%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % produced by muneo tokunaga % kyoto, japan % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% ====================================================================== == The files in this directory are revised versions of the == == digital files produced by Professor Muneo Tokunaga, Kyoto == == University, and copyrighted by him. I am grateful to Professor == == Tokunaga for his agreement to this use of his original files == == and for permitting the revised versions to be made publicly == == available. == ====================================================================== == Dr J. D. Smith * jds10@cam.ac.uk == == http://bombay.oriental.cam.ac.uk/index.html == ====================================================================== %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. mahaabhaarata..}##\setcounter{section}{0}## ##\begin{center}## \section{aadiparva.n} ##\end{center}## ##\begin{multicols}{2}\obeylines## \medskip\hrule\medskip\centerline{\Largedvng 1} नारायणं नमस्कृत्य नरं चैव नरोत्तमम् . देवीं सरस्वतीं चैव ततो जयमुदीरयेत् .. ..\\ \noindent लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे 1 .. 1..\\ समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् . विनयावनतो भूत्वा कदा चित्सूतनन्दनः .. 2..\\ तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः . चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः .. 3..\\ अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः . अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः .. 4..\\ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु . निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः .. 5..\\ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च . अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः .. 6..\\ कृत आगम्यते सौते क्व चायं विहृतस्त्वया . कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम .. 7..\\ सूत जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः . समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च .. 8..\\ कृष्णद्वैपायन प्रोक्ताः सुपुण्या विविधाः कथाः . कथिताश्चापि विधिवद्या वैशम्पायनेन वै .. 9..\\ श्रुत्वाहं ता विचित्रार्था महाभारत संश्रिताः . बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च .. 10..\\ समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् . गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा . पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् .. 11..\\ दिदृक्षुरागतस्तस्मात्समीपं भवताम् इह . आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः .. 12..\\ अस्मिन्यज्ञे महाभागाः सूर्यपावक वर्चसः . कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः . भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः .. 13..\\ पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः . इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् .. 14..\\ र्सयः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा . सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् .. 15..\\ तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः . सूक्ष्मार्थ न्याययुक्तस्य वेदार्थैर्भूषितस्य च .. 16..\\ भारतस्येतिहासस्य पुण्यां ग्रन्थार्थ संयुताम् . संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् .. 17..\\ जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् . यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया .. 18..\\ वेदैश्चतुर्भिः समितां व्यासस्याद्भुत कर्मणः . संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् .. 19..\\ सूत आद्यं पुरुषमीशानं पुरुहूतं पुरु ष्टुतम् . ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् .. 20..\\ असच्च सच्चैव च यद्विश्वं सदसतः परम् . परावराणां स्रष्टारं पुराणं परमव्ययम् .. 21..\\ मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् . नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् .. 22..\\ महर्षेः पूजितस्येह सर्वलोके महात्मनः . प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः .. 23..\\ आचख्युः कवयः के चित्सम्प्रत्याचक्षते परे . आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि .. 24..\\ इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् . विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः .. 25..\\ अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः . छन्दो वृत्तैश्च विविधैरन्वितं विदुषां प्रियम् .. 26..\\ निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते . बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् .. 27..\\ युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते . यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् .. 28..\\ अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् . अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् .. 29..\\ यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः . ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ .. 30..\\ प्राचेतसस्तथा दक्षो दष्क पुत्राश् च सप्त ये . ततः प्रजानां पतयः प्राभवन्नेकविंशतिः .. 31..\\ पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः . विश्वे देवास्तथादित्या वसवोऽथाश्विनावपि .. 32..\\ यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा . ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः .. 33..\\ राजर्षयश्च बहवः सर्वैः समुदिता गुणैः . आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा .. 34..\\ संवत्सरर्तवो मासाः पक्षाहो रात्रयः क्रमात् . यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् .. 35..\\ यदिदं दृश्यते किं चिद्भूतं स्थावरजङ्गमम् . पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये .. 36..\\ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये . दृश्यन्ते तानि तान्येव तथा भावा युगादिषु .. 37..\\ एवमेतदनाद्यन्तं भूतसंहार कारकम् . अनादि निधनं लोके चक्रं सम्परिवर्तते .. 38..\\ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च . त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेप लक्षणा .. 39..\\ दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः . सविता च ऋचीकोऽर्को भानुराशा वहो रविः .. 40..\\ पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः . देव भ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः .. 41..\\ सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः . दश ज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् .. 42..\\ दश पुत्रसहस्राणि दश ज्योतेर्महात्मनः . ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः .. 43..\\ भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः . तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च .. 44..\\ ययातीक्ष्वाकु वंशश्च राजर्षीणां च सर्वशः . सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः .. 45..\\ भूतस्थानानि सर्वाणि रहस्यं विविधं च यत् . वेद योगं सविज्ञानं धर्मोऽर्थः काम एव च .. 46..\\ धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च . लोकयात्रा विधानं च सम्भूतं दृष्टवानृषिः .. 47..\\ इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च . इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् .. 48..\\ विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् . इष्टं हि विदुषां लोके समास व्यास धारणम् .. 49..\\ मन्वादि भारतं के चिदास्तीकादि तथापरे . तथोपरिचराद्यन्ये विप्राः सम्यगधीयते .. 50..\\ विविधं संहिता ज्ञानं दीपयन्ति मनीषिणः . व्याख्यातुं कुशलाः के चिद्ग्रन्थं धारयितुं परे .. 51..\\ तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् . इतिहासमिमं चक्रे पुण्यं सत्यवती सुतः .. 52..\\ पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः . मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः .. 53..\\ क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा . त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् .. 54..\\ उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च . जगाम तपसे धीमान्पुनरेवाश्रमं प्रति .. 55..\\ तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् . अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः .. 56..\\ जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः . शशास शिष्यमासीनं वैशम्पायनमन्तिके .. 57..\\ स सदस्यैः सहासीनः श्रावयामास भारतम् . कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः .. 58..\\ विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् . क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् .. 59..\\ वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् . दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः .. 60..\\ चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम् . उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः .. 61..\\ ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः . अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् .. 62..\\ इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् . ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः .. 63..\\ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् . गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः .. 64..\\ दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः . दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी .. 65..\\ युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः . माद्री सुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश् च .. 66..\\ पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च . अरण्ये मृगया शीलो न्यवसत्सजनस्तदा .. 67..\\ मृगव्यवाय निधने कृच्छ्रां प्राप स आपदम् . जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः .. 68..\\ मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति . धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः .. 69..\\ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः . मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च .. 70..\\ ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् . शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः .. 71..\\ पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः . पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः .. 72..\\ तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा . शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् .. 73..\\ आहुः के चिन्न तस्यैते तस्यैत इति चापरे . यदा चिरमृतः पाण्डुः कथं तस्येति चापरे .. 74..\\ स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् . उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः .. 75..\\ तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् . अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् .. 76..\\ पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः . आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् .. 77..\\ तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः . शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः .. 78..\\ तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च . न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः .. 79..\\ युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् . धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च .. 80..\\ गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च . तुतोष लोकः सकलस्तेषां शौर्यगुणेन च .. 81..\\ समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् . प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् .. 82..\\ ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् . आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् .. 83..\\ स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् . आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् .. 84..\\ अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः . युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः .. 85..\\ सुनयाद्वासुदेवस्य भीमार्जुनबलेन च . घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् .. 86..\\ दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः . मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च .. 87..\\ समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् . ईर्ष्या समुत्थः सुमहांस्तस्य मन्युरजायत .. 88..\\ विमानप्रतिमां चापि मयेन सुकृतां सभाम् . पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत .. 89..\\ यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् . प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् .. 90..\\ स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च . कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः .. 91..\\ अन्वजानादतो द्यूतं धृतराष्ट्रः सुतप्रियः . तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् .. 92..\\ नातिप्रीति मनाश्चासीद्विवादांश्चान्वमोदत . द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत .. 93..\\ निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् . विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् .. 94..\\ जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् . दुर्योधन मतं ज्ञात्वा कर्णस्य शकुनेस्तथा . धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् .. 95..\\ शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि . श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः .. 96..\\ न विग्रहे मम मतिर्न च प्रीये कुरु क्षये . न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च .. 97..\\ वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः . अहं त्वचक्षुः कार्पण्यात्पुत्र प्रीत्या सहामि तत् . मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् .. 98..\\ राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः . तच्चावहसनं प्राप्य सभारोहण दर्शने .. 99..\\ अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे . निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा . गान्धारराजसहितश्छद्म द्यूतममन्त्रयत् .. 100..\\ तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु . श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः . ततो ज्ञास्यसि मां सौते प्रज्ञा चक्षुषमित्युत .. 101..\\ यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् . कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय सञ्जय .. 102..\\ यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीम् अर्जुनेन . इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय .. 103..\\ यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन . अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय सञ्जय .. 104..\\ यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् . अन्वागतं भ्रातृभिरप्रमेयैस् तदा नाशंसे विजयाय सञ्जय .. 105..\\ यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् . रजस्वलां नाथवतीमनाथवत् तदा नाशंसे विजयाय सञ्जय .. 106..\\ यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय . ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय सञ्जय .. 107..\\ यदाश्रौषं स्नातकानां सहस्रैर् अन्वागतं धर्मराजं वनस्थम् . भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय सञ्जय .. 108..\\ यदाश्रौषमर्जुनो देवदेवं किरात रूपं त्र्यम्बकं तोष्य युद्धे . अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय सञ्जय .. 109..\\ यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् . अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय सञ्जय .. 110..\\ यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् . तस्मिन्देशे मानुषाणाम् अगम्ये तदा नाशंसे विजयाय सञ्जय .. 111..\\ यदाश्रौषं घोषयात्रा गतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन . स्वेषां सुतानां कर्ण बुद्धौ रतानां तदा नाशंसे विजयाय सञ्जय .. 112..\\ यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत . प्रश्नानुक्तान्विब्रुवन्तं च सम्यक् तदा नाशंसे विजयाय सञ्जय .. 113..\\ यदाश्रौषं मामकानां वरिष्ठान् धनञ्जयेनैक रथेन भग्नान् . विराट राष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय .. 114..\\ यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय . तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय सञ्जय .. 115..\\ यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य . अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय सञ्जय .. 116..\\ यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य . अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय सञ्जय .. 117..\\ यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् . यस्येमां गां विक्रममेकमाहुस् तदा नाशंसे विजयाय सञ्जय .. 118..\\ यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य . तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय सञ्जय .. 119..\\ यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् . आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय सञ्जय .. 120..\\ यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् . भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय सञ्जय .. 121..\\ यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति . हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय सञ्जय .. 122..\\ यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् . त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय .. 123..\\ यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै . कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय सञ्जय .. 124..\\ यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् . नैषां कश्चिद्वध्यते दृश्यरूपस् तदा नाशंसे विजयाय सञ्जय .. 125..\\ यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् . शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय सञ्जय .. 126..\\ यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः . भीष्मं कृत्वा सोमकानल्पशेषांस् तदा नाशंसे विजयाय सञ्जय .. 127..\\ यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन . भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय सञ्जय .. 128..\\ यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय . नित्यं चास्माञ्श्वापदा व्याभषन्तस् तदा नाशंसे विजयाय सञ्जय .. 129..\\ यदा द्रोणो विविधानस्त्रमार्गान् विदर्शयन्समरे चित्रयोधी . न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय सञ्जय .. 130..\\ यदाश्रौषं चास्मदीयान्महारथान् व्यवस्थितानर्जुनस्यान्तकाय . संसप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय सञ्जय .. 131..\\ यदाश्रौषं व्यूहमभेद्यमन्यैर् भारद्वाजेनात्त शस्त्रेण गुप्तम् . भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय सञ्जय .. 132..\\ यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः . महारथाः पार्थमशक्नुवन्तस् तदा नाशंसे विजयाय सञ्जय .. 133..\\ यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् . क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय .. 134..\\ यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन . सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय .. 135..\\ यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वा हयान्पाययित्वोपवृत्तान् . पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय सञ्जय .. 136..\\ यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन . सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय सञ्जय .. 137..\\ यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य . यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ तदा नाशंसे विजयाय सञ्जय .. 138..\\ यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः . धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय सञ्जय .. 139..\\ यदा द्रोणः कृतवर्मा कृपश् च कर्णो द्रौणिर्मद्रराजश्च शूरः . अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय .. 140..\\ यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन . घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय .. 141..\\ यदाश्रौषं कर्ण घटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् . यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय .. 142..\\ यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् . रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय सञ्जय .. 143..\\ यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये . समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय सञ्जय .. 144..\\ यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् . नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय सञ्जय .. 145..\\ यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् . तस्मिन्भ्रातॄणां विग्रहे देव गुह्ये तदा नाशंसे विजयाय सञ्जय .. 146..\\ यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् . युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय सञ्जय .. 147..\\ यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत . सदा सङ्ग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय सञ्जय .. 148..\\ यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन . हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय सञ्जय .. 149..\\ यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः . दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय सञ्जय .. 150..\\ यदाश्रौषं पाण्डवांस्तिष्ठमानान् गङ्गा ह्रदे वासुदेवेन सार्धम् . अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय सञ्जय .. 151..\\ यदाश्रौषं विविधांस्तात मार्गान् गदायुद्धे मण्डलं सञ्चरन्तम् . मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय .. 152..\\ यदाश्रौषं द्रोणपुत्रादिभिस्तैर् हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् . कृतं बीभत्समय शस्यं च कर्म तदा नाशंसे विजयाय सञ्जय .. 153..\\ यदाश्रौषं भीमसेनानुयातेन अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् . क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय सञ्जय .. 154..\\ यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् . अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय सञ्जय .. 155..\\ यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे . द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप .. 156..\\ शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश् च . कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः .. 157..\\ कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त . द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् .. 158..\\ तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् . सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे .. 159..\\ इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः . मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् .. 160..\\ सञ्जयैवं गते प्राणांस्त्यक्तुमिच्छामि माचिरम् . स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे .. 161..\\ तं तथा वादिनं दीनं विलपन्तं महीपतिम् . गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् .. 162..\\ श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् . द्वैपायनस्य वदतो नारदस्य च धीमतः .. 163..\\ महत्सु राजवंशेषु गुणैः समुदितेषु च . जातान्दिव्यास्त्रविदुषः शक्र प्रतिमतेजसः .. 164..\\ धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्त दक्षिणैः . अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः .. 165..\\ वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् . सुहोत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम् .. 166..\\ बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् . विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् .. 167..\\ मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च . रामं दाशरथिं चैव शशबिन्दुं भगीरथम् .. 168..\\ ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् . चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा .. 169..\\ इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा . पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः .. 170..\\ तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः . महारथा महात्मानः सर्वैः समुदिता गुणैः .. 171..\\ पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः . अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः .. 172..\\ विजिती वीति होत्रश्च भवः श्वेतो बृहद्गुरुः . उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः .. 173..\\ दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः . अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः .. 174..\\ देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः . महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः .. 175..\\ सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः . जानु जङ्घोऽनरण्योऽर्कः प्रिय भृत्यः शुभव्रतः .. 176..\\ बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः . धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः .. 177..\\ अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः . महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः .. 178..\\ एते चान्ये च बहवः शतशोऽथ सहस्रशः . श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः .. 179..\\ हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः . राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः .. 180..\\ येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च . माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् .. 181..\\ विद्वद्भिः कथ्यते लोके पुराणैः कवि सत्तमैः . सर्वर्द्धि गुणसम्पन्नास्ते चापि निधनं गताः .. 182..\\ तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना . लुब्धा दुर्वृत्त भूयिष्ठा न ताञ्शोचितुमर्हसि .. 183..\\ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः . येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत .. 184..\\ निग्रहानुग्रहौ चापि विदितौ ते नराधिप . नात्यन्तमेवानुवृत्तिः श्रूयते पुत्र रक्षणे .. 185..\\ भवितव्यं तथा तच्च नातः शोचितुमर्हसि . दैवं प्रज्ञा विशेषेण को निवर्तितुमर्हति .. 186..\\ विधातृविहितं मार्गं न कश् चिदतिवर्तते . कालमूलमिदं सर्वं भावाभावौ सुखासुखे .. 187..\\ कालः पचति भूतानि कालः संहरति प्रजाः . निर्दहन्तं प्रजाः कालं कालः शमयते पुनः .. 188..\\ कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् . कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः . कालः सर्वेषु भूतेषु चरत्यविधृतः समः .. 189..\\ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् . तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि .. 190..\\ s अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् . भारताध्ययनात्पुण्यादपि पादमधीयतः . श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः .. 191..\\ देवर्षयो ह्यत्र पुण्या ब्रह्म राजर्षयस्तथा . कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः .. 192..\\ भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः . स हि सत्यमृतं चैव पवित्रं पुण्यमेव च .. 193..\\ शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् . यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः .. 194..\\ असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते . सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युः पुनर्भवः .. 195..\\ अध्यात्मं श्रूयते यच्च पञ्च भूतगुणात्मकम् . अव्यक्तादि परं यच्च स एव परिगीयते .. 196..\\ यत्तद्यति वरा युक्ता ध्यानयोगबलान्विताः . प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् .. 197..\\ श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः . आसेवन्निममध्यायं नरः पापात्प्रमुच्यते .. 198..\\ अनुक्रमणिमध्यायं भारतस्येममादितः . आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति .. 199..\\ उभे सन्ध्ये जपन्किं चित्सद्यो मुच्येत किल्बिषात् . अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् .. 200..\\ भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च . नव नीतं यथा दध्नो द्विपदां ब्राह्मणो यथा .. 201..\\ ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् . यथैतानि वरिष्ठानि तथा भरतमुच्यते .. 202..\\ यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः . अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति .. 203..\\ इतिहास पुराणाभ्यां वेदं समुपबृंहयेत् . बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति .. 204..\\ कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते . भ्रूण हत्या कृतं चापि पापं जह्यान्न संशयः .. 205..\\ य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि . अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः .. 206..\\ यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः . स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः .. 207..\\ चत्वार एकतो वेदा भारतं चैकमेकतः . समागतैः सुरर्षिभिस्तुलामारोपितं पुरा . महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् .. 208..\\ महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते . निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते .. 209..\\ तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेद विधिर्न कल्कः . प्रसह्य वित्ताहरणं न कल्कस् तान्येव भावोपहतानि कल्कः .. 210..\\ \medskip\hrule\medskip\centerline{\Largedvng 2} र्सयग् समन्तपञ्चकमिति यदुक्तं सूतनन्दन . एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् .. 1..\\ s शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः . समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः .. 2..\\ त्रेता द्वापरयोः सन्धौ रामः शस्त्रभृतां वरः . असकृत्पार्थिवं क्षत्रं जघानामर्ष चोदितः .. 3..\\ स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानल द्युतिः . समन्तपञ्चके पञ्च चकार रुधिरह्रदान् .. 4..\\ स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः . पितॄन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् .. 5..\\ अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् . तं क्षमस्वेति सिषिधुस्ततः स विरराम ह .. 6..\\ तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् . समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् .. 7..\\ येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते . तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः .. 8..\\ अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् . समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः .. 9..\\ तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते . अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया .. 10..\\ एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः . पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः .. 11..\\ तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः . यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः .. 12..\\ र्सयग् अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन . एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् .. 13..\\ अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् . यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव .. 14..\\ s एको रथो जगश्चैको नराः पञ्च पदातयः . त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते .. 15..\\ पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः . त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते .. 16..\\ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः . स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः .. 17..\\ चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी . अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः .. 18..\\ अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः . सङ्ख्या गणित तत्त्वज्ञैः सहस्राण्येकविंशतिः .. 19..\\ शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः . गजानां तु परीमाणमेतदेवात्र निर्दिशेत् .. 20..\\ ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव . नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः .. 21..\\ पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च . दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया .. 22..\\ एतामक्षौहिणीं प्राहुः सङ्ख्या तत्त्वविदो जनाः . यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः .. 23..\\ एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः . अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः .. 24..\\ समेतास्तत्र वै देशे तत्रैव निधनं गताः . कौरवान्कारणं कृत्वा कालेनाद्भुत कर्मणा .. 25..\\ अहानि युयुधे भीष्मो दशैव परमास्त्रवित् . अहानि पञ्च द्रोणस्तु ररक्ष कुरु वाहिनीम् .. 26..\\ अहनी युयुधे द्वे तु कर्णः परबलार्दनः . शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् .. 27..\\ तस्यैव तु दिनस्यान्ते हार्दिक्य द्रौणिगौतमाः . प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् .. 28..\\ यत्तु शौनक सत्रे तु भारताख्यान विस्तरम् . आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् .. 29..\\ विचित्रार्थपदाख्यानमनेकसमयान्वितम् . अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः .. 30..\\ आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् . इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् .. 31..\\ इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा . खरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् .. 32..\\ अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः . भारतस्येतिहासस्य श्रूयतां पर्व सङ्ग्रहः .. 33..\\ पर्वानुक्रमणी पूर्वं द्वितीयं पर्व सङ्ग्रहः . पौष्यं पौलोममास्तीकमादिवंशावतारणम् .. 34..\\ ततः सम्भव पर्वोक्तमद्भुतं देवनिर्मितम् . दाहो जतु गृहस्यात्र हैडिम्बं पर्व चोच्यते .. 35..\\ ततो बकवधः पर्व पर्व चैत्ररथं ततः . ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते .. 36..\\ क्षत्रधर्मेण निर्मित्य ततो वैवाहिकं स्मृतम् . विदुरागमनं पर्व राज्यलम्भस्तथैव च .. 37..\\ अर्जुनस्य वनेवासः सुभद्राहरणं ततः . सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् .. 38..\\ ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम् . सभा पर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् .. 39..\\ जरासन्ध वधः पर्व पर्व दिग्विजयस्तथा . पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते .. 40..\\ ततश्चार्घाभिहरणं शिशुपाल वधस्ततः . द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् .. 41..\\ तत आरण्यकं पर्व किर्मीरवध एव च . ईश्वरार्जुनयोर्युद्धं पर्व कैरात सञ्ज्ञितम् .. 42..\\ इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् . तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः .. 43..\\ जटासुरवधः पर्व यक्षयुद्धमतः परम् . तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् .. 44..\\ मार्कण्डेय समस्या च पर्वोक्तं तदनन्तरम् . संवादश्च ततः पर्व द्रौपदी सत्यभामयोः .. 45..\\ घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः . व्रीहि द्रौणिकमाख्यानं ततोऽनन्तरमुच्यते .. 46..\\ द्रौपदी हरणं पर्व सैन्धवेन वनात्ततः . कुण्डलाहरणं पर्व ततः परमिहोच्यते .. 47..\\ आरणेयं ततः पर्व वैराटं तदनन्तरम् . कीचकानां वधः पर्व पर्व गोग्रहणं ततः .. 48..\\ अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् . उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् .. 49..\\ ततः सञ्जय यानाख्यं पर्व ज्ञेयमतः परम् . प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया .. 50..\\ पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् . यानसन्धिस्ततः पर्व भगवद्यानमेव च .. 51..\\ ज्ञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः . निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः .. 52..\\ रथातिरथ सङ्ख्या च पर्वोक्तं तदनन्तरम् . उलूक दूतागमनं पर्वामर्ष विवर्धनम् .. 53..\\ अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् . भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् .. 54..\\ जम्बू खण्ड विनिर्माणं पर्वोक्तं तदनन्तरम् . भूमिपर्व ततो ज्ञेयं द्वीपविस्तर कीर्तनम् .. 55..\\ पर्वोक्तं भगवद्गीता पर्व भीस्म वधस्ततः . द्रोणाभिषेकः पर्वोक्तं संशप्तक वधस्ततः .. 56..\\ अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते . जयद्रथवधः पर्व घटोत्कच वधस्ततः .. 57..\\ ततो द्रोण वधः पर्व विज्ञेयं लोमहर्षणम् . मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते .. 58..\\ कर्ण पर्व ततो ज्ञेयं शल्य पर्व ततः परम् . ह्रद प्रवेशनं पर्व गदायुद्धमतः परम् .. 59..\\ सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् . अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते .. 60..\\ ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् . जलप्रदानिकं पर्व स्त्री पर्व च ततः परम् .. 61..\\ श्राद्धपर्व ततो ज्ञेयं कुरूणाम् और्ध्वदेहिकम् . आभिषेचनिकं पर्व धर्मराजस्य धीमतः .. 62..\\ चार्वाक निग्रहः पर्व रक्षसो ब्रह्मरूपिणः . प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् .. 63..\\ शान्ति पर्व ततो यत्र राजधर्मानुकीर्तनम् . आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् .. 64..\\ ततः पर्व परिज्ञेयमानुशासनिकं परम् . स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः .. 65..\\ तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम् . अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् .. 66..\\ पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च . नारदागमनं पर्व ततः परमिहोच्यते .. 67..\\ मौसलं पर्व च ततो घोरं समनुवर्ण्यते . महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः .. 68..\\ हरि वंशस्ततः पर्व पुराणं खिल सञ्ज्ञितम् . भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् .. 69..\\ एतत्पर्व शतं पूर्णं व्यासेनोक्तं महात्मना . यथावत्सूतपुत्रेण लोमहर्षणिना पुनः .. 70..\\ कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु . समासो भारतस्यायं तत्रोक्तः पर्व सङ्ग्रहः .. 71..\\ पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् . पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः .. 72..\\ आस्तीके सर्वनागानां गरुडस्य च सम्भवः . क्षीरोदमथनं चैव जन्मोच्छैः श्रवसस्तथा .. 73..\\ यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च . कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् .. 74..\\ विविधाः सम्भवा राज्ञामुक्ताः सम्भव पर्वणि . अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च .. 75..\\ अंशावतरणं चात्र देवानां परिकीर्तितम् . दैत्यानां दानवानां च यक्षाणां च महौजसाम् .. 76..\\ नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् . अन्येषां चैव भूतानां विविधानां समुद्भवः .. 77..\\ वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् . शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि .. 78..\\ तेजोऽंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः . राज्यान्निवर्तनं चैव ब्रह्मचर्य व्रते स्थितिः .. 79..\\ प्रतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च . हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः .. 80..\\ विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् . धर्मस्य नृषु सम्भूतिरणी माण्डव्य शापजा .. 81..\\ कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा . धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः .. 82..\\ वारणावत यात्रा च मन्त्रो दुर्योधनस्य च . विदुरस्य च वाक्येन सुरुङ्गोपक्रम क्रिया .. 83..\\ पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् . घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता .. 84..\\ अज्ञातचर्या पाण्डूनां वासो ब्राह्मण वेश्मनि . बकस्य निधनं चैव नागराणां च विस्मयः .. 85..\\ अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा . भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ .. 86..\\ तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् . पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते .. 87..\\ पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च . द्रौपद्या देव विहितो विवाहश्चाप्यमानुषः .. 88..\\ विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च . खाण्डव प्रस्थवासश्च तथा राज्यार्ध शासनम् .. 89..\\ नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया . सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् .. 90..\\ पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः . पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च .. 91..\\ द्वारकायां सुभद्रा च कामयानेन कामिनी . वासुदेवस्यानुमते प्राप्ता चैव किरीटिना .. 92..\\ हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने . सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् .. 93..\\ अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः . मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् . महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः .. 94..\\ इत्येतदाधि पर्वोक्तं प्रथमं बहुविस्तरम् . अध्यायानां शते द्वे तु सङ्खाते परमर्षिणा . अष्टादशैव चाध्याया व्यासेनोत्तम तेजसा .. 95..\\ सप्त श्लोकसहस्राणि तथा नव शतानि च . श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना .. 96..\\ द्वितीयं तु सभा पर्व बहु वृत्तान्तमुच्यते . सभा क्रिया पाण्डवानां किङ्कराणां च दर्शनम् .. 97..\\ लोकपाल सभाख्यानं नारदाद्देव दर्शनात् . राजसूयस्य चारम्भो जरासन्ध वधस्तथा .. 98..\\ गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् . राजसूयेऽर्घ संवादे शिशुपाल वधस्तथा .. 99..\\ यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च . दुर्योधनस्यावहासो भीमेन च सभा तले .. 100..\\ यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् . यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् .. 101..\\ यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् . तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः . पुनरेव ततो द्यूते समाह्वयत पाण्डवान् .. 102..\\ एतत्सर्वं सभा पर्व समाख्यातं महात्मना . अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया .. 103..\\ श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च . श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः .. 104..\\ अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् . पौरानुगमनं चैव धर्मपुत्रस्य धीमतः .. 105..\\ वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः . यत्र सौभवधाख्यानं किर्मीरवध एव च . अस्त्रहेतोर्विवासश्च पार्थस्यामित तेजसः .. 106..\\ महादेवेन युद्धं च किरात वपुषा सह . दर्शनं लोकपालानां स्वर्गारोहणमेव च .. 107..\\ दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः . युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् .. 108..\\ नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् . दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे .. 109..\\ वनवास गतानां च पाण्डवानां महात्मनाम् . स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै .. 110..\\ तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् . जटासुरस्य तत्रैव वधः समुपवर्ण्यते .. 111..\\ नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने . यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् .. 112..\\ यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः . यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा .. 113..\\ आगस्त्यमपि चाख्यानं यत्र वातापि भक्षणम् . लोपामुद्राभिगमनमपत्यार्थमृषेरपि .. 114..\\ ततः श्येनकपोतीयमुपाख्यानमनन्तरम् . इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् .. 115..\\ ऋश्य शृङ्गस्य चरितं कौमार ब्रह्मचारिणः . जामदग्न्यस्य रामस्य चरितं भूरि तेजसः .. 116..\\ कार्तवीर्य वधो यत्र हैहयानां च वर्ण्यते . सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः .. 117..\\ शर्याति यज्ञे नासत्यौ कृतवान्सोमपीथिनौ . ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः .. 118..\\ जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः . पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः .. 119..\\ अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् . विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः .. 120..\\ अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना . निवातकवचैर्युद्धं हिरण्यपुरवासिभिः .. 121..\\ समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने . घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः .. 122..\\ पुनरागमनं चैव तेषां द्वैतवनं सरः . जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् .. 123..\\ यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे . मार्कण्डेय समस्यायामुपाख्यानानि भागशः .. 124..\\ सन्दर्शनं च कृष्णस्य संवादश्चैव सत्यया . व्रीहि द्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च .. 125..\\ सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च . रामायणमुपाख्यानमत्रैव बहुविस्तरम् .. 126..\\ कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरन्दरात् . आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् . जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् .. 127..\\ एतदारण्यकं पर्व तृतीयं परिकीर्तितम् . अत्राध्याय शते द्वे तु सङ्ख्याते परमर्षिणा . एकोन सप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः .. 128..\\ एकादश सहस्राणि श्लोकानां षट्शतानि च . चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् .. 129..\\ अतः परं निबोधेदं वैराटं पर्व विस्तरम् . विराटनगरं गत्वा श्मशाने विपुलां शमीम् . दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत .. 130..\\ यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते . दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् .. 131..\\ गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि . गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः .. 132..\\ विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः . अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् .. 133..\\ चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् . अत्रापि परिसङ्ख्यातमध्यायानां महात्मना .. 134..\\ सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु . श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु . पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा .. 135..\\ उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् . उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया . दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ .. 136..\\ साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति . इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः .. 137..\\ अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ . अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् .. 138..\\ वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः . अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः .. 139..\\ सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति . यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् .. 140..\\ श्रुत्वा च पाण्डवान्यत्र वासुदेव पुरोगमान् . प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया .. 141..\\ विदुरो यत्र वाक्यानि विचित्राणि हितानि च . श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् .. 142..\\ तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् . मनस्तापान्वितो राजा श्रावितः शोकलालसः .. 143..\\ प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः . ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च .. 144..\\ यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः . स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् .. 145..\\ प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै . शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् .. 146..\\ कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् . योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् .. 147..\\ रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः . उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः .. 148..\\ ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् . नगराद्धास्तिन पुराद्बलसङ्ख्यानमेव च .. 149..\\ यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति . श्वो भाविनि महायुद्धे दूत्येन क्रूर वादिना . रथातिरथ सङ्ख्यानमम्बोपाख्यानमेव च .. 150..\\ एतत्सुबहु वृत्तान्तं पञ्चमं पर्व भारते . उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् .. 151..\\ अध्यायाः सङ्ख्यया त्वत्र षडशीति शतं स्मृतम् . श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च .. 152..\\ श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना . व्यासेनोदार मतिना पर्वण्यस्मिंस्तपोधनाः .. 153..\\ अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व प्रचक्षते . जम्बू खण्ड विनिर्माणं यत्रोक्तं सञ्जयेन ह .. 154..\\ यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् . यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् .. 155..\\ कश्मलं यत्र पार्थस्य वासुदेवो महामतिः . मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः .. 156..\\ शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः . विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् .. 157..\\ षष्ठमेतन्महापर्व भारते परिकीर्तितम् . अध्यायानां शतं प्रोक्तं सप्त दश तथापरे .. 158..\\ पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च . श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः . व्यासेन वेदविदुषा सङ्ख्याता भीष्म पर्वणि .. 159..\\ द्रोण पर्व ततश्चित्रं बहु वृत्तान्तमुच्यते . यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् .. 160..\\ भगदत्तो महाराजो यत्र शक्रसमो युधि . सुप्रतीकेन नागेन सह शस्तः किरीटिना .. 161..\\ यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः . जयद्रथमुखा बालं शूरमप्राप्तयौवनम् .. 162..\\ हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे . अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः . संशप्तकावशेषं च कृतं निःशेषमाहवे .. 163..\\ अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् . सौमदत्तिर्विराटश्च द्रुपदश्च महारथः . घटोत्कचादयश्चान्ये निहता द्रोण पर्वणि .. 164..\\ अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते . अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः .. 165..\\ सप्तमं भारते पर्व महदेतदुदाहृतम् . अत्र ते पृथिवीपालाः प्रायशो निधनं गताः . द्रोण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः .. 166..\\ अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा . अष्टौ श्लोकसहस्राणि तथा नव शतानि च .. 167..\\ श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना . पाराशर्येण मुनिना सञ्चिन्त्य द्रोण पर्वणि .. 168..\\ अतः परं कर्ण पर्व प्रोच्यते परमाद्भुतम् . सारथ्ये विनियोगश्च मद्रराजस्य धीमतः . आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् .. 169..\\ प्रयाणे परुषश्चात्र संवादः कर्ण शल्ययोः . हंसकाकीयमाख्यानमत्रैवाक्षेप संहितम् .. 170..\\ अन्योन्यं प्रति च क्रोधो युधिष्ठिर किरीटिनोः . द्वैरथे यत्र पार्थेन हतः कर्णो महारथः .. 171..\\ अष्टमं पर्व निर्दिष्टमेतद्भारत चिन्तकैः . एकोन सप्ततिः प्रोक्ता अध्यायाः कर्ण पर्वणि . चत्वार्येव सहस्राणि नव श्लोकशतानि च .. 172..\\ अतः परं विचित्रार्थं शक्य पर्व प्रकीर्तितम् . हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् .. 173..\\ वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः . विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते .. 174..\\ शल्यस्य निधनं चात्र धर्मराजान्महारथात् . गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् . सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता .. 175..\\ नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् . एकोन षष्टिरध्यायास्तत्र सङ्ख्या विशारदैः .. 176..\\ सङ्ख्याता बहु वृत्तान्ताः श्लोकाग्रं चात्र शस्यते . त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा . मुनिना सम्प्रणीतानि कौरवाणां यशो भृताम् .. 177..\\ अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् . भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् .. 178..\\ व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः . कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः .. 179..\\ प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः . अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् . पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् .. 180..\\ प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः . पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः .. 181..\\ यत्रामुच्यन्त पार्थास्ते पञ्च कृष्ण बलाश्रयात् . सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः .. 182..\\ द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता . कृतानशन सङ्कल्पा यत्र भर्तॄनुपाविशत् .. 183..\\ द्रौपदी वचनाद्यत्र भीमो भीमपराक्रमः . अन्वधावत सङ्क्रुद्धो भरद्वाजं गुरोः सुतम् .. 184..\\ भीमसेन भयाद्यत्र दैवेनाभिप्रचोदितः . अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् .. 185..\\ मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः . यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः .. 186..\\ द्रौणिद्वैपायनादीनां शापाश्चान्योन्य कारिताः . तोयकर्मणि सर्वेषां राज्ञामुदकदानिके .. 187..\\ गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः . सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् .. 188..\\ अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना . श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च .. 189..\\ श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया . सौप्तिकैषीक सम्बन्धे पर्वण्यमितबुद्धिना .. 190..\\ अत ऊर्ध्वमिदं प्राहुः स्त्री पर्व करुणोदयम् . विलापो वीर पत्नीनां यत्रातिकरुणः स्मृतः . क्रोधावेशः प्रसादश्च गान्धारी धृतराष्ट्रयोः .. 191..\\ यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः . पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे .. 192..\\ यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः . राज्ञां तानि शरीराणि दाहयामास शास्त्रतः .. 193..\\ एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् . सप्त विंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः .. 194..\\ श्लोकाः सप्तशतं चात्र पञ्च सप्ततिरुच्यते . सङ्खया भारताख्यानं कर्त्रा ह्यत्र महात्मना . प्रणीतं सज्जन मनो वैक्लव्याश्रु प्रवर्तकम् .. 195..\\ अतः परं शान्ति पर्व द्वादशं बुद्धिवर्धनम् . यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः . घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिबान्धवान् .. 196..\\ शान्ति पर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः . राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः .. 197..\\ आपद्धर्माश्च तत्रैव कालहेतु प्रदर्शकाः . यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् . मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः .. 198..\\ द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् . पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् . त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः .. 199..\\ श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश . पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया .. 200..\\ अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् . यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् . भीष्माद्भागीरथी पुत्रात्कुरुराजो युधिष्ठिरः .. 201..\\ व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः . विविधानां च दानानां फलयोगाः पृथग्विधाः .. 202..\\ तथा पात्रविशेषाश्च दानानां च परो विधिः . आचार विधियोगश्च सत्यस्य च परा गतिः .. 203..\\ एतत्सुबहु वृत्तान्तमुत्तमं चानुशासनम् . भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता .. 204..\\ एतत्त्रयोदशं पर्व धर्मनिश्चय कारकम् . अध्यायानां शतं चात्र षट्चत्वारिंशदेव च . श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च .. 205..\\ तत आश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् . तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् .. 206..\\ सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः . दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः .. 207..\\ चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः . तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः .. 208..\\ चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः . सङ्ग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः . अश्वमेधे महायज्ञे नकुलाख्यानमेव च .. 209..\\ इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् . अत्राध्याय शतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः .. 210..\\ त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च . विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना .. 211..\\ तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् . यत्र राज्यं परित्यज्य गान्धारी सहितो नृपः . धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह .. 212..\\ यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा . पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता .. 213..\\ यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् . लोकान्तर गतान्वीरानपश्यत्पुनरागतान् .. 214..\\ ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् . त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः .. 215..\\ यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः . सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी .. 216..\\ ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः . नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् .. 217..\\ एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् . द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया .. 218..\\ सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च . षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना .. 219..\\ अतः परं निबोधेदं मौसलं पर्व दारुणम् . यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि . ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः .. 220..\\ आपाने पानगलिता दैवेनाभिप्रचोदिताः . एरका रूपिभिर्वज्रैर्निजघ्नुरितरेतरम् .. 221..\\ यत्र सर्वक्षयं कृत्वा तावुभौ राम केशवौ . नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् .. 222..\\ यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् . दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः .. 223..\\ स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः . ददर्श यदुवीराणामापने वैशसं महत् .. 224..\\ शरीरं वासुदेवस्य रामस्य च महात्मनः . संस्कारं लम्भयामास वृष्णीनां च प्रधानतः .. 225..\\ स वृद्धबालमादाय द्वारवत्यास्ततो जनम् . ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् .. 226..\\ सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् . नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् .. 227..\\ दृष्ट्वा निवेदमापन्नो व्यास वाक्यप्रचोदितः . धर्मराजं समासाद्य संन्यासं समरोचयत् .. 228..\\ इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् . अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् .. 229..\\ महाप्रस्थानिकं तस्मादूर्ध्वं सप्त दशं स्मृतम् . यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः . द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः .. 230..\\ अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा . विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना .. 231..\\ स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् . अध्यायाः पञ्च सङ्ख्याता पर्वैतदभिसङ्ख्यया . श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः .. 232..\\ अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः . खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् .. 233..\\ एतदखिलमाख्यातं भारतं पर्व सङ्ग्रहात् . अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया . तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् .. 234..\\ यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः . न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः .. 235..\\ श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते . पुंः कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव .. 236..\\ इतिहासोत्तमादस्माज्जायन्ते कवि बुद्धयः . पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः .. 237..\\ अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः . अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः .. 238..\\ क्रिया गुणानां सर्वेषामिदमाख्यानमाश्रयः . इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः .. 239..\\ अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते . आहारमनपाश्रित्य शरीरस्येव धारणम् .. 240..\\ इदं सर्वैः कवि वरैराख्यानमुपजीव्यते . उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः .. 241..\\ द्वैपायनौष्ठ पुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च . यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्कर जलैरभिषेचनेन .. 242..\\ आख्यानं तदिदमनुत्तमं महार्थं विन्यस्तं महदिह पर्व सङ्ग्रहेण . श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन .. 243..\\ \medskip\hrule\medskip\centerline{\Largedvng 3} सूत \noindent जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्त्रमुपास्ते 1 तस्य भ्रातरस्त्रयः श्रुतसेनोग्रसेनो भीमसेन इति 2 .. 1.. तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः 1 सजनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् 2 .. 2.. तं माता रोरूयमाणमुवाच 1 किं रोदिषि 2 केनास्यभिहत इति 3 .. 3.. स एवमुक्तो मातरं प्रत्युवाच 1 जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति 2 .. 4.. तं माता प्रत्युवाच 1 व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति 2 .. 5.. स तां पुनरुवाच 1 नापराध्यामि किं चित् 2 नावेक्षे हवींषि नावलिह इति 3 .. 6.. तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र सजनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते 1 .. 7.. स तया क्रुद्धया तत्रोक्तः 1 अयं मे पुत्रो न किं चिदपराध्यति 2 किमर्थमभिहत इति 3 यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति 4 .. 8.. सजनमेजय एवमुक्तो देव शुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् 1 .. 9.. स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति 1 .. 10.. स कदा चिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् 1 .. 11.. तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम 1 तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम 2 .. 12.. तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे 1 .. 13.. स नमस्कृत्य तमृषिमुवाच 1 भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति 2 .. 14.. स एवमुक्तः प्रत्युवाच 1 भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः 2 महातपस्वी स्वाध्यायसम्पन्नो मत्तपो वीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः 3 समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेव कृत्याम् 4 अस्य त्वेकमुपांशु व्रतम् 5 यदेनं कश्चिद्ब्राह्मणः कं चिदर्थमभियाचेत्तं तस्मै दद्यादयम् 6 यद्येतदुत्सहसे ततो नयस्वैनमिति 7 .. 15.. तेनैवमुत्को जनमेजयस्तं प्रत्युवाच 1 भगवंस्तथा भविष्यतीति 2 .. 16.. स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच 1 मयायं वृत उपाध्यायः 2 यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति 3 .. 17.. तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः 1 स तथा भ्रातॄन्सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे 2 तं च देशं वशे स्थापयामास 3 .. 18.. एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः 1 .. 19.. स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास 1 गच्छ केदारखण्डं बधानेति 2 .. 20.. स उपाध्यायेन सन्दिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् 1 .. 21.. स क्लिश्यमानोऽपश्यदुपायम् 1 भवत्वेवं करिष्यामीति 2 .. 22.. स तत्र संविवेश केदारखण्डे 1 शयाने तस्मिंस्तदुदकं तस्थौ 2 .. 23.. ततः कदा चिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् 1 क्व आरुणिः पाञ्चाल्यो गत इति 2 .. 24.. ते प्रत्यूचुः 1 भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति 2 .. 25.. स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच 1 तस्मात्सर्वे तत्र गच्छामो यत्र स इति 2 .. 26.. स तत्र गत्वा तस्याह्वानाय शब्दं चकार 1 भो आरुणे पाञ्चाल्य क्वासि 2 वत्सैहीति 3 .. 27.. स तच्छ्रुत्वा आरुणिरुपाध्याय वाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे 1 प्रोवाच चैनम् 2 अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तमुपस्थितः 3 तदभिवादये भगवन्तम् 4 आज्ञापयतु भवान् 5 किं करवाणीति 6 .. 28.. तमुपाध्यायोऽब्रवीत् 1 यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति 2 .. 29.. स उपाध्यायेनानुगृहीतः 1 यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति 2 सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 3 .. 30.. स एवमुक्त उपाध्यायेनेष्टं देशं जगाम 1 .. 31.. अथापरः शिष्यस्तस्यैवायोदस्य दौम्यस्योपमन्युर्नाम 1 .. 32.. तमुपाध्यायः प्रेषयामास 1 वत्सोपमन्यो गा रक्षस्वेति 2 .. 33.. स उपाध्याय वचनादरक्षद्गाः 1 स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे 2 .. 34.. तमुपाध्यायः पीवानमपश्यत् 1 उवाच चैनम् 2 वत्सोपमन्यो केन वृत्तिं कल्पयसि 3 पीवानसि दृढमिति 4 .. 35.. स उपाध्यायं प्रत्युवाच 1 भैक्षेण वृत्तिं कल्पयामीति 2 .. 36.. तमुपाध्यायः प्रत्युवाच 1 ममानिवेद्य भैक्षं नोपयोक्तव्यमिति 2 .. 37.. स तथेत्युक्त्वा पुनररक्षद्गाः 1 रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे 2 .. 38.. तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच 1 वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि 2 केनेदानीं वृत्तिं कल्पयसीति 3 .. 39.. स एवमुक्त उपाध्यायेन प्रत्युवाच 1 भगवते निवेद्य पूर्वमपरं चरामि 2 तेन वृत्तिं कल्पयामीति 3 .. 40.. तमुपाध्यायः प्रत्युवाच 1 नैषा न्याय्या गुरुवृत्तिः 2 अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः 3 लुब्धोऽसीति 4 .. 41.. स तथेत्युक्त्वा गा अरक्षत् 1 रक्षित्वा च पुनरुपाध्याय गृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे 2 .. 42.. तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच 1 अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि 2 पीवानसि 3 केन वृत्तिं कल्पयसीति 4 .. 43.. स उपाध्यायं प्रत्युवाच 1 भो एतासां गवां पयसा वृत्तिं कल्पयामीति 2 .. 44.. तमुपाध्यायः प्रत्युवाच 1 नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति 2 .. 45.. स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्याय गृहानेत्य पुरोरग्रतः स्थित्वा नमश् चक्रे 1 .. 46.. तमुपाध्यायः पीवानमेवापश्यत् 1 उवाच चैनम् 2 भैक्षं नाश्नासि न चान्यच्चरसि 3 पयो न पिबसि 4 पीवानसि 5 केन वृत्तिं कल्पयसीति 6 .. 47.. स एवमुक्त उपाध्यायं प्रत्युवाच 1 भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति 2 .. 48.. तमुपाध्यायः प्रत्युवाच 1 एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति 2 तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः 3 फेनमपि भवान्न पातुमर्हतीति 4 .. 49.. स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् 1 तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति 2 पयो न पिबति 3 फेनं नोपयुङ्क्ते 4 .. 50.. स कदा चिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् 1 .. 51.. स तैरर्कपत्रैर्भक्षितैः क्षार कटूष्ण विपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् 1 सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् 2 .. 52.. अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् 1 मयोपमन्युः सर्वतः प्रतिषिद्धः 2 स नियतं कुपितः 3 ततो नागच्छति चिरगतश् चेति 4 .. 53.. स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे 1 भो उपमन्यो क्वासि 2 वत्सैहीति 3 .. 54.. स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः 1 अयमस्मि भो उपाध्याय कूपे पतित इति 2 .. 55.. तमुपाध्यायः प्रत्युवाच 1 कथमसि कूपे पतित इति 2 .. 56.. स तं प्रत्युवाच 1 अर्कपत्राणि भक्षयित्वान्धी भूतोऽस्मि 2 अतः कूपे पतित इति 3 .. 57.. तमुपाध्यायः प्रत्युवाच 1 अश्विनौ स्तुहि 2 तौ त्वां चक्षुष्मन्तं करिष्यतो देव भिषजाविति 3 .. 58.. स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः 1 .. 59..\\ प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वा शंसामि तपनावनन्तौ . दिव्यौ सुपर्णौ विरजौ विमानाव् अधिक्षियन्तौ भुवनानि विश्वा .. 60..\\ हिरण्मयौ शकुनी साम्परायौ नासत्य दस्रौ सुनसौ वैजयन्तौ . शुक्रं वयन्तौ तरसा सुवेमाव् अभि व्ययन्तावसितं विवस्वत् .. 61..\\ ग्रस्तां सुपर्णस्य बलेन वर्तिकाम् अमुञ्चतामश्विनौ सौभगाय . तावत्सुवृत्तावनमन्त मायया सत्तमा गा अरुणा उदावहन् .. 62..\\ षष्टिश्च गावस्त्रिशताश् च धेनव एकं वत्सं सुवते तं दुहन्ति . नाना गोष्ठा विहिता एकदोहनास् तावश्विनौ दुहतो घर्ममुक्थ्यम् .. 63..\\ एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः . अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी .. 64..\\ एकं चक्रं वर्तते द्वादशारं प्रधि षण्णाभिमेकाक्षममृतस्य धारणम् . यस्मिन्देवा अधि विश्वे विषक्तास् तावश्विनौ मुञ्चतो मा विषीदतम् .. 65..\\ अश्विनाविन्द्रममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी . भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टमह्ना प्रथिता वलस्य .. 66..\\ युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथया वियन्ति . तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति .. 67..\\ युवां वर्णान्विकुरुथो विश्वरूपांस् तेऽधिक्षियन्ति भुवनानि विश्वा . ते भानवोऽप्यनुसृताश् चरन्ति देवा मनुष्याः क्षितिमाचरन्ति .. 68..\\ तौ नासत्यावश्विनावामहे वां स्रजं च यां बिभृथः पुष्करस्य . तौ नासत्यावमृतावृतावृधाव् ऋते देवास्तत्प्रपदेन सूते .. 69..\\ मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते . सद्यो जातो मातरमत्ति गर्भस्ताव् अश्विनौ मुञ्चथो जीवसे गाः .. 70..\\ \noindent एवं तेनाभिष्टुतावश्विनावाजग्मतुः 1 आहतुश् चैनम् 2 प्रीतौ स्वः 3 एष तेऽपूपः 4 अशानैनमिति 5 .. 71.. स एवमुतः प्रत्युवाच 1 नानृतमूचतुर्भवन्तौ 2 न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति 3 .. 72.. ततस्तमश्विनावूचतुः 1 आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः 2 उपयुक्तश्च स तेनानिवेद्य गुरवे 3 त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति 4 .. 73.. स एवमुक्तः पुनरेव प्रत्युवाचैतौ 1 प्रत्यनुनये भवन्तावश्विनौ 2 नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति 3 .. 74.. तमश्विनावाहतुः 1 प्रीतौ स्वस्तवानया गुरुवृत्त्या 2 उपाध्यायस्य ते कार्ष्णायसा दन्ताः 3 भवतो हिरण्मया भविष्यन्ति 4 चक्षुष्मांश्च भविष्यसि 5 श्रेयश्चावाप्स्यसीति 6 .. 75.. स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्याय सकाशमागम्योपाध्यायमभिवाद्याचचक्षे 1 स चास्य प्रीतिमानभूत् 2 .. 76.. आह चैनम् 1 यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति 2 सर्वे च ते वेदाः प्रतिभास्यन्तीति 3 .. 77.. एषा तस्यापि परीक्षोपमन्योः 1 .. 78.. अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम 1 .. 79.. तमुपाध्यायः सन्दिदेश 1 वत्स वेद इहास्यताम् 2 भवता मद्गृहे कं चित्कालं शुश्रूषमाणेन भवितव्यम् 3 श्रेयस्ते भविष्यतीति 4 .. 80.. स तथेत्युक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् 1 गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णा दुःखसहः सर्वत्राप्रतिकूलः 2 .. 81.. तस्य महता कालेन गुरुः परितोषं जगाम 1 तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप 2 एषा तस्यापि परीक्षा वेदस्य 3 .. 82.. स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरु कुलवासाद्गृहाश्रमं प्रत्यपद्यत 1 तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः 2 .. 83.. स शिष्यान्न किं चिदुवाच 1 कर्म वा क्रियतां गुरुशुश्रूषा वेति 2 दुःखाभिज्ञो हि गुरु कुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष 3 .. 84.. अथ कस्य चित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः 1 .. 85.. स कदा चिद्याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास 1 भो उत्तङ्क यत्किं चिदस्मद्गृहे परिहीयते यदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति 2 .. 86.. स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम 1 .. 87.. अथोत्तङ्को गुरुशुश्रूषुर्गुरु नियोगमनुतिष्ठमानस्तत्र गुरु कुले वसति स्म 1 .. 88.. स वसंस्तत्रोपाध्याय स्त्रीभिः सहिताभिराहूयोक्तः 1 उपाध्यायिनी ते ऋतुमती 2 उपाध्यायश्च प्रोषितः 3 अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् 4 एतद्विषीदतीति 5 .. 89.. स एवमुक्तस्ताः स्त्रियः प्रत्युवाच 1 न मया स्त्रीणां वचनादिदमकार्यं कार्यम् 2 न ह्यहमुपाध्यायेन सन्दिष्टः 3 अकार्यमपि त्वया कार्यमिति 4 .. 90.. तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् 1 स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् 2 .. 91.. उवाच चैनम् 1 वत्सोत्तङ्क किं ते प्रियं करवाणीति 2 धर्मतो हि शुश्रूषितोऽस्मि भवता 3 तेन प्रीतिः परस्परेण नौ संवृद्धा 4 तदनुजाने भवन्तम् 5 सर्वामेव सिद्धिं प्राप्स्यसि 6 गम्यताम् इति 7 .. 92.. स एवमुक्तः प्रत्युवाच 1 किं ते प्रियं करवाणीति 2 एवं ह्याहुः 3 .. 93.. यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति 1 .. 94.. तयोरन्यतरः प्रइति विद्वेषं चाधिगच्छति 1 सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति 2 .. 95.. तेनैवमुक्त उपाध्यायः प्रत्युवाच 1 वत्सोत्तङ्क उष्यतां तावदिति 2 .. 96.. स कदा चित्तमुपाध्यायमाहोत्तङ्कः 1 आज्ञापयतु भवान् 2 किं ते प्रियमुपहरामि गुर्वर्थमिति 3 .. 97.. तमुपाध्यायः प्रत्युवाच 1 वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति 2 तद्गच्छ 3 एनां प्रविश्योपाध्यायनीं पृच्छ किमुपहरामीति 4 एषा यद्ब्रवीति तदुपहरस्वेति 5 .. 98.. स एवमुक्तोपाध्यायेनोपाध्यायिनीमपृच्छत् 1 भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् 2 तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् 3 तदाज्ञापयतु भवती 4 किमुपहरामि गुर्वर्थमिति 5 .. 99.. सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच 1 गच्छ पौष्यं राजानम् 2 भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले 3 ते आनयस्व 4 इतश्चतुर्थेऽहनि पुण्यकं भविता 5 ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि 6 शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व 7 श्रेयो हि ते स्यात्क्षणं कुर्वत इति 8 .. 100.. स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः 1 स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव 2 .. 101.. स पुरुष उत्तङ्कमभ्यभाषत 1 उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षस्वेति 2 .. 102.. स एवमुक्तो नैच्छति 1 .. 103.. तमाह पुरुषो भूयः 1 भक्षयस्वोत्तङ्क 2 मा विचारय 3 उपाध्यायेनापि ते भक्षितं पूर्वमिति 4 .. 104.. स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः 1 .. 105.. तमुपेत्यापश्यदुत्तङ्क आसीनम् 1 स तमुपेत्याशीर्भिरभिनन्द्योवाच 2 अर्थी भवन्तमुपगतोऽस्मीति 3 .. 106.. स एनमभिवाद्योवाच 1 भगवन्पौष्यः खल्वहम् 2 किं करवाणीति 3 .. 107.. तमुवाचोत्तङ्कः 1 गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति 2 .. 108.. तं पौष्यः प्रत्युवाच 1 प्रविश्यान्तःपुरं क्षत्रिया याच्यताम् इति 2 .. 109.. स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् 1 .. 110.. स पौष्यं पुनरुवाच 1 न युक्तं भवता वयमनृतेनोपचरितुम् 2 न हि ते क्षत्रियान्तःपुरे संनिहिता 3 नैनां पश्यामीति 4 .. 111.. स एवमुक्तः पौष्यस्तं प्रत्युवाच 1 सम्प्रति भवानुच्छिष्टः 2 स्मर तावत् 3 न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् 4 पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति 5 .. 112.. अथैवमुक्त उत्तङ्कः स्मृत्वोवाच 1 अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति 2 .. 113.. तं पौष्यः प्रत्युवाच 1 एतत्तदेवं हि 2 न गच्छतोपस्पृष्टं भवति न स्थितेनेति 3 .. 114.. अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनोऽशब्दाभिर्हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः प्रमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् 1 .. 115.. सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच 1 स्वागतं ते भगवन् 2 आज्ञापय किं करवाणीति 3 .. 116.. स तामुवाच 1 एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति 2 .. 117.. सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् 1 .. 118.. आह चैनम् 1 एते कुण्डले तक्षको नागराजः प्रार्थयति 2 अप्रमत्तो नेतुमर्हसीति 3 .. 119.. स एवमुक्तस्तां क्षत्रियां प्रत्युवाच 1 भवति सुनिर्वृत्ता भव 2 न मां शक्तस्तक्षको नागराजो धर्षयितुमिति 3 .. 120.. स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्य सकाशमागच्छत् 1 .. 121.. स तं दृष्ट्वोवाच 1 भोः पौष्य प्रीतोऽस्मीति 2 .. 122.. तं पौष्यः प्रत्युवाच 1 भगवंश्चिरस्य पात्रमासाद्यते 2 भवांश्च गुणवानतिथिः 3 तत्करिये श्राद्धम् 4 क्षणः क्रियताम् इति 5 .. 123.. तमुत्तङ्कः प्रत्युवाच 1 कृतक्षण एवास्मि 2 शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति 3 .. 124.. स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास 1 .. 125.. अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वाशुच्येतदिति मत्वा पौष्यमुवाच 1 यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति 2 .. 126.. तं पौष्यः प्रत्युवाच 1 यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 2 .. 127.. सोऽथ पौष्यस्तस्याशुचि भावमन्नस्यागमयामास 1 .. 128.. अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास 1 भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च 2 तत्क्षामये भवन्तम् 3 न भवेयमन्ध इति 4 .. 129.. तमुत्तङ्कः प्रत्युवाच 1 न मृषा ब्रवीमि 2 भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति 3 ममापि शापो न भवेद्भवता दत्त इति 4 .. 130.. तं पौष्यः प्रत्युवाच 1 नाहं शक्तः शापं प्रत्यादातुम् 2 न हि मे मन्युरद्याप्युपशमं गच्छति 3 किं चैतद्भवता न ज्ञायते यथा 4 .. 131..\\ नावनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः . विपरीतमेतदुभयं क्षत्रियस्य वान्नावनीती हृदयं तीक्ष्णधारम् .. 132..\\ \noindent इति 1 तदेवङ्गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् 2 गम्यताम् इति 3 .. 133.. तमुत्तङ्कः प्रत्युवाच 1 भवताहमन्नस्याशुचि भावमागमय्य प्रत्यनुनीतः 2 प्राक्च तेऽभिहितम् 3 यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 4 दुष्टे चान्ने नैष मम शापो भविष्यतीति 5 .. 134.. साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा 1 .. 135.. सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च 1 अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे 2 .. 136.. एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् 1 तमुत्तङ्कोऽभिसृत्य जग्राह 2 स तद्रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 3 .. 137.. प्रविश्य च नागलोकं स्वभवनमगच्छत् 1 तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन 2 प्रविश्य च नागानस्तुवदेभिः श्लोकैः 3 .. 138..\\ य ऐरावत राजानः सर्पाः समितिशोभनाः . वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः .. 139..\\ सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः . आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः .. 140..\\ बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे . इच्छेत्कोऽर्कांशु सेनायां चर्तुमैरावतं विना .. 141..\\ शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः . सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति .. 142..\\ ये चैनमुपसर्पन्ति ये च दूरं परं गताः . अहमैरावत ज्येष्ठभ्रातृभ्योऽकरवं नमः .. 143..\\ यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा . तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् .. 144..\\ तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ . कुरुक्षेत्रे निवसतां नदीमिक्षुमतीम् अनु .. 145..\\ जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः . अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् . करवाणि सदा चाहं नमस्तस्मै महात्मने .. 146..\\ \noindent एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ 1 .. 147.. तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 1 चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् 2 पुरुषं चापश्यद्दर्शनीयम् 3 .. 148.. स तान्सर्वास्तुष्टावैभिर्मन्त्रवादश्लोकैः 1 .. 149..\\ त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् . चक्रे चतुर्विंशतिपर्व योगे षड् यत्कुमाराः परिवर्तयन्ति .. 150..\\ तन्त्रं चेदं विश्वरूपं युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ . कृष्णान्सितांश् चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव .. 151..\\ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता . कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके .. 152..\\ यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपेतः . नमः सदास्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय .. 153..\\ \noindent ततः स एनं पुरुषः प्राह 1 प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण 2 किं ते प्रियं करवाणीति 3 .. 154.. स तमुवाच 1 नागा मे वशमीयुरिति 2 .. 155.. स एनं पुरुषः पुनरुवाच 1 एतमश्वमपाने धमस्वेति 2 .. 156.. स तमश्वमपानेऽधमत् 1 अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः 2 .. 157.. ताभिर्नागलोको धूपितः 1 .. 158.. अथ ससम्भ्रमस्तक्षकोऽग्नितेजो भयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच 1 एते कुण्डले प्रतिगृह्णातु भवानिति 2 .. 159.. स ते प्रतिजग्राहोत्तङ्कः 1 कुण्डले प्रतिगृह्याचिन्तयत् 2 अद्य तत्पुण्यकमुपाध्यायिन्याः 3 दूरं चाहमभ्यागतः 4 कथं नु खलु सम्भावयेयमिति 5 .. 160.. तत एनं चिन्तयानमेव स पुरुष उवाच 1 उत्तङ्क एनमश्वमधिरोह 2 एष त्वां क्षणादेवोपाध्याय कुलं प्रापयिष्यतीति 3 .. 161.. स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्याय कुलम् 1 उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे 2 .. 162.. अथोत्तङ्कः प्रविश्योपाध्यायिनीमभ्यवादयत् 1 ते चास्यै कुण्डले प्रायच्छत् 2 .. 163.. सा चैनं प्रत्युवाच 1 उत्तङ्क देशे कालेऽभ्यागतः 2 स्वागतं ते वत्स 3 मनागसि मया न शप्तः 4 श्रेयस्तवोपस्थितम् 5 सिद्धमाप्नुहीति 6 .. 164.. अथोत्तङ्क उपाध्यायमभ्यवादयत् 1 तमुपाध्यायः प्रत्युवाच 2 वत्सोत्तङ्क स्वागतं ते 3 किं चिरं कृतमिति 4 .. 165.. तमुत्तङ्क उपाध्यायं प्रत्युवाच 1 भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि 2 तेनास्मि नागलोकं नीतः 3 .. 166.. तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ 1 तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 2 किं तत् 3 .. 167.. तत्र च मया चक्रं दृष्टं द्वादशारम् 1 षट्चैनं कुमाराः परिवर्तयन्ति 2 तदपि किम् 3 .. 168.. पुरुषश्चापि मया दृष्टः 1 स पुनः कः 2 .. 169.. अश्वश्चातिप्रमाण युक्तः 1 स चापि कः 2 .. 170.. पथि गच्छता मयर्षभो दृष्टः 1 तं च पुरुषोऽधिरूढः 2 तेनास्मि सोपचारमुक्तः 3 उत्तङ्कास्यर्षभस्य पुरीषं भक्षय 4 उपाध्यायेनापि ते भक्षितमिति 5 ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् 6 तदिच्छामि भवतोपदिष्टं किं तदिति 7 .. 171.. तेनैवमुक्त उपाध्यायः प्रत्युवाच 1 ये ते स्त्रियौ धाता विधाता च 2 ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी 3 .. 172.. यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश् चक्रम् 1 यः पुरुषः स पर्जन्यः 2 योऽश्वः सोऽग्निः 3 .. 173.. य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः 1 यश्चैनमधिरूढः सेन्द्रः 2 यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् 3 .. 174.. तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने 1 स चापि मम सखा इन्द्रः 2 .. 175.. तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि 1 तत्सौम्य गम्यताम् 2 अनुजाने भवन्तम् 3 श्रेयोऽवाप्स्यसीति 4 .. 176.. स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे 1 .. 177..\\ स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः . समागच्छत राजानमुत्तङ्को जनमेजयम् .. 178..\\ पुरा तक्षशिलातस्तं निवृत्तमपराजितम् . सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् .. 179..\\ तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः . उवाचैनं वचः काले शब्दसम्पन्नया गिरा .. 180..\\ अन्यस्मिन्करणीये त्वं कार्ये पार्थिव सत्तम . बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम .. 181..\\ एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह . जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् .. 182..\\ आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि . प्रब्रूहि वा किं क्रियतां द्विजेन्द्र शुश्रूषुरस्म्यद्य वचस्त्वदीयम् .. 183..\\ स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः . उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपतेश् च यत्तत् .. 184..\\ तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता . तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने .. 185..\\ कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः . तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः .. 186..\\ तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना . पञ्चत्वमगमद्राजा वर्जाहत इव द्रुमः .. 187..\\ बलदर्प समुत्सिक्तस्तक्षकः पन्नगाधमः . अकार्यं कृतवान्पापो योऽदशत्पितरं तव .. 188..\\ राजर्षिर्वंशगोप्तारममर प्रतिमं नृपम् . जघान काश्यपं चैव न्यवर्तयत पापकृत् .. 189..\\ दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने . सर्वसत्रे महाराज त्वयि तद्धि विधीयते .. 190..\\ एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि . मम प्रियं च सुमहत्कृतं राजन्भविष्यति .. 191..\\ कर्मणः पृथिवीपाल मम येन दुरात्मना . विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ .. 192..\\ एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह . उत्तङ्क वाक्यहविषा दीप्तोऽग्निर्हविषा यथा .. 193..\\ अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः . उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति .. 194..\\ तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् . यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा .. 195..\\ \medskip\hrule\medskip\centerline{\Largedvng 4} \noindent लोमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादश वार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे 1 .. 1.. पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच 1 किं भवन्तः श्रोतुमिच्छन्ति 2 किमहं ब्रुवाणीति 3 .. 2.. तमृषय ऊचुः 1 परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथा योगम् 2 तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते 3 .. 3..\\ योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः . मनुष्योरगगन्धर्वकथा वेद स सर्वशः .. 4..\\ स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः . दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः .. 5..\\ सत्यवादी शम परस्तपस्वी नियतव्रतः . सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् .. 6..\\ तस्मिन्नध्यासति गुरावासनं परमार्चितम् . ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः .. 7..\\ सूत एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि . तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः .. 8..\\ सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् . देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह .. 9..\\ यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः . यज्ञायतनमाश्रित्य सूतपुत्र पुरःसराः .. 10..\\ ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः . उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 5} zaunaka पुराणमखिलं तात पिता तेऽधीतवान्पुरा . कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे .. 1..\\ पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् . कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव .. 2..\\ तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् . कथयस्व कथामेतां कल्याः स्म श्रवणे तव .. 3..\\ s यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः . वैशम्पायन विप्राद्यैस्तैश्चापि कथितं पुरा .. 4..\\ यदधीतं च पित्रा मे सम्यक्चैव ततो मया . तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः . पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन .. 5..\\ इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने . निगदामि कथा युक्तं पुराणाश्रय संयुतम् .. 6..\\ भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः . च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः . प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत .. 7..\\ रुरोरपि सुतो जज्ञे शुनको वेदपारगः . प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् .. 8..\\ तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः . धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः .. 9..\\ z सूतपुत्र यथा तस्य भार्गवस्य महात्मनः . च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः .. 10..\\ s भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता . तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः .. 11..\\ तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह . समये समशीलिन्यां धर्मपत्न्यां यशस्विनः .. 12..\\ अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे . आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह .. 13..\\ तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् . हृच्छयेन समाविष्टो विचेताः समपद्यत .. 14..\\ अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना . न्यमन्त्रयत वन्येन फलमूलादिना तदा .. 15..\\ तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् . दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् .. 16..\\ अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् . तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा .. 17..\\ शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै . सत्यस्त्वमसि सत्यं मे वद पावकपृच्छते .. 18..\\ मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी . पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे .. 19..\\ सेयं यदि वरारोहा भृगोर्भार्या रहोगता . तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् .. 20..\\ मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति . मत्पुर्व भार्यां यदिमां भृगुः प्राप सुमध्यमाम् .. 21..\\ तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् . शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत .. 22..\\ त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा . साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः .. 23..\\ मत्पूर्वभार्यापहृता भृगुणानृत कारिणा . सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि .. 24..\\ श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् . जातवेदः पश्यतस्ते वद सत्यां गिरं मम .. 25..\\ तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् . भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 6} s अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् . ब्रह्मन्वराहरूपेण मनोमारुतरंहसा .. 1..\\ ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह . रोषान्मातुश्च्युतः कुक्षेश् च्यवनस्तेन सोऽभवत् .. 2..\\ तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् . तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् .. 3..\\ सा तमादाय सुश्रोणी ससार भृगुनन्दनम् . च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता .. 4..\\ तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः . रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् . सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः .. 5..\\ अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी . अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः .. 6..\\ तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा . नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः . वधू सरेति भगवांश्च्यवनस्याश्रमं प्रति .. 7..\\ स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् . तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् .. 8..\\ स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः . केनासि रक्षसे तस्मै कथितेह जिहीर्षवे . न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् .. 9..\\ तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा . बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः .. 10..\\ p अग्निना भगवांस्तस्मै रक्षसेऽहं निवेदिता . ततो मामनयद्रक्षः क्रोशन्तीं कुररीम् इव .. 11..\\ साहं तव सुतस्यास्य तेजसा परिमोक्षिता . भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै .. 12..\\ सूत इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् . शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 7} सूत शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् . किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् .. 1..\\ धर्मे प्रयतमानस्य सत्यं च वदतः समम् . पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम .. 2..\\ पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् . स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् .. 3..\\ यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते . सोऽपि तेनैव पापेन लिप्यते नात्र संशयः .. 4..\\ शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम . जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् .. 5..\\ योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु . अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च .. 6..\\ वेदोक्तेन विधानेन मयि यद्धूयते हविः . देवताः पितरश्चैव तेन तृप्ता भवन्ति वै .. 7..\\ आपो देवगणाः सर्वे आपः पितृगणास्तथा . दर्शश्च पौर्णमासश्च देवानां पितृभिः सह .. 8..\\ देवताः पितरस्तस्मात्पितरश्चापि देवताः . एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु .. 9..\\ देवताः पितरश्चैव जुह्वते मयि यत्सदा . त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः .. 10..\\ अमावास्यां च पितरः पौर्णमास्यां च देवताः . मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः . सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् .. 11..\\ चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः . द्विजानामग्निहोत्रेषु यज्ञसत्र क्रियासु च .. 12..\\ निरों कारवषट्काराः स्वधा स्वाहा विवर्जिताः . विनाङ्गिना प्रजाः सर्वास्तत आसन्सुदुःखिताः .. 13..\\ अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः . अग्निनाशात्क्रिया भ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः . विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा .. 14..\\ अथर्षयश्च देवाश्च ब्राह्मणमुपगम्य तु . अग्नेरावेदयञ्शापं क्रिया संहारमेव च .. 15..\\ भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे . कथं देव मुखो भूत्वा यज्ञभागाग्र भुक्तथा . हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति .. 16..\\ श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् . उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् .. 17..\\ लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च . त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः . स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा .. 18..\\ कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः . त्वं पवित्रं यदा लोके सर्वभूतगतश् च ह .. 19..\\ न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि . उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् .. 20..\\ यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते . तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति .. 21..\\ तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् . स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो . देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् .. 22..\\ एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् . जगाम शासनं कर्तुं देवस्य परमेष्ठिनः .. 23..\\ देवर्षयश्च मुदितास्ततो जग्मौर्यथागतम् . ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे .. 24..\\ दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः . अग्निश्च परमां प्रीतिमवाप हतकल्मषः .. 25..\\ एवमेष पुरावृत्त इतिहासोऽग्निशापजः . पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 8} s स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् . सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् .. 1..\\ प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् . रुरुः प्रमद्वरायां तु शुनकं समजीजनत् .. 2..\\ तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरि तेजसः . विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः .. 3..\\ ऋषिरासीन्महान्पूर्वं तपो विद्या समन्वितः . स्थूलकेश इति ख्यातः सर्वभूतहिते रतः .. 4..\\ एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् . गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः .. 5..\\ अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन . उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति .. 6..\\ उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह . कन्याममर गर्भाभां ज्वलन्तीमिव च श्रिया .. 7..\\ तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः . स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् .. 8..\\ स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः . जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च . ववृधे सा वरारोहा तस्याश्रमपदे शुभा .. 9..\\ प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता . ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः .. 10..\\ तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् . बभूव किल धर्मात्मा मदनानुगतात्मवान् .. 11..\\ पितरं सखिभिः सोऽथ वाचयामास भार्गवः . प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् .. 12..\\ ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् . विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते .. 13..\\ ततः कति पयाहस्य विवाहे समुपस्थिते . सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी .. 14..\\ नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् . पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता .. 15..\\ स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा . विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् .. 16..\\ सा दष्टा सहसा भूमौ पतिता गतचेतना . व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः .. 17..\\ प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता . भूयो मनोहरतरा बभूव तनुमध्यमा .. 18..\\ ददर्श तां पिता चैव ते चैवान्ये तपस्विनः . विचेष्टमानां पतितां भूतले पद्मवर्चसम् .. 19..\\ ततः सर्वे द्विज वराः समाजग्मुः कृपान्विताः . स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः .. 20..\\ भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः . प्रमतिः सह पुत्रेण तथान्ये वनवासिनः .. 21..\\ तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् . रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 9} सूत तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः . रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः .. 1..\\ शोकेनाभिहतः सोऽथ विलपन्करुणं बहु . अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् .. 2..\\ शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी . बान्धवानां च सर्वेषां किं नु दुःखमतः परम् .. 3..\\ यदि दत्तं तपस्तप्तं गुरवो वा मया यदि . सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया .. 4..\\ यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः . प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी .. 5..\\ देवदूत अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा . न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः .. 6..\\ गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता . तस्माच्छोके मनस्तात मा कृथास्त्वं कथं चन .. 7..\\ उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः . तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् .. 8..\\ r क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर . करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् .. 9..\\ d आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन . एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा .. 10..\\ r आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम . शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया .. 11..\\ s ततो गन्धर्वराजश्च देवदूतश् च सत्तमौ . धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् .. 12..\\ धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा . समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे .. 13..\\ dh प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि . उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता .. 14..\\ s एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा . रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी .. 15..\\ एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः . आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति .. 16..\\ तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा . विवाहं तौ च रेमाते परस्परहितैषिणौ .. 17..\\ स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्क सप्रभाम् . व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः .. 18..\\ स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः . अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा .. 19..\\ स कदा चिद्वनं विप्रो रुरुरभ्यागमन्महत् . शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् .. 20..\\ तत उद्यम्य दण्डं स कालदण्डोपमं तदा . अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः .. 21..\\ नापराध्यामि ते किं चिदहमद्य तपोधन . संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 10} r मम प्राणसमा भार्या दष्टासीद्भुजगेन ह . तत्र मे समयो घोर आत्मनोरग वै कृतः .. 1..\\ हन्यां सदैव भुजगं यं यं पश्येयमित्युत . ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे .. 2..\\ दु अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् . डुण्डुभानहि गन्धेन न त्वं हिंसितुमर्हसि .. 3..\\ एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् . डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि .. 4..\\ सूत इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा . नावदीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् .. 5..\\ उवाच चैनं भगवान्रुरुः संशमयन्निव . कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः .. 6..\\ दु अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् . सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः .. 7..\\ रु किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम . कियन्तं चैव कालं ते वपुरेतद्भविष्यति .. 8..\\ \medskip\hrule\medskip\centerline{\Largedvng 11} दु सखा बभूव मे पूर्वं खगमो नाम वै द्विजः . भृशं संशितवाक्तात तपोबलसमन्वितः .. 1..\\ स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् . अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै .. 2..\\ लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः . निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः .. 3..\\ यथा वीर्यस्त्वया सर्पः कृतोऽयं मद्विभीषया . तथा वीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि .. 4..\\ तस्याहं तपसो वीर्यं जानमानस्तपोधन . भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् .. 5..\\ प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः . सखेति हसतेदं ते नर्मार्थं वै कृतं मया .. 6..\\ क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् . सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् .. 7..\\ मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः . नानृतं वै मया प्रोक्तं भवितेदं कथं चन .. 8..\\ यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत . श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन .. 9..\\ उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः . तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव .. 10..\\ स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः . स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् .. 11..\\ अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः . तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्व चित् .. 12..\\ ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः . वेदवेदाङ्गवित्तात सर्वभूताभय प्रदः .. 13..\\ अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् . ब्राह्मणस्य परो धर्मो वेदानां धरणादपि .. 14..\\ क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव . दण्डधारणमुग्रत्वं प्रजानां परिपालनम् .. 15..\\ तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो . जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा .. 16..\\ परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि . तपो वीर्यबलोपेताद्वेदवेदाङ्गपारगात् . आस्तीकाद्द्विजमुख्याद्वै सर्पसत्त्रे द्विजोत्तम .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 12} रु कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः . सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम .. 1..\\ किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे . आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः .. 2..\\ र्सि श्रोष्यसि त्वं रुरो सर्वमास्तीक चरितं महत् . ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत .. 3..\\ s रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः . तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि .. 4..\\ लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा . पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् .. 5..\\ \medskip\hrule\medskip\centerline{\Largedvng 13} किमर्थं राजशार्दूल स राजा जनमेजयः . सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे .. 1..\\ आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः . मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् .. 2..\\ कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् . स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे .. 3..\\ s महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज . सर्वमेतदशेषेण शृणु मे वदतां वर .. 4..\\ z श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् . आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः .. 5..\\ s इतिहासमिमं वृद्धाः पुराणं परिचक्षते . कृष्णद्वैपायन प्रोक्तं नैमिषारण्यवासिनः .. 6..\\ पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः . शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् .. 7..\\ तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् . इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते .. 8..\\ आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः . ब्रह्म चारी यताहारस्तपस्युग्रे रतः सदा .. 9..\\ जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः . यायावराणां धर्मज्ञः प्रवरः संशितव्रतः .. 10..\\ अटमानः कदा चित्स स्वान्ददर्श पितामहान् . लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् .. 11..\\ तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् . के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः .. 12..\\ वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते . मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना .. 13..\\ पितरः यायावरा नाम वयमृषयः संशितव्रताः . सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् .. 14..\\ अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः . मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः .. 15..\\ न सपुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति . तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह .. 16..\\ अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा . कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम .. 17..\\ ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः . किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि .. 18..\\ j मम पूर्वे भवन्तो वै पितरः सपितामहाः . ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् .. 19..\\ p यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः . आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो .. 20..\\ न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः . तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह .. 21..\\ तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु . पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् .. 22..\\ j न दारान्वै करिष्यामि सदा मे भावितं मनः . भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् .. 23..\\ समयेन च कर्ताहमनेन विधिपूर्वकम् . तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् .. 24..\\ सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः . भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः .. 25..\\ दरिद्राय हि मे भार्यां को दास्यति विशेषतः . प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति .. 26..\\ एवं दारक्रिया हेतोः प्रयतिष्ये पितामहाः . अनेन विधिना शश्वन्न करिष्येऽहमन्यथा .. 27..\\ तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै . शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम .. 28..\\ s ततो निवेशाय तदा स विप्रः संशितव्रतः . महीं चचार दारार्थी न च दारानविन्दत .. 29..\\ स कदा चिद्वनं गत्वा विप्रः पितृवचः स्मरन् . चुक्रोश कन्या भिक्षार्थी तिस्रो वाचः शनैरिव .. 30..\\ तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा . न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् .. 31..\\ सनाम्नीमुद्यतां भार्यां गृह्णीयाम् इति तस्य हि . मनो निविष्टमभवज्जरत्कारोर्महात्मनः .. 32..\\ तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः . किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम .. 33..\\ वा जरत्कारो जरत्कारुः स्वसेयमनुजा मम . त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम .. 34..\\ s मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्म विदां वर . जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः .. 35..\\ तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः . स्वसारमृषये तस्मै सुव्रताय तपस्विने .. 36..\\ स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा . आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः .. 37..\\ तपस्वी च महात्मा च वेदवेदाङ्गपारगः . समः सर्वस्य लोकस्य पितृमातृभयापहः .. 38..\\ अथ कालस्य महतः पाण्डवेयो नराधिपः . आजहार महायज्ञं सर्पसत्रमिति श्रुतिः .. 39..\\ तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै . मोचयामास तं शापमास्तीकः सुमहायशाः .. 40..\\ नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् . पितॄंश्च तारयामास सन्तत्या तपसा तथा . व्रतैश्च विविधैर्ब्रह्म स्वाध्यायैश्चानृणोऽभवत् .. 41..\\ देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः . ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् .. 42..\\ अपहृत्य गुरुं भारं पितॄणां संशितव्रतः . जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः .. 43..\\ आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः . जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् .. 44..\\ एतदाख्यानमास्तीकं यथावत्कीर्तितं मया . प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यताम् इति .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 14} zaunaka सौते कथय तामेतां विस्तरेण कथां पुनः . आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः .. 1..\\ मधुरं कथ्यते सौम्य श्लक्ष्णाक्षर पदं त्वया . प्रीयामहे भृशं तात पितेवेदं प्रभाषसे .. 2..\\ अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव . आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद .. 3..\\ s आयुस्यमिदमाख्यानमास्तीकं कथयामि ते . यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया .. 4..\\ पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे . आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे .. 5..\\ ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह . प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः . कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः .. 6..\\ वरातिसर्वं श्रुत्वैव कश्यपादुत्तमं च ते . हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ .. 7..\\ वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः . द्वौ पुत्रौ विनता वव्रे कद्रू पुत्राधिकौ बले . ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ .. 8..\\ तस्यै भर्ता वरं प्रादादध्यर्थं पुत्रमीप्सितम् . एवमस्त्विति तं चाह कश्यपं विनता तदा .. 9..\\ कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ . कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् .. 10..\\ धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः . ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् .. 11..\\ कालेन महता कद्रूरण्डानां दशतीर्दश . जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा .. 12..\\ तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः . सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च .. 13..\\ ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः . अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत .. 14..\\ ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी . अण्डं बिभेद विनता तत्र पुत्रमदृक्षत .. 15..\\ पूर्वार्ध कायसम्पन्नमितरेणाप्रकाशता . सपुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः .. 16..\\ योऽहमेवं कृतो मातस्त्वया लोभपरीतया . शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि .. 17..\\ पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह . एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति .. 18..\\ यद्येनमपि मातस्त्वं मामिवाण्ड विभेदनात् . न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् .. 19..\\ प्रतिपालयितव्यस्ते जन्म कालोऽस्य धीरया . विशिष्ट बलमीप्सन्त्या पञ्चवर्षशतात्परः .. 20..\\ एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः . अरुणो दृष्यते ब्रह्मन्प्रभातसमये सदा .. 21..\\ गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः . स जातमात्रो विनतां परित्यज्य खमाविशत् .. 22..\\ आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् . विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 15} s एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन . अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् .. 1..\\ यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् . मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् .. 2..\\ महौघबलमश्वानामुत्तमं जवतां वरम् . श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् .. 3..\\ z कथं तदमृतं देवैर्मथितं क्व च शंस मे . यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः .. 4..\\ s ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् . आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः .. 5..\\ काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् . अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः .. 6..\\ व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् . नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् .. 7..\\ अगम्यं मनसाप्यन्यैर्नदी वृक्षसमन्वितम् . नाना पतगसङ्घैश्च नादितं सुमनोहरैः .. 8..\\ तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् . अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः .. 9..\\ ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः . अमृतार्थे समागम्य तपो नियमसंस्थिताः .. 10..\\ तत्र नारायणो देवो ब्राह्मणमिदमब्रवीत् . चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः .. 11..\\ देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः . भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ .. 12..\\ सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि . मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 16} s ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् . मन्दरं पर्वत वरं लता जालसमावृतम् .. 1..\\ नानाविहगसङ्घुष्टं नाना दंष्ट्रि समाकुलम् . किंनरैरप्सरोभिश् च देवैरपि च सेवितम् .. 2..\\ एकादश सहस्राणि योजनानां समुच्छ्रितम् . अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् .. 3..\\ तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा . विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् .. 4..\\ भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् . मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः .. 5..\\ तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव . ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः . नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् .. 6..\\ अथ पर्वतराजानं तमनन्तो महाबलः . उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् .. 7..\\ ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे . तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् .. 8..\\ अपां पतिरथोवाच ममाप्यंशो भवेत्ततः . सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति .. 9..\\ ऊचुश्च कूर्मराजानमकूपारं सुरासुराः . गिरेरधिष्ठानमस्य भवान्भवितुमर्हति .. 10..\\ कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् . तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् .. 11..\\ मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् . देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् . अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः .. 12..\\ एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः . विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः .. 13..\\ अनन्तो भगवान्देवो यतो नारायणस्ततः . शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् .. 14..\\ वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः . सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् .. 15..\\ ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः . अभ्यवर्षन्सुरगणाञ्श्रमसन्ताप कर्शितान् .. 16..\\ तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः . सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् .. 17..\\ बभूवात्र महाघोषो महामेघरवोपमः . उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः .. 18..\\ तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा . विलयं समुपाजग्मुः शतशो लवणाम्भसि .. 19..\\ वारुणानि च भूतानि विविधानि महीधरः . पातालतलवासीनि विलयं समुपानयत् .. 20..\\ तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् . न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः .. 21..\\ तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः . विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् .. 22..\\ ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् . विगतासूनि सर्वाणि सत्त्वानि विविधानि च .. 23..\\ तमग्निममर श्रेष्ठः प्रदहन्तं ततस्ततः . वारिणा मेघजेनेन्द्रः शमयामास सर्वतः .. 24..\\ ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि . महाद्रुमाणां निर्यासा बहवश्चौषधी रसाः .. 25..\\ तेषाममृतवीर्याणां रसानां पयसैव च . अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् .. 26..\\ अथ तस्य समुद्रस्य तज्जातमुदकं पयः . रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् .. 27..\\ ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् . श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् .. 28..\\ ऋते नारायणं देवं दैत्या नागोत्तमास्तथा . चिरारब्धमिदं चापि सागरस्यापि मन्थनम् .. 29..\\ ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् . विधत्स्वैषां बलं विष्णो भवानत्र परायणम् .. 30..\\ विस्नु बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः . क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् .. 31..\\ सूत नारायण वचः श्रुत्वा बलिनस्ते महोदधेः . तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् .. 32..\\ ततः शतसहस्रांशुः समान इव सागरात् . प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः .. 33..\\ श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी . सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा .. 34..\\ कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः . मरीचिविकचः श्रीमान्नारायण उरोगतः .. 35..\\ श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः . यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः .. 36..\\ धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत . श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति .. 37..\\ एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः . अमृतार्थे महान्नादो ममेदमिति जल्पताम् .. 38..\\ ततो नारायणो मायामास्थितो मोहिनीं प्रभुः . स्त्री रूपमद्भुतं कृत्वा दानवानभिसंश्रितः .. 39..\\ ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः . स्त्रियै दानव दैतेयाः सर्वे तद्गतमानसाः .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 17} s अथावरण मुख्यानि नानाप्रहरणानि च . प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः .. 1..\\ ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् . जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः .. 2..\\ ततो देवगणाः सर्वे पपुस्तदमृतं तदा . विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति .. 3..\\ ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् . राहुर्विबुधरूपेण दानवः प्रापिबत्तदा .. 4..\\ तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा . आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया .. 5..\\ ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् . चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा .. 6..\\ तच्छैलशृङ्गप्रतिमं दानवस्य शिरोमहत् . चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् .. 7..\\ ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै . शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ .. 8..\\ विहाय भगवांश्चापि स्त्री रूपमतुलं हरिः . नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् .. 9..\\ ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः . सुराणामसुराणां च सर्वघोरतरो महान् .. 10..\\ प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः . तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च .. 11..\\ ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु . असि शक्तिगदा रुग्णा निपेतुर्धरणीतले .. 12..\\ छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे . तप्तकाञ्चनजालानि निपेतुरनिशं तदा .. 13..\\ रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः . अद्रीणामिव कूटानि धातुरक्तानि शेरते .. 14..\\ हाहाकारः समभवत्तत्र तत्र सहस्रशः . अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति .. 15..\\ परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः . निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् .. 16..\\ छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च . व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः .. 17..\\ एवं सुतुमुले युद्धे वर्तमाने भयावहे . नरनारायणौ देवौ समाजग्मतुराहवम् .. 18..\\ तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि . चिन्तयामास वै चक्रं विष्णुर्दानव सूदनम् .. 19..\\ ततोऽम्बराच्चिन्तित मात्रमागतं महाप्रभं चक्रममित्रतापनम् . विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममजय्यमुत्तमम् .. 20..\\ तदागतं ज्वलितहुताशनप्रभं भयङ्करं करिकरबाहुरच्युतः . मुमोच वै चपलमुदग्रवेगवन् महाप्रभं परनगरावदारणम् .. 21..\\ तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा . विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे .. 22..\\ दहत्क्व चिज्ज्वलन इवावलेलिहत् प्रसह्य तानसुरगणान्न्यकृन्तत . प्रवेरितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमथो पिशाचवत् .. 23..\\ अथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमर्दयंस्तदा . महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह .. 24..\\ अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविध मेघरूपिणः . महाद्रयः प्रविगलिताग्र सानवः परस्परं द्रुतमभिहत्य सस्वनाः .. 25..\\ ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः . परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते .. 26..\\ नरस्ततो वरकनकाग्र भूषणैर् महेषुभिर्गगनपथं समावृणोत् . विदारयन्गिरिशिखराणि पत्रिभिर् महाभयेऽसुर गणविग्रहे तदा .. 27..\\ ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः . वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च .. 28..\\ ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः . विनाद्य खं दिवमपि चैव सर्वशस् ततो गताः सलिलधरा यथागतम् .. 29..\\ ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम् . ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 18} सू एतत्ते सर्वमाख्यातममृतं मथितं यथा . यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः .. 1..\\ यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् . उच्चैःश्रवा नु किं वर्णो भद्रे जानीहि माचिरम् .. 2..\\ वि श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे . ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे .. 3..\\ क कृष्ण वालमहं मन्ये हयमेनं शुचिस्मिते . एहि सार्धं मया दीव्य दासी भावाय भामिनि .. 4..\\ सू एवं ते समयं कृत्वा दासी भावाय वै मिथः . जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह .. 5..\\ ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती . आज्ञापयामास तदा वाला भूत्वाञ्जन प्रभाः .. 6..\\ आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा . तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् .. 7..\\ सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति . जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः .. 8..\\ शापमेनं तु शुश्राव स्वयमेव पितामहः . अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि .. 9..\\ सार्धं देवगणैः सर्वैर्वाचं ताम् अन्वमोदत . बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया .. 10..\\ तिग्मवीर्यविषा ह्येते दन्द शूका महाबलाः . तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै . प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 19} सू ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ . कद्रूश्च विनता चैव भगिन्यौ ते तपोधन .. 1..\\ अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा . जग्मतुस्तुरगं द्रष्टुमुच्छैः श्रवसमन्तिकात् .. 2..\\ ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् . तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा .. 3..\\ सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् . उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् .. 4..\\ आकरं सर्वरत्नानामालयं वरुणस्य च . नागानामालयं रम्यमुत्तमं सरितां पतिम् .. 5..\\ पातालज्वलनावासमसुराणां च बन्धनम् . भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् .. 6..\\ शुभं दिव्यममर्त्यानाममृतस्याकरं परम् . अप्रमेयमचिन्त्यं च सुपुण्य जलमद्भुतम् .. 7..\\ घोरं जलचराराव रौद्रं भैरवनिस्वनम् . गम्भीरावर्त कलिलं सर्वभूतभयङ्करम् .. 8..\\ वेलादोलानिल चलं क्षोभोद्वेग समुत्थितम् . वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः .. 9..\\ चन्द्र वृद्धिक्षयवशादुद्वृत्तोर्मि दुरासदम् . पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् .. 10..\\ गां विन्दता भगवता गोविन्देनामितौजसा . वराहरूपिणा चान्तर्विक्षोभित जलाविलम् .. 11..\\ ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा . अनासादित गाधं च पातालतलमव्ययम् .. 12..\\ अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः . युगादि कालशयनं विष्णोरमिततेजसः .. 13..\\ वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् . अगाध पारं विस्तीर्णमप्रमेयं सरित्पतिम् .. 14..\\ महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः . अभिसार्यमाणमनिशं ददृशाते महार्णवम् .. 15..\\ गम्भीरं तिमिमकरोग्र सङ्कुलं तं गर्जन्तं जलचर राव रौद्रनादैः . विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसाम् अनन्तम् .. 16..\\ इत्येवं झषमकरोर्मि सङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम् . पातालज्वलनशिखा विदीपितं तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 20} सू तं समुद्रमतिक्रम्य कद्रूर्विनतया सह . न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा .. 1..\\ निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् . विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् .. 2..\\ ततः सा विनता तस्मिन्पणितेन पराजिता . अभवद्दुःखसन्तप्ता दासी भावं समास्थिता .. 3..\\ एतस्मिन्नन्तरे चैव गरुडः काल आगते . विना मात्रा महातेजा विदार्याण्डमजायत .. 4..\\ अग्निराशिरिवोद्भासन्समिद्धोऽति भयङ्करः . प्रवृद्धः सहसा पक्षी महाकायो नभोगतः .. 5..\\ तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् . प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् .. 6..\\ अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि . असौ हि राशिः सुमहान्समिद्धस्तव सर्पति .. 7..\\ आ नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः . गरुडो बलवानेष मम तुल्यः स्वतेजसा .. 8..\\ सू एवमुक्तास्तगो गत्वा गरुडं वाग्भिरस्तुवन् . अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा .. 9..\\ त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः . त्वं प्रभुस्तपन प्रख्यस्त्वं नस्त्राणमनुत्तमम् .. 10..\\ बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुष्प्रसहस्त्वमेव . तपः श्रुतं सर्वमहीन कीर्ते अनागतं चोपगतं च सर्वम् .. 11..\\ त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे . समाक्षिपन्भानुमतः प्रभां मुहुस् त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् .. 12..\\ दिवाकरः परिकुपितो यथा दहेत् प्रजास्तथा दहसि हुताशनप्रभ . भयङ्करः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्त कृत् .. 13..\\ स्वगेश्वरं शरणमुपस्थिता वयं महौजसं वितिमिरमभ्रगोचरम् . महाबलं गरुडमुपेत्य खेचरं परावरं वरदमजय्य विक्रमम् .. 14..\\ एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा . तेजसः प्रतिसंहारमात्मनः स चकार ह .. 15..\\ \medskip\hrule\medskip\centerline{\Largedvng 21} सू ततः कामगमः पक्षी महावीर्यो महाबलः . मातुरन्तिकमागच्छत्परं तीरं महोदधेः .. 1..\\ यत्र सा विनता तस्मिन्पणितेन पराजिता . अतीव दुःखसन्तप्ता दासी भावमुपागता .. 2..\\ ततः कदा चिद्विनतां प्रवणां पुत्र संनिधौ . काल आहूय वचनं कद्रूरिदमभाषत .. 3..\\ नागानामालयं भद्रे सुरम्यं रमणीयकम् . समुद्रकुक्षावेकान्ते तत्र मां विनते वह .. 4..\\ ततः सुपर्णमाता तामवहत्सर्पमातरम् . पन्नगान्गरुडश्चापि मातुर्वचनचोदितः .. 5..\\ स सूर्यस्याभितो याति वैनतेयो विहङ्गमः . सूर्यरश्मि परीताश्च मूर्च्छिताः पन्नगाभवन् . तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् .. 6..\\ नमस्ते देवदेवेश नमस्ते बलसूदन . नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते .. 7..\\ सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव . त्वमेव परमं त्राणमस्माकममरोत्तम .. 8..\\ ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर . त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे .. 9..\\ त्वमभ्रघनविक्षेप्ता त्वामेवाहुर्पुनर्घनम् . त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः .. 10..\\ स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः . त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः .. 11..\\ त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः . त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् .. 12..\\ त्वं सर्वममृतं देव त्वं सोमः परमार्चितः . त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षण .. 13..\\ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा . संवत्सरर्षवो मासा रजन्यश्च दिनानि च .. 14..\\ त्वमुत्तमा सगिरि वना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा . महोदधिः सतिमि तिमिङ्गिलस्तथा महोर्मिमान्बहु मकरो झषालयः .. 15..\\ महद्यशस्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः . अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये .. 16..\\ त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च . त्वद्धेतोर्यजन परायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्ववेदैः .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 22} सू एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः . नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् .. 1..\\ ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः . परस्परमिवात्यर्थं गर्जन्तः सततं दिवि .. 2..\\ सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः . सृजद्भिरतुलं तोयमजस्रं सुमहारवैः .. 3..\\ सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः . मेघस्तनित निर्घोषमम्बरं समपद्यत .. 4..\\ नागानामुत्तमो हर्शस्तदा वर्षति वासवे . आपूर्यत मही चापि सलिलेन समन्ततः .. 5..\\ \medskip\hrule\medskip\centerline{\Largedvng 23} सू सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै . सागराम्बुपरिक्षिप्तं पक्षिसङ्घ निनादितम् .. 1..\\ विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् . भवनैरावृतं रम्यैस्तथा पद्माकरैरपि .. 2..\\ प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् . दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् .. 3..\\ उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि . शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः .. 4..\\ किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः . मनः संहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् . नानापक्षिरुतं रम्यं कद्रू पुत्र प्रहर्षणम् .. 5..\\ तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा . अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् .. 6..\\ वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् . त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर .. 7..\\ स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा . किं कारणं मया मातः कर्तव्यं सर्पभाषितम् .. 8..\\ वि दासी भूतास्म्यनार्याया भगिन्याः पतगोत्तम . पणं वितथमास्थाय सर्पैरुपधिना कृतम् .. 9..\\ सू तस्मिंस्तु कथिते मात्रा कारणे गगने चरः . उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः .. 10..\\ किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् . दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः .. 11..\\ श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा . ततो दास्याद्विप्रमोक्षो भविता तव खेचर .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 24} सू इत्युक्तो गरुडः सर्पैर्ततो मातरमब्रवीत् . गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् .. 1..\\ वि समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् . सहस्राणामनेकानां तान्भुक्त्वामृतमानय .. 2..\\ न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कदा चन . अवध्यसर्वभूतानां ब्राह्मणो ह्यनलोपमः .. 3..\\ अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः . भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः .. 4..\\ ग यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः . तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि .. 5..\\ वि यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा . दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् .. 6..\\ सू प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः . जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् .. 7..\\ पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक . शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु .. 8..\\ अहं च ते सदा पुत्र शान्ति स्वस्ति परायणा . अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये .. 9..\\ ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात . ततो निषादान्बलवानुपागमद् बुभुक्षितः काल इवान्तको महान् .. 10..\\ स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत् . समुद्रकुक्षौ च विशोषयन्पयः समीपगान्भूमिधरान्विचालयन् .. 11..\\ ततः सचक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् . ततो निषादास्त्वरिताः प्रवव्रजुर् यतो मुखं तस्य भुजङ्गभोजितः .. 12..\\ तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्दिताः खगाः . सहस्रशः पवनरजोऽभ्रमोहिता महानिल प्रचलित पादपे वने .. 13..\\ ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः . निषूदयन्बहुविध मत्स्यभक्षिणो बुभुक्षितो गगनचरेश्वरस्तदा .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 25} सू तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया . दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः .. 1..\\ द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतान् . न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा .. 2..\\ ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत . निषादी मम भार्येयं निर्गच्छतु मया सह .. 3..\\ g एतामपि निषादीं त्वं परिगृह्याशु निष्पत . तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा .. 4..\\ s ततः स विप्रो निष्क्रान्तो निषादी सहितस्तदा . वर्धयित्वा च गरुडमिष्टं देशं जगाम ह .. 5..\\ सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् . वितत्य पक्षावाकाशमुत्पपात मनोजवः .. 6..\\ ततोऽपश्यत्स पितरं पृष्ठश्चाख्यातवान्पितुः . अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः . मातुर्दास्य विमोक्षार्थमाहरिष्ये तमद्य वै .. 7..\\ मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै . न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः .. 8..\\ तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे . यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो .. 9..\\ kazyapa आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् . भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः .. 10..\\ स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः . विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः .. 11..\\ अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः . विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा . ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः .. 12..\\ ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः . विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः .. 13..\\ विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ . भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते .. 14..\\ तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः . गुरु शास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् .. 15..\\ नियन्तुं न हि शक्यस्त्वं भेदनो धनमिच्छसि . यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि .. 16..\\ शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् . त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि .. 17..\\ एवमन्योन्यशापात्तौ सुप्रतीक विभावसू . गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ .. 18..\\ रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि . परस्परद्वेषरतौ प्रमाण बलदर्पितौ .. 19..\\ सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ . तयोरेकतरः श्रीमान्समुपैति महागजः .. 20..\\ तस्य बृंहित शब्देन कूर्मोऽप्यन्तर्जले शयः . उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः .. 21..\\ तं दृष्ट्वावेष्टित करः पतत्येष गजो जलम् . दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान् .. 22..\\ तं विक्षोभयमाणं तु सरो बहु झषाकुलम् . कूर्मोऽप्यभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान् .. 23..\\ षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः . कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः .. 24..\\ तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ . उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः .. 25..\\ सू स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः . नखेन जगमेकेन कूर्ममेकेन चाक्षिपत् .. 26..\\ समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः . सोऽलम्ब तीर्थमासाद्य देव वृक्षानुपागमत् .. 27..\\ ते भीताः समकम्पन्त तस्य पक्षानिलाहताः . न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः .. 28..\\ प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् . अन्यानतुलरूपाङ्गानुपचक्राम खेचरः .. 29..\\ काञ्चनै राजतैश्चैव फलैर्वैडूर्य शाखिनः . सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् .. 30..\\ तमुवाच खग श्रेष्ठं तत्र रोहिण पादपः . अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् .. 31..\\ यैषा मम महाशाखा शतयोजनमायता . एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ .. 32..\\ ततो द्रुमं पतगसहस्रसेवितं महीधर प्रतिमवपुः प्रकम्पयन् . खगोत्तमो द्रुतमभिपत्य वेगवान् बभञ्ज तामविरल पत्रसंवृताम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 26} s स्पृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा . अभज्यत तरोः शाखा भग्नां चैनामधारयत् .. 1..\\ तां भग्नां स महाशाखां स्मयन्समवलोकयन् . अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् .. 2..\\ स तद्विनाशसन्त्रासादनुपत्य खगाधिपः . शाखामास्येन जग्राह तेषामेवान्ववेक्षया . शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् .. 3..\\ एवं सोऽभ्यपतद्देशान्बहून्सगज कच्छपः . दयार्थं वालखिल्यानां न च स्थानमविन्दत .. 4..\\ स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् . ददर्श कश्यपं तत्र पितरं तपसि स्थितम् .. 5..\\ ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् . तेजो वीर्यबलोपेतं मनोमारुतरंहसम् .. 6..\\ शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् . अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् .. 7..\\ मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् . अप्रधृष्यमजेयं च देवदानवराक्षसैः .. 8..\\ भेत्तारं गिरिशृङ्गाणां नदी जलविशोषणम् . लोकसंलोडनं घोरं कृतान्तसमदर्शनम् .. 9..\\ तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा . विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् .. 10..\\ पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् . मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः .. 11..\\ प्रसादयामास स तान्कश्यपः पुत्रकारणात् . वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् .. 12..\\ प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः . चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ .. 13..\\ एवमुक्ता भगवता मुनयस्ते समभ्ययुः . मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः .. 14..\\ ततस्तेष्वपयातेषु पितरं विनतात्मजः . शाखा व्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् .. 15..\\ भगवन्क्व विमुञ्चामि तरुशाखामिमाम् अहम् . वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम .. 16..\\ ततो निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम् . अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः .. 17..\\ तं पर्वत महाकुक्षिमाविश्य मनसा खगाः . जवेनाभ्यपतत्तार्क्ष्यः सशाखा गजकच्छपः .. 18..\\ न तां वध्रः परिणहेच्छतचर्मा महानणुः . शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः .. 19..\\ ततः स शतसाहस्रं योजनान्तरमागतः . कालेन नातिमहता गरुडः पततां वरः .. 20..\\ स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः . अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः .. 21..\\ पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् . मुमोच पुष्पवर्षं च समागलित पादपः .. 22..\\ शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः . मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् .. 23..\\ शाखिनो बहवश्चापि शाखयाभिहतास्तया . काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः .. 24..\\ ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः . व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः .. 25..\\ ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः . भक्षयामास गरुडस्तावुभौ गजकच्छपौ .. 26..\\ ततः पर्वतकूटाग्रादुत्पपात मनोजवः . प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः .. 27..\\ इन्द्रस्य वर्जं दयितं प्रजज्वाल व्यथान्वितम् . सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता .. 28..\\ तथा वसूनां रुद्राणामादित्यानां च सर्वशः . साध्यानां मरुतां चैव ये चान्ये देवता गणाः . स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् .. 29..\\ अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च . ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः .. 30..\\ निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् . देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा .. 31..\\ मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि . उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु . रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् .. 32..\\ ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः . उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् .. 33..\\ किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः . न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् .. 34..\\ ब्र्ह् तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो . तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् .. 35..\\ कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः . हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् .. 36..\\ समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः . सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् .. 37..\\ s श्रुत्वैतद्वचनं शक्रः प्रोवाचामृत रक्षिणः . महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः .. 38..\\ युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् . अतुलं हि बलं तस्य बृहस्पतिरुवाच मे .. 39..\\ तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः . परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः .. 40..\\ धारयन्तो महार्हाणि कवचानि मनस्विनः . काञ्चनानि विचित्राणि वैडूर्य विकृतानि च .. 41..\\ विविधानि च शस्त्राणि घोररूपाण्यनेकशः . शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः .. 42..\\ सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः . चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् .. 43..\\ शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् . स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः .. 44..\\ तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः . भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः .. 45..\\ अनुपम बलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य . असुरपुरविदारणाः सुरा ज्वलनसमिद्ध वपुः प्रकाशिनः .. 46..\\ इति समरवरं सुरास्थितं परिघसहस्रशतैः समाकुलम् . विगलितमिव चाम्बरान्तरे तपन मरीचिविभासितं बभौ .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 27} z कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज . तपसा वालखिल्यानां सम्भूतो गरुडः कथम् .. 1..\\ कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः . अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् .. 2..\\ कथं च कामचारी स कामवीर्यश्च खेचरः . एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते .. 3..\\ s विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि . शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज .. 4..\\ यजतः पुत्र कामस्य कश्यपस्य प्रजापतेः . साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल .. 5..\\ तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह . मुनयो वालखिल्याश्च ये चान्ये देवता गणाः .. 6..\\ शक्रस्तु वीर्यसदृशमिध्म भारं गिरिप्रभम् . समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः .. 7..\\ अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदर पर्वणः . पलाशवृन्तिकामेकां सहितान्वहतः पथि .. 8..\\ प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् . क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके .. 9..\\ तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरन्दरः . अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च .. 10..\\ तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः . आरेभिरे महत्कर्म तदा शक्र भयङ्करम् .. 11..\\ जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् . मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु .. 12..\\ कामवीर्यः कामगमो देवराजभयप्रदः . इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः .. 13..\\ इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः . तपसो नः फलेनाद्य दारुणः सम्भवत्विति .. 14..\\ तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः . जगाम शरणं तत्र कश्यपं संशितव्रतम् .. 15..\\ तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः . वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत .. 16..\\ एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः . तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः .. 17..\\ अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः . इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः .. 18..\\ न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः . भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः .. 19..\\ भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् . प्रसादः क्रियतां चैव देवराजस्य याचतः .. 20..\\ एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः . प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् .. 21..\\ इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते . अपत्यार्थं समारम्भो भवतश्चायमीप्सितः .. 22..\\ तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् . तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि .. 23..\\ एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा . विनता नाम कल्याणी पुत्र कामा यशस्विनी .. 24..\\ तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः . उपचक्राम भर्तारं तामुवाचाथ कश्यपः .. 25..\\ आरम्भः सफलो देवि भवितायं तवेप्सितः . जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ .. 26..\\ तपसा वालखिल्यानां मम सङ्कल्पजौ तथा . भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ .. 27..\\ उवाच चैनां भगवान्मारीचः पुनरेव ह . धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः .. 28..\\ एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति . लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः .. 29..\\ शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः . त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः .. 30..\\ नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर . व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि .. 31..\\ न चाप्येवं त्वया भूयः क्षेप्तया ब्रह्मवादिनः . न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः .. 32..\\ एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् . विनता चापि सिद्धार्था बभूव मुदिता तदा .. 33..\\ जनयामास पुत्रौ द्वावरुणं गरुडं तथा . अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः .. 34..\\ पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत . तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन .. 35..\\ \medskip\hrule\medskip\centerline{\Largedvng 28} s ततस्तमिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे . गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति .. 1..\\ तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः . परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि .. 2..\\ तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः . भौवनः सुमहावीर्यः सोमस्य परिरक्षिता .. 3..\\ स तेन पतगेन्द्रेण पक्षतुण्ड नखैः क्षतः . मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि .. 4..\\ रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः . कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् .. 5..\\ तेनावकीर्णा रजसा देवा मोहमुपागमन् . न चैनं ददृशुश्छन्ना रजसामृत रक्षिणः .. 6..\\ एवं संलोडयामास गरुडस्त्रिदिवालयम् . पक्षतुण्ड प्रहारैश्च देवान्स विददार ह .. 7..\\ ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् . विक्षिपेमां रजो वृष्टिं तवैतत्कर्म मारुत .. 8..\\ अथ वायुरपोवाह तद्रजस्तरसा बली . ततो वितिमिरे जाते देवाः शकुनिमार्दयन् .. 9..\\ ननाद चोच्चैर्बलवान्महामेघरवः खगः . वध्यमानः सुरगणैः सर्वभूतानि भीषयन् . उत्पपात महावीर्यः पक्षिराट्परवीरहा .. 10..\\ तमुत्पत्यान्तरिक्षस्थं देवानाम् उपरि स्थितम् . वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् .. 11..\\ पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः . क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः .. 12..\\ नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः . कुर्वन्सुतुमुलं युद्धं पक्षिरां न व्यकम्पत .. 13..\\ विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् . पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् .. 14..\\ ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः . नखतुण्ड क्षताश्चैव सुस्रुवुः शोणितं बहु .. 15..\\ साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् . प्रजग्मुः सहिता रुद्रैः पतगेन्द्र प्रधर्षिताः .. 16..\\ दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् . मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् .. 17..\\ अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा . क्रथनेन च शूरेण तपनेन च खेचरः .. 18..\\ उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा . प्ररुजेन च संयुद्धं चकार प्रलिहेन च .. 19..\\ तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः . युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः .. 20..\\ महावीर्या महोत्साहास्तेन ते बहुधा क्षताः . रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः .. 21..\\ तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्त जीवितान् . अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत .. 22..\\ आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् . दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् .. 23..\\ ततो नवत्या नवतीर्मुखानां कृत्वा तरस्वी गरुडो महात्मा . नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन .. 24..\\ ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः . ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टु कामोऽग्निमभिप्रशाम्य .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 29} s जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः . प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् .. 1..\\ सचक्रं क्षुर पर्यन्तमपश्यदमृतान्तिके . परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् .. 2..\\ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् . घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् .. 3..\\ तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः . अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह .. 4..\\ अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती . विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ .. 5..\\ चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ . रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ .. 6..\\ सदा संरब्ध नयनौ सदा चानिमिषेक्षणौ . तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् .. 7..\\ तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् . अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् .. 8..\\ तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः . आछिनत्तरसा मध्ये सोममभ्यद्रवत्ततः .. 9..\\ समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली . उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् .. 10..\\ अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् . अगच्छदपरिश्रान्त आवार्यार्क प्रभां खगः .. 11..\\ विष्णुना तु तदाकाशे वैनतेयः समेयिवान् . तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा .. 12..\\ तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् . स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः .. 13..\\ उवाच चैनं भूयोऽपि नारायणमिदं वचः . अजरश्चामरश्च स्याममृतेन विनाप्यहम् .. 14..\\ प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् . भवतेऽपि वरं दद्मि वृणीतां भगवानपि .. 15..\\ तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् . ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् .. 16..\\ अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् . विहङ्गमं सुरामित्रं हरन्तममृतं बलात् .. 17..\\ तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः . प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः .. 18..\\ ऋषेर्मानं करिष्यामि वज्रं यस्यास्थि सम्भवम् . वज्रस्य च करिष्यामि तव चैव शतक्रतो .. 19..\\ एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे . न हि वज्रनिपातेन रुजा मेऽस्ति कदा चन .. 20..\\ तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा . सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति .. 21..\\ दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरन्दरः . खगो महदिदं भूतमिति मत्वाभ्यभाषत .. 22..\\ बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् . सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 30} g सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर . बलं तु मम जानीहि महच्चासह्यमेव च .. 1..\\ कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् . गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो .. 2..\\ सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया . न ह्यात्मस्तव संयुक्तं वक्तव्यमनिमित्ततः .. 3..\\ सपर्वतवनामुर्वीं ससागरवनामिमाम् . पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् .. 4..\\ सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणु जङ्गमान् . वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् .. 5..\\ सूत इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः . आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः .. 6..\\ प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् . न कार्यं तव सोमेन मम सोमः प्रदीयताम् . अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् .. 7..\\ g किं चित्कारणमुद्दिश्य सोमोऽयं नीयते मया . न दास्यामि समादातुं सोमं कस्मै चिदप्यहम् .. 8..\\ यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् . त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर .. 9..\\ z वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज . यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम .. 10..\\ s इत्युक्तः प्रत्युवाचेदं कद्रू पुत्राननुस्मरन् . स्मृत्वा चैवोपधि कृतं मातुर्दास्य निमित्ततः .. 11..\\ ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् . भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः .. 12..\\ तथेत्युक्त्वान्वगच्छत्तं ततो दानव सूदनः . हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् .. 13..\\ आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् . अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् .. 14..\\ इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः . स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः .. 15..\\ अदासी चैव मातेयमद्य प्रभृति चास्तु मे . यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् .. 16..\\ ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत . शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः .. 17..\\ अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा . स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः .. 18..\\ तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत् . सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा .. 19..\\ ततो द्वैधी कृता जिह्वा सर्पाणां तेन कर्मणा . अभवंश्चामृतस्पर्शाद्धर्भास्तेऽथ पवित्रिणः .. 20..\\ ततः सुपर्णः परमप्रहृष्टवान् विहृत्य मात्रा सह तत्र कानने . भुजङ्गभक्षः परमार्चितः खगैर् अहीन कीर्तिर्विनताम् अनन्दयत् .. 21..\\ इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विज जनमुख्यसंसदि . असंशयं त्रिदिवमियात्स पुण्यभान् महात्मनः पतगपतेः प्रकीर्तनात् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 31} z भुजङ्गमानां शापस्य मात्रा चैव सुतेन च . विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन .. 1..\\ वरप्रदानं भर्त्रा च क्रद्रू विनतयोस्तथा . नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः .. 2..\\ पन्नगानां तु नामानि न कीर्तयसि सूतज . प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् .. 3..\\ s बहुत्वान्नामधेयानि भुजगानां तपोधन . न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु .. 4..\\ शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् . ऐरावतस्तक्षकश्च कर्कोटक धनञ्जयौ .. 5..\\ कालियो मणिनागश्च नागश्चापूरणस्तथा . नागस्तथा पिञ्जरक एला पत्रोऽथ वामनः .. 6..\\ नीलानीलौ तथा नागौ कल्माषशबलौ तथा . आर्यकश्चादिकश्चैव नागश्च शल पोतकः .. 7..\\ सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः . आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा .. 8..\\ निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा . बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः .. 9..\\ कम्बलाश्वतरौ चापि नागः कालीयकस्तथा . वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ .. 10..\\ नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः . क्षेमकश्च महानागो नागः पिण्डारकस्तथा .. 11..\\ करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः . मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः .. 12..\\ अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा . कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा .. 13..\\ विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् . हस्तिभद्रः पिठरको मुखरः कोण वासनः .. 14..\\ कुञ्जरः कुररश्चैव तथा नागः प्रभा करः . कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा . कर्कराकर्करौ चोभौ कुण्डोदर महोदरौ .. 15..\\ एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम . बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः .. 16..\\ एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः . असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम .. 17..\\ बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च . अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 32} z जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः . शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् .. 1..\\ s तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः . तपो विपुलमातस्थे वायुभक्षो यतव्रतः .. 2..\\ गन्धमादनमासाद्य बदर्यां च तपो रतः . गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे .. 3..\\ तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च . एकान्तशीली नियतः सततं विजितेन्द्रियः .. 4..\\ तप्यमानं तपो घोरं तं ददर्श पितामहः . परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् .. 5..\\ तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः . किमिदं कुरुषे शेषप्रजानां स्वस्ति वै कुरु .. 6..\\ त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ . ब्रूहि कामं च मे शेषयत्ते हृदि चिरं स्थितम् .. 7..\\ zesa सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः . सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् .. 8..\\ अभ्यसूयन्ति सततं परस्परममित्रवत् . ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत .. 9..\\ न मर्षयन्ति सततं विनतां ससुतां च ते . अस्माकं चापरो भ्राता वैनतेयः पितामह .. 10..\\ तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः . वरप्रदानात्स पितुः कश्यपस्य महात्मनः .. 11..\\ सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् . कथं मे प्रेत्य भावेऽपि न तैः स्यात्सह सङ्गमः .. 12..\\ ब्रह्मा जानामि शेषसर्वेषां भ्रातॄणां ते विचेष्टितम् . मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् .. 13..\\ कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम . भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि .. 14..\\ वृणीष्व च वरं मत्तः शेषयत्तेऽभिकाङ्क्षितम् . दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि .. 15..\\ दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम . अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा .. 16..\\ zesa एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह . धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर .. 17..\\ ब्र् प्रीतोऽस्म्यनेन ते शेषदमेन प्रशमेन च . त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् .. 18..\\ इमां महीं शैलवनोपपन्नां ससागरां साकर पत्तनां च . त्वं शेषसम्यक्चलितां यथावत् सङ्गृह्य तिष्ठस्व यथाचला स्यात् .. 19..\\ zesa यथाह देवो वरदः प्रजापतिर् महीपतिर्भूतपतिर्जगत्पतिः . तथा महीं धारयितास्मि निश्चलां प्रयच्छ तां मे शिरसि प्रजापते .. 20..\\ ब्र् अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति . इमां धरां धारयता त्वया हि मे महत्प्रियं शेषकृतं भविष्यति .. 21..\\ s तथेति कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजग वराग्रजः स्थितः . बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः .. 22..\\ ब्र् शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः . अनन्त भोगः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा .. 23..\\ s अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् . धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः .. 24..\\ सुपर्णं च सखायं वै भगवानमरोत्तमः . प्रादादनन्ताय तदा वैनतेयं पितामहः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 33} s मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः . वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् .. 1..\\ ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः . ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः .. 2..\\ वा अयं शापो यथोद्धिष्टो विदितं वस्तथानघाः . तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे .. 3..\\ सर्वेषामेव शापानां प्रतिघातो हि विद्यते . न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः .. 4..\\ अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः . शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः .. 5..\\ नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः . न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् .. 6..\\ तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् . यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् .. 7..\\ अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे . यथा नष्टं पुरा देवा गूढमग्निं गुहा गतम् .. 8..\\ यथा स यज्ञो न भवेद्यथा वापि पराभवेत् . जनमेजयस्य सर्पाणां विनाशकरणाय हि .. 9..\\ s तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः . समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः .. 10..\\ एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः . जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति .. 11..\\ अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः . मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः .. 12..\\ स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् . तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते .. 13..\\ स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः . यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् .. 14..\\ दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् . हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः .. 15..\\ अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति . सर्पसत्र विधानज्ञो राजकार्यहिते रतः .. 16..\\ तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति . तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति .. 17..\\ ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः . तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति .. 18..\\ तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः . अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना .. 19..\\ सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा . अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् .. 20..\\ अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् . वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः .. 21..\\ स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः . प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति .. 22..\\ यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः . जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति .. 23..\\ अथ वा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः . स्वेन मूत्र पुरीषेण सर्वभोज्य विनाशिना .. 24..\\ अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे . यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति . वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् .. 25..\\ अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् . गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः .. 26..\\ अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः . दशामैनं प्रगृह्याशु कृतमेवं भविष्यति . छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति .. 27..\\ एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता . यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् .. 28..\\ इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् . वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् .. 29..\\ नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः . सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते .. 30..\\ किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् . अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 34} s श्रुत्वा तु वचनं तेषां सर्वेषाम् इति चेति च . वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् .. 1..\\ न स यज्ञो न भविता न स राजा तथाविधः . जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् .. 2..\\ दैवेनोपहतो राजन्यो भवेदिह पूरुषः . स दैवमेवाश्रयते नान्यत्तत्र परायणम् .. 3..\\ तदिदं दैवमस्माकं भयं पन्नगसत्तमाः . दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम .. 4..\\ अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा . मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः .. 5..\\ देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो . पितामहमुपागम्य दुःखार्तानां महाद्युते .. 6..\\ देवाः का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह . ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः .. 7..\\ तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह . एतदिच्छाम विज्ञातुं कारणं यन्न वारिता .. 8..\\ ब्र् बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः . प्रजानां हितकामोऽहं न निवारितवांस्तदा .. 9..\\ ये दन्द शूकाः क्षुद्राश्च पापचारा विषोल्बणाः . तेषां विनाशो भविता न तु ये धर्मचारिणः .. 10..\\ यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् . पन्नगानां निबोधध्वं तस्मिन्काले तथागते .. 11..\\ यायावर कुले धीमान्भविष्यति महानृषिः . जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः .. 12..\\ तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः . आस्तीको नामयज्ञं स प्रतिषेत्स्यति तं तदा . तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः .. 13..\\ देवाः स मुनिप्रवरो देव जरत्कारुर्महातपाः . कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् .. 14..\\ ब्र् सनामायां सनामा स कन्यायां द्विजसत्तमः . अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति .. 15..\\ एलापत्र एवमस्त्विति तं देवाः पितामहमथाब्रुवन् . उक्त्वा चैवं गता देवाः स च देवः पितामहः .. 16..\\ सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव . जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय .. 17..\\ भैक्षवद्भिक्षमाणाय नागानां भयशान्तये . ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 35} s एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम . सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् .. 1..\\ ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत . जरत्कारुं स्वसारं वै परं हर्षमवाप च .. 2..\\ ततो नातिमहान्कालः समतीत इवाभवत् . अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् .. 3..\\ तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः . समाप्यैव च तत्कर्म पितामहमुपागमन् .. 4..\\ देवा वासुकिना सार्धं पितामहमथाब्रुवन् . भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् .. 5..\\ तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि . जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः .. 6..\\ हितो ह्ययं सदास्माकं प्रियकारी च नागराट् . कुरु प्रसादं देवेश शमयास्य मनो ज्वरम् .. 7..\\ ब्र् मयैवैतद्वितीर्णं वै वचनं मनसामराः . एलापत्रेण नागेन यदस्याभिहितं पुरा .. 8..\\ तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा . विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः .. 9..\\ उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः . तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु .. 10..\\ यदेलापत्रेण वचस्तदोक्तं भुजगेन ह . पन्नगानां हितं देवास्तत्तथा न तदन्यथा .. 11..\\ s एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा . सर्पान्बनूञ्जरत्कारौ नित्ययुक्तान्समादधत् .. 12..\\ जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः . शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 36} z जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन . इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः .. 1..\\ किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि . जरत्कारु निरुक्तं त्वं यथावद्वक्तुमर्हसि .. 2..\\ s जरेति क्षयमाहुर्वै दारुणं कारु सञ्ज्ञितम् . शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः .. 3..\\ क्षपयामास तीव्रेण तपसेत्यत उच्यते . जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा .. 4..\\ एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा . उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् .. 5..\\ s अथ कालस्य महतः स मुनिः संशितव्रतः . तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत .. 6..\\ स ऊर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयक्लमः सन् . चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाप्यकाङ्क्षत् .. 7..\\ ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश् चिदेव तु . परिक्षिदिति विख्यातो राजा कौरववंशभृत् .. 8..\\ यथा पाण्डुर्महाबाहुर्धनुर्धर वरो भुवि . बभूव मृगया शीलः पुरास्य प्रपितामहः .. 9..\\ मृगान्विध्यन्वहारांश्च तरक्षून्महिषांस्तथा . अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः .. 10..\\ स कदा चिन्मृगं विद्ध्वा बाणेन नतपर्वणा . पृष्ठतो धनुरादाय ससार गहने वने .. 11..\\ यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि . अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः .. 12..\\ न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् . पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति . परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः .. 13..\\ दूरं चापहृतस्तेन मृगेण स महीपतिः . परिश्रान्तः पिपासार्त आससाद मुनिं वने .. 14..\\ गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् . भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः .. 15..\\ तमभिद्रुत्य वेगेन स राजा संशितव्रतम् . अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः .. 16..\\ भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः . मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि .. 17..\\ स मुनिस्तस्य नोवाच किं चिन्मौन व्रते स्थितः . तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् .. 18..\\ धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत . न च किं चिदुवाचैनं शुभं वा यदि वाशुभम् .. 19..\\ स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् . दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः .. 20..\\ तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः . शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः .. 21..\\ स देवं परमीशानं सर्वभूतहिते रतम् . ब्रह्माणमुपतस्थे वै काले काले सुसंयतः . स तेन समनुज्ञातो ब्रह्मणा गृहमीयिवान् .. 22..\\ सख्योक्तः क्रीडमानेन स तत्र हसता किल . संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः . ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तमः .. 23..\\ तेजस्विनस्तव पिता तथैव च तपस्विनः . शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव .. 24..\\ व्याहरत्स्वृषिपुत्रेषु मा स्म किं चिद्वचो वदीः . अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु .. 25..\\ क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधः . दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 37} s एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः . मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना .. 1..\\ स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् . अपृच्छत कथं तातः स मेऽद्य मृतधारकः .. 2..\\ krza राज्ञा परिक्षिता तात मृगयां परिधावता . अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः .. 3..\\ zrngii किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः . ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् .. 4..\\ k स राजा मृगयां यातः परिक्षिदभिमन्युजः . ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा .. 5..\\ न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने . पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् .. 6..\\ तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासा श्रमातुरः . पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव .. 7..\\ स च मौन व्रतोपेतो नैव तं प्रत्यभाषत . तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् .. 8..\\ शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः . सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् .. 9..\\ s श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः . कोपसंरक्त नयनः प्रज्वलन्निव मन्युना .. 10..\\ आविष्टः स तु कोपेन शशाप नृपतिं तदा . वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः .. 11..\\ zr योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च . स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी .. 12..\\ तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः . आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः .. 13..\\ सप्तरात्रादितो नेता यमस्य सदनं प्रति . द्विजानामवमन्तारं कुरूणामयशः करम् .. 14..\\ s इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् . आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् .. 15..\\ स तमालक्ष्य पितरं शृङ्गी स्खन्धगतेन वै . शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः .. 16..\\ दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् . श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना .. 17..\\ राज्ञा परिक्षिता कोपादशपं तमहं नृपम् . यथार्हति स एवोग्रं शापं कुरु कुलाधमः .. 18..\\ सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः . वैवस्वतस्य भवनं नेता परमदारुणम् .. 19..\\ तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् . न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् .. 20..\\ वयं तस्य नरेन्द्रस्य विषये निवसामहे . न्यायतो रक्षितास्तेन तस्य पापं न रोचये .. 21..\\ सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा . क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः .. 22..\\ यदि राजा न रक्षेत पीडा वै नः परा भवेत् . न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् .. 23..\\ रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः . चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः .. 24..\\ परिक्षित्तु विशेषेण यथास्य प्रपितामहः . रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा .. 25..\\ तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना . अजानता व्रतमिदं कृतमेतदसंशयम् .. 26..\\ तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् . न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 38} zr यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् . प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया .. 1..\\ नैवान्यथेदं भविता पितरेष ब्रवीमि ते . नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् .. 2..\\ zamiika जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा . नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति .. 3..\\ पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु . यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः .. 4..\\ किं पुनर्बाल एव त्वं तपसा भावितः प्रभो . वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् .. 5..\\ सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर . पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् .. 6..\\ स त्वं शम युतो भूत्वा वन्यमाहारमाहरन् . चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि .. 7..\\ क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् . ततो धर्मविहीनानां गतिरिष्टा न विद्यते .. 8..\\ शम एव यतीनां हि क्षमिणां सिद्धिकारकः . क्षमावतामयं लोकः परश्चैव क्षमावताम् .. 9..\\ तस्माच्चरेथाः सततं क्षमा शीलो जितेन्द्रियः . क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् .. 10..\\ मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै . तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै .. 11..\\ मम पुत्रेण शप्तोऽसि बालेनाकृत बुद्धिना . ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा .. 12..\\ s एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः . परिक्षिते नृपतये दयापन्नो महातपाः .. 13..\\ सन्दिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च . शिष्यं गौर मुखं नाम शीलवन्तं समाहितम् .. 14..\\ सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् . विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः .. 15..\\ पूजितश्च नरेन्द्रेण द्विजो गौर मुखस्ततः . आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः . शमीक वचनं घोरं यथोक्तं मन्त्रिसंनिधौ .. 16..\\ शमीको नाम राजेन्द्र विषये वर्तते तव . ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः .. 17..\\ तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः . अवसक्तो धनुष्कोट्या स्खन्धे भरतसत्तम . क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे .. 18..\\ तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै . तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति .. 19..\\ तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् . तदन्यथा न शक्यं च कर्तुं केन चिदप्युत .. 20..\\ न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् . ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना .. 21..\\ इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः . पर्यतप्यत तत्पापं कृत्वा राजा महातपाः .. 22..\\ तं च मौन व्रतधरं श्रुत्वा मुनिवरं तदा . भूय एवाभवद्राजा शोकसन्तप्त मानसः .. 23..\\ अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु . पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः .. 24..\\ न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत . अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् .. 25..\\ ततस्तं प्रेषयामास राजा गौर मुखं तदा . भूयः प्रसादं भगवान्करोत्विति ममेति वै .. 26..\\ तस्मिंश्च गतमात्रे वै राजा गौर मुखे तदा . मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः .. 27..\\ निश्चित्य मन्त्रिभिश् चैव सहितो मन्त्रतत्त्ववित् . प्रासादं कारयामास एकस्तम्भं सुरक्षितम् .. 28..\\ रक्षां च विदधे तत्र भिषजश्चौषधानि च . ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् .. 29..\\ राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः . मन्त्रिभिः सहधर्मज्ञः समन्तात्परिरक्षितः .. 30..\\ प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम . काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् .. 31..\\ श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् . तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् .. 32..\\ तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् . तत्र मेऽर्थश्च धर्मश् च भवितेति विचिन्तयन् .. 33..\\ तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि . गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः .. 34..\\ तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् . क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति .. 35..\\ k नृपं कुरु कुलोत्पन्नं परिक्षितमरिन्दमम् . तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति .. 36..\\ तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा . पाण्डवानां कुलकरं राजानममितौजसम् . गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् .. 37..\\ t अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् . निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् .. 38..\\ k अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् . करिष्य इति मे बुद्धिर्विद्या बलमुपाश्रितः .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 39} तक्सक दष्टं यदि मयेह त्वं शक्तः किं चिच्चिकित्सितुम् . ततो वृक्षं मया दष्टमिमं जीवय काश्यप .. 1..\\ परं मन्त्रबलं यत्ते तद्दर्शय यतस्य च . न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम .. 2..\\ k दशनागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे . अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम .. 3..\\ s एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना . अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः .. 4..\\ स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते . आशीविषविषोपेतः प्रजज्वाल समन्ततः .. 5..\\ तं दग्ध्वा स नगं नागः कश्यपं पुनरब्रवीत् . कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् .. 6..\\ भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा . भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् .. 7..\\ विद्या बलं पन्नगेन्द्रपश्य मेऽस्मिन्वनस्पतौ . अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम .. 8..\\ ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः . भस्मराशीकृतं वृक्षं विद्यया समजीवयत् .. 9..\\ अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् . पलाशिनं शाखिनं च तथा विटपिनं पुनः .. 10..\\ तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना . उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि .. 11..\\ विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा . कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन .. 12..\\ यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् . अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् .. 13..\\ विप्र शापाभिभूते च क्षीणायुषि नराधिपे . घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् .. 14..\\ ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् . विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् .. 15..\\ k धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम . ततोऽहं विनिवर्तिष्ये गृहायोरग सत्तम .. 16..\\ t यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् . अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम .. 17..\\ s तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः . प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् .. 18..\\ दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा . क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः . लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् .. 19..\\ निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि . जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् .. 20..\\ अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् . मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः .. 21..\\ स चिन्तयामास तदा मायायोगेन पार्थिवः . मया वञ्चयितव्योऽसौ क उपायो भवेदिति .. 22..\\ ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् . फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः .. 23..\\ t गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया . फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् .. 24..\\ s ते तक्षक समादिष्टास्तथा चक्रुर्भुजङ्गमाः . उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च .. 25..\\ तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् . कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् .. 26..\\ गतेषु तेषु नागेषु तापसच्छद्म रूपिषु . अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः .. 27..\\ भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः . तापसैरुपनीतानि फलानि सहिता मया .. 28..\\ ततो राजा ससचिवः फलान्यादातुमैच्छत . यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः . ह्रस्वकः कृष्ण नयनस्ताम्रो वर्णेन शौनक .. 29..\\ स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् . अस्तमभ्येति सविता विषादद्य न मे भयम् .. 30..\\ सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् . तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् .. 31..\\ ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः . एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह . कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः .. 32..\\ हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः . तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 40} s तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् . विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः .. 1..\\ तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः . अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् .. 2..\\ सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् . तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः .. 3..\\ ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः . भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनि ताडितं यथा .. 4..\\ ततो नृपे तक्षक तेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः . शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः .. 5..\\ नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः . नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः .. 6..\\ स बाल एवार्य मतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा . शशास राज्यं कुरुपुङ्गवाग्रजो यथास्य वीरः प्रपितामहस्तथा .. 7..\\ ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः . सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयां प्रचक्रमुः .. 8..\\ ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः . स चापि तां प्राप्य मुदा युतोऽभवन् न चान्यनारीषु मनो दधे क्व चित् .. 9..\\ सरःसु फुल्लेषु वनेषु चैव ह प्रसन्नचेता विजहार वीर्यवान् . तथा स राजन्य वरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः .. 10..\\ वपुष्टमा चापि वरं पतिं तदा प्रतीतरूपं समवाप्य भूमिपम् . भावेन रामा रमयां बभूव वै विहारकालेष्ववरोध सुन्दरी .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 41} s एतस्मिन्नेव काले तु जरत्कारुर्महातपाः . चचार पृथिवीं कृत्स्नां यत्रसायं गृहो मुनिः .. 1..\\ चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः . तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह .. 2..\\ वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः . स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् .. 3..\\ एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् . तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् .. 4..\\ निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः . उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत .. 5..\\ के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः . दुर्बलं खादितैर्मूलैराखुना बिलवासिना .. 6..\\ वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् . तदप्ययं शनैराखुरादत्ते दशनैः शितैः .. 7..\\ छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव . ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः .. 8..\\ ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् . कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः .. 9..\\ तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः . अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् .. 10..\\ अथ वापि समग्रेण तरन्तु तपसा मम . भवन्तः सर्व एवास्मात्काममेवं विधीयताम् .. 11..\\ पितरः ऋद्धो भवान्ब्रह्म चारी यो नस्त्रातुमिहेच्छति . न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् .. 12..\\ अस्ति नस्तात तपसः फलं प्रवदतां वर . सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ .. 13..\\ लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै . येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् .. 14..\\ ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् . शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज .. 15..\\ यायावरा नाम वयमृषयः संशितव्रताः . लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो .. 16..\\ प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै . अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथातथा .. 17..\\ मन्दभाग्योऽल्पभाग्यानां बन्धुः स खिल नः कुले . जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः . नियतात्मा महात्मा च सुव्रतः सुमहातपाः .. 18..\\ तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् . न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश् चन .. 19..\\ तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् . स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया .. 20..\\ पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः . साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो . कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन .. 21..\\ यत्तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् . एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः .. 22..\\ यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः . एते नस्तन्तवस्तात कालेन परिभक्षिताः .. 23..\\ यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् . तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः .. 24..\\ यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः . स तं तपो रतं मन्दं शनैः क्षपयते तुदन् . जरत्कारुं तपो लुब्धं मन्दात्मानमचेतसम् .. 25..\\ न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम . छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः . नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा .. 26..\\ अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः . छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः .. 27..\\ तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् . तत्सर्वं न समं तात सन्तत्येति सतां मतम् .. 28..\\ स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् . यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः .. 29..\\ यथा दारान्प्रकुर्यात्सपुत्रांश्चोत्पादयेद्यथा . तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 42} s एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः . उवाच स्वान्पितॄन्दुःखाद्बाष्पसन्दिग्धया गिरा .. 1..\\ अहमेव जरत्कारुः किल्बिषी भवतां सुतः . तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः .. 2..\\ पितरः पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया . किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः .. 3..\\ j ममायं पितरो नित्यं हृद्यर्थः परिवर्तते . ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै .. 4..\\ एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः . मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः .. 5..\\ करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः . सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदा चन .. 6..\\ भविष्यति च या का चिद्भैक्षवत्स्वयमुद्यता . प्रतिग्रहीता तामस्मि न भरेयं च याम् अहम् .. 7..\\ एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि . अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः .. 8..\\ s एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः . न च स्म लभते भार्यां वृद्धोऽयमिति शौनक .. 9..\\ यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा . तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः .. 10..\\ यानि भूतानि सन्तीह स्थावराणि चराणि च . अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः .. 11..\\ उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् . निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया .. 12..\\ निवेशार्थ्यखिलां भूमिं कन्या भैक्षं चरामि भोः . दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः .. 13..\\ यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः . ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् .. 14..\\ मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् . भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत .. 15..\\ ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः . तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् .. 16..\\ तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् . प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः .. 17..\\ तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने . नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत .. 18..\\ असनामेति वै मत्वा भरणे चाविचारिते . मोक्षभावे स्थितश्चापि द्वन्द्वी भूतः परिग्रहे .. 19..\\ ततो नाम स कन्यायाः पप्रच्छ भृगुनङ्गन . वासुके भरणं चास्या न कुर्यामित्युवाच ह .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 43} s वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा . सनामा तव कन्येयं स्वसा मे तपसान्विता .. 1..\\ भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम . रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन .. 2..\\ प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति . जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह .. 3..\\ तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः . जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् .. 4..\\ ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् . जगाम भार्यामादाय स्तूयमानो महर्षिभिः .. 5..\\ शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरण संवृतम् . तत्र भार्या सहायः स जरत्कारुरुवास ह .. 6..\\ स तत्र समयं चक्रे भार्यया सह सत्तमः . विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन .. 7..\\ त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे . एतद्गृहाण वचनं मया यत्समुदीरितम् .. 8..\\ ततः परमसंविग्ना स्वसा नागपतेस्तु सा . अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति .. 9..\\ तथैव सा च भर्तारं दुःखशीलमुपाचरत् . उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी .. 10..\\ ऋतुकाले ततः स्नाता कदा चिद्वासुकेः स्वसा . भर्तारं तं यथान्यायमुपतस्थे महामुनिम् .. 11..\\ तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः . अतीव तपसा युक्तो वैश्वानरसमद्युतिः . शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः .. 12..\\ ततः कतिपयाहस्य जरत्कारुर्महातपाः . उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् .. 13..\\ तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् . अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा . वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी .. 14..\\ किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा . दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् .. 15..\\ कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः . धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः .. 16..\\ उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति . धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् .. 17..\\ इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा . तमृषिं दीप्ततपसं शयानमनलोपमम् . उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी .. 18..\\ उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति . सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः .. 19..\\ प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः . सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो .. 20..\\ एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः . भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत् .. 21..\\ अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे . समीपे ते न वत्स्यामि गमिष्यामि यथागतम् .. 22..\\ न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः . अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते .. 23..\\ न चाप्यवमतस्येह वस्तुं रोचेत कस्य चित् . किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा .. 24..\\ एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् . अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने .. 25..\\ नावमानात्कृतवती तवाहं प्रतिबोधनम् . धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया .. 26..\\ उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः . ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् .. 27..\\ न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे . समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः .. 28..\\ सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे . इतो मयि गते भीरु गतः स भगवानिति . त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि .. 29..\\ इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा . जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा .. 30..\\ बाष्पगद्गदया वाचा मुखेन परिशुष्यता . कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः . धैर्यमालम्ब्य वामोरुर्हृदयेन प्रवेपता .. 31..\\ न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् . धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् .. 32..\\ प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम . तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः .. 33..\\ मातृशापाभिभूतानां ज्ञातीनां मम सत्तम . अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते .. 34..\\ त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् . सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज .. 35..\\ ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये . इममव्यक्तरूपं मे गर्भमाधाय सत्तम . कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् .. 36..\\ एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् . यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः .. 37..\\ अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः . ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः .. 38..\\ एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः . उग्राय तपसे भूयो जगाम कृतनिश्चयः .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 44} s गतमात्रं तु भर्तारं जरत्कारुरवेदयत् . भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन .. 1..\\ ततः स भुजग श्रेष्ठः श्रुत्वा सुमहदप्रियम् . उवाच भगिनीं दीनां तदा दीनतरः स्वयम् .. 2..\\ जानामि भद्रे यत्कार्यं प्रदाने कारणं च यत् . पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि .. 3..\\ स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् . एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह .. 4..\\ अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् . न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः .. 5..\\ कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् . किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् .. 6..\\ दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः . नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् .. 7..\\ आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् . शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् .. 8..\\ जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत . आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् .. 9..\\ पृष्टो मयापत्य हेतोः स महात्मा महातपाः . अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः .. 10..\\ स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्व चित् . उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति .. 11..\\ न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे . उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः .. 12..\\ इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् . तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् .. 13..\\ एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा . एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत .. 14..\\ सान्त्वमानार्थ दानैश्च पूजया चानुरूपया . सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः .. 15..\\ ततः स ववृधे गर्भो महातेजा रविप्रभः . यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि .. 16..\\ यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजग स्वसा . कुमारं देवगर्भाभं पितृमातृभयापहम् .. 17..\\ ववृधे स च तत्रैव नागराजनिवेशने . वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् .. 18..\\ चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः . नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत .. 19..\\ अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् . वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् .. 20..\\ स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् . गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत .. 21..\\ भगवानिव देवेशः शूलपाणिर्हिरण्यदः . विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 45} z यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः . पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद .. 1..\\ s शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा . आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः .. 2..\\ j जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम . आसीद्यथा च निधनं गतः काले महायशाः .. 3..\\ श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः . कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित् .. 4..\\ s मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना . सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् .. 5..\\ धर्मात्मा च महात्मा च प्रजा पालः पिता तव . आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् .. 6..\\ चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत . धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव .. 7..\\ ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः . द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कं चन . समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् .. 8..\\ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव स्वकर्मसु . स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः .. 9..\\ विधवानाथ कृपणान्विकलांश्च बभार सः . सुदर्शः सर्वभूतानामासीत्सोम इवापरः .. 10..\\ तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः . धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः .. 11..\\ गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय . लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः .. 12..\\ परिक्षीणेषु कुरुषु उत्तरायामजायत . परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली .. 13..\\ राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः . जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः .. 14..\\ षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः . प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् . ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् .. 15..\\ ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् . इदं वर्षसहस्राय राज्यं कुरु कुलागतम् . बाल एवाभिजातोऽसि सर्वभूतानुपालकः .. 16..\\ j नास्मिन्कुले जातु बभूव राजा यो न प्रजानां हितकृत्प्रियश् च . विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम् .. 17..\\ कथं निधनमापन्नः पिता मम तथाविधः . आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः .. 18..\\ s एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् . ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः .. 19..\\ बभूव मृगया शीलस्तव राजन्पिता सदा . यथा पाण्डुर्महाभागो धनुर्धर वरो युधि . अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः .. 20..\\ स कदा चिद्वनचरो मृगं विव्याध पत्रिणा . विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने .. 21..\\ पदातिर्बद्धनिस्त्रिंशस्ततायुध कलापवान् . न चाससाद गहने मृगं नष्टं पिता तव .. 22..\\ परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः . क्षुधितः स महारण्ये ददर्श मुनिमन्तिके .. 23..\\ स तं पप्रच्छ राजेन्द्रो मुनिं मौन व्रतान्वितम् . न च किं चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् .. 24..\\ ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् . मौन व्रतधरं शान्तं सद्यो मन्युवशं ययौ .. 25..\\ न बुबोध हि तं राजा मौन व्रतधरं मुनिम् . स तं मन्युसमाविष्टो धर्षयामास ते पिता .. 26..\\ मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् . तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम .. 27..\\ न चोवाच स मेधावी तमथो साध्वसाधु वा . तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 46} मन्त्रिनः ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् . मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ .. 1..\\ ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः . शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः .. 2..\\ ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह . अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा . सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा .. 3..\\ मृतं सर्पं समासक्तं पित्रा ते जनमेजय . वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् .. 4..\\ तपस्विनमतीवाथ तं मुनिप्रवरं नृप . जितेन्द्रिय विशुद्धं च स्थितं कर्मण्यथाद्भुते .. 5..\\ तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा . शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् .. 6..\\ अक्षुद्रमनसूयं च वृद्धं मौन व्रते स्थितम् . शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव .. 7..\\ शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः . ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः .. 8..\\ स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह . पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव .. 9..\\ अनागसि गुरौ यो मे मृतं सर्पमवासृजत् . तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति . सप्तरात्रादितः पापं पश्य मे तपसो बलम् .. 10..\\ इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् . दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् .. 11..\\ स चापि मुनिशार्दूलः प्रेषयामास ते पितुः . शप्तोऽसि मम पुत्रेण यत्तो भव महीपते . तक्षकस्त्वां महाराज तेजसा सादयिष्यति .. 12..\\ श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय . यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् .. 13..\\ ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते . राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत .. 14..\\ तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा . तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् . क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति .. 15..\\ k यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विजः . तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै .. 16..\\ गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् . मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति .. 17..\\ t किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि . ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् .. 18..\\ मन्त्रिनः धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः . तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा .. 19..\\ यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् . गृहाण मत्त एव त्वं संनिवर्तस्व चानघ .. 20..\\ स एवमुक्तो नागेन काश्यपो द्विपदां वरः . लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् .. 21..\\ तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः . तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव .. 22..\\ प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना . ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः .. 23..\\ एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम . अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् .. 24..\\ श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् . अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् .. 25..\\ j एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने . संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा .. 26..\\ केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् . श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् .. 27..\\ m शृणु राजन्यथास्माकं येनैतत्कथितं पुरा . समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि .. 28..\\ तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव . विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् . अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ .. 29..\\ स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा . द्विज प्रभावाद्राजेन्द्र जीवितः सवनस्पतिः .. 30..\\ तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् . यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च .. 31..\\ एतत्ते कथितं राजन्यथावृत्तं यथा श्रुतम् . श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् .. 32..\\ s मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः . पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् .. 33..\\ निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः . मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः . उवाच च महीपालो दुःखशोकसमन्वितः .. 34..\\ श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति . निश्चितेयं मम मतिर्या वै तां मे निबोधत .. 35..\\ अनन्तरमहं मन्ये तक्षकाय दुरात्मने . प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता .. 36..\\ ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् . यदि गच्छेदसौ पापो ननु जीवेत्पिता मम .. 37..\\ परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः . काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च .. 38..\\ स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् . सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् .. 39..\\ महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः . द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति .. 40..\\ उत्तङ्कस्य प्रियं कुर्वन्नात्मनश् च महत्प्रियम् . भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 47} s एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः . आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः . ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा .. 1..\\ पुरोहितमथाहूय ऋत्विजं वसुधाधिपः . अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः .. 2..\\ यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् . प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे .. 3..\\ अपि तत्कर्म विदितं भवतां येन पन्नगम् . तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् .. 4..\\ यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना . तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् .. 5..\\ र्त्विजः अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् . सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप .. 6..\\ आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप . इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः .. 7..\\ s एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् . हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम .. 8..\\ ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा . आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे .. 9..\\ ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम . देशं तं मापयामासुर्यज्ञायतन कारणात् . यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः .. 10..\\ ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् . प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् .. 11..\\ निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् . राजानं दीक्षयामासुः सर्पसत्राप्तये तदा .. 12..\\ इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति . निमित्तं महदुत्पन्नं यज्ञविघ्न करं तदा .. 13..\\ यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् . स्थपतिर्बुद्धिसम्पन्नो वास्तु विद्या विशारदः .. 14..\\ इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा . यस्मिन्देशे च काले च मापनेयं प्रवर्तिता . ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः .. 15..\\ एतच्छ्रुत्वा तु राजा स प्राग्दीक्षा कालमब्रवीत् . क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति .. 16..\\ ततः कर्म प्रववृते सर्पसत्रे विधानतः . पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः .. 17..\\ परिधाय कृष्ण वासांसि धूमसंरक्त लोचनाः . जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् .. 18..\\ कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते . सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा .. 19..\\ ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने . विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् .. 20..\\ विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे . पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे .. 21..\\ श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा . रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ .. 22..\\ एवं शतसहस्राणि प्रयुतान्यर्बुदानि च . अवशानि विनष्टानि पन्नगानां द्विजोत्तम .. 23..\\ इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे . मत्ता इव च मातङ्गा महाकाया महाबलाः .. 24..\\ उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः . घोराश्च परिघप्रख्या दन्द शूका महाबलाः . प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 48} z सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः . जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः .. 1..\\ के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे . विषादजननेऽत्यर्थं पन्नगानां महाभये .. 2..\\ सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति . सर्पसत्र विधानज्ञा विज्ञेयास्ते हि सूतज .. 3..\\ सूत हन्त ते कथयिष्यामि नामानीह मनीषिणाम् . ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा .. 4..\\ तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः . च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः .. 5..\\ उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्य जैमिनिः . ब्रह्माभवच्छार्ङ्ग रवो अध्वर्युर्बोध पिङ्गलः .. 6..\\ सदस्यश्चाभवद्व्यासः पुत्र शिष्यसहायवान् . उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः .. 7..\\ असितो देवलश्चैव नारदः पर्वतस्तथा . आत्रेयः कुण्ड जठरो द्विजः कुटि घटस्तथा .. 8..\\ वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् . कहोडो देव शर्मा च मौद्गल्यः शम सौभरः .. 9..\\ एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः . सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह .. 10..\\ जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ . अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः .. 11..\\ वसा मेदो वहाः कुल्या नागानां सम्प्रवर्तिताः . ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा .. 12..\\ पततां चैव नागानां धिष्ठितानां तथाम्बरे . अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् .. 13..\\ तक्षकस्तु स नागेन्द्रः पुरन्दर निवेशनम् . गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् .. 14..\\ ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः . अगच्छच्छरणं भीत आगः कृत्वा पुरन्दरम् .. 15..\\ तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक . भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथं चन .. 16..\\ प्रसादितो मया पूर्वं तवार्थाय पितामहः . तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः .. 17..\\ एवमाश्वासितस्तेन ततः स भुजगोत्तमः . उवास भवने तत्र शक्रस्य मुदितः सुखी .. 18..\\ अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः . अल्पशेष परीवारो वासुकिः पर्यतप्यत .. 19..\\ कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् . स घूर्णमान हृदयो भगिनीमिदमब्रवीत् .. 20..\\ दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च . सीदामीव च संमोहाद्घूर्णतीव च मे मनः .. 21..\\ दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च . पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ .. 22..\\ पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया . व्यक्तं मयापि गन्तव्यं पितृराज निवेशनम् .. 23..\\ अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः . जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् .. 24..\\ आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे . प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः .. 25..\\ तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् . ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेद वित्तमम् .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 49} s तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा . वासुकेर्नागराजस्य वचनादिदमब्रवीत् .. 1..\\ अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः . कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् .. 2..\\ आस्तीक किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे . तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा .. 3..\\ s तत आचष्ट सा तस्मै बान्धवानां हितैषिणी . भगिनी नागराजस्य जरत्कारुरविक्लवा .. 4..\\ भुजगानामशेषाणां माता कद्रूरिति श्रुतिः . तया शप्ता रुषितया सुता यस्मान्निबोध तत् .. 5..\\ उच्छैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम . विनता निमित्तं पणिते दासभावाय पुत्रकाः .. 6..\\ जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः . तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ .. 7..\\ तां च शप्तवतीमेवं साक्षाल्लोकपितामहः . एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च .. 8..\\ वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा . अमृते मथिते तात देवाञ्शरणमीयिवान् .. 9..\\ सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् . भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् .. 10..\\ ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् . राज्ञा वासुकिना सार्धं स शापो न भवेदिति .. 11..\\ वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् . अभिशापः स मात्रास्य भगवन्न भवेदिति .. 12..\\ ब्र् जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति . तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति .. 13..\\ j एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः . प्रादान्माममरप्रख्य तव पित्रे महात्मने . प्रागेवानागते काले तत्र त्वं मय्यजायथाः .. 14..\\ अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि . भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् .. 15..\\ अमोघं नः कृतं तत्स्याद्यदहं तव धीमते . पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे .. 16..\\ s एवमुक्तस्तथेत्युक्त्वा स आस्तीको मातरं तदा . अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव .. 17..\\ अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम . तस्माच्छापान्महासत्त्वसत्यमेतद्ब्रवीमि ते .. 18..\\ भव स्वस्थमना नाग न हि ते विद्यते भयम् . प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति . न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा .. 19..\\ तं वै नृप वरं गत्वा दीक्षितं जनमेजयम् . वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल . यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम .. 20..\\ स सम्भावय नागेन्द्र मयि सर्वं महामते . न ते मयि मनो जातु मिथ्या भवितुमर्हति .. 21..\\ v आस्तीक परिघूर्णामि हृदयं मे विदीर्यते . दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः .. 22..\\ आ न सन्तापस्त्वया कार्यः कथं चित्पन्नगोत्तम . दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् .. 23..\\ ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् . नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन .. 24..\\ s ततः स वासुकेर्घोरमपनीय मनो ज्वरम् . आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् .. 25..\\ जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः . मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः .. 26..\\ स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् . वृतं सदस्यैर्बहुभिः सूर्यवह्नि समप्रभैः .. 27..\\ स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः . अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 50} आ सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 1..\\ शक्रस्य यज्ञः शतसङ्ख्य उक्तस् तथापरस्तुल्यसङ्ख्यः शतं वै . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 2..\\ यमस्य यज्ञो हरि मेधसश् च यथा यज्ञो रन्ति देवस्य राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 3..\\ गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 4..\\ नृगस्य यज्ञस्त्वजमीढस्य चासीद् यथा यज्ञो दाशरथेश्च राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 5..\\ यज्ञः श्रुतो नो दिवि देव सूनोर् युधिष्ठिरस्याजमीढस्य राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 6..\\ कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 7..\\ इमे हि ते सूर्यहुताशवर्चसः समासते वृत्रहणः क्रतुं यथा . नैषां ज्ञानं विद्यते ज्ञातुमद्य दत्तं येभ्यो न प्रणश्येत्कथं चित् .. 8..\\ ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे . एतस्य शिष्या हि क्षितिं चरन्ति सर्वर्विजः कर्मसु स्वेषु दक्षाः .. 9..\\ विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता विश्वभुक्कृष्ण वर्त्मा . प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः .. 10..\\ नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् . धृत्या च ते प्रीतमनाः सदाहं त्वं वा राजा धर्मराजो यमो वा .. 11..\\ शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् . मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो गृहपतिरस्ति यज्ञे .. 12..\\ खट्वाङ्गनाभाग दिलीप कल्पो ययाति मान्धातृसमप्रभावः . आदित्यतेजः प्रतिमानतेजा भीष्मो यथा भ्राजसि सुव्रतस्त्वम् .. 13..\\ वाल्मीकिवत्ते निभृतं सुधैर्यं वसिष्ठवत्ते नियतश्च कोपः . प्रभुत्वमिन्द्रेण समं मतं मे द्युतिश्च नारायणवद्विभाति .. 14..\\ यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः . श्रियां निवासोऽसि यथा वसूनां निधान भूतोऽसि तथा क्रतूनाम् .. 15..\\ दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च . और्व त्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथो वा .. 16..\\ s एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः . तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 51} j बालो वाक्यं स्थविर इव प्रभाषते नायं बालः स्थविरोऽयं मतो मे . इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्रा वितरध्वं समेताः .. 1..\\ सदस्याः बालोऽपि विप्रो मान्य एवेह राज्ञां यश्चाविद्वान्यश्च विद्वान्यथावत् . सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् .. 2..\\ s व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच . होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् .. 3..\\ j यथा चेदं कर्म समाप्यते मे यथा च नस्तक्षक एति शीघ्रम् . तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः .. 4..\\ र्त्विजः यथाशास्त्राणि नः प्राहुर्यथा शंसति पावकः . इन्द्रस्य भवने राजंस्तक्षको भयपीडितः .. 5..\\ s यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् . स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव .. 6..\\ पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् . वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति .. 7..\\ एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाले . होता च यत्तः स जुहाव मन्त्रैर् अथो इन्द्रः स्वयमेवाजगाम .. 8..\\ विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः . बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश् च .. 9..\\ तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् . ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् .. 10..\\ इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः . तमिन्द्रेणैव सहितं पातयध्वं विभावसौ .. 11..\\ र्त्विजः अयमायाति वै तूर्णं तक्षकस्ते वशं नृप . श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् .. 12..\\ नूनं मुक्तो वज्रभृता स नागो भ्रष्टश्चाङ्कान्मन्त्रविस्रस्त कायः . घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः .. 13..\\ वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो . अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि .. 14..\\ j बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् . वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् .. 15..\\ s पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि . इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् .. 16..\\ वरं ददासि चेन्मह्यं वृणोमि जनमेजय . सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः .. 17..\\ एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा . नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् .. 18..\\ सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो . तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम .. 19..\\ आ सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् . सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः .. 20..\\ s आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा . पुनः पुनरुवाचेदमास्तीकं वदतां वरम् .. 21..\\ अन्यं वरय भद्रं ते वरं द्विज वरोत्तम . अयाचत न चाप्यन्यं वरं स भृगुनन्दन .. 22..\\ ततो वेदविदस्तत्र सदस्याः सर्व एव तम् . राजानमूचुः सहिता लभतां ब्राह्मणो वरम् .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 52} z ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने . तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज .. 1..\\ s सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च . न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम .. 2..\\ यथा स्मृतितु नामानि पन्नगानां निबोध मे . उच्यमानानि मुख्यानां हुतानां जातवेदसि .. 3..\\ वासुकेः कुलजांस्तावत्प्रधान्येन निबोध मे . नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् .. 4..\\ कोटिको मानसः पूर्णः सहः पौलो हलीसकः . पिच्छिलः कोणपश्चक्रः कोण वेगः प्रकालनः .. 5..\\ हिरण्यवाहः शरणः कक्षकः कालदन्तकः . एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् .. 6..\\ तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् . पुच्छण्डको मण्डलकः पिण्ड भेत्ता रभेणकः .. 7..\\ उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः . शिली शल करो मूकः सुकुमारः प्रवेपनः .. 8..\\ मुद्गरः शशरोमा च सुमना वेगवाहनः . एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् .. 9..\\ पारावतः पारियात्रः पाण्डरो हरिणः कृशः . विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः .. 10..\\ ऐरावत कुलादेते प्रैविष्टा हव्यवाहनम् . कौरव्य कुलजान्नागाञ्शृणु मे द्विजसत्तम .. 11..\\ ऐण्डिलः कुण्डलो मुण्डो वेणि स्कन्धः कुमारकः . बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ .. 12..\\ धृतराष्ट्र कुले जाताञ्शृणु नागान्यथातथम् . कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् .. 13..\\ शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकौ . पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः .. 14..\\ आमाहठः कोमठकः श्वसनो मानवो वटः . भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्र पारगः .. 15..\\ ऋषभो वेगवान्नाम पिण्डारक महाहनू . रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसौ .. 16..\\ वराहको वारणकः सुमित्रश्चित्रवेदकः . पराशरस्तरुणको मणिस्कन्धस्तथारुणिः .. 17..\\ इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः . प्रधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः .. 18..\\ एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः . न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः .. 19..\\ सप्त शीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे . कालानलविषा घोरा हुताः शतसहस्रशः .. 20..\\ महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः . योजनायाम विस्तारा द्वियोजनसमायताः .. 21..\\ कामरूपाः कामगमा दीप्तानलविषोल्बणाः . दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 53} s इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः . तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह .. 1..\\ इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत . ततश्चिन्तापरो राजा बभूव जनमेजयः .. 2..\\ हूयमाने भृशं दीप्ते विधिवत्पावके तदा . न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः .. 3..\\ zau किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् . न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः .. 4..\\ s तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् . आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् .. 5..\\ वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता . यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः .. 6..\\ ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् . काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् .. 7..\\ समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः . प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् .. 8..\\ ततो हलहलाशब्दः प्रीतिजः समवर्तत . आस्तीकस्य वरे दत्ते तथैवोपरराम च .. 9..\\ स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह . प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः .. 10..\\ ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः . तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः .. 11..\\ लोहिताक्षाय सूताय तथा स्थपतये विभुः . येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् .. 12..\\ निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु . ततश्चकारावभृथं विधिदृष्ट्तेन कर्मणा .. 13..\\ आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् . राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् .. 14..\\ पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् . भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ .. 15..\\ तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः . कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् .. 16..\\ स गत्वा परमप्रीतो मातरं मातुलं च तम् . अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् .. 17..\\ एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः . त आस्तीके वै प्रीतिमन्तो बभूवुर् ऊचुश्चैनं वरमिष्टं वृणीष्व .. 18..\\ भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामोऽद्य विद्वन् . प्रीता वयं मोक्षिताश् चैव सर्वे कामं किं ते करवामोऽद्य वत्स .. 19..\\ आ सायम्प्रातः सुप्रसन्नात्म रूपा लोके विप्रा मानवाश् चेतरेऽपि . धर्माख्यानं ये वदेयुर्ममेदं तेषां युष्मद्भ्यो नैव किं चिद्भयं स्यात् .. 20..\\ s तैश्चाप्युक्तो भागिनेयः प्रसन्नैर् एतत्सत्यं काममेवं चरन्तः . प्रीत्या युक्ता ईप्सितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय .. 21..\\ जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः . आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु .. 22..\\ असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् . दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् .. 23..\\ s मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः . जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् .. 24..\\ इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव . यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्व चित् .. 25..\\ श्रुत्वा धर्मिष्ठमाख्यानमातीकं पुण्यवर्धनम् . आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः .. 26..\\ z भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् . आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते .. 27..\\ प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन . यां कथां व्यास सम्पन्नां तां च भूयः प्रचक्ष्व मे .. 28..\\ तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् . कर्मान्तरेषु विधिवत्सदस्यानां महाकवे .. 29..\\ या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् . त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः .. 30..\\ s कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः . व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् .. 31..\\ z महाभारतमाख्यानं पाण्डवानां यशः करम् . जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा .. 32..\\ श्रावयामास विधिवत्तदा कर्मान्तरेषु सः . तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् .. 33..\\ मनः सागरसम्भूतां महर्षेः पुण्यकर्मणः . कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज .. 34..\\ s हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् . कृष्णद्वैपायन मतं महाभारतमादितः .. 35..\\ तज्जुषस्वोत्तम मते कथ्यमानं मया द्विज . शंसितुं तन्मनो हर्षो ममापीह प्रवर्तते .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 54} s श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् . अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा .. 1..\\ जनयामास यं काली शक्तेः पुत्रात्पराशरात् . कन्यैव यमुना द्वीपे पाण्डवानां पितामहम् .. 2..\\ जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् . वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः .. 3..\\ यं नातितपसा कश्चिन्न वेदाध्ययनेन च . न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना .. 4..\\ विव्यासैकं चतुर्धा यो वेदं वेद विदां वरः . परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः .. 5..\\ यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् . शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः .. 6..\\ जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा . विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः .. 7..\\ तत्र राजानमासीनं ददर्श जनमेजयम् . वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् .. 8..\\ तथा मूध्वावसिक्तैश्च नानाजनपदेश्वरैः . ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे .. 9..\\ जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् . सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः .. 10..\\ काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः . आसनं कल्पयामास यथा शक्रो बृहस्पतेः .. 11..\\ तत्रोपविष्टं वरदं देवर्षिगणपूजितम् . पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा .. 12..\\ पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः . पितामहाय कृष्णाय तदर्हाय न्यवेदयत् .. 13..\\ प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् . गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा .. 14..\\ तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् . उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् .. 15..\\ भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च . सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् .. 16..\\ ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः . इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः .. 17..\\ कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् . तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज .. 18..\\ कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् . तच्च युद्धं कथं वृत्तं भूतान्त करणं महत् .. 19..\\ पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम् . कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि .. 20..\\ तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा . शशास शिष्यमासीनं वैशम्पायनमन्तिके .. 21..\\ कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा . तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि .. 22..\\ गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा . आचचक्षे ततः सर्वमितिहासं पुरातनम् .. 23..\\ तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः . भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 55} वै गुरवे प्राङ्नमस्कृत्य मनो बुद्धिसमाधिभिः . सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् .. 1..\\ महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः . प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः .. 2..\\ श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् . गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् .. 3..\\ शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् . राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च .. 4..\\ यथा च युद्धमभवत्पृथिवी क्षयकारकम् . तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ .. 5..\\ मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् . नचिरादिव विद्वांसो वेदे धनुषि चाभवन् .. 6..\\ तांस्तथारूपवीर्यौजः सम्पन्नान्पौरसंमतान् . नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशो भृतः .. 7..\\ ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः . तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् .. 8..\\ ददावथ विषं पापो भीमाय धृतराष्ट्रजः . जरयामास तद्वीरः सहान्नेन वृकोदरः .. 9..\\ प्रमाण कोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् . तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् .. 10..\\ यदा प्रबुद्धः कौन्तेयस्तदा सञ्चिद्य बन्धनम् . उदतिष्ठन्महाराज भीमसेनो गतव्यथः .. 11..\\ आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् . सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा .. 12..\\ तेषां तु विप्रकारेषु तेषु तेषु महामतिः . मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् .. 13..\\ स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः . पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः .. 14..\\ यदा तु विविधोपायैः संवृतैर्विवृतैरपि . नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् .. 15..\\ ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः . धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् .. 16..\\ तत्र तान्वासयामास पाण्डवानमितौजसः . अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा .. 17..\\ विदुरस्यैव वचनात्खनित्री विहिता ततः . मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् .. 18..\\ ततो महावने घोरे हिडिम्बं नाम राक्षसम् . भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः .. 19..\\ अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा . ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः .. 20..\\ तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् . ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः .. 21..\\ ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः . विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः .. 22..\\ त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च . भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति . अस्माभिः खाण्डव प्रस्थे युष्मद्वासोऽनुचिन्तितः .. 23..\\ तस्माज्जनपदोपेतं सुविभक्तमहापथम् . वासाय खाण्डव प्रस्थं व्रजध्वं गतमन्यवः .. 24..\\ तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः . नगरं खाण्डव प्रस्थं रत्नान्यादाय सर्वशः .. 25..\\ तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् . वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः .. 26..\\ एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः . अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा .. 27..\\ अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः . उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा .. 28..\\ दक्षिणां सहदेवस्तु विजिग्ये परवीरहा . एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् .. 29..\\ पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता . षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः .. 30..\\ ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः . वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् .. 31..\\ स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् . ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदा चन .. 32..\\ लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् . अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम् .. 33..\\ सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता . सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह .. 34..\\ अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् . बीभत्सुर्वासुदेवेन सहितो नृपसत्तम .. 35..\\ नातिभारो हि पार्थस्य केशवेनाभवत्सह . व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव .. 36..\\ पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् . इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् .. 37..\\ मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् . स चकार सभां दिव्यां सर्वरत्नसमाचिताम् .. 38..\\ तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः . ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् .. 39..\\ वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च . अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयो दशम् .. 40..\\ ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु . नालभन्त महाराज ततो युद्धमवर्तत .. 41..\\ ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् . राज्यं विद्रुत भूयिष्ठं प्रत्यपद्यन्त पाण्डवाः .. 42..\\ एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् . भेदो राज्यविनाशश्च जयश्च जयतां वर .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 56} j कथितं वै समासेन त्वया सर्वं द्विजोत्तम . महाभारतमाख्यानं कुरूणां चरितं महत् .. 1..\\ कथां त्वनघ चित्रार्थामिमां कथयति त्वयि . विस्तर श्रवणे जातं कौतूहलमतीव मे .. 2..\\ स भवान्विस्तरेणेमां पुनराख्यातुमर्हति . न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् .. 3..\\ न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः . अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः .. 4..\\ किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः . प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् .. 5..\\ कथं नागायुत प्राणो बाहुशाली वृकोदरः . परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम .. 6..\\ कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः . शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा .. 7..\\ कथं व्यतिक्रमन्द्यूते पार्थौ माद्री सुतौ तथा . अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः .. 8..\\ कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् . अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः .. 9..\\ कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः . अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः .. 10..\\ एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन . यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः .. 11..\\ v महर्षेः सर्वलोकेषु पूजितस्य महात्मनः . प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः .. 12..\\ इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् . सत्यवत्यात्मजेनेह व्याख्यातममितौजसा .. 13..\\ य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः . ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् .. 14..\\ इदं हि वेदैः समितं पवित्रमपि चोत्तमम् . श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् .. 15..\\ अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते . इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी .. 16..\\ अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् . कार्ष्णं वेदमिदं विद्वाञ्श्रावयित्वार्थमश्नुते .. 17..\\ भ्रूण हत्या कृतं चापि पापं जह्यादसंशयम् . इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः .. 18..\\ जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा . महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् .. 19..\\ इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् . महिषी युवराजाभ्यां श्रोतव्यं बहुशस्तथा .. 20..\\ अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् . मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामित बुद्धिना .. 21..\\ सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे . पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः .. 22..\\ शरीरेण कृतं पापं वाचा च मनसैव च . सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा .. 23..\\ भारतानां महज्जन्म शृण्वतामनसूयताम् . नास्ति व्याधिभयं तेषां परलोकभयं कुतः .. 24..\\ धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च . कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा .. 25..\\ कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् . अन्येषां क्षत्रियाणां च भूरि द्रविण तेजसाम् .. 26..\\ यथा समुद्रो भगवान्यथा च हिमवान्गिरिः . ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते .. 27..\\ य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु . धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति .. 28..\\ यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः . अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि .. 29..\\ अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश् चरन् . तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते .. 30..\\ भारतानां महज्जन्म महाभारतमुच्यते . निरुक्तमस्य यो वेद सर्वपापैर्प्रमुच्यते .. 31..\\ त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः . महाभारतमाख्यानं कृतवानिदमुत्तमम् .. 32..\\ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ . यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्व चित् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 57} v राजोपरिचरो नाम धर्मनित्यो महीपतिः . बभूव मृगयां गन्तुं स कदा चिद्धृतव्रतः .. 1..\\ स चेदिविषयं रम्यं वसुः पौरवनन्दनः . इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः .. 2..\\ तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपो रतिम् . देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् .. 3..\\ इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै . तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् .. 4..\\ ईन्द्र न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते . तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् .. 5..\\ लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः . धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् .. 6..\\ दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः . ऊधः पृथिव्या यो देशस्तमावस नराधिप .. 7..\\ पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् . स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्वृतः .. 8..\\ अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः . वसु पूर्णा च वसुधा वस चेदिषु चेदिप .. 9..\\ धर्मशीला जनपदाः सुसन्तोषाश्च साधवः . न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा .. 10..\\ न च पित्रा विभज्यन्ते नरा गुरुहिते रताः . युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च .. 11..\\ सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद . न तेऽस्त्यविदितं किं चित्त्रिषु लोकेषु यद्भवेत् .. 12..\\ देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् . आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते .. 13..\\ त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः . चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव .. 14..\\ ददामि ते वैजयन्तीं मालामम्लान पङ्कजाम् . धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् .. 15..\\ लक्षणं चैतदेवेह भविता ते नराधिप . इन्द्र मालेति विख्यातं धन्यमप्रतिमं महत् .. 16..\\ v यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः . इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् .. 17..\\ तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा . प्रवेशं कारयामास गते संवत्सरे तदा .. 18..\\ ततः प्रभृति चाद्यापि यष्ट्याः क्षितिप सत्तमैः . प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः .. 19..\\ अपरे द्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः . अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः . माल्यदाम परिक्षिप्ता विधिवत्क्रियतेऽपि च .. 20..\\ भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः . स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः .. 21..\\ एतां पूजां महेन्द्रस्तु दृष्ट्वा देवकृतां शुभाम् . वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः .. 22..\\ ये पूजयिष्यन्ति नरा राजानश्च महं मम . कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः .. 23..\\ तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति . तथा स्फीतो जनपदो मुदितश्च भविष्यति .. 24..\\ एवं महात्मना तेन महेन्द्रेण नराधिप . वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः .. 25..\\ उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः . भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै . वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते .. 26..\\ सम्पूजितो मघवता वसुश्चेदिपतिस्तदा . पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् . इन्द्र प्रीत्या भूमिपतिश्चकारेन्द्र महं वसुः .. 27..\\ पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः . नाना राज्येषु च सुतान्स सम्राडभ्यषेचयत् .. 28..\\ महारथो मगध राड्विश्रुतो यो बृहद्रथः . प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् . मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः .. 29..\\ एते तस्य सुता राजन्राजर्षेर्भूरि तेजसः . न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च . वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः .. 30..\\ वसन्तमिन्द्र प्रासादे आकाशे स्फाटिके च तम् . उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् . राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् .. 31..\\ पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः . अरौत्सीच्चेतना युक्तः कामात्कोलाहलः किल .. 32..\\ गिरिं कोलाहलं तं तु पदा वसुरताडयत् . निश्चक्राम नदी तेन प्रहार विवरेण सा .. 33..\\ तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् . तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् .. 34..\\ यः पुमानभवत्तत्र तं स राजर्षिसत्तमः . वसुर्वसु प्रदश्चक्रे सेनापतिमरिन्दमम् . चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः .. 35..\\ वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् . ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः .. 36..\\ तदहः पितरश्चैनमूचुर्जहि मृगानिति . तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् .. 37..\\ स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः . चचार मृगयां कामी गिरिकामेव संस्मरन् . अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् .. 38..\\ तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने . स्कन्न मात्रं च तद्रेतो वृक्षपत्रेण भूमिपः .. 39..\\ प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत . ऋतुश्च तस्या पत्न्या मे न मोघः स्यादिति प्रभुः .. 40..\\ सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः . अमोघत्वं च विज्ञाय रेतसो राजसत्तमः .. 41..\\ शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः . अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् . सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् .. 42..\\ मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय . गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै .. 43..\\ गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् . जवं परममास्थाय प्रदुद्राव विहङ्गमः .. 44..\\ तमपश्यदथायान्तं श्येनं श्येनस्तथापरः . अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिष शङ्कया .. 45..\\ तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः . युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि .. 46..\\ तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः . मीनभावमनुप्राप्ता बभूव यमुना चरी .. 47..\\ श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् . जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी .. 48..\\ कदा चिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः . मासे च दशमे प्राप्ते तदा भरतसत्तम . उज्जह्नुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् .. 49..\\ आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् . काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति .. 50..\\ तयोः पुमांसं जग्राह राजोपरिचरस्तदा . स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः .. 51..\\ साप्सरा मुक्तशापा च क्षणेन समपद्यत . पुरोक्ता या भगवता तिर्यग्योनिगता शुभे . मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि .. 52..\\ ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना . सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च . सिद्धर्षिचारणपथं जगामाथ वराप्सराः .. 53..\\ या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी . राज्ञा दत्ताथ दाशाय इयं तव भवत्विति . रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः .. 54..\\ सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् . आसीन्मत्स्यसगन्धैव कं चित्कालं शुचिस्मिता .. 55..\\ शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले . तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः .. 56..\\ अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् . दृष्ट्वैव च स तान्धीमांश्चकमे चारुदर्शनाम् . विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः .. 57..\\ साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् . आवयोर्दृश्यतोरेभिः कथं नु स्यां समागमः .. 58..\\ एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः . येन देशः स सर्वस्तु तमो भूत इवाभवत् .. 59..\\ दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा . विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी .. 60..\\ विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् . त्वत्संयोगाच्च दुष्येत कन्या भावो ममानघ .. 61..\\ कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम . गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे . एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् .. 62..\\ एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः . उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि .. 63..\\ वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि . वृथा हिन प्रसादो मे भूतपूर्वः शुचिस्मिते .. 64..\\ एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् . स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः .. 65..\\ ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता . जगाम सह संसर्गमृषिणाद्भुत कर्मणा .. 66..\\ तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि . ततो योजनगन्धेति तस्या नाम परिश्रुतम् .. 67..\\ पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् . इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् .. 68..\\ पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा . जज्ञे च यमुना द्वीपे पाराशर्यः सवीर्यवान् .. 69..\\ स मातरमुपस्थाय तपस्येव मनो दधे . स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् .. 70..\\ एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् . द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् .. 71..\\ पादापसारिणं धर्मं विद्वान्स तु युगे युगे . आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च .. 72..\\ ब्रह्मणो ब्राह्मणानां च तथानुग्रह काम्यया . विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः .. 73..\\ वेदानध्यापयामास महाभारत पञ्चमान् . सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् .. 74..\\ प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च . संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः .. 75..\\ तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः . वसु वीर्यात्समभवन्महावीर्यो महायशाः .. 76..\\ शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया . अणी माण्डव्य इति वै विख्यातः सुमहायशाः .. 77..\\ स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् . इषीकया मया बाल्यादेका विद्धा शकुन्तिका .. 78..\\ तत्किल्बिषं स्मरे धर्मनान्यत्पापमहं स्मरे . तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः .. 79..\\ गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः . तस्मात्त्वं किल्बिषादस्माच्छूद्र योनौ जनिष्यसि .. 80..\\ तेन शापेन धर्मोऽपि शूद्रयोनावजायत . विद्वान्विदुर रूपेण धार्मी तनुरकिल्बिषी .. 81..\\ सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् . सूर्याच्च कुन्ति कन्यायां जज्ञे कर्णो महारथः . सहजं कवचं विभ्रत्कुण्डलोद्द्योतिताननः .. 82..\\ अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः . वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः .. 83..\\ अनादि निधनो देवः स कर्ता जगतः प्रभुः . अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् .. 84..\\ आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् . पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् .. 85..\\ अनन्तमचलं देवं हंसं नारायणं प्रभुम् . धातारमजरं नित्यं तमाहुः परमव्ययम् .. 86..\\ पुरुषः स विभुः कर्ता सर्वभूतपितामहः . धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु .. 87..\\ अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ . सात्यकिः कृतवर्मा च नारायणमनुव्रतौ . सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ .. 88..\\ भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत . महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत .. 89..\\ गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः . अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः . अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः .. 90..\\ तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः . वैताने कर्मणि तते पावकात्समजायत . वीरो द्रोण विनाशाय धनुषा सह वीर्यवान् .. 91..\\ तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा . विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् .. 92..\\ प्रह्राद शिष्यो नग्नजित्सुबलश्चाभवत्ततः . तस्य प्रजा धर्महन्त्री जज्ञे देव प्रकोपनात् .. 93..\\ गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा . दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ .. 94..\\ कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः . क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः .. 95..\\ पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् . द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः .. 96..\\ धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः . इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः .. 97..\\ जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ . नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ .. 98..\\ तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः . दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा .. 99..\\ अभिमन्युः सुभद्रायामर्जुनादभ्यजायत . स्वस्तीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः .. 100..\\ पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे . कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः .. 101..\\ प्रतिविन्ध्यो युधिष्ठिरात्सुत सोमो वृकोदरात् . अर्जुनाच्छ्रुत कीर्तिस्तु शतानीकस्तु नाकुलिः .. 102..\\ तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् . हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः .. 103..\\ शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता . यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया .. 104..\\ कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ . राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे .. 105..\\ तेषामपरिमेयानि नामधेयानि सर्वशः . न शक्यं परिसङ्ख्यातुं वर्षाणाम् अयुतैरपि . एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् .. 106..\\ \medskip\hrule\medskip\centerline{\Largedvng 58} j य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः . सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः .. 1..\\ यदर्थमिह सम्भूता देवकल्पा महारथाः . भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि .. 2..\\ v रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् . तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयं भुवे .. 3..\\ त्रिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा . जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे .. 4..\\ तदा निःक्षत्रिये लोके भार्गवेण कृते सति . ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः .. 5..\\ ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः . ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा .. 6..\\ तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः . ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् . कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये .. 7..\\ एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः . जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् . चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः .. 8..\\ अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा . तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि . ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ .. 9..\\ ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः . ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः . आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः .. 10..\\ अथेमां सागरापाङ्गां गां गजेन्द्र गताखिलाम् . अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् .. 11..\\ प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् . ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् .. 12..\\ कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः . दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् .. 13..\\ तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः . स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः .. 14..\\ न बाल एव म्रियते तदा कश्चिन्नराधिप . न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः .. 15..\\ एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ . इयं सागरपर्यन्ता समापूर्यत मेदिनी .. 16..\\ ईजिरे च महायज्ञैः क्षत्रिया बहु दक्षिणैः . साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा .. 17..\\ न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप . न च शूद्र समाभ्याशे वेदानुच्चारयन्त्युत .. 18..\\ कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह . न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् .. 19..\\ फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः . न कूटमानैर्वणिजः पण्यं विक्रीणते तदा .. 20..\\ कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः . धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः .. 21..\\ स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप . एवं तदा नरव्याघ्र धर्मो न ह्रसते क्व चित् .. 22..\\ काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ . फलन्त्यृतुषु वृष्काश्च पुष्पाणि च फलानि च .. 23..\\ एवं कृतयुगे सम्यग्वर्तमाने तदा नृप . आपूर्यते महीकृत्स्ना प्राणिभिर्बहुभिर्भृशम् .. 24..\\ ततः समुदिते लोके मानुषे भरतर्षभ . असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव .. 25..\\ आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि . ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह .. 26..\\ इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः . जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो .. 27..\\ गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च . क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च .. 28..\\ जातैरिह महीपाल जायमानैश्च तैर्मही . न शशाकात्मनात्मानमियं धारयितुं धरा .. 29..\\ अथ जाता महीपालाः के चिद्बलसमन्विताः . दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः .. 30..\\ वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् . इमां सागरपर्यन्तां परीयुररिमर्दनाः .. 31..\\ ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् . अन्यानि चैव भूतानि पीडयामासुरोजसा .. 32..\\ त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश् च ते . विचेरुः सर्वतो राजन्महीं शतसहस्रशः .. 33..\\ आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः . अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च .. 34..\\ एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः . पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे .. 35..\\ न हीमां पवनो राजन्न नागा न नगा महीम् . तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् .. 36..\\ ततो मही महीपाल भारार्ता भयपीडिता . जगाम शरणं देवं सर्वभूतपितामहम् .. 37..\\ सा संवृतं महाभागैर्देवद्विज महर्षिभिः . ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् .. 38..\\ गन्धर्वैरप्सरोभिश्च बन्दि कर्मसु निष्ठितैः . वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा .. 39..\\ अथ विज्ञापयामास भूमिस्तं शरणार्थिनी . संनिधौ लोकपालानां सर्वेषामेव भारत .. 40..\\ तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयं भुवः . पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः .. 41..\\ स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत . सुरासुराणां लोकानामशेषेण मनोगतम् .. 42..\\ तमुवाच महाराज भूमिं भूमिपतिर्विभुः . प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः .. 43..\\ यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे . तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः .. 44..\\ इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च . आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् .. 45..\\ अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् . अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् .. 46..\\ तथैव च समानीय गन्धर्वाप्सरसां गणान् . उवाच भगवान्सर्वानिदं वचनमुत्तमम् . स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति .. 47..\\ अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः . तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा .. 48..\\ अथ ते सर्वशोऽंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः . नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः .. 49..\\ यः सचक्रगदापाणिः पीतवासासित प्रभः . पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः .. 50..\\ तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् . अंशेनावतरस्वेति तथेत्याह च तं हरिः .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 59} v अथ नारायणेनेन्द्रश्चकार सह संविदम् . अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः .. 1..\\ आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः . निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह .. 2..\\ तेऽमरारिविनाशाय सर्वलोकहिताय च . अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः .. 3..\\ ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च . जज्ञिरे राजशार्दूल यथाकामं दिवौकसः .. 4..\\ दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा . पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः .. 5..\\ दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा . न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम .. 6..\\ j देवदानव सङ्घानां गन्धर्वाप्सरसां तथा . मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् .. 7..\\ श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः . प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि .. 8..\\ v हन्त ते कथयिष्यामि नमस्कृत्वा स्वयं भुवे . सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् .. 9..\\ ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः . मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः .. 10..\\ मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः . प्रजज्ञिरे महाभागा दक्ष कन्यास्त्रयोदश .. 11..\\ अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः . क्रोधा प्रावा अरिष्टा च विनता कपिला तथा .. 12..\\ कद्रूश्च मनुजव्याघ्रदक्ष कन्यैव भारत . एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् .. 13..\\ अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः . ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत .. 14..\\ धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च . भगो विवस्वान्पूषा च सविता दशमस्तथा .. 15..\\ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते . जघन्यजः स सर्वेषामादित्यानां गुणाधिकः .. 16..\\ एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः . नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः .. 17..\\ प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् . अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ .. 18..\\ प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत . विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः .. 19..\\ विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् . बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः .. 20..\\ चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत . तेषां पथमजो राजा विप्रचित्तिर्महायशाः .. 21..\\ शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः . असि लोमा च केशी च दुर्जयश्चैव दानवः .. 22..\\ अयः शिरा अश्वशिरा अयः शङ्कुश्च वीर्यवान् . तथा गगनमूर्धा च वेगवान्केतुमांश्च यः .. 23..\\ स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा . अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः .. 24..\\ इसृपा एकचक्रश्च विरूपाक्षो हराहरौ . निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा .. 25..\\ शरभः शलभश्चैव सूर्या चन्द्रमसौ तथा . इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः . अन्यौ तु खलु देवानां सूर्यचन्द्रमसौ स्मृतौ .. 26..\\ इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः . दनु पुत्रा महाराज दश दानव पुङ्गवाः .. 27..\\ एकाक्षो मृतपा वीरः प्रलम्बनरकावपि . वातापिः शत्रुतपनः शठश्चैव महासुरः .. 28..\\ गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः . असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत .. 29..\\ सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् . सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम् .. 30..\\ क्रूर स्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् . गणः क्रोधवशो नाम क्रूरकर्मारि मर्दनः .. 31..\\ अनायुषः पुनः पुत्राश्चत्वारोऽसुर पुङ्गवाः . विक्षरो बलवीरौ च वृत्रश्चैव महासुरः .. 32..\\ कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः . भुवि ख्याता महावीर्या दानवेषु परन्तपाः .. 33..\\ विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः . क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः .. 34..\\ असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् . ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुर याजकाः .. 35..\\ त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ . तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः .. 36..\\ इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् . असुराणां सुराणां च पुराणे संश्रुतो मया .. 37..\\ एतेषां यदपत्यं तु न शक्यं तदशेषतः . प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् .. 38..\\ तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ . आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः .. 39..\\ शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः . कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः .. 40..\\ भीमसेनोग्र सेनौ च सुपर्णो वरुणस्तथा . गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः .. 41..\\ पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः . भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी .. 42..\\ तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः . कलिः पञ्चदशश्चैव नारदश्चैव षोडशः . इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः .. 43..\\ अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत . अनवद्यामनुवशामनूनामरुणां प्रियाम् . अनूपां सुभगां भासीमिति प्रावा व्यजायत .. 44..\\ सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः . ब्रह्म चारी रतिगुणः सुपर्णश्चैव सप्तमः .. 45..\\ विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा . इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः .. 46..\\ इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् . प्रावासूत महाभागा देवी देवर्षितः पुरा .. 47..\\ अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा . अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमाः .. 48..\\ असिता च सुबाहुश्च सुव्रता सुभुजा तथा . सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू . तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः .. 49..\\ अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा . अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् .. 50..\\ इति ते सर्वभूतानां सम्भवः कथितो मया . यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा .. 51..\\ भुजगानां सुपर्णानां रुद्राणां मरुतां तथा . गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् .. 52..\\ आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः . श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता .. 53..\\ इमं तु वंशं नियमेन यः पठेन् महात्मनां ब्राह्मणदेव संनिधौ . अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम् .. 54..\\ \medskip\hrule\medskip\centerline{\Largedvng 60} v ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः . एकादश सुताः स्थाणोः ख्याताः परममानसाः .. 1..\\ मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः . अजैक पादहिर्बुध्न्यः पिनाकी च परन्तपः .. 2..\\ दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः . स्थाणुर्भवश्च भगवान्रुदा एकादश स्मृताः .. 3..\\ मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुजहः क्रतुः . षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः .. 4..\\ त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः . बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः .. 5..\\ अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप . सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः .. 6..\\ रक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा . पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा .. 7..\\ क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः . विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः .. 8..\\ दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः . ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः .. 9..\\ वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः . तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः .. 10..\\ ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः . पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः .. 11..\\ ददौ स दश धर्माय सप्त विंशतिमिन्दवे . दिव्येन विधिना राजन्कश्यपाय त्रयोदश .. 12..\\ नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे . कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा .. 13..\\ बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश . द्वाराण्येतानि धर्मस्य विहितानि स्वयं भुवा .. 14..\\ सप्त विंशतिसोमस्य पत्न्यो लोके परिश्रुताः . कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः . सर्वा नक्षत्रयोगिन्यो लोकयात्रा विधौ स्थिताः .. 15..\\ पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः . तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् .. 16..\\ धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः . प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः .. 17..\\ धूम्रायाश्च धरः पुत्रो ब्रह्म विद्यो ध्रुवस्तथा . चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा .. 18..\\ रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः . प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ .. 19..\\ धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा . ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः .. 20..\\ सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते . मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा .. 21..\\ अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः . अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः .. 22..\\ तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः . कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः .. 23..\\ अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः . अविज्ञात गतिश्चैव द्वौ पुत्रावनिलस्य तु .. 24..\\ प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् . द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ .. 25..\\ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी . योगसिद्धा जगत्सर्वमसक्तं विचरत्युत . प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह .. 26..\\ विश्वकर्मा महाभागो जज्ञे शिल्पप्रजा पतिः . कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः .. 27..\\ भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः . यो दिव्यानि विमानानि देवतानां चकार ह .. 28..\\ मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः . पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् .. 29..\\ स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः . निःसृतो भगवान्धर्मः सर्वलोकसुखावहः .. 30..\\ त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः . शमः कामश्च हर्षश्च तेजसा लोकधारिणः .. 31..\\ कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना . नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः .. 32..\\ मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः . जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः .. 33..\\ त्वाष्ट्री तु सवितुर्भार्या वडवा रूपधारिणी . असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ .. 34..\\ द्वादशैवादितेः पुत्राः शक्र मुख्या नराधिप . तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः .. 35..\\ त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव . अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् .. 36..\\ रुद्राणामपरः पक्षः साध्यानां मरुतां तथा . वसूनां भार्गवं विद्याद्विश्वे देवांस्तथैव च .. 37..\\ वैनतेयस्तु गरुडो बलवानरुणस्तथा . बृहस्पतिश्च भगवानादित्येष्वेव गण्यते .. 38..\\ अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् . एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः . यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते .. 39..\\ ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः . भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कवि सुतो ग्रहः .. 40..\\ त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये . स्वयं भुवा नियुक्तः सन्भुवनं परिधावति .. 41..\\ योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः . सुराणां चापि मेधावी ब्रह्म चारी यतव्रतः .. 42..\\ तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे . अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् .. 43..\\ च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् . यः सरोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत .. 44..\\ आरुणी तु मनोः कन्या तस्य पत्नी मनीषिणः . और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः . महातपा महातेजा बाल एव गुणैर्युतः .. 45..\\ ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् . जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः .. 46..\\ रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः . सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी .. 47..\\ और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् . तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः .. 48..\\ द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् . लोके धाता विधाता च यौ स्थितौ मनुना सह .. 49..\\ तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा . तस्यास्तु मानसाः पुत्रास्तुरगा व्योम चारिणः .. 50..\\ वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत . तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् .. 51..\\ प्रजानामन्नकामानामन्योन्यपरिभक्षणात् . अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः .. 52..\\ तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः . घोरास्तस्यास्त्रयः पुत्राः पापकर्म रताः सदा . भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा .. 53..\\ काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् . ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः .. 54..\\ उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत . भासी भासानजनयद्गृध्रांश्चैव जनाधिप .. 55..\\ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः . चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी .. 56..\\ शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी . कल्याण गुणसम्पन्ना सर्वलक्षणपूजिता .. 57..\\ नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः . मृगीं च मृगमन्दां च हरिं भद्र मनाम् अपि .. 58..\\ मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च . सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् .. 59..\\ अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज . ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि .. 60..\\ ततस्त्वैरावतं नागं जज्ञे भद्र मना सुतम् . ऐरावतः सुतस्तस्या देव नागो महागजः .. 61..\\ हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः . गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते .. 62..\\ प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत . द्वीपिनश्च महाभाग सर्वानेव न संशयः .. 63..\\ मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप . दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् .. 64..\\ तथा दुहितरौ राजन्सुरभिर्वै व्यजायत . रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् . रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः .. 65..\\ सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् . सप्त पिण्ड फलान्वृक्षाननलापि व्यजायत . अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता .. 66..\\ अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ . सम्पातिं जनयामास तथैव च जटायुषम् . द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ .. 67..\\ इत्येष सर्वभूतानां महतां मनुजाधिप . प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर .. 68..\\ यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः . सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति .. 69..\\ \medskip\hrule\medskip\centerline{\Largedvng 61} j देवानां दानवानां च यक्षाणामथ रक्षसाम् . अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् .. 1..\\ श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् . जन्म कर्म च भूतानामेतेषामनुपूर्वशः .. 2..\\ v मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः . प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः .. 3..\\ विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः . जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः .. 4..\\ दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः . स जज्ञे मानुषे लोके शिशुपालो नरर्षभः .. 5..\\ संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः . स शल्य इति विख्यातो जज्ञे बाह्लील पुङ्गवः .. 6..\\ अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः . धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः .. 7..\\ यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः . द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः .. 8..\\ बाष्कलो नाम यस्तेषामासीदसुरसत्तमः . भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः .. 9..\\ अयः शिरा अश्वशिरा अयः शङ्कुश्च वीर्यवान् . तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः .. 10..\\ पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः . केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः .. 11..\\ केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् . अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः .. 12..\\ स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः . उग्रसेन इति ख्यात उग्र कर्मा नराधिपः .. 13..\\ यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः . अशोको नाम राजासीन्महावीर्यपराक्रमः .. 14..\\ तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः . दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः .. 15..\\ वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः . दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 16..\\ अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः . स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः .. 17..\\ अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः . रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 18..\\ सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः . बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः .. 19..\\ तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः . सेना बिन्दुरिति ख्यातः स बभूव नराधिपः .. 20..\\ इसृपा नाम यस्तेषामसुराणां बलाधिकः . पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः .. 21..\\ एकचक्र इति ख्यात आसीद्यस्तु महासुरः . प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ .. 22..\\ विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः . चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः .. 23..\\ हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः . सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः .. 24..\\ अहरस्तु महातेजाः शत्रुपक्ष क्षयं करः . बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ .. 25..\\ निचन्द्रश्चन्द्र वक्त्रश्च य आसीदसुरोत्तमः . मुञ्ज केश इति ख्यातः श्रीमानासीत्स पार्थिवः .. 26..\\ निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत . भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः .. 27..\\ शरभो नाम यस्तेषां दैतेयानां महासुरः . पौरवो नाम राजर्षिः स बभूव नरेष्विह .. 28..\\ द्वितीयः शलभस्तेषामसुराणां बभूव यः . प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः .. 29..\\ चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः . ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः .. 30..\\ मृतपा इति विख्यातो य आसीदसुरोत्तमः . पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम .. 31..\\ गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः . द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 32..\\ मयूर इति विख्यातः श्रीमान्यस्तु महासुरः . स विश्व इति विख्यातो बभूव पृथिवीपतिः .. 33..\\ सुपर्ण इति विख्याततस्मादवरजस्तु यः . कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 34..\\ चन्द्र हन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः . शुनको नाम राजर्षिः स बभूव नराधिपः .. 35..\\ विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः . जानकिर्नाम राजर्षिः स बभूव नराधिपः .. 36..\\ दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः . काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः .. 37..\\ ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् . क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः .. 38..\\ अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः . विक्षरो नाम तेजस्वी वसु मित्रोऽभवन्नृपः .. 39..\\ द्वितीयो विक्षराद्यस्तु नराधिप महासुरः . पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः .. 40..\\ बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः . पौण्ड्र मत्स्यक इत्येव स बभूव नराधिपः .. 41..\\ वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः . मणिमान्नाम राजर्षिः स बभूव नराधिपः .. 42..\\ क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः . दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ .. 43..\\ क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः . दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः .. 44..\\ कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः . जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः .. 45..\\ मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः . अष्टानां प्रवरस्तेषां कालेयानां महासुरः .. 46..\\ द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः . अपराजित इत्येव स बभूव नराधिपः .. 47..\\ तृतीयस्तु महाराज महाबाहुर्महासुरः . निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः .. 48..\\ तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः . श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः .. 49..\\ पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः . महौजा इति विख्यातो बभूवेह परन्तपः .. 50..\\ षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः . अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः .. 51..\\ समुद्रसेनश्च नृपस्तेषामेवाभवद्गुणान् . विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् .. 52..\\ बृहन्न्नामाष्टमस्तेषां कालेयानां परन्तपः . बभूव राजन्धर्मात्मा सर्वभूतहिते रतः .. 53..\\ गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः . ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः .. 54..\\ नन्दिकः कर्णवेष्टश्च सिद्धार्थाः कीटकस्तथा . सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः .. 55..\\ क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः . वीर धामा च कौरव्य भूमिपालश्च नामतः .. 56..\\ दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः . रुक्मी च नृपशार्दूलो राजा च जनमेजयः .. 57..\\ आषाढो वायुवेगश्च भूमितेजास्तथैव च . एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः .. 58..\\ कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च . श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च .. 59..\\ क्षेमोग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः . मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः .. 60..\\ गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ . जातः पुरा महाराज महाकीर्तिर्महाबलः .. 61..\\ यस्त्वासीद्देवको नाम देवराजसमद्युतिः . स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः .. 62..\\ बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत . अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् .. 63..\\ धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः . बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह .. 64..\\ धनुर्वेदे च वेदे च यं तं वेदविदो विदुः . वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् .. 65..\\ महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत . एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः .. 66..\\ अश्वत्थामा महावीर्यः शत्रुपक्ष क्षयं करः . वीरः कमलपत्राक्षः क्षितावासीन्नराधिप .. 67..\\ जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः . वसिष्ठस्य च शापेन नियोगाद्वासवस्य च .. 68..\\ तेषामवरजो भीष्मः कुरूणामभयङ्करः . मतिमान्वेदविद्वाग्मी शत्रुपक्ष क्षयं करः .. 69..\\ जामदग्न्येन रामेण यः स सर्वविदां वरः . अयुध्यत महातेजा भार्गवेण महात्मना .. 70..\\ यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ . रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् .. 71..\\ शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः . द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् .. 72..\\ सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः . पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः .. 73..\\ द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् . मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः .. 74..\\ ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् . जातमप्रतिकर्माणं क्षत्रियर्षभ सत्तमम् .. 75..\\ मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् . विराटं नाम राजर्षिं परराष्ट्र प्रतापनम् .. 76..\\ अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः . स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः .. 77..\\ धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि . दीर्घबाहुर्महातेजाः प्रज्ञा चक्षुर्नराधिपः . मातुर्दोषादृषेः कोपादन्ध एव व्यजायत .. 78..\\ अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् . विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् .. 79..\\ कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः . दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशः करः .. 80..\\ जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः . यः सर्वां घातयामास पृथिवीं पुरुषाधमः . येन वैरं समुद्दीप्तं भूतान्त करणं महत् .. 81..\\ पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह . शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् .. 82..\\ दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः . दुर्योधन सहायास्ते पौलस्त्या भरतर्षभ .. 83..\\ धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् . भीमसेनं तु वातस्य देवराजस्य चार्जुनम् .. 84..\\ अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि . नकुलः सहदेवश् च सर्वलोकमनोहरौ .. 85..\\ यः सुवर्चेति विख्यातः सोमपुत्रः प्रतापवान् . अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् .. 86..\\ अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् . शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् .. 87..\\ द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ . विश्वे देवगणान्राजंस्तान्विद्धि भरतर्षभ .. 88..\\ आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः . दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् .. 89..\\ यस्तु नारायणो नाम देवदेवः सनातनः . तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् .. 90..\\ शेषस्यांशस्तु नागस्य बलदेवो महाबलः . सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् .. 91..\\ एवमन्ये मनुष्येन्द्र बहवोऽंशा दिवौकसाम् . जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः .. 92..\\ गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः . तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च .. 93..\\ तानि षोडश देवीनां सहस्राणि नराधिप . बभूवुर्मानुषे लोके नारायण परिग्रहः .. 94..\\ श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले . द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता .. 95..\\ नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी . पद्मायताक्षी सुश्रोणी असितायत मूर्धजा .. 96..\\ सर्वलक्षणसम्पन्ना वैडूर्य मणिसंनिभा . पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः .. 97..\\ सिद्दिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते . कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा .. 98..\\ इति देवासुराणां ते गन्धर्वाप्सरसां तथा . अंशावतरणं राजन्रक्षसानां च कीर्तितम् .. 99..\\ ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः . महात्मानो यदूनां च ये जाता विपुले कुले .. 100..\\ धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् . इदमंशावतरणं श्रोतव्यमनसूयता .. 101..\\ अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् . प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति .. 102..\\ \medskip\hrule\medskip\centerline{\Largedvng 62} j त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् . अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा .. 1..\\ इमं तु भूय इच्छामि कुरूणां वंशमादितः . कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ .. 2..\\ v पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् . पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम .. 3..\\ चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः . समुद्रावरणांश्चापि देशान्स समितिञ्जयः .. 4..\\ आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः . रत्नाकर समुद्रान्तांश्चातुर्वर्ण्यजनावृतान् .. 5..\\ न वर्णसङ्करकरो नाकृष्य करकृज्जनः . न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति .. 6..\\ धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे . तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे .. 7..\\ नासीच्चोरभयं तात न क्षुधा भयमण्वपि . नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे .. 8..\\ स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः . तमाश्रित्य महीपालमासंश्चैवाकुतो भयाः .. 9..\\ कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च . सर्वरत्नसमृद्धा च मही वसुमती तदा .. 10..\\ स चाद्भुतमहावीर्यो वज्रसंहननो युवा . उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् .. 11..\\ धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च . नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः .. 12..\\ बले विष्णुसमश्चासीत्तेजसा भास्करोपमः . अक्षुब्धत्वेऽर्णव समः सहिष्णुत्वे धरा समः .. 13..\\ संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् . भूयो धर्मपरैर्भावैर्विदितं जनमावसत् .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 63} वै स कदा चिन्महाबाहुः प्रभूतबलवाहनः . वनं जगाम गहनं हयनागशतैर्वृतः .. 1..\\ खड्गशक्ति धरैर्वीरैर्गदामुसलपाणिभिः . प्रासतोमर हस्तैश्च ययौ योधशतैर्वृतः .. 2..\\ सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः . रथनेमि स्वनैश्चापि सनागवरबृंहितैः .. 3..\\ हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटित स्वनैः . आसीत्किलकिला शब्दस्तस्मिन्गच्छति पार्थिवे .. 4..\\ प्रासादवरशृङ्गस्थाः परया नृप शोभया . ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशः करम् .. 5..\\ शक्रोपमममित्रघ्नं परवारणवारणम् . पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे .. 6..\\ अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः . यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः .. 7..\\ इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् . तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूधनि .. 8..\\ तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः . निर्ययौ परया प्रीत्या वनं मृगजिघांसया .. 9..\\ सुदूरमनुजग्मुस्तं पौरजानपदास्तदा . न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह .. 10..\\ सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः . महीमापूरयामास घोषेण त्रिदिवं तथा .. 11..\\ स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् . बिल्वार्क खदिराकीर्णं कपित्थ धव सङ्कुलम् .. 12..\\ विषमं पर्वत प्रस्थैरश्मभिश्च समावृतम् . निर्जलं निर्मनुष्यं च बहुयोजनमायतम् . मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः .. 13..\\ तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः . लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् .. 14..\\ बाणगोचर सम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् . पातयामास दुःषन्तो निर्बिभेद च सायकैः .. 15..\\ दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः . अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत .. 16..\\ कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः . गदा मण्डलतत्त्वज्ञश्चचारामित विक्रमः .. 17..\\ तोमरैरसिभिश्चापि गदामुसलकर्पणैः . चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् .. 18..\\ राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः . लोड्यमानं महारण्यं तत्यजुश्च महामृगाः .. 19..\\ तत्र विद्रुत सङ्घानि हतयूथपतीनि च . मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः .. 20..\\ शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः . व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः .. 21..\\ क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि . के चित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः .. 22..\\ के चिदग्निमथोत्पाद्य समिध्य च वनेचराः . भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा .. 23..\\ तत्र के चिद्गजा मत्ता बलिनः शस्त्रविक्षताः . सङ्कोच्याग्र करान्भीताः प्रद्रवन्ति स्म वेगिताः .. 24..\\ शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु . वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् .. 25..\\ तद्वनं बलमेघेन शरधारेण संवृतम् . व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 64} वै ततो मृगसहस्राणि हत्वा विपुलवाहनः . राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह .. 1..\\ एक एवोत्तम बलः क्षुत्पिपासा समन्वितः . स वनस्यान्तमासाद्य महदीरिणमासदत् .. 2..\\ तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् . मनः प्रह्लाद जननं दृष्टिकान्तमतीव च . शीतमारुत संयुक्तं जगामान्यन्महद्वनम् .. 3..\\ पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् . विपुलं मधुरारावैर्नादितं विहगैस्तथा .. 4..\\ प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् . षट्पदाघूर्णित लतं लक्ष्म्या परमया युतम् .. 5..\\ नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी . षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् .. 6..\\ विहगैर्नादितं पुष्पैरलङ्कृतमतीव च . सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् . मनोरमं महेष्वासो विवेश वनमुत्तमम् .. 7..\\ मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः . पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः .. 8..\\ दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः . विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः .. 9..\\ तेषां तत्र प्रवालेषु पुष्पभारावनामिषु . रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु .. 10..\\ तत्र प्रदेशांश्च बहून्कुसुमोत्कर मण्डितान् . लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् . सम्पश्यन्स महातेजा बभूव मुदितस्तदा .. 11..\\ परस्पराशिष्ट शाखैः पादपैः कुसुमाचितैः . अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः .. 12..\\ सुखशीतः सुगन्धी च पुष्परेणु वहोऽनिलः . परिक्रामन्वने वृक्षानुपैतीव रिरंसया .. 13..\\ एवङ्गुणसमायुक्तं ददर्श स वनं नृपः . नदी कच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् .. 14..\\ प्रेक्षमाणो वनं तत्तु सुप्रहृष्ट विहङ्गमम् . आश्रमप्रवरं रम्यं ददर्श च मनोरमम् .. 15..\\ नानावृक्षसमाकीर्णं सम्प्रज्वलित पावकम् . यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् .. 16..\\ अग्न्यागारैश्च बहुभिः पुष्पसंस्तर संस्तृतम् . महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च .. 17..\\ मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् . नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् . तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः .. 18..\\ तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत . देवलोकप्रतीकाशं सर्वतः सुमनोहरम् .. 19..\\ नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः . सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् .. 20..\\ सचक्रवाकपुलिनां पुष्पफेन प्रवाहिनीम् . सकिंनरगणावासां वानरर्क्ष निषेविताम् .. 21..\\ पुण्यस्वाख्याय सङ्घुष्टां पुलिनैरुपशोभिताम् . मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम् .. 22..\\ नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा . चकाराभिप्रवेशाय मतिं स नृपतिस्तदा .. 23..\\ अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया . नरनारायण स्थानं गङ्गयेवोपशोभितम् . मत्तबर्हिण सङ्घुष्टं प्रविवेश महद्वनम् .. 24..\\ तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः . अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा . महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् .. 25..\\ रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् . अवस्थाप्य वनद्वारि सेनामिदमुवाच सः .. 26..\\ मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् . काश्यपं स्थीयतामत्र यावदागमनं मम .. 27..\\ तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः . क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् .. 28..\\ सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः . पुरोहित सहायश्च जगामाश्रममुत्तमम् . दिदृक्षुस्तत्र तमृषिं तपो राशिमथाव्ययम् .. 29..\\ ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च . षट्पदोद्गीत सङ्घुष्टं नानाद्विज गणायुतम् .. 30..\\ ऋचो बह्वृच मुख्यैश्च प्रेर्यमाणाः पदक्रमैः . शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु .. 31..\\ यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि . अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः .. 32..\\ अथर्ववेद प्रवराः पूगयाज्ञिक संमताः . संहितामीरयन्ति स्म पदक्रमयुतां तु ते .. 33..\\ शब्दसंस्कार संयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः . नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः .. 34..\\ यज्ञसंस्कार विद्भिश्च क्रमशिक्षा विशारदैः . न्यायतत्त्वार्थ विज्ञानसम्पन्नैर्वेदपारगैः .. 35..\\ नाना वाक्यसमाहार समवाय विशारदैः . विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः .. 36..\\ स्थापनाक्षेप सिद्धान्त परमार्थज्ञतां गतैः . लोकायतिक मुख्यैश्च समन्तादनुनादितम् .. 37..\\ तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रता . जपहोमपरान्सिद्धान्ददर्श परवीर हा .. 38..\\ आसनानि विचित्राणि पुष्पवन्ति महापतिः . प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् .. 39..\\ देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजः . ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः .. 40..\\ स काश्यप तपो गुप्तमाश्रमप्रवरं शुभम् . नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् .. 41..\\ सा काश्यपस्यायतनं महाव्रतैर् वृतं समन्तादृषिभिस्तपोधनैः . विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थ मनो रहं शिवम् .. 42..\\ \medskip\hrule\medskip\centerline{\Largedvng 65} v ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् . नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् .. 1..\\ सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् . उवाच क इहेत्युच्चैर्वनं संनादयन्निव .. 2..\\ श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी . निश्चक्रामाश्रमात्तस्मात्तापसी वेषधारिणी .. 3..\\ सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा . स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च .. 4..\\ आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि . पप्रच्छानामयं राजन्कुशलं च नराधिपम् .. 5..\\ यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा . उवाच स्मयमानेव किं कार्यं क्रियताम् इति .. 6..\\ तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् . दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः .. 7..\\ आगतोऽहं महाभागमृषिं कण्वमुपासितुम् . क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने .. 8..\\ zak गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् . मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् .. 9..\\ v अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः . तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् .. 10..\\ विभ्राजमानां वपुषा तपसा च दमेन च . रूपयौवन सम्पन्नामित्युवाच महीपतिः .. 11..\\ कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् . एवंरूपगुणोपेता कुतस्त्वमसि शोभने .. 12..\\ दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः . इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने .. 13..\\ एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे . उवाच हसती वाक्यमिदं सुमधुराक्षरम् .. 14..\\ कण्वष्याहं भगवतो दुःषन्त दुहिता मता . तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः .. 15..\\ दु ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः . चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः .. 16..\\ कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी . संशयो मे महानत्र तं मे छेत्तुमिहार्हसि .. 17..\\ zak यथायमागमो मह्यं यथा चेदमभूत्पुरा . शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः .. 18..\\ ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् . तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव .. 19..\\ तप्यमानः किल पुरा विश्वामित्रो महत्तपः . सुभृशं तापयामास शक्रं सुरगणेश्वरम् .. 20..\\ तपसा दीप्तवीर्योऽयं स्थानान्मा च्यावयेदिति . भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् .. 21..\\ गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे . श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु .. 22..\\ असावादित्यसङ्काशो विश्वामित्रो महातपाः . तप्यमानस्तपो घोरं मम कम्पयते मनः .. 23..\\ मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे . संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते .. 24..\\ स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय . चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् .. 25..\\ रूपयौवन माधुर्यचेष्टित स्मितभाषितैः . लोभयित्वा वरारोहे तपसः संनिवर्तय .. 26..\\ m महातेजाः स भगवान्सदैव च महातपाः . कोपनश्च तथा ह्येनं जानाति भगवानपि .. 27..\\ तेजसस्तपसश्चैव कोपस्य च महात्मनः . त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् .. 28..\\ महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् . क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् .. 29..\\ शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः . यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः .. 30..\\ बभार यत्रास्य पुरा काले दुर्गे महात्मनः . दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः .. 31..\\ अतीतकाले दुर्भक्षे यत्रैत्य पुनराश्रमम् . मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः .. 32..\\ मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् . त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर .. 33..\\ अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा . प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः .. 34..\\ एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे . यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो .. 35..\\ तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा . सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा .. 36..\\ तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् . कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् .. 37..\\ हुताशनमुखं दीप्तं सूर्यचन्द्राक्षि तारकम् . कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् .. 38..\\ यमश्च सोमश्च महर्षयश् च साध्या विश्वे वालखिल्याश् च सर्वे . एतेऽपि यस्योद्विजन्ते प्रभावात् कस्मात्तस्मान्मादृशी नोद्विजेत .. 39..\\ त्वयैवमुक्ता च कथं समीपम् ऋषेर्न गच्छेयमहं सुरेन्द्र . रक्षां तु मे चिन्तय देवराज यथा त्वदर्थं रक्षिताहं चरेयम् .. 40..\\ कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव . भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तव देवप्रसादात् .. 41..\\ वनाच्च वायुः सुरभिः प्रवायेत् तस्मिन्काले तमृषिं लोभयन्त्याः . तथेत्युक्त्वा विहिते चैव तस्मिंस् ततो ययौ साश्रमं कौशिकस्य .. 42..\\ \medskip\hrule\medskip\centerline{\Largedvng 66} zak एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् . प्रातिष्ठत तदा काले मेनका वायुना सह .. 1..\\ अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् . विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे .. 2..\\ अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ . अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् .. 3..\\ सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती . उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी .. 4..\\ गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः . अनिर्देश्य वयो रूपामपश्यद्विवृतां तदा .. 5..\\ तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा . चकार भावं संसर्गे तया कामवशं गतः .. 6..\\ न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता . तौ तत्र सुचिरं कालं वने व्यहरताम् उभौ . रममाणौ यथाकामं यथैक दिवसं तथा .. 7..\\ जनयामास स मुनिर्मेनकायां शकुन्तलाम् . प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् .. 8..\\ जातमुत्सृज्य तं गर्भं मेनका मालिनीम् अनु . कृतकार्या ततस्तूर्णमगच्छच्छक्र संसदम् .. 9..\\ तं वने विजने गर्भं सिंहव्याघ्र समाकुले . दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् .. 10..\\ नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः . पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् .. 11..\\ उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् . निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् . आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् .. 12..\\ शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते . क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये .. 13..\\ निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता . शकुन्तलेति नामास्याः कृतं चापि ततो मया .. 14..\\ एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् . शकुन्तला च पितरं मन्यते मामनिन्दिता .. 15..\\ एतदाचष्ट पृष्टः सन्मम जन्म महर्षये . सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप .. 16..\\ कण्वं हि पितरं मन्ये पितरं स्वमजानती . इति ते कथितं राजन्यथावृत्तं श्रुतं मया .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 67} दुह्सन्त सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे . भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते .. 1..\\ सुवर्णमाला वासांसि कुण्डले परिहाटके . नानापत्तनजे शुभ्रे मणिरत्ने च शोभने .. 2..\\ आहरामि तवाद्याहं निष्कादीन्यजिनानि च . सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने .. 3..\\ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि . विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते .. 4..\\ zak फलाहारो गतो राजन्पिता मे इत आश्रमात् . तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति .. 5..\\ दुः इच्छामि त्वां वरारोहे भजमानाम् अनिन्दिते . त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम .. 6..\\ आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः . आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः .. 7..\\ अष्टावेव समासेन विवाहा धर्मतः स्मृताः . ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः .. 8..\\ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः . तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् .. 9..\\ प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय . षडानुपूर्व्या क्षत्रस्य विद्धि धर्माननिन्दिते .. 10..\\ राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः . पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह .. 11..\\ पैशाचश्चासुरश्चैव न कर्तव्यौ कथं चन . अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता .. 12..\\ गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः . पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः .. 13..\\ सा त्वं मम सकामस्य सकामा वरवर्णिनि . गान्धर्वेण विवाहेन भार्या भवितुमर्हसि .. 14..\\ zak यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम . प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो .. 15..\\ सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः . मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् .. 16..\\ युवराजो महाराज सत्यमेतद्ब्रवीहि मे . यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया .. 17..\\ v एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् . अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते . यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते .. 18..\\ एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् . जग्राह विधिवत्पाणावुवास च तया सह .. 19..\\ विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः . प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् . तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते .. 20..\\ इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय . मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः .. 21..\\ भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति . एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् .. 22..\\ मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् . शकुन्तला च पितरं ह्रिया नोपजगाम तम् .. 23..\\ विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः . उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा .. 24..\\ त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः . पुंसा सह समायोगो न स धर्मोपघातकः .. 25..\\ क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते . सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः .. 26..\\ धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः . अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले .. 27..\\ महात्मा जनिता लोके पुत्रस्तव महाबलः . य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् .. 28..\\ परं चाभिप्रयातस्य चक्रं तस्य महात्मनः . भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः .. 29..\\ ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् . विनिधाय ततो भारं संनिधाय फलानि च .. 30..\\ मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः . तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि .. 31..\\ k प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि . गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् .. 32..\\ v ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा . शकुन्तला पौरवाणां दुःषन्त हितकाम्यया .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 68} v प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला . गर्भं सुषाव वामोरुः कुमारममितौजसम् .. 1..\\ त्रिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम् . रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय .. 2..\\ जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः . तस्याथ कारयामास वर्धमानस्य धीमतः .. 3..\\ दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा . चक्राङ्कित करः श्रीमान्महामूर्धा महाबलः . कुमारो देवगर्भाभः स तत्राशु व्यवर्धत .. 4..\\ षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति . व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा .. 5..\\ बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः . आरोहन्दमयंश्चैव क्रीडंश्च परिधावति .. 6..\\ ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः . अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् .. 7..\\ स सर्वदमनो नाम कुमारः समपद्यत . विक्रमेणौजसा चैव बलेन च समन्वितः .. 8..\\ तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् . समयो यौव राज्यायेत्यब्रवीच्च शकुन्तलाम् .. 9..\\ तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह . शकुन्तलामिमां शीघ्रं सहपुत्रामित आश्रमात् . भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् .. 10..\\ नारीणां चिरवासो हि बान्धवेषु न रोचते . कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् .. 11..\\ तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः . शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् .. 12..\\ गृहीत्वामर गर्भाभं पुत्रं कमललोचनम् . आजगाम ततः शुभ्रा दुःषन्त विदिताद्वनात् .. 13..\\ अभिसृत्य च राजानं विदिता सा प्रवेशिता . सह तेनैव पुत्रेण तरुणादित्यवर्चसा .. 14..\\ पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला . अयं पुत्रस्त्वया राजन्यौव राज्येऽभिषिच्यताम् .. 15..\\ त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः . यथा समयमेतस्मिन्वर्तस्व पुरुषोत्तम .. 16..\\ यथा समागमे पूर्वं कृतः स समयस्त्वया . तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति .. 17..\\ सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि . अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि .. 18..\\ धर्मकामार्थ सम्बन्धं न स्मरामि त्वया सह . गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु .. 19..\\ सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी . विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला .. 20..\\ संरम्भामर्ष ताम्राक्षी स्फुरमाणौष्ठ सम्पुटा . कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत .. 21..\\ आकारं गूहमाना च मन्युनाभिसमीरिता . तपसा सम्भृतं तेजो धारयामास वै तदा .. 22..\\ सा मुहूर्तमिव ध्यात्वा दुःखामर्ष समन्विता . भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् .. 23..\\ जानन्नपि महाराज कस्मादेवं प्रभाषसे . न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा .. 24..\\ अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च . कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः .. 25..\\ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते . किं तेन न कृतं पापं चोरेणात्मापहारिणा .. 26..\\ एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् . यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि .. 27..\\ मन्यते पापकं कृत्वा न कश्चिद्वेत्ति माम् इति . विदन्ति चैनं देवाश्च स्वश्चैवान्तर पूरुषः .. 28..\\ आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश् च . अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् .. 29..\\ यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् . हृदि स्थितः कर्म साक्षी क्षेत्रज्ञो यस्य तुष्यति .. 30..\\ न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः . तं यमः पापकर्माणं निर्यातयति दुष्कृतम् .. 31..\\ अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते . देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् .. 32..\\ स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् . अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् .. 33..\\ किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि . न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे .. 34..\\ यदि मे याचमानाया वचनं न करिष्यसि . दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति .. 35..\\ भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः . जायाया इति जायात्वं पुराणाः कवयो विदुः .. 36..\\ यदागमवतः पुंसस्तदपत्यं प्रजायते . तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् .. 37..\\ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः . तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा .. 38..\\ सा भार्या या गृहे दक्षा सा भार्या या प्रजावती . सा भार्या या पतिप्राणा सा भार्या या पतिव्रता .. 39..\\ अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा . भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः .. 40..\\ भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः . भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः .. 41..\\ सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः . पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः .. 42..\\ कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै . यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः .. 43..\\ संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् . भार्यैवान्वेति भर्तारं सततं या पतिव्रता .. 44..\\ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते . पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति .. 45..\\ एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते . यदाप्नोति पतिर्भार्याम् इह लोके परत्र च .. 46..\\ आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः . तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्र मातरम् .. 47..\\ भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् . ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् .. 48..\\ दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः . ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव .. 49..\\ सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः . रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च .. 50..\\ आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् . ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः .. 51..\\ परिपत्य यदा सूनुर्धरणी रेणुगुण्ठितः . पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः .. 52..\\ स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् . प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे .. 53..\\ अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः . न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् .. 54..\\ न वाससां न रामाणां नापां स्पर्शस्तथा सुखः . शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथासुखः .. 55..\\ ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् . गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः .. 56..\\ स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः . पुत्र स्पर्शात्सुखतरः स्पर्शो लोके न विद्यते .. 57..\\ त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिन्दम . इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् .. 58..\\ आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव . इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा .. 59..\\ ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः . मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवः .. 60..\\ वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः . जातकर्मणि पुत्राणां तवापि विदितं तथा .. 61..\\ अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे . आत्मा वै पुत्र नामासि स जीव शरदः शतम् .. 62..\\ पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् . तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् .. 63..\\ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः . सरसीवामल आत्मानं द्वितीयं पश्य मे सुतम् .. 64..\\ यथा ह्याहवनीयोऽग्निर्गार्पपत्यात्प्रणीयते . तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधाकृतः .. 65..\\ मृगापकृष्टेन हि ते मृगयां परिधावता . अहमासादिता राजन्कुमारी पितुराश्रमे .. 66..\\ उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका . विश्वाची च घृताची च षडेवाप्सरसां वराः .. 67..\\ तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः . दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् .. 68..\\ सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः . अवकीर्य च मां याता परात्मजमिवासती .. 69..\\ किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि . यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया .. 70..\\ कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् . इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना .. 71..\\ दुः न पुत्रमभिजानामि त्वयि जातं शकुन्तले . असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः .. 72..\\ मेनका निरनुक्रोशा बन्धकी जननी तव . यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता .. 73..\\ स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव . विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः .. 74..\\ मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता . तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि .. 75..\\ अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे . विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् .. 76..\\ क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका . क्व च त्वमेवं कृपणा तापसी वेषधारिणी .. 77..\\ अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् . कथमल्पेन कालेन शालस्कन्ध इवोद्गतः .. 78..\\ सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे . यदृच्छया कामरागाज्जाता मेनकया ह्यसि .. 79..\\ सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि . नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया .. 80..\\ \medskip\hrule\medskip\centerline{\Largedvng 69} zak राजन्सर्षप मात्राणि परच्छिद्राणि पश्यसि . आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि .. 1..\\ मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् . ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः .. 2..\\ क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् . आवयोरन्तरं पश्य मेरुसर्षपयोरिव .. 3..\\ महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च . भवनान्यनुसंयामि प्रभावं पश्य मे नृप .. 4..\\ सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ . निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि .. 5..\\ विरूपो यावदादर्शे नात्मनः पश्यते मुखम् . मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् .. 6..\\ यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते . तदेतरं विजानाति आत्मानं नेतरं जनम् .. 7..\\ अतीव रूपसम्पन्नो न किं चिदवमन्यते . अतीव जल्पन्दुर्वाचो भवतीह विहेठकः .. 8..\\ मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः . अशुभं वाक्यमादत्ते पुरीषमिव सूकरः .. 9..\\ प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः . गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः .. 10..\\ अन्यान्परिवदन्साधुर्यथा हि परितप्यते . तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः .. 11..\\ अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् . एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः .. 12..\\ सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः . यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् .. 13..\\ अतो हास्यतरं लोके किं चिदन्यन्न विद्यते . इदं दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् .. 14..\\ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव . अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः .. 15..\\ स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते . तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते .. 16..\\ कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् . उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् .. 17..\\ स्वपत्नी प्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् . कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् .. 18..\\ धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः . त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् .. 19..\\ स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि . आत्मानं सत्यधर्मौ च पालयानो महीपते . नरेन्द्र सिंहकपटं न वोढुं त्वमिहार्हसि .. 20..\\ वरं कूपशताद्वापी वरं वापी शतात्क्रतुः . वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् .. 21..\\ अश्वमेध सहस्रं च सत्यं च तुलया धृतम् . अश्वमेध सहस्राद्धि सत्यमेव विशिष्यते .. 22..\\ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् . सत्यं च वदतो राजन्समं वा स्यान्न वा समम् .. 23..\\ नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् . न हि तीव्रतरं किं चिदनृतादिह विद्यते .. 24..\\ राजन्सत्यं परं ब्रह्मसत्यं च समयः परः . मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते .. 25..\\ अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् . आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् .. 26..\\ ऋतेऽपि त्वयि दुःषन्त शौल राजावतंसकाम् . चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति .. 27..\\ v एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला . अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी . ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा .. 28..\\ भस्त्रा माता पितुः पुत्रो येन जातः स एव सः . भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् .. 29..\\ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् . त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला .. 30..\\ जाया जनयते पुत्रमात्मनोऽङ्गं द्विधाकृतम् . तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप .. 31..\\ अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् . शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव .. 32..\\ भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि . तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः .. 33..\\ तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् . पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् .. 34..\\ शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् . अहमप्येवमेवैनं जानामि स्वयमात्मजम् .. 35..\\ यद्यहं वचनादेव गृह्णीयामिममात्मजम् . भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् .. 36..\\ तं विशोध्य तदा राजा देवदूतेन भारत . हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् .. 37..\\ मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे . सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः . स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः .. 38..\\ तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः . अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः .. 39..\\ कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह . तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् .. 40..\\ मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् . पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् .. 41..\\ यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये . प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे .. 42..\\ तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् . वासोभिरन्नपानैश्च पूजयामास भारत .. 43..\\ दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा . भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् .. 44..\\ तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः . भास्वरं दिव्यमजितं लोकसंनादनं महत् .. 45..\\ स विजित्य महीपालांश्चकार वशवर्तिनः . चकार च सतां धर्मं प्राप चानुत्तमं यशः .. 46..\\ स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् . ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः .. 47..\\ याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् . श्रीमान्गोविततं नाम वाजिमेधमवाप सः . यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ .. 48..\\ भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् . अपरे ये च पूर्वे च भारता इति विश्रुताः .. 49..\\ भरतस्यान्ववाये हि देवकल्पा महौजसः . बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमः .. 50..\\ येषामपरिमेयानि नामधेयानि सर्वशः . तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत . महाभागान्देवकल्पान्सत्यार्जव परायणान् .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 70} v प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च . भरतस्य कुरोः पूरोरजमीढस्य चान्वये .. 1..\\ यादवानामिमं वंशं पौरवाणां च सर्वशः . तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् . धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ .. 2..\\ तेजोभिरुदिताः सर्वे महर्षिसमतेजसः . दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः . मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः .. 3..\\ तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः . सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः .. 4..\\ वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः . आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् .. 5..\\ सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः . मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् .. 6..\\ ततः पञ्चाशतं कन्याः पुत्रिका अभिसन्दधे . प्रजापतेः प्रजा दक्षः सिसृक्षुर्जनमेजय .. 7..\\ ददौ स दश धर्माय कश्यपाय त्रयोदश . कालस्य नयने युक्ताः सप्त विंशतिमिन्दवे .. 8..\\ त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा . मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् . इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च .. 9..\\ विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः . मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत .. 10..\\ मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः . मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् . ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः .. 11..\\ तत्राभवत्तदा राजन्ब्रह्मक्षत्रेण सङ्गतम् . ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् .. 12..\\ वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च . करूषमथ शर्यातिं तत्रैवात्राष्टमीमिलाम् .. 13..\\ पृषध्र नवमानाहुः क्षत्रधर्मपरायणान् . नाभागारिष्ट दशमान्मनोः पुत्रान्महाबलान् .. 14..\\ पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ . अन्योन्यभेदात्ते सर्वे निनेशुरिति नः श्रुतम् .. 15..\\ पुरूरवास्ततो विद्वानिलायां समपद्यत . सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् .. 16..\\ त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः . अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः .. 17..\\ विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः . जहार च स विप्राणां रत्नान्युत्क्रोशताम् अपि .. 18..\\ सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह . अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ .. 19..\\ ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत . लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः .. 20..\\ स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् . आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा .. 21..\\ षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः . दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशी सुताः .. 22..\\ नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् . स्वर्भावनी सुतानेतानायोः पुत्रान्प्रचक्षते .. 23..\\ आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः . राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः .. 24..\\ पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् . नहुषः पालयामास ब्रह्मक्षत्रमथो विशः .. 25..\\ स हत्वा दस्यु सङ्घातानृषीन्करमदापयत् . पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् .. 26..\\ कारयामास चेन्द्रत्वमभिभूय दिवौकसः . तेजसा तपसा चैव विक्रमेणौजसा तथा .. 27..\\ यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् . नहुषो जनयामास षट्पुत्रान्प्रियवाससि .. 28..\\ ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः . स पालयामास महीमीजे च विविधैः सवैः .. 29..\\ अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा . अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः .. 30..\\ तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः . देव यान्यां महाराज शर्मिष्ठायां च जज्ञिरे .. 31..\\ देव यान्यामजायेतां यदुस्तुर्वसुरेव च . द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे .. 32..\\ स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् . जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् .. 33..\\ जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् . यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत .. 34..\\ यौवनेन चरन्कामान्युवा युवतिभिः सह . विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः .. 35..\\ तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् . किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च .. 36..\\ ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् . यौवनेन त्वदीयेन चरेयं विषयानहम् .. 37..\\ यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः . कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः .. 38..\\ मामकेन शरीरेण राज्यमेकः प्रशास्तु वः . अहं तन्वाभिनवया युवा कामानवाप्नुयाम् .. 39..\\ न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् . तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः .. 40..\\ राजंश्चराभिनवया तन्वा यौवनगोचरः . अहं जरां समास्थाय राज्ये स्थास्यामि त आज्ञया .. 41..\\ एवमुक्तः स राजर्षिर्तपो वीर्यसमाश्रयात् . सञ्चारयामास जरां तदा पुत्रे महात्मनि .. 42..\\ पौरवेणाथ वयसा राजा यौवनमास्थितः . यायातेनापि वयसा राज्यं पूरुरकारयत् .. 43..\\ ततो वर्षसहस्रान्ते ययातिरपराजितः . अतृप्त एव कामानां पूरुं पुत्रमुवाच ह .. 44..\\ त्वया दायादवानस्मि त्वं मे वंशकरः सुतः . पौरवो वंश इति ते ख्यातिं लोके गमिष्यति .. 45..\\ ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च . कालेन महता पश्चात्कालधर्ममुपेयिवान् .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 71} j ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः . कथं स शुक्रतनयां लेभे परमदुर्लभाम् .. 1..\\ एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम . आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् .. 2..\\ v ययातिरासीद्राजर्षिर्देवराजसमद्युतिः . तं शुक्रवृष पर्वाणौ वव्राते वै यथा पुरा .. 3..\\ तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय . देवयान्याश्च संयोगं ययातेर्नाहुषस्य च .. 4..\\ सुराणामसुराणां च समजायत वै मिथः . ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे .. 5..\\ जिगीषया ततो देवा वव्रिर आङ्गिरसं मुनिम् . पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे . ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् .. 6..\\ तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् . तान्पुनर्जीवयामास काव्यो विद्या बलाश्रयात् . ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् .. 7..\\ असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि . न तान्सञ्जीवयामास बृहस्पतिरुदारधीः .. 8..\\ न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् . सञ्जीवनीं ततो देवा विषादमगमन्परम् .. 9..\\ ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा . ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः .. 10..\\ भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् . यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि . शुक्रे तामाहर क्षिप्रं भागभान्नो भविष्यसि .. 11..\\ वृषपर्व समीपे स शक्यो द्रष्टुं त्वया द्विजः . रक्षते दानवांस्तत्र न स रक्षत्यदानवान् .. 12..\\ तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् . देव यानीं च दयितां सुतां तस्य महात्मनः .. 13..\\ त्वमाराधयितुं शक्तो नान्यः कश् चन विद्यते . शीलदाक्षिण्य माधुर्यैराचारेण दमेन च . देव यान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् .. 14..\\ तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः . तदाभिपूजितो देवैः समीपं वृषपर्वणः .. 15..\\ स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः . असुरेन्द्र पुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह .. 16..\\ ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः . नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् .. 17..\\ ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ . अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् .. 18..\\ zukra कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः . अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः .. 19..\\ v कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् . आदिष्टं कवि पुत्रेण शुक्रेणोशनसा स्वयम् .. 20..\\ व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत . आराधयन्नुपाध्यायं देव यानीं च भारत .. 21..\\ नित्यमाराधयिष्यंस्तां युवा यौवनग आमुखे . गायन्नृत्यन्वादयंश्च देव यानीमतोषयत् .. 22..\\ संशीलयन्देव यानीं कन्यां सम्प्राप्तयौवनाम् . पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत .. 23..\\ देव यान्यपि तं विप्रं नियमव्रतचारिणम् . अनुगायमाना ललना रहः पर्यचरत्तदा .. 24..\\ पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् . तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् .. 25..\\ गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः . जघ्नुर्बृहस्पतेर्द्वेषाद्विद्या रक्षार्थमेव च . हत्वा शाला वृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् .. 26..\\ ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् . ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् . उवाच वचनं काले देव यान्यथ भारत .. 27..\\ अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो . अगोपाश्चागता गावः कचस्तात न दृश्यते .. 28..\\ व्यक्तं हतो मृतो वापि कचस्तात भविष्यति . तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते .. 29..\\ zukra अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् .. 30..\\ v ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् . आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया . हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मण कन्यया .. 31..\\ स पुनर्देव यान्योक्तः पुष्पाहारो यदृच्छया . वनं ययौ ततो विप्र ददृशुर्दानवाश् च तम् .. 32..\\ ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः . प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा .. 33..\\ देव यान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् . पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते .. 34..\\ zukra बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः . विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् .. 35..\\ मैवं शुचो मा रुद देव यानि न त्वादृशी मर्त्यमनुप्रशोचेत् . सुराश्च विश्वे च जगच्च सर्वम् उपथितां वैकृतिमानमन्ति .. 36..\\ देव् यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोधनः . ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम् .. 37..\\ स ब्रह्म चारी च तपोधनश् च सदोत्थितः कर्मसु चैव दक्षः . कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः .. 38..\\ zukra असंशयं मामसुरा द्विषन्ति ये मे शिष्यं नागसं सूदयन्ति . अब्राह्मणं कर्तुमिच्छन्ति रौद्रास् ते मां यथा प्रस्तुतं दानवैर्हि . अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् .. 39..\\ v सञ्चोदितो देव यान्या महर्षिः पुनराह्वयत् . संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् .. 40..\\ गुरोर्भीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजगार . तमब्रवीत्केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र .. 41..\\ k भवत्प्रसादान्न जहाति मां स्मृतिः स्मरे च सर्वं यच्च यथा च वृत्तम् . न त्वेवं स्यात्तपसो व्ययो मे ततः क्लेशं घोरमिमं सहामि .. 42..\\ असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य . ब्राह्मीं मायामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्तेत् .. 43..\\ z किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य . नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देव यानि .. 44..\\ देव् द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः . कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता .. 45..\\ z संसिद्ध रूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देव यानी . विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कच रूपी त्वमद्य .. 46..\\ न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् . ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि .. 47..\\ पुत्रो भूत्वा भावय भावितो माम् अस्माद्देहादुपनिष्क्रम्य तात . समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः .. 48..\\ v गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः . कचोऽभिरूपो दक्षिणं ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः .. 49..\\ दृष्ट्वा च तं पतितं ब्रह्मराशिम् उत्थापयामास मृतं कचोऽपि . विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच .. 50..\\ ऋतस्य दातारमनुत्तमस्य निधिं निधीनां चतुरन्वयानाम् . ये नाद्रियन्ते गुरुमर्चनीयं पालाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् .. 51..\\ v सुरा पानाद्वञ्चनां प्रापयित्वा सञ्ज्ञा नाशं चैव तथातिघोरम् . दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन .. 52..\\ समन्युरुत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः . काव्यः स्वयं वाक्यमिदं जगाद सुरा पानं प्रति वै जातशङ्कः .. 53..\\ यो ब्राह्मणोऽद्य प्रभृतीह कश् चिन् मोहात्सुरां पास्यति मन्दबुद्धिः . अपेतधर्मो ब्रह्महा चैव स स्याद् अस्मिँल्लोके गर्हितः स्यात्परे च .. 54..\\ मया चेमां विप्र धर्मोक्ति सीमां मर्यादां वै स्थापितां सर्वलोके . सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे .. 55..\\ इतीदमुक्त्वा स महानुभावस् तपो निधीनां निधिरप्रमेयः . तान्दानवान्दैवविमूढबुद्धीन् इदं समाहूय वचोऽभ्युवाच .. 56..\\ आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे . सञ्जीवनीं प्राप्य विद्यां महार्थां तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः .. 57..\\ गुरोरुष्य सकाशे तु दशवर्षशतानि सः . अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् .. 58..\\ \medskip\hrule\medskip\centerline{\Largedvng 72} v समावृत्त व्रतं तं तु विसृष्टं गुरुणा तदा . प्रस्थितं त्रिदशावासं देव यान्यब्रवीदिदम् .. 1..\\ ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च . भ्राजसे विद्यया चैव तपसा च दमेन च .. 2..\\ ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः . तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः .. 3..\\ एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन . व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि .. 4..\\ स समावृत्त विद्यो मां भक्तां भजितुमर्हसि . गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् .. 5..\\ कच पूज्यो मान्यश्च भगवान्यथा तव पिता मम . तथा त्वमनवद्याङ्गि पूजनीयतरा मम .. 6..\\ आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः . त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम .. 7..\\ यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव . देव यानि तथैव त्वं नैवं मां वक्तुमर्हसि .. 8..\\ देव् गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः . तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम .. 9..\\ असुरैर्हन्यमाने च कच त्वयि पुनः पुनः . तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे .. 10..\\ सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् . न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् .. 11..\\ k अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते . प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे .. 12..\\ यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने . तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि .. 13..\\ भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने . सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम .. 14..\\ आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि . अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे . अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम .. 15..\\ देव् यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः . ततः कच न ते विद्या सिद्धिमेषा गमिष्यति .. 16..\\ k गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः . गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् .. 17..\\ आर्षं धर्मं ब्रुवाणोऽहं देव यानि यथा त्वया . शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः .. 18..\\ तस्माद्भवत्या यः कामो न तथा स भविष्यति . ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति .. 19..\\ फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा . अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति .. 20..\\ v एवमुक्त्वा द्विजश्रेष्ठो देव यानीं कचस्तदा . त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः .. 21..\\ तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः . बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः .. 22..\\ यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् . न ते यशः प्रणशिता भागभान्नो भविष्यसि .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 73} v कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः . कचादधीत्य तां विद्यां कृतार्था भरतर्षभ .. 1..\\ सर्व एव समागम्य शतक्रतुमथाब्रुवन् . कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर .. 2..\\ एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा . तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः .. 3..\\ क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे . वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् .. 4..\\ ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा . वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः .. 5..\\ तत्र वासो देव यान्याः शर्मिष्ठा जगृहे तदा . व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः .. 6..\\ ततस्तयोर्मिथस्तत्र विरोधः समजायत . देव यान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते .. 7..\\ देव् कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि . समुदाचार हीनाया न ते श्रेयो भविष्यति .. 8..\\ zar आसीनं च शयानं च पिता ते पितरं मम . स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् .. 9..\\ याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः . सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः .. 10..\\ अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि . लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् .. 11..\\ v समुच्छ्रयं देव यानीं गतां सक्तां च वाससि . शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् .. 12..\\ हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया . अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणाः .. 13..\\ अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः . श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः .. 14..\\ स नाहुषः प्रेक्षमाण उदपानं गतोदकम् . ददर्श कन्यां तां तत्र दीप्तामग्निशिखाम् इव .. 15..\\ तामपृच्छत्स दृष्ट्वैव कन्याममर वर्णिनीम् . सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना .. 16..\\ का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला . दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा .. 17..\\ कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते . दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे .. 18..\\ देव् योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया . तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते .. 19..\\ एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः . समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः .. 20..\\ जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् . तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि .. 21..\\ v तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः . गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् .. 22..\\ उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः . आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ .. 23..\\ देव् त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः . नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः .. 24..\\ v सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् . दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना .. 25..\\ आचक्षे ते महाप्राज्ञ देव यानी वने हता . शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः .. 26..\\ श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् . त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने .. 27..\\ दृष्ट्वा दुहितरं काव्यो देव यानीं ततो वने . बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् .. 28..\\ आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः . मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता .. 29..\\ देव् निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम . शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः . सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः .. 30..\\ एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी . वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् .. 31..\\ स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः . सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः .. 32..\\ इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः . क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः .. 33..\\ यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः . प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया .. 34..\\ zukra स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः . अस्तोतुः स्तुयमानस्य दुहिता देव यान्यसि .. 35..\\ वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः . अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 74} zu यः परेषां नरो नित्यमतिवादांस्तितिक्षति . देव यानि विजानीहि तेन सर्वमिदं जितम् .. 1..\\ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा . स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते .. 2..\\ यः समुत्पतितं क्रोधमक्रोधेन निरस्यति . देव यानि विजानीहि तेन सर्वमिदं जितम् .. 3..\\ यः समुत्पतितं क्रोधं क्षमयेह निरस्यति . यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते .. 4..\\ यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति . यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् .. 5..\\ यो यजेदपरिश्रान्तो मासि मासि शतं समाः . न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः .. 6..\\ यत्कुमारा कुमार्यश्च वैरं कुर्युरचेतसः . न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् .. 7..\\ देव् वेदाहं तात बालापि धर्माणां यदिहान्तरम् . अक्रोधे चातिवादे च वेद चापि बलाबलम् .. 8..\\ शिष्यस्याशिष्य वृत्तेर्हि न क्षन्तव्यं बुभूषता . तस्मात्सङ्कीर्ण वृत्तेषु वासो मम न रोचते .. 9..\\ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च . न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु .. 10..\\ ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च . तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते .. 11..\\ वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः . न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु . यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 75} v ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह . वृषपर्वाणमासीनमित्युवाचाविचारयन् .. 1..\\ नाधर्मश्चरितो राजन्सद्यः फलति गौरिव . पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति . फलत्येव ध्रुवं पापं गुरु भुक्तमिवोदरे .. 2..\\ यदघातयथा विप्रं कचमाङ्गिरसं तदा . अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम् .. 3..\\ वधादनर्हतस्तस्य वधाच्च दुहितुर्मम . वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् . स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह .. 4..\\ अहो मामभिजानासि दैत्य मिथ्या प्रलापिनम् . यथेममात्मनो दोषं न नियच्छस्युपेक्षसे .. 5..\\ व्र् नाधर्मं न मृषावादं त्वयि जानामि भार्गव . त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् .. 6..\\ यद्यस्मानपहाय त्वमितो गच्छसि भार्गव . समुद्रं सम्प्रवेष्क्यामो नान्यदस्ति परायणम् .. 7..\\ zu समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः . दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे .. 8..\\ प्रसाद्यतां देव यानी जीवितं ह्यत्र मे स्थितम् . योगक्षेम करस्तेऽहमिन्द्रस्येव बृहस्पतिः .. 9..\\ व्र् यत्किं चिदसुरेन्द्राणां विद्यते वसु भार्गव . भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः .. 10..\\ zu यत्किं चिदस्ति द्रविणं दैत्येन्द्राणां महासुर . तस्येश्वरोऽस्मि यदि ते देव यानी प्रसाद्यताम् .. 11..\\ देव् यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव . नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् .. 12..\\ व्र् यं काममभिकामासि देव यानि शुचिस्मिते . तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् .. 13..\\ देव् दासीं कन्या सहस्रेण शर्मिष्ठामभिकामये . अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता .. 14..\\ व्र् उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय . यं च कामयते कामं देव यानी करोतु तम् .. 15..\\ v ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् . उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह .. 16..\\ त्यजति ब्राह्मणः शिष्यान्देव यान्या प्रचोदितः . सा यं कामयते कामं स कार्योऽद्य त्वयानघे .. 17..\\ zar सा यं कामयते कामं करवाण्यहमद्य तम् . मा त्वेवापगमच्छुक्रो देव यानी च मत्कृते .. 18..\\ v ततः कन्या सहस्रेण वृता शिबिकया तदा . पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् .. 19..\\ zar अहं कन्या सहस्रेण दासी ते परिचारिका . अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता .. 20..\\ देव् स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः . स्तूयमानस्य दुहिता कथं दासी भविष्यसि .. 21..\\ zar येन केन चिदार्तानां ज्ञातीनां सुखमावहेत् . अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता .. 22..\\ v प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः . देव यानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् .. 23..\\ प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम . अमोघं तव विज्ञानमस्ति विद्या बलं च ते .. 24..\\ एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः . प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 76} v अथ दीर्घस्य कालस्य देव यानी नृपोत्तम . वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी .. 1..\\ तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा . तमेव देशं सम्प्राप्ता यथाकामं चचार सा . ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् .. 2..\\ क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् . खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च .. 3..\\ पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया . तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः .. 4..\\ ददृशे देव यानीं च शर्मिष्ठां ताश्च योषितः . पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः .. 5..\\ उपविष्टां च ददृशे देव यानीं शुचिस्मिताम् . रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् . शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः .. 6..\\ y द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते . गोत्रे च नामनी चैव द्वयोः पृच्छामि वाम् अहम् .. 7..\\ देव् आख्यास्याम्यहमादत्स्व वचनं मे नराधिप . शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् .. 8..\\ इयं च मे सखी दासी यत्राहं तत्र गामिनी . दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः .. 9..\\ y कथं नु ते सखी दासी कन्येयं वरवर्णिनी . असुरेन्द्र सुता सुभ्रु परं कौतूहलं हि मे .. 10..\\ देव् सर्व एव नरव्याघ्र विधानमनुवर्तते . विधानविहितं मत्वा मा विचित्राः कथाः कृथाः .. 11..\\ राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च . किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे .. 12..\\ y ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः . राजाहं राजपुत्रश्च ययातिरिति विश्रुतः .. 13..\\ देव् केनास्यर्थेन नृपते इमं देशमुपागतः . जिघृक्षुर्वारिजं किं चिदथ वा मृगलिप्सया .. 14..\\ y मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः . बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि .. 15..\\ देव् द्वाभ्यां कन्या सहस्राभ्यां दास्या शर्मिष्ठया सह . त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव .. 16..\\ y विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि . अविवाह्या हि राजानो देव यानि पितुस्तव .. 17..\\ देव् संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्म संहितम् . ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वदस्व माम् .. 18..\\ y एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने . पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः .. 19..\\ देव् पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा . तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः .. 20..\\ कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् . गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया .. 21..\\ y क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतो मुखात् . दुराधर्षतरो विप्रः पुरुषेण विजानता .. 22..\\ देव् कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतो मुखात् . दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ .. 23..\\ y एकमाशीविषो हन्ति शस्त्रेणैकश् च वध्यते . हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः .. 24..\\ दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम . अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् .. 25..\\ देव् दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया . अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः .. 26..\\ v त्वरितं देव यान्याथ प्रेषितं पितुरात्मनः . श्रुत्वैव च स राजानं दर्शयामास भार्गवः .. 27..\\ दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः . ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः .. 28..\\ देव् राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् . नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे .. 29..\\ zu वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया . गृहाणेमां मया दत्तां महिषीं नहुषात्मज .. 30..\\ y अधर्मो न स्पृशेदेवं महान्मामिह भार्गव . वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् .. 31..\\ zu अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् . अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते .. 32..\\ वहस्व भार्यां धर्मेण देव यानीं सुमध्यमाम् . अनया सह सम्प्रीतिमतुलां समवाप्स्यसि .. 33..\\ इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी . सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः .. 34..\\ v एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् . जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना .. 35..\\ \medskip\hrule\medskip\centerline{\Largedvng 77} v ययातिः स्वपुरं प्राप्य महेन्द्र पुरसंनिभम् . प्रविश्यान्तःपुरं तत्र देव यानीं न्यवेशयत् .. 1..\\ देव यान्याश्चानुमते तां सुतां वृषपर्वणः . अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् .. 2..\\ वृतां दासी सहस्रेण शर्मिष्ठामासुरायणीम् . वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् .. 3..\\ देव यान्या तु सहितः स नृपो नहुषात्मजः . विजहार बहूनब्दान्देववन्मुदितो भृशम् .. 4..\\ ऋतुकाले तु सम्प्राप्ते देव यानी वराङ्गना . लेभे गर्भं प्रथमतः कुमारं च व्यजायत .. 5..\\ गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी . ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् .. 6..\\ ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः . किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् .. 7..\\ देव यानी प्रजातासौ वृथाहं प्राप्तयौवना . यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् .. 8..\\ राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः . अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः .. 9..\\ अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया . अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः .. 10..\\ तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी . प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् .. 11..\\ सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा . तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हसि .. 12..\\ रूपाभिजन शीलैर्हि त्वं राजन्वेत्थ मां सदा . सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप .. 13..\\ y वेद्मि त्वां शीलसम्पन्नां दैत्य कन्यामनिन्दिताम् . रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् .. 14..\\ अब्रवीदुशना काव्यो देव यानीं यदावहम् . न यमाह्वयितव्या ते शयने वार्षपर्वणी .. 15..\\ zar न नर्म युक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाह काले . प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि .. 16..\\ पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्योपहितं नरेन्द्र . एकार्थतायां तु समाहितायां मिथ्या वदन्तमनृतं हिनस्ति .. 17..\\ y राजा प्रमाणं भूतानां स नश्येत मृषा वदन् . अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे .. 18..\\ zar समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः . समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः .. 19..\\ y दातव्यं याचमानेभ्य इति मे व्रतमाहितम् . त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते .. 20..\\ zar अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय . त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् .. 21..\\ त्रय एवाधना राजन्भार्या दासस्तथा सुतः . यत्ते समधिपच्छन्ति यस्य ते तस्य तद्धनम् .. 22..\\ देव यान्या भुजिष्यास्मि वश्या च तव भार्गवी . सा चाहं च त्वया राजन्भरणीये भजस्व माम् .. 23..\\ v एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् . पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् .. 24..\\ समागम्य च शर्मिष्ठां यथाकाममवाप्य च . अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् .. 25..\\ तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारु हासिनी . लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् .. 26..\\ प्रजज्ञे च ततः काले राजन्राजीवलोचना . कुमारं देवगर्भाभं राजीवनिभ लोचनम् .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 78} v श्रुत्वा कुमारं जातं तु देव यानी शुचिस्मिता . चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत .. 1..\\ अभिगम्य च शर्मिष्ठां देव यान्यब्रवीदिदम् . किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया .. 2..\\ zar ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः . स मया वरदः कामं याचितो धर्मसंहितम् .. 3..\\ नाहमन्यायतः काममाचरामि शुचिस्मिते . तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते .. 4..\\ देव् शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः . गोत्र नामाभिजनतो वेत्तुमिच्छामि ते द्विजम् .. 5..\\ zar ओजसा तेजसा चैव दीप्यमानं रविं यथा . तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचि स्मिते .. 6..\\ देव् यद्येतदेवं शर्मिष्ठे न मनुर्विद्यते मम . अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् .. 7..\\ v अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः . जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी .. 8..\\ ययातिर्देव यान्यां तु पुत्रावजनयन्नृपः . यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ .. 9..\\ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी . द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् .. 10..\\ ततः काले तु कस्मिंश्चिद्देव यानी शुचिस्मिता . ययाति सहिता राजन्निर्जगाम महावनम् .. 11..\\ ददर्श च तदा तत्र कुमारान्देवरूपिणः . क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् .. 12..\\ कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः . वर्चसा रूपतश्चैव सदृशा मे मतास्तव .. 13..\\ एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत . किंनामधेय गोत्रो वः पुत्रका ब्राह्मणः पिता . विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् .. 14..\\ तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् . शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः .. 15..\\ इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः . नाभ्यनन्दत तान्राजा देव यान्यास्तदान्तिके . रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः .. 16..\\ दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति . बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् .. 17..\\ मदधीना सती कस्मादकार्षीर्विप्रियं मम . तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् .. 18..\\ za यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि . न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते .. 19..\\ यदा त्वया वृतो राजा वृत एव तदा मया . सखी भर्ता हि धर्मेण भर्ता भवति शोभने .. 20..\\ पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी . त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् .. 21..\\ v श्रुत्वा तस्यास्ततो वाक्यं देव यान्यब्रवीदिदम् . राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया .. 22..\\ सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् . त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा .. 23..\\ अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः . न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना .. 24..\\ अविब्रुवन्ती किं चित्तु राजानं चारुलोचना . अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् .. 25..\\ सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता . अनन्तरं ययातिस्तु पूजयामास भार्गवम् .. 26..\\ देव् अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् . शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः .. 27..\\ त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना . दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते .. 28..\\ धर्मज्ञ इति विख्यात एष राजा भृगूद्वह . अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते .. 29..\\ zu धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् . तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया .. 30..\\ y ऋतुं वै याचमानाया भगवन्नान्यचेतसा . दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया .. 31..\\ ऋतुं वै याचमानाया न ददाति पुमान्वृतः . भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः .. 32..\\ अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः . नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः .. 33..\\ इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह . अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् .. 34..\\ zu नन्वहं प्रत्यवेष्क्यस्ते मदधीनोऽसि पार्थिव . मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष .. 35..\\ v क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा . पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत .. 36..\\ y अतृप्तो यौवनस्याहं देव यान्यां भृगूद्वह . प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् .. 37..\\ zu नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप . जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि .. 38..\\ y राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा . यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् .. 39..\\ zu सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज . मामनुध्याय भावेन न च पापमवाप्स्यसि .. 40..\\ वयो दास्यति ते पुत्रो यः स राजा भविष्यति . आयुष्मान्कीर्तिमांश् चैव बह्वपत्यस्तथैव च .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 79} v जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह . पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः .. 1..\\ जरा वली च मां तात पलितानि च पर्यगुः . काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने .. 2..\\ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह . यौवनेन त्वदीयेन चरेयं विषयानहम् .. 3..\\ पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् . दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह .. 4..\\ यदु सितश्मश्रुशिरा दीनो जरया शिथिली कृतः . वली सन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः .. 5..\\ अशक्तः कार्यकरणे परिभूतः स यौवनैः . सहोपजीविभिश्चैव तां जरां नाभिकामये .. 6..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति .. 7..\\ तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह . यौवनेन चरेयं वै विषयांस्तव पुत्रक .. 8..\\ पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् . स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह .. 9..\\ तु न कामये जरां तात कामभोग प्रणाशिनीम् . बलरूपान्त करणीं बुद्धिप्राणविनाशिनीम् .. 10..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति .. 11..\\ सङ्कीर्णाचार धर्मेषु प्रतिलोम चरेषु च . पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि .. 12..\\ गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु च . पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि .. 13..\\ v एवं स तुर्वसं शप्त्वा ययातिः सुतमात्मनः . शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् .. 14..\\ द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् . जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च .. 15..\\ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् . स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह .. 16..\\ द्रु न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् . वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये .. 17..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्व चित् .. 18..\\ उडुप प्लव सन्तारो यत्र नित्यं भविष्यति . अराजा भोजशम्ब्दं त्वं तत्रावाप्स्यसि सान्वयः .. 19..\\ अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह . एकं वर्षसहस्रं तु चरेयं यौवनेन ते .. 20..\\ आनु जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा . न जुहोति च कालेऽग्निं तां जरां नाभिकामये .. 21..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . जरा दोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे .. 22..\\ प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव . अग्निप्रस्कन्दन परस्त्वं चाप्येवं भविष्यसि .. 23..\\ पुरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि . जरा वली च मे तात पलितानि च पर्यगुः . काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने .. 24..\\ पुरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह . कं चित्कालं चरेयं वै विषयान्वयसा तव .. 25..\\ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् . स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह .. 26..\\ v एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा . यथात्थ मां महाराज तत्करिष्यामि ते वचः .. 27..\\ प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह . गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् .. 28..\\ जरयाहं प्रतिच्छन्नो वयो रूपधरस्तव . यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् .. 29..\\ y पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते . सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 80} v पौरवेणाथ वयसा ययातिर्नहुषात्मजः . प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् .. 1..\\ यथाकामं यथोत्साहं यथाकालं यथासुखम् . धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि .. 2..\\ देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि . दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् .. 3..\\ अतिथीनन्नपानैश्च विशश्च परिपालनैः . आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च .. 4..\\ धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् . ययातिः पालयामास साक्षादिन्द्र इवापरः .. 5..\\ स राजा सिंहविक्रान्तो युवा विषयगोचरः . अविरोधेन धर्मस्य चचार सुखमुत्तमम् .. 6..\\ स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः . कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः .. 7..\\ परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् . पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह .. 8..\\ यथाकामं यथोत्साहं यथाकालमरिन्दम . सेविता विषयाः पुत्र यौवनेन मया तव .. 9..\\ पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् . राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः .. 10..\\ प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा . यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः .. 11..\\ अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम् . ब्राह्मण प्रमुखा वर्णा इदं वचनमब्रुवन् .. 12..\\ कथं शुक्रस्य नप्तारं देव यान्याः सुतं प्रभो . ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि .. 13..\\ यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः . शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च .. 14..\\ कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति . एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय .. 15..\\ y ब्राह्मण प्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः . ज्येष्ठं प्रति यथा राज्यं न देयं मे कथं चन .. 16..\\ मम ज्येष्ठेन यदुना नियोगो नानुपालितः . प्रतिकूलः पितुर्यश्च न सपुत्रः सतां मतः .. 17..\\ मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः . सपुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु .. 18..\\ यदुनाहमवज्ञातस्तथा तुर्वसुनापि च . द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् .. 19..\\ पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः . कनीयान्मम दायादो जरा येन धृता मम . मम कामः स च कृतः पूरुणा पुत्र रूपिणा .. 20..\\ शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् . पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः . भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् .. 21..\\ प्रक्र्तयः यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा . सर्वमर्हति कल्याणं कनीयानपि स प्रभो .. 22..\\ अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव . वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् .. 23..\\ v पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा . अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् .. 24..\\ दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः . पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह .. 25..\\ यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः . द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छ जातयः .. 26..\\ पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव . इदं वर्षसहस्राय राज्यं कारयितुं वशी .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 81} v एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् . राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः .. 1..\\ उषित्वा च वनेवासं ब्राह्मणैः सह संश्रितः . फलमूलाशनो दान्तो यथा स्वर्गमितो गतः .. 2..\\ स गतः सुरवासं तं निवसन्मुदितः सुखम् . कालस्य नातिमहतः पुनः शक्रेण पातितः .. 3..\\ निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनी तलम् . स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया .. 4..\\ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः . राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् . प्रतर्दनेन शिबिना समेत्य किल संसदि .. 5..\\ j कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः . सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः . कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ .. 6..\\ देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः . वर्धनः कुरुवंशस्य विभावसु समद्युतिः .. 7..\\ तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः . चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः .. 8..\\ v हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् . दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् .. 9..\\ ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् . राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा .. 10..\\ अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् . फलमूलाशनो राजा वने संन्यवसच्चिरम् .. 11..\\ संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः . अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः .. 12..\\ अतिथीन्पूजयामास वन्येन हविषा विभुः . शिलोञ्छ वृत्तिमास्थाय शेषान्न कृतभोजनः .. 13..\\ पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः . अब्भक्षः शरदस्त्रिंशदासीन्नियतवान्मनाः .. 14..\\ ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः . पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः .. 15..\\ एकपादस्थितश्चासीत्षण्मासाननिलाशनः . पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 82} v स्वर्गतः स तु राजेन्द्रो निवसन्देव सद्मनि . पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा .. 1..\\ देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी . अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः .. 2..\\ स कदा चिन्नृपश्रेष्ठो ययातिः शक्रमागमत् . कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः .. 3..\\ zakra यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार भूमौ . तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् .. 4..\\ y गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव . मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव .. 5..\\ अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः . अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः .. 6..\\ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः . आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति .. 7..\\ नारुं तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत . ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्यम् .. 8..\\ अरुं तुदं पुरुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् . विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् .. 9..\\ सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् . सदासतामतिवादांस्तितिक्षेत् सतां वृत्तं चाददीतार्य वृत्तः .. 10..\\ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रार्त्यहानि . परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु .. 11..\\ न हीदृशं संवननं त्रिषु लोकेषु विद्यते . यथा मैत्री च भूतेषु दानं च मधुरा च वाक् .. 12..\\ तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्व चित् . पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदा चन .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 83} ईन्द्र सर्वाणि कर्माणि समाप्य राजन् गृहान्परित्यज्य वनं गतोऽसि . तत्त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते .. 1..\\ y नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु . आत्मनस्तपसा तुल्यं कं चित्पश्यामि वासव .. 2..\\ ई यदावमंस्थाः सदृशः श्रेयसश् च पापीयसश्चाविदित प्रभावः . तस्माल्लोका अन्तवन्तस्तवेमे क्षीणे पुण्ये पतितास्यद्य राजन् .. 3..\\ y सुरर्षिगन्धर्वनरावमानात् क्षयं गता मे यदि शक्र लोकाः . इच्छेयं वै सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज .. 4..\\ ई सतां सकाशे पतितासि राजंश् च्युतः प्रतिष्ठां यत्र लब्धासि भूयः . एवं विदित्वा तु पुनर्ययाते न तेऽवमान्याः सदृशः श्रेयसश् च .. 5..\\ v ततः प्रहायामर राजजुष्टान् पुण्याँल्लोकान्पतमानं ययातिम् . सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्तम् उवाच सद्धर्मविधानगोप्ता .. 6..\\ कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः . पतस्युदीर्णाम्बुधरान्ध कारात्खात् खेचराणां प्रवरो यथार्कः .. 7..\\ दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्क द्युतिमप्रमेयम् . किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः .. 8..\\ दृष्ट्वा च त्वां विष्ठितं देवमार्गे शक्रार्क विष्णुप्रतिम प्रभावम् . अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं पाते तव जिज्ञासमानाः .. 9..\\ न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः . तत्त्वां पृच्छामः स्पृहणीय रूपं कस्य त्वं वा किंनिमित्तं त्वमागाः .. 10..\\ भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्र समानरूप . त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहापि शक्रः .. 11..\\ सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामर राजकल्प . ते सङ्गताः स्थवर जङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु .. 12..\\ प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः . प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 84} y अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् . प्रभ्रंशितः सुरसिद्धर्षिलोकात् परिच्युतः प्रपताम्यल्पपुण्यः .. 1..\\ अहं हि पूर्वो वयसा भवद्भ्यस् तेनाभिवादं भवतां न प्रयुञ्जे . यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् .. 2..\\ आस्तक अवादीश्चेद्वयसा यः स वृद्ध इति राजन्नाभ्यवदः कथं चित् . यो वै विद्वान्वयसा सन्स्म वृद्धः स एव पूज्यो भवति द्विजानाम् .. 3..\\ y प्रतिकूलं कर्मणां पापमाहुस् तद्वर्ततेऽप्रवणे पापलोक्यम् . सन्तोऽसतां नानुवर्तन्ति चैतद् यथा आत्मैषामनुकूल वादी .. 4..\\ अभूद्धनं मे विपुलं महद्वै विचेष्टमानो नाधिगन्ता तदस्मि . एवं प्रधार्यात्म हिते निविष्टो यो वर्तते स विजानाति जीवन् .. 5..\\ नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः . तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्म बुद्ध्या .. 6..\\ सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्म शक्त्या . तस्माद्दिष्टं बलवन्मन्यमानो न सञ्ज्वरेन्नापि हृष्येत्कदा चित् .. 7..\\ दुःखे न तप्येन्न सुखेन हृष्येत् समेन वर्तेत सदैव धीरः . दिष्टं बलीय इति मन्यमानो न सञ्ज्वरेन्नापि हृष्येत्कदा चित् .. 8..\\ भये न मुह्याम्यष्टकाहं कदा चित् सन्तापो मे मानसो नास्ति कश् चित् . धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा .. 9..\\ संस्वेदजा अण्डजा उद्भिदाश् च सरीसृपाः कृमयोऽथाप्सु मत्स्याः . तथाश्मानस्तृणकाष्ठं च सर्वं दिष्ट क्षये स्वां प्रकृतिं भजन्ते .. 10..\\ अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात्सन्तापमष्टकाहं भजेयम् . किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः .. 11..\\ आस्तक ये ये लोकाः पार्थिवेन्द्र प्रधानास् त्वया भुक्ता यं च कालं यथा च . तन्मे राजन्ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् .. 12..\\ y राजाहमासमिह सार्वभौमस् ततो लोकान्महतो अजयं वै . तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः .. 13..\\ ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम् . अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः .. 14..\\ ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् . तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः .. 15..\\ देवस्य देवस्य निवेशने च विजित्य लोकानवसं यथेष्टम् . सम्पूज्यमानस्त्रिदशैः समस्तैस् तुल्यप्रभाव द्युतिरीश्वराणाम् .. 16..\\ तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् . सहाप्सरोभिर्विहरन्पुण्यगन्धान् पश्यन्न्नगान्पुष्पितांश्चारुरूपान् .. 17..\\ तत्रस्थं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् . दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण .. 18..\\ एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः . वाचोऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मानवेन्द्र .. 19..\\ अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः . तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु .. 20..\\ तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चैनां त्वरितमुपागतोऽस्मि . हविर्गन्धं देशिकं यज्ञभूमेर् धूमापाङ्गं प्रतिगृह्य प्रतीतः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 85} आ यदावसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् . किं कारणं कार्तयुगप्रधान हित्वा तत्त्वं वसुधामन्वपद्यः .. 1..\\ y ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि . तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः .. 2..\\ आ कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् . किं विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे .. 3..\\ y इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे . ते कङ्कगोमायु बलाशनार्थं क्षीणा विवृद्धिं बहुधा व्रजन्ति .. 4..\\ तस्मादेतद्वर्जनीयं नरेण दुष्टं लोके गर्हणीयं च कर्म . आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि .. 5..\\ आ यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः . कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि .. 6..\\ y ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् व्यक्तं पृथिव्यामनुसञ्चरन्ति . इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् .. 7..\\ षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि . तान्वै तुदन्ति प्रपततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः .. 8..\\ आ यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः . कथं भवन्ति कथमाभवन्ति कथं भूता गर्भभूता भवन्ति .. 9..\\ y अस्रं रेतः पुष्पफलानुपृक्तम् अन्वेति तद्वै पुरुषेण सृष्टम् . स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र .. 10..\\ वनस्पतींश्चौषधीश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् . चतुष्पदं द्विपदं चापि सर्वम् एवं भूता गर्भभूता भवन्ति .. 11..\\ आ अन्यद्वपुर्विदधातीह गर्भ उताहो स्वित्स्वेन कामेन याति . आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात्प्रब्रवीमि .. 12..\\ शरीरदेहादि समुच्छ्रयं च चक्षुः श्रोत्रे लभते केन सञ्ज्ञाम् . एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे .. 13..\\ y वायुः समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुपृक्तम् . स तत्र तन्मात्र कृताधिकारः क्रमेण संवर्धयतीह गर्भम् .. 14..\\ स जायमानो विगृहीत गात्रः षड्ज्ञाननिष्ठायतनो मनुष्यः . स श्रोत्राभ्यां वेदयतीह शब्दं सर्वं रूपं पश्यति चक्षुषा च .. 15..\\ घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा वेद भावम् . इत्यष्टकेहोपचितिं च विद्धि महात्मनः प्राणभृतः शरीरे .. 16..\\ आ यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निघृष्यते वा . अभाव भूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् .. 17..\\ y हित्वा सोऽसून्सुप्तवन्निष्ठनित्वा पुरोधाय सुकृतं दुष्कृतं च . अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह .. 18..\\ पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति . कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव .. 19..\\ चतुष्पदा द्विपदाः षट्पदाश् च तथा भूता गर्भभूता भवन्ति . आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह .. 20..\\ आ किंस्वित्कृत्वा लभते तात लोकान् मर्त्यः श्रेष्ठांस्तपसा विद्यया वा . तन्मे पृष्टः शंस सर्वं यथावच् छुभाँल्लोकान्येन गच्छेत्क्रमेण .. 21..\\ y तपश्च दानं च शमो दमश् च ह्रीरार्जवं सर्वभूतानुकम्पा . नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः .. 22..\\ अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् . तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति .. 23..\\ चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथा कृतानि . मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः .. 24..\\ न मान्यमानो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् . सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते .. 25..\\ इति दद्यादिति यजेदित्यधीयीत मे व्रतम् . इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः .. 26..\\ येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमानभक्तम् . तन्निःश्रेयस्तैजसं रूपमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 86} आ चरन्गृहस्थः कथमेति देवान् कथं भिक्षुः कथमाचार्य कर्मा . वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन्सम्प्रति वेदयन्ति .. 1..\\ y आहूताध्यायी गुरु कर्म स्वचोद्यः पूर्वोत्थायी चरमं चोपशायी . मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्म चारी .. 2..\\ धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च . अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी .. 3..\\ स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी . तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहार चेष्टः .. 4..\\ अशिल्प जीवी नगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः . अनोक सारी लघुरल्पचारश् चरन्देशानेकचरः स भिक्षुः .. 5..\\ रात्र्या यया चाभिजिताश्च लोका भवन्ति कामा विजिताः सुखाश् च . तामेव रात्रिं प्रयतेन विद्वान् अरण्यसंस्थो भवितुं यतात्मा .. 6..\\ दशैव पूर्वान्दश चापरांस्तु ज्ञातीन्सहात्मानमथैक विंशम् . अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् .. 7..\\ आ कतिस्विदेव मुनयो मौनानि कति चाप्युत . भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् .. 8..\\ y अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः . ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप .. 9..\\ आ कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः . ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः .. 10..\\ y न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् . तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः .. 11..\\ अनग्निरनिकेतश्च अगोत्र चरणो मुनिः . कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् .. 12..\\ यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् . तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः .. 13..\\ यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः . आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् .. 14..\\ धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् . असितं सितकर्मस्थं कस्तं नार्चितुमर्हति .. 15..\\ तपसा कर्शितः क्षामः क्षीणमांसास्थि शोणितः . यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः . अथ लोकमिमं जित्वा लोकं विजयते परम् .. 16..\\ आस्येन तु यदाहारं गोवन्मृगयते मुनिः . अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 87} आ कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् . उभयोर्धावतो राजन्सूर्या चन्द्रमसोरिव .. 1..\\ y अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः . ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः .. 2..\\ अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् . तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः .. 3..\\ यद्वै नृशंसं तदपथ्यमाहुर् यः सेवते धर्ममनर्थबुद्धिः . अस्वोऽप्यनीशश्च तथैव राजंस् तदार्जवं स समाधिस्तदार्यम् .. 4..\\ आ केनासि दूतः प्रहितोऽद्य राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः . कुत आगतः कतरस्यां दिशि त्वम् उताहो स्वित्पार्थिवं स्थानमस्ति .. 5..\\ y इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः . उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां ब्राह्मणा लोकपालाः .. 6..\\ सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तश् च सर्वे . शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितले नरेन्द्र .. 7..\\ आ पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र . यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 8..\\ y यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पर्वतैश् च . तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्र सिंह .. 9..\\ आ तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति . यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रममित्रसाह .. 10..\\ y नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य . यथा प्रदेयं सततं द्विजेभ्यस् तथाददं पूर्वमहं नरेन्द्र .. 11..\\ नाब्राह्मणः कृपणो जातु जीवेद् या चापि स्याद्ब्राह्मणी वीर पत्नी . सोऽहं यदैवाकृत पूर्वं चरेयं विवित्समानः किमु तत्र साधु .. 12..\\ प्रतर्दन पृच्छामि त्वां स्पृहणीय रूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः . यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 13..\\ y सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्त सप्ताप्यहानि . मधु च्युतो घृतपृक्ता विशोकास् ते नान्तवन्तः प्रतिपालयन्ति .. 14..\\ प्र् तांस्ते ददामि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु . यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रमपेतमोहः .. 15..\\ y न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् . दैवादेशादापदं प्राप्य विद्वांश् चरेन्नृशंसं न हि जातु राजा .. 16..\\ धर्म्यं मार्गं चेतयानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः . न मद्विधो धर्मबुद्धिः प्रजानन् कुर्यादेवं कृपणं मां यथात्थ .. 17..\\ कुर्यामपूर्वं न कृतं यदन्यैर् विवित्समानः किमु तत्र साधु . ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसु मनाब्रवीत्तम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 88} वस् पृच्छामि त्वां वसु मना रौशदश्विर् यद्यस्ति लोको दिवि मह्यं नरेन्द्र . यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 1..\\ y यदन्तरिक्षं पृथिवी दिशश् च यत्तेजसा तपते भानुमांश् च . लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति .. 2..\\ वस् तांस्ते ददामि पत मा प्रपातं ये मे लोकास्तव ते वै भवन्तु . क्रीणीष्वैनांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः .. 3..\\ y न मिथ्याहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः . कुर्यां न चैवाकृत पूर्वमन्यैर् विवित्समानः किमु तत्र साधु .. 4..\\ वस् तांस्त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते . अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु .. 5..\\ zibi पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात . यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 6..\\ y न त्वं वाचा हृदयेनापि विद्वन् परीप्समानान्नावमंस्था नरेन्द्र . तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः .. 7..\\ z तांस्त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते . न चाहं तान्प्रतिपत्स्येह दत्त्वा यत्र गत्वा त्वमुपास्से ह लोकान् .. 8..\\ y यथा त्वमिन्द्र प्रतिमप्रभावस् ते चाप्यनन्ता नरदेव लोकाः . तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् .. 9..\\ आ न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि . सर्वे प्रदाय भवते गन्तारो नरकं वयम् .. 10..\\ y यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः . अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा .. 11..\\ आ कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः . उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव .. 12..\\ y युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः . उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव .. 13..\\ आ आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा . वयमप्यनुयास्यामो यदा कालो भविष्यति .. 14..\\ y सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् . एष नो विरजाः पन्था दृश्यते देव सद्मनः .. 15..\\ v तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः . आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी .. 16..\\ आ अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा . कस्मादेवं शिबिरौशीनरोऽयम् एकोऽत्यगात्सर्ववेगेन वाहान् .. 17..\\ y अददाद्देव यानाय यावद्वित्तमविन्दत . उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः .. 18..\\ दानं तपः सत्यमथापि धर्मो ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा . राजन्नेतान्यप्रतिमस्य राज्ञः शिबेः स्थितान्यनृशंसस्य बुद्ध्या . एवंवृत्तो ह्रीनिषेधश्च यस्मात् तस्माच्छिबिरत्यगाद्वै रथेन .. 19..\\ v अथाष्टकः पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम् . पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कस्यासि सुतश् च कस्य . कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा .. 20..\\ y ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् . गुह्यमर्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशः .. 21..\\ सर्वामिमां पृथिवीं निर्जिगाय प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः . मेध्यानश्वानेकशफान्सुरूपांस् तदा देवाः पुण्यभाजो भवन्ति .. 22..\\ अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनस्य . गोभिः सुवर्णेन धनैश् च मुख्यैस् तत्रासन्गाः शतमर्बुदानि .. 23..\\ सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निर्ज्वलते मानुषेषु . न मे पृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति . सर्वे च देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् .. 24..\\ यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् . अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् .. 25..\\ v एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाहः . त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 89} j भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् . यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः .. 1..\\ न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः . प्रजा विरहितो वापि भूतपूर्वः कदा चन .. 2..\\ तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् . चरितं श्रोतुमिच्छामि विस्तरेण तपोधन .. 3..\\ v हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि . पूरोर्वंशधरान्वीराञ्शक्र प्रतिमतेजसः .. 4..\\ प्रवीरेश्वर रौद्राश्वास्त्रयः पुत्रा महारथाः . पूरोः पौष्ठ्यामजायन्त प्रवीरस्तत्र वंशकृत् .. 5..\\ मनस्युरभवत्तस्माच्छूरः श्येनी सुतः प्रभुः . पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः .. 6..\\ सुभ्रूः संहननो वाग्मी सौवीरी तनयास्त्रयः . मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः .. 7..\\ रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः . यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः . सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः .. 8..\\ ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् . स्थण्डिले पूर्वनेपुश्च स्थलेपुश्च महारथः .. 9..\\ तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्र विक्रमः . धर्मेपुः संनतेपुश्च दशमो देव विक्रमः . अनाधृष्टि सुतास्तात राजसूयाश्वमेधिनः .. 10..\\ मतिनारस्ततो राजा विद्वांश् चर्चेपुतोऽभवत् . मतिनार सुता राजंश्चत्वारोऽमितविक्रमाः . तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः .. 11..\\ तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् . आजहार यशो दीप्तं जिगाय च वसुन्धराम् .. 12..\\ इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् . सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः .. 13..\\ रथन्तर्यां सुतान्पञ्च पञ्च भूतोपमांस्ततः . इलिनो जनयामास दुःषन्तप्रभृतीन्नृप .. 14..\\ दुःषन्तं शूर भीमौ च प्रपूर्वं वसुमेव च . तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय .. 15..\\ दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः . तस्माद्भरत वंशस्य विप्रतस्थे महद्यशः .. 16..\\ भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् . नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत .. 17..\\ ततो महद्भिः क्रतुभिरीजानो भरतस्तदा . लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत .. 18..\\ ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः . भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् .. 19..\\ ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् . ततः स वितथो नाम भुमन्योरभवत्सुतः .. 20..\\ सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा . पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः .. 21..\\ तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् . राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः .. 22..\\ सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् . पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् .. 23..\\ ममज्जेव मही तस्य भूरि भारावपीडिता . हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् .. 24..\\ सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः . चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः . प्रवृद्धजनसस्या च सहदेवा व्यरोचत .. 25..\\ ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः . अजमीढं सुमीढं च पुरुमीढं च भारत .. 26..\\ अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः . षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत .. 27..\\ ऋक्षं भूमिन्यथो नीली दुःषन्त परमेष्ठिनौ . केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ .. 28..\\ तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनोः . अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः .. 29..\\ जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् . ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव .. 30..\\ आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् . सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः .. 31..\\ व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा . क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् . अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च .. 32..\\ चालयन्वसुधां चैव बलेन चतुरङ्गिणा . अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् . अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् .. 33..\\ ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः . राजा संवरणस्तस्मात्पलायत महाभयात् .. 34..\\ सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा . नदी विषयपर्यन्ते पर्वतस्य समीपतः . तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः .. 35..\\ तेषां निवसतां तत्र सहस्रं परिवत्सरान् . अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः .. 36..\\ तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च . अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा . निवेद्य सर्वमृषये सत्कारेण सुवर्चसे .. 37..\\ तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा . पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे . ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत .. 38..\\ अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् . विषाण भूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् .. 39..\\ भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् . पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः .. 40..\\ ततः स पृथिवीं प्राप्य पुनरीजे महाबलः . आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः .. 41..\\ ततः संवरणात्सौरी सुषुवे तपती कुरुम् . राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे .. 42..\\ तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् . कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः .. 43..\\ अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् . जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः . पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी .. 44..\\ अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् . अभिराजो विराजश्च शल्मलश्च महाबलः .. 45..\\ उच्चैःश्रवा भद्र कारो जितारिश्चाष्टमः स्मृतः . एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः .. 46..\\ जनमेजयादयः सप्त तथैवान्ये महाबलाः . परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः .. 47..\\ कक्षसेनोग्र सेनौ च चित्रसेनश्च वीर्यवान् . इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः .. 48..\\ जनमेजयस्य तनया भुवि ख्याता महाबलाः . धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च .. 49..\\ निषधश्च महातेजास्तथा जाम्बूनदो बली . कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः . सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः .. 50..\\ धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः . हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः . हविः श्रवास्तथेन्द्राभः सुमन्युश्चापराजितः .. 51..\\ प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ . देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः .. 52..\\ देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया . शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः .. 53..\\ भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः . देवर्षिकल्पा नृपते बहवो राजसत्तमाः .. 54..\\ एवंविधाश्चाप्यपरे देवकल्पा महारथाः . जाता मनोरन्ववाये ऐल वंशविवर्धनाः .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 90} j श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् . उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः .. 1..\\ किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न माम् अति . प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे .. 2..\\ एतामेव कथां दिव्यामाप्रजा पतितो मनोः . तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् .. 3..\\ सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् . विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् .. 4..\\ गुणप्रभाव वीर्यौजः सत्त्वोत्साहवताम् अहम् . न तृप्यामि कथां शृण्वन्नमृतास्वाद संमिताम् .. 5..\\ v शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् . प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् .. 6..\\ \noindent दक्षस्यादितिः 1 अदितेर्विवस्वान् 2 विवस्वतो मनुः 3 मनोरिला 4 इलायाः पुरूरवाः 5 पुरूरवस आयुः 6 आयुषो नहुषः 7 नहुषस्य ययातिः 8 .. 7.. ययातेर्द्वे भार्ये बभूवतुः 1 उशनसो दुहिता देव यानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम 2 अत्रानुवंशो भवति 3 .. 8..\\ यदुं च तुर्वसुं चैव देव यानी व्यजायत . द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी .. 9..\\ \noindent तत्र यदोर्यादवाः 1 पूरोः पौरवाः 2 .. 10.. पूरोर्भार्या कौसल्या नाम 1 तस्यामस्य जज्ञे जनमेजयो नाम 2 यस्त्रीनश्वमेधानाजहार 3 विश्वजिता चेष्ट्वा वनं प्रविवेश 4 .. 11.. जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् 1 तस्यामस्य जज्ञे प्राचिन्वान् 2 यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् 3 ततस्तस्य प्राचिन्वत्वम् 4 .. 12.. प्राचिन्वान्खल्वश्मकीम् उपयेमे 1 तस्यामस्य जज्ञे संयातिः 2 .. 13.. संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे 1 तस्यामस्य जज्ञे अहं पातिः 2 .. 14.. अहं पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम 1 तस्यामस्य जज्ञे सार्वभौमः 2 .. 15.. सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम 1 तस्यामस्य जज्ञे जयत्सेनः 2 .. 16.. जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम 1 तस्यामस्य जज्ञे अराचीनः 2 .. 17.. अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम 1 तस्यामस्य जज्ञे महाभौमः 2 .. 18.. महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम 1 तस्यामस्य जज्ञे अयुत नायी 2 यः पुरुषमेधानामयुतमानयत् 3 तदस्यायुत नायित्वम् 4 .. 19.. अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम 1 तस्यामस्य जज्ञे अक्रोधनः 2 .. 20.. अक्रोधनः खलु कालिनीं करण्डुं नामोपयेमे 1 तस्यामस्य जज्ञे देवातिथिः 2 .. 21.. देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम 1 तस्यामस्य जज्ञे ऋचः 2 .. 22.. ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम 1 तस्यां पुत्रमजनयदृक्षम् 2 .. 23.. ऋक्षः खलु तक्षक दुहितरमुपयेमे ज्वालां नाम 1 तस्यां पुत्रं मतिनारं नामोत्पादयामास 2 .. 24.. मतिनारः खलु सरस्वत्यां द्वादश वार्षिकं सत्रमाजहार 1 .. 25.. निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास 1 तस्यां पुत्रमजनयत्तंसुं नाम 2 .. 26.. अत्रानुवंशो भवति 1 .. 27..\\ तंसुं सरस्वती पुत्रं मतिनारादजीजनत् . इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् .. 28..\\ \noindent इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् 1 .. 29.. दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामोपयेमे 1 तस्यामस्य जज्ञे भरतः 2 तत्र श्लोकौ भवतः 3 .. 30..\\ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः . भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् .. 31..\\ रेतो धाः पुत्र उन्नयति नरदेव यमक्षयात् . त्वं चास्य धाता गर्भस्य सत्यामाह शकुन्तला .. 32..\\ \noindent ततोऽस्य भरतत्वम् 1 .. 33.. भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम 1 तस्यामस्य जज्ञे भुमन्युः 2 .. 34.. भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम 1 तस्यामस्य जज्ञे सुहोत्रः 2 .. 35.. सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम 1 तस्यामस्य जज्ञे हस्ती 2 य इदं हास्तिनपुरं मापयामास 3 एतदस्य हास्तिनपुरत्वम् 4 .. 36.. हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम 1 तस्यामस्य जज्ञे विकुण्ठनः 2 .. 37.. विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम 1 तस्यामस्य जज्ञेऽजमीढः 2 .. 38.. अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायामृक्षायां चेति 1 पृथक्पृथग्वंशकरा नृपतयः 2 तत्र वंशकरः संवरणः 3 .. 39.. संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे 1 तस्यामस्य जज्ञे कुरुः 2 .. 40.. कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम 1 तस्यामस्य जज्ञे विडूरथः 2 .. 41.. विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम 1 तस्यामस्य जज्ञेऽरुग्वान्नाम 2 .. 42.. अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम 1 तस्यामस्य जज्ञे परिक्षित् 2 .. 43.. परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम 1 तस्यामस्य जज्ञे भीमसेनः 2 .. 44.. भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम 1 तस्यामस्य जज्ञे पर्यश्रवाः 2 यमाहुः प्रतीपं नाम 3 .. 45.. प्रतीपः खलु शैब्यामुपयेमे सुनन्द्दां नाम 1 तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति 2 .. 46.. देवापिः खलु बाल एवारण्यं प्रविवेश 1 शन्तनुस्तु महीपालोऽभवत् 2 अत्रानुवंशो भवति 3 .. 47..\\ यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते . पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः .. 48..\\ \noindent तदस्य शन्तनुत्वम् 1 .. 49.. शन्तनुः खलु गनां भागीरथीम् उपयेमे 1 तस्यामस्य जज्ञे देवव्रतः 2 यमाहुर्भीष्म इति 3 .. 50.. भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् 1 यामाहुर्गन्धकालीति 2 .. 51.. तस्यां कानीनो गर्भः पराशराद्द्वैपायनः 1 तस्यामेव शन्तनोर्द्वौ पुत्रो बभूवतुः 2 चित्राङ्गदो विचित्रवीर्यश् च 3 .. 52.. तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः 1 विचित्रवीर्यस्तु राजा समभवत् 2 .. 53.. विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराज दुहितरावुपयेमे 1 .. 54.. विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः 1 .. 55.. ततः सत्यवती चिन्तयामास 1 दौःषन्तो वंश उच्छिद्यते इति 2 .. 56.. सा द्वैपायनमृषिं चिन्तयामास 1 .. 57.. स तस्याः पुरतः स्थितः किं करवाणीति 1 .. 58.. सा तमुवाच 1 भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः 2 साध्वपत्यं तस्योत्पादयेति 3 .. 59.. स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति 1 .. 60.. तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य 1 .. 61.. तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश् चित्रसेनेति 1 .. 62.. पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने 1 .. 63.. अथ पाण्डुर्मृगयां चरन्मैथुन गतमृषिमपश्यन्मृग्यां वर्तमानम् 1 तथैवाप्लुत मनासादित कामरसमतृप्तं बाणेनाभिजघान 2 .. 64.. स बाणविद्धोवाच पाण्डुम् 1 चरता धर्ममियं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्त कामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति 2 .. 65.. स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये 1 .. 66.. वाक्यं चोवाच 1 स्वचापल्यादिदं प्राप्तवानहम् 2 शृणोमि च नानपत्यस्य लोका सन्तीति 3 .. 67.. सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच 1 .. 68.. सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति 1 .. 69.. स तां हृष्टरूपः पाण्डुरुवाच 1 इयं ते सपत्न्यनपत्या 2 साध्वस्यामपत्यमुत्पाद्यताम् इति 3 .. 70.. सैवमस्त्वित्युक्तः कुन्त्या 1 .. 71.. ततो माद्र्यामश्विभ्यां नकुल सहदेवावुत्पादितौ 1 .. 72.. माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे 1 .. 73.. स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः 1 .. 74.. तत्रैनं चितास्थं माद्री समन्वारुरोह 1 .. 75.. उवाच कुन्तीम् 1 यमयोरार्ययाप्रमत्तया भवितव्यमिति 2 .. 76.. ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः 1 .. 77.. तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन 1 .. 78.. ततश्च हिडिम्बमन्तरा हत्वैक चक्रां गताः 1 .. 79.. तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरमभिगताः 1 .. 80.. तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः 1 .. 81.. पुत्रांश्चोत्पादयामासुः 1 प्रतिविन्ध्यं युधिष्ठिरः 2 सुत सोमं वृकोदरः 3 श्रुतकीर्तिमर्जुनः 4 शतानीकं नकुलः 5 श्रुतकर्माणं सहदेवेति 6 .. 82.. युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे 1 तस्यां पुत्रं जनयामास यौधेयं नाम 2 .. 83.. भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् 1 तस्यां पुत्रं सर्वगं नामोत्पादयामास 2 .. 84.. अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम् उदवहत् 1 तस्यां पुत्रमभिमन्युं नाम जनयामास 2 .. 85.. नकुलस्तु चैद्यां करेणुवतीं नाम भार्याम् उदवहत् 1 तस्यां पुत्रं निरमित्रं नामाजनयत् 2 .. 86.. सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे 1 तस्यां पुत्रमजनयत्सुहोत्रं नाम 2 .. 87.. भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास 1 .. 88.. इत्येत एकादश पाण्डवानां पुत्राः 1 .. 89.. विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे 1 तस्यामस्य परासुर्गर्भोऽजायत 2 .. 90.. तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य 1 षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति 2 .. 91.. सञ्जीवयित्वा चैनमुवाच 1 परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति 2 .. 92.. परिक्षित्तु खलु माद्रवतीं नामोपयेमे 1 तस्यामस्य जनमेजयः 2 .. 93.. जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश् च 1 .. 94.. शतानीकस्तु खलु वैदेहीम् उपयेमे 1 तस्यामस्य जज्ञे पुत्रोऽश्वमेध दत्तः 2 .. 95..\\ इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः . पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते .. 96..\\ \medskip\hrule\medskip\centerline{\Largedvng 91} v इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः . महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः .. 1..\\ सोऽश्वमेध सहस्रेण वाजपेयशतेन च . तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः .. 2..\\ ततः कदा चिद्ब्रह्माणमुपासां चक्रिरे सुराः . तत्र राजर्षयो आसन्स च राजा महाभिषः .. 3..\\ अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् . तस्या वासः समुद्भूतं मारुतेन शशिप्रभम् .. 4..\\ ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा . महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् .. 5..\\ अपध्यातो भगवता ब्रह्मणा स महाभिषः . उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि .. 6..\\ स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् . प्रतीपं रोचयामास पितरं भूरि वर्चसम् .. 7..\\ महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् . तमेव मनसाध्यायमुपावर्तत्सरिद्वरा .. 8..\\ सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः . ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः .. 9..\\ तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा . किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् .. 10..\\ तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि . अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना .. 11..\\ विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् . सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा .. 12..\\ तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह . न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना .. 13..\\ त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि . न मानुषीणां जठरं प्रविशेमाशुभं वयम् .. 14..\\ इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् . मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति .. 15..\\ वसवः प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः . भविता मानुषे लोके स नः कर्ता भविष्यति .. 16..\\ गन्गा ममाप्येवं मतं देवा यथावदत मानघाः . प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् .. 17..\\ वसवः जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि . यथा नचिर कालं नो निष्कृतिः स्यात्त्रिलोकगे .. 18..\\ g एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् . नास्य मोघः सङ्गमः स्यात्पुत्र हेतोर्मया सह .. 19..\\ वसवः तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् . तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः .. 20..\\ न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः . तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् .. 21..\\ v एवं ते समयं कृत्वा गङ्गया वसवः सह . जग्मुः प्रहृष्टमनसो यथा सङ्कल्पमञ्जसा .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 92} v ततः प्रतीपो राजा स सर्वभूतहिते रतः . निषसाद समा बह्वीर्गङ्गातीरगतो जपन् .. 1..\\ तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी . उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः .. 2..\\ अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी . दक्षिणं शालसङ्काशमूरुं भेजे शुभानना .. 3..\\ प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् . करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् .. 4..\\ स्त्री त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् . त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः .. 5..\\ प्र् नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि . न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् .. 6..\\ स्त्री नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हि चित् . भज म्मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् .. 7..\\ प्र् मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् . अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः .. 8..\\ प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने . अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् .. 9..\\ सव्यतः कामिनी भागस्त्वया स च विवर्जितः . तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने .. 10..\\ स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् . स्नुषापेक्षं हि वामोरु त्वमागम्य समाश्रिता .. 11..\\ स्त्री एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते . त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् .. 12..\\ पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् . गुणा न हि मया शक्या वक्तुं वर्षशतैरपि . कुलस्य ये वः प्रथितास्तत्साधुत्वमनुत्तमम् .. 13..\\ स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो . तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हि चित् .. 14..\\ एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् . पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः .. 15..\\ v तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत . पुत्र जन्म प्रतीक्षंस्तु स राजा तदधारयत् .. 16..\\ एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः . तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन .. 17..\\ तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः . शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः .. 18..\\ संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा . पुण्यकर्मकृदेवासीच्छन्तनुः कुरु सत्तम .. 19..\\ प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् . पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव .. 20..\\ त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी . कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया . सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने .. 21..\\ यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ . मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् .. 22..\\ एवं सन्दिश्य तनयं प्रतीपः शन्तनुं तदा . स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह .. 23..\\ स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः . बभूव मृगया शीलः सततं वनगोचरः .. 24..\\ स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः . गङ्गामनुचचारैकः सिद्धचारणसेविताम् .. 25..\\ स कदा चिन्महाराज ददर्श परमस्त्रियम् . जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् .. 26..\\ सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् . सूक्ष्माम्बरधरामेकां पद्मोदर समप्रभाम् .. 27..\\ तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा . पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः .. 28..\\ सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् . स्नेहादागतसौहार्दा नातृप्यत विलासिनी .. 29..\\ तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा . देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः .. 30..\\ यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे . या वा त्वं सुरगर्भाभे भार्या मे भव शोभने .. 31..\\ एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च . वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता .. 32..\\ उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा . भविष्यामि महीपाल महिषी ते वशानुगा .. 33..\\ यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् . न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् .. 34..\\ एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव . वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् .. 35..\\ तथेति राज्ञा सा तूक्ता तदा भरतसत्तम . प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् .. 36..\\ आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी . न प्रष्टव्येति मन्वानो न स तां किं चिदूचिवान् .. 37..\\ स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च . उपचारेण च रहस्तुतोष जगतीपतिः .. 38..\\ दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी . मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी .. 39..\\ भाग्योपनत कामस्य भार्येवोपस्थिताभवत् . शन्तनो राजसिंहस्य देवराजसमद्युतेः .. 40..\\ सम्भोगस्नेहचातुर्यैर्हाव लास्यैर्मनोहरैः . राजानं रमयामास यथा रेमे तथैव सः .. 41..\\ स राजा रतिसक्तत्वादुत्तमस्त्री गुणैर्हृतः . संवत्सरानृतून्मासान्न बुबोध बहून्गतान् .. 42..\\ रममाणस्तया सार्धं यथाकामं जनेश्वरः . अष्टावजनयत्पुत्रांस्तस्याममर वर्णिनः .. 43..\\ जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत . प्रीणामि त्वाहमित्युक्त्वा गङ्गा स्रोतस्यमज्जयत् .. 44..\\ तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा . न च तां किं चनोवाच त्यागाद्भीतो महीपतिः .. 45..\\ अथ तामष्टमे पुत्रे जाते प्रहसिताम् इव . उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः .. 46..\\ मा वधीः कासि कस्यासि किं हिंससि सुतानिति . पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते .. 47..\\ स्त्री पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर . जीर्णस्तु मम वासोऽयं यथा स समयः कृतः .. 48..\\ अहं गङ्गा जह्नुसुता महर्षिगणसेविता . देवकार्यार्थ सिद्ध्यर्थमुषिटाहं त्वया सह .. 49..\\ अष्टमे वसवो देवा महाभागा महौजसः . वसिष्ठ शापदोषेण मानुषत्वमुपागताः .. 50..\\ तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते . मद्विधा मानुषी धात्री न चैवास्तीह का चन .. 51..\\ तस्मात्तज्जननी हेतोर्मानुषत्वमुपागता . जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः .. 52..\\ देवानां समयस्त्वेष वसूनां संश्रुतो मया . जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति .. 53..\\ तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः . स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् .. 54..\\ एष पर्याय वासो मे वसूनां संनिधौ कृतः . मत्प्रसूतं विजानीहि गङ्गा दत्तमिमं सुतम् .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 93} zamtanu आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् . यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः .. 1..\\ अनेन च कुमारेण गङ्गा दत्तेन किं कृतम् . यस्य चैव कृतेनायं मानुषेषु निवत्स्यति .. 2..\\ ईशानाः सर्वलोकस्य वसवस्ते च वै कृतम् . मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि .. 3..\\ v सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् . भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् .. 4..\\ यं लेभे वरुणः पुत्रं पुरा भरतसत्तम . वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत .. 5..\\ तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् . मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् .. 6..\\ स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम . वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके .. 7..\\ दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता . गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ .. 8..\\ अनुग्रहार्थं जगतः सर्वकामदुघां वराम् . तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः .. 9..\\ सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते . चचार रम्ये धर्म्ये च गौरपेतभया तदा .. 10..\\ अथ तद्वनमाजग्मुः कदा चिद्भरतर्षभ . पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् .. 11..\\ ते सदारा वनं तच्च व्यचरन्त समन्ततः . रेमिरे रमणीयेषु पर्वतेषु वनेषु च .. 12..\\ तत्रैकस्य तु भार्या वै वसोर्वासव विक्रम . सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा . या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा .. 13..\\ सा विस्मयसमाविष्टा शीलद्रविण सम्पदा . दिवे वै दर्शयामास तां गां गोवृषभेक्षण .. 14..\\ स्वापीनां च सुदोग्ध्रीं च सुवालधि मुखां शुभाम् . उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च .. 15..\\ एवङ्गुणसमायुक्तां वसवे वसु नन्दिनी . दर्शयामास राजेन्द्र पुरा पौरवनन्दन .. 16..\\ द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम . उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् .. 17..\\ एषा गौरुत्तमा देवि वारुणेरसितेक्षणे . ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् .. 18..\\ अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे . दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः .. 19..\\ एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा . तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् .. 20..\\ अस्ति मे मानुषे लोके नरदेवात्मजा सखी . नाम्ना जिनवती नाम रूपयौवन शालिनी .. 21..\\ उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः . दुहिता प्रथिता लोके मानुषे रूपसम्पदा .. 22..\\ तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् . आनयस्वामर श्रेष्ठ त्वरितं पुण्यवर्धन .. 23..\\ यावदस्याः पयः पीत्वा सा सखी मम मानद . मानुषेषु भवत्वेका जरा रोगविवर्जिता .. 24..\\ एतन्मम महाभाग कर्तुमर्हस्यनिन्दित . प्रियं प्रियतरं ह्यस्मान्नासि मेऽन्यत्कथं चन .. 25..\\ एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया . पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् .. 26..\\ तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृपः . ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् . हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः .. 27..\\ अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः . न चापश्यत गां तत्र सवत्सां काननोत्तमे .. 28..\\ ततः स मृगयामास वने तस्मिंस्तपोधनः . नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः .. 29..\\ ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः . ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा .. 30..\\ यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् . तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः .. 31..\\ एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः . वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ .. 32..\\ शप्त्वा च तान्महाभागस्तपस्येव मनो दधे . एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः . महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः .. 33..\\ अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः . शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः .. 34..\\ प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ . न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् . आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् .. 35..\\ उवाच च स धर्मात्मा सप्त यूयं धरादयः . अनुसंवत्सराच्छापमोक्षं वै समवाप्स्यथ .. 36..\\ अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति . द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा .. 37..\\ नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् . न प्रजास्यति चाप्येष मानुषेषु महामनाः .. 38..\\ भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः . पितुः प्रियहिते युक्तः स्त्री भोगान्वर्जयिष्यति . एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः .. 39..\\ ततो मामुपजग्मुस्ते समस्ता वसवस्तदा . अयाचन्त च मां राजन्वरं स च मया कृतः . जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि .. 40..\\ एवं तेषामहं सम्यक्षप्तानां राजसत्तम . मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् .. 41..\\ अयं शापादृषेस्तस्य एक एव नृपोत्तम . द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत .. 42..\\ एतदाख्याय सा देवी तत्रैवान्तरधीयत . आदाय च कुमारं तं जगामाथ यथेप्सितम् .. 43..\\ स तु देवव्रतो नाम गाङ्गेय इति चाभवत् . द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः .. 44..\\ शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः . तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् .. 45..\\ महाभाग्यं च नृपतेर्भारतस्य यशस्विनः . यथेतिहासो द्युतिमान्महाभारतमुच्यते .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 94} v स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः . धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः .. 1..\\ दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् . नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे .. 2..\\ एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः . आसीद्भरत वंशस्य गोप्ता साधु जनस्य च .. 3..\\ कम्बुग्रीवः पृथु व्यंसो मत्तवारणविक्रमः . धर्म एव परः कामादर्थाच्चेति व्यवस्थितः .. 4..\\ एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ . न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् .. 5..\\ वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् . तं महीपा महीपालं राजराज्येऽभ्यषेचयन् .. 6..\\ वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः . प्रति भारत गोप्तारं समपद्यन्त भूमिपाः .. 7..\\ शन्तनु प्रमुखैर्गुप्ते लोके नृपतिभिस्तदा . नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत .. 8..\\ ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः . ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः .. 9..\\ स हास्तिनपुरे रम्ये कुरूणां पुटभेदने . वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् .. 10..\\ स देवराजसदृशो धर्मज्ञः सत्यवागृजुः . दानधर्मतपो योगाच्छ्रिया परमया युतः .. 11..\\ अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः . तेजसा सूर्यसङ्काशो वायुवेगसमो जवे . अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः .. 12..\\ वधः पशुवराहाणां तथैव मृगपक्षिणाम् . शन्तनौ पृथिवीपाले नावर्तत वृथा नृपः .. 13..\\ धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् . समं शशास भूतानि कामरागविवर्जितः .. 14..\\ देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः . न चाधर्मेण केषां चित्प्राणिनामभवद्वधः .. 15..\\ असुखानामनाथानां तिर्यग्योनिषु वर्तताम् . स एव राजा भूतानां सर्वेषामभवत्पिता .. 16..\\ तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति . श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः .. 17..\\ स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः . रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः .. 18..\\ तथारूपस्तथाचारस्तथा वृत्तस्तथा श्रुतः . गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः .. 19..\\ सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च . महाबलो महासत्त्वो महावीर्यो महारथः .. 20..\\ स कदा चिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् . भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः .. 21..\\ तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः . स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा .. 22..\\ ततो निमित्तमन्विच्छन्ददर्श स महामनाः . कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् .. 23..\\ दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् . कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् .. 24..\\ तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके . अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् .. 25..\\ जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा . नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् .. 26..\\ स तु तं पितरं दृष्ट्वा मोहयामास मायया . संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत .. 27..\\ तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः . शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह .. 28..\\ दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् . गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् .. 29..\\ अलङ्कृतामाभरणैररजोऽम्बरधारिणीम् . दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः .. 30..\\ g यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः . स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् .. 31..\\ वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् . कृतास्त्रः परमेष्वासो देवराजसमो युधि .. 32..\\ सुराणां संमतो नित्यमसुराणां च भारत . उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः .. 33..\\ तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः . यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् . तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि .. 34..\\ ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् . यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् .. 35..\\ महेष्वासमिमं राजन्राजधर्मार्थकोविदम् . मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय .. 36..\\ v तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः . भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति .. 37..\\ पौरवः स्वपुरं गत्वा पुरन्दर पुरोपमम् . सर्वकामसमृद्धार्थं मेने आत्मानमात्मना . पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् .. 38..\\ पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः . राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ .. 39..\\ स तथा सह पुत्रेण रममाणो महीपतिः . वर्तयामास वर्षाणि चत्वार्यमितविक्रमः .. 40..\\ स कदा चिद्वनं यातो यमुनामभितो नदीम् . महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् .. 41..\\ तस्य प्रभवमन्विच्छन्विचचार समन्ततः . स ददर्श तदा कन्यां दाशानां देवरूपिणीम् .. 42..\\ तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् . कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि .. 43..\\ साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् . पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः .. 44..\\ रूपमाधुर्य गन्धैस्तां संयुक्तां देवरूपिणीम् . समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः .. 45..\\ स गत्वा पितरं तस्या वरयामास तां तदा . पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् .. 46..\\ स च तं प्रत्युवाचेदं दाशराजो महीपतिम् . जातमात्रैव मे देया वराय वरवर्णिनी . हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर .. 47..\\ यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ . सत्यवागसि सत्येन समयं कुरु मे ततः .. 48..\\ समयेन प्रदद्यां ते कन्यामहमिमां नृप . न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति .. 49..\\ z श्रुत्वा तव वरं दाशव्यवस्येयमहं न वा . दातव्यं चेत्प्रदास्यामि न त्वदेयं कथं चन .. 50..\\ daaza अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः . त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव .. 51..\\ v नाकामयत तं दातुं वरं दाशाय शन्तनुः . शरीरजेन तीव्रेण दह्यमानोऽपि भारत .. 52..\\ स चिन्तयन्नेव तदा दाशकन्यां महीपतिः . प्रत्ययाद्धास्तिन पुरं शोकोपहतचेतनः .. 53..\\ ततः कदा चिच्छोचन्तं शन्तनुं ध्यानमास्थितम् . पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् .. 54..\\ सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः . तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः . ध्यायन्निव च किं राजन्नाभिभाषसि किं चन .. 55..\\ एवमुक्तः सपुत्रेण शन्तनुः प्रत्यभाषत . असंशयं ध्यानपरं यथा मात्थ तथास्म्युत .. 56..\\ अपत्यं नस्त्वमेवैकः कुले महति भारत . अनित्यता च मर्त्यानामतः शोचामि पुत्रक .. 57..\\ कथं चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् . असंशयं त्वमेवैकः शतादपि वरः सुतः .. 58..\\ न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे . सन्तानस्याविनाशाय कामये भद्रमस्तु ते . अनपत्यतैक पुत्रत्वमित्याहुर्धर्मवादिनः .. 59..\\ अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः . सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् .. 60..\\ एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि . यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः . एषा त्रयी पुराणानामुत्तमानां च शाश्वती .. 61..\\ त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत . नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ .. 62..\\ सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् . इति ते कारणं तात दुःखस्योक्तमशेषतः .. 63..\\ ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः . देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् .. 64..\\ अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् . तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् .. 65..\\ तस्मै स कुरुमुख्याय यथावत्परिपृच्छते . वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ .. 66..\\ ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा . अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् .. 67..\\ तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च . अब्रवीच्चैनमासीनं राजसंसदि भारत .. 68..\\ त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ . पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः .. 69..\\ को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् . अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः .. 70..\\ अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः . यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी .. 71..\\ तेन मे बहुशस्तात पिता ते परिकीर्तितः . अर्हः सत्यवतीं वोढुं सर्वराजसु भारत .. 72..\\ असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया . सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः .. 73..\\ कन्यापितृत्वात्किं चित्तु वक्ष्यामि भरतर्षभ . बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् .. 74..\\ यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा . न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप .. 75..\\ एतावानत्र दोषो हि नान्यः कश्चन पार्थिव . एतज्जानीहि भद्रं ते दानादाने परन्तप .. 76..\\ एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत . शृण्वतां भूमिपालानां पितुरर्थाय भारत .. 77..\\ इदं मे मतमादत्स्व सत्यं सत्यवतां वर . नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् .. 78..\\ एवमेतत्करिष्यामि यथा त्वमनुभाषसे . योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति .. 79..\\ इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत . चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ .. 80..\\ त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः . कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः .. 81..\\ इदं तु वचनं सौम्य कार्यं चैव निबोध मे . कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम .. 82..\\ यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण . राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् .. 83..\\ नान्यथा तन्महाबाहो संशयोऽत्र न कश् चन . तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् .. 84..\\ तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः . प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया .. 85..\\ देवव्रत दाशराजनिबोधेदं वचनं मे नृपोत्तम . शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते .. 86..\\ राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप . अपत्यहेतोरपि च करोम्येष विनिश्चयम् .. 87..\\ अद्य प्रभृति मे दाशब्रह्मचर्यं भविष्यति . अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि .. 88..\\ v तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनू रुहः . ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत .. 89..\\ ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा . अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् .. 90..\\ ततः स पितुरर्थाय तामुवाच यशस्विनीम् . अधिरोह रथं मातर्गच्छावः स्वगृहानिति .. 91..\\ एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् . आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् .. 92..\\ तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः . समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् .. 93..\\ तद्दृष्ट्वा दुष्करं कर्मकृतं भीष्मेण शन्तनुः . स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् .. 94..\\ \medskip\hrule\medskip\centerline{\Largedvng 95} v ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः . तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् .. 1..\\ ततः शान्तनवो धीमान्सत्यवत्यामजायत . वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति .. 2..\\ अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः . विचित्रवीर्यं राजानं जनयामास वीर्यवान् .. 3..\\ अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ . स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् .. 4..\\ स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिन्दमम् . स्थापयामास वै राज्ये सत्यवत्या मते स्थितः .. 5..\\ स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् . मनुष्यं न हि मेने स कं चित्सदृशमात्मनः .. 6..\\ तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा . गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा . तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह .. 7..\\ तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः . नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः .. 8..\\ तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिं समाकुले . मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् .. 9..\\ चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् . अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः .. 10..\\ तस्मिन्नृपतिशार्दूले निहते भूरि वर्चसि . भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् .. 11..\\ विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् . कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् .. 12..\\ विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः . अन्वशासन्महाराज पितृपैतामहं पदम् .. 13..\\ स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः . पूजयामास धर्मेण स चैनं प्रत्यपालयत् .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 96} v हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ . पालयामास तद्राज्यं सत्यवत्या मते स्थितः .. 1..\\ सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् . भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् .. 2..\\ अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरः समाः . शुश्राव सहिता राजन्वृण्वतीर्वै स्वयंवरम् .. 3..\\ ततः स रथिनां श्रेष्ठो रथेनैकेन वर्म भृत् . जगामानुमते मातुः पुरीं वाराणसीं प्रति .. 4..\\ तत्र राज्ञः समुदितान्सर्वतः समुपागतान् . ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः .. 5..\\ कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः . भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः .. 6..\\ उवाच च महीपालान्राजञ्जलदनिःस्वनः . रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः .. 7..\\ आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः . अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि .. 8..\\ प्रयच्छन्त्यपरे कन्यां मिथुनेन गवाम् अपि . वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च .. 9..\\ प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते . अष्टमं तमथो वित्तविवाहं कविभिः स्मृतम् .. 10..\\ स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च . प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः .. 11..\\ ता इमाः पृथिवीपाला जिहीर्षामि बलादितः . ते यतध्वं परं शक्त्या विजयायेतराय वा . स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः .. 12..\\ एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् . सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् . आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः .. 13..\\ ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः . संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् .. 14..\\ तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् . आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् .. 15..\\ ताराणामिव सम्पातो बभूव जनमेजय . भूषणानां च शुभ्राणां कवचानां च सर्वशः .. 16..\\ सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः . सक्रोधामर्ष जिह्मभ्रू सकषाय दृशस्तथा .. 17..\\ सूतोपकॢप्तान्रुचिरान्सदश्वोद्यत धूर्गतान् . रथानास्थाय ते वीराः सर्वप्रहरणान्विताः . प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः .. 18..\\ ततः समभवद्युद्धं तेषां तस्य च भारत . एकस्य च बहूनां च तुमुलं लोमहर्षणम् .. 19..\\ ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् . अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् .. 20..\\ ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् . ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः .. 21..\\ स तद्बाणमयं वर्षं शरैरावार्य सर्वतः . ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः .. 22..\\ तस्याति पुरुषानन्याँल्लाघवं रथचारिणः . रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् .. 23..\\ तान्विनिर्जित्य तु रणे सर्वशास्त्रविशारदः . कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति .. 24..\\ ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः . अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे .. 25..\\ वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा . वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः .. 26..\\ स्त्री कामतिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः . शाल्वराजो महाबाहुरमर्षेणाभिचोदितः .. 27..\\ ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः . तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् .. 28..\\ क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः . निवर्तयामास रथं शाल्वं प्रति महारथः .. 29..\\ निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते . प्रेक्षकाः समपद्यन्त भीष्म शाल्व समागमे .. 30..\\ तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे . अन्योन्यमभिवर्तेतां बलविक्रम शालिनौ .. 31..\\ ततो भीष्मं शान्तनवं शरैः शतसहस्रशः . शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः .. 32..\\ पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः . विस्मिताः समपद्यन्त साधु साध्विति चाभ्रुवन् .. 33..\\ लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः . अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः .. 34..\\ क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः . क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत .. 35..\\ सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः . यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् .. 36..\\ ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः . तेनाश्वांश्चतुरोऽमृद्नाच्छाल्व राज्ञो नराधिप .. 37..\\ अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः . भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् . अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् .. 38..\\ कन्या हेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा . जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् . ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ .. 39..\\ राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः . स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय .. 40..\\ एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः . प्रययौ हास्तिनपुरं यत्र राजा स कौरवः .. 41..\\ सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप . वनानि सरितश्चैव शैलांश्च विविधद्रुमान् .. 42..\\ अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः . आनयामास काश्यस्य सुताः सागरगासुतः .. 43..\\ स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः . यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् .. 44..\\ ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे . भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः .. 45..\\ सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् . भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे . सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् .. 46..\\ विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता . ज्येष्ठा तासामिदं वाक्यमब्रवीद्धि सती तदा .. 47..\\ मया सौभपतिः पूर्वं मनसाभिवृतः पतिः . तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः .. 48..\\ मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे . एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर .. 49..\\ एवमुक्तस्तया भीष्मः कन्यया विप्र संसदि . चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः .. 50..\\ स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः . अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् .. 51..\\ अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे . भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा .. 52..\\ तयोः पाणिं गृहीत्वा स रूपयौवन दर्पितः . विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत .. 53..\\ ते चापि बृहती श्यामे नीलकुञ्चित मूर्धजे . रक्ततुङ्ग नखोपेते पीनश्रेणि पयोधरे .. 54..\\ आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते . विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते .. 55..\\ स चाश्वि रूपसदृशो देव सत्त्वपराक्रमः . सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् .. 56..\\ ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः . विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत .. 57..\\ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः . जगामास्तमिवादित्यः कौरव्यो यमसादनम् .. 58..\\ प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् . राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः . ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः .. 59..\\ \medskip\hrule\medskip\centerline{\Largedvng 97} v ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी . पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत .. 1..\\ धर्मं च पितृवंशं च मातृवंशं च मानिनी . प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् .. 2..\\ शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः . त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् .. 3..\\ यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् . यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः .. 4..\\ वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च . विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः .. 5..\\ व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये . प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव .. 6..\\ तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर . कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि .. 7..\\ मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश् च ते . बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ .. 8..\\ इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे . रूपयौवन सम्पन्ने पुत्र कामे च भारत .. 9..\\ तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः . मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि .. 10..\\ राज्ये चैवाभिषिच्यस्व भारताननुशाधि च . दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् .. 11..\\ तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः . प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः .. 12..\\ असंशयं परो धर्मस्त्वया मातरुदाहृतः . त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् .. 13..\\ जानासि च यथावृत्थं शुल्क हेतोस्त्वदन्तरे . स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः .. 14..\\ परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः . यद्वाप्यधिकमेताभ्यां न तु सत्यं कथं चन .. 15..\\ त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः . ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् .. 16..\\ प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् . त्यजेच्छब्दमथाकाशः सोमः शीतांशुतां त्यजेत् .. 17..\\ विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् . न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथं चन .. 18..\\ एवमुक्ता तु पुत्रेण भूरि द्रविण तेजसा . माता सत्यवती भीष्ममुवाच तदनन्तरम् .. 19..\\ जानामि ते स्थितिं सत्ये परां सत्यपराक्रम . इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा .. 20..\\ जानामि चैव सत्यं तन्मदर्थं यदभाषथाः . आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् .. 21..\\ यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् . सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप .. 22..\\ लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् . धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् .. 23..\\ राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः . सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते .. 24..\\ शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि . तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् .. 25..\\ श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः . आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 98} भ्स् जामदग्न्येन रामेण पितुर्वधममृष्यता . क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः . शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै .. 1..\\ पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता . निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् .. 2..\\ एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना . त्रिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा .. 3..\\ ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः . उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः .. 4..\\ पाणिग्राहस्य तनय इति वेदेषु निश्चितम् . धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः . लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः .. 5..\\ अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा . ममता नाम तस्यासीद्भार्या परमसंमिता .. 6..\\ उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् . बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत .. 7..\\ उवाच ममता तं तु देवरं वदतां वरम् . अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यताम् इति .. 8..\\ अयं च मे महाभाग कुक्षावेव बृहस्पते . औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत .. 9..\\ अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि . तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि .. 10..\\ एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः . कामात्मानं तदात्मानं न शशाक नियच्छितुम् .. 11..\\ सम्बभूव ततः कामी तया सार्धमकामया . उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत .. 12..\\ भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः . अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः .. 13..\\ शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः . उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः .. 14..\\ यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति . एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि .. 15..\\ स वै दीर्घतमा नाम शापादृषिरजायत . बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा .. 16..\\ सपुत्राञ्जनयामास गौतमादीन्महायशाः . ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये .. 17..\\ लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः . काष्ठे समुद्रे प्रक्षिप्य गङ्गायां समवासृजन् .. 18..\\ न स्यादन्धश्च वृद्धश् च भर्तव्योऽयमिति स्म ते . चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् .. 19..\\ सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः . जगाम सुबहून्देशानन्धस्तेनोडुपेन ह .. 20..\\ तं तु राजा बलिर्नाम सर्वधर्मविशारदः . अपश्यन्मज्जन गतः स्रोतसाभ्याशमागतम् .. 21..\\ जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः . ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ .. 22..\\ सन्तानार्थं महाभाग भार्यासु मम मानद . पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि .. 23..\\ एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः . तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा .. 24..\\ अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह . स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा .. 25..\\ तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी . जनयामास धर्मात्मा पुत्रानेकादशैव तु .. 26..\\ काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः . उवाच तमृषिं राजा ममैत इति वीर्यवाः .. 27..\\ नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् . शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः .. 28..\\ अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव . अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे .. 29..\\ ततः प्रसादयामास पुनस्तमृषिसत्तमम् . बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः .. 30..\\ तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् . भविष्यति कुमारस्ते तेजस्वी सत्यवागिति .. 31..\\ तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत . एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि .. 32..\\ जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः . एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 99} भ्स् पुनर्भरत वंशस्य हेतुं सन्तानवृद्धये . वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु .. 1..\\ ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् . विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः .. 2..\\ v ततः सत्यवती भीष्मं वाचा संसज्जमानया . विहसन्तीव सव्रीडमिदं वचनमब्रवीत् .. 3..\\ सत्यमेतन्महाबाहो यथा वदसि भारत . विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च . न ते शक्यमनाख्यातुमापद्धीयं तथाविधा .. 4..\\ त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः . तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् .. 5..\\ धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम . सा कदा चिदहं तत्र गता प्रथमयौवने .. 6..\\ अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः . आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् .. 7..\\ स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा . सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु .. 8..\\ तमहं शापभीता च पितुर्भीता च भारत . वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे .. 9..\\ अभिभूय स मां बालां तेजसा वशमानयत् . तमसा लोकमावृत्य नौ गतामेव भारत .. 10..\\ मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः . तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः .. 11..\\ ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् . द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि .. 12..\\ पाराशर्यो महायोगी स बभूव महानृषिः . कन्या पुत्रो मम पुरा द्वैपायन इति स्मृतः .. 13..\\ यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः . लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च .. 14..\\ सत्यवादी शम परस्तपस्वी दग्धकिल्बिषः . स नियुक्तो मया व्यक्तं त्वया च अमितद्युते . भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति .. 15..\\ स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु माम् इति . तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि .. 16..\\ तव ह्यनुमते भीष्म नियतं स महातपाः . विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति .. 17..\\ महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् . धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति .. 18..\\ अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् . कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् . यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् .. 19..\\ तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः . उक्तं भवत्या यच्छ्रेयः परमं रोचते मम .. 20..\\ ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन . कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् .. 21..\\ स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् . प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन .. 22..\\ तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् . परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च . मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् .. 23..\\ तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च . मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् .. 24..\\ भवत्या यदभिप्रेतं तदहं कर्तुमागतः . शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव .. 25..\\ तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये . स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् .. 26..\\ तमासनगतं माता पृष्ट्वा कुशलमव्ययम् . सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् .. 27..\\ मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे . तेषां पिता यथा स्वामी तथा माता न संशयः .. 28..\\ विधातृविहितः स त्वं यथा मे प्रथमः सुतः . विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः .. 29..\\ यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः . भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे .. 30..\\ अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः . बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने .. 31..\\ स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च . भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ .. 32..\\ अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च . आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि .. 33..\\ यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे . रूपयौवन सम्पन्ने पुत्र कामे च धर्मतः .. 34..\\ तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक . अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च .. 35..\\ व्य् वेत्थ धर्मं सत्यवति परं चापरमेव च . यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः .. 36..\\ तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् . ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् .. 37..\\ भ्रातुः पुत्रान्प्रदास्यामि मित्रा वरुणयोः समान् . व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया .. 38..\\ संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः . न हि मामव्रतोपेता उपेयात्का चिदङ्गना .. 39..\\ s यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु . अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः .. 40..\\ कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो . तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति .. 41..\\ व्य् यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् . विरूपतां मे सहतामेतदस्याः परं व्रतम् .. 42..\\ यदि मे सहते गन्धं रूपं वेषं तथा वपुः . अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् .. 43..\\ v समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः . ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् . धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् .. 44..\\ कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे . भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् .. 45..\\ व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् . भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये .. 46..\\ सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह . नष्टं च भारतं वंशं पुनरेव समुद्धर .. 47..\\ पुत्रं जनय सुश्रोणि देवराजसमप्रभम् . स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः .. 48..\\ सा धर्मतोऽनुनीयैनां कथं चिद्धर्मचारिणीम् . भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा .. 49..\\ \medskip\hrule\medskip\centerline{\Largedvng 100} v ततः सत्यवती काले वधूं स्नातामृतौ तदा . संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् .. 1..\\ कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति . अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति .. 2..\\ श्वश्र्वास्तद्वचनश्रुत्वा शयाना शयने शुभे . साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् .. 3..\\ ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः . दीप्यमानेषु दीपेषु शयनं प्रविवेश ह .. 4..\\ तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने . बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् .. 5..\\ सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया . भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् .. 6..\\ ततो निष्क्रान्तमासाद्य मातापुत्रमथाब्रवीत् . अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति .. 7..\\ निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् . प्रोवाचातीन्द्रिय ज्ञानो विधिना सम्प्रचोदितः .. 8..\\ नागायुग समप्राणो विद्वान्राजर्षिसत्तमः . महाभागो महावीर्यो महाबुद्धिर्भविष्यति .. 9..\\ तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः . किं तु मातुः स वैगुण्यादन्ध एव भविष्यति .. 10..\\ तस्य तद्वचनं श्रुत्वा मातापुत्रमथाब्रवीत् . नान्धः कुरूणां नृपतिरनुरूपस्तपोधन .. 11..\\ ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् . द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि .. 12..\\ स तथेति प्रतिज्ञाय निश्चक्राम महातपाः . सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् .. 13..\\ पुनरेव तु सा देवी परिभाष्य स्नुषां ततः . ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता .. 14..\\ ततस्तेनैव विधिना महर्षिस्ताम् अपद्यत . अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् . विषण्णा पाण्डुसङ्काशा समपद्यत भारत .. 15..\\ तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव . व्यासः सत्यवती पुत्र इदं वचनमब्रवीत् .. 16..\\ यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य माम् अपि . तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति .. 17..\\ नाम चास्य तदेवेह भविष्यति शुभानने . इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः .. 18..\\ ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत . शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् .. 19..\\ तं माता पुनरेवान्यमेकं पुत्रमयाचत . तथेति च महर्षिस्तां मातरं प्रत्यभाषत .. 20..\\ ततः कुमारं सा देवी प्राप्तकालमजीजनत् . पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया . तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः .. 21..\\ ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् . सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् . नाकरोद्वचनं देव्या भयात्सुरसुतोपमा .. 22..\\ ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सर उपमाम् . प्रेषयामास कृष्णाय ततः काशिपतेः सुता .. 23..\\ दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च . संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह .. 24..\\ कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः . तया सहोषितो रात्रिं महर्षिः प्रीयमाणया .. 25..\\ उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि . अयं च ते शुभे गर्भः श्रीमानुदरमागतः . धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः .. 26..\\ स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः . धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् .. 27..\\ धर्मो विदुर रूपेण शापात्तस्य महात्मनः . माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रोधविवर्जितः .. 28..\\ स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च . तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत .. 29..\\ एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि . जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 101} j किं कृतं कर्म धर्मेण येने शापमुपेयिवान् . कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत .. 1..\\ v बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः . धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः .. 2..\\ स आश्रमपदद्वारि वृक्षमूले महातपाः . ऊर्ध्वबाहुर्महायोगी तस्थौ मौन व्रतान्वितः .. 3..\\ तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः . तमाश्रमपदं प्राप्ता दस्यवो लोप्त्र हारिणः . अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ .. 4..\\ ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम . निधाय च भयाल्लीनास्तत्रैवान्वागते बले .. 5..\\ तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् . आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः .. 6..\\ तमपृच्छंस्ततो राजंस्तथा वृत्तं तपोधनम् . कतरेण पथा याता दस्यवो द्विजसत्तम . तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् .. 7..\\ तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः . न किं चिद्वचनं राजन्नवदत्साध्वसाधु वा .. 8..\\ ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् . ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च .. 9..\\ ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति . संयम्यैनं ततो राज्ञे दस्यूंश् चैव न्यवेदयन् .. 10..\\ तं राजा सह तैश्चोरैरन्वशाद्वध्यताम् इति . स वध्य घातैरज्ञातः शूले प्रोतो महातपाः .. 11..\\ ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा . प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ .. 12..\\ शूलस्थः स तु धर्मात्मा कालेन महता ततः . निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् . धारयामास च प्राणानृषींश्च समुपानयत् .. 13..\\ शूलाग्रे तप्यमानेन तपस्तेन महात्मना . सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप .. 14..\\ ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः . दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् . श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि .. 15..\\ ततः स मुनिशार्दूलस्तानुवाच तपोधनान् . दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति .. 16..\\ राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः . प्रसादयामास तदा शूलस्थमृषिसत्तमम् .. 17..\\ यन्मयापकृतं मोहादज्ञानादृषिसत्तम . प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि .. 18..\\ एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः . कृतप्रसादो राजा तं ततः समवतारयत् .. 19..\\ अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह . अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे .. 20..\\ स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः . स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः . अणी माण्डव्य इति च ततो लोकेषु कथ्यते .. 21..\\ स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् . आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः .. 22..\\ किं नु तद्दुष्कृतं कर्म मया कृतमजानता . यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया . शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् .. 23..\\ धर्म पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता . कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन .. 24..\\ आन् अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः . शूद्रयोनावतो धर्ममानुषः सम्भविष्यसि .. 25..\\ मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् . आचतुर्दशमाद्वर्षान्न भविष्यति पातकम् . परेण कुर्वतामेवं दोष एव भविष्यति .. 26..\\ v एतेन त्वपराधेन शापात्तस्य महात्मनः . धर्मो विदुर रूपेण शूद्रयोनावजायत .. 27..\\ धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः . दीर्घदर्शी शम परः कुरूणां च हिते रतः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 102} v तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् . कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत .. 1..\\ ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च . यथर्तु वर्षी पर्जन्यो बहुपुष्पफला द्रुमाः .. 2..\\ वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः . गन्धवन्ति च माल्यानि रसवन्ति फलानि च .. 3..\\ वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः . शूराश्च कृतविद्याश्च सन्तश् च सुखिनोऽभवन् .. 4..\\ नाभवन्दस्यवः के चिन्नाधर्मरुचयो जनाः . प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत .. 5..\\ दानक्रिया धर्मशीला यज्ञव्रतपरायणाः . अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा .. 6..\\ मानक्रोधविहीनाश्च जना लोभविवर्जिताः . अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत .. 7..\\ तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत . द्वारतोरण निर्यूहैर्युक्तमभ्रचयोपमैः . प्रासादशतसम्बाधं महेन्द्र पुरसंनिभम् .. 8..\\ नदीषु वनखण्डेषु वापी पल्वल सानुषु . काननेषु च रम्येषु विजह्रुर्मुदिता जनाः .. 9..\\ उत्तरैः कुरुभिर्सार्धं दक्षिणाः कुरवस्तदा . विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः . नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः .. 10..\\ तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः . कूपाराम सभा वाप्यो ब्राह्मणावसथास्तथा . भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते .. 11..\\ बभूव रमणीयश्च चैत्ययूप शताङ्कितः . स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः . भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत .. 12..\\ क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् . पौरजानपदाः सर्वे बभूवुः सततोत्सवाः .. 13..\\ गृहेषु कुरुमुख्यानां पौराणां च नराधिप . दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः .. 14..\\ धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः . जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः .. 15..\\ संस्कारैः संस्कृतास्ते तु व्रताध्ययन संयुताः . श्रमव्यायाम कुशलाः समपद्यन्त यौवनम् .. 16..\\ धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसि चर्मणि . तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः .. 17..\\ इतिहास पुराणेषु नाना शिक्षासु चाभिभो . वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः .. 18..\\ पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् . अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः .. 19..\\ त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुर संमितः . धर्मनित्यस्ततो राजन्धर्मे च परमं गतः .. 20..\\ प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् . ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत .. 21..\\ वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् . सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् .. 22..\\ धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत . करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 103} भ्स् गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् . अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् .. 1..\\ रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः . नोत्सादमगमच्चेदं कदा चिदिह नः कुलम् .. 2..\\ मया च सत्यवत्या च कृष्णेन च महात्मना . समवस्थापितं भूयो युष्मासु कुलतन्तुषु .. 3..\\ वर्धते तदिदं पुत्र कुलं सागरवद्यथा . तथा मया विधातव्यं त्वया चैव विशेषतः .. 4..\\ श्रूयते यादवी कन्या अनुरूपा कुलस्य नः . सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च .. 5..\\ कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः . उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः .. 6..\\ मन्ये वरयितव्यास्ता इत्यहं धीमतां वर . सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे .. 7..\\ v भवान्पिता भवान्माता भवान्नः परमो गुरुः . तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् .. 8..\\ v अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् . आराध्य वरदं देवं भग नेत्रहरं हरम् . गान्धारी किल पुत्राणां शतं लेभे वरं शुभा .. 9..\\ इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः . ततो गान्धारराजस्य प्रेषयामास भारत .. 10..\\ अचक्षुरिति तत्रासीत्सुबलस्य विचारणा . कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः . ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् .. 11..\\ गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् . आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत .. 12..\\ ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा . बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा . नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया .. 13..\\ ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् . स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् .. 14..\\ दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् . पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः .. 15..\\ गान्धार्यपि वरारोहा शीलाचार विचेष्टितैः . तुष्टिं कुरूणां सर्वेषां जनयामास भारत .. 16..\\ वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा . वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 104} v शूरो नाम यदुश्रेष्ठो वसुदेव पिताभवत् . तस्य कन्या पृथा नाम रूपेणासदृशी भुवि .. 1..\\ पैतृष्वसेयाय स तामनपत्याय वीर्यवान् . अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् .. 2..\\ अग्रजातेति तां कन्यामग्र्यानुग्रह काङ्क्षिणे . प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने .. 3..\\ सा नियुक्ता पितुर्गेहे देवतातिथिपूजने . उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् .. 4..\\ निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः . तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् .. 5..\\ तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया . अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः .. 6..\\ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि . तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति .. 7..\\ तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा . कन्या सती देवमर्कमाजुहाव यशस्विनी .. 8..\\ सा ददर्श तमायान्तं भास्करं लोकभावनम् . विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् .. 9..\\ प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः . अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् . आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः .. 10..\\ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः . अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः .. 11..\\ प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः . दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः .. 12..\\ गूहमानापचारं तं बन्धुपक्ष भयात्तदा . उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् .. 13..\\ तमुत्सृष्टं तदा गर्भं राधा भर्ता महायशाः . पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः .. 14..\\ नामधेयं च चक्राते तस्य बालस्य तावुभौ . वसुना सह जातोऽयं वसु षेणो भवत्विति .. 15..\\ स वर्धामानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् . आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् .. 16..\\ यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः . नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः .. 17..\\ तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः . कुण्डले प्रार्थयामास कवचं च महाद्युतिः .. 18..\\ उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् . कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः .. 19..\\ शक्तिं तस्मै ददौ शक्रो विस्मितो वाक्यमब्रवीत् . देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् . यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति .. 20..\\ पुरा नाम तु तस्यासीद्वसु षेण इति श्रुतम् . ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 105} v रूपसत्त्वगुणोपेता धर्मारामा महाव्रता . दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे .. 1..\\ सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् . भूमिपाल सहस्राणां मध्ये पाण्डुमविन्दत .. 2..\\ स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः . युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव .. 3..\\ यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् . विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता .. 4..\\ सर्वराजसु विख्याता रूपेणासदृशी भुवि . पाण्डोरर्थे परिक्रीता धनेन महता तदा . विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः .. 5..\\ सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् . पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि .. 6..\\ कृतोद्वाहस्ततः पाण्डुर्बलोत्साह समन्वितः . जिगीषमाणो वसुधां ययौ शत्रूननेकशः .. 7..\\ पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः . पाण्डुना नरसिंहेन कौरवाणां यशोभृता .. 8..\\ ततः सेनामुपादाय पाण्डुर्नानाविध ध्वजाम् . प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् .. 9..\\ आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् . गोप्ता मगध राष्ट्रस्य दार्वो राजगृहे हतः .. 10..\\ ततः कोशं समादाय वाहनानि बलानि च . पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः .. 11..\\ तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ . स्वबाहुबलवीर्येण कुरूणामकरोद्यशः .. 12..\\ तं शरौघमहाज्वालमस्त्रार्चिषमरिन्दमम् . पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः .. 13..\\ ते ससेनाः ससेनेन विध्वंसितबला नृपाः . पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः .. 14..\\ तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः . तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् .. 15..\\ तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः . उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च .. 16..\\ मणिमुक्ता प्रवालं च सुवर्णं रजतं तथा . गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् .. 17..\\ खरोष्ट्रमहिषांश्चैव यच्च किं चिदजाविकम् . तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः .. 18..\\ तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः . हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् .. 19..\\ शन्तनो राजसिंहस्य भरतस्य च धीमतः . प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः .. 20..\\ ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च . ते नागपुरसिंहेन पाण्डुना करदाः कृताः .. 21..\\ इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः . प्रतीतमनसो हृष्टाः पौरजानपदैः सह .. 22..\\ प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्म पुरोगमाः . ते नदूरमिवाध्वानं गत्वा नागपुरालयाः . आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः .. 23..\\ नाना यानसमानीतै रत्नैरुच्चावचैस्तथा . हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः . नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः .. 24..\\ सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः . यथार्हं मानयामास पौरजानपदानपि .. 25..\\ प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् . पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् .. 26..\\ स तूर्यशतसङ्घानां भेरीणां च महास्वनैः . हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 106} वै धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् . भीष्माय सत्यवत्यै च मात्रे चोपजहार सः .. 1..\\ विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् . सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् .. 2..\\ ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् . शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत .. 3..\\ ननन्द माता कौसल्या तमप्रतिमतेजसम् . जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् .. 4..\\ तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः . अश्वमेध शतैरीजे धृतराष्ट्रो महामखैः .. 5..\\ सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ . जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः .. 6..\\ हित्वा प्रासादनिलयं शुभानि शयनानि च . अरण्यनित्यः सततं बभूव मृगया परः .. 7..\\ स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः . उवास गिरिपृष्ठेषु महाशालवनेषु च .. 8..\\ रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् . करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः .. 9..\\ भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् . विचित्रकवचं वीरं परमास्त्र विदं नृपम् . देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः .. 10..\\ तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः . उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः .. 11..\\ अथ पारशवीं कन्यां देवलस्य महीपतेः . रूपयौवन सम्पन्नां स शुश्रावापगा सुतः .. 12..\\ ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः . विवाहं कारयामास विदुरस्य महामतेः .. 13..\\ तस्यां चोत्पादयामास विदुरः कुरुनन्दनः . पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 107} वै ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय . धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः .. 1..\\ पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः . देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै .. 2..\\ j कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम . कियता चैव कालेन तेषामायुश्च किं परम् .. 3..\\ कथं चैकः स वैश्यायां धृतराष्ट्र सुतोऽभवत् . कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् . आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत .. 4..\\ कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना . समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः .. 5..\\ एतद्विद्वन्यथावृत्थं विस्तरेण तपोधन . कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु .. 6..\\ v क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् . तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ .. 7..\\ सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः . ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् .. 8..\\ संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् . अप्रजा धारयामास ततस्तां दुःखमाविशत् .. 9..\\ श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् . उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् .. 10..\\ अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः . सोदरं पातयामास गान्धारी दुःखमूर्च्छिता .. 11..\\ ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता . द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे .. 12..\\ अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् . तां स मांसमयीं पेशीं ददर्श जपतां वरः .. 13..\\ ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् . सा चात्मनो मतं सत्यं शशंस परमर्षये .. 14..\\ ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् . दुःखेन परमेणेदमुदरं पातितं मया .. 15..\\ शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा . इयं च मे मांसपेशी जाता पुत्रशताय वै .. 16..\\ व्य् एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् . वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा .. 17..\\ घृतपूर्णं कुण्ड शतं क्षिप्रमेव विधीयताम् . शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत .. 18..\\ v सा सिच्यमाना अष्ठीला अभवच्छतधा तदा . अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथगेव तु .. 19..\\ एकाधिक शतं पूर्णं यथायोगं विशां पते . मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् .. 20..\\ ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा . स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः .. 21..\\ शशास चैव भगवान्कालेनैतावता पुनः . विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् .. 22..\\ इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च . जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् .. 23..\\ जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः . जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः .. 24..\\ जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् . समानीय बहून्विप्रान्भीष्मं विदुरमेव च .. 25..\\ युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः . प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः .. 26..\\ अयं त्वनन्तरस्तस्मादपि राजा भविष्यति . एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् .. 27..\\ वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत . क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिव शंसिनः .. 28..\\ लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः . तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः .. 29..\\ व्यक्तं कुलान्त करणो भवितैष सुतस्तव . तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् .. 30..\\ शतमेकोनमप्यस्तु पुत्राणां ते महीपते . एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च .. 31..\\ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् . ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् .. 32..\\ स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः . न चकार तथा राजा पुत्रस्नेह समन्वितः .. 33..\\ ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव . मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका .. 34..\\ गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता . धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल .. 35..\\ तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः . जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप .. 36..\\ एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः . महारथानां वीराणां कन्या चैकाथ दुःशला .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 108} j ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो . धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय .. 1..\\ v दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा . दुःसहो दुःशलश्चैव जलसन्धः समः सहः .. 2..\\ विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः . दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च .. 3..\\ विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः . चित्रोपचित्रौ चित्राक्षश्चारु चित्रः शरासनः .. 4..\\ दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः . ऊर्णु नाभः सुनाभश्च तथा नन्दोपनन्दकौ .. 5..\\ सेनापतिः सुषेणश्च कुण्डोदर महोदरौ . चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः .. 6..\\ अयो बाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः . भीमवेगो भीमबलो बलाकी बलवर्धनः .. 7..\\ उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः . दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः .. 8..\\ दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक् . उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः .. 9..\\ अपराजितः पण्डितको विशालाक्षो दुरावरः . दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ .. 10..\\ आदित्यकेतुर्बह्वाशीनागदन्तोग्र यायिनौ . कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः .. 11..\\ उग्रो भीम रथो वीरो वीरबाहुरलोलुपः . अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः .. 12..\\ अनाधृष्यः कुण्ड भेदी विरावी दीर्घलोचनः . दीर्घबाहुर्महाबाहुर्व्यूढोरुर्कनकध्वजः .. 13..\\ कुण्डाशी विरजाश्चैव दुःशला च शताधिका . एतदेकशतं राजन्कन्या चैका प्रकीर्तिता .. 14..\\ नामधेयानुपूर्व्येण विद्धि जन्म क्रमं नृप . सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः .. 15..\\ सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः . सर्वे संसर्गविद्यासु विद्याभिजन शोभिनः .. 16..\\ सर्वेषामनुरूपाश्च कृता दारा महीपते . धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा .. 17..\\ दुःशलां समये राजा सिन्धुराजाय भारत . जयद्रथाय प्रददौ सौबलानुमते तदा .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 109} j कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः . अमानुषो मानुषाणां भवता ब्रह्म वित्तम .. 1..\\ नामधेयानि चाप्येषां कथ्यमानानि भागशः . त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय .. 2..\\ ते हि सर्वे महात्मानो देवराजपराक्रमाः . त्वयैवांशावतरणे देव भागाः प्रकीर्तिताः .. 3..\\ तस्मादिच्छाम्यहं श्रोतुमतिमानुष कर्मणाम् . तेषामाजननं सर्वं वैशम्पायन कीर्तय .. 4..\\ v राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते . वने मैथुन कालस्थं ददर्श मृगयूथपम् .. 5..\\ ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः . निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः .. 6..\\ स च राजन्महातेजा ऋषिपुत्रस्तपोधनः . भार्यया सह तेजस्वी मृगरूपेण सङ्गतः .. 7..\\ संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् . क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः .. 8..\\ म्र्ग काममन्युपरीतापि बुद्ध्यङ्ग रहितापि च . वर्जयन्ति नृशंसानि पापेष्वभिरता नराः .. 9..\\ न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः . विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते .. 10..\\ शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत . कामलोभाभिभूतस्य कथं ते चलिता मतिः .. 11..\\ p शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता . राज्ञां मृगन मां मोहात्त्वं गर्हयितुमर्हसि .. 12..\\ अच्छद्मनामायया च मृगाणां वध इष्यते . स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे .. 13..\\ अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः . आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने .. 14..\\ प्रमाण दृष्टधर्मेण कथमस्मान्विगर्हसे . अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता .. 15..\\ म्र्ग न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् . रन्ध्र एषां विशेषेण वधकालः प्रशस्यते .. 16..\\ p प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा . उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृगविगर्हसे .. 17..\\ m नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् . मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः .. 18..\\ सर्वभूतहिते काले सर्वभूतेप्सिते तथा . को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने . पुरुषार्थ फलं कान्तं यत्त्वया वितथं कृतम् .. 19..\\ पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् . वंशे जातस्य कौरव्य नानुरूपमिदं तव .. 20..\\ नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् . अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत .. 21..\\ स्त्री भोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् . नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् .. 22..\\ त्वया नृशंसकर्तारः पापाचाराश्च मानवाः . निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः .. 23..\\ किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् . मुनिं मूलफलाहारं मृगवेष धरं नृप . वसमानमरण्येषु नित्यं शम परायणम् .. 24..\\ त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् . द्वयोर्नृशंसकर्तारमवशं काममोहितम् . जीवितान्तकरो भाव एवमेवागमिष्यति .. 25..\\ अहं हि किन्दमो नाम तपसाप्रतिमो मुनिः . व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् .. 26..\\ मृगो भूत्वा मृगैः सार्धं चरामि गहने वने . न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः . मृगरूपधरं हत्वा मामेवं काममोहितम् .. 27..\\ अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि . प्रियया सह संवासं प्राप्य कामविमोहितः . त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि .. 28..\\ अन्तकाले च संवासं यया गन्तासि कन्यया . प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् . भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति .. 29..\\ वर्तमानः सुखे दुःखं यथाहं प्राप्तितस्त्वया . तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति .. 30..\\ v एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत . मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 110} वै तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् . सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः .. 1..\\ पान्दु सतामपि कुले जाताः कर्मणा बत दुर्गतिम् . प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः .. 2..\\ शश्वद्धर्मात्मना जातो बाल एव पिता मम . जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् .. 3..\\ तस्य कामात्मनः क्षेत्रे राज्ञः संयत वागृषिः . कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् .. 4..\\ तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा . त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः .. 5..\\ मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् . सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् . अतीव तपसात्मानं योजयिष्याम्यसंशयम् .. 6..\\ तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ . चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् .. 7..\\ पांसुना समवच्छन्नः शून्यागार प्रतिश्रयः . वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः .. 8..\\ न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः . निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः .. 9..\\ न चाप्यवहसन्कं चिन्न कुर्वन्भ्रुकुटीं क्व चित् . प्रसन्नवदनो नित्यं सर्वभूतहिते रतः .. 10..\\ जङ्गमाजङ्गमं सर्वमविहिंसंश् चतुर्विधम् . स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति .. 11..\\ एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च . असम्भवे वा भैक्षस्य चरन्ननशनान्यपि .. 12..\\ अल्पमल्पं यथा भोज्यं पूर्वलाभेन जातुचित् . नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् .. 13..\\ वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः . नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः .. 14..\\ न जिजीविषुवत्किं चिन्न मुमूर्षुवदाचरन् . मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् .. 15..\\ याः काश्चिज्जीवता शक्याः कर्तुमभ्युदय क्रियाः . ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः .. 16..\\ तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः . सम्परित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः .. 17..\\ निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः . न वशे कस्य चित्तिष्ठन्सधर्मा मातरिश्वनः .. 18..\\ एतया सततं वृत्त्या चरन्नेवं प्रकारया . देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः .. 19..\\ नाहं श्वा चरिते मार्गे अवीर्य कृपणोचिते . स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः .. 20..\\ सत्कृतोऽसक्तृतो वापि योऽन्यां कृपण चक्षुषा . उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि .. 21..\\ v एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः . अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत .. 22..\\ कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः . आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः .. 23..\\ ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः . पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः . प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् .. 24..\\ निशम्य वचनं भर्तुर्वनवासे धृतात्मनः . तत्समं वचनं कुन्ती माद्री च समभाषताम् .. 25..\\ अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभः . आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् . त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः .. 26..\\ प्रणिधायेन्द्रिय ग्रामं भर्तृलोकपरायणे . त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः .. 27..\\ यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते . अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः .. 28..\\ p यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् . स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् .. 29..\\ त्यक्तग्राम्य सुखाचारस्तप्यमानो महत्तपः . वल्कली फलमूलाशी चरिष्यामि महावने .. 30..\\ अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् . कृशः परिमिताराहश्चीरचर्म जटाधरः .. 31..\\ शीतवातातप सहः क्षुत्पिपासाश्रमान्वितः . तपसा दुश्चरेणेदं शरीरमुपशोषयन् .. 32..\\ एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् . पितॄन्देवांश्च वन्येन वाग्भिरद्भिश् च तर्पयन् .. 33..\\ वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् . नाप्रियाण्याचरज्जातु किं पुनर्ग्रामवासिनाम् .. 34..\\ एवमारण्य शास्त्राणामुग्रमुग्रतरं विधिम् . काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् .. 35..\\ v इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः . ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च . वासांसि च महार्हाणि स्त्रीणामाभरणानि च .. 36..\\ प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत . गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् .. 37..\\ अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् . प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः .. 38..\\ ततस्तस्यानुयात्राणि ते चैव परिचारकाः . श्रुत्वा भरत सिंहस्य विविधाः करुणा गिरः . भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः .. 39..\\ उष्णमश्रुविमुञ्चन्तस्तं विहाय महीपतिम् . ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः .. 40..\\ श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने . धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत .. 41..\\ राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः . जगाम सह भार्याभ्यां ततो नागसभं गिरिम् .. 42..\\ स चैत्ररथमासाद्य वारिषेणमतीत्य च . हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् .. 43..\\ रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः . उवास स तदा राजा समेषु विषमेषु च .. 44..\\ इन्द्र द्युम्न सरः प्राप्य हंसकूटमतीत्य च . शतशृङ्गे महाराज तापसः समपद्यत .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 111} v तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् . सिद्धचारणसङ्घानां बभूव प्रियदर्शनः .. 1..\\ शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः . स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत .. 2..\\ केषां चिदभवद्भ्राता केषां चिदभवत्सखा . ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् .. 3..\\ स तु कालेन महता प्राप्य निष्कल्मषं तपः . ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ .. 4..\\ स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः . प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः . उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः .. 5..\\ दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् . आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा .. 6..\\ उद्यानानि कुबेरस्य समानि विषमाणि च . महानदी नितम्बांश्च दुर्गांश्च गिरिगह्वरान् .. 7..\\ सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः . सन्ति के चिन्महावर्षा दुर्गाः के चिद्दुरासदाः .. 8..\\ अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः . वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः .. 9..\\ गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे . न सीदेतामदुःखार्हे मा गमो भरतर्षभ .. 10..\\ p अप्रजस्य महाभागा न द्वारं परिचक्षते . स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः .. 11..\\ ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि . पितृदेवर्षिमनुजदेयैः शतसहस्रशः .. 12..\\ एतानि तु यथाकालं यो न बुध्यति मानवः . न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् .. 13..\\ यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् . पुत्रैः श्राद्धैश्पितॄंश्चापि आनृशंस्येन मानवान् .. 14..\\ ऋषिदेव मनुष्याणां परिमुक्तोऽस्मि धर्मतः . पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः .. 15..\\ देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः . इह तस्मात्प्रजा हेतोः प्रजायन्ते नरोत्तमाः .. 16..\\ यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना . तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा .. 17..\\ तापसाः अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् . अपत्यमनघं राजन्वयं दिव्येन चक्षुषा .. 18..\\ दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय . अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः .. 19..\\ तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि . अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमपाप्स्यसि .. 20..\\ v तच्छ्रुत्वा तापस वचः पाण्डुश्चिन्तापरोऽभवत् . आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् .. 21..\\ सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् . अपत्योत्पादने योगमापदि प्रसमर्थयन् .. 22..\\ अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता . इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः .. 23..\\ इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः . सर्वमेवानपत्यस्य न पावनमिहोच्यते .. 24..\\ सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते . अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् .. 25..\\ मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः . नृशंसकारिणो भीरु यथैवोपहतं तथा .. 26..\\ इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने . षडेवाबन्धु दायादाः पुत्रास्ताञ्शृणु मे पृथे .. 27..\\ स्वयं जातः प्रणीतश्च परिक्रीतश्च यः सुतः . पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते .. 28..\\ दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः . सहोढो जातरेताश्च हीनयोनिधृतश्च यः .. 29..\\ पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् . उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि .. 30..\\ अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः . आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् .. 31..\\ तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् . सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि .. 32..\\ शृणु कुन्ति कथां चेमां शार दण्डायनीं प्रति . या वीर पत्नी गुरुभिर्नियुक्तापत्य जन्मनि .. 33..\\ पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे . वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् .. 34..\\ कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् . तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् .. 35..\\ तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् . मन्नियोगाद्यतक्षिप्रमपत्योत्पादनं प्रति .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 112} v एवमुक्ता महाराज कुन्ती पाण्डुमभाषत . कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् .. 1..\\ न मामर्हसि धर्मज्ञ वक्तुमेवं कथं चन . धर्मपत्नीमभिरतां त्वयि राजीवलोचन .. 2..\\ त्वमेव तु महाबाहो मय्यपत्यानि भारत . वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि .. 3..\\ स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया . अपत्याय च मां गच्छ त्वमेव कुरुनन्दन .. 4..\\ न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् . त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः .. 5..\\ इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् . परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम् अहम् .. 6..\\ व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः . पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः .. 7..\\ तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि . उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः .. 8..\\ अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः . व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः .. 9..\\ व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत . सर्वभूतान्यति यथा तपनः शिशिरात्यये .. 10..\\ स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः . प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् .. 11..\\ अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् . बभूव स हि राजेन्द्रो दशनागबलान्वितः .. 12..\\ अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः . व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् . अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् .. 13..\\ यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् . अनन्तरत्नान्यादाय आजहार महाक्रतून् . सुषाव च बहून्सोमान्सोमसंस्थास्ततान च .. 14..\\ आसीत्काक्षीवती चास्य भार्या परमसंमता . भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि .. 15..\\ कामयामासतुस्तौ तु परस्परमिति श्रुतिः . स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत .. 16..\\ तेनाचिरेण कालेन जगामास्तमिवांशुमान् . तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता .. 17..\\ अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् . भद्रा परमदुःखार्ता तन्निबोध नराधिप .. 18..\\ नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता . पतिं विना जीवति या न सा जीवति दुःखिता .. 19..\\ पतिं विना मृतं श्रेयो नार्याः क्षत्रिय पुङ्गव . त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् .. 20..\\ त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे . प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् .. 21..\\ पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च . त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् .. 22..\\ छायेवानपगा राजन्सततं वशवर्तिनी . भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता .. 23..\\ अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः . आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण .. 24..\\ अभाग्यया मया नूनं वियुक्ताः सहचारिणः . संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव .. 25..\\ तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् . दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् .. 26..\\ अद्य प्रभृत्यहं राजन्कुश प्रस्तरशायिनी . भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा .. 27..\\ दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् . दीनामनाथां कृपणां विलपन्तीं नरेश्वर .. 28..\\ एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः . तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् .. 29..\\ उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव . जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि .. 30..\\ आत्मीये च वरारोहे शयनीये चतुर्दशीम् . अष्टमीं वा ऋतुस्नाता संविशेथा मया सह .. 31..\\ एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता . यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा .. 32..\\ सा तेन सुषुवे देवी शवेन मनुजाधिप . त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम .. 33..\\ तथा त्वमपि मय्येव मनसा भरतर्षभ . शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 113} v एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् . धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् .. 1..\\ एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह . यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः .. 2..\\ अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे . पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः .. 3..\\ अनावृताः किल पुरा स्त्रिय आसन्वरानने . कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने .. 4..\\ तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् . नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् .. 5..\\ तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः . अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः . पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः .. 6..\\ उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते . स्त्रीणामनुग्रह करः स हि धर्मः सनातनः .. 7..\\ अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते . स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु .. 8..\\ बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् . श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः .. 9..\\ मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् . कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे .. 10..\\ श्वेतकेतोः किल पुरा समक्षं मातरं पितुः . जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् .. 11..\\ ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा . मातरं तां तथा दृष्ट्वा नीयमानां बलादिव .. 12..\\ क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह . मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः .. 13..\\ अनावृता हि सर्वेषां वर्णानामङ्गना भुवि . यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः .. 14..\\ ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे . चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि .. 15..\\ मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु . तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् .. 16..\\ व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् . भ्रूण हत्या कृतं पापं भविष्यत्यसुखावहम् .. 17..\\ भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् . पतिव्रतामेतदेव भविता पातकं भुवि .. 18..\\ पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च . न करिष्यति तस्याश्च भविष्यत्येतदेव हि .. 19..\\ इति तेन पुरा भीरु मर्यादा स्थापिता बलात् . उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना .. 20..\\ सौदासेन च रम्भोरु नियुक्तापत्य जन्मनि . मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् .. 21..\\ तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी . भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षता .. 22..\\ अस्माकमपि ते जन्म विदितं कमलेक्षणे . कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये .. 23..\\ अत एतानि सर्वाणि कारणानि समीक्ष्य वै . ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते .. 24..\\ ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते . नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः .. 25..\\ शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति . धर्ममेतं जनाः सन्तः पुराणं परिचक्षते .. 26..\\ भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा . यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः .. 27..\\ विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् . यथाहमनवद्याङ्गि पुत्रदर्शनलालसः .. 28..\\ तथा रक्ताङ्गुलि तलः पद्मपत्र निभः शुभे . प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः .. 29..\\ मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् . पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि . त्वत्कृतेऽहं पृथुश्रोणिगच्छेयं पुत्रिणां गतिम् .. 30..\\ एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् . प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता .. 31..\\ पितृवेश्मन्यहं बाला नियुक्तातिथि पूजने . उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् .. 32..\\ निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः . तमहं संशितात्मानं सर्वयज्ञैरतोषयम् .. 33..\\ स मेऽभिचार संयुक्तमाचष्ट भगवान्वरम् . मन्त्रग्रामं च मे प्रादादब्रवीच्चैव माम् इदम् .. 34..\\ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि . अकामो वा सकामो वा स ते वशमुपैष्यति .. 35..\\ इत्युक्ताहं तदा तेन पितृवेश्मनि भारत . ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः .. 36..\\ अनुज्ञाता त्वया देवमाह्वयेयमहं नृप . तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो .. 37..\\ आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर . त्वत्तोऽनुज्ञा प्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् .. 38..\\ p अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि . धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् .. 39..\\ अधर्मेण न नो धर्मः संयुज्येत कथं चन . लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते .. 40..\\ धार्मिकश्च कुरूणां स भविष्यति न संशयः . दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः .. 41..\\ तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते . उपचाराभिचाराभ्यां धर्ममाराधयस्व वै .. 42..\\ v सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना . अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 114} v संवत्सराहिते गर्भे गान्धार्या जनमेजय . आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् .. 1..\\ सा बलिं त्वरिता देवी धर्मायोपजहार ह . जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा .. 2..\\ सङ्गम्य सा तु धर्मेण योगमूर्ति धरेण वै . लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् .. 3..\\ ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे . दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते .. 4..\\ समृद्धयशसं कुन्ती सुषाव समये सुतम् . जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी .. 5..\\ एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः . युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः .. 6..\\ भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः . यशसा तेजसा चैव वृत्तेन च समन्वितः .. 7..\\ धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् . प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु .. 8..\\ ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा . तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः .. 9..\\ तमप्यतिबलं जातं वागभ्यवददच्युतम् . सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत .. 10..\\ इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे . यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् .. 11..\\ कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल . नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् .. 12..\\ ततः स वर्ज सङ्घातः कुमारोऽभ्यपतद्गिरौ . पतता तेन शतधा शिला गात्रैर्विचूर्णिता . तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् .. 13..\\ यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम . दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप .. 14..\\ जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् . कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति .. 15..\\ दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः . तत्र दैवं तु विधिना कालयुक्तेन लभ्यते .. 16..\\ इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् . अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः .. 17..\\ तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् . यं दास्यति स मे पुत्रं स वरीयान्भविष्यति . कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः .. 18..\\ ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः . दिदेश कुन्त्याः कौरव्यो व्रतं साम्वत्सरं शुभम् .. 19..\\ आत्मना च महाबाहुरेकपादस्थितोऽभवत् . उग्रं स तप आतस्थे परमेण समाधिना .. 20..\\ आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् . सूर्येण सहधर्मात्मा पर्यवर्तत भारत .. 21..\\ तं तु कालेन महता वासवः प्रत्यभाषत . पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् .. 22..\\ देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् . सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्र विनाशनम् .. 23..\\ इत्युक्तः कौरवो राजा वासवेन महात्मना . उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् .. 24..\\ नीतिमन्तं महात्मानमादित्यसमतेजसम् . दुराधर्षं क्रियावन्तमतीवाद्भुत दर्शनम् .. 25..\\ पुत्रं जनय सुश्रोणि धाम क्षत्रिय तेजसाम् . लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते .. 26..\\ एवमुक्ता ततः शक्रमाजुहाव यशस्विनी . अथाजगाम देवेन्द्रो जनयामास चार्जुनम् .. 27..\\ जातमात्रे कुमारे तु वागुवाचाशरीरिणी . महागम्भीर निर्घोषा नभो नादयती तदा .. 28..\\ कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः . एष शक्र इवाजेयो यशस्ते प्रथयिष्यति .. 29..\\ अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता . तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः .. 30..\\ एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः . चेदिकाशिकरूषांश्च कुरु लक्ष्म सुधास्यति .. 31..\\ एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः . मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् .. 32..\\ ग्रामणीश्च महीपालानेष जित्वा महाबलः . भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति .. 33..\\ जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः . एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः .. 34..\\ तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति . विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः .. 35..\\ एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके . उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् .. 36..\\ वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् . बभूव परमो हर्षः शतशृङ्गनिवासिनाम् .. 37..\\ तथा देव ऋषीणां च सेन्द्राणां च दिवौकसाम् . आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः .. 38..\\ उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः . समवेत्य च देवानां गणाः पार्थमपूजयन् .. 39..\\ काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा . प्रजानां पतयः सर्वे सप्त चैव महर्षयः .. 40..\\ भरद्वाजः कश्यपो गौतमश् च विश्वामित्रो जमदग्निर्वसिष्ठः . यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम .. 41..\\ मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः . दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा .. 42..\\ दिव्यमाल्याम्बरधराः सर्वालङ्कार भूषिताः . उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः . गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः .. 43..\\ भीमसेनोग्र सेनौ च ऊर्णायुरनघस्तथा . गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः .. 44..\\ युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा . त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः .. 45..\\ कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः . सद्वा बृहद्वा बृहकः करालश्च महायशाः .. 46..\\ ब्रह्म चारी बहुगुणः सुपर्णश्चेति विश्रुतः . विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा .. 47..\\ गीतमाधुर्य सम्पन्नौ विख्यातौ च हहाहुहू . इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् .. 48..\\ तथैवाप्सरसो हृष्टाः सर्वालङ्कार भूषिताः . ननृतुर्वै महाभागा जगुश्चायतलोचनाः .. 49..\\ अनूना चानवद्या च प्रिय मुख्या गुणावरा . अद्रिका च तथा साची मिश्रकेशी अलम्बुसा .. 50..\\ मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा . अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा .. 51..\\ असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा . पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी .. 52..\\ काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः . मेनका सहजन्या च पर्णिका पुञ्जिकस्थला .. 53..\\ ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि . उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश . उर्वश्येकादशीत्येता जगुरायतलोचनाः .. 54..\\ धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा . इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा .. 55..\\ पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः . महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः .. 56..\\ मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः . अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः .. 57..\\ दहनोऽथेश्वरश्चैव कपाली च विशां पते . स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे .. 58..\\ अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः . विश्वे देवास्तथा साध्यास्तत्रासन्परिसंस्थिताः .. 59..\\ कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः . कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः .. 60..\\ आययुस्तेजसा युक्ता महाक्रोधा महाबलाः . एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः .. 61..\\ तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासित ध्वजः . अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः .. 62..\\ तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः . अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति .. 63..\\ पाण्डुस्तु पुनरेवैनां पुत्र लोभान्महायशाः . प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् .. 64..\\ नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत . अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् .. 65..\\ स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् . अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे .. 66..\\ \medskip\hrule\medskip\centerline{\Largedvng 115} v कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च . मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् .. 1..\\ न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप . नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा .. 2..\\ गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा . श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन .. 3..\\ इदं तु मे महद्दुःखं तुल्यतायामपुत्रता . दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः .. 4..\\ यदि त्वपत्यसन्तानं कुन्ति राजसुता मयि . कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् .. 5..\\ स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्ति सुतां प्रति . यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय .. 6..\\ p ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते . न तु त्वां प्रसहे वक्तुमिष्टानिष्ट विवक्षया .. 7..\\ तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् . मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते .. 8..\\ v ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् . कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् .. 9..\\ मम चापिण्ड नाशाय पूर्वेषामपि चात्मनः . मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् .. 10..\\ यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् . प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना .. 11..\\ तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् . गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि .. 12..\\ तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः . चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् .. 13..\\ सा त्वं माद्रीं प्लवेनेव तारयेमाम् अनिन्दिते . अपत्यसंविभागेन परां कीर्तिमवाप्नुहि .. 14..\\ एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् . तस्मात्ते भवितापत्यमनुरूपमसंशयम् .. 15..\\ ततो माद्री विचार्यैव जगाम मनसाश्विनौ . तावागम्य सुतौ तस्यां जनयामासतुर्यमौ .. 16..\\ नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि . तथैव तावपि यमौ वागुवाचाशरीरिणी .. 17..\\ रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति . भासतस्तेजसात्यर्थं रूपद्रविण सम्पदा .. 18..\\ नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः . भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते .. 19..\\ ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् . अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् .. 20..\\ पूर्वजं नकुलेत्येवं सहदेवेति चापरम् . माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः . अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः .. 21..\\ कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् . तमुवाच पृथा राजन्रहस्युक्ता सती सदा .. 22..\\ उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता . बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी .. 23..\\ नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् . तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम .. 24..\\ एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः . सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः .. 25..\\ शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः . सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः . सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देव विक्रमाः .. 26..\\ विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ . विस्मयं जनयामासुर्महर्षीणां समेयुषाम् .. 27..\\ ते च पञ्चशतं चैव कुरुवंशविवर्धनाः . सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 116} वै दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने . तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् .. 1..\\ सुपुष्पित वने काले कदा चिन्मधुमाधवे . भूतसंमोहने राजा सभार्यो व्यचरद्वनम् .. 2..\\ पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः . अन्यैश्च बहुभिश्वृक्षैः फलपुष्पसमृद्धिभिः .. 3..\\ जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् . पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः .. 4..\\ प्रहृष्टमनसं तत्र विहरन्तं यथामरम् . तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् .. 5..\\ समीक्षमाणः स तु तां वयःस्थां तनु वाससम् . तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः .. 6..\\ रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् . न शशाक नियन्तुं तं कामं कामबलात्कृतः .. 7..\\ तत एनां बलाद्राजा निजग्राह रहोगताम् . वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् .. 8..\\ स तु कामपरीतात्मा तं शापं नान्वबुध्यत . माद्रीं मैथुन धर्मेण गच्छमानो बलादिव .. 9..\\ जीवितान्ताय कौरव्यो मन्मथस्य वशङ्गतः . शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् .. 10..\\ तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता . सम्प्रमथ्येन्द्रिय ग्रामं प्रनष्टा सह चेतसा .. 11..\\ स तया सह सङ्गम्य भार्यया कुरुनन्दन . पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा .. 12..\\ ततो माद्री समालिङ्ग्य राजानं गतचेतसम् . मुमोच दुःखजं शब्दं पुनः पुनरतीव ह .. 13..\\ सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ . आजग्मुः सहितास्तत्र यत्र राजा तथागतः .. 14..\\ ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः . एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः .. 15..\\ तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् . हताहमिति विक्रुश्य सहसोपजगाम ह .. 16..\\ दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले . कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता .. 17..\\ रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् . कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः .. 18..\\ ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः . सा कथं लोभितवती विजने त्वं नराधिपम् .. 19..\\ कथं दीनस्य सततं त्वामासाद्य रहोगताम् . तं विचिन्तयतः शापं प्रहर्षः समजायत .. 20..\\ धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा . दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः .. 21..\\ m विलोभ्यमानेन मया वार्यमाणेन चासकृत् . आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा .. 22..\\ k अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम . अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय .. 23..\\ अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् . उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् .. 24..\\ m अहमेवानुयास्यामि भर्तारमपलायिनम् . न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् .. 25..\\ मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः . तमुच्छिन्द्यामस्य कामं कथं नु यमसादने .. 26..\\ न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते . वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् .. 27..\\ तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् . मां हि कामयमानोऽयं राजा प्रेतवशं गतः .. 28..\\ राज्ञः शरीरेण सह ममापीदं कलेवरम् . दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु .. 29..\\ दारकेष्वप्रमत्ता च भवेथाश्च हिता मम . अतोऽन्यन्न प्रपश्यामि सन्देष्टव्यं हि किं चन .. 30..\\ v इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् . मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 117} v पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः . ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः .. 1..\\ हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः . अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः .. 2..\\ स जातमात्रान्पुत्रांश्च दारांश्च भवताम् इह . प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः .. 3..\\ ते परस्परमामन्त्र्य सर्वभूतहिते रताः . पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् .. 4..\\ उदारमनसः सिद्धा गमने चक्रिरे मनः . भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि .. 5..\\ तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे . पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः .. 6..\\ सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला . प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत .. 7..\\ सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् . वर्धमानपुरद्वारमाससाद यशस्विनी .. 8..\\ तं चारणसहस्राणां मुनीनामागमं तदा . श्रुत्वा नागपुरे नॄणां विस्मयः समजायत .. 9..\\ मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः . सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः .. 10..\\ स्त्री सङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः . ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः .. 11..\\ तथा विट्शूद्र सङ्घानां महान्व्यतिकरोऽभवत् . न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः .. 12..\\ तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः . प्रज्ञा चक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् .. 13..\\ सा च सत्यवती देवी कौसल्या च यशस्विनी . राजदारैः परिवृता गान्धारी च विनिर्ययौ .. 14..\\ धृतराष्ट्रस्य दायादा दुर्योधन पुरोगमाः . भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः .. 15..\\ तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च . उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः .. 16..\\ तथैव शिरसा भूमावभिवाद्य प्रणम्य च . उपोपविविशुः सर्वे पौरजानपदा अपि .. 17..\\ तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा . भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् .. 18..\\ तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी . महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् .. 19..\\ यः स कौरव्य दायादः पाण्डुर्नाम नराधिपः . कामभोगान्परित्यज्य शतशृङ्गमितो गतः .. 20..\\ ब्रह्मचर्य व्रतस्थस्य तस्य दिव्येन हेतुना . साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः .. 21..\\ तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः . मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् .. 22..\\ पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः . यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति .. 23..\\ यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ . अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः .. 24..\\ चरता धर्मनित्येन वनवासं यशस्विना . एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः .. 25..\\ पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च . पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत .. 26..\\ वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च . पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि .. 27..\\ तं चिता गतमाज्ञाय वैश्वानर मुखे हुतम् . प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः .. 28..\\ सा गता सह तेनैव पतिलोकमनुव्रता . तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् .. 29..\\ इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः . क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः .. 30..\\ प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः . लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः .. 31..\\ एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् . क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह .. 32..\\ गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः . ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 118} dh पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय . राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः .. 1..\\ पशून्वासांसि रत्नानि धनानि विविधानि च . पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् .. 2..\\ यथा च कुन्ती सत्कारं कुर्यान्माध्र्यास्तथा कुरु . यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् .. 3..\\ न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः . यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः .. 4..\\ v विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत . पाण्डुं संस्कारयामास देशे परमसंवृते .. 5..\\ ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः . निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः .. 6..\\ अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः . शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः .. 7..\\ तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः . अमात्या ज्ञातयश्चैव सुहृदश् चोपतस्थिरे .. 8..\\ नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् . अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् .. 9..\\ पाण्डुरेणातपत्रेण चामरव्यजनेन च . सर्ववादित्र नादैश्च समलञ्चक्रिरे ततः .. 10..\\ रत्नानि चाप्युपादाय बहूनि शतशो नराः . प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेकिकम् .. 11..\\ अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च . आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च .. 12..\\ जायकैः शुक्लवासोभिर्हूयमाना हुताशनाः . अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः .. 13..\\ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः . रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् .. 14..\\ अयमस्मानपाहाय दुःखे चाधाय शाश्वते . कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः .. 15..\\ क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च . रमणीये वनोद्देशे गङ्गातीरे समे शुभे .. 16..\\ न्यासयामासुरथ तां शिबिकां सत्यवादिनः . सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः .. 17..\\ ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् . शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम् . पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः .. 18..\\ चन्दनेन च मुख्येन शुक्लेन समलेपयन् . कालागुरुविमिश्रेण तथा तुङ्गरसेन च .. 19..\\ अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् . आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः . शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः .. 20..\\ याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः . घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् .. 21..\\ तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना . अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् .. 22..\\ ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता . हाहा पुत्रेति कौसल्या पपात सहसा भुवि .. 23..\\ तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः . रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः .. 24..\\ क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः . मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि .. 25..\\ तथा भीष्मः शान्तनवो विदुरश्च महामतिः . सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः .. 26..\\ ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः . उदकं चक्रिरे तस्य सर्वाश्च कुरु योषितः .. 27..\\ कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् . सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् .. 28..\\ यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः . तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः .. 29..\\ तदनानन्दमस्वस्थमाकुमारमहृष्टवत् . बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 119} v ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः . ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा .. 1..\\ कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः . रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि .. 2..\\ कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् . आदाय विविशुः पौराः पुरं वारणसाह्वयम् .. 3..\\ सततं स्मान्वतप्यन्त तमेव भरतर्षभम् . पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् .. 4..\\ श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् . संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् .. 5..\\ अतिक्रान्त सुखाः कालाः प्रत्युपस्थित दारुणाः . श्वः श्वः पापीय दिवसाः पृथिवी गतयौवना .. 6..\\ बहु माया समाकीर्णो नाना दोषसमाकुलः . लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति .. 7..\\ गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने . मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः .. 8..\\ तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् . अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः . सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम् .. 9..\\ तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् . वनमादाय भद्रं ते गच्छावो यदि मन्यसे .. 10..\\ तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता . वनं ययौ सत्यवती स्नुषाभ्यां सह भारत .. 11..\\ ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम . देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा .. 12..\\ अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा . अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि .. 13..\\ धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि . बाल क्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् .. 14..\\ जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे . धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति .. 15..\\ हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने . शिरःसु च निगृह्यैनान्योधयामास पाण्डवः .. 16..\\ शतमेकोत्तरं तेषां कुमाराणां महौजसाम् . एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः .. 17..\\ पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली . चकर्ष क्रोशतो भूमौ घृष्ट जानु शिरोऽक्षिकान् .. 18..\\ दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः . आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति .. 19..\\ फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा . तदा पादप्रहारेण भीमः कम्पयते द्रुमम् .. 20..\\ प्रहार वेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः . सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः .. 21..\\ न ते नियुद्धे न जवे न योग्यासु कदा चन . कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् .. 22..\\ एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः . अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोह चेतसा .. 23..\\ ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् . भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् .. 24..\\ तस्य धर्मादपेतस्य पापानि परिपश्यतः . मोहादैश्वर्यलोभाच्च पापा मतिरजायत .. 25..\\ अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः . मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् .. 26..\\ अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् . प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् .. 27..\\ एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा . नित्यमेवान्तर प्रेक्षी भीमस्यासीन्महात्मनः .. 28..\\ ततो जलविहारार्थं कारयामास भारत . चेल कम्बलवेश्मानि विचित्राणि महान्ति च .. 29..\\ प्रमाण कोट्यामुद्देशं स्थलं किं चिदुपेत्य च . क्रीडावसाने सर्वे ते शुचि वस्त्राः स्वलङ्कृताः . सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः .. 30..\\ दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः . विहारावसथेष्वेव वीरा वासमरोचयन् .. 31..\\ खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा . वाहयित्वा कुमारांस्ताञ्जलक्रीडा गतान्विभुः . प्रमाण कोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् .. 32..\\ शीतं वासं समासाद्य श्रान्तो मदविमोहितः . निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् .. 33..\\ ततो बद्ध्वा लता पाशैर्भीमं दुर्योधनः शनैः . गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् .. 34..\\ ततः प्रबुद्धः कौन्तेयः सर्वं सञ्चिद्य बन्धनम् . उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः .. 35..\\ सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः . कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु .. 36..\\ दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः . त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः .. 37..\\ प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् . सारथिं चास्य दयितमपहस्तेन जघ्निवान् .. 38..\\ भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् . कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् .. 39..\\ वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया . तच्चापि भुक्त्वाजरयदविकारो वृकोदरः .. 40..\\ विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् . भीम संहननो भीमस्तदप्यजरयत्ततः .. 41..\\ एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः . अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् .. 42..\\ पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः . उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 120} j कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि . शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् .. 1..\\ वै महर्षेर्गतमस्यासीच्छरद्वान्नाम नामतः . पुत्रः किल महाराज जातः सह शरैर्विभो .. 2..\\ न तस्य वेदाध्ययने तथा बुद्धिरजायत . यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप .. 3..\\ अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः . तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह .. 4..\\ धनुर्वेद परत्वाच्च तपसा विपुलेन च . भृशं सन्तापयामास देवराजं स गौतमः .. 5..\\ ततो जालपदीं नाम देवकन्यां सुरेश्वरः . प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव .. 6..\\ साभिगम्याश्रमपदं रमणीयं शरद्वतः . धनुर्बाणधरं बाला लोभयामास गौतमम् .. 7..\\ तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने . लोकेऽप्रतिमसंस्थानाम् उत्फुल्लनयनोऽभवत् .. 8..\\ धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि . वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत .. 9..\\ स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् . अवतस्थे महाप्राज्ञो धैर्येण परमेण ह .. 10..\\ यस्त्वस्य सहसा राजन्विकारः समपद्यत . तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत .. 11..\\ स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः . जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह .. 12..\\ शरस्तम्बे च पतितं द्विधा तदभवन्नृप . तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः .. 13..\\ मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया . कश्चित्सेना चरोऽरण्ये मिथुनं तदपश्यत .. 14..\\ धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च . व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् . स राज्ञे दर्शयामास मिथुनं सशरं तदा .. 15..\\ स तदादाय मिथुनं राजाथ कृपयान्वितः . आजगाम गृहानेव मम पुत्राविति ब्रुवन् .. 16..\\ ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् . गौतमोऽपि तदापेत्य धनुर्वेद परोऽभवत् .. 17..\\ कृपया यन्मया बालाविमौ संवर्धिताविति . तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः .. 18..\\ निहितौ गौतमस्तत्र तपसा तावविन्दत . आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा .. 19..\\ चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च . निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा . सोऽचिरेणैव कालेन परमाचार्यतां गतः .. 20..\\ ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः . धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः . वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 121} वै विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया . इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् .. 1..\\ नाल्पधीर्नामहा भागस्तथानानास्त्र कोविदः . नादेव सत्त्वो विनयेत्कुरूनस्त्रे महाबलान् .. 2..\\ महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा . ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः .. 3..\\ तस्या वायुः समुद्धूतो वसनं व्यपकर्षत . ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे .. 4..\\ तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः . अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः .. 5..\\ अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् . प्रत्यपादयदाग्नेयमस्त्रधर्मभृतां वरः .. 6..\\ अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम . भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् .. 7..\\ भरद्वाज सखा चासीत्पृषतो नाम पार्थिवः . तस्यापि द्रुपदो नाम तदा समभवत्सुतः .. 8..\\ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः . चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः .. 9..\\ ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् . पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः .. 10..\\ भरद्वाजोऽपि भगवानारुरोह दिवं तदा . ततः पितृनियुक्तात्मा पुत्र लोभान्महायशाः . शारद्वतीं ततो द्रोणः कृपीं भार्याम् अविन्दत .. 11..\\ अग्निहोत्रे च धर्मे च दमे च सततं रता . अलभद्गौतमी पुत्रमश्वत्थामानमेव च .. 12..\\ स जातमात्रो व्यनदद्यथैवोच्चैः श्रवा हयः . तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् .. 13..\\ अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् . अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति .. 14..\\ सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् . तत्रैव च वसन्धीमान्धनुर्वेद परोऽभवत् .. 15..\\ स शुश्राव महात्मानं जामदग्न्यं परन्तपम् . ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः .. 16..\\ वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् . आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् .. 17..\\ राम हिरण्यं मम यच्चान्यद्वसु किं चन विद्यते . ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन .. 18..\\ तथैवेयं धरा देवी सागरान्ता सपत्तना . कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी .. 19..\\ शरीरमात्रमेवाद्य मयेदमवशेषितम् . अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च . वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् .. 20..\\ द्रोन अस्त्राणि मे समग्राणि ससंहाराणि भार्गव . सप्रयोग रहस्यानि दातुमर्हस्यशेषतः .. 21..\\ वै तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः . सरहस्य व्रतं चैव धनुर्वेदमशेषतः .. 22..\\ प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः . प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 122} वै ततो द्रुपदमासाद्य भरद्वाजः प्रतापवान् . अब्रवीत्पार्षतं राजन्सखायं विद्धि माम् इति .. 1..\\ द्रुपद अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी . यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज .. 2..\\ न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्व चित् . सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः .. 3..\\ सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् . सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्य बन्धनम् .. 4..\\ न सख्यमजरं लोके जातु दृश्येत कर्हि चित् . कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति .. 5..\\ मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु . आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् .. 6..\\ न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा . शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते .. 7..\\ ययोरेव समं वित्तं ययोरेव समं कुलम् . तयोः सख्यविवाहश्च न तु पुष्टविपुष्टयोः .. 8..\\ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा . नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते .. 9..\\ वै द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् . मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः .. 10..\\ स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् . जगाम कुरुमुख्यानां नगरं नागसाह्वयम् .. 11..\\ कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् . क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा .. 12..\\ पपात कूपे सा वीटा तेषां वै क्रीडतां तदा . न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये .. 13..\\ अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा . प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् .. 14..\\ अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् . भरतस्यान्वये जाता ये वीटां नाधिगच्छत .. 15..\\ एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः . अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते .. 16..\\ वेत्स्यामीषीकया वीटां तामिषीकामथान्यया . तामन्यया समायोगो वीटाया ग्रहणे मम .. 17..\\ तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः . अवेष्क्य चोद्धृतां वीटां वीटा वेद्धारमब्रुवन् .. 18..\\ अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते . कोऽसि कं त्वाभिजानीमो वयं किं करवामहे .. 19..\\ द्रोन आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश्च माम् . स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते .. 20..\\ वै तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् . ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् .. 21..\\ भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत . युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च .. 22..\\ अथैनमानीय तदा स्वयमेव सुसत्कृतम् . परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः . हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् .. 23..\\ महर्षेरग्निवेश्यस्य सकाशमहमच्युत . अस्त्रार्थमगमं पूर्वं धनुर्वेद जिघृक्षया .. 24..\\ ब्रह्म चारी विनीतात्मा जटिलो बहुलाः समाः . अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया .. 25..\\ पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः . मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः .. 26..\\ स मे तत्र सखा चासीदुपकारी प्रियश् च मे . तेनाहं सह सङ्गम्य रतवान्सुचिरं बत . बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च .. 27..\\ स समासाद्य मां तत्र प्रियकारी प्रियंवदः . अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् .. 28..\\ अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः . अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यो यदा तदा .. 29..\\ त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे . मम भोगाश्च वित्तं च त्वदधीनं सुखानि च .. 30..\\ एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया . अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् .. 31..\\ प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् . संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् .. 32..\\ ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो . अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम् इति .. 33..\\ उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् . स मां निराकारमिव प्रहसन्निदमब्रवीत् .. 34..\\ अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी . यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज .. 35..\\ न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्व चित् . सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः .. 36..\\ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा . नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते .. 37..\\ द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः . अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः .. 38..\\ प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह . पौत्रानादाय तान्सर्वान्वसूनि विविधानि च .. 39..\\ शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् . स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् .. 40..\\ प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् . रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा .. 41..\\ कार्यं मे काङ्क्षितं किं चिद्धृदि सम्परिवर्तते . कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः .. 42..\\ तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते . अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः .. 43..\\ ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः . प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा .. 44..\\ ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च . ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् .. 45..\\ राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ . अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् . वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः .. 46..\\ सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा . स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः . दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 123} वै अर्जुनस्तु परं यत्नमातस्थे गुरु पूजने . अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् .. 1..\\ द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः . अन्धकारेऽर्जुनायान्नं न देयं ते कथं चन .. 2..\\ ततः कदा चिद्भुञ्जाने प्रववौ वायुरर्जुने . तेन तत्र प्रदीप्तः स दीप्यमानो निवापितः .. 3..\\ भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत . हस्तस्तेजस्विनो नित्यमन्नग्रहण कारणात् . तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः .. 4..\\ तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत . उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् .. 5..\\ प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः . त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते .. 6..\\ ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च . अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् .. 7..\\ गदायुद्धेऽसि चर्यायां तोमरप्रासशक्तिषु . द्रोणः सङ्कीर्ण युद्धेषु शिक्षयामास पाण्डवम् .. 8..\\ तस्य तत्कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः . राजानो राजपुत्राश्च समाजग्मुः सहस्रशः .. 9..\\ ततो निषादराजस्य हिरण्यधनुषः सुतः . एकलब्यो महाराज द्रोणमभ्याजगाम ह .. 10..\\ न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् . शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया .. 11..\\ स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः . अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं मही मयम् .. 12..\\ तस्मिन्नाचार्य वृत्तिं च परमामास्थितस्तदा . इष्वस्त्रे योगमातस्थे परं नियममास्थितः .. 13..\\ परया श्रद्धया युक्तो योगेन परमेण च . विमोक्षादान सन्धाने लघुत्वं परमाप सः .. 14..\\ अथ द्रोणाभ्यनुज्ञाताः कदा चित्कुरुपाण्डवाः . रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः .. 15..\\ तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया . राजन्ननुजगामैकः श्वानमादाय पाण्डवान् .. 16..\\ तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् . श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् .. 17..\\ स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने . नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके .. 18..\\ तदा तस्याथ भषतः शुनः सप्तशरान्मुखे . लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा .. 19..\\ स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह . तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः .. 20..\\ लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा . प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः .. 21..\\ तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् . ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् .. 22..\\ न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् . अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत .. 23..\\ एकलव्य निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् . द्रोणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम् .. 24..\\ वै ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः . यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् .. 25..\\ कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् . रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् .. 26..\\ नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः . भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति .. 27..\\ अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् . अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः .. 28..\\ मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् . सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् .. 29..\\ ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् . एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् .. 30..\\ एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् . अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् .. 31..\\ पूजयित्वा ततो द्रोणं विधिवत्स निषादजः . निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः .. 32..\\ ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः . यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् .. 33..\\ एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् . किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः .. 34..\\ न हि किं चिददेयं मे गुरवे ब्रह्मवित्तम . तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम .. 35..\\ एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् . प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा .. 36..\\ तथैव हृष्टवदनस्तथैवादीन मानसः . छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः .. 37..\\ ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत . न तथा स तु शीघ्रोऽभूद्यथापूर्वं नराधिप .. 38..\\ ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः . द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् .. 39..\\ द्रोणस्य तु तदा शिष्यौ गदा योग्यां विशेषतः . दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् .. 40..\\ अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् . तथाति पुरुषानन्यान्सारुकौ यमजावुभौ . युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः .. 41..\\ प्रस्थितः सागरान्तायां रथयूथप यूथपः . बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः .. 42..\\ अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः . तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् . एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः .. 43..\\ प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् . धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप .. 44..\\ तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् . द्रोणः प्रहरण ज्ञाने जिज्ञासुः पुरुषर्षभ .. 45..\\ कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् . अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् .. 46..\\ द्रोन शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः . भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः .. 47..\\ मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् . एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः .. 48..\\ वै ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः . सन्धत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च .. 49..\\ ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् . तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः .. 50..\\ ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् . स मुहूर्तादुवाचेदं वचनं भरतर्षभ .. 51..\\ पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज . पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः .. 52..\\ स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत . अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि .. 53..\\ तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् . भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः .. 54..\\ तमुवाचापसर्पेति द्रोणोऽप्रीत मना इव . नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् .. 55..\\ ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः . तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत .. 56..\\ अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्य देशजान् . तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः .. 57..\\ ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत . त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् .. 58..\\ मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः . वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् .. 59..\\ एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः . तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचोदितः .. 60..\\ मुहूर्तादिव तं द्रोणस्तथैव समभाषत . पश्यस्येनं स्थितं भासं द्रुमं माम् अपि वेत्युत .. 61..\\ पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत . न तु वृक्षं भवन्तं वा पश्यामीति च भारत .. 62..\\ ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः . प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् .. 63..\\ भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः . शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् .. 64..\\ अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनू रुहः . मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् .. 65..\\ ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह . शिर उत्कृत्य तरसा पातयामास पाण्डवः .. 66..\\ तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् . मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् .. 67..\\ कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः . जगाम गङ्गामभितो मज्जितुं भरतर्षभ .. 68..\\ अवगाढमथो द्रोणं सलिले सलिले चरः . ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः .. 69..\\ स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् . ग्राहं हत्वा मोक्षयध्वं माम् इति त्वरयन्निव .. 70..\\ तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः . आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् . इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे .. 71..\\ तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यात पाण्डवम् . विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा .. 72..\\ स पार्थ बाणैर्बहुधा खण्डशः परिकल्पितः . ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः .. 73..\\ अथाब्रवीन्महात्मानं भारद्वाजो महारथम् . गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् . अस्त्रं ब्रह्मशिरो नाम सप्रयोग निवर्तनम् .. 74..\\ न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथं चन . जगद्विनिर्दहेदेतदल्पतेजसि पातितम् .. 75..\\ असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते . तद्धारयेथाः प्रयतः शृणु चेदं वचो मम .. 76..\\ बाधेतामानुषः शत्रुर्यदा त्वां वीर कश् चन . तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे .. 77..\\ तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः . जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः . भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः .. 78..\\ \medskip\hrule\medskip\centerline{\Largedvng 124} वै कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत . दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् .. 1..\\ कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः . गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च .. 2..\\ राजन्सम्प्राप्तविध्यास्ते कुमराः कुरुसत्तम . ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव .. 3..\\ ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना . भारद्वाज महत्कर्मकृतं ते द्विजसत्तम .. 4..\\ यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा . तथा तथाविधानाय स्वयमाज्ञापयस्व माम् .. 5..\\ स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् . अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् .. 6..\\ क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा . न हीदृशं प्रियं मन्ये भविता धर्मवत्सलः .. 7..\\ ततो राजानमामन्त्र्य विदुरानुगतो बहिः . भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् . समामवृक्षां निर्गुल्मामुदक्प्रवण संस्थिताम् .. 8..\\ तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते . अवघुष्टं पुरे चापि तदर्थं वदतां वर .. 9..\\ रङ्ग भूमौ सुविपुलं शास्त्रदृष्टं यथाविधि . प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः . राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ .. 10..\\ मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः . विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः .. 11..\\ तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा . भीष्मं प्रमुखतः कृत्वा कृपं चाचार्य सत्तमम् .. 12..\\ मुक्ताजालपरिक्षिप्तं वैडूर्य मणिभूषितम् . शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् .. 13..\\ गान्धारी च महाभागा कुन्ती च जयतां वर . स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः . हर्षादारुरुहुर्मञ्चान्मेरुं देव स्त्रियो यथा .. 14..\\ ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् . दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् .. 15..\\ प्रवादितैश्च वादित्रैर्जनकौतूहलेन च . महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा .. 16..\\ ततः शुक्लाम्बर धरः शुक्लयज्ञोपवीतवान् . शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः .. 17..\\ रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह . नभो जलधरैर्हीनं साङ्गारक इवांशुमान् .. 18..\\ स यथा समयं चक्रे बलिं बलवतां वरः . ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् .. 19..\\ अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् . विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः .. 20..\\ ततो बद्धतनु त्राणा बद्धकक्ष्या महाबलाः . बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः .. 21..\\ अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः . चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् .. 22..\\ के चिच्छराक्षेप भयाच्छिरांस्यवननामिरे . मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः .. 23..\\ ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्क शोभितैः . विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् .. 24..\\ तत्कुमार बलं तत्र गृहीतशरकार्मुकम् . गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् .. 25..\\ सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः . विस्मयोत्फुल्लनयनाः साधु साध्विति भारत .. 26..\\ कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् . गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः .. 27..\\ गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः . त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु .. 28..\\ लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् . ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् .. 29..\\ अथ तौ नित्यसंहृष्टौ सुयोधन वृकोदरौ . अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ .. 30..\\ बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ . बृहन्तौ वाशिता हेतोः समदाविव कुञ्जरौ .. 31..\\ तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ . चेरतुर्निर्मलगदौ समदाविव गोवृषौ .. 32..\\ विदुरो धृतराष्ट्राय गान्धार्ये पाण्डवारणिः . न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 125} वै कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे . पक्षपात कृतस्नेहः स द्विधेवाभवज्जनः .. 1..\\ हा वीर कुरुराजेति हा भीमेति च नर्दताम् . पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः .. 2..\\ ततः क्षुब्धार्णव निभं रङ्गमालोक्य बुद्धिमान् . भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् .. 3..\\ वारयैतौ महावीर्यौ कृतयोग्यावुभावपि . मा भूद्रङ्ग प्रकोपोऽयं भीम दुर्योधनोद्भवः .. 4..\\ ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ . युगान्तानिल सङ्क्षुब्धौ महावेगाविवार्णवौ .. 5..\\ ततो रङ्गाङ्गण गतो द्रोणो वचनमब्रवीत् . निवार्य वादित्रगणं महामेघसमस्वनम् .. 6..\\ यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः . ऐन्द्रिरिन्द्रानुज समः स पार्थो दृश्यताम् इति .. 7..\\ आचार्य वचनेनाथ कृतस्वस्त्ययनो युवा . बद्धगोधाङ्गुलि त्राणः पूर्णतूणः सकार्मुकः .. 8..\\ काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः . सार्कः सेन्द्रायुध तडित्ससन्ध्य इव तोयदः .. 9..\\ ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् . प्रवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः .. 10..\\ एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः . एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता .. 11..\\ एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः . एष शीलवतां चापि शीलज्ञाननिधिः परः .. 12..\\ इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्ष केरिताः . कुन्त्याः प्रस्नव संमिश्रैरस्रैः क्लिन्नमुरोऽभवत् .. 13..\\ तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् . धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः .. 14..\\ क्षत्तः क्षुब्धार्णव निभः किमेष सुमहास्वनः . सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् .. 15..\\ विदुर एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः . अवतीर्णः सकवचस्तत्रैष सुमहास्वनः .. 16..\\ ध्र् धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते . पृथारणि समुद्भूतैस्त्रिभिः पाण्डव वह्निभिः .. 17..\\ वै तस्मिन्समुदिते रङ्गे कथं चित्पर्यवस्थिते . दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् .. 18..\\ आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः . वायव्येनासृजद्वायुं पार्जन्येनासृजद्धनान् .. 19..\\ भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् . अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् .. 20..\\ क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः . क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् .. 21..\\ सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः . सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः .. 22..\\ भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् . पञ्चबाणानसंसक्तान्स मुमोचैक बाणवत् .. 23..\\ गव्ये विषाण कोशे च चले रज्ज्ववलम्बिते . निचखान महावीर्यः सायकानेकविंशतिम् .. 24..\\ इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् . गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् .. 25..\\ ततः समाप्तभूयिष्ठे तस्मिन्कर्माणि भारत . मन्दी भूते समाजे च वादित्रस्य च निस्वने .. 26..\\ द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः . वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः .. 27..\\ दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते . किंस्विदापूर्यते व्योम जलभार घनैर्घनैः .. 28..\\ रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप . द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा .. 29..\\ पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ . पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः .. 30..\\ अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् . दुर्योधनंममित्रघ्नमुत्थितं पर्यवारयत् .. 31..\\ स तैस्तदा भ्रातृभिरुद्यतायुधैर् वृतो गदापाणिरवस्थितैः स्थितः . बभौ यथा दानव सङ्क्षये पुरा पुरन्दरो देवगणैः समावृतः .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 126} वै दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः . विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः .. 1..\\ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः . सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः .. 2..\\ कन्या गर्भः पृथु यशाः पृथायाः पृथुलोचनः . तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः .. 3..\\ सिंहर्षभ गजेन्द्राणां तुल्यवीर्यपराक्रमः . दीप्तिकान्ति द्युतिगुणैः सूर्येन्दु ज्वलनोपमः .. 4..\\ प्रांशुः कनकतालाभः सिंहसंहननो युवा . असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः .. 5..\\ स निरीक्ष्य महाबाहुः सर्वतो रङ्ग मण्डलम् . प्रणामं द्रोण कृपयोर्नात्यादृतमिवाकरोत् .. 6..\\ स सामाज जनः सर्वो निश्चलः स्थिरलोचनः . कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् .. 7..\\ सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः . भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् .. 8..\\ पार्थ यत्ते कृतं कर्मविशेषवदहं ततः . करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः .. 9..\\ असमाप्ते ततस्तस्य वचने वदतां वर . यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः .. 10..\\ प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् . ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह .. 11..\\ ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा . यत्कृतं तत्र पार्थेन तच्चकार महाबलः .. 12..\\ अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत . कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् .. 13..\\ स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद . अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् .. 14..\\ कर्न कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे . द्वन्द्वयुद्धां च पार्थेन कर्तुमिच्छामि भारत .. 15..\\ दुर् भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव . दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम .. 16..\\ वै ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत . कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् .. 17..\\ अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् . ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे .. 18..\\ कर्न रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन . वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते .. 19..\\ किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत . गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः .. 20..\\ वै ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः . भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् .. 21..\\ ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः . परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः .. 22..\\ ततः सविद्युत्स्तनितैः सेन्द्रायुध पुरो जवैः . आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः .. 23..\\ ततः स्नेहाद्धरि हयं दृष्ट्वा रङ्गावलोकिनम् . भास्कारोऽप्यनयन्नाशं समीपोपगतान्घनान् .. 24..\\ मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः . सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत .. 25..\\ धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः . भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् .. 26..\\ द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत . कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह .. 27..\\ तां तथा मोहसाम्पन्नां विदुरः सर्वधर्मवित् . कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः .. 28..\\ ततः प्रत्यागतप्राणा तावुभावपि दंशितौ . पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किं चन .. 29..\\ तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् . तावुद्यतसमाचारे कुशलः सर्वधर्मवित् .. 30..\\ अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः . कौरवो भवतां सार्धं द्वन्द्वयुद्धं करिष्यति .. 31..\\ त्वमप्येवं महाबाहो मातरं पितरं कुलम् . कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः . ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा .. 32..\\ एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् . बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा .. 33..\\ दुर् आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये . तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति .. 34..\\ यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति . तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते .. 35..\\ वै ततस्तस्मिन्क्षणे कर्णः सलाज कुसुमैर्घटैः . काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः . अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः .. 36..\\ सच्छत्रवालव्यजनो जयशब्दान्तरेण च . उवाच कौरवं राजा राजानं तं वृषस्तदा .. 37..\\ अस्य राज्यप्रदानस्य सदृशं किं ददानि ते . प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप . अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः .. 38..\\ एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत . हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 127} वै ततः स्रस्तोत्तर पटः सप्रस्वेदः सवेपथुः . विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव .. 1..\\ तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः . कर्णोऽभिषेकार्द्र शिराः शिरसा समवन्दत .. 2..\\ ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः . पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः .. 3..\\ परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः . अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः .. 4..\\ तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः . भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव .. 5..\\ न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् . कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया .. 6..\\ अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम . श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे .. 7..\\ एवमुत्कस्ततः कर्णः किं चित्प्रस्फुरिताधरः . गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत .. 8..\\ ततो दुर्योधनः कोपादुत्पपात महाबलः . भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः .. 9..\\ सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् . वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् .. 10..\\ क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना . शूराणां च नदीनां च प्रभवा दुर्विदाः किल .. 11..\\ सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् . दधीचस्यास्थितो वज्रं कृतं दानव सूदनम् .. 12..\\ आग्नेयः कृत्तिका पुत्रो रौद्रो गाङ्गेय इत्यपि . श्रूयते भगवान्देवः सर्वगुह्य मयो गुहः .. 13..\\ क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः . आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः . भवतां च यथा जन्म तदप्यागमितं नृपैः .. 14..\\ सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् . कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति .. 15..\\ पृथिवी राज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः . अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना .. 16..\\ यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् . रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् .. 17..\\ ततः सर्वस्य रङ्गस्या हाहाकारो महानभूत् . साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् .. 18..\\ ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप . दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ .. 19..\\ पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते . भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् .. 20..\\ अर्जुनेति जनः कश्चित्काश्चित्कर्णेति भारत . कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रथितास्तदा .. 21..\\ कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् . पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत .. 22..\\ दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव . भयमर्जुन साञ्जातं क्षिप्रमन्तरधीयत .. 23..\\ स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम् . युधिष्ठिरस्याप्यभवत्तदा मतिर् न कर्ण तुल्योऽस्ति धनुर्धरः क्षितौ .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 128} वै ततः शिष्यान्समानीय आचार्यार्थमचोदयत् . द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते .. 1..\\ पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि . पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा .. 2..\\ तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः . आचार्य धनदानार्थं द्रोणेन सहिता ययुः .. 3..\\ ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः . ममृदुस्तस्य नगरं द्रुपदस्य महौजसः .. 4..\\ ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि . उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः .. 5..\\ भग्नदर्पं हृतधनं तथा च वशमागतम् . स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् .. 6..\\ प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया . प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते .. 7..\\ एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् . मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् .. 8..\\ आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह . तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ .. 9..\\ प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ . वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि .. 10..\\ अराजा किल नो राज्ञां सखा भवितुमर्हति . अतः प्रयतितं राज्ये यज्ञसेन मया तव .. 11..\\ राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे . सखायं मां विजानीहि पाञ्चाल यदि मन्यसे .. 12..\\ द्रुपद अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु . प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् .. 13..\\ वै एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत . सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् .. 14..\\ माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् . सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् . दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी .. 15..\\ द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह . क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् .. 16..\\ हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च . पुत्र जन्म परीप्सन्वै स राजा तदधारयत् . अहिच्छत्रं च विषयं द्रोणः समभिपद्यत .. 17..\\ एवं राजन्नहिच्छत्रा पुरी जनपदायुता . युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 129} वै प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् . दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः .. 1..\\ ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः . अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् .. 2..\\ पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः . उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः .. 3..\\ गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा . कथयन्ति स्म सम्भूय चत्वरेषु सभासु च .. 4..\\ प्रज्ञा चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः . राज्यमप्राप्तवान्पूर्वं सा कथं नृपतिर्भवेत् .. 5..\\ तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः . प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति .. 6..\\ ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् . अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् .. 7..\\ स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् . सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् .. 8..\\ तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् . युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः .. 9..\\ स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे . ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् .. 10..\\ ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः . पौरानुराग सन्तप्तः पश्चादिदमभाषत .. 11..\\ श्रुता मे जल्पतां तात प्रौराणामशिवा गिरः . त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् .. 12..\\ मतमेतच्च भीष्मस्य न स राज्यं बुभूषति . अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः .. 13..\\ पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा . त्वमप्यगुण संयोगात्प्राप्तं राज्यं न लब्धवान् .. 14..\\ स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः . तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः .. 15..\\ ते वयं राजवंशेन हीनाः सह सुतैरपि . अवज्ञाता भविष्यामो लोकस्य जगतीपते .. 16..\\ सततं निरयं प्राप्ताः परपिण्डोपजीविनः . न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् .. 17..\\ अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप . ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 130} वै धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् . मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् .. 1..\\ धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः . सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः .. 2..\\ नास्य किं चिन्न जानामि भोजनादि चिकीर्षितम् . निवेदयति नित्यं हि मम राज्यं धृतव्रतः .. 3..\\ तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः . गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः .. 4..\\ स कथं शक्यमस्माभिरपक्रष्टुं बलादितः . पितृपैतामहाद्राज्यात्ससहायो विशेषतः .. 5..\\ भृता हि पाण्डुनामात्या बलं च सततं भृतम् . भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः .. 6..\\ ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः . कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् .. 7..\\ दुर् एवमेतन्मया तात भावितं दोषमात्मनि . दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः .. 8..\\ ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः . अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते .. 9..\\ स भवान्पाण्डवानाशु विवासयितुमर्हति . मृदुनैवाभ्युपायेन नगरं वारणावतम् .. 10..\\ यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति . तदा कुन्ती सहापत्या पुनरेष्यति भारत .. 11..\\ ध्र् दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते . अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् .. 12..\\ न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः . विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हि चित् .. 13..\\ समा हि कौरवेयाणां वयमेते च पुत्रक . नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः .. 14..\\ ते वयं कौरवेयाणामेतेषां च महात्मनाम् . कथं न वध्यतां तात गच्छेम जगतस्तथा .. 15..\\ दुर् मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः . यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः .. 16..\\ कृपः शारद्वतश्चैव यत एते त्रयस्ततः . द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हि चित् .. 17..\\ क्षत्तार्थ बद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे . न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् .. 18..\\ स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय . वारणावतमद्यैव नात्र दोषो भविष्यति .. 19..\\ विनिद्र करणं घोरं हृदि शल्यमिवार्पितम् . शोकपावकमुद्भूतं कर्मणैतेन नाशय .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 131} वै ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः . अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः .. 1..\\ धृतराष्ट्र प्रयुक्तास्तु के चित्कुशलमन्त्रिणः . कथयां चक्रिरे रम्यं नगरं वारणावतम् .. 2..\\ अयं समाजः सुमहान्रमणीयतमो भुवि . उपस्थितः पशुपतेर्नगरे वारणावते .. 3..\\ सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे . इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः .. 4..\\ कथ्यमाने तथा रम्ये नगरे वारणावते . गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप .. 5..\\ यदा त्वमन्यत नृपो जातकौतूहला इति . उवाचैनानथ तदा पाण्डवानम्बिका सुतः .. 6..\\ ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः . रमणीयतरं लोके नगरं वारणावतम् .. 7..\\ ते तात यदि मन्यध्वमुत्सवं वारणावते . सगणाः सानुयात्राश्च विहरध्वं यथामराः .. 8..\\ ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः . प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः .. 9..\\ कं चित्कालं विहृत्यैवमनुभूय परां मुदम् . इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ .. 10..\\ धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः . आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् .. 11..\\ ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् . द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् .. 12..\\ कृपमाचार्य पुत्रं च गान्धारीं च यशस्विनीम् . युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा .. 13..\\ रमणीये जनाकीर्णे नगरे वारणावते . सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् .. 14..\\ प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत . आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति .. 15..\\ एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः . प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् .. 16..\\ स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः . मा च वोऽस्त्वशुभं किं चित्सर्वतः पाण्डुनन्दनाः .. 17..\\ ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः . कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 132} वै एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु . दुर्योधनः परं हर्षमाजगाम दुरात्मवान् .. 1..\\ स पुरोचनमेकान्तमानीय भरतर्षभ . गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् .. 2..\\ ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा . यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि .. 3..\\ न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया . सहायो येन सन्धाय मन्त्रयेयं यथा त्वया .. 4..\\ संरक्ष तात मन्त्रं च सपत्नांश् च ममोद्धर . निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु .. 5..\\ पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् . उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् .. 6..\\ स त्वं रासभ युक्तेन स्यन्दनेनाशु गामिना . वारणावतमद्यैव यथा यासि तथा कुरु .. 7..\\ तत्र गत्वा चतुःशालं गृहं परमसंवृतम् . आयुधागारमाश्रित्य कारयेथा महाधनम् .. 8..\\ शणसर्जरसादीनि यानि द्रव्याणि कानि चित् . आग्नेयान्युत सन्तीह तानि सर्वाणि दापय .. 9..\\ सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया . मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः .. 10..\\ शणान्वंशं घृतं दारु यन्त्राणि विविधानि च . तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः .. 11..\\ यथा च त्वं न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः . आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः .. 12..\\ वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् . वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् .. 13..\\ तत्रासनानि मुख्यानि यानानि शयनानि च . विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता .. 14..\\ यथा रमेरन्विश्रब्धा नगरे वारणावते . तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः .. 15..\\ ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् . अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः .. 16..\\ दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः . ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित् .. 17..\\ तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः . प्रायाद्रासभ युक्तेन नगरं वारणावतम् .. 18..\\ स गत्वा त्वरितो राजन्दुर्योधन मते स्थितः . यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 133} वै पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः . आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् .. 1..\\ राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः . अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च .. 2..\\ एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः . समालिङ्ग्य समानांश्च बलैश्चाप्यभिवादिताः .. 3..\\ सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् . सर्वाः प्रकृतयश्चैव प्रययुर्वारणा वतम् .. 4..\\ विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः . पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः .. 5..\\ तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा . शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ .. 6..\\ विषमं पश्यते राजा सर्वथा तमसावृतः . धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति .. 7..\\ न हि पापमपापात्मा रोचयिष्यति पाण्डवः . भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः . कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः .. 8..\\ तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते . अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते . विवास्यमानानस्थाने कौनेयान्भरतर्षभान् .. 9..\\ पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा . विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः .. 10..\\ स तस्मिन्पुरुषव्याघ्रे दिष्ट भावं गते सति . राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते .. 11..\\ वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् . गृहान्विहाय गच्छामो यत्र याति युथिष्ठिरः .. 12..\\ तांस्तथा वादिनः पौरान्दुःखितान्दुःखकर्शितः . उवाच परमप्रीतो धर्मराजो युधिष्ठिरः .. 13..\\ पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः . अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् .. 14..\\ भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् . आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथा गृहम् .. 15..\\ यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते . तदा करिष्यथ मम प्रियाणि च हितानि च .. 16..\\ ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् . आशीर्भिरभिनन्द्यैनाञ् जग्मुर्नगरमेव हि .. 17..\\ पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् . बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् . प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् .. 18..\\ विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा . अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् . यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः .. 19..\\ कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः . न दहेदिति चात्मानं यो रक्षति स जीवति .. 20..\\ नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः .. 21..\\ नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः . अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् . श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् .. 22..\\ चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः . आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते .. 23..\\ अनुशिष्ट्वानुगत्वा च कृत्वा चैनां प्रदक्षिणम् . पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् .. 24..\\ निवृत्ते विदुरे चैव भीष्मे पौरजने गृहान् . अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् .. 25..\\ क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव . त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् .. 26..\\ यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् . श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च .. 27..\\ y विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् . पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् .. 28..\\ जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् . विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया .. 29..\\ वै अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते . वारणावतमासाद्य ददृशुर्नागरं जनम् .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 134} वै ततः सर्वाः प्रकृतयो नगराद्वारणावतात् . सर्वमङ्गल संयुक्ता यथाशास्त्रमतन्द्रिताः .. 1..\\ श्रुत्वागतान्पाण्डुपुत्रान्नाना यानैः सहस्रशः . अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा .. 2..\\ ते समासाद्य कौन्तेयान्वारणावतका जनाः . कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे .. 3..\\ तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः . विबभौ देवसङ्काशो वज्रपाणिरिवामरैः .. 4..\\ सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः . अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् .. 5..\\ ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् . ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु .. 6..\\ नगराधिकृतानां च गृहाणि रथिनां तथा . उपतस्थुर्नरश्रेष्ठा वैश्यशूद्र गृहानपि .. 7..\\ अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः . जग्मुरावसथं पश्चात्पुरोचन पुरस्कृताः .. 8..\\ तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च . आसनानि च मुख्यानि प्रददौ स पुरोचनः .. 9..\\ तत्र ते सत्कृतास्तेन सुमहार्ह परिच्छदाः . उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः .. 10..\\ दशरात्रोषितानां तु तत्र तेषां पुरोचनः . निवेदयामास गृहं शिवाख्यमशिवं तदा .. 11..\\ तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः . पुरोचनस्य वचनात्कैलासमिव गुह्यकाः .. 12..\\ तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः . उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः . जिघ्रन्सोम्य वसा गन्धं सर्पिर्जतु विमिश्रितम् .. 13..\\ कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप . शणसर्जरसं व्यक्तमानीतं गृहकर्मणि . मुञ्ज बल्वज वंशादि द्रव्यं सर्वं घृतोक्षितम् .. 14..\\ शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्म कर्मणि . विश्वस्तं मामयं पापो दग्धकामः पुरोचनः .. 15..\\ इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा . इमां तु तां महाबुद्धिर्विदुरो दृष्टवान्पुरा .. 16..\\ ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् . आचार्यैः सुकृतं गूढैर्दुर्योधन वशानुगैः .. 17..\\ भ्म् यदिदं गृहमाग्नेयं विहितं मन्यते भवान् . तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् .. 18..\\ y इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये . नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः .. 19..\\ यदि विन्देत चाकारमस्माकं हि पुरोचनः . शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः .. 20..\\ नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः . तथा हि वर्तते मन्दः सुयोधन मते स्थितः .. 21..\\ अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः . कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः . धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः .. 22..\\ वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि . स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः .. 23..\\ अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः . हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् .. 24..\\ तदस्माभिरिमं पापं तं च पापं सुयोधनम् . वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्व चित्क्व चित् .. 25..\\ ते वयं मृगया शीलाश्चराम वसुधामिमाम् . तथा नो विदिता मार्गा भविष्यन्ति पलायताम् .. 26..\\ भौमं च बिलमद्यैव करवाम सुसंवृतम् . गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति .. 27..\\ वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः . पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 135} वै विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्व चित् . विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् .. 1..\\ प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् . पाण्डवानां प्रियं कार्यमिति किं करवाणि वः .. 2..\\ प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् . प्रतिपादय विश्वासादिति किं करवाणि वः .. 3..\\ कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः . भवनस्य तव द्वारि प्रदास्यति हुताशनम् .. 4..\\ मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः . इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् .. 5..\\ किं चिच्च विदुरेणोक्तो म्लेच्छ वाचासि पाण्डव . त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् .. 6..\\ उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः . अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै .. 7..\\ शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् . न विद्यते कवेः किं चिदभिज्ञानप्रयोजनम् .. 8..\\ यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि . भवतः स्म यथा तस्य पालयास्मान्यथा कविः .. 9..\\ इदं शरणमाग्नेयं मदर्थमिति मे मतिः . पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् .. 10..\\ स पापः कोशवांश्चैव ससहायश्च दुर्मतिः . अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते .. 11..\\ स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् . अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः .. 12..\\ समृद्धमायुधागारमिदं तस्य दुरात्मनः . वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् .. 13..\\ इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् . प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् .. 14..\\ सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा . पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय .. 15..\\ स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः . परिखामुत्किरन्नाम चकार सुमहद्बिलम् .. 16..\\ चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् . कपाटयुक्तमज्ञातं समं भूम्या च भारत .. 17..\\ पुरोचन भयाच्चैव व्यदधात्संवृतं मुखम् . स तत्र च गृहद्वारि वसत्यशुभ धीः सदा .. 18..\\ तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप . दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् .. 19..\\ विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् . अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः .. 20..\\ न चैनानन्वबुध्यन्त नरा नगरवासिनः . अन्यत्र विदुरामात्यात्तस्मात्खनक सत्तमात् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 136} वै तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् . विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः .. 1..\\ पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः . भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् .. 2..\\ अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः . वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने .. 3..\\ आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् . षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः .. 4..\\ अथ दानापदेशेन कुन्ती ब्राह्मण भोजनम् . चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः .. 5..\\ ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत . जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् .. 6..\\ निषादी पञ्च पुत्रा तु तस्मिन्भोज्ये यदृच्छया . अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता .. 7..\\ सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला . सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने . सुष्वाप विगतज्ञाना मृतकल्पा नराधिप .. 8..\\ अथ प्रवाते तुमुले निशि सुप्ते जने विभो . तदुपादीपयद्भीमः शेते यत्र पुरोचनः .. 9..\\ ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः . प्रादुरासीत्तदा तेन बुबुधे सजनव्रजः .. 10..\\ पौराः दुर्योधन प्रयुक्तेन पापेनाकृतबुद्धिना . गृहमात्मविनाशाय कारितं दाहितं च यत् .. 11..\\ अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी . यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा .. 12..\\ दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः . अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् .. 13..\\ वै एवं ते विलपन्ति स्म वारणावतका जनाः . परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः .. 14..\\ पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः . बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः .. 15..\\ तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः . न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः .. 16..\\ भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः . जगाम भ्रातॄनादाय सर्वान्मातरमेव च .. 17..\\ स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् . पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ .. 18..\\ तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् . स जगामाशु तेजस्वी वातरंहा वृकोदरः .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 137} वै अथ रात्र्यां व्यतीतायामशोषो नागरो जनः . तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् .. 1..\\ निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः . जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् .. 2..\\ नूनं दुर्योधनेनेदं विहितं पापकर्मणा . पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः .. 3..\\ विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः . दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् .. 4..\\ नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते . द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः .. 5..\\ ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः . संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि .. 6..\\ ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् . निषादीं ददृशुर्दग्धां पञ्च पुत्रामनागसम् .. 7..\\ खनकेन तु तेनैव वेश्म शोधयता बिलम् . पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् .. 8..\\ ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः . पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् .. 9..\\ श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् . विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः .. 10..\\ अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः . तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः .. 11..\\ गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् . सत्कारयन्तु तान्वीरान्कुन्ति राजसुतां च ताम् .. 12..\\ कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च . ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि .. 13..\\ एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् . पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः .. 14..\\ एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः . उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिका सुतः .. 15..\\ चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः . विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः .. 16..\\ पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् . जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः .. 17..\\ विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः . यतमाना वनं राजन्गहनं प्रतिपेदिरे .. 18..\\ ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः . पुनरूचुर्महावीर्यं भीमसेनमिदं वचः .. 19..\\ इतः कष्टतरं किं नु यद्वयं गहने वने . दिशश्च न प्रजानीमो गन्तुं चैव न शक्रुमः .. 20..\\ तं च पापं न जानीमो यदि दग्धः पुरोचनः . कथं नु विप्रमुच्येम भयादस्मादलक्षिताः .. 21..\\ पुनरस्मानुपादाय तथैव व्रज भारत . त्वं हि नो बलवानेको यथा सततगस्तथा .. 22..\\ इत्युक्तो धर्मराजेन भीमसेनो महाबलः . आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 138} वै तेन विक्रमता तूर्णमूरुवेगसमीरितम् . प्रववावनिलो राजञ्शुचि शुक्रागमे यथा .. 1..\\ स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् . आरुजन्दारु गुल्मांश्च पथस्तस्य समीपजान् .. 2..\\ तथा वृक्षान्भञ्जमानो जगामामित विक्रमः . तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत .. 3..\\ असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः . पथि प्रच्छन्नमासेदुर्धार्तराष्ट्र भयात्तदा .. 4..\\ कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् . अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च .. 5..\\ आगमंस्ते वनोद्देशमल्पमूलफलोदकम् . क्रूर पक्षिमृगं घोरं सायाह्ने भरतर्षभाः .. 6..\\ घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः . अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः .. 7..\\ ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः . नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया .. 8..\\ ततो भीमो वनं घोरं प्रविश्य विजनं महत् . न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् .. 9..\\ तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः . पानीयं मृगयामीह विश्रमध्वमिति प्रभो .. 10..\\ एते रुवन्ति मधुरं सारसा जलचारिणः . ध्रुवमत्र जलस्थायो महानिति मतिर्मम .. 11..\\ अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत . जगाम तत्र यत्र स्म रुवन्ति जलचारिणः .. 12..\\ स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ . उत्तरीयेण पानीयमाजहार तदा नृप .. 13..\\ गव्यूति मात्रादागत्य त्वरितो मातरं प्रति . स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले . भृशं दुःखपरीतात्मा विललाप वृकोदरः .. 14..\\ शयनेषु परार्ध्येषु ये पुरा वारणावते . नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले .. 15..\\ स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः . कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् .. 16..\\ स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः . प्रासादशयनां नित्यं पुण्डरीकान्तर प्रभाम् .. 17..\\ सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् . शयानां पश्यताद्येह पृथिव्यामतथोचिताम् .. 18..\\ धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् . सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता .. 19..\\ किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् . योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले .. 20..\\ त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः . सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् .. 21..\\ अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि . शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् .. 22..\\ अश्विनाविव देवानां याविमौ रूपसम्पदा . तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले .. 23..\\ ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः . स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः .. 24..\\ एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः . चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः .. 25..\\ येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः . ते जीवन्ति सुखं लोके भवन्ति च निरामयाः .. 26..\\ बलवन्तः समृद्धार्था मित्र बान्धवनन्दनाः . जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव .. 27..\\ वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना . विवासिता न दग्धाश्च कथं चित्तस्य शासनात् .. 28..\\ तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः . कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् .. 29..\\ नातिदूरे च नगरं वनादस्माद्धि लक्षये . जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् .. 30..\\ पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः . इति भीमो व्यवस्यैव जजागार स्वयं तदा .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 139} वै तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः . अविदूरे वनात्तस्माच्छाल वृक्षमुपाश्रितः .. 1..\\ क्रूरो मानुषमांसादो महावीर्यो महाबलः . विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः . पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया .. 2..\\ ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् . जृम्भमाणो महावक्रः पुनः पुनरवेक्ष्य च .. 3..\\ दुष्टो मानुषमांसादो महाकायो महाबलः . आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् .. 4..\\ उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः . स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् .. 5..\\ अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापात दुःसहाः . देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च .. 6..\\ आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीम् अपि . उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु .. 7..\\ गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः . मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे .. 8..\\ हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् . अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते .. 9..\\ एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः . भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम .. 10..\\ भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी . जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ .. 11..\\ ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह . शयानान्भीमसेनं च जाग्रतं त्वपराजितम् .. 12..\\ दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् . राक्षसी कामयामास रूपेणाप्रतिमं भुवि .. 13..\\ अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः . कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम .. 14..\\ नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् . पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् .. 15..\\ मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च . हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः .. 16..\\ सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् . उपतस्थे महाबाहुं भीमसेनं शनैः शनैः .. 17..\\ विलज्जमानेव लता दिव्याभरणभूषिता . स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् .. 18..\\ कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ . क इमे शेरते चेह पुरुषा देवरूपिणः .. 19..\\ केयं च बृहती श्यामा सुकुमारी तवानघ . शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा .. 20..\\ नेदं जानाति गहनं वनं राक्षससेवितम् . वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः .. 21..\\ तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा . बिभक्षयिषता मांसं युस्माकममरोपम .. 22..\\ साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् . नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते .. 23..\\ एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर . कामोपहत चित्ताङ्गीं भजमानां भजस्व माम् .. 24..\\ त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् . वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ .. 25..\\ अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च . अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह .. 26..\\ भ्म् मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् . परित्यजेत को न्वद्य प्रभवन्निव राक्षसि .. 27..\\ को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षस भोजनम् . मातरं च नरो गच्छेत्कामार्त इव मद्विधः .. 28..\\ राक्स् यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय . मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् .. 29..\\ भ्म् सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि . न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः .. 30..\\ न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् . न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने .. 31..\\ गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु . तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 140} वै तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः . अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् .. 1..\\ लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः . मेघसङ्घात वर्ष्मा च तीष्क्णदंष्ट्रोज्ज्वलाननः .. 2..\\ तमापतन्तं दृट्वैव तथा विकृतदर्शनम् . हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः .. 3..\\ आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः . त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु .. 4..\\ अहं कामगमा वीर रक्षोबलसमन्विता . आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा .. 5..\\ प्रबोधयैनान्संसुप्तान्मातरं च परन्तप . सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा .. 6..\\ भ्म् मा भैस्त्वं विपुलश्रोणिनैष कश् चिन्मयि स्थिते . अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे .. 7..\\ नायं प्रतिबलो भीरु राक्षसापसदो मम . सोढुं युधि परिस्पन्दमथ वा सर्वराक्षसाः .. 8..\\ पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ . ऊरू परिघसङ्काशौ संहतं चाप्युरो मम .. 9..\\ विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने . मावमंस्थाः पृथुश्रोणिमत्वा मामिह मानुषम् .. 10..\\ हि नावमन्ये नरव्याघ्र तामहं देवरूपिणम् . दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः .. 11..\\ वै तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत . वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः .. 12..\\ अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः . स्रग्दाम पूरितशिखं समग्रेन्दु निभाननम् .. 13..\\ सुभ्रू नासाक्षि केशान्तं सुकुमारनख त्वचम् . सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम् .. 14..\\ तां तथा मानुषं रूपं बिभ्रतीं सुमनोरहम् . पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः .. 15..\\ सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम . उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् .. 16..\\ को हि मे भोक्तुकामस्या विघ्नं चरति दुर्मतिः . न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता .. 17..\\ धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि . पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशः करि .. 18..\\ यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम . एष तानद्य वै सर्वान्हनिष्यामि त्वया सह .. 19..\\ एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः . वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् .. 20..\\ तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः . भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 141} वै भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव . भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् .. 1..\\ किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः . मामासादय दुर्बुद्धे तरसा त्वं नराशन .. 2..\\ मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि . विशेषतोऽनपकृते परेणापकृते सति .. 3..\\ न हीयं स्ववशा बाला कामयत्यद्य माम् इह . चोदितैषा ह्यनङ्गेन शरीरान्तर चारिणा . भगिनी तव दुर्बुद्धे राक्षसानां यशोहर .. 4..\\ त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च . कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् .. 5..\\ अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस . मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि .. 6..\\ समागच्छ मया सार्धमेकेनैको नराशन . अहमेव नयिष्यामि त्वामद्य यमसादनम् .. 7..\\ अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् . कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः .. 8..\\ अद्य गात्राणि क्रव्यादाः श्येना गोमायवश् च ते . कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे .. 9..\\ क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् . पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् .. 10..\\ अद्य त्वां भगिनी पापकृष्यमाणं मया भुवि . द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् .. 11..\\ निराबाधास्त्वयि हते मया राक्षसपांसन . वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः .. 12..\\ हि गर्जितेन वृथा किं ते कत्थितेन च मानुष . कृत्वैतत्कर्मणा सर्वं कत्थेथा माचिरं कृथाः .. 13..\\ बलिनं मन्यसे यच्च आत्मानमपराक्रमम् . ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् .. 14..\\ न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् . एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियं वदम् .. 15..\\ पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि . हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् .. 16..\\ वै एवमुक्त्वा ततो बाहुं प्रगृह्या पुरुषादकः . अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् .. 17..\\ तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः . वेगेन प्रहृतं बाहुं निजग्राह हसन्निव .. 18..\\ निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह . तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा .. 19..\\ ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः . भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् .. 20..\\ पुनर्भीमो बलादेनं विचकर्ष महाबलः . मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति .. 21..\\ अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा . राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् .. 22..\\ बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः . मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ .. 23..\\ तयोः शब्देन महता विबुद्धास्ते नरर्षभाः . सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 142} वै प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् . विस्मिताः पुरुषा व्याघ्रा बभूवुः पृथया सह .. 1..\\ ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा . उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः .. 2..\\ कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि . केन कार्येण सुश्रोणि कुतश्चागमनं तव .. 3..\\ यदि वास्य वनस्यासि देवता यदि वाप्सराः . आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि .. 4..\\ हिदिम्बा यदेतत्पश्यसि वनं नीलमेघनिभं महत् . निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च .. 5..\\ तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि . भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता .. 6..\\ क्रूर बुद्धेरहं तस्य वचनादागता इह . अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् .. 7..\\ ततोऽहं सर्वभूतानां भावे विचरता शुभे . चोदिता तव पुत्रस्य मन्मथेन वशानुगा .. 8..\\ ततो वृतो मया भर्ता तव पुत्रो महाबलः . अपनेतुं च यतितो न चैव शकितो मया .. 9..\\ चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः . स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् .. 10..\\ स तेन मम कान्तेन तव पुत्रेण धीमता . बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना .. 11..\\ विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् . पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ .. 12..\\ वै तस्या श्रुत्वैव वचनमुत्पपात युधिष्ठिरः . अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् .. 13..\\ तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् . काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ .. 14..\\ तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् . दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः .. 15..\\ वसुधा रेणुसंवीतौ वसुधाधरसंनिभौ . विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ .. 16..\\ राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु . उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव .. 17..\\ भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् . समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः .. 18..\\ साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् . नकुलः सहदेवश्च मातरं गोपयिष्यति .. 19..\\ भ्म् उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया . न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः .. 20..\\ आर्ज् किमनेन चिरं भीम जीवता पापरक्षसा . गन्तव्यं नचिरं स्थातुमिह शक्यमरिन्दम .. 21..\\ पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते . रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च .. 22..\\ त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् . पुरा विकुरुते मायां भुजयोः सारमर्पय .. 23..\\ वै अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः . उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् .. 24..\\ भ्म् वृथा मांसैर्वृथा पुष्टो वृथा वृद्धो वृथा मतिः . वृथा मरणमर्हस्त्वं वृथाद्य न भविष्यसि .. 25..\\ आर्ज् अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि . करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् .. 26..\\ अथ वाप्यहमेवैनं हनिष्यामि वृकोदर . कृतकर्मा परिश्रान्तः साधु तावदुपारम .. 27..\\ वै तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः . निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् .. 28..\\ स मार्यमाणो भीमेन ननाद विपुलं स्वनम् . पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः .. 29..\\ भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः . मध्ये भङ्क्त्वा सबलवान्हर्षयामास पाण्डवान् .. 30..\\ हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः . अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् .. 31..\\ अभिपूज्य महात्मानं भीमं भीमपराक्रमम् . पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् .. 32..\\ नदूरे नगरं मन्ये वनादस्मादहं प्रभो . शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः .. 33..\\ ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः . प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 143} भ्म् स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् . हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् .. 1..\\ y क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः . शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव .. 2..\\ वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् . रक्षसस्तस्या भगिनी किं नः क्रुद्धा करिष्यति .. 3..\\ वै हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः . युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् .. 4..\\ आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् . तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे .. 5..\\ सोढुं तत्परमं दुःखं मया कालप्रतीक्षया . सोऽयमभ्यागतः कालो भविता मे सुखाय वै .. 6..\\ मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा . वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे .. 7..\\ वरेणापि तथानेन त्वया चापि यशस्विनि . तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति .. 8..\\ त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा . भर्त्रानेन महाभागे संयोजय सुतेन ते .. 9..\\ तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् . पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे .. 10..\\ अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा . वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् .. 11..\\ पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः . यूयं प्रसादं कुरुत भीमसेनो भजेत माम् .. 12..\\ आपदस्तरणे प्राणान्धारयेद्येन येन हि . सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता .. 13..\\ आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः . व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते .. 14..\\ पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते . येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते .. 15..\\ y एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः . स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे .. 16..\\ स्नातं कृताह्निकं भद्रे कृतकौतुक मङ्गलम् . भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः .. 17..\\ अहःसु विहरानेन यथाकामं मनोजवा . अयं त्वानयितव्यस्ते भीमसेनः सदा निशि .. 18..\\ वै तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा . भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः .. 19..\\ शैलशृङ्गेषु रम्येषु देवतायतनेषु च . मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा .. 20..\\ कृत्वा च परमं रूपं सर्वाभरणभूषिता . सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् .. 21..\\ तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु . सरःसु रमणीयेषु पद्मोत्पलयुतेषु च .. 22..\\ नदी द्वीपप्रदेशेषु वैडूर्य सिकतासु च . सुतीर्थ वनतोयासु तथा गिरिनदीषु च .. 23..\\ सगरस्य प्रदेशेषु मणिहेमचितेषु च . पत्तनेषु च रम्येषु महाशालवनेषु च .. 24..\\ देवारण्येषु पुण्येषु तथा पर्वतसानुषु . गुह्यकानां निवासेषु तापसायतनेषु च .. 25..\\ सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च . बिभ्रती परमं रूपं रमयामास पाण्डवम् .. 26..\\ रमयन्ती तथा भीमं तत्र तत्र मनोजवा . प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् .. 27..\\ विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् . भीमरूपं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महाबलम् .. 28..\\ महेष्वासं महावीर्यं महासत्त्वं महाभुजम् . महाजवं महाकायं महामायमरिन्दमम् .. 29..\\ अमानुषां मानुषजं भीमवेगं महाबलम् . यः पिशाचानतीवान्यान्बभूवाति स मानुषान् .. 30..\\ बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते . सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली .. 31..\\ सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च . कामरूपधराश्चैव भवन्ति बहुरूपिणः .. 32..\\ प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा . मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः .. 33..\\ घटभासोत्कच इति मातरं सोऽभ्यभाषत . अभवत्तेन नामास्य घटोत्कच इति स्म ह .. 34..\\ अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः . तेषां च दयितो नित्यमात्मभूतो बभूव सः .. 35..\\ संवाससमयो जीर्ण इत्यभाषत तं ततः . हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत .. 36..\\ कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः . आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् .. 37..\\ स हि सृष्टो मघवता शक्तिहेतोर्महात्मना . कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः .. 38..\\ \medskip\hrule\medskip\centerline{\Largedvng 144} वै ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् . अपक्रम्य ययू राजंस्त्वरमाणा महारथाः .. 1..\\ मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च . रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च .. 2..\\ जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः . सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः .. 3..\\ क्व चिद्वहन्तो जननीं त्वरमाणा महारथाः . क्व चिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः .. 4..\\ ब्राह्मं वेदमधीयाना वेदाङ्गानि च सार्वशः . नीतिशास्त्रं च धार्मज्ञा ददृशुस्ते पितामहम् .. 5..\\ तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा . तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः .. 6..\\ व्यास मयेदं मनसा पूर्वं विदितं भरतर्षभाः . यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः .. 7..\\ तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् . न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः .. 8..\\ समास्ते चैव मे सर्वे यूयं चैव न संशयः . दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः .. 9..\\ तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् . स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत .. 10..\\ इदं नगरमभ्याशे रमणीयं निरामयम् . वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः .. 11..\\ वै एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् . एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः .. 12..\\ जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः . पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् .. 13..\\ धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी . भीमसेनार्जुन बलाद्भोक्ष्यत्ययमसंशयः .. 14..\\ पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः . स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा .. 15..\\ यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् . राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः .. 16..\\ अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च . पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः .. 17..\\ एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने . अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा .. 18..\\ इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः . देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् .. 19..\\ स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप . जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 145} j एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः . अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः .. 1..\\ वै एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः . ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने .. 2..\\ रमणीयानि पश्यन्तो वनानि विविधानि च . पार्थिवानपि चोद्देशान्सरितश्च सरांसि च .. 3..\\ चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते . बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः .. 4..\\ निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि . तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् .. 5..\\ अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः . अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः .. 6..\\ तथा तु तेषां वसतां तत्र राजन्महात्मनाम् . अतिचक्राम सुमहान्कालोऽथ भरतर्षभ .. 7..\\ ततः कदा चिद्भैक्षाय गतास्ते भरतर्षभाः . सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह .. 8..\\ अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने . भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत .. 9..\\ रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा . कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे .. 10..\\ मथ्यमानेव दुःखेन हृदयेन पृथा ततः . उवाच भीमं कल्याणी कृपान्वितमिदं वचः .. 11..\\ वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने . अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः .. 12..\\ सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् . प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् .. 13..\\ एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति . यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः .. 14..\\ तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् . तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत् .. 15..\\ भ्म् ज्ञायतामस्य यद्दुःखं यतश् चैव समुत्थितम् . विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् .. 16..\\ वै तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् . आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते .. 17..\\ अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः . विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी .. 18..\\ ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च . दुहित्रा चैव सहितं ददर्श विकृताननम् .. 19..\\ ब्र् धिगिदं जीवितं लोकेऽनल सारमनर्थकम् . दुःखमूलं पराधीनं भृशमप्रियभागि च .. 20..\\ जीविते परमं दुःखं जीविते परमो ज्वरः . जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः .. 21..\\ एकात्मापि हि धर्मार्थौ कामं च न निषेवते . एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् .. 22..\\ आहुः के चित्परं मोक्षं स च नास्ति कथं चन . अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते .. 23..\\ अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् . जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् .. 24..\\ न हि योगं प्रपश्यामि येन मुच्येयमापदः . पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् .. 25..\\ यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि . यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् .. 26..\\ इह जाता विवृद्धास्मि पिता चेह ममेति च . उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् .. 27..\\ स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव . बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः .. 28..\\ सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम . बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम .. 29..\\ अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कं चन . परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् .. 30..\\ सहधर्मचरीं दान्तां नित्यं मातृसमां मम . सखायं विहितां देवैर्नित्यं परमिकां गतिम् .. 31..\\ मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम् . वरयित्वा यथान्यायं मन्त्रवत्परिणीय च .. 32..\\ कुलीनां शीलसम्पन्नामपत्यजननीं मम . त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् . परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् .. 33..\\ कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वहम् . बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् .. 34..\\ भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना . यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह . स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे .. 35..\\ मन्यन्ते के चिदधिकं स्नेहं पुत्रे पितुर्नराः . कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ .. 36..\\ यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् . अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे .. 37..\\ आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः . त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् .. 38..\\ एषां चान्यतम त्यागो नृशंसो गर्हितो बुधैः . आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना .. 39..\\ स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् . अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः . सर्वैः सह मृतं श्रेयो न तु मे जीवितुं क्षमम् .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 146} ब्राह्मनी न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हि चित् . न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते .. 1..\\ अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः . अवश्य भाविन्यर्थे वै सन्तापो नेह विद्यते .. 2..\\ भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते . व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै .. 3..\\ एतद्धि परमं नार्याः कार्यं लोके सनातनम् . प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् .. 4..\\ तच्च तत्र कृतं कर्म तवापीह सुखावहम् . भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशः करम् .. 5..\\ एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव . अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते .. 6..\\ यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि . कन्या चैव कुमारश्च कृताहमनृणा त्वया .. 7..\\ समर्थः पोषणे चासि सुतयो रक्षणे तथा . न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे .. 8..\\ मम हि त्वद्विहीनायाः सर्वकामा न आपदः . कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् .. 9..\\ कथं हि विधवा नाथा बाल पुत्रा विना त्वया . मिथुनं जीवयिष्यामि स्थिता साधु गते पथि .. 10..\\ अहं कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् . अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् .. 11..\\ उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः . प्रार्थयन्ति जनाः सर्वे वीर हीनां तथा स्त्रियम् .. 12..\\ साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः . स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम .. 13..\\ कथं तव कुलस्यैकामिमां बालामसंस्कृताम् . पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे .. 14..\\ कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् . अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् .. 15..\\ इमामपि च ते बालामनाथां परिभूय माम् . अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा .. 16..\\ तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् . प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् .. 17..\\ सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः . अनर्ह वशमापन्नामिमां चापि सुतां तव .. 18..\\ अवज्ञाता च लोकस्य तथात्मानमजानती . अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः .. 19..\\ तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ . विनश्येतां न सन्देहो मत्स्याविव जलक्षये .. 20..\\ त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् . त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि .. 21..\\ व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः . न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् .. 22..\\ परित्यक्तः सुतश्चायं दुहितेयं तथा मया . बन्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे .. 23..\\ यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा . विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः .. 24..\\ तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् . इष्टं चैव हितं चैव तव चैव कुलस्य च .. 25..\\ इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः . आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् .. 26..\\ एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन . न समं सर्वमेवेति बुधानामेष निश्चयः .. 27..\\ स कुरुष्व मया कार्यं तारयात्मानमात्मना . अनुजानीहि मामार्य सुतौ मे परिरक्ष च .. 28..\\ अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये . धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च माम् अपि .. 29..\\ निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः . अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि .. 30..\\ भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया . त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् .. 31..\\ जातपुत्रा च वृद्धा च प्रियकामा च ते सदा . समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः .. 32..\\ उत्सृज्यापि च मामार्य वेत्स्यस्यन्याम् अपि स्त्रियम् . ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव .. 33..\\ न चाप्यधर्मः कल्याण बहु पत्नीकता नृणाम् . स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने .. 34..\\ एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् . आत्मानं तारय मया कुलं चेमौ च दारकौ .. 35..\\ वै एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत . मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 147} वै तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् . भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत .. 1..\\ किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् . ममापि श्रूयतां किं चिच्छ्रुत्वा च क्रियतां क्षमम् .. 2..\\ धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः . त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया .. 3..\\ इत्यर्थमिष्यतेऽपत्यं तारयिष्यति माम् इति . तस्मिन्नुपस्थिते काले तरतं प्लववन्मया .. 4..\\ इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् . सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः .. 5..\\ आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः . तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः .. 6..\\ भ्राता च मम बालोऽयं गते लोकममुं त्वयि . अचिरेणैव कालेन विनश्येत न संशयः .. 7..\\ तातेऽपि हि गते स्वर्गे विनष्टे च ममानुजे . पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् .. 8..\\ पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् . दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता .. 9..\\ त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः . सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् .. 10..\\ आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल . स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय .. 11..\\ अनाथा कृपणा बाला यत्र क्व चन गामिनी . भविष्यामि त्वया तात विहीना कृपणा बत .. 12..\\ अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् . फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् .. 13..\\ अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम . पीडिताहं भविष्यामि तदवेक्षस्व माम् अपि .. 14..\\ तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम . आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज .. 15..\\ अवश्य करणीयेऽर्थे मां त्वां कालोऽत्यगादयम् . त्वया दत्तेन तोयेन भविष्यन्ति हितं च मे .. 16..\\ किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि . याचमानाः परादन्नं परिधावेमहि श्ववत् .. 17..\\ त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे . अमृते वसती लोके भविष्यामि सुखान्विता .. 18..\\ एवं बहुविधं तस्या निशम्य परिदेवितम् . पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः .. 19..\\ ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः . उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् .. 20..\\ मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् . प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति .. 21..\\ ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् . अनेन तं हनिष्यामि राक्षसं पुरुषादकम् .. 22..\\ तथापि तेषां दुःखेन परीतानां निशम्य तत् . बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् .. 23..\\ अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् . गतासूनमृतेनेव जीवयन्तीदमब्रवीत् .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 148} कुन्ती कुतो मूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः . विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् .. 1..\\ ब्राह्मन उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने . न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् .. 2..\\ समीपे नगरस्यास्य बको वसति राक्षसः . ईशो जनपदस्यास्य पुरस्य च महाबलः .. 3..\\ पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः . रक्षत्यसुरराण्नित्यमिमं जनपदं बली .. 4..\\ नगरं चैव देशं च रक्षोबलसमन्वितः . तत्कृते परचक्राच्च भूतेभ्यश् च न नो भयम् .. 5..\\ वेतनं तस्य विहितं शालिवाहस्य भोजनम् . महिषौ पुरुषश्चैको यस्तदादाय गच्छति .. 6..\\ एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् . स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः .. 7..\\ तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्व चित् . सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत .. 8..\\ वेत्रकीय गृहे राजा नायं नयमिहास्थितः . अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् .. 9..\\ एतदर्हा वयं नूनं वसामो दुर्बलस्य ये . विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः .. 10..\\ ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः . गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा .. 11..\\ राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् . त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् .. 12..\\ विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् . त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् .. 13..\\ सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः . भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया .. 14..\\ न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्व चित् . सुहृज्जनं प्रदातुं च न शक्ष्यामि कथं चन . गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः .. 15..\\ सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् . सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् . ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 149} कुन्ती न विषादस्त्वया कार्यो भयादस्मात्कथं चन . उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः .. 1..\\ एकस्तव सुतो बालः कन्या चैका तपस्विनी . न ते तयोस्तथा पत्न्या गमनं तत्र रोचये .. 2..\\ मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति . त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः .. 3..\\ ब्राह्मन नाहमेतत्करिष्यामि जीवितार्थी कथं चन . ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् .. 4..\\ न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते . यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् .. 5..\\ आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये . ब्रह्म वध्यात्म वध्या वा श्रेय आत्मवधो मम .. 6..\\ ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते . अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम .. 7..\\ न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे . परैः कृते वधे पापं न किं चिन्मयि विद्यते .. 8..\\ अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया . निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च .. 9..\\ आगतस्य गृहे त्यागस्तथैव शरणार्थिनः . याचमानस्य च वधो नृशंसं परमं मतम् .. 10..\\ कुर्यान्न निन्दितं कर्म न नृशंसं कदा चन . इति पूर्वे महात्मान आपद्धर्मविदो विदुः .. 11..\\ श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् . ब्राह्मणस्य वधं नाहमनुमंस्ये कथं चन .. 12..\\ कुन्ती ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा . न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् .. 13..\\ न चासौ राक्षसः शक्तो मम पुत्र विनाशने . वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम .. 14..\\ राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् . मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः .. 15..\\ समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः . बलवन्तो महाकाया निहताश्चाप्यनेकशः .. 16..\\ न त्विदं केषु चिद्ब्रह्मन्व्याहर्तव्यं कथं चन . विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् .. 17..\\ गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम . न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् .. 18..\\ वै एवमुक्तस्तु पृथया स विप्रो भार्यया सह . हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् .. 19..\\ ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् . तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 150} वै करिष्य इति भीमेन प्रतिज्ञाते तु भारत . आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः .. 1..\\ आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः . रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् .. 2..\\ किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः . भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति .. 3..\\ कु ममैव वचनादेष करिष्यति परन्तपः . ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च .. 4..\\ y किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् . परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः .. 5..\\ कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि . लोकवृत्ति विरुद्धं वै पुत्र त्यागात्कृतं त्वया .. 6..\\ यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे . राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः .. 7..\\ यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः . न शेते वसतीः सर्वा दुःखाच्छकुनिना सह .. 8..\\ यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद्वयम् . अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः .. 9..\\ यस्य वीर्यं समाश्रित्य वसु पूर्णां वसुन्धराम् . इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् .. 10..\\ तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया . कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः .. 11..\\ कु युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् . न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया .. 12..\\ इह विप्रस्य भवने वयं पुत्र सुखोषिताः . तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता . एतावानेव पुरुषः कृतं यस्मिन्न नश्यति .. 13..\\ दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतु गृहे महत् . हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे .. 14..\\ बाह्वोर्बलं हि भीमस्य नागायुत समं महत् . येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् .. 15..\\ वृकोदर बलो नान्यो न भूतो न भविष्यति . योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् .. 16..\\ जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ . शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता .. 17..\\ तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव . प्रतीकारं च विप्रस्य ततः कृतवती मतिम् .. 18..\\ नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् . बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया .. 19..\\ अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः . प्रतीकारश्च वासस्य धर्मश्च चरितो महान् .. 20..\\ यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हि चित् . क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् .. 21..\\ क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् . विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश् च परत्र च .. 22..\\ वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि . स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् .. 23..\\ शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् . प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते .. 24..\\ एवं स भवगान्व्यासः पुरा कौरवनन्दन . प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् .. 25..\\ y उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् . आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् . ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् .. 26..\\ यथा त्विदं न विन्देयुर्नरा नगरवासिनः . तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 151} वै ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः . भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः .. 1..\\ आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली . आजुहाव ततो नाम्ना तदन्नमुपयोजयन् .. 2..\\ ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः . आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः .. 3..\\ महाकायो महावेगो दारयन्निव मेदिनीम् . त्रिशिखां भृकुटिं कृत्वा सन्दश्य दशनच्छदम् .. 4..\\ भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः . विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् .. 5..\\ कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् . पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् .. 6..\\ भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत . राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः .. 7..\\ ततः स भैरवं कृत्वा समुद्यम्य करावुभौ . अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः .. 8..\\ तथापि परिभूयैनं नेक्षमाणो वृकोदरः . राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा .. 9..\\ अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः . जघान पृष्ठं पाणिभ्यांमुभाभ्यां पृष्ठतः स्थितः .. 10..\\ तथा बलवता भीमः पाणिभ्यां भृशमाहतः . नैवावलोकयामास राक्षसं भुङ्क्त एव सः .. 11..\\ ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः . ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली .. 12..\\ ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः . वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः .. 13..\\ क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् . सव्येन पाणिना भीमः प्रहसन्निव भारत .. 14..\\ ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली . प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः .. 15..\\ तद्वृक्षयुद्धमभवन्महीरुह विनाशनम् . घोररूपं महाराज बकपाण्डवयोर्महत् .. 16..\\ नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् . भुजाभ्यां परिजग्राह भीमसेनं महाबलम् .. 17..\\ भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः . विस्फुरन्तं महावेगं विचकर्ष बलाद्बली .. 18..\\ स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् . समयुज्यत तीव्रेण श्रमेण पुरुषादकः .. 19..\\ तयोर्वेगेन महता पृथिवीसमकम्पत . पादपांश्च महाकायांश्चूर्णयामासतुस्तदा .. 20..\\ हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ . निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः .. 21..\\ ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव . बाहुना परिजग्राह दक्षिणेन शिरोधराम् .. 22..\\ सव्येन च कटी देशे गृह्य वाससि पाण्डवः . तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् .. 23..\\ ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते . भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 152} वै तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः . निष्पपात गृहाद्राजन्सहैव परिचारिभिः .. 1..\\ तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः . सान्त्वयामास बलवान्समये च न्यवेशयत् .. 2..\\ न हिंस्या मानुषा भूयो युष्माभिरिह कर्हि चित् . हिंसतां हि वधः शीघ्रमेवमेव भवेदिति .. 3..\\ तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत . एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् .. 4..\\ ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत . नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः .. 5..\\ ततो भिमस्तमादाय गतासुं पुरुषादकम् . द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः .. 6..\\ ततः स भीमस्तं हत्वा गत्वा ब्राह्मण वेश्म तत् . आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः .. 7..\\ ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु . ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् .. 8..\\ तमद्रिकूटसदृशं विनिकीर्णं भयावहम् . एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे .. 9..\\ ततः सहस्रशो राजन्नरा नगरवासिनः . तत्राजग्मुर्बकं द्रष्टुं सस्त्री वृद्धकुमारकाः .. 10..\\ ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् . दैवतान्यर्चयां चक्रुः सर्व एव विशां पते .. 11..\\ ततः प्रगणयामासुः कस्य वारोऽद्य भोजने . ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत् .. 12..\\ एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् . उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा .. 13..\\ आज्ञापितं मामशने रुदन्तं सह बन्धुभिः . ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः .. 14..\\ परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च . अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव .. 15..\\ प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने . मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् .. 16..\\ स तदन्नमुपादाय गतो बकवनं प्रति . तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् .. 17..\\ ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः . वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्म महं तदा .. 18..\\ ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति . तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 153} j ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् . अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः .. 1..\\ वै तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् . अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने .. 2..\\ ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः . प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह .. 3..\\ स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा . ददौ प्रतिश्रयं तस्मै सदा सर्वातिथि व्रती .. 4..\\ ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः . उपासां चक्रिरे विप्रं कथयानं कथास्तदा .. 5..\\ कथयामास देशान्स तीर्थानि विविधानि च . राज्ञां च विविधाश्चर्याः पुराणि विविधानि च .. 6..\\ स तत्राकथयद्विप्रः कथान्ते जनमेजय . पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् .. 7..\\ धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः . अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे .. 8..\\ तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः . विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः .. 9..\\ कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् . वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः .. 10..\\ कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत . कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च .. 11..\\ एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः . कथयामास तत्सर्वं द्रौपदी सम्भवं तदा .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 154} ब्राह्मन गङ्गा द्वारं प्रति महान्बभूवर्षिर्महातपाः . भरद्वाजो महाप्राज्ञः सततं संशितव्रतः .. 1..\\ सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् . ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः .. 2..\\ तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा . अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः .. 3..\\ तस्यां संसक्तमनसः कौमार ब्रह्मचारिणः . हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे .. 4..\\ ततः समभवद्द्रोणः कुमारस्तस्य धीमतः . अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः .. 5..\\ भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः . तस्यापि द्रुपदो नाम तदा समभवत्सुतः .. 6..\\ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः . चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः .. 7..\\ ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् . द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः .. 8..\\ वनं तु प्रथितं रामं भरद्वाजसुतोऽब्रवीत् . आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ .. 9..\\ राम शरीरमात्रमेवाद्य मयेदमवशेषितम् . अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु .. 10..\\ द्रोन अस्त्राणि चैव सर्वाणि तेषां संहारमेव च . प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् .. 11..\\ ब्राह्मन तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः . प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा .. 12..\\ सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् . ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् .. 13..\\ ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् . अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि माम् इति .. 14..\\ द्रुपद नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा . नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते .. 15..\\ ब्र् स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् . जगाम कुरुमुख्यानां नगरं नागसाह्वयम् .. 16..\\ तस्मै पौत्रान्समादाय वसूनि विविधानि च . प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते .. 17..\\ द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् . समानीय तदा विद्वान्द्रुपदस्यासुखाय वै .. 18..\\ आचार्य वेतनं किं चिद्धृदि सम्परिवर्तते . कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः .. 19..\\ यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः . ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः .. 20..\\ पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः . तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् .. 21..\\ ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि . द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा .. 22..\\ द्रो प्रार्थयामि त्वया सख्यं पुनरेव नराधिप . अराजा किल नो राज्ञः सखा भवितुमर्हति .. 23..\\ अतः प्रयतितं राज्ये यज्ञसेन मया तव . राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे .. 24..\\ ब्र् असत्कारः स सुमहान्मुहूर्तमपि तस्य तु . न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 155} ब्राह्मन अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् . अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् .. 1..\\ पुत्र जन्म परीप्सन्वै शोकोपहतचेतनः . नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् .. 2..\\ जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् . निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया .. 3..\\ प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च . क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत . प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत .. 4..\\ अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् . ब्राह्मणावसथं पुण्यमाससाद महीपतिः .. 5..\\ तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः . तथैव नामहा भागः सोऽपश्यत्संशितव्रतौ .. 6..\\ याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः . संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ .. 7..\\ तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ . स तावामन्त्रयामास सर्वकामैरतन्द्रितः .. 8..\\ बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे . प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् .. 9..\\ पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः . अर्हयित्वा यथान्यायमुपयाजमुवाच सः .. 10..\\ येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोण मृत्यवे . उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् .. 11..\\ यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् . सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः .. 12..\\ इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह . आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः .. 13..\\ ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः . उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा .. 14..\\ ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे . अपरिज्ञात शौचायां भूमौ निपतितं फलम् .. 15..\\ तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् . विमर्शं सङ्करादाने नायं कुर्यात्कथं चन .. 16..\\ दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः . विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् .. 17..\\ संहिताध्ययनं कुर्वन्वसन्गुरु कुले च यः . भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा . कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः .. 18..\\ तमहं फलार्थिनं मन्ये भ्रातरं तर्क चक्षुषा . तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति .. 19..\\ जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् . उपयाज वचः श्रुत्वा नृपतिः सर्वधर्मवित् . अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह .. 20..\\ अयुतानि ददान्यष्टौ गवां याजय मां विभो . द्रोण वैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि .. 21..\\ स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः . तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे .. 22..\\ क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः . कौरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः .. 23..\\ द्रोणस्य शरजालानि प्राणिदेहहराणि च . षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् .. 24..\\ स हि ब्राह्मण वेगेन क्षात्रं वेगमसंशयम् . प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः .. 25..\\ क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः . तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि .. 26..\\ ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः . समेत्य स दहत्याजौ क्षत्रं ब्रह्म पुरःसरः . ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते .. 27..\\ सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् . द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् .. 28..\\ द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् . तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् .. 29..\\ तथेत्युक्ता तु तं याजो याज्यार्थमुपकल्पयत् . गुर्वर्थ इति चाकाममुपयाजमचोदयत् . याजो द्रोण विनाशाय प्रतिजज्ञे तथा च सः .. 30..\\ ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः . आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै .. 31..\\ स च पुत्रो महावीर्यो महातेजा महाबलः . इष्यते यद्विधो राजन्भविता ते तथाविधः .. 32..\\ भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः . आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये .. 33..\\ याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा . प्रैहि मां राज्ञि पृषति मिथुनं त्वाम् उपस्थितम् .. 34..\\ देवी अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च . सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये .. 35..\\ याज याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् . कथं कामं न सन्दध्यात्सा त्वं विप्रैहि तिष्ठ वा .. 36..\\ ब्र् एवमुक्ते तु याजेन हुते हविषि संस्कृते . उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः .. 37..\\ ज्वाला वर्णो घोररूपः किरीटी वर्म चोत्तमम् . बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः .. 38..\\ सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा . ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति .. 39..\\ भयापहो राजपुत्रः पाञ्चालानां यशः करः . राज्ञः शोकापहो जात एष द्रोण वधाय वै . इत्युवाच महद्भूतमदृश्यं खेचरं तदा .. 40..\\ कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता . सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा .. 41..\\ श्यामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा . मानुषं विग्रहं कृत्वा साक्षादमर वर्णिनी .. 42..\\ नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति . या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि .. 43..\\ तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी . सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति .. 44..\\ सुरकार्यमियं काले करिष्यति सुमध्यमा . अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् .. 45..\\ तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् . न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा .. 46..\\ तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी . न वै मदन्यां जननीं जानीयातामिमाविति .. 47..\\ तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया . तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः .. 48..\\ धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि . धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति .. 49..\\ कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः . तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे .. 50..\\ धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् . उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् .. 51..\\ अमोक्षणीयं दैवं हि भावि मत्वा महामतिः . तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् .. 52..\\ \medskip\hrule\medskip\centerline{\Largedvng 156} वै एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् . सर्वे चास्वस्थ मनसो बभूवुस्ते महारथाः .. 1..\\ ततः कुन्तीसुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः . युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी .. 2..\\ चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने . रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर .. 3..\\ यानीह रमणीयानि वनान्युपवनानि च . सर्वाणि तानि दृष्टानि पुनः पुनररिन्दम .. 4..\\ पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा . भैक्षं च न तथा वीर लभ्यते कुरुनन्दन .. 5..\\ ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे . अपूर्व दर्शनं तात रमणीयं भविष्यति .. 6..\\ सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन . यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः .. 7..\\ एकत्र चिरवासो हि क्षमो न च मतो मम . ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे .. 8..\\ y भवत्या यन्मतं कार्यं तदस्माकं परं हितम् . अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः .. 9..\\ वै ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा . उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा .. 10..\\ तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह . प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 157} वै वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु . आजगामाथ तान्द्रष्टुं व्यासः सत्यवती सुतः .. 1..\\ तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः . प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा .. 2..\\ समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् . प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः .. 3..\\ अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः . अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते .. 4..\\ अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः . विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् .. 5..\\ आसीत्तपोवने का चिदृषेः कन्या महात्मनः . विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता .. 6..\\ कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत . नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती .. 7..\\ तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः . तोषयामास तपसा सा किलोग्रेण शङ्करम् .. 8..\\ तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् . वरं वरय भद्रं ते वरदोऽस्मीति भामिनि .. 9..\\ अथेश्वरमुवाचेदमात्मनः सा वचो हितम् . पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः .. 10..\\ तामथ प्रत्युवाचेदमीशानो वदतां वरः . पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः .. 11..\\ प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् . पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् .. 12..\\ पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः . देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति .. 13..\\ द्रुपदस्य कुले जाता कन्या सा देवरूपिणी . निर्दिष्टा भवता पत्नी कृष्णा पार्षत्यनिन्दिता .. 14..\\ पाञ्चाल नगरं तस्मात्प्रविशध्वं महाबलाः . सुखिनस्तामनुप्राप्य भविष्यथ न संशयः .. 15..\\ एवमुक्त्वा महाभागः पाण्डवानां पितामह . पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 158} वै ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः . समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः .. 1..\\ ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् . आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः .. 2..\\ उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः . प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः .. 3..\\ तत्र गङ्गा जले रम्ये विविक्ते क्रीडयन्स्त्रियः . ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः .. 4..\\ शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् . तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली .. 5..\\ स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् . विस्फारयन्धनुर्घोरमिदं वचनमव्रवीत् .. 6..\\ सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या . अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते .. 7..\\ विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् . शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् .. 8..\\ लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् . उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् .. 9..\\ ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः . गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि .. 10..\\ आरात्तिष्ठत मा मह्यं समीपमुपसर्पत . कस्मान्मां नाभिजानीत प्राप्तं भागीरथी जलम् .. 11..\\ अङ्गारपर्णं गन्धर्वं वित्तमां स्वबलाश्रयम् . अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा .. 12..\\ अङ्गारपर्णमिति च ख्यतं वनमिदं मम . अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् .. 13..\\ न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः . इदं समुपसर्पन्ति तत्किं समुपसर्पथ .. 14..\\ आर्ज् समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते . रात्रावहनि सन्ध्यौ च कस्य कॢप्तः परिग्रहः .. 15..\\ वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः . अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः .. 16..\\ पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता . गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते .. 17..\\ इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः . देवेषु गङ्गा गन्धर्व प्राप्नोत्यलक नन्दताम् .. 18..\\ तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः . गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् .. 19..\\ असम्बाधा देव नदी स्वर्गसम्पादनी शुभा . कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः .. 20..\\ अनिवार्यमसम्बाधं तव वाचा कथं वयम् . न स्पृशेम यथाकामं पुण्यं भागीरथी जलम् .. 21..\\ वै अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् . मुमोच सायकान्दीप्तानहीनाशीविषानिव .. 22..\\ उल्मुकं भ्रामयंस्तूर्णं पाण्डवश् चर्म चोत्तमम् . व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः .. 23..\\ आर्ज् बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते . अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते .. 24..\\ मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये . तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया .. 25..\\ पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः . भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः .. 26..\\ भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम . स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः .. 27..\\ वै इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह . प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् .. 28..\\ विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् . अस्त्रतेजः प्रमूढं च प्रपतन्तमवाङ्मुखम् .. 29..\\ शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः . भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् .. 30..\\ युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी . नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती .. 31..\\ गन्धर्वी त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे . गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो .. 32..\\ y युद्धे जितं यशो हीनं स्त्री नाथमपराक्रमम् . को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन .. 33..\\ आर्ज् अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः . प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः .. 34..\\ g जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् . न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि .. 35..\\ साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् . गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् .. 36..\\ अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः . सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् .. 37..\\ सम्भृता चैव विद्येयं तपसेह पुरा मया . निवेदयिष्ये तामद्य प्राणदाया महात्मने .. 38..\\ संस्तम्भितं हि तरसा जितं शरणमागतम् . योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति .. 39..\\ चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः . ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ .. 40..\\ सेयं कापुरुषं प्राप्ता गुरु दत्ता प्रणश्यति . आगमोऽस्या मया प्रोक्ता वीर्यं प्रतिनिबोध मे .. 41..\\ यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किं चन . तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति .. 42..\\ समानपद्ये षन्मासान्स्थितो विद्यां लभेदिमाम् . अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते .. 43..\\ विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः . अविशिष्टाश्च देवानामनुभाव प्रवर्तिताः .. 44..\\ गन्धर्वजानामश्वानामहं पुरुषसत्तम . भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् .. 45..\\ देवगन्धर्ववाहास्ते दिव्यगन्धा मनो गमाः . क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः .. 46..\\ पुरा कृतं महेन्द्रस्य वज्रं वृत्र निबर्हणे . दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि .. 47..\\ ततो भागी कृतो देवैर्वज्रभाग उपास्यते . लोके यत्साधनं किं चित्सा वै वज्रतनुः स्मृता .. 48..\\ वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् . वैश्या वै दानवज्राश्च कर्म वर्जा यवीयसः .. 49..\\ वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः . रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः .. 50..\\ कामवर्णाः कामजवाः कामतः समुपस्थिताः . इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः .. 51..\\ आर्ज् यदि प्रीतेन वा दत्तं संशये जीवितस्य वा . विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये .. 52..\\ g संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते . जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते .. 53..\\ त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् . तथैव सख्यं बीभत्सो चिराय भरतर्षभ .. 54..\\ आर्ज् त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ . सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 159} आर्ज् कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः . यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिन्दम .. 1..\\ g अनग्नयोऽनाहुतयो न च विप्र पुरस्कृताः . यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन .. 2..\\ यक्षराक्षस गन्धर्वाः पिशाचोरगमानवाः . विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते .. 3..\\ नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् . गुणान्कथयतां वीर पूर्वेषां तव धीमताम् .. 4..\\ स्वयं चापि मया दृष्टश्चरता सागराम्बराम् . इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते .. 5..\\ वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन . विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् .. 6..\\ धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा . पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् . पितॄनेतानहं पार्थ देव मानुषसात्तमान् .. 7..\\ दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः . भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः .. 8..\\ उत्तमां तु मनो बुद्धिं भवतां भावितात्मनाम् . जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् .. 9..\\ स्त्री सकाशे च कौरव्य न पुमान्क्षन्तुमर्हति . धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः .. 10..\\ नक्तं च बलमस्माकं भूय एवाभिवर्धते . यतस्ततो मां कौन्तेय सदारं मन्युराविशत् .. 11..\\ सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन . येन तेनेह विधिना कीर्त्यमानं निबोध मे .. 12..\\ ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि . यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया .. 13..\\ यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप . नक्तं च युधि युध्येत न स जीवेत्कथं चन .. 14..\\ यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे . जयेन्नक्तञ्चरान्सर्वान्स पुरोहित धूर्गतः .. 15..\\ तस्मात्तापत्य यत्किं चिन्नृणां श्रेय इहेप्सितम् . तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः .. 16..\\ वेदे षडङ्गे निरताः शुचयः सत्यवादिनः . धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः .. 17..\\ जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् . यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः .. 18..\\ लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् . पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् .. 19..\\ पुरोहित मते तिष्ठेद्य इच्छेत्पृथिवीं नृपः . प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् .. 20..\\ न हि केवलशौर्येण तापत्याभिजनेन च . जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्व चित् .. 21..\\ तस्मादेवं विजानीहि कुरूणां वंशवर्धन . ब्राह्मण प्रमुखं राज्यं शक्यं पालयितुं चिरम् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 160} आर्ह् तापत्य इति यद्वाक्यमुक्तवानसि माम् इह . तदहं ज्ञातुमिच्छामि तापत्यार्थ विनिश्चयम् .. 1..\\ तपती नाम का चैषा तापत्या यत्कृते वयम् . कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् .. 2..\\ वै एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् . विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् .. 3..\\ g हन्त ते कथयिष्यामि कथामेतां मनोरमाम् . यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर .. 4..\\ उक्तवानस्मि येन त्वां तापत्य इति यद्वचः . तत्तेऽहं कथ्ययिष्यामि शृणुष्वैक मना मम .. 5..\\ य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा . एतस्य तपती नाम बभूवासदृशी सुता .. 6..\\ विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो . विश्रुता त्रिषु लोकेषु तपती तपसा युता .. 7..\\ न देवी नासुरी चैव न यक्षी न च राक्षसी . नाप्सरा न च गन्धर्वी तथारूपेण का चन .. 8..\\ सुविभक्तानवद्याङ्गी स्वसितायत लोचना . स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी .. 9..\\ न तस्याः सदृशं कं चित्त्रिषु लोकेषु भारत . भर्तारं सविता मेने रूपशीलकुलश्रुतैः .. 10..\\ सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् . नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् .. 11..\\ अर्थर्क्ष पुत्रः कौन्तेय कुरूणामृषभो बली . सूर्यमाराधयामास नृपः संवरणः सदा .. 12..\\ अर्घ्य माल्योपहारैश्च शश्वच्च नृपतिर्यतः . नियमैरुपवासैश् च तपोभिर्विविधैरपि .. 13..\\ शुश्रूषुरनहंवादी शुचिः पौरवनन्दनाः . अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् .. 14..\\ ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि . तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् .. 15..\\ दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् . नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै .. 16..\\ यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा . तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् .. 17..\\ यथार्जयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः . तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः .. 18..\\ स सोममति कान्तत्वादादित्यमति तेजसा . बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदाम् अपि .. 19..\\ एवङ्गुणस्य नृपतेस्तथा वृत्तस्य कौरव . तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् .. 20..\\ स कदा चिदथो राजा श्रीमानुरु यशा भुवि . चचार मृगयां पार्थ पर्वतोपवने किल .. 21..\\ चरतो मृगयां तस्य क्षुत्पिपासा श्रमान्वितः . ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः .. 22..\\ स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः . ददर्शासदृशीं लोके कन्यामायतलोचनाम् .. 23..\\ स एक एकामासाद्य कन्यां तामरिमर्दनः . तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः .. 24..\\ स हि तां तर्कयामास रूपतो नृपतिः श्रियम् . पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् .. 25..\\ गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसित लोचना . स सवृक्षक्षुप लतो हिरण्मय इवाभवत् .. 26..\\ अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः . अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् .. 27..\\ जन्मप्रभृति यत्किं चिद्दृष्टवान्स महीपतिः . रूपं न सदृशं तस्यास्तर्कयामास किं चन .. 28..\\ तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा . न चचाल ततो देशाद्बुबुधे न च किं चन .. 29..\\ अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् . लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् .. 30..\\ एवं स तर्कयामास रूपद्रविण सम्पदा . कन्यामसदृशीं लोके नृपः संवरणस्तदा .. 31..\\ तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः . जगाम मनसा चिन्तां काममार्गण पीडितः .. 32..\\ दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना . अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् .. 33..\\ कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि . कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते .. 34..\\ त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता . विभूषणमिवैतेषां भूषणानामभीप्सितम् .. 35..\\ न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् . न च भोगवतीं मन्ये न गन्धर्वी न मानुषीम् .. 36..\\ या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः . न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि .. 37..\\ एवं तां स महीपालो बभाषे न तु सा तदा . कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किं चन .. 38..\\ ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा . सौदामनीव साभ्रेषु तत्रैवान्तरधीयत .. 39..\\ तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा . वनं वनज पत्राक्षीं भ्रमन्नुन्मत्तवत्तदा .. 40..\\ अपश्यमानः स तु तां बहु तत्र विलप्य च . निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 161} g अथ तस्यामदृश्यायां नृपतिः काममोहितः . पातनं शत्रुसङ्घानां पपात धरणीतले .. 1..\\ तस्मिन्निपतिते भूमावथ सा चारुहासिनी . पुनः पीनायतश्रोणी दर्शयामास तं नृपम् .. 2..\\ अथावभाषे कल्याणी वाचा मधुरया नृपम् . तं कुरूणां कुलकरं कामाभिहत चेतसम् .. 3..\\ उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम . मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ .. 4..\\ एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा . ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् .. 5..\\ अथ तामसितापाङ्गीमाबभाषे नराधिपः . मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा .. 6..\\ साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि . भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् .. 7..\\ त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः . कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति .. 8..\\ ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना . सा त्वं पीनायतश्रोणिपर्याप्नुहि शुभानने .. 9..\\ त्वय्यधीना हि मे प्राणा किंनरोद्गीत भाषिणि . चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने .. 10..\\ न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना . तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने .. 11..\\ भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि . त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि .. 12..\\ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि . विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते .. 13..\\ तपती नाहमीशात्मनो राजन्कन्यापितृमती ह्यहम् . मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम .. 14..\\ यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर . दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः .. 15..\\ न चाहमीशा देहस्य तस्मान्नृपतिसत्तम . समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः .. 16..\\ का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् . कन्या नाभिलषेन्नाथं भर्तारं भक्त वत्सलम् .. 17..\\ तस्मादेवङ्गते काले याचस्व पितरं मम . आदित्यं प्रणिपातेन तपसा नियमेन च .. 18..\\ स चेत्कामयते दातुं तव माम् अरिमर्दन . भविष्याम्यथ ते राजन्सततं वशवर्तिनी .. 19..\\ अहं हि तपती नाम सावित्र्यवरजा सुता . अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 162} g एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता . स तु राजा पुनर्भूमौ तत्रैव निपपात ह .. 1..\\ अमात्यः सानुयात्रस्तु तं ददर्श महावने . क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् .. 2..\\ तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ . बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना .. 3..\\ त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः . तं समुत्थापयामास नृपतिं काममोहितम् .. 4..\\ भूतलाद्भूमिपालेशं पितेव पतितं सुतम् . प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च .. 5..\\ अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः . उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् . मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ .. 6..\\ क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् . पतितं पातनं सङ्ख्ये शात्रवाणां महीतले .. 7..\\ वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् . अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना .. 8..\\ ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः . सर्वं विसर्जयामास तमेकं सचिवं विना .. 9..\\ ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् . स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् .. 10..\\ ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः . आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ .. 11..\\ जगाम मनसा चैव वसिष्ठमृषिसत्तमम् . पुरोहितममित्रघ्नस्तदा संवरणो नृपः .. 12..\\ नक्तं दिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे . अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि .. 13..\\ स विदित्वैव नृपतिं तपत्या हृतमानसम् . दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः .. 14..\\ तथा तु नियतात्मानं स तं नृपतिसत्तमम् . आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया .. 15..\\ स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः . ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः .. 16..\\ सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः . वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् .. 17..\\ तमुवाच महातेजा विवस्वान्मुनिसत्तमम् . महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 163} वसिस्थ यैषां ते तपती नाम सावित्र्यवरजा सुता . तां त्वां संवरणस्यार्थे वरयामि विभावसो .. 1..\\ स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः . युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम .. 2..\\ गन्धर्व इत्युक्तः सविता तेन ददानीत्येव निश्चितः . प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः .. 3..\\ वरः संवरणो राज्ञां त्वमृषीणां वरो मुने . तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् .. 4..\\ ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् . ददौ संवरणस्यार्थे वषिष्ठाय महात्मने . प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा .. 5..\\ वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह . यत्र विख्यत कीर्तिः स कुरूणामृषभोऽभवत् .. 6..\\ स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना . दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् . वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ .. 7..\\ कृच्छ्रे द्वादश रात्रे तु तस्य राज्ञः समापिते . आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः .. 8..\\ तपसाराध्य वरदं देवं गोपतिमीश्वरम् . लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा .. 9..\\ ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते . जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः .. 10..\\ वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे . सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया .. 11..\\ ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च . आदिदेश महीपालस्तमेव सचिवं तदा .. 12..\\ नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे . सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः .. 13..\\ ततो द्वादश वर्षाणि काननेषु जलेषु च . रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया .. 14..\\ तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः . न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः .. 15..\\ तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः . अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् .. 16..\\ ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः . अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् .. 17..\\ तं च पार्थिवशार्दूलमानयामास तत्पुरम् . तपत्या सहितं राजन्नुषितं द्वादशीः समाः .. 18..\\ ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा . तस्मिन्नृपतिशार्दूल प्रविष्टे नगरं पुनः .. 19..\\ ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा . तेन पार्थिव मुख्येन भावितं भावितात्मना .. 20..\\ ततो द्वादश वर्षाणि पुनरीजे नराधिपः . पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः .. 21..\\ एवमासीन्महाभागा तपती नाम पौर्विकी . तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः .. 22..\\ तस्यां सञ्जनयामास कुरुं संवरणो नृपः . तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 164} वै स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ . अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ .. 1..\\ उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः . जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् .. 2..\\ वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् . एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे .. 3..\\ य एष गन्धर्वपते पूर्वेषां नः पुरोहितः . आसीदेतन्ममाचक्ष्व क एष भगवानृषिः .. 4..\\ g तपसा निर्जितौ शश्वदजेयावमरैरपि . कामक्रोधावुभौ यस्य चरणौ संववाहतुः .. 5..\\ यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः . विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् .. 6..\\ पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः . विश्वामित्र विनाशाय न मेने कर्म दारुणम् .. 7..\\ मृतांश्च पुनराहर्तुं यः सपुत्रान्यमक्षयात् . कृतान्तं नातिचक्राम वेलामिव महोदधिः .. 8..\\ यं प्राप्य विजितात्मानं महात्मानं नराधिपाः . इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् .. 9..\\ पुरोहित वरं प्राप्य वसिष्ठमृषिसत्तमम् . ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन .. 10..\\ स हि तान्याजयामास सर्वान्नृपतिसत्तमान् . ब्रह्मर्षिः पाण्डव श्रेष्ठ बृहस्पतिरिवामरान् .. 11..\\ तस्माद्धर्मप्रधानात्मा वेद धर्मविदीप्सितः . ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् .. 12..\\ क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता . पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये .. 13..\\ महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् . तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 165} आर्ज् किंनिमित्तमभूद्वैरं विश्वामित्र वसिष्ठयोः . वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् .. 1..\\ g इदं वासिष्ठमाख्यानं पुराणं परिचक्षते . पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे .. 2..\\ कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ . गाधीति विश्रुतो लोके सत्यधर्मपरायणः .. 3..\\ तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः . विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः .. 4..\\ स चचार सहामात्यो मृगयां गहने वने . मृगान्विध्यन्वराहांश्च रम्येषु मरु धन्वसु .. 5..\\ व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः . आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति .. 6..\\ तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः . विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया .. 7..\\ पाद्यार्घ्याचमनीयेन स्वागतेन च भारत . तथैव प्रतिजग्राह वन्येन हविषा तथा .. 8..\\ तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः . उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः .. 9..\\ ग्राम्यारण्या ओषधीश् च दुदुहे पय एव च . षड्रसं चामृतरसं रसायनमनुत्तमम् .. 10..\\ भोजनीयानि पेयानि भक्ष्याणि विविधानि च . लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन .. 11..\\ तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः . सामात्यः सबलश्चैव तुतोष स भृशं नृपः .. 12..\\ षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् . मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् .. 13..\\ सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनोरमाम् . पुष्टायत शिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् .. 14..\\ अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् . अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा .. 15..\\ अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः . नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने .. 16..\\ वस् देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी . अदेया नन्दिनीयं मे राज्येनापि तवानघ .. 17..\\ vizvaamitra क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः . ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु .. 18..\\ अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् . स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् .. 19..\\ वस् बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः . यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय .. 20..\\ g एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव . हंसचन्द्र प्रतीकाशां नन्दिनीं तां जहार गाम् .. 21..\\ कशा दण्डप्रतिहता काल्यमाना ततस्ततः . हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी .. 22..\\ आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी . भृशं च ताड्यमानापि न जगामाश्रमात्ततः .. 23..\\ वस् शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः . बलाद्धृयसि मे नन्दिक्षमावान्ब्राह्मणो ह्यहम् .. 24..\\ g सा तु तेषां बलान्नन्दी बलानां भरतर्षभ . विश्वामित्र भयोद्विग्ना वसिष्ठं समुपागमत् .. 25..\\ गौः पाषाण दण्डाभिहतां क्रन्दन्तीं मामनाथवत् . विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे .. 26..\\ g एवं तस्यां तदा पर्थ धर्षितायां महामुनिः . न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः .. 27..\\ वस् क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् . क्षमा मां भजते तस्माद्गम्यतां यदि रोचते .. 28..\\ गौः किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे . अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् .. 29..\\ वस् न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते . दृढेन दाम्ना बद्ध्वैव वत्सस्ते ह्रियते बलात् .. 30..\\ g स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्या पयस्विनी . ऊर्ध्वाञ्चित शिरोग्रीवा प्रबभौ घोरदर्शना .. 31..\\ क्रोधरक्तेक्षणा सा गौर्हम्भार वधन स्वना . विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः .. 32..\\ कशाग्र दण्डाभिहता काल्यमाना ततस्ततः . क्रोधा दीप्तेक्षणा क्रोधं भूय एव समादधे .. 33..\\ आदित्य इव मध्याह्ने क्रोधा दीप्तवपुर्बभौ . अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् .. 34..\\ असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् . मूत्रतश्चासृजच्च्चापि यवनान्क्रोधमूर्च्छिता .. 35..\\ पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा . तथैव दारदान्म्लेच्छान्फेनतः सा ससर्ज ह .. 36..\\ तैर्विषृष्टैर्महत्सैन्यं नाना म्लेच्छ गणैस्तदा . नानावरण सञ्चन्नैर्नानायुध धरैस्तथा . अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः .. 37..\\ एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः . अस्त्रवर्षेण महता काल्यमानं बलं ततः . प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः .. 38..\\ न च प्राणैर्वियुज्यन्ते के चित्ते सैनिकास्तदा . विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ .. 39..\\ विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् . क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत .. 40..\\ दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजो भवं तदा . विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् .. 41..\\ धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् . बलाबलं विनिश्चित्य तप एव परं बलम् .. 42..\\ स राज्यस्फीतमुत्सृज्य तां च दीप्तां नृप श्रियम् . भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे .. 43..\\ स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा . तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च . अपिवच्च सुतं सोममिन्द्रेण सह कौशिकः .. 44..\\ \medskip\hrule\medskip\centerline{\Largedvng 166} g कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह . इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि .. 1..\\ स कदा चिद्वनं राजा मृगयां निर्ययौ पुरात् . मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः .. 2..\\ स तु राजा महात्मानं वासिष्ठमृषिसात्तमम् . तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि .. 3..\\ अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् . शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम् . ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः .. 4..\\ अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् . तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा .. 5..\\ ऋषिस्तु नापचक्राम तस्मिन्दर्म पथे स्थितः . नापि राजा मुनेर्मानात्क्रोधाच्च्चापि जगाम ह .. 6..\\ अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः . जघान कशया मोहात्तदा राक्षसवन्मुनिम् .. 7..\\ कशा प्रहाराभिहतस्ततः स मुनिसत्तमः . तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः .. 8..\\ हंसि राक्षसवद्यस्माद्राजापसद तापसम् . तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि .. 9..\\ मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् . गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना .. 10..\\ ततो याज्य निमित्तं तु विश्वामित्र वसिष्ठयोः . वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत .. 11..\\ तयोर्विवदतोरेवं समीपमुपचक्रमे . ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् .. 12..\\ ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः . ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा .. 13..\\ अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत . तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् .. 14..\\ स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः . जगाम शरणं शक्तिं प्रसादयितुमर्हयन् .. 15..\\ तस्य भावं विदित्वा स नृपतेः कुरुनन्दन . विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति .. 16..\\ स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया . राक्षसाः किङ्करो नाम विवेश नृपतिं तदा .. 17..\\ रक्षसा तु गृहीतं तं विदित्वा सा मुनिस्तदा . विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिन्दम .. 18..\\ ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना . बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह .. 19..\\ ददर्श तं द्विजः कश्चिद्राजानं प्रथितं पुनः . ययाचे क्षुधितश्चैनं समांसां भोजनं तदा .. 20..\\ तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा . आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् .. 21..\\ निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् . इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः .. 22..\\ अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मण भाषितम् . सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः .. 23..\\ ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् . उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् .. 24..\\ गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते . अन्नार्थी त्वं तनन्नेन समांसेनोपपादय .. 25..\\ एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्व चित् . निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः .. 26..\\ राजा तु रक्षसाविष्टः सूदमाह गतव्यथः . अप्येनं नरमांसेन भोजयेति पुनः पुनः .. 27..\\ तथेत्युक्त्वा ततः सूदः संस्थानं वध्य घातिनाम् . गत्वा जहार त्वरितो नरमांसमपेतभीः .. 28..\\ स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै . तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने .. 29..\\ स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः . अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः .. 30..\\ यस्मादभोज्यमन्नं मे ददाति स नराधिपः . तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा .. 31..\\ सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा . उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् .. 32..\\ द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् . रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा .. 33..\\ ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः . उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत .. 34..\\ यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि . तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् .. 35..\\ एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः . शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् .. 36..\\ शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः . वसिष्ठस्यैव पुत्रेषु तद्रक्षः सन्दिदेश ह .. 37..\\ स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः . भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव .. 38..\\ वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् . धारयामास तं शोकं महाद्रिरिव मेदिनीम् .. 39..\\ चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः . न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः .. 40..\\ स मेरुकूटादात्मानं मुमोच भगवानृषिः . शिरस्तस्य शिलायां च तूलराशाविवापतत् .. 41..\\ न ममार च पातेन स यदा तेन पाण्डव . तदाग्निमिद्ध्वा भगवान्संविवेश महावने .. 42..\\ तं तदा सुसमिद्धोऽपि न ददाह हुताशनः . दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः .. 43..\\ स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः . बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि .. 44..\\ स समुद्रोर्मि वेगेन स्थले न्यस्तो महामुनिः . जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 167} g ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः . निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः .. 1..\\ सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा . वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् .. 2..\\ अथ चिन्तां समापेदे पुनः पौरवनन्दन . अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः .. 3..\\ ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः . तस्या जले महानद्या निममज्ज सुदुःखितः .. 4..\\ अथ छित्त्वा नदी पाशांस्तस्यारि बलमर्दन . समस्थं तमृषिं कृत्वा विपाशं समवासृजत् .. 5..\\ उत्ततार ततः पाशैर्विमुक्तः स महानृषिः . विपाशेति च नामास्या नद्याश्चक्रे महानृषिः .. 6..\\ शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठित . सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च .. 7..\\ ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा . चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् .. 8..\\ सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा . शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता .. 9..\\ ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना . मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ .. 10..\\ वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् . अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् . पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् .. 11..\\ अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् . अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत . शक्तेर्भार्या महाभाग तपो युक्ता तपस्विनी .. 12..\\ वस् पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन स्वनः . पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः .. 13..\\ aadrzyantii अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते . समा द्वादाश तस्येह वेदानभ्यसतो मुने .. 14..\\ g एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठ भागृषिः . अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत .. 15..\\ ततः प्रतिनिवृत्तः स तया वध्वा सहानघ . कल्माषपादमासीनं ददर्श विजने वने .. 16..\\ स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत . आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् .. 17..\\ अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः . भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् .. 18..\\ असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः . प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः .. 19..\\ तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश् चन . त्वदृतेऽद्य महाभाग सर्ववेदविदां वर .. 20..\\ त्राहि मां भगवान्पापादस्माद्दारुणदर्शनात् . रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 168} वस् मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथं चन . नैतद्रक्षोभयं यस्मात्पश्यसि त्वमुपस्थितम् .. 1..\\ राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि . स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः .. 2..\\ g तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः . वारयामास तेजस्वी हुङ्करेणैव भारत .. 3..\\ मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा . मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् .. 4..\\ स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा . ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः .. 5..\\ रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् . तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः .. 6..\\ प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः . उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् .. 7..\\ सौदामोऽहं महाभाग याज्यस्ते द्विजसत्तम . अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते .. 8..\\ वस् वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् . ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदा चन .. 9..\\ राजा नावमंस्याम्यहं ब्रह्मन्कदा चिद्ब्राह्मणर्षभान् . त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् .. 10..\\ इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम . तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर .. 11..\\ अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि . शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये .. 12..\\ g ददानीत्येव तं तत्र राजानं प्रत्युवाच ह . वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः .. 13..\\ ततः प्रतिययौ काले वसिष्ठः सहितोऽनघ . ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः .. 14..\\ तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा . विपाप्मानं महात्मानं दिवौकस इवेश्वरम् .. 15..\\ अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् . विवेश सहितस्तेन वसिष्ठेन महात्मना .. 16..\\ ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः . पुष्येण सहितं काले दिवाकरमिवोदितम् .. 17..\\ स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः . अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः .. 18..\\ संसिक्त मृष्टपन्थानं पताकोच्छ्रय भूषितम् . मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् .. 19..\\ तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन . अशोभत तदा तेन शक्रेणेवामरावती .. 20..\\ ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् . तस्य राज्ञ आज्ञया देवी वसिष्ठमुपचक्रमे .. 21..\\ ऋतावथ महर्षिः स सम्बभूव तया सह . देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठ भागृषिः .. 22..\\ अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः . राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् .. 23..\\ दीर्घकालधृतं गर्भं सुषाव न तु तं यदा . साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् .. 24..\\ द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ . अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 169} g आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत . शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् .. 1..\\ जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः . पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् .. 2..\\ परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा . गर्भस्थेन ततो लोके पराशर इति स्मृतः .. 3..\\ अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा . जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत .. 4..\\ स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत . मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप .. 5..\\ तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः . अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह .. 6..\\ मा तात तात तातेति न ते तातो महामुनिः . रक्षसा भक्षितस्तात तव तातो वनान्तरे .. 7..\\ मन्यसे यं तु तातेति नैष तातस्तवानघ . आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः .. 8..\\ स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः . सर्वलोकविनाशाय मतिं चक्रे महामनाः .. 9..\\ तं तथा निश्चितात्मानं महात्मानं महातपाः . वसिष्ठो वारयामास हेतुना येन तच्छृणु .. 10..\\ वस् कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ . याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः .. 11..\\ स तानग्रभुजस्तात धान्येन च धनेन च . सोमान्ते तर्पयामास विपुलेन विशां पतिः .. 12..\\ तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदा चन . बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् .. 13..\\ ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह . याचिष्णवोऽभिजग्मुस्तांस्तात भार्गव सत्तमान् .. 14..\\ भूमौ तु निदधुः के चिद्भृगवो धनभक्षयम् . ददुः के चिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् .. 15..\\ भृगवस्तु ददुः के चित्तेषां वित्तं यथेप्सितम् . क्षत्रियाणां तदा तात कारणान्तर दर्शनात् .. 16..\\ ततो महीतलं तात क्षत्रियेण यदृच्छया . खानताधिगतं वित्तं केन चिद्भृगुवेश्मनि . तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः .. 17..\\ अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् . निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः . आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् .. 18..\\ तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा . भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे .. 19..\\ तासामन्यतमा गर्भं भयाद्दाधार तैजसम् . ऊरुणैकेन वामोरुर्भर्तुः कुलविवृद्धये . ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा .. 20..\\ अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह . मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः . ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः .. 21..\\ ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः . ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् .. 22..\\ ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः . ज्योतिः प्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः .. 23..\\ भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् . उपारम्य च गच्छेम सहिताः पापकर्मणः .. 24..\\ सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि . पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 170} ब्राह्मनी नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता . अयं तु भर्गवो नूनमूरुजः कुपितोऽद्य वः .. 1..\\ तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना . स्मरता निहतान्बन्धूनादत्तानि न संशयः .. 2..\\ गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः . तदायमूरुणा गर्भो मया वर्षशतं धृतः .. 3..\\ षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि . विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया .. 4..\\ सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति . तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः .. 5..\\ तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् . अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति .. 6..\\ g एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् . ऊचुः प्रसीदेति तदा प्रसादं च चकार सः .. 7..\\ अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः . स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत .. 8..\\ चक्षूंषि प्रतिलभ्याथ प्रतिज्जग्मुस्ततो नृपाः . भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् .. 9..\\ सचक्रे तात लोकानां विनाशाय महामनाः . सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः .. 10..\\ इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः . सर्वलोकविनाशाय तपसा महतैधितः .. 11..\\ तापयामास लोकान्स सदेवासुरमानुषान् . तपसोग्रेण महता नन्दयिष्यन्पितामहान् .. 12..\\ ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् . पितृलोकादुपागम्य सर्व ऊचुरिदं वचः .. 13..\\ और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक . प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः .. 14..\\ नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः . वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् .. 15..\\ आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् . तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् .. 16..\\ निखातं तद्धि वै वित्तं केन चिद्भृगुवेश्मनि . वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः . किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ .. 17..\\ यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः . तदास्माभिरयं दृष्ट उपायस्तात संमतः .. 18..\\ आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् . ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः .. 19..\\ न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि . नियच्छेदं मनः पापात्सर्वलोकपराभवात् .. 20..\\ न हि नः क्षत्रियाः के चिन्न लोकाः सप्त पुत्रक . दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 171} आउर्व उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा . सर्वलोकविनाशाय न सा मे वितथा भवेत् .. 1..\\ वृथा रोषा प्रतिज्ञो हि नाहं जीवितुमुत्सहे . अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् .. 2..\\ यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति . नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् .. 3..\\ अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता . स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः .. 4..\\ अश्रौषमहमूरुस्थो गर्भशय्या गतस्तदा . आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे .. 5..\\ सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः . आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् .. 6..\\ आपूर्ण कोशाः किल मे मातरः पितरस्तथा . भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् .. 7..\\ तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत . यदा तदा दधारेयमूरुणैकेन मां शुभा .. 8..\\ प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते . तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते .. 9..\\ यदा तु प्रतिषेद्धारं पापो न लभते क्व चित् . तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु .. 10..\\ जानन्नपि च यन्पापं शक्तिमान्न नियच्छति . ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते .. 11..\\ राजभिश्चेश्वरैश् चैव यदि वै पितरो मम . शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितुम् .. 12..\\ अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् . भवतां तु वचो नाहमलं समतिवर्तितुम् .. 13..\\ मम चापि भवेदेतदीश्वरस्य सतो महत् . उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् .. 14..\\ यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्च्छति . दहेदेष च मामेव निगृहीतः स्वतेजसा .. 15..\\ भवतां च विजानामि सर्वलोकहितेप्सुताम् . तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः .. 16..\\ पितरः य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति . अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः .. 17..\\ आपो मयाः सर्वरसाः सर्वमापो मयं जगत् . तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम .. 18..\\ अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ . मन्युजोऽग्निर्दहन्नापो लोका ह्यापो मयाः स्मृताः .. 19..\\ एवं प्रतिज्ञां सत्येयं तवानघ भविष्यति . न चैव सामरा लोका गमिष्यन्ति पराभवम् .. 20..\\ वस् ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये . उत्ससर्ग स चैवाप उपयुङ्क्ते महोदधौ .. 21..\\ महद्धय शिरो भूत्वा यत्तद्वेदविदो विदुः . तमङ्गिमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ .. 22..\\ तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि . पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 172} g एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना . न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् .. 1..\\ ईजे च स महातेजाः सर्ववेदविदां वरः . ऋषी राक्षस सत्रेण शाक्तेयोऽथ पराशरः .. 2..\\ ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः . ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् .. 3..\\ न हि तं वारयामास वसिष्ठो रक्षसां वधात् . द्वितीयामस्य मा भाङ्क्षं प्रतिजामिति निश्चयात् .. 4..\\ त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः . आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः .. 5..\\ तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः . तद्विदीपितमाकाशं सूर्येणेव घनात्यये .. 6..\\ तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे . तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् .. 7..\\ ततः परमदुष्प्रापमन्यैरृषिरुदारधीः . समापिपयिषुः सत्रं तमत्रिः समुपागमत् .. 8..\\ तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् . उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया .. 9..\\ पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ . उवाचेदं वचः पार्थ पराशरमरिन्दमम् .. 10..\\ कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक . अजानतामदोषाणां सर्वेषां रक्षसां वधात् .. 11..\\ प्रजोच्छेदमिमं मह्यं सर्वं सोमप सत्तम . अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर . राजा कल्माषपादश्च दिवमारोढुमिच्छति .. 12..\\ ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः . ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः . सर्वमेतद्वसिष्ठस्य विदितं वै महामुने .. 13..\\ रक्षसां च समुच्छेद एष तात तपस्विनाम् . निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन . स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते .. 14..\\ एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता . तदा समापयामास सत्रं शाक्तिः पराशरः .. 15..\\ सर्वराक्षस सत्राय सम्भृतं पावकं मुनिः . उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने .. 16..\\ स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च . भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 173} आर्ज् राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे . कारणं किं पुरस्कृत्य भार्या वै संनियोजिता .. 1..\\ जानता च परं धर्मं लोक्यं तेन महात्मना . अगम्यागमनं कस्माद्वसिष्ठेन महात्मना . कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः .. 2..\\ g धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि . वसिष्ठं प्रति दुर्धर्षं तथामित्र सहं नृपम् .. 3..\\ कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः . शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना .. 4..\\ स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः . निर्जगाम पुराद्राजा सह दारः परन्तपः .. 5..\\ अरण्यं निर्जनं गत्वा सदारः परिचक्रमे . नानामृगगणाकीर्णं नाना सत्त्वसमाकुलम् .. 6..\\ नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् . अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् .. 7..\\ स कदा चित्क्षुधाविष्टो मृगयन्भक्षमात्मनः . ददर्श सुपरिक्लिष्टः कस्मिंश् चिद्वननिर्झरे . ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ .. 8..\\ तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ . तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् .. 9..\\ दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत . शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत .. 10..\\ आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः . अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः .. 11..\\ शापं प्राप्तोऽसि दुर्धर्षे न पापं कर्तुमर्हसि . ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता .. 12..\\ अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् . प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् .. 13..\\ एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् . भर्तारं भक्षयामास व्याघोर्मृगमिवेप्सितम् .. 14..\\ तस्याः क्रोधाभिभूताया यदश्रुन्यपतद्भुवि . सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् .. 15..\\ ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता . कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा .. 16..\\ यस्मान्ममाकृतार्थायास्त्वया क्षुद्रनृशंसवत् . प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः .. 17..\\ तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः . पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् .. 18..\\ यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः . तेन सङ्गम्य ते भार्या तनयं जनयिष्यति . स ते वंशकरः पुत्रो भविष्यति नृपाधम .. 19..\\ एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा . तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् .. 20..\\ वसिष्ठश्च महाभागः सर्वमेतदपश्यत . ज्ञानयोगेन महता तपसा च परन्तप .. 21..\\ मुक्तशापश्च राजर्षिः कालेन महता ततः . ऋतुकालेऽभिपतितो मदयन्त्या निवारितः .. 22..\\ न हि सस्मार नृपतिस्तं शापं शापमोहितः . देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः . तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा .. 23..\\ एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् . स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 174} आर्ज् अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् . पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव .. 1..\\ g यवीयान्देवलस्यैष वने भ्राता तपस्यति . धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ .. 2..\\ वै ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि . गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् .. 3..\\ त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम . कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्विति चाब्रवीत् .. 4..\\ तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश् च ह . रम्याद्भागी रथी कच्छाद्यथाकामं प्रतस्थिरे .. 5..\\ तत उत्कोचनं तीर्थं गत्वा धौम्याश्रमं तु ते . तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत .. 6..\\ तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः . पाद्येन फलमूलेन पौरोहित्येन चैव ह .. 7..\\ ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः . तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् .. 8..\\ मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा . नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः .. 9..\\ स हि वेदार्थ तत्त्वज्ञस्तेषां गुरुरुदारधीः . तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः .. 10..\\ वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः . बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् .. 11..\\ कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः . मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 175} वै ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः . प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् .. 1..\\ ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः . ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् .. 2..\\ तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः . क्व भवन्तो गमिष्यन्ति उतो वागच्छतेति ह .. 3..\\ y आगतानेकचक्रायाः सोदर्यान्देव दर्शिनः . भवन्तो हि विजानन्तु सहितान्मातृचारिणः .. 4..\\ ब्राह्मनाः गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् . स्वयंवरो महांस्तत्र भविता सुमहाधनः .. 5..\\ एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः . तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः .. 6..\\ यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः . वेदीमध्यात्समुत्पन्ना पद्मपत्र निभेक्षणा .. 7..\\ दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी . धृष्टद्युम्नस्य भगिनी द्रोण शत्रोः प्रतापिनः .. 8..\\ यो जातः कवची खड्गी सशरः सशरासनः . सुसमिद्धे महाबाहुः पावके पावकप्रभः .. 9..\\ स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा . नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति .. 10..\\ तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् . गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् .. 11..\\ राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः . स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः .. 12..\\ तरुणा दर्शनीयाश्च नानादेशसमागताः . महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः .. 13..\\ ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः . प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः .. 14..\\ प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् . अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् .. 15..\\ नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः . नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः .. 16..\\ एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च . सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ .. 17..\\ दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् . समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् .. 18..\\ अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः . नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु .. 19..\\ y परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् . भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 176} वै एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय . राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् .. 1..\\ ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् . ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा .. 2..\\ तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः . कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपद क्षयम् .. 3..\\ पश्यन्तो रमणीयानि वनानि च सरांसि च . तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः .. 4..\\ स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः . आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः .. 5..\\ ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः . कुम्भकारस्य शालायां निवेशं चक्रिरे तदा .. 6..\\ तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः . तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्व चित् .. 7..\\ यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने . कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः .. 8..\\ सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय . दृढं धनुरनायम्यं कारयामास भारत .. 9..\\ यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् . तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् .. 10..\\ द्रुपद इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः . अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुताम् इति .. 11..\\ वै इति स द्रुपदो राजा सर्वतः समघोषयत् . तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत .. 12..\\ ऋषयश्च महात्मानः स्वयंवरदिदृक्षया . दुर्योधन पुरोगाश्च सकर्णाः कुरवो नृप .. 13..\\ ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् . तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना .. 14..\\ ततः पौरजनाः सर्वे सागरोद्धूत निःस्वनाः . शिशुमार पुरं प्राप्य न्यविशंस्ते च पार्थिवाः .. 15..\\ प्रागुत्तरेण नगराद्भूमिभागे समे शुभे . समाजवाटः शुशुभे भवनैः सर्वतोवृतः .. 16..\\ प्राकारपरिखोपेतो द्वारतोरण मण्डितः . वितानेन विचित्रेण सर्वतः समवस्तृतः .. 17..\\ तूर्यौघशतसङ्कीर्णः परार्ध्यागुरु धूपितः . चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः .. 18..\\ कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः . सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः .. 19..\\ सुवर्णजालसंवीतैर्मणिकुट्टिम भूषितैः . सुखारोहण सोपानैर्महासनपरिच्छदैः .. 20..\\ अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः . हंसाच्छ वर्णैर्बहुभिरायोजनसुगन्धिभिः .. 21..\\ असम्बाध शतद्वारैः शयनासनशोभितैः . बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव .. 22..\\ तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः . स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः .. 23..\\ तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् . राजसिंहान्महाभागान्कृष्णागुरु विभूषितान् .. 24..\\ महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्र परिरक्षिणः . प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः .. 25..\\ मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः . कृष्णा दर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् .. 26..\\ ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् . ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् .. 27..\\ ततः समाजो ववृधे स राजन्दिवसान्बहून् . रत्नप्रदान बहुलः शोभितो नटनर्तकैः .. 28..\\ वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे . आप्लुताङ्गी सुवसना सर्वाभरणभूषिता .. 29..\\ वीर कांस्यमुपादाय काञ्चनं समलङ्कृतम् . अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ .. 30..\\ पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः . परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा .. 31..\\ स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च . वारयामास सर्वाणि वादित्राणि समन्ततः .. 32..\\ निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते . रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा . वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् .. 33..\\ इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे पार्थिवाः सर्व एव . यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं समर्पयध्वं खगमैर्दशार्धैः .. 34..\\ एतत्कर्ता कर्म सुदुष्करं यः कुलेन रूपेण बलेन युक्तः . तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि .. 35..\\ तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं द्रौपदीमभ्युवाच . नाम्ना च गोत्रेण च कर्मणा च सङ्कीर्तयंस्तान्नृपतीन्समेतान् .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 177} ध्र् दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः . विविंशतिर्विकर्णश्च सहो दुःशासनः समः .. 1..\\ युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा . उग्रायुधो बलाकी च कनकायुर्विरोचनः .. 2..\\ सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः . नन्दको बाहुशाली च कुण्डजो विकटस्तथा .. 3..\\ एते चान्ये च बहवो धार्तराट्रा महाबलाः . कर्णेन सहिता वीरास्त्वदर्थं समुपागताः . शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः .. 4..\\ शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः . एते गान्धर राजस्य सुताः सर्वे समागताः .. 5..\\ अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ . समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ .. 6..\\ बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् . सहदेवो जयत्सेनो मेघसन्धिश्च मागधः .. 7..\\ विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च . वार्धक्षेमिः सुवर्चाश्च सेना बिन्दुश्च पार्थिवः .. 8..\\ अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा . सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा .. 9..\\ सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा . अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः .. 10..\\ समुद्रसेनपुत्रश्च चन्द्र सेनः प्रतापवान् . जलसन्धः पिता पुत्रौ सुदण्डो दण्ड एव च .. 11..\\ पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् . कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा .. 12..\\ मद्रराजस्तथा शल्यः सहपुत्रो महारथः . रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च .. 13..\\ कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः . समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः .. 14..\\ सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः . बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा .. 15..\\ सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् . साम्बश्च चारु देष्णश्च सारणोऽथ गदस्तथा .. 16..\\ अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः . कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च .. 17..\\ विडूरथश्च कङ्कश्च समीकः सारमेजयः . वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा . उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः .. 18..\\ भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः . बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः .. 19..\\ उलूकः कैतवो राजा चित्राङ्गद शुभाङ्गदौ . वत्स राजश्च धृतिमान्कोसलाधिपतिस्तथा .. 20..\\ एते चान्ये च बहवो नानाजनपदेश्वराः . त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि .. 21..\\ एते वेत्स्यन्न्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् . विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 178} वै तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमानाः समेताः . अस्त्रं बलं चात्मनि मन्यमानाः सर्वे समुत्पेतुरहं कृतेन .. 1..\\ रूपेण वीर्येण कुलेन चैव धर्मेण चैवापि च यौवनेन . समृद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः .. 2..\\ परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनापि परिप्लुताङ्गाः . कृष्णा ममैषेत्यभिभाषमाणा नृपासनेभ्यः सहसोपतस्थुः .. 3..\\ ते क्षत्रिया रङ्ग गताः समेता जिगीषमाणा द्रुपदात्मजां ताम् . चकाशिरे पर्वतराजकन्याम् उमां यथा देवगणाः समेताः .. 4..\\ कन्दर्प बाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः . रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र .. 5..\\ अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च . साध्याश् च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च .. 6..\\ दैत्याः सुपर्णाश्च महोरगश् च देवर्षयो गुह्यकाश्चारणाश् च . विश्वावसुर्नारद पर्वतौ च गन्धर्वमुख्याश्च सहाप्सरोभिः .. 7..\\ हलायुधस्तत्र च केशवश् च वृष्ण्यन्धकाश्चैव यथा प्रधानाः . प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते बभूवुः .. 8..\\ दृष्ट्वा हि तान्मत्तगजेन्द्र रूपान् पञ्चाभिपद्मानिव वारणेन्द्रान् . भस्मावृताङ्गानिव हव्यवाहान् पार्थान्प्रदध्यौ स यदुप्रवीरः .. 9..\\ शशंस रामाय युधिष्ठिरं च भीमं च जिष्णुं च यमौ च वीरौ . शनैः शनैस्तांश्च निरीक्ष्य रामो जनार्दनं प्रीतमना ददर्श .. 10..\\ अन्ये तु नाना नृपपुत्रपौत्राः कृष्णा गतैर्नेत्रमनः स्वभावैः . व्यायच्छमाना ददृशुर्भ्रमन्तीं सन्दष्ट दन्तच्छदताम्रवक्त्राः .. 11..\\ तथैव पार्थाः पृथु बाहवस्ते वीरौ यमौ चैव महानुभावौ . तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्प बाणाभिहता बभूवुः .. 12..\\ देवर्षिगन्धर्वसमाकुलं तत् सुपर्णनागासुरसिद्धजुष्टम् . दिव्येन गन्धेन समाकुलं च दिव्यैश्च माल्यैरवकीर्यमाणम् .. 13..\\ महास्वनैर्दुन्दुभिनादितैश् च बभूव तत्सङ्कुलमन्तरिक्षम् . विमानसम्बाधमभूत्समन्तात् सवेणु वीणा पणवानुनादम् .. 14..\\ ततस्तु ते राजगणाः क्रमेण कृष्णा निमित्तं नृप विक्रमन्तः . तत्कारुमुकं संहननोपपन्नं सज्यं न शेकुस्तरसापि कर्तुम् .. 15..\\ ते विक्रमन्तः स्फुरता दृढेन निष्कृष्यमाणा धनुषा नरेन्द्राः . विचेष्टमाना धरणीतलस्था दीना अदृश्यन्त विभग्न चित्ताः .. 16..\\ हाहाकृतं तद्धनुषा दृढेन निष्पिष्टभग्नाङ्गद कुण्डलं च . कृष्णा निमित्तं विनिवृत्तभावं राज्ञां तदा मण्डलमार्तमासीत् .. 17..\\ तस्मिंस्तु सम्भ्रान्तजने समाजे निक्षिप्तवादेषु नराधिपेषु . कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं स वीरः .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 179} वै यदा निवृत्ता राजानो धनुषः सज्य कर्मणि . अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः .. 1..\\ उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च . दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् .. 2..\\ के चिदासन्विमनसः के चिदासन्मुदा युताः . आहुः परस्परं के चिन्निपुणा बुद्धिजीविनः .. 3..\\ यत्कर्ण शल्य प्रमुखैः पार्थिवैर्लोकविश्रुतैः . नानृतं बलवद्भिर्हि धनुर्वेदा परायणैः .. 4..\\ तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा . बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः .. 5..\\ अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु . कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते .. 6..\\ यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्म चापलात् . प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् .. 7..\\ नावहास्या भविष्यामो न च लाघवमास्थिताः . न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् .. 8..\\ के चिदाहुर्युवा श्रीमान्नागराजकरोपमः . पीनस्कन्धोरु बाहुश्च धैर्येण हिमवानिव .. 9..\\ सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते . शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् .. 10..\\ न च तद्विद्यते किं चित्कर्म लोकेषु यद्भवेत् . ब्राह्मणानामसाध्यं च त्रिषु संस्थान चारिषु .. 11..\\ अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः . दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसाः .. 12..\\ ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् . सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् .. 13..\\ एवं तेषां विलपतां विप्राणां विविधा गिरः . अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः .. 14..\\ स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् . प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः .. 15..\\ सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्ध सङ्ख्यान् . विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् .. 16..\\ ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः . पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः .. 17..\\ चेला वेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः . न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः .. 18..\\ शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् . सूतमागध सङ्घाश्च अस्तुवंस्तत्र सुस्वनाः .. 19..\\ तं दृष्ट्वा द्रुपदः प्रीतो बभूवारि निषूदनः . सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः .. 20..\\ तस्मिंस्तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्मभृतां वरिष्ठः . आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् .. 21..\\ विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्र प्रतिमं निरीक्ष्य . आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती .. 22..\\ स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः . रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 180} वै तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने . कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् .. 1..\\ अस्मानयमतिक्रम्य तृणी कृत्यच सङ्गतान् . दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् .. 2..\\ निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते . न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः .. 3..\\ हन्मैनं सह पुत्रेण दुराचारं नृप द्विषम् . अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् . गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति .. 4..\\ अस्मिन्राजसमावाये देवानामिव संनये . किमयं सदृशं कं चिन्नृपतिं नैव दृष्टवान् .. 5..\\ न च विप्रेष्वधीकारो विद्यते वरणं प्रति . स्वयंवरः क्षत्रियाणामितीयं प्रथिवा श्रुतिः .. 6..\\ अथ वा यदि कन्येयं नेह कं चिद्बुभूषति . अग्नावेनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः .. 7..\\ ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् . विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन .. 8..\\ ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च . पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् .. 9..\\ अवमानभयादेतत्स्वधर्मस्य च रक्षणात् . स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः .. 10..\\ इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः . द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् .. 11..\\ तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् . द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः .. 12..\\ वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् . पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिन्दमौ .. 13..\\ ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः . जिघांसमानाः कुरुराजपुत्राव् अमर्षयन्तोऽर्जुन भीमसेनौ .. 14..\\ ततस्तु भीमोऽद्भुतवीर्यकर्मा महाबलो वज्रसमानवीर्यः . उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः .. 15..\\ तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् . तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथु दीर्घबाहुः .. 16..\\ तत्प्रेक्ष्य कर्मातिमनुष्य बुद्धेर् जिष्णोः सहभ्रातुरचिन्त्यकर्मा . दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे .. 17..\\ य एष मत्तर्षभ तुल्यगामी महद्धनुः कर्षति तालमात्रम् . एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि सङ्कर्षण वासुदेवः .. 18..\\ य एष वृक्षं तरसावरुज्य राज्ञां विकारे सहसा निवृत्तः . वृकोदरो नान्य इहैतदद्य कर्तुं समर्थो भुवि मर्त्यधर्मा .. 19..\\ योऽसौ पुरस्तात्कमलायताक्षस् तनुर्महासिंहगतिर्विनीतः . गौरः प्रलम्बोज्ज्वल चारु घोणो विनिःसृतः सोऽच्युत धर्मराजः .. 20..\\ यौ तौ कुमाराविव कार्तिकेयौ द्वावश्विनेयाविति मे प्रतर्कः . मुक्ता हि तस्माज्जतु वेश्म दाहान् मया श्रुताः पाण्डुसुताः पृथा च .. 21..\\ तमब्रवीन्निर्मलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः . प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः पृथा विमुक्ता सह कौरवाग्र्यैः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 181} वै अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः . ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् .. 1..\\ तानेवं वदतो विप्रानर्जुनः प्रहसन्निव . उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः .. 2..\\ अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः . वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव .. 3..\\ इति तद्धनुरादाय शुल्कावाप्तं महारथः . भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः .. 4..\\ ततः कर्ण मुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् . सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव .. 5..\\ ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः . आहवे हि द्विजस्यापि वधो हृष्टो युयुत्सतः .. 6..\\ ततो वैकर्तनः कर्णो जगामार्जुनमोजसा . युद्धार्थी वाशिता हेतोर्गजः प्रतिगजं यथा .. 7..\\ भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली . दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः . मृदुपूर्वमयत्नेन प्रतयुध्यंस्तदाहवे .. 8..\\ ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः . कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः .. 9..\\ तेषां शराणां वेगेन शितानां तिग्मतेजसाम् . विमुह्यमानो राधेयो यत्नात्तमनुधावति .. 10..\\ तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ . अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ .. 11..\\ कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे . इति शूरार्थ वचनैराभाषेतां परस्परम् .. 12..\\ ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि . ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् .. 13..\\ अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा . प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् .. 14..\\ कर्न तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे . अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च .. 15..\\ किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्र सत्तम . अथ साक्षाद्धरि हयः साक्षाद्वा विष्णुरच्युतः .. 16..\\ आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः . विप्र रूपं विधायेदं ततो मां प्रतियुध्यसे .. 17..\\ न हि मामाहवे क्रुद्धमन्यः साक्षाच्छची पतेः . पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः .. 18..\\ वै तमेवं वादिनं तत्र फल्गुनः प्रत्यभाषत . नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् . ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः .. 19..\\ ब्राह्मे पौरन्दरे चास्त्रे निष्ठितो गुरु शासनात् . स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव .. 20..\\ एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत . ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः .. 21..\\ युद्धं तूपेयतुस्तत्र राजञ्शल्य वृकोदरौ . बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च .. 22..\\ अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ . मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् . मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् .. 23..\\ ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे . न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः .. 24..\\ तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः . यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली .. 25..\\ पातिते भीमसेनेन शल्ये कर्णे च शङ्किते . शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् .. 26..\\ ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः . विज्ञायन्तां क्व जन्मानः क्व निवासास्तथैव च .. 27..\\ को हि राधा सुतं कर्मं शक्तो योधयितुं रणे . अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः .. 28..\\ कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् . को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे .. 29..\\ तथैव मद्रराजानं शल्यं बलवतां वरम् . बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् .. 30..\\ क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मण संयुतात् . अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् .. 31..\\ तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः . निवारयामास महीपतींस्तान् धर्मेण लब्धेत्यनुनीय सर्वान् .. 32..\\ त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः . यथावासं ययुः सर्वे विस्मिता राजसत्तमाः .. 33..\\ वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता . इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः .. 34..\\ ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः . कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ .. 35..\\ विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षितौ . कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः .. 36..\\ तेषां माता बहुविधं विनाशं पर्यचिन्तयत् . अनागच्छत्सु पुत्रेषु भैक्ष कालेऽतिगच्छति .. 37..\\ धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः . मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः .. 38..\\ विपरीतं मतं जातं व्यासस्यापि महात्मनः . इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा .. 39..\\ महत्यथापराह्णे तु घनैः सूर्य इवावृतः . ब्राह्मणैः प्रविशत्तत्र जिष्णुर्ब्रह्म पुरस्कृतः .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 182} वै गत्वा तु तां भार्गव कर्मशालां पार्थौ पृथां प्राप्य महानुभावौ . तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ .. 1..\\ कुटी गता सा त्वनवेक्ष्य पुत्रान् उवाच भुङ्क्तेति समेत्य सर्वे . पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां कष्टं मया भाषितमित्युवाच .. 2..\\ साधर्मभीता हि विलज्जमाना तां याज्ञसेनीं परमप्रप्रीताम् . पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् .. 3..\\ इयं हि कन्या द्रुपदस्य राज्ञस् तवानुजाभ्यां मयि संनिसृष्टा . यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् .. 4..\\ कथं मया नानृतमुक्तमद्य भवेत्कुरूणामृषभब्रवीहि . पाञ्चालराजस्य सुताम् अधर्मो न चोपवर्तेत नभूत पूर्वः .. 5..\\ मुहूर्तमात्रं त्वनुचिन्त्य राजा युधिष्ठिरो मातरमुत्तमौजा . कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे .. 6..\\ त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राजपुत्री . प्रज्वाल्यतां हूयतां चापि वह्निर् गृहाण पाणिं विधिवत्त्वमस्याः .. 7..\\ आर्ज् मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मो ह्ययमीप्सितोऽन्यैः . भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा .. 8..\\ अहं ततो नकुलोऽनन्तरं मे माद्री सुतः सहदेवो जघन्यः . वृकोदरोऽहं च यमौ च राजन्न् इयं च कन्या भवतः स्म सर्वे .. 9..\\ एवङ्गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य . पाञ्चालराजस्य च यत्प्रियं स्यात् तद्ब्रूहि सर्वे स्म वशे स्थितास्ते .. 10..\\ वै ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् . सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् .. 11..\\ तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् . सम्प्रमथ्येन्द्रिय ग्रामं प्रादुरासीन्मनो भवः .. 12..\\ काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् . बभूवाधिकमन्याभिः सर्वभूतमनोहरम् .. 13..\\ तेषामाकार भावज्ञः कुन्तीपुत्रो युधिष्ठिरः . द्वैपायन वचः कृत्स्नं संस्मरन्वै नरर्षभ .. 14..\\ अब्रवीत्स हि तान्भ्रातॄन्मिथो भेदभयान्नृपः . सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा .. 15..\\ \medskip\hrule\medskip\centerline{\Largedvng 183} वै भ्रातृवचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् . तमेवार्थं ध्यायमाना मनोभिर् आसां चक्रुरथ तत्रामितौजाः .. 1..\\ वृष्णिप्रवीरस्तु कुरुप्रवीरान् आशङ्कमानः सहरौहिणेयः . जगाम तां भार्गव कर्मशालां यत्रासते ते पुरुषप्रवीराः .. 2..\\ तत्रोपविष्टं पृथु दीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः . अजातशत्रुं परिवार्य तांश् च उपोपविष्टाञ्ज्वलनप्रकाशान् .. 3..\\ ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्टह्म् . कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः .. 4..\\ तथैव तस्याप्यनु रौहिणेयस् तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् . पितृष्वसुश्चापि यदुप्रवीराव् अगृह्णतां भारतमुख्यपादौ .. 5..\\ अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं निवेद्य . कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताः स्म सर्वे .. 6..\\ तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् . तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु .. 7..\\ दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता यूयं सर्वे पाण्डवाः शत्रुसाहाः . दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् .. 8..\\ भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलन इवेध्यमानः . मा वो विद्युः पार्थिवाः के चनेह यास्यावहे शिबिरायैव तावत् . सोऽनुज्ञातः पाण्डवेनाव्यय श्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् .. 9..\\ \medskip\hrule\medskip\centerline{\Largedvng 184} वै धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ . अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् .. 1..\\ सोऽज्ञायमानः पुरुषानवधाय समन्ततः . स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने .. 2..\\ सायेऽथ भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ . भैक्षं चरित्वा तु युधिष्ठिराय निवेदयां चक्रुरदीनसत्त्वाः .. 3..\\ ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या . अतोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् .. 4..\\ ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः . ततश्च शेषं प्रविभज्य शीघ्रम् अर्धं चतुर्णां मम चात्मनश् च .. 5..\\ अर्धं च भीमाय ददाहि भद्रे य एष मत्तर्षभ तुल्यरूपः . श्यामो युवा संहननोपपन्न एषो हि वीरो बहुभुक्सदैव .. 6..\\ सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना . यथावदुक्तं प्रचकार साध्वी ते चापि सर्वेऽभ्यवजह्रुरन्नम् .. 7..\\ कुशैस्तु भूमौ शयनं चकार माद्री सुतः सहदेवस्तरस्वी . यथात्मीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम् .. 8..\\ अगस्त्यशास्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् . कुन्ती पुरस्तात्तु बभूव तेषां कृष्णा तिरश्चैव बभूव पत्तः .. 9..\\ अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानेव कृता कुशेषु . न तत्र दुःखं च बभूव तस्या न चावमेने कुरुपुङ्गवांस्तान् .. 10..\\ ते तत्र शूराः कथयां बभूवुः कथा विचित्राः पृतनाधिकाराः . अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश् च .. 11..\\ तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् . शुश्राव कृष्णां च तथा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः .. 12..\\ धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ . सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम .. 13..\\ पाञ्चालराजस्तु विषण्णरूपस् तान्पाण्डवानप्रतिविन्दमानः . धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा .. 14..\\ कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना . कच्चित्पदं मूर्ध्नि न मे निदिग्धं कच्चिन्माला पतिता न श्मशाने .. 15..\\ कच्चित्सवर्ण प्रवरो मनुष्य उद्रिक्त वर्कोऽप्युत वेह कच्चित् . कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र .. 16..\\ कच्चिच्च यक्ष्ये परमप्रप्रीतः संयुज्य पार्थेन नरर्षभेण . ब्रवीहि तत्त्वेन महानुभावः कोऽसौ विजेता दुहितुर्ममाद्य .. 17..\\ विचित्रवीर्यस्य तु कच्चिदद्य कुरुप्रवीरस्य धरन्ति पुत्राः . कच्चित्तु पार्थेन यवीयसाद्य धनुर्गृहीतं निहतं च लक्ष्यम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 185} वै ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः . धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा .. 1..\\ योऽसौ युवस्वायत लोहिताक्षः कृष्णाजिनी देवसमानरूपः . यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च तत्पतितवान्पृथिव्याम् .. 2..\\ असज्जमानश्च गतस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः . चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैरृषिभिश्च जुष्टः .. 3..\\ कृष्णा च गृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा . अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु तं तत्र समापतत्सु .. 4..\\ ततोऽपरः पार्थिव राजमध्ये प्रवृद्धमारुज्य मही प्ररोहम् . प्रकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव .. 5..\\ तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ . विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गव कर्मशालाम् .. 6..\\ तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः . तथाविधैरेव नरप्रवीरैर् उपोपविष्टैस्त्रिभिरग्निकल्पैः .. 7..\\ तस्यास्ततस्तावभिवाद्य पादाव् उक्त्वा च कृष्णामभिवादयेति . स्थितौ च तत्रैव निवेद्य कृष्णां भैक्ष प्रचाराय गता नराग्र्याः .. 8..\\ तेषां तु भैक्षं प्रतिगृह्य कृष्णा कृत्वा बलिं ब्रह्मणसाच्च कृत्वा . तां चैव वृद्धां परिविष्य तांश् च नरप्रवीरान्स्वयमप्यभुङ्क्त .. 9..\\ सुप्तास्तु ते पार्थिव सर्व एव कृष्णा तु तेषां चरणोपधानम् . आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्र्यास्तरणोपपन्नम् .. 10..\\ ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयां बभूवुः . न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजातेः कथयन्ति वीराः .. 11..\\ निःसंशयं क्षत्रिय पुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन् . आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् .. 12..\\ यथा हि लक्ष्यं निहतं धनुश् च सज्यं कृतं तेन तथा प्रसह्य . यथा च भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः .. 13..\\ ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषयां तत्र चक्रे . विद्याम युष्मानिति भाषमाणो महात्मनः पाण्डुसुताः स्थ कच्चित् .. 14..\\ गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् . वाक्यं यथावन्नृपतेः समग्राम् उवाच तान्स क्रमवित्क्रमेण .. 15..\\ विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो द्रुपदो वरार्हाः . लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं परिपश्यते सः .. 16..\\ तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं पदं शिरःसु द्विषतां कुरुध्वम् . प्रह्लादयध्वं हृदये ममेदं पाञ्चालराजस्य सहानुगस्य .. 17..\\ पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव . तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिति कौरवस्य .. 18..\\ अयं च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः . यदर्जुनो वै पृथु दीर्घबाहुर् धर्मेण विन्देत सुतां ममेति .. 19..\\ तथोक्त वाक्यं तु पुरोहितं तं स्थितं विनीतं समुदीक्ष्य राजा . समीपस्थं भीममिदं शशास प्रदीयतां पाद्यमर्घ्यं तथास्मै .. 20..\\ मान्यः पुरोधा द्रुपदस्य राज्ञस् तस्मै प्रयोज्याभ्यधिकैव पूजा . भीमस्तथा तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिसङ्गृहीत्वा .. 21..\\ सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच . पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथानुकामम् .. 22..\\ प्रदिष्ट शुल्का द्रुपदेन राज्ञा सानेन वीरेण तथानुवृत्ता . न तत्र वर्णेषु कृता विवक्षा न जीव शिल्पे न कुले न गोत्रे .. 23..\\ कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च संनिसृष्टा . सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिव सङ्घमध्ये .. 24..\\ नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम् . कामश्च योऽसौ द्रुपसद्य राज्ञः स चापि सम्पत्स्यति पार्थिवस्य .. 25..\\ अप्राप्य रूपां हि नरेन्द्र कन्याम् इमामहं ब्राह्मण साधु मन्ये . न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि . न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् .. 26..\\ तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य . न चापि तत्पातनमन्यथेह कर्तुं विषह्यं भुवि मानवेन .. 27..\\ एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः . तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 186} दूत जन्यार्थमन्नं द्रुपदेन राज्ञा विवाह हेतोरुपसंस्कृतं च . तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैव चिरं न कार्यम् .. 1..\\ इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः . एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् .. 2..\\ वै ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं प्रथमं प्रयाप्य . आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैव याते .. 3..\\ श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः . जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसञ्जहार .. 4..\\ फलानि माल्यानि सुसंस्कृतानि चर्माणि वर्माणि तथासनानि . गाश्चैव राजन्नथ चैव रज्जूर् द्रव्याणि चान्यानि कृषी निमित्तम् .. 5..\\ अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृल्प्तान्यखिलेन तत्र . क्रीडा निमित्तानि च यानि तानि सर्वाणि तत्रोपजहार राजा .. 6..\\ रथाश्ववर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः . धनूंषि चाग्र्याणि शराश्च मुख्याः शक्त्यृषयः काञ्चनभूषिताश् च .. 7..\\ प्रासा भुशुण्ड्यश्च परश्वधाश् च साङ्ग्रामिकं चैव तथैव सर्वम् . शय्यासनान्युत्तमसंस्कृतानि तथैव चासन्विविधानि तत्र .. 8..\\ कुन्ती तु कृष्णां परिगृह्य साध्वीम् अन्तःपुरं द्रुपदस्याविवेष . स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयां चक्रुरदीनसत्त्वाः .. 9..\\ तान्सिंहविक्रान्त गतीनवेक्ष्य महर्षभाक्षानजिनोत्तरीयान् . गूढोत्तरांसान्भुजगेन्द्र भोगप्रलम्बबाहून्पुरुषप्रवीरान् .. 10..\\ राजा च राज्ञः सचिवाश् च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव . प्रेष्याश्च सर्वे निखिलेन राजन् हर्षं समापेतुरतीव तत्र .. 11..\\ ते तत्र वीराः परमासनेषु सपाद पीठेष्वविशङ्कमानाः . यथानुपूर्व्या विविशुर्नराग्र्यास् तदा महार्हेषु न विस्मयन्तः .. 12..\\ उच्चावचं पार्थिव भोजनीयं पात्रीषु जाम्बूनदराजतीषु . दासाश्च दास्यश्च सुमृष्टवेषा भोजापकाश्चाप्युपजह्रुरन्नम् .. 13..\\ ते तत्र भुक्त्वा पुरुषप्रवीरा यथानुकामं सुभृशं प्रतीताः . उत्क्रम्य सर्वाणि वसूनि तत्र साङ्ग्रामिकान्याविविशुर्नृवीराः .. 14..\\ तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः . समर्चयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिव पुत्रपौत्रान् .. 15..\\ \medskip\hrule\medskip\centerline{\Largedvng 187} वै तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् . परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः .. 1..\\ पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् . कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत .. 2..\\ वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् . मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् .. 3..\\ कृष्णा हेतोरनुप्राप्तान्दिवः सन्दर्शनार्थिनः . ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् .. 4..\\ अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् . अपि नो भागधेयानि शुभानि स्युः परन्तप .. 5..\\ कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते . इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु .. 6..\\ श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम . ध्रुवं विवाह करणमास्थास्यामि विधानतः .. 7..\\ y मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते . ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् .. 8..\\ वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः . ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ . याभ्यां तव सुता राजन्निर्जिता राजसंसदि .. 9..\\ यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता . व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ . पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता .. 10..\\ इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते . भवान्हि गुरुरस्माकं परमं च परायणम् .. 11..\\ वै ततः स द्रुपदो राजा हर्षव्याकुल लोचनः . प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् .. 12..\\ यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः . अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् .. 13..\\ पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा . स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः .. 14..\\ तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् . विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् .. 15..\\ आश्वासयामास तदा धृतराष्ट्रं युधिष्ठिरम् . प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः .. 16..\\ ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि . यमौ च राज्ञा सन्दिष्टौ विविशुर्भवनं महत् .. 17..\\ तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः . प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् .. 18..\\ गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः . पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् .. 19..\\ ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः . ममापि दारसम्बन्धः कार्यस्तावद्विशां पते .. 20..\\ द्रुपद भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम . यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश .. 21..\\ y सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति . एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते .. 22..\\ अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः . पार्थेन विजिता चैषा रत्नभूता च ते सुता .. 23..\\ एष नः समयो राजन्रत्नस्य सहभोजनम् . न च तं हातुमिच्छामः समयं राजसत्तम .. 24..\\ सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति . आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् .. 25..\\ द्रुपद एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन . नैकस्या बहवः पुंसो विधीयन्ते कदा चन .. 26..\\ लोकवेद विरुद्धं त्वं नाधर्मं धार्मिकः शुचिः . कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी .. 27..\\ y सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् . पूर्वेषामानुपूर्व्येण यातुं वर्त्मानुयामहे .. 28..\\ न मे वागनृतं प्राह नाधर्मे धीयते मतिः . एवं चैव वदत्यम्बा मम चैव मनोगतम् .. 29..\\ एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् . मा च तेऽत्र विशङ्का भूत्कथं चिदपि पार्थिव .. 30..\\ द्रुपद त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः . कथयन्त्वितिकर्तव्यं श्वःकाले करवामहे .. 31..\\ वै ते समेत्य ततः सर्वे कथयन्ति स्म भारत . अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 188} वै ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः . प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् .. 1..\\ प्रतिनन्द्य स तान्सर्वन्पृष्ट्वा कुशलमन्ततः . आसने काञ्चने शुभ्रे निषसाद महामनाः .. 2..\\ अनुज्ञातास्तु ते सर्वे कृष्णेनामित तेजसा . आसनेषु महार्हेषु निषेदुर्द्विपदां वराः .. 3..\\ ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः . पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः .. 4..\\ कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः . एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् .. 5..\\ व्यास अस्मिन्धर्मे विप्रलम्भे लोकवेद विरोधके . यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् .. 6..\\ द्रुपद अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः . न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम .. 7..\\ न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः . न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः .. 8..\\ अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति . धर्मसन्देह सन्दिग्धं प्रतिभाति हि माम् इदम् .. 9..\\ ध्र् यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ . ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन .. 10..\\ न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथं चन . अधर्मो धर्म इति वा व्यवसायो न शक्यते .. 11..\\ कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् . पञ्चानां महिषी कृष्णा भवत्विति कथं चन .. 12..\\ y न मे वागनृतं प्राह नाधर्मे धीयते मतिः . वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथं चन .. 13..\\ श्रूयते हि पुराणेऽपि जटिला नाम गौतमी . ऋषीनध्यासितवती सप्त धर्मभृतां वर .. 14..\\ गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञ सत्तम . गुरूणां चैव सर्वेषां जनित्री परमो गुरुः .. 15..\\ सा चाप्युक्तवती वाचं भैक्षवद्भुज्यताम् इति . तस्मादेतदहं मन्ये धर्मं द्विज वरोत्तम .. 16..\\ कुन्ती एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः . अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् .. 17..\\ व्यास अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः . न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् .. 18..\\ यथायं विहितो धर्मो यतश्चायं सनातनः . यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः .. 19..\\ वै तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः . करे गृहीत्वा राजानं राजवेश्म समाविशत् .. 20..\\ पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः . विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ .. 21..\\ ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने . आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 189} व्यास पुरा वै नैमिषारण्ये देवाः सत्रमुपासते . तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा .. 1..\\ ततो यमो दीक्षितस्तत्र राजन् नामारयत्किं चिदपि प्रजाभ्यः . ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणात्प्रहीणाः .. 2..\\ ततस्तु शक्रो वरुणः कुबेरः साध्या रुद्रा वसवश्चाश्विनौ च . प्रणेतारं भुवनस्य प्रजापतिं समाजग्मुस्तत्र देवास्तथान्ये .. 3..\\ ततोऽब्रुवँल्लोकगुरुं समेता भयं नस्तीव्रं मानुषाणां विवृद्ध्या . तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् .. 4..\\ ब्रह्मा किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः . मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हि चित् .. 5..\\ देवाः मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश् चन . अविशेषादुद्विजन्तो विशेषार्थमिहागताः .. 6..\\ ब्रह्मा वैवस्वतो व्यापृतः सत्र हेतोस् तेन त्विमे न म्रियन्ते मनुष्याः . तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्त कालः .. 7..\\ वैवस्वतस्यापि तनुर्विभूता वीर्येण युष्माकमुत प्रयुक्ता . सैषामन्तो भविता ह्यन्तकाले तनुर्हि वीर्यं भविता नरेषु .. 8..\\ व्यास ततस्तु ते पूर्वज देववाक्यं श्रुत्वा देवा यत्र देवा यजन्ते . समासीनास्ते समेता महाबला भागी रथ्यां ददृशुः पुण्डरीकम् .. 9..\\ दृष्ट्वा च तद्विस्मितास्ते बभूवुस् तेषामिन्द्रस्तत्र शूरो जगाम . सोऽपश्यद्योषामथ पावकप्रभां यत्र गङ्गा सततं सम्प्रसूता .. 10..\\ सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्यावतिष्ठत् . तस्याश्रु बिन्दुः पतितो जले वै तत्पद्ममासीदथ तत्र काञ्चनम् .. 11..\\ तदद्भुतं प्रेक्ष्य वज्री तदानीम् अपृच्छत्तां योषितमन्तिकाद्वै . का त्वं कथं रोदिषि कस्य हेतोर् वाक्यं तथ्यं कामयेह ब्रवीहि .. 12..\\ स्त्री त्वं वेत्स्यसे मामिह यास्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या . आगच्छ राजन्पुरतोऽहं गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् .. 13..\\ व्यास तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् . सिंहासनस्थं युवती सहायं क्रीडन्तम् अक्षैर्गिरिराजमूर्ध्नि .. 14..\\ तमब्रवीद्देवराजो ममेदं त्वं विद्धि विश्वं भुवनं वशे स्थितम् . ईशोऽहमस्मीति समन्युरब्रवीद् दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् .. 15..\\ क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो जहास शक्रं च शनैरुदैक्षत . संस्तम्भितोऽभूदथ देवराजस् तेनोक्षितः स्थाणुरिवावतस्थे .. 16..\\ यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच . आनीयतामेष यतोऽहमारान् मैनं दर्पः पुनरप्याविशेत .. 17..\\ ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् . तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथं चित् .. 18..\\ विवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् . विवृत्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः .. 19..\\ स तद्विवृत्य शिखरं महागिरेस् तुल्यद्युतींश्चतुरोऽन्यान्ददर्श . स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे .. 20..\\ ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच . दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् .. 21..\\ उक्तस्त्वेवं विभुना देवराजः प्रवेपमानो भृशमेवाभिषङ्गात् . स्रस्तैरङ्गैरनिलेनेव नुन्नम् अश्वत्थ पात्रं गिरिराजमूर्ध्नि .. 22..\\ स प्राञ्जलिर्विनतेनाननेन प्रवेपमानः सहसैवमुक्तः . उवाच चेदं बहुरूपमुग्रं द्रष्टा शेषस्य भगवंस्त्वं भवाद्य .. 23..\\ तमब्रवीदुग्रधन्वा प्रहस्य नैवं शीलाः शेषमिहाप्नुवन्ति . एतेऽप्येवं भवितारः पुरस्तात् तस्मादेतां दरिमाविश्य शेध्वम् .. 24..\\ शेषोऽप्येवं भविता नो न संशयो योनिं सर्वे मानुषीमाविशध्वम् . तत्र यूयं कर्मकृत्वाविषह्यं बहूनन्यान्निधनं प्रापयित्वा .. 25..\\ आगन्तारः पुनरेवेन्द्र लोकं स्वकर्मणा पूर्वजितं महार्हम् . सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थवच्च .. 26..\\ पूर्वैन्द्राः गमिष्यामो मानुषं देवलोकाद् दुराधरो विहितो यत्र मोक्षः . देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च .. 27..\\ व्यास एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देव श्रेष्ठं पुनरेवेदमाह . वीर्येणाहं पुरुषं कार्यहेतोर् दद्यामेषां पञ्चमं मत्प्रसूतम् .. 28..\\ तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् . तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु .. 29..\\ तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् . स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्याम् .. 30..\\ स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् . तौ चापि केशौ विशतां यदूनां कुले स्थिरौ रोहिणीं देवकीं च . तयोरेको बलदेवो बभूव कृष्णो द्वितीयः केशवः सम्बभूव .. 31..\\ ये ते पूर्वं शक्र रूपा निरुद्धास् तस्यां दर्यां पर्वतस्योत्तरस्य . इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची .. 32..\\ एवमेते पाण्डवाः सम्बभूवुर् ये ते राजन्पूर्वमिन्द्रा बभूवुः . लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्यां यैषा द्रौपदी दिव्यरूपा .. 33..\\ कथं हि स्त्री कर्मणोऽन्ते महीतलात् समुत्थिष्ठेदन्यतो दैवयोगात् . यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति .. 34..\\ इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददामि ते वरमत्यद्भुतं च . दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् .. 35..\\ वै ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः . चक्रुर्दिव्यं प्रददौ तान्स सर्वान् राजापश्यत्पूर्वदेहैर्यथावत् .. 36..\\ ततो दिव्यान्हेमकिरीट मालिनः शक्र प्रख्यान्पावकादित्यवर्णान् . बद्धापीढांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श .. 37..\\ दिव्यैर्वस्त्रैररजोभिः सुवर्णैर् माल्यैश्चाग्र्यैः शोभमानानतीव . साक्षात्त्र्यक्षान्वसवो वाथ दिव्यान् आदित्यान्वा सर्वगुणोपपन्नान् . तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपान् प्रीतो राजा द्रुपदो विस्मितश् च .. 38..\\ दिव्यां मायां तामवाप्याप्रमेयां तां चैवाग्र्यां श्रियमिव रूपिणीं च . योग्यां तेषां रूपतेजो यशोभिः पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः .. 39..\\ स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य . नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् .. 40..\\ व्यास आसीत्तपोवने का चिदृषेः कन्या महात्मनः . नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती .. 41..\\ तोषयामास तपसा सा किलोग्रेण शङ्करम् . तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् .. 42..\\ सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् . पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः .. 43..\\ ददौ तस्मै स देवेशस्तं वरं प्रीतिमांस्तदा . पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः .. 44..\\ सा प्रसादयती देवमिदं भूयोऽभ्यभाषत . एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा . तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः .. 45..\\ पञ्च कृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः . तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते . देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति .. 46..\\ द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी . पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता .. 47..\\ स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे . सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता .. 48..\\ सैषा देवी रुचिरा देव जुष्टा पञ्चानामेका स्वकृतेन कर्मणा . सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व .. 49..\\ \medskip\hrule\medskip\centerline{\Largedvng 190} द्रुपद अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यातितं कार्यमेतत् . न वै शक्यं विहितस्यापयातुं तदेवेदमुपपन्नं विधानम् .. 1..\\ दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किं चित् . कृतं निमित्तं हि वरैक हेतोस् तदेवेदमुपपन्नं बहूनाम् .. 2..\\ यथैव कृष्णोक्तवती पुरस्तान् नैकान्पतीन्मे भगवान्ददातु . स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेद परमं यदत्र .. 3..\\ यदि वायं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः . गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा .. 4..\\ वै ततोऽब्रवीद्भगवान्धर्मराजम् अद्य पुण्याहमुत पाण्डवेय . अद्य पौष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् .. 5..\\ ततो राजो यज्ञसेनः सपुत्रो जन्यार्थ युक्तं बहु तत्तदग्र्यम् . समानयामास सुतां च कृष्णाम् आप्लाव्य रत्नैर्बहुभिर्विभूष्य .. 6..\\ ततः सर्वे सुहृदस्तत्र तस्य समाजग्मुः सचिवा मन्त्रिणश् च . द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथा प्रधानाः .. 7..\\ तत्तस्य वेश्मार्थि जनोपशोभितं विकीर्णपद्मोत्पलभूषिताजिरम् . महार्हरत्नौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् .. 8..\\ ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः . महार्हवस्त्रा वरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गल क्रियाः .. 9..\\ पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो . क्रमेण सर्वे विविशुश् च तत्सदो महर्षभा गोष्ठमिवाभिनन्दिनः .. 10..\\ ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ज्वलितं हुताशनम् . युधिष्ठिरं चाप्युपनीय मन्त्रविन् नियोजयामास सहैव कृष्णया .. 11..\\ प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः . ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ .. 12..\\ क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम् . अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः .. 13..\\ इदं च तत्राद्भुत रूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् . महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि .. 14..\\ कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् . शतं रथानां वरहेमभूषिणां चतुर्युजां हेमखलीन मालिनाम् .. 15..\\ शतं गजानामभिपद्मिनीं तथा शतं गिरीणामिव हेमशृङ्गिणाम् . तथैव दासी शतमग्र्ययौवनं महार्हवेषाभरणाम्बर स्रजम् .. 16..\\ पृथक्पृथक्चैव दशायुतान्वितं धनं ददौ सौमकिरग्निसाक्षिकम् . तथैव वस्त्राणि च भूषणानि प्रभावयुक्तानि महाधनानि .. 17..\\ कृते विवाहे च ततः स्म पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् . विजह्रुरिन्द्र प्रतिमा महाबलाः पुरे तु पाञ्चाल नृपस्य तस्य ह .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 191} वै पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु . न बभूव भयं किं चिद्देवेभ्योऽपि कथं चन .. 1..\\ कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः . नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः .. 2..\\ कृष्णा च क्षौमसंवीता कृतकौतुक मङ्गला . कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः .. 3..\\ रूपलक्षणसम्पन्नां शीलाचार समन्विताम् . द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् .. 4..\\ यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ . रोहिणी च यथा सोमे दमयन्ती यथा नले .. 5..\\ यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती . यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु .. 6..\\ जीवसूर्वीरसूर्भद्रे बहु सौख्य समन्विता . सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता .. 7..\\ अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा . पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः .. 8..\\ कुरुजाङ्गल मुख्येषु राष्ट्रेषु नगरेषु च . अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् .. 9..\\ पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः . कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ .. 10..\\ पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते . तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् .. 11..\\ यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् . तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् .. 12..\\ ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः . मुक्ता वैडूर्य चित्राणि हैमान्याभरणानि च .. 13..\\ वासांसि च महार्हाणि नानादेश्यानि माधवः . कम्बलाजिन रत्नानि स्पर्शवन्ति शुभानि च .. 14..\\ शयनासनयानानि विविधानि महान्ति च . वैडूर्य वज्रचित्राणि शतशो भाजनानि च .. 15..\\ रूपयौवन दाक्षिण्यैरुपेताश्च स्वलङ्कृताः . प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः .. 16..\\ गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् . रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् .. 17..\\ कोटिशश्च सुवर्णं स तेषामकृतकं तथा . वीती कृतममेयात्मा प्राहिणोन्मधुसूदनः .. 18..\\ तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः . मुदा परमया युक्तो गोविन्द प्रियकाम्यया .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 192} वै ततो राज्ञां चरैराप्तैश्चारः समुपनीयत . पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा .. 1..\\ येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना . सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः .. 2..\\ यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली . त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे .. 3..\\ न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः . स भीमो भीम संस्पर्शः शत्रुसेनाङ्गपातनः .. 4..\\ ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराज सुतांस्तदा . कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत .. 5..\\ सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे श्रुता . पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः .. 6..\\ धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् . कर्मणा सुनृशंसेन पुरोचन कृतेन वै .. 7..\\ वृत्ते स्वयंवरे चैव राजानः सर्व एव ते . यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् .. 8..\\ अथ दुर्योधनो राजा विमना भ्रातृभिः सह . अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च .. 9..\\ विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् . तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् .. 10..\\ यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः . न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् .. 11..\\ दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् . धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः .. 12..\\ एवं सम्भाषमाणास्ते निन्दन्तश् च पुरोचनम् . विविशुर्हास्तिनपुरं दीना विगतचेतसः .. 13..\\ त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः . मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च .. 14..\\ धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् . द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् .. 15..\\ विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् . व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् .. 16..\\ ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते . उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः .. 17..\\ वैचित्र वीर्यस्तु नृपो निशम्य विदुरस्य तत् . अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत .. 18..\\ मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपद कन्यया . दुर्योधनमविज्ञानात्प्रज्ञा चक्षुर्नरेश्वरः .. 19..\\ अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु . आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा .. 20..\\ अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् . सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च . तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् .. 21..\\ ध्र् यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम . सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता . यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः .. 22..\\ को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् . न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः .. 23..\\ वै तं तथा भाषमाणं तु विदुरः प्रत्यभाषत . नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः .. 24..\\ ततो दुर्योधनश्चैव राधेयश्च विशां पते . धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा .. 25..\\ संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः . विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् .. 26..\\ सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः . अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर .. 27..\\ अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ . तेषां बलविघातो हि कर्तव्यस्तात नित्यशः .. 28..\\ ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे . यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् .. 29..\\ \medskip\hrule\medskip\centerline{\Largedvng 193} ध्र् अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् . विवेक्तुं नाहमिच्छामि त्वाकरं विदुरं प्रति .. 1..\\ अतस्तेषां गुणानेव कीर्तयामि विशेषतः . नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः .. 2..\\ यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन . राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे .. 3..\\ दुर् अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः . कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ .. 4..\\ अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः . पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः .. 5..\\ परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् . अथ तत्रैव वा तेषां निवासं रोचयन्तु ते .. 6..\\ इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् . ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः .. 7..\\ अथ वा कुशलाः के चिदुपायनिपुणा नराः . इतरेतरतः पार्थान्भेदयन्त्वनुरागतः .. 8..\\ व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् . अथ वा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् .. 9..\\ भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः . मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः .. 10..\\ तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः . यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः .. 11..\\ अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे . तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् .. 12..\\ ते जानमाना दौर्बल्यं भीमसेनमृते महत् . अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः .. 13..\\ इहागतेषु पार्थेषु निदेशवशवर्तिषु . प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे .. 14..\\ अथ वा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् . एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् .. 15..\\ प्रेष्यतां वापि राधेयस्तेषामागमनाय वै . ते लोप्त्र हारैः सन्धाय वध्यन्तामाप्तकारिभिः .. 16..\\ एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः . तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते .. 17..\\ यावच्चाकृत विश्वासा द्रुपदे पार्थिवर्षभे . तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् .. 18..\\ एषा मम मतिस्तात निग्रहाय प्रवर्तते . साधु वा यदि वासाधु किं वा राधेय मन्यसे .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 194} कर्न दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः . न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन .. 1..\\ पूर्वमेव हिते सूक्ष्मैरुपायैर्यतितास्त्वया . निग्रहीतुं यदा वीर शकिता न तदा त्वया .. 2..\\ इहैव वर्तमानास्ते समीपे तव पार्थिव . अजातपक्षाः शिशवः शकिता नैव बाधितुम् .. 3..\\ जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते . नोपाय साध्याः कौन्तेया ममैषा मतिरच्युत .. 4..\\ न च ते व्यसनैर्योक्तुं शक्या दिष्ट कृता हि ते . शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् .. 5..\\ परस्परेण भेदश्च नाधातुं तेषु शक्यते . एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् .. 6..\\ न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः . परिद्यूनान्वृतवती किमुताद्य मृजावतः .. 7..\\ ईप्सितश्च गुणः स्त्रीणामेकस्या बहु भर्तृता . तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् .. 8..\\ आर्य वृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः . न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् .. 9..\\ तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् . तस्मान्नोपाय साध्यांस्तानहं मन्ये कथं चन .. 10..\\ इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ . यावन्न कृतमूलास्ते पाण्डवेया विशां पते . तवत्प्रहरणीयास्ते रोचतां तव विक्रमः .. 11..\\ अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः . तावत्प्रहरणं तेषां क्रियतां मा विचारय .. 12..\\ वाहनानि प्रभूतानि मित्राणि बहुलानि च . याचन्न तेषां गान्धारे तावदेवाशु विक्रम .. 13..\\ यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः . सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम .. 14..\\ यावन्नायाति वार्ष्णेयः कर्षन्यावदवाहिनीम् . राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम .. 15..\\ वसूनि विविधान्भोगान्राज्यमेव च केवलम् . नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते .. 16..\\ विक्रमेण मही प्राप्ता भरतेन महात्मना . विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः .. 17..\\ विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते . स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ .. 18..\\ ते बलेन वयं राजन्महता चतुरङ्गिणा . प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् .. 19..\\ न हि साम्ना न दानेन न भेदेन च पाण्डवाः . शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ् जहि .. 20..\\ तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् . नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप .. 21..\\ वै श्रुत्वा तु राधेय वचो धृतराष्ट्रः प्रतापवान् . अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् .. 22..\\ उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने . त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् .. 23..\\ भूय एव तु भीष्मश्च द्रोणो विदुर एव च . युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया .. 24..\\ तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः . धृतराष्ट्रो महाराज मन्त्रयामास वै तदा .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 195} भ्स् न रोचते विग्रहो मे पाण्डुपुत्रैः कथं चन . यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् .. 1..\\ गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः . यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव .. 2..\\ यथा च मम राज्ञश्च तथा दुर्योधनस्य ते . तथा कुरूणां सर्वेषामन्येषामपि भारत .. 3..\\ एवङ्गते विग्रहं तैर्न रोचये सन्धाय वीरैर्दीयतामद्य भूमिः . तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् .. 4..\\ दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि . मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः .. 5..\\ यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः . कुत एव तवापीदं भारतस्य च कस्य चित् .. 6..\\ अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ . तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः .. 7..\\ मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् . एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च .. 8..\\ अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति . तवाप्यकीर्तिः सकला भविष्यति न संशयः .. 9..\\ कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् . नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् .. 10..\\ यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव . तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति .. 11..\\ तमिमं समुपातिष्ठ धर्मं कुरु कुलोचितम् . अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु .. 12..\\ दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा . दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः .. 13..\\ तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् . लोके प्राणभृतां कं चिच्छ्रुत्वा कुन्तीं तथागताम् .. 14..\\ न चापि दोषेण तथा लोको वैति पुरोचनम् . यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति .. 15..\\ तदिदं जीवितं तेषां तव कल्मष नाशनम् . संमन्तव्यं महाराज पाण्डवानां च दर्शनम् .. 16..\\ न चापि तेषां वीराणां जीवतां कुरुनन्दन . पित्र्योऽंशः शक्य आदातुमपि वज्रभृता स्वयम् .. 17..\\ ते हि सर्वे स्थिता धर्मे सर्वे चैवैक चेतसः . अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः .. 18..\\ यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे . क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 196} द्रोन मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप . धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः .. 1..\\ ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः . संविभज्यास्तु कौन्तेया धर्म एष सनातनः .. 2..\\ प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः . बहुलं रत्नमादाय तेषामर्थाय भारत .. 3..\\ मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु . वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा .. 4..\\ सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा . असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत .. 5..\\ उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् . पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् .. 6..\\ हिरण्मयानि शुभ्राणि बहून्याभरणानि च . वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु .. 7..\\ तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ . पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च .. 8..\\ एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह . उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति .. 9..\\ अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् . दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह .. 10..\\ ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया . प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके .. 11..\\ एवं तव महाराज तेषु पुत्रेषु चैव ह . वृत्तमौपयिकं मन्ये भीष्मेण सह भारत .. 12..\\ कर्न योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ . न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः .. 13..\\ दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना . ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् .. 14..\\ न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा . विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् .. 15..\\ कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः . ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति .. 16..\\ श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः . आसीद्राजगृहे राजा मागधानां महीक्षिताम् .. 17..\\ स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः . अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा .. 18..\\ तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा . स लब्धबलमात्मानं मन्यमानोऽवमन्यते .. 19..\\ स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च . आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा .. 20..\\ तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत . तथा हि सर्वमादाय राज्यमस्य जिहीर्षति .. 21..\\ हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च . यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् .. 22..\\ किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता . यदि ते विहितं राज्यं भविष्यति विशां पते .. 23..\\ मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् . अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे .. 24..\\ एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् . दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् .. 25..\\ द्रोन विद्म ते भावदोषेण यदर्थमिदमुच्यते . दुष्टः पाण्डव हेतोस्त्वं दोषं ख्यापयसे हि नः .. 26..\\ हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् . अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् .. 27..\\ अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् . कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 197} विदुर राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः . न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति .. 1..\\ हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः . भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च .. 2..\\ तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् . तच्च राधा सुतः कर्णो मन्यते न हितं तव .. 3..\\ चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् . आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः .. 4..\\ इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च . समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च .. 5..\\ धर्मे चानवमौ राजन्सत्यतायां च भारत . रामाद्दाशरथेश्चैव गयाच्चैव न संशयः .. 6..\\ न चोक्तवन्तावश्रेयः पुरस्तादपि किं चन . न चाप्यपकृतं किं चिदनयोर्लक्ष्यते त्वयि .. 7..\\ ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि . न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ .. 8..\\ प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप . त्वन्निमित्तमतो नेमौ किं चिज्जिह्मं वदिष्यतः . इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन .. 9..\\ न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् . एतद्धि परमं श्रेयो मेनाते तव भारत .. 10..\\ दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव . तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः .. 11..\\ तेषु चेदहितं किं चिन्मन्त्रयेयुरबुद्धितः . मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः .. 12..\\ अथ ते हृदयं राजन्विशेषस्तेषु वर्तते . अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् .. 13..\\ एतदर्थमिमौ राजन्महात्मानौ महाद्युती . नोचतुर्विवृतं किं चिन्न ह्येष तव निश्चयः .. 14..\\ यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ . तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते .. 15..\\ कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः . शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि .. 16..\\ भीमसेनो महाबाहुर्नागायुत बलो महान् . कथं हि युधि शक्येत विजेतुममरैरपि .. 17..\\ तथैव कृतिनौ युद्धे यमौ यम सुताविव . कथं विषहितुं शक्यौ रणे जीवितुमिच्छता .. 18..\\ यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः . नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे .. 19..\\ येषां पक्षधरो रामो येषां मन्त्री जनार्दनः . किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः .. 20..\\ द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः . धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः .. 21..\\ सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत . दायाद्यतां च धर्मेण सम्यक्तेषु समाचर .. 22..\\ इदं निर्दग्धमयशः पुरोचन कृतं महत् . तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः .. 23..\\ द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा . तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् .. 24..\\ बलवन्तश्च दाशार्हा बहवश्च विशां पते . यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः .. 25..\\ यच्च साम्नैव शक्येत कार्यं साधयितुं नृप . को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् .. 26..\\ श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः . बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् .. 27..\\ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः . अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः .. 28..\\ उक्तमेतन्मया राजन्पुरा गुणवतस्तव . दुर्योधनापराधेन प्रजेयं विनशिष्यति .. 29..\\ \medskip\hrule\medskip\centerline{\Largedvng 198} ध्र् भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः . हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् .. 1..\\ यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः . तथैव धर्मतः सर्वे मम पुत्रा न संशयः .. 2..\\ यथैव मम पुत्राणामिदं राज्यं विधीयते . तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः .. 3..\\ क्षत्तरानय गच्छइतान्सह मात्रा सुसत्कृतान् . तया च देवरूपिण्या कृष्णया सह भारत .. 4..\\ दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा . दिष्ट्या द्रुपद कन्यां च लब्धवन्तो महारथाः .. 5..\\ दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः . दिष्ट्या मम परं दुःखमपनीतं महाद्युते .. 6..\\ वै ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् . सकाशं यज्ञसेनस्य पाण्डवानां च भारत .. 7..\\ तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः . द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् .. 8..\\ स चापि प्रतिजग्राह धर्मेण विदुरं ततः . चक्रतुश्च यथान्यायं कुशलप्रश्न संविदम् .. 9..\\ ददर्श पाण्डवांस्तत्र वासुदेवं च भारत . स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः .. 10..\\ तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् . वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः .. 11..\\ पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् . प्रददौ चापि रत्नानि विविधानि वसूनि च .. 12..\\ पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते . द्रुपदस्य च पुत्राणां यथादत्तानि कौरवैः .. 13..\\ प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः . द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च .. 14..\\ राजञ्शृणु सहामात्यः सपुत्रश् च वचो मम . धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः .. 15..\\ अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः . प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप .. 16..\\ तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः . कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति .. 17..\\ भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव . समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति .. 18..\\ धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् . कृतार्थं मन्यत आत्मानं तथा सर्वेऽपि कौरवाः .. 19..\\ न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता . यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह .. 20..\\ एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् . द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् .. 21..\\ विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः . उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा .. 22..\\ कृष्णामपि च पाञ्चालीं सर्वाः कुरु वरस्त्रियः . द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः .. 23..\\ स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् . गमनं सहदाराणामेतदागमनं मम .. 24..\\ विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु . ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् . आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 199} द्रुपद एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् . ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो .. 1..\\ गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् . न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा .. 2..\\ यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः . भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ .. 3..\\ राम कृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः . एतौ हि पुरुषव्याघावेषां प्रियहिते रतौ .. 4..\\ y परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः . यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् .. 5..\\ वै ततोऽब्रवीद्वासुदेवो गमनं मम रोचते . यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् .. 6..\\ द्रुपद यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः . प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम .. 7..\\ यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् . तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः .. 8..\\ न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः . यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः .. 9..\\ वै ततस्ते समनुज्ञाता द्रुपदेन महात्मना . पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः .. 10..\\ आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् . सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् .. 11..\\ श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः . प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् .. 12..\\ विकर्णं च महेष्वासं चित्रसेनं च भारत . द्रोणं च परमेष्वासं गौतमं कृपमेव च .. 13..\\ तैस्ते परिवृता वीराः शोभमाना महारथाः . नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा .. 14..\\ कौतूहलेन नगरं दीर्यमाणमिवाभवत् . यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः .. 15..\\ तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः . उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः .. 16..\\ अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् . यो नः स्वानिव दायादान्धर्मेण परिरक्षति .. 17..\\ अद्य पाण्डुर्महाराजो वनादिव वनप्रियः . आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः .. 18..\\ किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् . यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः .. 19..\\ यदि दत्तं यदि हुतं विद्यते यदि नस्तपः . तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् .. 20..\\ ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः . अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् .. 21..\\ कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते . समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् .. 22..\\ विश्रान्तास्ते महात्मानः कं चित्कालं महाबलाः . आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च .. 23..\\ ध्र् भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम . पुनर्वो विग्रहो मा भूत्खाण्डव प्रस्थमाविश .. 24..\\ न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् . संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा . अर्धं राज्यस्य सम्प्राप्य खाण्डव प्रस्थमाविश .. 25..\\ वै प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च . प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः . अर्धं राज्यस्य सम्प्राप्य खाण्डव प्रस्थमाविशन् .. 26..\\ ततस्ते पाण्डवास्तत्र गत्वा कृष्ण पुरोगमाः . मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः .. 27..\\ ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः . नगरं मापयामासुर्द्वैपायन पुरोगमाः .. 28..\\ सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् . प्राकरेण च सम्पन्नं दिवमावृत्य तिष्ठता .. 29..\\ पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च . शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा .. 30..\\ द्विपक्षगरुड प्रख्यैर्द्वारैर्घोरप्रदर्शनैः . गुप्तमभ्रचय प्रख्यैर्गोपुरैर्मन्दरोपमैः .. 31..\\ विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः . शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः . तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् .. 32..\\ तीक्ष्णाङ्कुश शतघ्नीभिर्यन्त्रजालैश्च शोभितम् . आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् .. 33..\\ सुविभक्तमहारथ्यं देवता बाध वर्जितम् . विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः .. 34..\\ तन्त्रिविष्टप सङ्काशमिन्द्रप्रस्थं व्यरोचत . मेघविन्दमिवाकाशे वृद्धं विद्युत्समावृतम् .. 35..\\ तत्र रम्ये शुभे देशे कौरवस्य निवेशनम् . शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् .. 36..\\ तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः . निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा .. 37..\\ वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः . सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा .. 38..\\ उद्यानानि च रम्याणि नगरस्य समन्ततः . आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा .. 39..\\ पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा . शालतालकदम्बैश्च बकुलैश्च सकेतकैः .. 40..\\ मनोहरैः पुष्पितैश्च फलभारावनामितैः . प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः .. 41..\\ जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः . करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः .. 42..\\ नित्यपुष्पफलोपेतैर्नानाद्विज गणायुतम् . मत्तबर्हिण सङ्घुष्टं कोकिलैश्च सदा मदैः .. 43..\\ गृहैरादर्शविमलैर्विविधैश्च लतागृहैः . मनोहरैश्चित्रगृहैस्तथा जगति पर्वतैः . वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा .. 44..\\ सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः . हंसकारण्डव युतैश्चक्रवाकोपशोभितैः .. 45..\\ रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः . तडागानि च रम्याणि बृहन्ति च महान्ति च .. 46..\\ तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् . पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत .. 47..\\ तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते . पाण्डवाः समपद्यन्त खाण्डव प्रस्थवासिनः .. 48..\\ पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् . शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा .. 49..\\ तान्निवेश्य ततो वीरो रामेण सह केशवः . ययौ द्वारवतीं राजन्पाण्डवानुमते तदा .. 50..\\ \medskip\hrule\medskip\centerline{\Largedvng 200} j एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन . अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः .. 1..\\ सर्व एव महात्मानः पूर्वे मम पितामहाः . द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत .. 2..\\ कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः . वर्तमाना महाभागा नाभिद्यन्त परस्परम् .. 3..\\ श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन . तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया .. 4..\\ वै धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः . रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः .. 5..\\ प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः . पालयामास धर्मेण पृथिवीं भ्रातृभिः सह .. 6..\\ जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः . मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः .. 7..\\ कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः . आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च .. 8..\\ अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु . नारदस्त्वथ देवर्षिराजगाम यदृच्छया . आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः .. 9..\\ देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि . प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् .. 10..\\ प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् . आशीर्भिर्वर्धयित्वा तु तमुवाचास्यताम् इति .. 11..\\ निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः . प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् .. 12..\\ श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता . जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह .. 13..\\ तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी . कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा .. 14..\\ तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः . आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः . गम्यतामिति होवाच भगवांस्तामनिन्दिताम् .. 15..\\ गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् . विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः .. 16..\\ पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी . यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् .. 17..\\ सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ . आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ .. 18..\\ एकराज्यावेकगृहावेकशय्यासनाशनौ . तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः .. 19..\\ रक्ष्यतां सौह्रदं तस्मादन्योन्यप्रतिभाविकम् . यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर .. 20..\\ y सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने . उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् .. 21..\\ अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा . यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् .. 22..\\ एतत्सर्वं यथावृत्तं विस्तरेण तपोधन . श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 201} नारद शृणु मे विस्तरेणेममितिहासं पुरातनम् . भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर .. 1..\\ महासुरस्यान्ववाये हिरण्यकशिपोः पुरा . निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् .. 2..\\ तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ . सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः .. 3..\\ अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ . एकशीलसमाचारौ द्विधैवैकं यथा कृतौ .. 4..\\ तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ . त्रैलोक्यविजयार्थाय समास्थायैक निश्चयम् .. 5..\\ कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः . तौ तु दीर्घेण कालेन तपो युक्तौ बभूवतुः .. 6..\\ क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ . मलोपचित सर्वाङ्गौ वायुभक्षौ बभूवतुः .. 7..\\ आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ . ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ .. 8..\\ तयोस्तपः प्रभावेण दीर्घकालं प्रतापितः . धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् .. 9..\\ ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः . तपो विघातार्थमथो देवा विघ्नानि चक्रिरे .. 10..\\ रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः . न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ .. 11..\\ अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः . भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा .. 12..\\ परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा . स्रस्ताभरण केशान्ता एकान्तभ्रष्टवाससः .. 13..\\ अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः . न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ .. 14..\\ यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः . ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत .. 15..\\ ततः पिता महः साक्षादभिगम्य महासुरौ . वरेण छन्दयामास सर्वलोकपितामहः .. 16..\\ ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ . दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जलीतदा .. 17..\\ ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा . आवयोस्तपसानेन यदि प्रीतः पितामहः .. 18..\\ मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ . उभावप्यमरौ स्यावः प्रसन्नो यदि नो प्रभुः .. 19..\\ पितामह ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति . अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् .. 20..\\ करिष्यावेदमिति यन्महदभ्युत्थितं तपः . युवयोर्हेतुनानेन नामरत्वं विधीयते .. 21..\\ त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः . हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् .. 22..\\ सुन्दौपसुन्दाव् त्रिषु लोकेषु यद्भूतं किं चित्स्थावरजङ्गमम् . सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह .. 23..\\ पितामह यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् . मृत्योर्विधानमेतच्च यथावद्वां भविष्यति .. 24..\\ नारद ततः पितामहो दात्त्वा वरमेतत्तदा तयोः . निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह .. 25..\\ लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ . अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ .. 26..\\ तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ . सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् .. 27..\\ ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः . महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ .. 28..\\ अकालकौमुदीं चैव चक्रतुः सार्वकामिकी . दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः .. 29..\\ भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम् इति . पीयतां दीयतां चेति वाच आसन्गृहे गृहे .. 30..\\ तत्र तत्र महापानैरुत्कृष्टतलनादितैः . हृष्टं प्रमुदितं सर्वं दैत्यानाम् अभवत्पुरम् .. 31..\\ तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् . समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 202} नारद उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ . मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा .. 1..\\ सुहृद्भिरभ्यनुज्ञातौ दैत्य वृद्धैश्च मन्त्रिभिः . कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा .. 2..\\ गदा पट्टिशधारिण्या शूलमुद्गर हस्तया . प्रस्थितौ सहधर्मिण्या महत्या दैत्य सेनया .. 3..\\ मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः . चारणैः स्तूयमानौ तु जग्मतुः परया मुदा .. 4..\\ तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ . देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ .. 5..\\ तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः . हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः .. 6..\\ तानिन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा . खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ .. 7..\\ अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ . समुद्रवासिनः सर्वान्म्लेच्छ जातीन्विजिग्यतुः .. 8..\\ ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ . सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः .. 9..\\ राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः . तेजोबलं च देवानां वर्धयन्ति श्रियं तथा .. 10..\\ तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् . सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः .. 11..\\ एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः . क्रूरां मतिं समास्थाय जग्मतुः सर्वतो मुखम् .. 12..\\ यज्ञैर्यजन्ते ये के चिद्याजनन्ति च ये द्विजाः . तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा .. 13..\\ आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् . गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः .. 14..\\ तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः . नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः .. 15..\\ नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव . नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः .. 16..\\ पृथिव्यां ये तपःसिद्धा दान्ताः शम परायणाः . तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः .. 17..\\ मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः . शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा .. 18..\\ राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ . उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ .. 19..\\ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ . संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् .. 20..\\ सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ . तैस्तैरुपायैस्तौ क्रूदावृषीन्दृष्ट्वा निजघ्नतुः .. 21..\\ निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा . उत्सन्नोत्सव यज्ञा च बभूव वसुधा तदा .. 22..\\ हाहाभूता भयार्ता च निवृत्तविपणापणा . निवृत्तदेवकार्या च पुण्योद्वाह विवर्जिता .. 23..\\ निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा . अस्थि कङ्काल सङ्कीर्णा भूर्बभूवोग्र दर्शना .. 24..\\ निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् . जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा .. 25..\\ चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः . जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः .. 26..\\ एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा . निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रमुः .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 203} नारद ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः . जग्मुस्तदा परामार्तिं दृष्ट्वा कत्कदनं महत् .. 1..\\ तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः . पितामहस्य भवनं जगतः कृपया तदा .. 2..\\ ततो ददृशुरासीनं सह देवैः पितामहम् . सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् .. 3..\\ तत्र देवो महादेवस्तत्राग्निर्वायुना सह . चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः .. 4..\\ वैखानसा वालखिल्या वानप्रस्था मरीचिपाः . अजाश्चैवाविमूढाश्च तेजो गर्भास्तपस्विनः . ऋषयः सर्व एवैते पितामहमुपासते .. 5..\\ ततोऽभिगम्य सहिताः सर्व एव महर्षयः . सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे .. 6..\\ यथा कृतं यथा चैव कृतं येन क्रमेण च . न्यवेदयंस्ततः सर्वमखिलेन पितामहे .. 7..\\ ततो देवगणाः सर्वे ते चैव परमर्षयः . तमेवार्थं पुरस्कृत्य पितामहमचोदयन् .. 8..\\ ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा . मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् .. 9..\\ तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् . दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः . सृज्यतां प्राथनीयेह प्रमदेति महातपाः .. 10..\\ पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च . निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः .. 11..\\ त्रिषु लोकेषु यत्किं चिद्भूतं स्थावरजङ्गमम् . समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः .. 12..\\ कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् . तां रत्नसङ्घात मयीमसृजद्देवरूपिणीम् .. 13..\\ सा प्रयत्नेन महता निर्मिता विश्वकर्मणा . त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् .. 14..\\ न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा . न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् .. 15..\\ सा विग्रहवतीव श्रीः कान्त रूपा वपुष्मती . जहार सर्वभूतानां चक्षूंषि च मनांसि च .. 16..\\ तिलं तिलं समानीय रत्नानां यद्विनिर्मिता . तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः .. 17..\\ पितामह गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे . प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् .. 18..\\ त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै . विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु .. 19..\\ नारद सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् . चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् .. 20..\\ प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः .. 21..\\ देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् . कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् . इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ .. 22..\\ द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा . अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् .. 23..\\ पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् . गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् .. 24..\\ महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः . रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् .. 25..\\ एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा . तथा सहस्रनेत्रश्च बभूव बलसूदनः .. 26..\\ तथा देव निकायानामृषीणां चैव सर्वशः . मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा .. 27..\\ तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् . सर्वेषामेव भूयिष्ठमृते देवं पितामहम् .. 28..\\ गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः . कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा .. 29..\\ तिलोत्तमायां तु तदा गतायां लोकभावनः . सर्वान्विसर्जयामास देवानृषिगणांश्च तान् .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 204} नारद जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ . कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः .. 1..\\ देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम् . आदाय सर्वरत्नानि परां तुष्टिमुपागतौ .. 2..\\ यदा न प्रतिषेद्धारस्तयोः सन्तीह के चन . निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव .. 3..\\ स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः . पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः .. 4..\\ अन्तःपुरे वनोद्याने पर्वतोपवनेषु च . यथेप्सितेषु देशेषु विजह्रातेऽमराविव .. 5..\\ ततः कदा चिद्विन्ध्यस्य पृष्ठे समशिलातले . पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः .. 6..\\ दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ . वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः .. 7..\\ ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः . गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे .. 8..\\ ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती . वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा .. 9..\\ नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती . शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ .. 10..\\ तौ तु पीत्वा वरं पानं मदरक्तान्त लोचनौ . दृष्ट्वैव तां वरारोहां व्यथितौ सम्बहूवतुः .. 11..\\ तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता . उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् .. 12..\\ दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना . उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् .. 13..\\ वरप्रदान मत्तौ तावौरसेन बलेन च . धनरत्नमदाभ्यां च सुरा पानमदेन च .. 14..\\ सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटी कृतौ . मदकामसमाविष्टौ परस्परमथोचतुः .. 15..\\ मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत . मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत .. 16..\\ नैषा तव ममैषेति तत्र तौ मन्युराविशत् . तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् .. 17..\\ तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ . अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः .. 18..\\ तौ गदाभिहतौ भीमौ पेततुर्धरणीतले . रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश् च्युतौ .. 19..\\ ततस्ता विद्रुता नार्यः स च दैत्य गणस्तदा . पातालमगमत्सर्वो विषादभयकम्पितः .. 20..\\ ततः पितामहस्तत्र सह देवैर्महर्षिभिः . आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् .. 21..\\ वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह . वरयामास तत्रैनां प्रीतः प्राह पितामहः .. 22..\\ आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि . तेजसा च सुदृष्टां त्वां न करिष्यति कश् चन .. 23..\\ एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः . इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः .. 24..\\ एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ . तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः .. 25..\\ तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् . यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदी कृते . तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ .. 26..\\ वै एवमुक्ता महात्मानो नारदेन महर्षिणा . समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः . समक्षं तस्य देवर्षेर्नारदस्यामितौजसः .. 27..\\ द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् . स नो द्वादश वर्षाणि ब्रह्म चारी वने वसेत् .. 28..\\ कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः . नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः .. 29..\\ एवं तैः समयः पूर्वं कृतो नरद चोदितैः . न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 205} वै एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः . वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः .. 1..\\ तेषां मनुजसिंहानां पञ्चानाममितौजसाम् . बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी .. 2..\\ ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः . बभूव परमप्रीता नागैरिव सरस्वती .. 3..\\ वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु . व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः .. 4..\\ अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते . कस्यच्चित्तस्कराः केच्चिज्जह्रुर्गा नृपसत्तम .. 5..\\ ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः . आगम्य खाण्डव प्रस्थमुदक्रोशत पाण्डवान् .. 6..\\ ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः . प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः .. 7..\\ ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते . शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति .. 8..\\ ब्राह्मण स्वे हृते चोरैर्धर्मार्थे च विलोपिते . रोरूयमाणे च मयि क्रियतामस्त्रधारणम् .. 9..\\ रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः . तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः .. 10..\\ श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् . आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् . कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः .. 11..\\ स प्रवेशाय चाशक्तो गमनाय च पाण्डवः . तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः . आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः .. 12..\\ ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः . अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः .. 13..\\ उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः . यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् .. 14..\\ अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे . प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश् चैव नो भवेत् .. 15..\\ अनापृच्छ्य च राजानं गते मयि न संशयः . अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् .. 16..\\ अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम . अधर्मो वा महानस्तु वने वा मरणं मम . शरीरस्यापि नाशेन धर्म एव विशिष्यते .. 17..\\ एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः . अनुप्रविश्य राजानमापृच्छ्य च विशां पते .. 18..\\ धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत . ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः .. 19..\\ न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह . यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव .. 20..\\ सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी . शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् .. 21..\\ ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः . आजगाम पुरं वीरः सव्यसाची परन्तपः .. 22..\\ सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः . धर्मराजमुवाचेदं व्रतमादिश्यतां मम .. 23..\\ समयः समतिक्रान्तो भवत्सन्दर्शनान्मया . वनवासं गमिष्यामि समयो ह्येष नः कृतः .. 24..\\ इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् . कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया . युधिष्ठिरो गुडा केशं भ्राता भ्रातरमच्युतम् .. 25..\\ प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ . अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् . सर्वं तदनुजानामि व्यलीकं न च मे हृदि .. 26..\\ गुरोरनुप्रवेशो हि नोपघातो यवीयसः . यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः .. 27..\\ निवर्तस्व महाबाहो कुरुष्व वचनं मम . न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता .. 28..\\ आर्ज् न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् . न सत्याद्विचलिष्यामि सत्येनायुधमालभे .. 29..\\ वै सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः . वने द्वादश वर्षाणि वासायोपजगाम ह .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 206} वै तं प्रयान्तं महाबाहुं कौरवाणां यशः करम् . अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः .. 1..\\ वेदवेदाङ्गविद्वांसस्तथैवाध्यात्म चिन्तकाः . चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश् च ये .. 2..\\ कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः . दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः .. 3..\\ एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः . वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः .. 4..\\ रमणीयानि चित्राणि वनानि च सरांसि च . सरितः सागरांश्चैव देशानपि च भारत .. 5..\\ पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ . स गङ्गा द्वारमासाद्य निवेशमकरोत्प्रभुः .. 6..\\ तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय . कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी .. 7..\\ निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत . अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः .. 8..\\ तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च . कृतपुष्पोपहारेषु तीरान्तर गतेषु च .. 9..\\ कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः . शुशुभेऽतीव तद्राजन्गङ्गा द्वारं महात्मभिः .. 10..\\ तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः . अभिषेकाय कौन्तेयो गङ्गामवततार ह .. 11..\\ तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् . उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया .. 12..\\ अपकृष्टो महाबाहुर्नागराजस्य कन्यया . अन्तर्जले महाराज उलूप्या कामयानया .. 13..\\ ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् . कौरव्यस्याथ नागस्य भवने परमार्चिते .. 14..\\ तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः . अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः .. 15..\\ अग्निकार्यं स कृत्वा तु नागराजसुतां तदा . प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् .. 16..\\ किमिदं साहसं भीरु कृतवत्यसि भामिनि . कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा .. 17..\\ ऊलूपी ऐरावत कुले जातः कौरव्यो नाम पन्नगः . तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी .. 18..\\ साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् . दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता .. 19..\\ तां मामनङ्ग मथितां त्वत्कृते कुरुनन्दन . अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः .. 20..\\ आर्ज् ब्रह्मचर्यमिदं भद्रे मम द्वादश वार्षिकम् . धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः .. 21..\\ तव चापि प्रियं कर्तुमिच्छामि जलचारिणि . अनृतं नोक्तपूर्वं च मया किं चन कर्हि चित् .. 22..\\ कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् . न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे .. 23..\\ ऊलूपी जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् . यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः .. 24..\\ परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति . यो नोऽनुप्रविशेन्मोहात्स नो द्वादश वार्षिकम् . वनेचरेद्ब्रह्मचर्यमिति वः समयः कृतः .. 25..\\ तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् . कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति .. 26..\\ परित्राणं च कर्तव्यमार्तानां पृथुलोचन . कृत्वा मम परित्राणं तव धर्मो न लुप्यते .. 27..\\ यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः . स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन .. 28..\\ भक्तां भजस्य मां पार्थ सतामेतन्मतं प्रभो . न करिष्यसि चेदेवं मृतां मामुपधारय .. 29..\\ प्राणदानान्महाबाहो चर धर्ममनुत्तमम् . शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम .. 30..\\ दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः . साहं शरणमभ्येमि रोरवीमि च दुःखिता .. 31..\\ याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् . स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि .. 32..\\ वै एवमुक्तस्तु कौन्तेयः पन्नगेश्वर कन्यया . कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् .. 33..\\ स नागभवने रात्रिं तामुषित्वा प्रतापवान् . उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 207} वै कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत . प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः .. 1..\\ अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् . भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः .. 2..\\ प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च . निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः .. 3..\\ हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः . दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च .. 4..\\ अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत . प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः .. 5..\\ आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः . नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति .. 6..\\ नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् . महानदीं गयां चैव गङ्गामपि च भारत .. 7..\\ एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् . आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु .. 8..\\ अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित् . जगाम तानि सर्वाणि तीर्थान्यायतनानि च . दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः .. 9..\\ कलिङ्ग राष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः . अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत .. 10..\\ स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः . सहायैरल्पकैः शूरः प्रययौ येन सागरम् .. 11..\\ स कलिङ्गानतिक्रम्य देशानायतनानि च . धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः .. 12..\\ महेन्द्र पर्वतं दृष्ट्वा तापसैरुपशोभितम् . समुद्रतीरेण शनैर्मणलूरं जगाम ह .. 13..\\ तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च . अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् . मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् .. 14..\\ तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना . तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया .. 15..\\ दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् . अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् . तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः .. 16..\\ राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह . अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् .. 17..\\ उग्रेण तपसा तेन प्रणिपातेन शङ्करः . ईश्वरस्तोषितस्तेन महादेव उमापतिः .. 18..\\ स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले . एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा .. 19..\\ तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे . कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् .. 20..\\ पुत्रो ममेयमिति मे भावना पुरुषोत्तम . पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ .. 21..\\ एतच्छुल्कं भवत्वस्याः कुलकृज्जायताम् इह . एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव .. 22..\\ स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च . उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 208} वै ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः . अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः .. 1..\\ वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः . आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः .. 2..\\ अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् . कारन्धमं प्रसन्नं च हयमेध फलं च यत् . भारद्वाजस्य तीर्थं च पापप्रशमनं महत् .. 3..\\ विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः . दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः .. 4..\\ तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः . तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः .. 5..\\ तापसाः ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् . अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन .. 6..\\ वै तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः . जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः .. 7..\\ ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् . विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः .. 8..\\ अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् . निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् .. 9..\\ स तमादाय कौन्तेयो विस्फुरन्तं जले चरम् . उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः .. 10..\\ उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना . बभूव नारी कल्याणी सर्वाभरणभूषिता . दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा .. 11..\\ तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः . तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् .. 12..\\ का वै त्वमसि कल्याणि कुतो वासि जले चरी . किमर्थं च महत्पापमिदं कृतवती पुरा .. 13..\\ नारी अप्सरास्मि महाबाहो देवारण्य विचारिणी . इष्टा धनपतेर्नित्यं वर्गा नाम महाबल .. 14..\\ मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः . ताभिः सार्धं प्रयातास्मि लोकपाल निवेशनम् .. 15..\\ ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् . रूपवन्तमधीयानमेकमेकान्तचारिणम् .. 16..\\ तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् . आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् .. 17..\\ तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् . अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया .. 18..\\ अहं च सौरभेयी च समीची बुद्बुदा लता . यौगपद्येन तं विप्रमभ्यगच्छाम भारत .. 19..\\ गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् . स च नास्मासु कृतवान्मनो वीर कथं चन . नाकम्पत महातेजाः स्थितस्तपसि निर्मले .. 20..\\ सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ . ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 209} वर्ग ततो वयं प्रव्यथिताः सर्वा भरतसत्तम . आयाम शरणं विप्रं तं तपोधनमच्युतम् .. 1..\\ रूपेण वयसा चैव कन्दर्पेण च दर्पिताः . अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज .. 2..\\ एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन . यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः .. 3..\\ अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः . तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि .. 4..\\ सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते . सत्यो भवतु कल्याण एष वादो मनीषिणाम् .. 5..\\ शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् . शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि .. 6..\\ वै एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् . प्रसादं कृतवान्वीर रविसोमसमप्रभः .. 7..\\ ब्राह्मन शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् . परिमाणं शतं त्वेतन्नैतदक्षय वाचकम् .. 8..\\ यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ् जले . उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः .. 9..\\ तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ . अनृतं नोक्तपूर्वं मे हसतापि कदा चन .. 10..\\ तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह . नारी तीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः . पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् .. 11..\\ वर्ग ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् . अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः .. 12..\\ क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् . समागच्छेम यो नस्तद्रूपमापादयेत्पुनः .. 13..\\ ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत . दृष्टवत्यो महाभागं देवर्षिमुत नारदम् .. 14..\\ सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् . अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः .. 15..\\ स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् . श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् .. 16..\\ दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै . पुण्यानि रमणीयानि तानि गच्छत माचिरम् .. 17..\\ तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः . मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः .. 18..\\ तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः . तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ .. 19..\\ एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः . कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय .. 20..\\ वै ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते . तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् .. 21..\\ उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् . तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा .. 22..\\ तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः . चित्राङ्गदां पुनर्द्रष्टुं मणलूर पुरं ययौ .. 23..\\ तस्यामजनयत्पुत्रं राजानं बभ्रु वाहनम् . तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 210} वै सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च . सर्वाण्येवानुपूर्व्येण जगामामित विक्रमः .. 1..\\ समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च . तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् .. 2..\\ प्रभास देशं सम्प्राप्तं बीभत्सुमपराजितम् . तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः .. 3..\\ ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः . ददृशाते तदान्योन्यं प्रभासे कृष्ण पाण्डवौ .. 4..\\ तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने . आस्तां प्रियसखायौ तौ नरनारायणावृषी .. 5..\\ ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत . किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत .. 6..\\ ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा . श्रुत्वोवाच च वार्षेण्य एवमेतदिति प्रभुः .. 7..\\ तौ विहृत्य यथाकामं प्रभासे कृष्ण पाण्डवौ . महीधरं रैवतकं वासायैवाभिजग्मतुः .. 8..\\ पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् . पुरुषाः समलञ्चक्रुरुपजह्रुश् च भोजनम् .. 9..\\ प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः . सहैव वासुदेवेन दृष्टवान्नटनर्तकान् .. 10..\\ अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः . सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः .. 11..\\ तीर्थानां दर्शनं चैव पर्वतानां च भारत . आपगानां वनानां च कथयामास सात्वते .. 12..\\ स कथाः कथयन्नेव निद्रया जनमेजय . कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते .. 13..\\ मधुरेण स गीतेन वीणा शब्देन चानघ . प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा .. 14..\\ स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः . रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् .. 15..\\ अलङ्कृता द्वारका तु बभूव जनमेजय . कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि .. 16..\\ दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः . नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः .. 17..\\ अवलोकेषु नारीणां सहस्राणि शतानि च . भोजवृष्ण्यन्धकानां च समवायो महानभूत् .. 18..\\ स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः . अभिवाद्याभिवाद्यांश्च सूर्यैश्च प्रतिनन्दितः .. 19..\\ कुमारैः सर्वशो वीरः सत्करेणाभिवादितः . समानवयसः सर्वानाश्लिष्य स पुनः पुनः .. 20..\\ कृष्णस्य भवने रम्ये रत्नभोज्य समावृते . उवास सह कृष्णेन बहुलास्तत्र शर्वरीः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 211} वै ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ . वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप .. 1..\\ तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः . भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा .. 2..\\ प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः . स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः .. 3..\\ वादित्राणि च तत्र स्म वादकाः समवादयन् . ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः .. 4..\\ अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः . यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः .. 5..\\ पौराश्च पादचारेण यानैरुच्चावचैस्तथा . सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः .. 6..\\ ततो हलधरः क्षीबो रेवती सहितः प्रभुः . अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत .. 7..\\ तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् . उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् .. 8..\\ रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ . दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव .. 9..\\ अक्रूरः सारणश्चैव गदो भानुर्विडूरथः . निशठश्चारु देष्णश्च पृथुर्विपृथुरेव च .. 10..\\ सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ . हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः .. 11..\\ एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् . तमुत्सवं रैवतके शोभयां चक्रिरे तदा .. 12..\\ तदा कोलाहले तस्मिन्वर्तमाने महाशुभे . वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः .. 13..\\ तत्र चङ्क्रम्यमाणौ तौ वासुदेव सुतां शुभाम् . अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा .. 14..\\ दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत . तं तथैकाग्र मनसं कृष्णः पार्थमलक्षयत् .. 15..\\ अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत . वनेचरस्य किमिदं कामेनालोड्यते मनः .. 16..\\ ममैषा भगिनी पार्थ सारणस्य सहोदरा . यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् .. 17..\\ आर्ज् दुहिता वसुदेवस्य वसुदेवस्य च स्वसा . रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् .. 18..\\ कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् . यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव .. 19..\\ प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन . आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् .. 20..\\ वासु स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ . स च संशयितः पार्थ स्वभावस्यानिमित्ततः .. 21..\\ प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते . विवाह हेतोः शूराणामिति धर्मविदो विदुः .. 22..\\ स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम . हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् .. 23..\\ वै ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् . शीघ्रगान्पुरुषान्राज्ञ प्रेषयामासतुस्तदा .. 24..\\ धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै . श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 212} वै ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः . गतां रैवतके कन्यां विदित्वा जनमेजय . वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् .. 1..\\ कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः .. 2..\\ रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि . सैन्यसुग्रीव युक्तेन किङ्किणीजालमालिना .. 3..\\ सर्वशस्त्रोपपन्नेन जीमूतरवनादिना . ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना .. 4..\\ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् . मृगया व्यपदेशेन यौगपद्येन भारत .. 5..\\ सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् . दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च .. 6..\\ प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति . तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् .. 7..\\ ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् . रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति .. 8..\\ ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः . विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् .. 9..\\ ते समासाद्य सहिताः सुधर्मामभितः सभाम् . सभा पालस्य तत्सर्वमाचख्युः पार्थ विक्रमम् .. 10..\\ तेषां श्रुत्वा सभा पालो भेरीं साम्नाहिकीं ततः . समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् .. 11..\\ क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा . अन्नपानमपास्याथ समापेतुः सभां ततः .. 12..\\ ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च . मणिविद्रुम चित्राणि ज्वलिताग्निप्रभाणि च .. 13..\\ भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः . सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः .. 14..\\ तेषां समुपविष्टानां देवानामिव संनये . आचख्यौ चेष्टितं जिष्णोः सभा पालः सहानुगः .. 15..\\ तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्त लोचनाः . अमृष्यमाणाः पार्थस्य समुत्पेतुरहं कृताः .. 16..\\ योजयध्वं रथानाशु प्रासानाहरतेति च . धनूंषि च महार्हाणि कवचानि बृहन्ति च .. 17..\\ सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च . स्वयं च तुरगान्के चिन्निन्युर्हेमविभूषितान् .. 18..\\ रथेष्वानीयमानेषु कवचेषु ध्वजेषु च . अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् .. 19..\\ वनमाली ततः क्षीबः कैलासशिखरोपमः . नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् .. 20..\\ किमिदं कुरुथाप्रज्ञास्तूष्णीम्भूते जनार्दने . अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः .. 21..\\ एष तावदभिप्रायमाख्यातु स्वं महामतिः . यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः .. 22..\\ ततस्ते तद्वचः श्रुत्वा ग्राह्य रूपं हलायुधात् . तूष्णीम्भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् .. 23..\\ समं वचो निशम्येति बलदेवस्य धीमतः . पुनरेव सभामध्ये सर्वे तु समुपाविशन् .. 24..\\ ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् . किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन .. 25..\\ सत्कृतस्त्वत्कृते पार्तः सर्वैरस्माभिरच्युत . न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः .. 26..\\ को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति . मन्यमानः कुले जातमात्मानं पुरुषः क्व चित् .. 27..\\ ईप्समानश्च सम्बन्धं कृप पूर्वं च मानयन् . को हि नाम भवेनार्थी साहसेन समाचरेत् .. 28..\\ सोऽवमन्य च नामास्माननादृत्य च केशवम् . प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः .. 29..\\ कथं हि शिरसो मध्ये पदं तेन कृतं मम . मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः .. 30..\\ अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् . न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः .. 31..\\ तं तथा गर्जमानं तु मेघदुन्दुभि निःस्वनम् . अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 213} वै उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः . ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् .. 1..\\ नावमानं कुलस्यास्य गुडा केशः प्रयुक्तवान् . संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् .. 2..\\ अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा . स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः .. 3..\\ प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते . विक्रमं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि .. 4..\\ एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः . अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः .. 5..\\ उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी . एष चापीदृशः पार्थः प्रसह्य हृतवानिति .. 6..\\ भरतस्यान्वये जातं शन्तनोश्च महात्मनः . कुन्तिभोजात्मजा पुत्रं को बुभूषेत नार्जुनम् .. 7..\\ न च पश्यामि यः पार्थं विक्रमेण पराजयेत् . अपि सर्वेषु लोकेषु सैन्द्र रुद्रेषु मारिष .. 8..\\ स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः . योद्धा पार्थश्च शीघ्रास्त्राः को नु तेन समो भवेत् .. 9..\\ तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् . निवर्तयध्वं संहृष्टा ममैषा परमा मतिः .. 10..\\ यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् . प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः .. 11..\\ तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप . निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः .. 12..\\ उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः . पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः . पूर्णे तु द्वादशे वर्षे खाण्डव प्रस्थमाविशत् .. 13..\\ अभिगम्य स राजानं विनयेन समाहितः . अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् .. 14..\\ तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् . तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा . सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते .. 15..\\ तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः . सान्त्वयामास भूयश्च क्षमयामास चासकृत् .. 16..\\ सुभद्रां त्वरमाणश्च रक्तकौशेय वाससम् . पार्थः प्रस्थापयामास कृत्वा गोपालिका वपुः .. 17..\\ साधिकं तेन रूपेण शोभमाना यशस्विनी . भवनं श्रेष्ठमासाद्य वीर पत्नी वराङ्गना . ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी .. 18..\\ ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना . ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् .. 19..\\ प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् . सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः . तथैव मुदिता भद्रा तामुवाचैवमस्त्विति .. 20..\\ ततस्ते हृष्टमनसः पाण्डवेया महारथाः . कुन्ती च परमप्रीता बभूव जनमेजय .. 21..\\ श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् . अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा .. 22..\\ आजगाम विशुद्धात्मा सह रामेण केशवः . वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः .. 23..\\ भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः . सैन्येन महता शौरिरभिगुप्तः परन्तपः .. 24..\\ तत्र दानपतिर्धीमानाजगाम महायशाः . अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः .. 25..\\ अनाधृष्टिर्महातेजा उद्धवश्च महायशाः . साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः .. 26..\\ सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः . प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च .. 27..\\ चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च . सारणश्च महाबाहुर्गदश्च विदुषां वरः .. 28..\\ एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा . आजग्मुः खाण्डव प्रस्थमादाय हरणं बहु .. 29..\\ ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् . प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा .. 30..\\ ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् . विवेश खाण्डव प्रस्थं पताकाध्वजशोभितम् .. 31..\\ सिक्तसंमृष्टपन्थानं पुष्पप्रकर शोभितम् . चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् .. 32..\\ दह्यतागुरुणा चैव देशे देशे सुगन्धिना . सुसंमृष्ट जनाकीर्णं वणिग्भिरुपशोभितम् .. 33..\\ प्रतिपेदे महाबाहुः सह रामेण केशवः . वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः .. 34..\\ सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः . विवेश भवनं राज्ञः पुरन्दर गृहोपमम् .. 35..\\ युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि . मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना .. 36..\\ तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् . भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् .. 37..\\ तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः . प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् .. 38..\\ गुरुवत्पूजयामास कांश्चित्कांश् चिद्वयस्यवत् . कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः .. 39..\\ ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् . हरणं वै सुभद्राया ज्ञातिदेयं महायशाः .. 40..\\ रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् . चतुर्युजामुपेतानां सूतैः कुशलसंमतैः . सहस्रं प्रददौ कृष्णो गवाम् अयुतमेव च .. 41..\\ श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् . वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् . ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् .. 42..\\ तथैवाश्वतरीणां च दान्तानां वातरंहसाम् . शतान्यञ्जन केशीनां श्वेतानां पञ्च पञ्च च .. 43..\\ स्नपनोत्सादने चैव सुयुक्तं वयसान्वितम् . स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् .. 44..\\ सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् . परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः .. 45..\\ कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः . मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः .. 46..\\ गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् . गिरिकूट निकाशानां समरेष्वनिवर्तिनाम् .. 47..\\ कॢप्तानां पटु घण्टानां वराणां हेममालिनाम् . हस्त्यारोहैरुपेतानां सहस्रं साहस प्रियः .. 48..\\ रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली . प्रीयमाणो हलधरः सम्बन्ध प्रीतिमावहन् .. 49..\\ स महाधनरत्नौघो वस्त्रकम्बल फेनवान् . महागजमहाग्राहः पताका शैवलाकुलः .. 50..\\ पाण्डुसागरमाविद्धः प्रविवेश महानदः . पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् .. 51..\\ प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः . पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् .. 52..\\ ते समेता महात्मानः कुरु वृष्ण्यन्धकोत्तमाः . विजह्रुरमरावासे नराः सुकृतिनो यथा .. 53..\\ तत्र तत्र महापानैरुत्कृष्टतलनादितैः . यथायोगं यथा प्रीतिविजह्रुः कुरु वृष्णयः .. 54..\\ एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् . पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् .. 55..\\ रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः . रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः .. 56..\\ वासुदेवस्तु पार्थेन तत्रैव सह भारत . उवास नगरे रम्ये शक्र प्रस्थे महामनाः . व्यचरद्यमुना कूले पार्थेन सह भारत .. 57..\\ ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा . जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् .. 58..\\ दीर्घबाहुं महासत्त्वमृषभाक्षमरिन्दमम् . सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् .. 59..\\ अभीश्च मन्युमांश् चैव ततस्तमरिमर्दनम् . अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् .. 60..\\ स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् . मखे निर्मथ्यमानाद्वा शमी गर्भाद्धुताशनः .. 61..\\ यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः . अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः .. 62..\\ दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् . पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः .. 63..\\ जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः . स चापि ववृधे बालः शुक्लपक्षे यथा शशी .. 64..\\ चतुष्पादं दशविधं धनुर्वेदमरिन्दमः . अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् .. 65..\\ विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः . क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् .. 66..\\ आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः . तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः .. 67..\\ सर्वसंहननोपेतं सर्वलक्षणलक्षितम् . दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् .. 68..\\ सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् . मेघदुन्दुभि निर्घोषं पूर्णचन्द्रनिभाननम् .. 69..\\ कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ . ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा .. 70..\\ पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा . लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव .. 71..\\ युधिष्ठिरात्प्रतिविन्ध्यं सुत सोमं वृकोदरात् . अर्जुनाच्छ्रुत कर्माणं शतानीकं च नाकुलिम् .. 72..\\ सहदेवाच्छ्रुत सेनमेतान्पञ्च महारथान् . पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा .. 73..\\ शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् . परप्रहरण ज्ञाने प्रतिविन्ध्यो भवत्वयम् .. 74..\\ सुते सोमसहस्रे तु सोमार्क समतेजसम् . सुत सोमं महेष्वासं सुषुवे भीमसेनतः .. 75..\\ श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना . जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् .. 76..\\ शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः . चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् .. 77..\\ ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्नि दैवते . सहदेवात्सुतं तस्माच्छ्रुत सेनेति तं विदुः .. 78..\\ एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः . अन्वजायन्त राजेन्द्र परस्परहिते रताः .. 79..\\ जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च . चकार विधिवद्धौम्यस्तेषां भरतसत्तम .. 80..\\ कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः . जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् .. 81..\\ देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः . अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् .. 82..\\ \medskip\hrule\medskip\centerline{\Largedvng 214} वै इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् . शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च .. 1..\\ आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् . पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः .. 2..\\ स समं धर्मकामार्थान्सिषेवे भरतर्षभः . त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् .. 3..\\ तेषां समभिभक्तानां क्षितौ देहवताम् इव . बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः .. 4..\\ अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः . रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् .. 5..\\ अधिष्ठानवती लक्ष्मीः परायणवती मतिः . बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता .. 6..\\ भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ . प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः .. 7..\\ तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे . बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः .. 8..\\ धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले . प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च .. 9..\\ न तु केवलदैवेन प्रजा भावेन रेमिरे . यद्बभूव मनःकान्तं कर्मणा स चकार तत् .. 10..\\ न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् . भाषितं चारु भाषस्य जज्ञे पार्थस्य धीमतः .. 11..\\ स हि सर्वस्य लोकस्य हितमात्मन एव च . चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः .. 12..\\ तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः . अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा .. 13..\\ ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् . उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति .. 14..\\ सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन . सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन .. 15..\\ वासु कुन्ती मातर्ममाप्येतद्रोचते यद्वयं जले . सुहृज्जनवृताः पार्थ विहरेम यथासुखम् .. 16..\\ वै आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत . जग्मतुः पार्थ गोविन्दौ सुहृज्जनवृतौ ततः .. 17..\\ विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् . गृहैरुच्चावचैर्युक्तं पुरन्दर गृहोपमम् .. 18..\\ भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः . माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेय पार्थयोः .. 19..\\ आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः . यथोपजोषं सर्वश्च जनश्चिक्रीड भारत .. 20..\\ वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः . यथा देशं यथा प्रीतिचिक्रीडुः कृष्ण पार्थयोः .. 21..\\ द्रौपदी च सुभद्रा च वासांस्याभरणानि च . प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे .. 22..\\ काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः . जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् .. 23..\\ रुरुदुश्चापरास्तत्र प्रजघ्नुश् च परस्परम् . मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् .. 24..\\ वेणुवीणा मृदङ्गानां मनोज्ञानां च सर्वशः . शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् .. 25..\\ तस्मिंस्तथा वर्तमाने कुरु दाशार्हनन्दनौ . समीपे जग्मतुः कं चिदुद्देशं सुमनोहरम् .. 26..\\ तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ . महार्हासनयो राजंस्ततस्तौ संनिषीदतुः .. 27..\\ तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च . बहूनि कथयित्वा तौ रेमाते पार्थ माधवौ .. 28..\\ तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव . अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ .. 29..\\ बृहच्छाल प्रतीकाशः प्रतप्तकनकप्रभः . हरि पिङ्गो हरि श्मश्रुः प्रमाणायामतः समः .. 30..\\ तरुणादित्यसङ्काशः कृष्ण वासा जटाधरः . पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव .. 31..\\ उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् . अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 215} वै सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् . लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः .. 1..\\ ब्राह्मणो बहु भोक्तास्मि भुञ्जेऽपरिमितं सदा . भिक्षे वार्ष्णेय पार्थौ वामेकां तृप्तिं प्रयच्छताम् .. 2..\\ एवमुक्तौ तमब्रूतां ततस्तौ कृष्ण पाण्डवौ . केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे .. 3..\\ एवमुक्तः स भगवानब्रवीत्तावुभौ ततः . भाषमाणौ तदा वीरौ किमन्नं क्रियताम् इति .. 4..\\ नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् . यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् .. 5..\\ इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति . तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना .. 6..\\ वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा . सगणस्तत्कृते दावं परिरक्षति वज्रभृत् .. 7..\\ तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः . तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा .. 8..\\ स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति . ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् .. 9..\\ स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः . दहेयं खाण्डवं दावमेतदन्नं वृतं मया .. 10..\\ युवां ह्युदकधारास्ता भूतानि च समन्ततः . उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः .. 11..\\ एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेददम् . दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः .. 12..\\ उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च . यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् .. 13..\\ धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् . कुर्वतः समरे यत्नं वेगं यद्विषहेत मे .. 14..\\ शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः . न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् .. 15..\\ अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः . रथं च मेघनिर्घोषं सूर्यप्रतिम तेजसम् .. 16..\\ तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् . येन नागान्पिशामांश्च निहन्यान्माधवो रणे .. 17..\\ उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि . निवारयेयं येनेन्द्रं वर्षमाणं महावने .. 18..\\ पौरुषेण तु यत्कार्यं तत्कर्तारौ स्वपावक . करणानि समर्थानि भगवन्दातुमर्हसि .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 216} वै एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः . चिन्तयामास वरुणं लोकपालं दिदृक्षया . आदित्यमुदके देवं निवसन्तं जलेश्वरम् .. 1..\\ स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् . तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् . चतुर्थं लोकपालानां रक्षितारं महेश्वरम् .. 2..\\ सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते . तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् .. 3..\\ कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति . चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् . ददानीत्येव वरुणः पावकं प्रत्यभाषत .. 4..\\ ततोऽद्भुतं महावीर्यं यशः कीर्तिविवर्धनम् . सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च . सर्वायुधमहामात्रं परसेना प्रधर्षणम् .. 5..\\ एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् . चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् .. 6..\\ देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः . प्रादाद्वै धनु रत्नं तदक्षय्यौ च महेषुधी .. 7..\\ रथं च दिव्याश्वयुजं कपिप्रवर केतनम् . उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः . पाण्डुराभ्रप्रतीकाशैर्मनो वायुसमैर्जवे .. 8..\\ सर्वोपकरणैर्युक्तमजय्यं देवदानवैः . भानुमन्तं महाघोषं सर्वभूतमनोहरम् .. 9..\\ ससर्ज यत्स्वतपसा भौवनो भुवन प्रभुः . प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव .. 10..\\ यं स्म सोमः समारुह्य दानवानजयत्प्रभुः . नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया .. 11..\\ आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा . तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा .. 12..\\ तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः . विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत .. 13..\\ ध्वजे भूतानि तत्रासन्विविधानि महान्ति च . नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति .. 14..\\ स तं नानापताकाभिः शोभितं रथमुत्तमम् . प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च .. 15..\\ संनद्धः कवची खड्गी बद्धगोधाङ्गुलि त्रवान् . आरुरोह रथं पार्थो विमानं सुकृती यथा .. 16..\\ तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा . गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः .. 17..\\ हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् . जग्राह बलमास्थाय ज्यया च युयुजे धनुः .. 18..\\ मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह . येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः .. 19..\\ लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी . बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि .. 20..\\ वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः . आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा .. 21..\\ अब्रवीत्पावकैश्चैनमेतेन मधुसूदन . अमानुषानपि रणे विजेष्यसि न संशयः .. 22..\\ अनेन त्वं मनुष्याणां देवानामपि चाहवे . रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा . भविष्यसि न सन्देहः प्रवरारि निबर्हणे .. 23..\\ क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु . हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः .. 24..\\ वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् . दैत्यान्त करणीं घोरां नाम्ना कौमोदकीं हरेः .. 25..\\ ततः पावकमब्रूतां प्रहृष्टौ कृष्ण पाण्डवौ . कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि .. 26..\\ कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः . किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना .. 27..\\ आर्ज् चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् . त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः .. 28..\\ गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी . अहमप्युत्सहे लोकान्विजेतुं युधि पावक .. 29..\\ सर्वतः परिवार्यैनं दावेन महता प्रभो . कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि .. 30..\\ वै एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च . तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे .. 31..\\ सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा . ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् .. 32..\\ परिगृह्य समाविष्टस्तद्वनं भरतर्षभ . मेघस्तनित निर्घोषं सर्वभूतानि निर्दहन् .. 33..\\ दह्यतस्तस्य विबभौ रूपं दावस्य भारत . मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 217} वै तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ . दिक्षु सर्वासु भूतानां चक्राते कदनं महत् .. 1..\\ यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः . पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् .. 2..\\ छिद्रं हि न प्रपश्यन्ति रथयोराशु विक्रमात् . आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ .. 3..\\ खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः . उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश .. 4..\\ दग्धैक देशा बहवो निष्टप्ताश्च तथापरे . स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः .. 5..\\ समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे . त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः .. 6..\\ विकृतैर्दर्शनैरन्ये समुपेतुः सहस्रशः . तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे .. 7..\\ दग्धपक्षाक्षि चरणा विचेष्टन्तो महीतले . तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः .. 8..\\ जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत . गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः .. 9..\\ शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः . अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये .. 10..\\ तांस्तथोत्पततः पार्थः शरैः सञ्चिद्य खण्डशः . दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि .. 11..\\ ते शराचित सर्वाङ्गा विनदन्तो महारवान् . ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः .. 12..\\ शरैरभ्याहतानां च दह्यतां च वनौकसाम् . विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः .. 13..\\ वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः . जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् .. 14..\\ ततो जग्मुर्महात्मानः सर्व एव दिवौकसः . शरणं देवराजानं सहस्राक्षं पुरन्दरम् .. 15..\\ देवाः किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना . कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर .. 16..\\ वै तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च . खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः .. 17..\\ महता मेघजालेन नानारूपेण वज्रभृत् . आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः .. 18..\\ ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः . अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति .. 19..\\ असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः . ख एव समशुष्यन्त न काश्चित्पावकं गताः .. 20..\\ ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा . पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु .. 21..\\ अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् . बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 218} वै तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् . शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् .. 1..\\ शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः . छादयामास तद्वर्षमपकृष्य ततो वनात् .. 2..\\ न च स्म किं चिच्छक्नोति भूतं निश्चरितं ततः . सञ्चाद्यमाने खगमैरस्यता सव्यसाचिना .. 3..\\ तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः . दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा .. 4..\\ अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली . स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् .. 5..\\ न शशाक विनिर्गन्तुं कौन्तेय शरपीडितः . मोक्षयामास तं माता निगीर्य भुजगात्मजा .. 6..\\ तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते . ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी .. 7..\\ तस्यास्तीक्ष्णेन भल्लेन पृथु धारेण पाण्डवः . शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः .. 8..\\ तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् . मोहयामास तत्कालमश्वसेनस्त्वमुच्यते .. 9..\\ तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः . द्विधा त्रिधा च चिच्छेद खगतानेव भारत .. 10..\\ शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् . पावको वासुदेवश्च अप्रतिष्ठो भवेदिति .. 11..\\ ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः . योधयामास सङ्क्रुद्धो वञ्चनां ताम् अनुस्मरन् .. 12..\\ देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् . स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः .. 13..\\ ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् . वियत्स्थोऽजनयन्मेघाञ्जलधारा मुच आकुलान् .. 14..\\ तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् . वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः .. 15..\\ तेनेन्द्राशनि मेघानां वीर्यौजस्तद्विनाशितम् . जलधाराश्च ताः शेषं जग्मुर्नेशुश्च विद्युतः .. 16..\\ क्षणेन चाभवद्व्योम सम्प्रशान्त रजस्तमः . सुखशीतानिल गुणं प्रकृतिस्थार्क मण्डलम् .. 17..\\ निष्प्रतीकार हृष्टश्च हुतभुग्विविधाकृतिः . प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ् जगत् .. 18..\\ कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहं कृताः . समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः .. 19..\\ गरुडा वज्रसदृशैः पक्षतुण्ड नखैस्तथा . प्रहर्तुकामाः सम्पेतुराकाशात्कृष्ण पाण्डवौ .. 20..\\ तथैवोरग सङ्घाताः पाण्डवस्य समीपतः . उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः .. 21..\\ तांश्चकर्त शरैः पार्थः सरोषान्दृश्यखे चरान् . विवशाश्चापतन्दीप्तं देहाभावाय पावकम् .. 22..\\ ततः सुराः सगन्धर्वा यक्षराक्षस पन्नगाः . उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः .. 23..\\ अयः कणप चक्राश्म भुशुण्ड्युद्यतबाहवः . कृष्ण पार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः .. 24..\\ तेषामभिव्याहरतां शस्त्रवर्षण्ं च मुञ्चताम् . प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः .. 25..\\ कृष्णश्च सुमहातेजाश्चक्रेणारि निहा तदा . दैत्यदानव सङ्घानां चकार कदनं महत् .. 26..\\ अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा . वेलामिव समासाद्य व्यातिष्ठन्त महौजसः .. 27..\\ ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः . पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् .. 28..\\ अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् . हतावेताविति प्राह सुरानसुरसूदनः .. 29..\\ ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् . जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा .. 30..\\ कालदण्डं यमो राजा शिबिकां च धनेश्वरः . पाशं च वरुणस्तत्र विचक्रं च तथा शिवः .. 31..\\ ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि . जगृहे च धनुर्धाता मुसलं च जयस्तथा .. 32..\\ पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः . अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् .. 33..\\ प्रगृह्य परिघं घोरं विचचारार्यमा अपि . मित्रश्च क्षुर पर्यन्तं चक्रं गृह्य व्यतिष्ठत .. 34..\\ पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते . आत्तकार्मुकनिस्त्रिंशाः कृष्ण पार्थावभिद्रुताः .. 35..\\ रुद्राश्च वसवश्चैव मरुतश्च महाबलाः . विश्वे देवास्तथा साध्या दीप्यमानाः स्वतेजसा .. 36..\\ एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ . कृष्ण पार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः .. 37..\\ तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे . युगान्तसमरूपाणि भूतोत्सादाय भारत .. 38..\\ तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ . अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ .. 39..\\ आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः . न्यवारयेतां सङ्क्रुद्धौ बाणैर्वर्जोपमैस्तदा .. 40..\\ असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः . भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः .. 41..\\ दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च . आश्चर्यमगमस्तत्र मुनयो दिवि विष्ठिताः .. 42..\\ शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे . बभूव परमप्रीतो भूयश्चैतावयोधयत् .. 43..\\ ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः . भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः . तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः .. 44..\\ विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः . भूयः संवर्धयामास तद्वर्षं देवराड् अथ .. 45..\\ सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः . विलयं गमयामास हर्षयन्पितरं तदा .. 46..\\ समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् . सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् .. 47..\\ ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः . बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा .. 48..\\ गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ . सार्कचन्द्र ग्रहस्येव नभसः प्रविशीर्यतः .. 49..\\ तेनावाक्पतता दावे शैलेन महता भृशम् . भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः .. 50..\\ \medskip\hrule\medskip\centerline{\Largedvng 219} वै तथा शैलनिपातेन भीषिताः खाण्डवालयाः . दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः . द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा .. 1..\\ मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा . समुद्विग्ना विससृपुस्तथान्या भूतजातयः .. 2..\\ तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ . उत्पातनादशब्देन सन्त्रासित इवाभवन् .. 3..\\ स्वतेजो भास्वरं चक्रमुत्ससर्ज जनार्दनः . तेन ता जातयः क्षुद्राः सदानव निशाचराः . निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् .. 4..\\ अदृश्यन्राक्षसास्तत्र कृष्ण चक्रविदारिताः . वसा रुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः .. 5..\\ पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः . निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत .. 6..\\ क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्र घातिनः . हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः .. 7..\\ तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत . बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा .. 8..\\ समेतानां च देवानां दानवानां च सर्वशः . विजेता नाभवत्कश्चित्कृष्ण पाण्डवयोर्मृधे .. 9..\\ तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः . नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः .. 10..\\ शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवता गणान् . बभूवावस्थितः प्रीतः प्रशंसन्कृष्ण पाण्डवौ .. 11..\\ निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी . शतक्रतुमभिप्रेक्ष्य महागम्भीर निःस्वना .. 12..\\ न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः . दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ .. 13..\\ न च शक्यो त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ . वासुदेवार्जुनौ शक्र निबोधेदं वचो मम .. 14..\\ नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि . भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ .. 15..\\ नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि . अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ .. 16..\\ पूजनीयतमावेतावपि सर्वैः सुरासुरैः . सयक्षरक्षोगन्धर्वनरकिंनर पन्नगैः .. 17..\\ तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव . दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् .. 18..\\ इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः . कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा .. 19..\\ तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः . त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् .. 20..\\ देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु . वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः .. 21..\\ देवराजे गते राजन्प्रहृष्टौ कृष्ण पाण्डवौ . निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा .. 22..\\ स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् . व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् .. 23..\\ न च स्म किं चिच्छक्नोति भूतं निश्चरितं ततः . सञ्चिद्यमानमिषुभिरस्यता सव्यसाचिना .. 24..\\ नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् . निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् .. 25..\\ शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा . व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव .. 26..\\ न चालभन्त ते शर्म रोधःसु विषमेषु च . पितृदेव निवासेषु सन्तापश्चाप्यजायत .. 27..\\ भूतसङ्घ सहस्राश्च दीनाश्चक्रुर्महास्वनम् . रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः . तेन शब्देन वित्रेसुर्गङ्गोदधि चरा झषाः .. 28..\\ न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् . निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः .. 29..\\ एकायनगता येऽपि निष्पतन्त्यत्र के चन . राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः .. 30..\\ ते विभिन्नशिरो देहाश्चक्रवेगाद्गतासवः . पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः .. 31..\\ स मांसरुधिरौघैश्च मेदौघैश्च समीरितः . उपर्याकाशगो वह्निर्विधूमः समदृश्यत .. 32..\\ दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्त महाननः . दीप्तोर्ध्व केशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् .. 33..\\ तां स कृष्णार्जुन कृतां सुधां प्राप्य हुताशनः . बभूव मुदितस्तृप्तः परां निर्वृतिमागतः .. 34..\\ अथासुरं मयं नाम तक्षकस्य निवेशनात् . विप्रद्रवन्तं सहसा ददर्श मधुसूदनः .. 35..\\ तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः . देहवान्वै जटी भूत्वा नदंश्च जलदो यथा . जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः .. 36..\\ सचक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् . अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत .. 37..\\ तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः . प्रत्युवाच मयं पार्थो जीवयन्निव भारत .. 38..\\ तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् . न हन्तुमैच्छद्दाशार्हः पावको न ददाह च .. 39..\\ तस्मिन्वने दह्यमाने षडग्निर्न ददाह च . अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 220} j किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते . तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे .. 1..\\ अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च . कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् .. 2..\\ तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् . कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः .. 3..\\ वै यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते . तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत .. 4..\\ धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः . आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः .. 5..\\ स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् . स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः .. 6..\\ स गत्वा तपसः पारं देहमुत्सृज्य भारत . जगाम पितृलोकाय न लेभे तत्र तत्फलम् .. 7..\\ स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि . पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः .. 8..\\ किमर्थमावृता लोका ममैते तपसार्जिताः . किं मया न कृतं तत्र यस्येदं कर्मणः फलम् .. 9..\\ तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् . फलमेतस्य तपसः कथयध्वं दिवौकसः .. 10..\\ देवाः ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु . क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः .. 11..\\ तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः . तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा .. 12..\\ त इमे प्रसवस्यार्थे तव लोकाः समावृताः . प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् .. 13..\\ पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने . तस्मादपत्यसन्ताने यतस्व द्विजसत्तम .. 14..\\ वै तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् . क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् .. 15..\\ स चिन्तयन्नभ्यगच्छद्बहुल प्रसवान्खगान् . शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् .. 16..\\ तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः . तानपास्य स तत्रैव जगाम लपितां प्रति . बालान्सुतानण्ड गतान्मात्रा सह मुनिर्वने .. 17..\\ तस्मिन्गते महाभागे लपितां प्रति भारत . अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् .. 18..\\ तेन त्यक्तानसन्त्याज्यानृषीनण्ड गतान्वने . नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप . बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा .. 19..\\ ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः . मन्दपालश्चरंस्तस्मिन्वने लपितया सह .. 20..\\ तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् . सोऽभितुष्टाव विप्रर्षेर्ब्राह्मणो जातवेदसम् . पुत्रान्परिददद्भीतो लोकपालं महौजसम् .. 21..\\ मन्दपाल त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् . त्वमन्तः सर्वभूतानां गूढश्चरसि पावक .. 22..\\ त्वमेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः . त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् .. 23..\\ त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः . त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन .. 24..\\ तुभ्यं कृत्वा नमो विप्राः स्वकर्म विजितां गतिम् . गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् .. 25..\\ त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः . दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः .. 26..\\ जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते . तवैव कर्म विहितं भूतं सर्वं चराचरम् .. 27..\\ त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् . त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् .. 28..\\ अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः . त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः .. 29..\\ वै एवं स्तुतस्ततस्तेन मन्दपालेन पावकः . तुतोष तस्य नृपते मुनेरमिततेजसः . उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते .. 30..\\ तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् . प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय .. 31..\\ तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः . खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 221} वै ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः . व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् .. 1..\\ निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी . जरिता दुःखसन्तप्ता विललाप नरेश्वर .. 2..\\ अयमग्निर्दहन्कक्षमित आयाति भीषणः . जगत्सन्दीपयन्भीमो मम दुःखविवर्धनः .. 3..\\ इमे च मां कर्षयन्ति शिशवो मन्दचेतसः . अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् . त्रासयंश्चायमायाति लेलिहानो महीरुहान् .. 4..\\ अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम . आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः .. 5..\\ न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे . कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् .. 6..\\ किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् . चिन्तयाना विमोक्षं वो नाधिगच्छामि किं चन . छादयित्वा च वो गात्रैः करिष्ये मरणं सह .. 7..\\ जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् . सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः .. 8..\\ स्तम्ब मित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः . इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा .. 9..\\ कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा . किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला .. 10..\\ नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् . एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् .. 11..\\ स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् . अस्मासु हि विनष्टेषु भवितारः सुतास्तव . त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः .. 12..\\ अन्ववैक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः . तद्वै कर्तुं परः कालो मातरेष भवेत्तव .. 13..\\ मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः . न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः .. 14..\\ जरिता इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः . तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् .. 15..\\ ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः . एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः .. 16..\\ तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् . रोचतामेष वोपायो विमोक्षाय हुताशनात् .. 17..\\ zaarngakaah अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् . पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् .. 18..\\ कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् . कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः .. 19..\\ बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् . अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् .. 20..\\ गर्हितं मरणं नः स्यादाखुना खादता बिले . शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 222} जरिता अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् . क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः .. 1..\\ zaarngakaah न हृतं तं वयं विद्मः श्येनेनाखुं कथं चन . अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः .. 2..\\ संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् . मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् .. 3..\\ निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते . चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् .. 4..\\ जरिता अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् . सञ्चरन्तं समादाय जहाराखुं बिलाद्बली .. 5..\\ तं पतन्तमखं श्येनं त्वरिता पृष्ठतोऽन्वगाम् . आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् .. 6..\\ यो नो द्वेष्टारमादाय श्येनराजप्रधावसि . भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः .. 7..\\ यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा . तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति .. 8..\\ प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् . श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः .. 9..\\ zaarngakaah न विद्म वै वयं मातर्हृतमाखुमितः पुरा . अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् .. 10..\\ जरिता अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् . अत एव भयं नास्ति क्रियतां वचनं मम .. 11..\\ zaarngakaah न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् . समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् .. 12..\\ न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् . पीड्यमाना भरस्यस्मान्का सती के वयं तव .. 13..\\ तरुणी दर्शनीयासि समर्था भर्तुरेषणे . अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् .. 14..\\ वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् . अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः .. 15..\\ वै एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे . जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् .. 16..\\ ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः . यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः .. 17..\\ ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा . जरितारिस्ततो वाचं श्रावयामास पावकम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 223} जरितारि पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः . स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हि चित् .. 1..\\ यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते . स कृच्छ्रकाले व्यथितो न प्रजानाति किं चन .. 2..\\ सारिस्र्क्व धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः . शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः .. 3..\\ स्तम्बमित्र ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः . ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति .. 4..\\ द्रोन हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् . सप्त जिह्वोऽनलः क्षामो लेलिहानोपसर्पति .. 5..\\ वै एवमुक्तो भ्रातृभिस्तु जरितारिर्बिभावसुम् . तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव .. 6..\\ जरितारि आत्मासि वायोः पवनः शरीरमुत वीरुधाम् . योनिरापश्च ते शुक्रयोनिस्त्वमसि चाम्भसः .. 7..\\ ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः . अर्चिषस्ते महावीर्यरश्मयः सवितुर्यथा .. 8..\\ सारिस्र्क्व माता प्रपन्ना पितरं न विद्मः पक्षाश्च नो न प्रजाताब्ज केतो . न नस्त्राता विद्यतेऽग्ने त्वदन्यस् तस्माद्धि नः परिरक्षैक वीर .. 9..\\ यदग्ने ते शिवं रूपं ये च ते सप्त हेतवः . तेन नः परिरक्षाद्य ईडितः शरणैषिणः .. 10..\\ त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव . ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रैहि वै हव्यवाह .. 11..\\ स्तम्बमित्र सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् . त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च .. 12..\\ त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः . मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च .. 13..\\ सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः . सर्वस्यास्य भुवनस्य प्रसूतिस् त्वमेवाग्ने भवसि पुनः प्रतिष्ठा .. 14..\\ त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते . नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् .. 15..\\ द्रोन सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश् च . विश्वानादाय पुनरुत्सर्ग काले सृष्ट्वा वृष्ट्या भावयसीह शुक्र .. 16..\\ त्वत्त एताः पुनः शुक्रवीरुधो हरितच्छदाः . जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः .. 17..\\ इदं वै सद्म तिग्मांशो वरुणस्य परायणम् . शिवस्त्राता भवास्माकं मास्मानद्य विनाशय .. 18..\\ पिङ्गाक्षलोहितग्रीव कृष्णवर्त्मन्हुताशन . परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव .. 19..\\ वै एवमुक्तो जातवेदा द्रोणेनाक्लिष्ट कर्मणा . द्रोणमाह प्रतीतात्मा मन्दपाल प्रतिज्ञया .. 20..\\ ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया . ईप्सितं ते करिष्यामि न च ते विद्यते भयम् .. 21..\\ मन्दपालेन यूयं हि मम पूर्वं निवेदिताः . वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह .. 22..\\ य च तद्वचनं तस्य त्वया यच्चेह भाषितम् . उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते . भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो .. 23..\\ द्रोन इमे मार्जारकाः शुक्रनित्यमुद्वेजयन्ति नः . एतान्कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान् .. 24..\\ वै तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् . ददाह खाण्डवं चैव समिद्धो जनमेजय .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 224} वै मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा . उक्तवानप्यशीतांशुं नैव स स्म न तप्यते .. 1..\\ स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् . कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः .. 2..\\ वर्धमाने हुतवहे वाते शीघ्रं प्रवायति . असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः .. 3..\\ कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी . भविष्यत्यसुखाविष्टा पुत्र त्राणमपश्यती .. 4..\\ कथं नु सरणेऽशक्तान्पतने च ममात्मजान् . सन्तप्यमाना अभितो वाशमानाभिधावती .. 5..\\ जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे . स्तम्ब मित्रः कथं द्रोणः कथं सा च तपस्विनी .. 6..\\ लालप्यमानं तमृषिं मन्दपालं तथा वने . लपिता प्रत्युवाचेदं सासूयमिव भारत .. 7..\\ न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि . तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् .. 8..\\ तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ . प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना .. 9..\\ लोकपालोऽनृतां वाचं न तु वक्ता कथं चन . समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् .. 10..\\ तामेव तु ममामित्रीं चिन्तयन्परितप्यसे . ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् .. 11..\\ न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने . पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन .. 12..\\ गच्छ त्वं जरितामेव यदर्थं परितप्यसे . चरिष्याम्यहमप्येका यथा कापुरुषे तथा .. 13..\\ मन्दपाल नाहमेवं चरे लोके यथा त्वमभिमन्यसे . अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम .. 14..\\ भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः . अवमन्येत तं लोको यथेच्छसि तथा कुरु .. 15..\\ एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् . द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम .. 16..\\ वै तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः . जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी .. 17..\\ सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः . रोरूयमाणा कृपणा सुतान्दृष्टवती वने .. 18..\\ अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः . एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत .. 19..\\ ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत . अथ ते सर्वमेवैनं नाभ्यनन्दन्त वै सुताः .. 20..\\ लालप्यमानमेकैकं जरितां च पुनः पुनः . नोचुस्ते वचनं किं चित्तमृषिं साध्वसाधु वा .. 21..\\ मन्दपाल ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः . मध्यमः कतमः पुत्रः कनिष्ठः कतमश् च ते .. 22..\\ एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे . कृतवानस्मि हव्याशे नैव शान्तिमितो लभे .. 23..\\ जरिता किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा . किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि .. 24..\\ यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा . तामेव लपितां गच्छ तरुणीं चारुहासिनीम् .. 25..\\ मन्दपाल न स्त्रीणां विद्यते किं चिदन्यत्र पुरुषान्तरात् . सापत्नकमृते लोके भवितव्यं हि तत्तथा .. 26..\\ सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता . अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् .. 27..\\ विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् . सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् .. 28..\\ अपध्यानेन सा तेन धूमारुण समप्रभा . लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते .. 29..\\ अपत्यहेतोः सम्प्राप्तं तथा त्वमपि माम् इह . इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे .. 30..\\ नैव भार्येति विश्वासः कार्यः पुंसा कथं चन . न हि कार्यमनुध्याति भार्या पुत्रवती सती .. 31..\\ वै ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे . स च तानात्मजान्राजन्नाश्वासयितुमारभत् .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 225} मन्दपाल युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया . अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् .. 1..\\ अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः . युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः .. 2..\\ न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति . ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः .. 3..\\ वै एवमाश्वास्य पुत्रान्स भर्यां चादाय भारत . मन्दपालस्ततो देशादन्यं देशं जगाम ह .. 4..\\ मघवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् . ददाह सह कृष्णाभ्यां जनयञ् जगतोऽभयम् .. 5..\\ वसा मेदो वहाः कुल्यास्तत्र पीत्वा च पावकः . अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् .. 6..\\ ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः . मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् .. 7..\\ कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् . वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् .. 8..\\ पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः . ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह .. 9..\\ यदा प्रसन्नो भगवान्महादेवो भविष्यति . तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः .. 10..\\ अहमेव च तं कालं वेत्स्यामि कुरुनन्दन . तपसा महता चापि दास्यामि तव तान्यहम् .. 11..\\ आग्नेयानि च सर्वाणि वायव्यानि तथैव च . मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय .. 12..\\ वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् . ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा .. 13..\\ दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः . हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः .. 14..\\ पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् . अहानि पञ्च चैकं च विरराम सुतर्पितः .. 15..\\ जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च . युक्तः परमया प्रीत्या तावुवाच विशां पते .. 16..\\ युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् . अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् .. 17..\\ एवं तौ समनुज्ञातौ पावकेन महात्मना . अर्जुनो वासुदेवश्च दानवश्च मयस्तथा .. 18..\\ परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ . रमणीये नदीकूले सहिताः समुपाविशन् .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}