%@@1 % File name : mbhK17.itx %-------------------------------------------- % Text title : 17 mahAprasthAnikaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 17. महाप्रस्थानिकपर्व Kumbhaghonam Edition ..}## \itxtitle{.. 17\. mahAprasthAnikaparva ..}##\endtitles ## \medskip\hrule\medskip महाप्रस्थानिकपर्व \- अध्याय 001 .. श्रीः .. 17\.1\. अध्यायः 1 ##Mahabharata - Mahaprasthanika Parva - Chapter Topics## भ्रातृभिर्द्रौपद्या च सह स्वर्गे जिगमिषुणा युधिष्ठिरेण युयुत्सौ राज्यभारनिवेशनपूर्वकं परिक्षितो राज्येऽभिषेचनम् .. 1 .. तथा कृच्छ्रात्पौरानुमतिसंपादनेन वल्कलधारणादिपूर्वकं शुना सह गृहात्प्रस्थानम् .. 2 .. अर्जुनेन मध्येमार्गमग्निवचसा सनिषङ्गस्य गाण्डीवस्य वरुणोद्देशेन समुद्रे प्रक्षेपणम् .. 3 .. ##Mahabharata - Mahaprasthanika Parva - Chapter Text## श्रीवेदव्यासाय नमः . नारायणं नमस्कृत्य नरं चैव नरोत्तमम् . देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् .. 17\-1\-1 (98316) जनमेजय उवाच. 17\-1\-1x (8075) एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् . पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते .. 17\-1\-1 (98317) वैशम्पायन उवाच. 17\-1\-2x (8076) श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् . प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् .. 17\-1\-2 (98318) कालः पचति भतानि सर्वाण्येव महामते . कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि .. 17\-1\-3 (98319) इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् . अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः .. 17\-1\-4 (98320) अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा . अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना .. 17\-1\-5 (98321) ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया . राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः .. 17\-1\-6 (98322) अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम् . दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः .. 17\-1\-7 (98323) एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति . यदूनां परिशेषश्च वज्रो राजा कृतश्च ह .. 17\-1\-8 (98324) परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः . वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः .. 17\-1\-9 (98325) इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः . मातुलस्य च वृद्धस्य रामदीनां तथैव च .. 17\-1\-10 (98326) भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः . श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा .. 17\-1\-11 (98327) द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् . भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान् . अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं .. 17\-1\-12 (98328) ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा . स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः .. 17\-1\-13 (98329) कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम् . `आहूय भरतश्रेष्ठ संनिवेश्यासने तदा.' शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः .. 17\-1\-14 (98330) ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः . सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः .. 17\-1\-15 (98331) ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः . भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः .. 17\-1\-16 (98332) नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम् . न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित् .. 17\-1\-17 (98333) ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् . गमनाय मतिं चक्रे कृष्णस्य गमनादपि .. 17\-1\-18 (98334) `वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति . धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम् .. 17\-1\-19 (98335) प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव . राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः .. 17\-1\-20 (98336) श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम.' इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः . उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत .. 17\-1\-21 (98337) भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी . तथैव जगृहुः सर्वे वल्कलानि नराधिप .. 17\-1\-22 (98338) विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ . समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः .. 17\-1\-23 (98339) ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान् . प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा .. 17\-1\-24 (98340) हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति . युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च. 17\-1\-25 (98341) भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः . आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् . पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा .. 17\-1\-26 (98342) न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् . न्यवर्तन्त ततः सर्वे नरा नगरवासिनः .. 17\-1\-27 (98343) कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् . विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा .. 17\-1\-28 (98344) चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति . शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् .. 17\-1\-29 (98345) पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी . कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः .. 17\-1\-30 (98346) योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः . अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा .. 17\-1\-31 (98347) युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् . अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम .. 17\-1\-32 (98348) पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा . द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम. 17\-1\-33 (98349) श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम् . क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम् .. 17\-1\-34 (98350) गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः . रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी .. 17\-1\-35 (98351) अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः . मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् .. 17\-1\-36 (98352) ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् . भोभो पाण्डुसुता वीराः पावकं मां निबोधत .. 17\-1\-37 (98353) युधिष्ठिर महाबाहो भीमसेन परंतप . अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम .. 17\-1\-38 (98354) अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् . अर्जुनस्य प्रभावेन तथा नारायणस्य च .. 17\-1\-39 (98355) अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् . परित्यज्य वने यातु नानेनार्थोस्ति कश्चन .. 17\-1\-40 (98356) चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि . गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह .. 17\-1\-41 (98357) वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् . गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम् .. 17\-1\-42 (98358) ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् . स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी .. 17\-1\-43 (98359) ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत . ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः .. 17\-1\-44 (98360) ततस्ते तूत्तरेणैव तीरेण लवणांभसः . जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् .. 17\-1\-45 (98361) ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते . ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् .. 17\-1\-46 (98362) उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः . प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः .. .. 17\-1\-47 (98363) इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः .. 1 .. ##Mahabharata - Mahaprasthanika Parva - Chapter Footnotes## 7\-1\-2 प्रस्थाने स्वर्गं गन्तुं गृहान्निःसरणे .. 7\-1\-3 पाशं तत्कृतमाकर्षं मरणमितियावत् . तदहं मन्ये अङ्गीकरोमि. त्वमप्येतद्द्रष्टुमालोचितुम् .. 7\-1\-5 कालः काल इति नित्यार्थे द्वित्वम् . अपरिहार्यः कालो मृत्युः सोऽद्यैवास्तु किं चिरेणेत्याशयः .. 7\-1\-6 धर्मकाम्यया प्रवजन्नतूद्वेगेन . परिददौ तदधीनं कृतवान्. तस्याभिषेकेऽनधिकारात् .. 7\-1\-7 स्वराज्ये हास्तिनपुरे .. 7\-1\-9 अधर्मे परिक्षिद्वज्रयोर्बालयोररक्षणजे . महाप्रस्थानमियं मा कुर्यादिति भावः .. 7\-1\-13 स्त्रियो दासीः .. 7\-1\-18 अनुमान्यानुमतिप्रदं कृत्वा .. 7\-1\-23 नैष्ठिकीं पार्यन्तिकीं उत्सर्गेष्टिमित्यर्थः . आत्मन्यग्नीन्समारोप्याप्स्वग्नीनुत्सृज्येति ज्ञेयम् .. 7\-1\-29 अन्या युधिष्ठिरादीनां भार्याः shra_उतसोमादीनां मातरः .. 7\-1\-34 लौहित्यं उदयाचलप्रान्तस्थं समुद्रम .. 7\-1\-40 अनेन गाण्डीवेन . अर्थः प्रयोजनम् .. 7\-1\-41 कालेन अवतारान्तरे .. \medskip\hrule\medskip महाप्रस्थानिकपर्व \- अध्याय 002 .. श्रीः .. 17\.2\. अध्यायः 2 ##Mahabharata - Mahaprasthanika Parva - Chapter Topics## मेरुगिरिंप्रति गच्छन्तं युधिष्ठिरं ज्येष्ठ्यक्रमादनुगच्छत्सु दौपद्यादिषु योगभ्रंशात्क्रमेण भूमौ निपतत्सु भीमप्रश्नात्तं प्रति युधिष्ठिरेण तेषां पतने हेतुकथनम् .. 1 .. तथा ततः शुना केवलमनुगम्यमानेन सता purogamanam .. 2 .. ##Mahabharata - Mahaprasthanika Parva - Chapter Text## वैशम्पायन उवाच . ततस्ते नियतात्मान उदीचीं दिशमास्थिताः . ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् .. 17\-2\-1 (98364) तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् . अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् .. 17\-2\-2 (98365) तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम् . याज्ञसेनी भ्रष्टयोगा निपपात महीतले .. 17\-2\-3 (98366) तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः . उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह .. 17\-2\-4 (98367) नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप . कारणं किंनु तद्ब्रूहि यत्कृष्णा पतिता भुवि .. 17\-2\-5 (98368) युधिष्ठिर उवाच. 17\-2\-6x (8077) पक्षपातो महानस्या विशेषेण धनंजये . तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम .. 17\-2\-6 (98369) वैशम्पायन उवाच. 17\-2\-7x (8078) एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः . समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः .. 17\-2\-7 (98370) सहदेवस्ततो विद्वान्निपपात महीतले . तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् .. 17\-2\-8 (98371) योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः . सोयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि .. 17\-2\-9 (98372) युधिष्ठिर उवाच. 17\-2\-10x (8079) आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन . तेन दोषेण पतितो विद्वानेष नृपात्मजः .. 17\-2\-10 (98373) वैशम्पायन उवाच. 17\-2\-11x (8080) इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा . भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः .. 17\-2\-11 (98374) कृष्णं निपतितां दृष्ट्वा सहदेवं च पाण्डवम् . आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह .. 17\-2\-12 (98375) तस्मिन्निपतिते वीरे नकुले चारुदर्शने . पुनरेव तदा भीमो राजानमिदमब्रवीत् .. 17\-2\-13 (98376) योऽयमक्षतधर्मात्मा भ्राता वचनकारकः . रूपेणाप्रतिमो लोके नकुलः पतितो भुवि .. 17\-2\-14 (98377) इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः . नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः .. 17\-2\-15 (98378) रूपेणि मत्समो नास्ति कश्चिदित्यस्य दर्शनम् . अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् .. 17\-2\-16 (98379) नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर . यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते .. 17\-2\-17 (98380) तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः . पपात शोकसंतप्तस्ततोनु परवीरहा .. 17\-2\-18 (98381) तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि . म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् .. 17\-2\-19 (98382) अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः . अथ कस्य विकारोऽयं येनायं पतितो भुवि .. 17\-2\-20 (98383) युधिष्ठिर उवाच. 17\-2\-21x (8081) एकोहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् . न च तत्कृतवानेष शूरमानी ततोपतत् .. 17\-2\-21 (98384) अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः . तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता .. 17\-2\-22 (98385) वैशम्पायन उवाच. 17\-2\-23x (8082) इत्युक्त्वा प्रस्थितो राजा भीमोथ निपपात ह . पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् .. 17\-2\-23 (98386) भोभो राजन्नवेक्षस्व पतितोहं प्रियस्तव . किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह .. 17\-2\-24 (98387) युधिष्ठिर उवाच. 17\-2\-25x (8083) अतिभुक्तं च भवता प्राणेन च विकत्थसे . अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ .. 17\-2\-25 (98388) इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् . श्वाप्येकोनुययौ यस्ते बहुशः कीर्तितो मया .. .. 17\-2\-26 (98389) इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि द्वितीयोऽध्यायः .. 2 .. ##Mahabharata - Mahaprasthanika Parva - Chapter Footnotes## 7\-2\-1 tato दिक्त्रयप्रदक्षिणीकरणानन्तरम् . योगयुक्ताः समाहितमनसः .. 7\-2\-3 भ्रष्टयोगा ध्यानात् स्खलितमानसा .. 7\-2\-7 अनवेक्ष्य स्वर्गान्तरायरूपः स्नेहो माभूदिति भावः .. \medskip\hrule\medskip महाप्रस्थानिकपर्व \- अध्याय 003 .. श्रीः .. 17\.3\. अध्यायः 3 ##Mahabharata - Mahaprasthanika Parva - Chapter Topics## शुना सह गच्छन्तं युधिष्ठिरं प्रति इन्द्रेण स्वर्गगमनाय निजरतारोहणचोदना .. 1 .. युधिष्ठिरे शुना विना रथारोहणमरोचयमाने यमेन निजस्वरूपप्रकाशनेन तत्प्रशंसनम् .. 2 .. ततो यमेन्द्रादिभी रथेन स्वर्गं प्रापितेन युधिष्ठिरेण तत्र भीमाद्यदर्शनादिन्द्रंप्रति भ्रात्रादीन्विना स्वस्य स्वर्गेप्यनभिरुचिकथनपूर्वकं तत्समीपगमनेच्छानिवेदनम् .. 3 .. ##Mahabharata - Mahaprasthanika Parva - Chapter Text## वैशम्पायन उवाच . ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः . रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् .. 17\-3\-1 (98390) स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः . अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः .. 17\-3\-2 (98391) भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह . न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर .. 17\-3\-3 (98392) सुकुमारी सुखार्हा च राजपुत्री पुरंदर . साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम् .. 17\-3\-4 (98393) शक्र उवाच. 17\-3\-5x (8084) भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान् . कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ .. 17\-3\-5 (98394) निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ . अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः .. 17\-3\-6 (98395) युधिष्ठिर उवाच. 17\-3\-7x (8085) अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह . स गच्छेत मया सार्धमानृशंस्या हि मे मतिः .. 17\-3\-7 (98396) शक्र उवाच. 17\-3\-8x (8086) अमर्त्यत्वं मत्समत्वं च राज\- ञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम् . संप्राप्तोद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति .. 17\-3\-8 (98397) युधिष्ठिर उवाच. 17\-3\-9x (8087) अनार्यमार्येणि सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य . मा मे श्रिया सङ्गमनं तयाऽस्तु यस्याः कृते भक्तजनं त्यजेयम् .. 17\-3\-9 (98398) इन्द्र उवाच. 17\-3\-10x (8088) स्वर्गे लोके श्ववतां नास्ति धिष्ण्य\- मिष्टापूर्तं क्रोधवशा हरन्ति . ततो विचार्यि क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति. 17\-3\-10 (98399) युधिष्ठिर उवाच. 17\-3\-11x (8089) भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन . तस्मान्नाहं जातु कथञ्चनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः .. 17\-3\-11 (98400) भीतं भक्तं नान्यदस्तीति चार्तं प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् . प्राणत्यागादप्यहं नैव मोक्तुं यतेयं वै नित्यमेतद्व्रतं मे .. 17\-3\-12 (98401) इन्द्र उवाच. 17\-3\-13x (8090) शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च . तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् .. 17\-3\-13 (98402) त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर . श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य .. 17\-3\-14 (98403) युधिष्ठिर उवाच. 17\-3\-15x (8091) न विद्यते संधिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा . न ते मया जीवयितुं हि शक्या\- स्ततस्त्यागस्तेषु कृतो न जीवताम् .. 17\-3\-15 (98404) प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः . मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे .. 17\-3\-16 (98405) वैशम्पायन उवाच. 17\-3\-17x (8092) तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच . युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः .. 17\-3\-17 (98406) अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया . अनुक्रोशेनि चानेन सर्वभूतेषु भारत .. 17\-3\-18 (98407) पुरा द्वैतवने चासि मया पुत्र परीक्षितः . पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः .. 17\-3\-19 (98408) भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ . मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि .. 17\-3\-20 (98409) अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया . तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः .. 17\-3\-21 (98410) अतस्तवाक्षया लोकाः स्वशरीरेण भारत . प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् .. 17\-3\-22 (98411) वैशम्पायन उवाच. 17\-3\-23x (8093) ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि . देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् .. 17\-3\-23 (98412) प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः . सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः .. 17\-3\-24 (98413) स तं रथं समास्थाय राजा कुरुकुलोद्वहः . ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी .. 17\-3\-25 (98414) ततो देवनिकाय्यस्थो नारदः सर्वलोकवित् . उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः .. 17\-3\-26 (98415) येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः . कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति .. 17\-3\-27 (98416) लोकानावृत्य यशसा तेजसा वृत्तसंपदा . स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात् .. 17\-3\-28 (98417) तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो . वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः .. 17\-3\-29 (98418) नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् . भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान् .. 17\-3\-30 (98419) शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे . तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये .. 17\-3\-31 (98420) राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः . आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् .. 17\-3\-32 (98421) स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः . किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि .. 17\-3\-33 (98422) सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित् . नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन .. 17\-3\-34 (98423) अद्यापि मानुषो भावः स्पृशते त्वां नराधिप . स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् .. 17\-3\-35 (98424) युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् . पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् .. 17\-3\-36 (98425) तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण . गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः .. 17\-3\-37 (98426) यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता . द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम .. .. 17\-3\-38 (98427) इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः .. 3 .. महाप्रस्थानिकं पर्वं समाप्तम्.. 17 .. अतः परं स्वर्गारोहणपर्वः तस्यायमाद्यः श्लोकः . जनमेजय उवाच . स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः . पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे .. 1 .. इदं महाप्रस्थानिकं पर्व कुंभघोणस्येन ##TI.Ar## . कृष्णमाचार्येण ##TI.Ar## . व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् . शकाब्दाः 1832 sana 1910\. ##Mahabharata - Mahaprasthanika Parva - Chapter Footnotes## 17\-3\-8 अस्पृश्यस्य संत्याग नृशंसं निर्दयत्वं नास्ति .. 17\-3\-10 श्ववतामशुचित्वाद्धिष्ण्यं स्थानं स्वर्गे नास्ति . क्रोधवशा नाम देवगणा अशुचेरिष्टापूर्तफलं घ्नन्ति .. 17\-3\-18 अभिजातोसि कुलीनोसि . पितुः पाण्डोः .. 17\-3\-26 निकाय्यस्थो निवासस्थः .. 17\-3\-27 समुपस्थिताः स्मृतिविषयाः सन्ति .. 17\-3\-31 यदेव भ्रातॄणां स्थानं प्राप्तुमिच्छामि .. 31 ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}