . कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति .. 11\-24\-17 (65502) अयं स हन्ता शूराणां मित्राणामभयप्रदः . प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः .. 11\-24\-18 (65503) अयं स रशनोत्कर्षी पीनस्तनविमर्दनः . नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः .. 11\-24\-19 (65504) वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा . युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः .. 11\-24\-20 (65505) किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन . अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत् .. 11\-24\-21 (65506) इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना . तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् .. 11\-24\-22 (65507) गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः . निहतः सहदेवेन भागिनेमेन मातुलः .. 11\-24\-23 (65508) यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते . स एष पक्षिभिः पक्षैः शयान उपवीज्यते .. 11\-24\-24 (65509) यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः . तस्य मायाविनो माया दग्धाः पाण्डवतेजसा .. 11\-24\-25 (65510) मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् . सभायां विपुलं राज्यं स जहौ जीवितं कथम् .. 11\-24\-26 (65511) शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते . कितवं मम पुत्राणां विनाशायोपशिक्षितम् .. 11\-24\-27 (65512) एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह . वधाय मम पुत्राणामात्मनः सगणस्य च .. 11\-24\-28 (65513) यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो . एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः .. 11\-24\-29 (65514) कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह . विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन .. .. 11\-24\-30 (65515) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि चतुर्विंशोऽध्यायः .. 24 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-24\-13 बीभत्सुरतिनिर्मलकर्मा . अतिबीभत्सं अतिगर्हितम् .. 11\-24\-15 अको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिक इति jha.pAThaH .. 11\-24\-26 स पुनर्जीवितं जित इति jha.pAThaH .. 11\-24\-24 चतुर्विंशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 025 .. श्रीः .. 11\.25\. अध्यायः 25 ##Mahabharata - Strii Parva - Chapter Topics## कृष्णम्प्रति गान्धार्या कुरुपाण्डवसंक्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसंक्षयाय शापदानम् .. 1 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-25\-0 (65516) गान्धार्युवाच. 11\-25\-0x (5360) काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम् . शयानमृषभस्कन्धं हतं पांसुषु माधव .. 11\-25\-1 (65517) अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ . अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता .. 11\-25\-2 (65518) इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ . ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात् .. 11\-25\-3 (65519) कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर . दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा .. 11\-25\-4 (65520) आतपे क्लाम्यमानानां विविधानामिव स्रुजाम् . क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः .. 11\-25\-5 (65521) शयानमभितः शूरं कालिङ्गं मधुसूदन . पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम् .. 11\-25\-6 (65522) मागधानामधिपतिं जयत्सेनं जनार्दन . परिवार्य प्ररुदिता मागध्यः पश्य योषितः .. 11\-25\-7 (65523) हरिणायतनेत्राणां सुस्वराणां जनार्दन . मनः श्रुतिहरो नादो मनो मोहयतीव मे .. 11\-25\-8 (65524) प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः . स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि .. 11\-25\-9 (65525) कोसलानामधिपतिं राजपुत्रं बृहद्बलम् . भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः .. 11\-25\-10 (65526) अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान् . उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः .. 11\-25\-11 (65527) आसां सर्वानवद्यानामातपेन परिश्रमात् . प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव .. 11\-25\-12 (65528) द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः . धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः .. 11\-25\-13 (65529) रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम् . द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम् .. 11\-25\-14 (65530) तथैव निहताः शूराः शेरते रुचिराङ्गदाः . द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः .. 11\-25\-15 (65531) तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः . भासयन्ति महीं भासा ज्वलिता इव पावकाः .. 11\-25\-16 (65532) द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् . महाद्विपमिवारण्ये सिंहेन महता हतम् .. 11\-25\-17 (65533) पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम् . आतपत्रं समाभाति शरदीव निशाकरः .. 11\-25\-18 (65534) एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः . दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः .. 11\-25\-19 (65535) धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः . द्रोणेन निहतं शूरं हरन्ति हृतचेतसः .. 11\-25\-20 (65536) द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन . महेष्वासो हतः शेते वज्राहत इव द्रुमः .. 11\-25\-21 (65537) एष चेदिपतिः शूरो धृष्टकेतुर्महारथः . शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः .. 11\-25\-22 (65538) वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः . चेदिराजं हृषीकेश हतं सबलबान्धवम् .. 11\-25\-23 (65539) दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम् . आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः .. 11\-25\-24 (65540) अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् . द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः .. 11\-25\-25 (65541) पितरं नूनमाजिस्थं युध्यमानं परैः सह . नाजहात्पितरं वीरमद्यापि मधुसूदन .. 11\-25\-26 (65542) एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् . दुर्योधनं महाबाहो लक्ष्मणः परवीरहा .. 11\-25\-27 (65543) विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव . हिमान्ते पुष्पितौ शालौ मरुता गलिताविव .. 11\-25\-28 (65544) काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ . ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ .. 11\-25\-29 (65545) अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह . ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् .. 11\-25\-30 (65546) दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात् . सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः .. 11\-25\-31 (65547) ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः . त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् .. 11\-25\-32 (65548) नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन . यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः . `शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः'.. 11\-25\-33 (65549) तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः . यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः .. 11\-25\-34 (65550) शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च . तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति .. 11\-25\-35 (65551) तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति . अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन .. 11\-25\-36 (65552) वैशम्पायन उवाच. 11\-25\-37x (5361) इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता . दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत .. 11\-25\-37 (65553) ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता . जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया .. 11\-25\-38 (65554) गान्धार्युवाच. 11\-25\-39x (5362) पाण्डवाः धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम् . उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन .. 11\-25\-39 (65555) शक्तेन बहुभृत्येन विपुले तिष्ठता बले . उभयत्र समर्थेन श्रुतवाक्येन चैव ह .. 11\-25\-40 (65556) इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन . यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि .. 11\-25\-41 (65557) पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् . तेन त्वां दुरवापेन शपे चक्रगदाधरम् .. 11\-25\-42 (65558) यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः . उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि .. 11\-25\-43 (65559) त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन . हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः .. 11\-25\-44 (65560) अनाथवदविज्ञातो लोकेष्वनभिलक्षितः . कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि .. 11\-25\-45 (65561) तवाप्येवं हतसुता निहतज्ञातिबान्धवाः . स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः .. 11\-25\-46 (65562) वैशम्पयन उवाच. 11\-25\-47x (5363) तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः . उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव .. 11\-25\-47 (65563) जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये . दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः .. 11\-25\-48 (65564) संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे . अवध्यास्ते नरैरन्यैरपि वा देवदानवैः .. 11\-25\-49 (65565) परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः . इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः . बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते .. .. 11\-25\-50 (65566) इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि पञ्चविंशोऽध्यायः .. 25 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-25\-1 काम्भोजास्तरणं कम्बलविशेषः .. 11\-25\-3 बाहू शुभतलाङ्गुली इति jha.pAThaH .. 11\-25\-6 दीप्ताङ्गदयुगप्रतिनद्धमहाभुजमिति jha.pAThaH .. 11\-25\-24 दाशार्हपुत्रजमित्यत्र पुत्र्यामपि पुत्रशब्दः .. 11\-25\-26 पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय .. 11\-25\-36 तयोर्भीष्मविदुरयोः दर्शनं अनागतावेक्षणम् .. 11\-25\-38 जगादशौरिं रोषणेति Ta.pAThaH .. 11\-25\-47 अभ्युत्स्मयन्नीषद्ध्वंसयन् .. 11\-25\-48 चीर्णं चरसि मदनुष्टितमेवानुतिष्ठसि . स्वतपोनाशार्थमिति भावः .. 11\-25\-25 पञ्चविंशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 026 .. श्रीः .. 11\.26\. अध्यायः 26 ##Mahabharata - Strii Parva - Chapter Topics## शोकाद्भुवि पतिताया गान्धार्याः कृष्णेनाश्वासनम् .. 1 .. युधिष्ठिराज्ञया विदुरसञ्जयादिभिर्मृतानां दाहक्रियाकरणम् .. 2 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-26\-0 (65567) श्रीभगवानुवाच. 11\-26\-0x (5364) उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः . तवैव ह्यपराधेन कुरवो निधनं गताः .. 11\-26\-1 (65568) यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् . दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे .. 11\-26\-2 (65569) निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् . कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि .. 11\-26\-3 (65570) मृतं वा यदि वा नष्टं योऽतीतमनुशोचति . दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते .. 11\-26\-4 (65571) तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी . शूद्रा दासं पशुपालं च वैश्या वधार्थीयं त्वद्विधा राजपुत्री .. 11\-26\-5 (65572) वैशम्पायन उवाच. 11\-26\-6x (5365) तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् . तूष्णीं बभूव गान्धारी शोकव्याकुललोचना .. 11\-26\-6 (65573) धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः . पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम् .. 11\-26\-7 (65574) जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव . हतानां यदि जानीषे परिमाणं वदस्वं मे .. 11\-26\-8 (65575) युधिष्ठिर उवाच. 11\-26\-9x (5366) दशायुतसहस्राणि सहस्राणि च विंशतिः . कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः .. 11\-26\-9 (65576) आलक्षाणां च वीराणां सहस्राणि चतुर्दश . दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत .. 11\-26\-10 (65577) धृतराष्ट्र उवाच. 11\-26\-11x (5367) युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम . आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः .. 11\-26\-11 (65578) युधिष्ठिर उवाच. 11\-26\-12x (5368) यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे . देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः .. 11\-26\-12 (65579) ये त्वहृष्टेन मनसा मर्तव्यमिति भारत . युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः .. 11\-26\-13 (65580) ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः . शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति .. 11\-26\-14 (65581) पात्यमानाः परैर्ये तु हीयमाना निरायुधाः . हीनिषेवा महात्मानः परानभिमुखा रणे .. 11\-26\-15 (65582) छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः . हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः .. 11\-26\-16 (65583) ये त्वत्र निहता राजन्नन्तरायोधनं प्रति . यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम् .. 11\-26\-17 (65584) धृतराष्ट्र उवाच. 11\-26\-18x (5369) केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत् . तन्मे वद महाबाहो श्रोतव्यं यदि वै मया .. 11\-26\-18 (65585) युधिष्ठिर उवाच. 11\-26\-19x (5370) निदेशाद्भवतः पूर्वं वने विचरता मया . तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः .. 11\-26\-19 (65586) देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् . दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा .. 11\-26\-20 (65587) धृतराष्ट्र उवाच. 11\-26\-21x (5371) ये त्वनाथा जनास्तात नाथवन्तश्च पाण्डव . कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् .. 11\-26\-21 (65588) युधिष्ठिर उवाच. 11\-26\-22x (5372) न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः . वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम् .. 11\-26\-22 (65589) यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः . तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः .. 11\-26\-23 (65590) वैशम्पायन उवाच. 11\-26\-24x (5373) एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः . आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् .. 11\-26\-24 (65591) विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् . इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः .. 11\-26\-25 (65592) भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः . यथा नाथवतां किञ्चिच्छरीरं न विनश्यति .. 11\-26\-26 (65593) शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः . सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा .. 11\-26\-27 (65594) चन्दनागुरुकाष्ठानि तथा कालीयकान्युत . घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च .. 11\-26\-28 (65595) समाहृत्य महार्हाणि दारुणां चैव सञ्चयान् . रथांश्च मृदितास्तत्र नानाप्रहरणानि च .. 11\-26\-29 (65596) चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् . दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा .. 11\-26\-30 (65597) दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा .. शल्यं शलं च राजानं भूरिश्रवसमेव च .. 11\-26\-31 (65598) जयद्रथं च राजानमभिमन्युं च भारत . दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् .. 11\-26\-32 (65599) बृहद्वलं सोमदत्तं सृञ्जयं च महारथम् . राजानं क्षेमधन्वानं विराटद्रुपदौ तथा .. 11\-26\-33 (65600) शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् . युधामन्युं च विक्रान्तमुत्तमौजसमेव च .. 11\-26\-34 (65601) कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् . अचलं वृषकं चैव भगदत्ते च पार्थिवम् .. 11\-26\-35 (65602) कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् . केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् .. 11\-26\-36 (65603) घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च . अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम् .. 11\-26\-37 (65604) एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः . धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्. 11\-26\-38 (65605) पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् . सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः .. 11\-26\-39 (65606) साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः . कश्मलं सर्वभूतानां निशायां समपद्यत .. 11\-26\-40 (65607) हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः . नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः .. 11\-26\-41 (65608) ये चाप्यनाथास्तत्रासन्नानादेशसमागताः . तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः .. 11\-26\-42 (65609) चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः . दाहयामास तान्सर्वान्विदुरो राजशासनात् .. 11\-26\-43 (65610) कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः . धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् .. .. 11\-26\-44 (65611) इति श्रीमन्महाभारते स्त्रीपर्वणि श्राद्धपर्वणि षड्विंशोऽध्यायः .. 26 .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-26\-2 दुष्कृतं दुराचरितं स्वकीयम् .. 11\-26\-3 वैरप्रियं पुरुषं ##xxxx##Sham .. 11\-264\- dvau पूर्वापरदुःखद्वयरूपौ .. 11\-26\-5 तपोरूपायार्थाय उत्पन्नं तपोर्थीयम् . त्वद्विधा वधार्थीयमेव गर्भं धत्ते. अन्या तु जयार्थीयं कीर्त्याद्यर्थीयमपीति भावः. तपोर्थिनं, वधार्थिनं इति ka.pAThaH .. 11\-26\-17 ते गतास्तूत्तरान्कुरूनिति Cha.pAThaH . ते गतास्तूत्तमां गतिमिति Ta.pAThaH. ते गता ह्यधमां गतिमिति ka.pAThaH .. 11\-26\-24 सुधर्माणं दुर्योधनपुरोहितम् .. 11\-26\-43 स्नेहपाचितैः स्नेहसंयुक्तैः .. 11\-26\-26 षड्विंशोऽध्यायः .. \medskip\hrule\medskip स्त्रीपर्व \- अध्याय 027 .. श्रीः .. 11\.27\. अध्यायः 27 ##Mahabharata - Strii Parva - Chapter Topics## मृतानामुदकदानाय धृतराष्ट्रयुधिष्ठिरादिभिर्गङ्गातीरगमनम् .. 1 .. उदकदानारम्भे कुन्त्या युधिष्ठिरम्प्रति कर्णस्य स्वपुत्रत्वकथनपूर्वकं तस्या उदकदानचोदना .. 2 .. धृतराष्ट्रयुधिष्ठिरादिभिर्बन्धुभ्यो जलदानम् .. 3 .. ##Mahabharata - Strii Parva - Chapter Text## 11\-27\-0 (65612) वैशम्पायन उवाच. 11\-27\-0x (5374) ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम् . ह्लादिनीं च प्रसन्नां च महारूपां महावनाम् .. 11\-27\-1 (65613) भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च . `कवचानि विचित्राणि गङ्गामवजगाहिरे'.. 11\-27\-2 (65614) ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च . पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः .. 11\-27\-3 (65615) उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः . सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम् .. 11\-27\-4 (65616) उदके क्रियमाणे तु वीराणां विरपत्निभिः . सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च .. 11\-27\-5 (65617) तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् . वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत .. 11\-27\-6 (65618) ततः कुन्ती महाराज रुदन्ती शोककर्शिता . व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत् .. 11\-27\-7 (65619) यः स वीरो महेष्वासो रथयूथपयूथपः . अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः .. 11\-27\-8 (65620) यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः . यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः .. 11\-27\-9 (65621) प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान् . दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत .. 11\-27\-10 (65622) यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन . यो वृणीत यशः शूरः प्राणैरपि सदा भुवि .. 11\-27\-11 (65623) कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः . कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः .. 11\-27\-12 (65624) स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत . कुण्डली कवची शूरो दिवाकरसमप्रभः .. 11\-27\-13 (65625) श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् . कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन् .. 11\-27\-14 (65626) ततः स पुरुषव्याघ्रः रुन्तीपुत्रो युधिष्ठिरः . उवाच मातरं वीरो निःश्वसन्निव पन्नगः .. 11\-27\-15 (65627) यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः . तलशब्दप्रणुदितो महारथमहाग्रहः .. 11\-27\-16 (65628) यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात् . कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत् . `कुण्डली कवची शूरो दिवाकरसमप्रभः .. 11\-27\-17 (65629) यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् . तमग्निमिव वस्त्रेण कथं छादितवत्यसि .. 11\-27\-18 (65630) यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत् . सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि .. 11\-27\-19 (65631) तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम् . उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः .. 11\-27\-20 (65632) भूमिपानां च सर्वेषां बलं बलवतां वरः . नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी .. 11\-27\-21 (65633) स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः . असूत तं भवत्यग्रे कथमद्भुतविक्रमम् .. 11\-27\-22 (65634) अहो भवत्या मन्त्रस्य गूहनेन वयं हताः . निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः .. 11\-27\-23 (65635) अभिमन्योर्विनाशेन द्रौपदेयवधेन च . पाञ्चालानां विनाशेन, कुरूणां घातनादपि .. 11\-27\-24 (65636) ततः शतगुणं दुःखमिदमापतितं महत् . कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः .. 11\-27\-25 (65637) नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम् . न चेदं वैशसं घोरकं कौरवान्तकरं भवेत् .. 11\-27\-26 (65638) एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः . व्यरुदच्छनकैः राजंश्चकारास्योदकं प्रभुः .. 11\-27\-27 (65639) ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः . अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि .. 11\-27\-28 (65640) तत आनाययामास कर्णस्य सपरिच्छदाः . स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः .. 11\-27\-29 (65641) स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् . `सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम् .. 11\-27\-30 (65642) स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः . समुत्ततार गङ्गाया भार्यया सह भारत ..' 11\-27\-31 (65643) [पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः . अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति .. 11\-27\-32 (65644) इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः . भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान् ..] .. 11\-27\-33 (65645) इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां स्त्रीपर्वणि श्राद्धपर्वणि सप्तविंशोऽध्यायः .. 27 .. अतः परंशान्तिपर्व भविष्यति तस्यायमाद्यः श्लोकः. 11\-27\-1 (65646) 11\-27\-1x (5375) वैशम्पायन उवाच . कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः . विदुरे धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः .. ##Mahabharata - Strii Parva - Chapter Footnotes## 11\-27\-2 वेष्टनानि उष्णीषकटिबन्धनादीनि .. 11\-27\-5 जलावतरणमार्गा .. 11\-27\-14 भवन् अभवन् . अडभाव आर्षः .. 11\-27\-25 दग्धामग्नाविवाहुतिमिति ka.pAThaH .. 11\-27\-26 कर्णे भ्रातृत्वेन ज्ञाते सति तदनुसारिणामस्माकमपि दुर्लभं नाभविष्यन्नपि कौरवाणां क्षयोऽभविष्यदित्यर्थः . न च मे किञ्चिदप्राप्यमिति ka.pAThaH .. 11\-27\-27 सप्तविंशोऽध्यायः .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}