%@@1 % File name : mbh01.itx %-------------------------------------------- % Text title : 1 mahAbhArate Adiparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 1 Mahabharata - Adiparva ..}## \itxtitle{.. 1 mahAbhArate Adiparvam ..}##\endtitles ## अनुक्रमणीपर्व 1 \medskip नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ 0॥ लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे । 001 | समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ 2॥ तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ 3॥ अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ 4॥ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ 5॥ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ 6॥ कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ 7॥ सूत उवाच॥ जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ 8॥ कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥ 9॥ श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥ 10॥ समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥ 11॥ पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ 11॥ दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ 12॥ अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥ 13॥ भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ 13॥ पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ 14॥ ऋषय ऊचुः॥ द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ 15॥ तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ 16॥ भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ 17॥ जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ 18॥ वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ 19॥ सूत उवाच॥ आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ 20॥ असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ 21॥ मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ 22॥ महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ 23॥ आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ 24॥ इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ 25॥ अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ 26॥ निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ 27॥ युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ 28॥ अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ 29॥ यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ 30॥ प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ 31॥ पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ 32॥ यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ 33॥ राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ 34॥ संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥ 35॥ यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् । पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ 36॥ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ 37॥ एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥ 38॥ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥ 39॥ दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ 40॥ पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ 41॥ सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ 42॥ दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ 43॥ भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ 44॥ ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ 45॥ भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ 46॥ धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥ 47॥ इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ 48॥ विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ 49॥ मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ 50॥ विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ 51॥ तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ 52॥ पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ 53॥ क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ 54॥ उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ 55॥ तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ 56॥ जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ 57॥ स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ 58॥ विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ 59॥ वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ 60॥ चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ 61॥ ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ 62॥ इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ 63॥ नारदोऽश्रावयद्देवानसितो देवलः पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ 64॥ दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥ 65॥ युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ 66॥ पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ 67॥ मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ 68॥ मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ 69॥ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ 70॥ ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ 71॥ पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ 72॥ तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ 73॥ आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ 74॥ स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ 75॥ तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ 76॥ पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ 77॥ तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ 78॥ तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ 79॥ युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ 80॥ गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ 81॥ समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ 82॥ ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ 83॥ स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ 84॥ अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥ 85॥ सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥ 86॥ दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ 87॥ समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ 88॥ विमानप्रतिमां चापि मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ 89॥ यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ 90॥ स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ 91॥ अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ 92॥ नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥ 93॥ निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥ 94॥ जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥ 95॥ धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ॥ 95॥ शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि । श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ 96॥ न विग्रहे मम मतिर्न च प्रीये कुरुक्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ 97॥ वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः । अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ॥ 98॥ मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ 98॥ राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ 99॥ अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे । निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ॥ 100॥ गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥ 100॥ तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु । श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥ 101॥ ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥ 101॥ यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् । कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ॥ 102॥ यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन । इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥ 103॥ यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन । अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥ 104॥ यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् । अन्वागतं bhrAtRRibhiraprameyai;stadA नाशंसे विजयाय सञ्जय ॥ 105॥ यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् । रजस्वलां nAthavatImanAthava;ttadA नाशंसे विजयाय सञ्जय ॥ 106॥ यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय । ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥ 107॥ यदाश्रौषं स्नातकानां sahasrai;ranvAgataM धर्मराजं वनस्थम् । भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ॥ 108॥ यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे । अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ॥ 109॥ यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् । अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ॥ 110॥ यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् । तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥ 111॥ यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन । स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥ 112॥ यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत । प्रश्नानुक्तान्विब्रुवन्तं च samya;ktadA नाशंसे विजयाय सञ्जय ॥ 113॥ यदाश्रौषं मामकानां variShThA;ndhana~njayenaikarathena भग्नान् । विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥ 114॥ यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय । तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥ 115॥ यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य । अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥ 116॥ यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य । अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ॥ 117॥ यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् । यस्येमां गां vikramamekamAhu;stadA नाशंसे विजयाय सञ्जय ॥ 118॥ यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य । तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥ 119॥ यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् । आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥ 120॥ यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् । भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥ 121॥ यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति । हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥ 122॥ यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् । त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥ 123॥ यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै । कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥ 124॥ यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् । नैषां कश्चिद्वध्यते dRRishyarUpa;stadA नाशंसे विजयाय सञ्जय ॥ 125॥ यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् । शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥ 126॥ यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः । भीष्मं कृत्वा somakAnalpasheShAM;stadA नाशंसे विजयाय सञ्जय ॥ 127॥ यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन । भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥ 128॥ यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय । नित्यं चास्माञ्श्वापदा vyAbhaShanta;stadA नाशंसे विजयाय सञ्जय ॥ 129॥ यदा द्रोणो vividhAnastramArgA;nvidarshayansamare चित्रयोधी । न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥ 130॥ यदाश्रौषं chAsmadIyAnmahArathA;nvyavasthitAnarjunasyAntakAya | संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥ 131॥ यदाश्रौषं vyUhamabhedyamanyai;rbhAradvAjenAttashastreNa गुप्तम् । भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥ 132॥ यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः । महारथाः pArthamashaknuvanta;stadA नाशंसे विजयाय सञ्जय ॥ 133॥ यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् । क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥ 134॥ यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन । सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥ 135॥ यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् । पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥ 136॥ यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन । सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥ 137॥ यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य । यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ॥ 138॥ यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः । धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥ 139॥ यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः । अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥ 140॥ यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन । घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥ 141॥ यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् । यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥ 142॥ यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥ 143॥ यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये । समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥ 144॥ यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् । नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥ 145॥ यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् । तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥ 146॥ यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् । युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ॥ 147॥ यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत । सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥ 148॥ यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन । हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ॥ 149॥ यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः । दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥ 150॥ यदाश्रौषं pANDavA.nstiShThamAnA;nga~NgAhrade वासुदेवेन सार्धम् । अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥ 151॥ यदाश्रौषं विविधांस्तात mArgA;ngadAyuddhe मण्डलं सञ्चरन्तम् । मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥ 152॥ यदाश्रौषं droNaputrAdibhistai;rhatAnpA~nchAlAndraupadeyA.nshcha सुप्तान् । कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥ 153॥ यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥ 154॥ यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् । अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ॥ 155॥ यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे । द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ॥ 156॥ शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च । कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ 157॥ कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त । द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ॥ 158॥ तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् । सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ 159॥ इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः । मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ॥ 160॥ सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् । स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ 161॥ तं तथावादिनं दीनं विलपन्तं महीपतिम् । गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥ 162॥ श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् । द्वैपायनस्य वदतो नारदस्य च धीमतः ॥ 163॥ महत्सु राजवंशेषु गुणैः समुदितेषु च । जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥ 164॥ धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः । अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥ 165॥ वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् । सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥ 166॥ बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् । विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥ 167॥ मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च । रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥ 168॥ ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् । चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ 169॥ इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा । पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥ 170॥ तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ 171॥ पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः । अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ 172॥ विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः । उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ 173॥ दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः । अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ॥ 174॥ देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः । महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥ 175॥ सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥ 176॥ बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः । धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ 177॥ अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः । महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ 178॥ एते चान्ये च बहवः शतशोऽथ सहस्रशः । श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ॥ 179॥ हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः । राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥ 180॥ येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च । माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥ 181॥ विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ॥ 182॥ तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥ 183॥ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः । येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ 184॥ निग्रहानुग्रहौ चापि विदितौ ते नराधिप । नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥ 185॥ भवितव्यं तथा तच्च नातः शोचितुमर्हसि । दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥ 186॥ विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ 187॥ कालः पचति भूतानि कालः संहरति प्रजाः । निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ 188॥ कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् । कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ॥ 189॥ कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ 189॥ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ॥ 190॥ सूत उवाच॥ अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् । भारताध्ययनात्पुण्यादपि पादमधीयतः ॥ 191॥ श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ 191॥ देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा । कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥ 192॥ भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः । स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ 193॥ शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ 194॥ असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते । सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥ 195॥ अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् । अव्यक्तादि परं यच्च स एव परिगीयते ॥ 196॥ यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ 197॥ श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः । आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ 198॥ अनुक्रमणिमध्यायं भारतस्येममादितः । आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ 199॥ उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् । अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ॥ 200॥ भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च । नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ 201॥ ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥ 202॥ यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ॥ 203॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ 204॥ कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते । भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥ 205॥ य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि । अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥ 206॥ यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः । स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥ 207॥ चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ॥ 208॥ महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ॥ 208॥ महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ 209॥ तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न kalka;stAnyeva भावोपहतानि कल्कः ॥ 210॥ \hrule \medskip पर्वसंग्रहपर्व 2 \medskip ऋषय ऊचुः॥ समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥ 1॥ सूत उवाच॥ शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥ 2॥ त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥ 3॥ स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ 4॥ स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥ 5॥ अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥ 6॥ तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥ 7॥ येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥ 8॥ अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥ 9॥ तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ 10॥ एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥ 11॥ तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥ 12॥ ऋषय ऊचुः॥ अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥ 13॥ अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥ 14॥ सूत उवाच॥ एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ 15॥ पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ 16॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ 17॥ चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥ 18॥ अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ 19॥ शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥ 20॥ ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥ 21॥ पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥ 22॥ एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥ 23॥ एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥ 24॥ समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥ 25॥ अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥ 26॥ अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥ 27॥ तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥ 28॥ यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥ 29॥ विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥ 30॥ आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥ 31॥ इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥ 32॥ अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥ 33॥ पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥ 34॥ ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥ 35॥ ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥ 36॥ क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥ 37॥ अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥ 38॥ ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥ 39॥ जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥ 40॥ ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥ 41॥ तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥ 42॥ इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥ 43॥ जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥ 44॥ मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥ 45॥ घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥ 46॥ द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥ 47॥ आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥ 48॥ अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥ 49॥ ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥ 50॥ पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥ 51॥ ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥ 52॥ रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥ 53॥ अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥ 54॥ जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥ 55॥ पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥ 56॥ अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥ 57॥ ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥ 58॥ कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥ 59॥ सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥ 60॥ ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥ 61॥ श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥ 62॥ चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥ 63॥ शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥ 64॥ ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥ 65॥ ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥ 66॥ पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥ 67॥ मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥ 68॥ हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥ 69॥ एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥ 70॥ कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥ 71॥ पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥ 72॥ आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥ 73॥ यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥ 74॥ विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥ 75॥ अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥ 76॥ नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥ 77॥ वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥ 78॥ तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥ 79॥ प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥ 80॥ विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥ 81॥ कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥ 82॥ वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥ 83॥ पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥ 84॥ अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥ 85॥ अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥ 86॥ तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥ 87॥ पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥ 88॥ विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥ 89॥ नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥ 90॥ पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥ 91॥ द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥ 92॥ हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥ 93॥ अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥ 94॥ महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥ 94॥ इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥ 95॥ अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥ 95॥ सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥ 96॥ द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥ 97॥ लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥ 98॥ गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥ 99॥ यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥ 100॥ यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥ 101॥ यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥ 102॥ पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥ 102॥ एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥ 103॥ श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥ 104॥ अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥ 105॥ वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥ 106॥ अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥ 106॥ महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥ 107॥ दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥ 108॥ नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥ 109॥ वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥ 110॥ तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥ 111॥ नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥ 112॥ यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥ 113॥ आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥ 114॥ ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥ 115॥ ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥ 116॥ कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥ 117॥ शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥ 118॥ जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥ 119॥ अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥ 120॥ अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥ 121॥ समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥ 122॥ पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥ 123॥ यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥ 124॥ संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥ 125॥ सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥ 126॥ कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥ 127॥ जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥ 127॥ एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥ 128॥ एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥ 128॥ एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥ 129॥ अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥ 130॥ दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥ 130॥ यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥ 131॥ गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥ 132॥ विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥ 133॥ चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥ 134॥ सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥ 135॥ पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥ 135॥ उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥ 136॥ दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥ 136॥ साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥ 137॥ अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥ 138॥ वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥ 139॥ सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥ 140॥ श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥ 141॥ विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥ 142॥ तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥ 143॥ प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥ 144॥ यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥ 145॥ प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥ 146॥ कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥ 147॥ रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥ 148॥ ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥ 149॥ यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥ 150॥ रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥ 150॥ एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥ 151॥ अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥ 152॥ श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥ 153॥ अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥ 154॥ यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥ 155॥ कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥ 156॥ शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥ 157॥ षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥ 158॥ पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥ 159॥ व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥ 159॥ द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥ 160॥ भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥ 161॥ यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥ 162॥ हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ 163॥ संशप्तकावशेषं च कृतं निःशेषमाहवे ॥ 163॥ अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥ 164॥ घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥ 164॥ अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥ 165॥ सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥ 166॥ द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥ 166॥ अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥ 167॥ श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥ 168॥ अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥ 169॥ आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥ 169॥ प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥ 170॥ अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥ 171॥ अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥ 172॥ चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥ 172॥ अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥ 173॥ वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥ 174॥ शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥ 175॥ सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥ 175॥ नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥ 176॥ सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥ 177॥ मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥ 177॥ अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥ 178॥ व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥ 179॥ प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥ 180॥ पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥ 180॥ प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥ 181॥ यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥ 182॥ द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥ 183॥ द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥ 184॥ भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥ 185॥ मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥ 186॥ द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥ 187॥ गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥ 188॥ अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥ 189॥ श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥ 190॥ अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥ 191॥ क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥ 191॥ यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥ 192॥ यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥ 193॥ एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥ 194॥ श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥ 195॥ प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥ 195॥ अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥ 196॥ घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥ 196॥ शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥ 197॥ आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥ 198॥ मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥ 198॥ द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥ 199॥ त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥ 199॥ श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥ 200॥ अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥ 201॥ भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥ 201॥ व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥ 202॥ तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥ 203॥ एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥ 204॥ एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥ 205॥ श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥ 205॥ ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥ 206॥ सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥ 207॥ चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥ 208॥ चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥ 209॥ अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥ 209॥ इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥ 210॥ त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥ 211॥ तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥ 212॥ धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥ 212॥ यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥ 213॥ यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥ 214॥ ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥ 215॥ यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥ 216॥ ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥ 217॥ एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥ 218॥ सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥ 219॥ अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥ 220॥ ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥ 220॥ आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥ 221॥ यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥ 222॥ यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥ 223॥ स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥ 224॥ शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥ 225॥ स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥ 226॥ सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥ 227॥ दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥ 228॥ इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥ 229॥ महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥ 230॥ द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥ 230॥ अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥ 231॥ स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥ 232॥ श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥ 232॥ अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥ 233॥ एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ 234॥ तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥ 234॥ यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ 235॥ श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥ 236॥ इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥ 237॥ अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥ 238॥ क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥ 239॥ अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ 240॥ इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ 241॥ द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥ 242॥ आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥ 243॥ \hrule \medskip पौष्यपर्व 3 \medskip सूत उवाच॥ \medskip \bg जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति । 001 | तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः । स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् । 002 | तं माता रोरूयमाणमुवाच । किं रोदिषि । केनास्यभिहत इति । 003 | स एवमुक्तो मातरं प्रत्युवाच । जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति । 004 | तं माता प्रत्युवाच । व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति । 005 | स तां पुनरुवाच । नापराध्यामि किञ्चित् । नावेक्षे हवींषि नावलिह इति । 006 | तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते । 007 | स तया क्रुद्धया तत्रोक्तः । अयं मे पुत्रो न किञ्चिदपराध्यति । किमर्थमभिहत इति । यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति । 008 | स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् । 009 | स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति । 010 | स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् । 011 | तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम । तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम । 012 | तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे । 013 | स नमस्कृत्य तमृषिमुवाच । भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति । 014 | स एवमुक्तः प्रत्युवाच । भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः । महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः । समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेकमुपांशुव्रतम् । यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् । यद्येतदुत्सहसे ततो नयस्वैनमिति । 015 | तेनैवमुत्को जनमेजयस्तं प्रत्युवाच । भगवंस्तथा भविष्यतीति । 016 | स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच । मयायं वृत उपाध्यायः । यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति । 017 | तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः । स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे । तं च देशं वशे स्थापयामास । 018 | एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः । तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति । 019 | स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास । गच्छ केदारखण्डं बधानेति । 020 | स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् । 021 | स क्लिश्यमानोऽपश्यदुपायम् । भवत्वेवं करिष्यामीति । 022 | स तत्र संविवेश केदारखण्डे । शयाने तस्मिंस्तदुदकं तस्थौ । 023 | ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् । क्व आरुणिः पाञ्चाल्यो गत इति । 024 | ते प्रत्यूचुः । भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति । 025 | स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच । तस्मात्सर्वे तत्र गच्छामो यत्र स इति । 026 | स तत्र गत्वा तस्याह्वानाय शब्दं चकार । भो आरुणे पाञ्चाल्य क्वासि । वत्सैहीति । 027 | स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे । प्रोवाच चैनम् । अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः । तदभिवादये भगवन्तम् । आज्ञापयतु भवान् । किं करवाणीति । 028 | तमुपाध्यायोऽब्रवीत् । यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति । 029 | स उपाध्यायेनानुगृहीतः । यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति । 030 | स एवमुक्त उपाध्यायेनेष्टं देशं जगाम । 031 | अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम । 032 | तमुपाध्यायः प्रेषयामास । वत्सोपमन्यो गा रक्षस्वेति । 033 | स उपाध्यायवचनादरक्षद्गाः । स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । 034 | तमुपाध्यायः पीवानमपश्यत् । उवाच चैनम् । वत्सोपमन्यो केन वृत्तिं कल्पयसि । पीवानसि दृढमिति । 035 | स उपाध्यायं प्रत्युवाच । भैक्षेण वृत्तिं कल्पयामीति । 036 | तमुपाध्यायः प्रत्युवाच । ममानिवेद्य भैक्षं नोपयोक्तव्यमिति । 037 | स तथेत्युक्त्वा पुनररक्षद्गाः । रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । 038 | तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच । वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि । केनेदानीं वृत्तिं कल्पयसीति । 039 | स एवमुक्त उपाध्यायेन प्रत्युवाच । भगवते निवेद्य पूर्वमपरं चरामि । तेन वृत्तिं कल्पयामीति । 040 | तमुपाध्यायः प्रत्युवाच । नैषा न्याय्या गुरुवृत्तिः । अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः । लुब्धोऽसीति । 041 | स तथेत्युक्त्वा गा अरक्षत् । रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । 042 | तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच । अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि । पीवानसि । केन वृत्तिं कल्पयसीति । 043 | स उपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति । 044 | तमुपाध्यायः प्रत्युवाच । नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति । 045 | स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे । 046 | तमुपाध्यायः पीवानमेवापश्यत् । उवाच चैनम् । भैक्षं नाश्नासि न चान्यच्चरसि । पयो न पिबसि । पीवानसि । केन वृत्तिं कल्पयसीति । 047 | स एवमुक्त उपाध्यायं प्रत्युवाच । भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति । 048 | तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति । तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति । 049 | स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् । तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति । पयो न पिबति । फेनं नोपयुङ्क्ते । 050 | स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् । 051 | स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् । सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् । 052 | अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् । मयोपमन्युः सर्वतः प्रतिषिद्धः । स नियतं कुपितः । ततो नागच्छति चिरगतश्चेति । 053 | स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे । भो उपमन्यो क्वासि । वत्सैहीति । 054 | स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः । अयमस्मि भो उपाध्याय कूपे पतित इति । 055 | तमुपाध्यायः प्रत्युवाच । कथमसि कूपे पतित इति । 056 | स तं प्रत्युवाच । अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि । अतः कूपे पतित इति । 057 | तमुपाध्यायः प्रत्युवाच । अश्विनौ स्तुहि । तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति । 058 | स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः । 059 | \eg \medskip प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ । दिव्यौ सुपर्णौ विरजौ vimAnA;vadhikShiyantau भुवनानि विश्वा ॥ 60॥ हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ । शुक्रं वयन्तौ तरसा suvemA;vabhi व्ययन्तावसितं विवस्वत् ॥ 61॥ ग्रस्तां सुपर्णस्य बलेन vartikA;mamu~nchatAmashvinau सौभगाय । तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ॥ 62॥ षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता ekadohanA;stAvashvinau दुहतो घर्ममुक्थ्यम् ॥ 63॥ एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ॥ 64॥ एकं चक्रं वर्तते द्वादशारं pradhi;ShaNNAbhimekAkShamamRRitasya धारणम् । यस्मिन्देवा अधि विश्वे viShaktA;stAvashvinau मुञ्चतो मा विषीदतम् ॥ 65॥ अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी । भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ॥ 66॥ युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति । तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥ 67॥ युवां वर्णान्विकुरुथो vishvarUpAM;ste.adhikShiyanti भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥ 68॥ तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य । तौ nAsatyAvamRRitAvRRitAvRRidhA;vRRite देवास्तत्प्रपदेन सूते ॥ 69॥ मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति garbha;stAvashvinau मुञ्चथो जीवसे गाः ॥ 70॥ एवं तेनाभिष्टुतावश्विनावाजग्मतुः । आहतुश्चैनम् । प्रीतौ स्वः । एष तेऽपूपः । अशानैनमिति । 071 | स एवमुक्तः प्रत्युवाच । नानृतमूचतुर्भवन्तौ । न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति । 072 | ततस्तमश्विनावूचतुः । आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः । उपयुक्तश्च स तेनानिवेद्य गुरवे । त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति । 073 | स एवमुक्तः पुनरेव प्रत्युवाचैतौ । प्रत्यनुनये भवन्तावश्विनौ । नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति । 074 | तमश्विनावाहतुः । प्रीतौ स्वस्तवानया गुरुवृत्त्या । उपाध्यायस्य ते कार्ष्णायसा दन्ताः । भवतो हिरण्मया भविष्यन्ति । चक्षुष्मांश्च भविष्यसि । श्रेयश्चावाप्स्यसीति । 075 | स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे । स चास्य प्रीतिमानभूत् । 076 | आह चैनम् । यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्तीति । 077 | एषा तस्यापि परीक्षोपमन्योः । 078 | अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम । 079 | तमुपाध्यायः संदिदेश । वत्स वेद इहास्यताम् । भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् । श्रेयस्ते भविष्यतीति । 080 | स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् । गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः । 081 | तस्य महता कालेन गुरुः परितोषं जगाम । तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप । एषा तस्यापि परीक्षा वेदस्य । 082 | स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः । 083 | स शिष्यान्न किञ्चिदुवाच । कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष । 084 | अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः । 085 | स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास । भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति । 086 | स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम । 087 | अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म । 088 | स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः । उपाध्यायिनी ते ऋतुमती । उपाध्यायश्च प्रोषितः । अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् । एतद्विषीदतीति । 089 | स एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं कार्यम् । न ह्यहमुपाध्यायेन संदिष्टः । अकार्यमपि त्वया कार्यमिति । 090 | तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् । स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् । 091 | उवाच चैनम् । वत्सोत्तङ्क किं ते प्रियं करवाणीति । धर्मतो हि शुश्रूषितोऽस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तदनुजाने भवन्तम् । सर्वामेव सिद्धिं प्राप्स्यसि । गम्यतामिति । 092 | स एवमुक्तः प्रत्युवाच । किं ते प्रियं करवाणीति । एवं ह्याहुः । 093 | यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति । 094 | तयोरन्यतरः प्रइति विद्वेषं चाधिगच्छति । सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति । 095 | तेनैवमुक्त उपाध्यायः प्रत्युवाच । वत्सोत्तङ्क उष्यतां तावदिति । 096 | स कदाचित्तमुपाध्यायमाहोत्तङ्कः । आज्ञापयतु भवान् । किं ते प्रियमुपहरामि गुर्वर्थमिति । 097 | तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति । तद्गच्छ । एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति । एषा यद्ब्रवीति तदुपहरस्वेति । 098 | स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् । भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् । तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् । तदाज्ञापयतु भवती । किमुपहरामि गुर्वर्थमिति । 099 | सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच । गच्छ पौष्यं राजानम् । भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले । ते आनयस्व । इतश्चतुर्थेऽहनि पुण्यकं भविता । ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि । शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व । श्रेयो हि ते स्यात्क्षणं कुर्वत इति । 100 | स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः । स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव । 101 | स पुरुष उत्तङ्कमभ्यभाषत । उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति । 102 | स एवमुक्तो नैच्छत् । 103 | तमाह पुरुषो भूयः । भक्षयस्वोत्तङ्क । मा विचारय । उपाध्यायेनापि ते भक्षितं पूर्वमिति । 104 | स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः । 105 | तमुपेत्यापश्यदुत्तङ्क आसीनम् । स तमुपेत्याशीर्भिरभिनन्द्योवाच । अर्थी भवन्तमुपगतोऽस्मीति । 106 | स एनमभिवाद्योवाच । भगवन्पौष्यः खल्वहम् । किं करवाणीति । 107 | तमुवाचोत्तङ्कः । गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति । 108 | तं पौष्यः प्रत्युवाच । प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति । 109 | स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् । 110 | स पौष्यं पुनरुवाच । न युक्तं भवता वयमनृतेनोपचरितुम् । न हि ते क्षत्रियान्तःपुरे संनिहिता । नैनां पश्यामीति । 111 | स एवमुक्तः पौष्यस्तं प्रत्युवाच । सम्प्रति भवानुच्छिष्टः । स्मर तावत् । न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् । पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति । 112 | अथैवमुक्त उत्तङ्कः स्मृत्वोवाच । अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति । 113 | तं पौष्यः प्रत्युवाच । एतत्तदेवं हि । न गच्छतोपस्पृष्टं भवति न स्थितेनेति । 114 | अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् । 115 | सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच । स्वागतं ते भगवन् । आज्ञापय किं करवाणीति । 116 | स तामुवाच । एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति । 117 | सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् । 118 | आह चैनम् । एते कुण्डले तक्षको नागराजः प्रार्थयति । अप्रमत्तो नेतुमर्हसीति । 119 | स एवमुक्तस्तां क्षत्रियां प्रत्युवाच । भवति सुनिर्वृता भव । न मां शक्तस्तक्षको नागराजो धर्षयितुमिति । 120 | स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् । 121 | स तं दृष्ट्वोवाच । भोः पौष्य प्रीतोऽस्मीति । 122 | तं पौष्यः प्रत्युवाच । भगवंश्चिरस्य पात्रमासाद्यते । भवांश्च गुणवानतिथिः । तत्करिष्ये श्राद्धम् । क्षणः क्रियतामिति । 123 | तमुत्तङ्कः प्रत्युवाच । कृतक्षण एवास्मि । शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति । 124 | स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास । 125 | अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच । यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति । 126 | तं पौष्यः प्रत्युवाच । यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । 127 | सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास । 128 | अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास । भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च । तत्क्षामये भवन्तम् । न भवेयमन्ध इति । 129 | तमुत्तङ्कः प्रत्युवाच । न मृषा ब्रवीमि । भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति । ममापि शापो न भवेद्भवता दत्त इति । 130 | तं पौष्यः प्रत्युवाच । नाहं शक्तः शापं प्रत्यादातुम् । न हि मे मन्युरद्याप्युपशमं गच्छति । किं चैतद्भवता न ज्ञायते यथा । 131 | नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः । विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥ 132॥ इति । तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् । गम्यतामिति । 133 | तमुत्तङ्कः प्रत्युवाच । भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः । प्राक्च तेऽभिहितम् । यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । दुष्टे चान्ने नैष मम शापो भविष्यतीति । 134 | साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा । 135 | सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च । अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे । 136 | एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तमुत्तङ्कोऽभिसृत्य जग्राह । स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश । 137 | प्रविश्य च नागलोकं स्वभवनमगच्छत् । तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन । प्रविश्य च नागानस्तुवदेभिः श्लोकैः । 138 | य ऐरावतराजानः सर्पाः समितिशोभनाः । वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥ 139॥ सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः । आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥ 140॥ बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे । इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥ 141॥ शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥ 142॥ ये चैनमुपसर्पन्ति ये च दूरं परं गताः । अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥ 143॥ यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा । तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥ 144॥ तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ । कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥ 145॥ जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः । अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ॥ 146॥ करवाणि सदा चाहं नमस्तस्मै महात्मने ॥ 146॥ एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ । 147 | तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् । पुरुषं चापश्यद्दर्शनीयम् । 148 | स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः । 149 | त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् । चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ॥ 150॥ तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ । कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ॥ 151॥ वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ॥ 152॥ यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः । नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ॥ 153॥ ततः स एनं पुरुषः प्राह । प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण । किं ते प्रियं करवाणीति । 154 | स तमुवाच । नागा मे वशमीयुरिति । 155 | स एनं पुरुषः पुनरुवाच । एतमश्वमपाने धमस्वेति । 156 | स तमश्वमपानेऽधमत् । अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः । 157 | ताभिर्नागलोको धूपितः । 158 | अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच । एते कुण्डले प्रतिगृह्णातु भवानिति । 159 | स ते प्रतिजग्राहोत्तङ्कः । कुण्डले प्रतिगृह्याचिन्तयत् । अद्य तत्पुण्यकमुपाध्यायिन्याः । दूरं चाहमभ्यागतः । कथं नु खलु सम्भावयेयमिति । 160 | तत एनं चिन्तयानमेव स पुरुष उवाच । उत्तङ्क एनमश्वमधिरोह । एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति । 161 | स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् । उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे । 162 | अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् । ते चास्यै कुण्डले प्रायच्छत् । 163 | सा चैनं प्रत्युवाच । उत्तङ्क देशे कालेऽभ्यागतः । स्वागतं ते वत्स । मनागसि मया न शप्तः । श्रेयस्तवोपस्थितम् । सिद्धिमाप्नुहीति । 164 | अथोत्तङ्क उपाध्यायमभ्यवादयत् । तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क स्वागतं ते । किं चिरं कृतमिति । 165 | तमुत्तङ्क उपाध्यायं प्रत्युवाच । भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि । तेनास्मि नागलोकं नीतः । 166 | तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ । तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । किं तत् । 167 | तत्र च मया चक्रं दृष्टं द्वादशारम् । षट्चैनं कुमाराः परिवर्तयन्ति । तदपि किम् । 168 | पुरुषश्चापि मया दृष्टः । स पुनः कः । 169 | अश्वश्चातिप्रमाणयुक्तः । स चापि कः । 170 | पथि गच्छता मया ऋषभो दृष्टः । तं च पुरुषोऽधिरूढः । तेनास्मि सोपचारमुक्तः । उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय । उपाध्यायेनापि ते भक्षितमिति । ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् । तदिच्छामि भवतोपदिष्टं किं तदिति । 171 | तेनैवमुक्त उपाध्यायः प्रत्युवाच । ये ते स्त्रियौ धाता विधाता च । ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी । 172 | यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् । यः पुरुषः स पर्जन्यः । योऽश्वः सोऽग्निः । 173 | य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः । यश्चैनमधिरूढः स इन्द्रः । यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् । 174 | तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने । स चापि मम सखा इन्द्रः । 175 | तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि । तत्सौम्य गम्यताम् । अनुजाने भवन्तम् । श्रेयोऽवाप्स्यसीति । 176 | स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे । 177 | स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः । समागच्छत राजानमुत्तङ्को जनमेजयम् ॥ 178॥ पुरा तक्षशिलातस्तं निवृत्तमपराजितम् । सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥ 179॥ तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः । उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥ 180॥ अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम । बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥ 181॥ एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह । जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥ 182॥ आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि । प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ॥ 183॥ स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः । उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ॥ 184॥ तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता । तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥ 185॥ कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः । तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥ 186॥ तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना । पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥ 187॥ बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः । अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥ 188॥ राजर्षिवंशगोप्तारममरप्रतिमं नृपम् । जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥ 189॥ दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने । सर्पसत्रे महाराज त्वयि तद्धि विधीयते ॥ 190॥ एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि । मम प्रियं च सुमहत्कृतं राजन्भविष्यति ॥ 191॥ कर्मणः पृथिवीपाल मम येन दुरात्मना । विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥ 192॥ एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह । उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥ 193॥ अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः । उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥ 194॥ तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् । यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ॥ 195॥ \medskip पौलोमपर्व 4 \medskip लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे । 001 | पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति । 002 | तमृषय ऊचुः । परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते । 003 | योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥ 4॥ स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥ 5॥ सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥ 6॥ तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥ 7॥ सूत उवाच॥ एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥ 8॥ सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥ 9॥ यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥ 10॥ ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥ 11॥ \hrule \medskip 5 \medskip शौनक उवाच॥ पुराणमखिलं तात पिता तेऽधीतवान्पुरा । कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥ 1॥ पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥ 2॥ तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥ 3॥ सूत उवाच॥ यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः । वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥ 4॥ यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥ 5॥ पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥ 5॥ इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने । निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥ 6॥ भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः । च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥ 7॥ प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥ 7॥ रुरोरपि सुतो जज्ञे शुनको वेदपारगः । प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥ 8॥ तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥ 9॥ शौनक उवाच॥ सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥ 10॥ सूत उवाच॥ भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥ 11॥ तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह । समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥ 12॥ अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥ 13॥ तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत ॥ 14॥ अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥ 15॥ तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् । दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥ 16॥ अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥ 17॥ शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै । सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥ 18॥ मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी । पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥ 19॥ सेयं यदि वरारोहा भृगोर्भार्या रहोगता । तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥ 20॥ मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति । मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥ 21॥ तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् । शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥ 22॥ त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥ 23॥ मत्पूर्वभार्यापहृता भृगुणानृतकारिणा । सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥ 24॥ श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् । जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥ 25॥ तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् । भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥ 26॥ \hrule \medskip 6 \medskip सूत उवाच॥ अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥ 1॥ ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥ 2॥ तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥ 3॥ सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥ 4॥ तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ 5॥ सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥ 5॥ अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥ 6॥ तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥ 7॥ वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥ 7॥ स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥ 8॥ स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥ 9॥ न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥ 9॥ तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥ 10॥ पुलोमोवाच॥ अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥ 11॥ साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥ 12॥ सूत उवाच॥ इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥ 13॥ \hrule \medskip 7 \medskip सूत उवाच॥ शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥ 1॥ धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥ 2॥ पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥ 3॥ यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥ 4॥ शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥ 5॥ योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥ 6॥ वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥ 7॥ आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥ 8॥ देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥ 9॥ देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥ 10॥ अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥ 11॥ सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥ 11॥ चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥ 12॥ निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥ 13॥ अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ॥ 14॥ विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥ 14॥ अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥ 15॥ भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ॥ 16॥ हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥ 16॥ श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥ 17॥ लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥ 18॥ स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥ 18॥ कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥ 19॥ न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥ 20॥ यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥ 21॥ तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ॥ 22॥ देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥ 22॥ एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥ 23॥ देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥ 24॥ दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥ 25॥ एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥ 26॥ \hrule \medskip 8 \medskip सूत उवाच॥ स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥ 1॥ प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥ 2॥ तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥ 3॥ ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥ 4॥ एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥ 5॥ अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥ 6॥ उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥ 7॥ तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥ 8॥ स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥ 9॥ ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥ 9॥ प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥ 10॥ तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥ 11॥ पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥ 12॥ ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥ 13॥ ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥ 14॥ नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥ 15॥ स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥ 16॥ सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥ 17॥ प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥ 18॥ ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥ 19॥ ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥ 20॥ भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥ 21॥ तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥ 22॥ \hrule \medskip 9 \medskip सूत उवाच॥ तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥ 1॥ शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥ 2॥ शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥ 3॥ यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥ 4॥ यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः । प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥ 5॥ देवदूत उवाच॥ अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा । न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥ 6॥ गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥ 7॥ उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥ 8॥ रुरुरुवाच॥ क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर । करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥ 9॥ देवदूत उवाच॥ आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन । एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥ 10॥ रुरुरुवाच॥ आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥ 11॥ सूत उवाच॥ ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥ 12॥ धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥ 13॥ धर्मराज उवाच॥ प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥ 14॥ सूत उवाच॥ एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥ 15॥ एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥ 16॥ तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । विवाहं तौ च रेमाते परस्परहितैषिणौ ॥ 17॥ स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥ 18॥ स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥ 19॥ स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥ 20॥ तत उद्यम्य दण्डं स कालदण्डोपमं तदा । अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ 21॥ नापराध्यामि ते किञ्चिदहमद्य तपोधन । संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥ 22॥ \hrule \medskip 10 \medskip रुरुरुवाच॥ मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । तत्र मे समयो घोर आत्मनोरग वै कृतः ॥ 1॥ हन्यां सदैव भुजगं यं यं पश्येयमित्युत । ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥ 2॥ डुण्डुभ उवाच॥ अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् । डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥ 3॥ एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् । डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥ 4॥ सूत उवाच॥ इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा । नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥ 5॥ उवाच चैनं भगवान्रुरुः संशमयन्निव । कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥ 6॥ डुण्डुभ उवाच॥ अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥ 7॥ रुरुरुवाच॥ किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम । कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥ 8॥ \hrule \medskip 11 \medskip डुण्डुभ उवाच॥ सखा बभूव मे पूर्वं खगमो नाम वै द्विजः । भृशं संशितवाक्तात तपोबलसमन्वितः ॥ 1॥ स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् । अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ॥ 2॥ लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः । निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥ 3॥ यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया । तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ॥ 4॥ तस्याहं तपसो वीर्यं जानमानस्तपोधन । भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ॥ 5॥ प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः । सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥ 6॥ क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् । सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥ 7॥ मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः । नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ॥ 8॥ यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत । श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ॥ 9॥ उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ॥ 10॥ स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः । स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ॥ 11॥ अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः । तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ॥ 12॥ ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः । वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ॥ 13॥ अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ॥ 14॥ क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव । दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥ 15॥ तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो । जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ॥ 16॥ परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि । तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ॥ 17॥ आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥ 17॥ \hrule \medskip 12 \medskip रुरुरुवाच॥ कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः । सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥ 1॥ किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥ 2॥ ऋषिरुवाच॥ श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥ 3॥ सूत उवाच॥ रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः । तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥ 4॥ लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ 5॥ \hrule \medskip आस्तीकपर्व 13 \medskip शौनक उवाच॥ किमर्थं राजशार्दूलः स राजा जनमेजयः । सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥ 1॥ आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः । मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥ 2॥ कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् । स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥ 3॥ सूत उवाच॥ महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज । सर्वमेतदशेषेण शृणु मे वदतां वर ॥ 4॥ शौनक उवाच॥ श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥ 5॥ सूत उवाच॥ इतिहासमिमं वृद्धाः पुराणं परिचक्षते । कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥ 6॥ पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥ 7॥ तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् । इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥ 8॥ आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥ 9॥ जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः । यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥ 10॥ अटमानः कदाचित्स स्वान्ददर्श पितामहान् । लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥ 11॥ तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् । के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥ 12॥ वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते । मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥ 13॥ पितर ऊचुः॥ यायावरा नाम वयमृषयः संशितव्रताः । सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥ 14॥ अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः । मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥ 15॥ न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ॥ 16॥ अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥ 17॥ ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः । किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥ 18॥ जरत्कारुरुवाच॥ मम पूर्वे भवन्तो वै पितरः सपितामहाः । ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥ 19॥ पितर ऊचुः॥ यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥ 20॥ न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः । तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥ 21॥ तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥ 22॥ जरत्कारुरुवाच॥ न दारान्वै करिष्यामि सदा मे भावितं मनः । भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥ 23॥ समयेन च कर्ताहमनेन विधिपूर्वकम् । तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥ 24॥ सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥ 25॥ दरिद्राय हि मे भार्यां को दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥ 26॥ एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥ 27॥ तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥ 28॥ सूत उवाच॥ ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥ 29॥ स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥ 30॥ तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥ 31॥ सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि । मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥ 32॥ तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥ 33॥ वासुकिरुवाच॥ जरत्कारो जरत्कारुः स्वसेयमनुजा मम । त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥ 34॥ सूत उवाच॥ मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥ 35॥ तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः । स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥ 36॥ स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा । आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥ 37॥ तपस्वी च महात्मा च वेदवेदाङ्गपारगः । समः सर्वस्य लोकस्य पितृमातृभयापहः ॥ 38॥ अथ कालस्य महतः पाण्डवेयो नराधिपः । आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥ 39॥ तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै । मोचयामास तं शापमास्तीकः सुमहायशाः ॥ 40॥ नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् । पितृंश्च तारयामास सन्तत्या तपसा तथा ॥ 41॥ व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥ 41॥ देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः । ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥ 42॥ अपहृत्य गुरुं भारं पितृणां संशितव्रतः । जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥ 43॥ आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः । जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥ 44॥ एतदाख्यानमास्तीकं यथावत्कीर्तितं मया । प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥ 45॥ \hrule \medskip 14 \medskip शौनक उवाच॥ सौते कथय तामेतां विस्तरेण कथां पुनः । आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥ 1॥ मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया । प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥ 2॥ अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव । आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥ 3॥ सूत उवाच॥ आयुष्यमिदमाख्यानमास्तीकं कथयामि ते । यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥ 4॥ पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे । आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥ 5॥ ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह । प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥ 6॥ कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥ 6॥ वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते । हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥ 7॥ वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः । द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥ 8॥ ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥ 8॥ तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् । एवमस्त्विति तं चाह कश्यपं विनता तदा ॥ 9॥ कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ । कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥ 10॥ धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः । ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥ 11॥ कालेन महता कद्रूरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥ 12॥ तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः । सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥ 13॥ ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः । अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥ 14॥ ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी । अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥ 15॥ पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता । स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ॥ 16॥ योऽहमेवं कृतो मातस्त्वया लोभपरीतया । शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥ 17॥ पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह । एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥ 18॥ यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥ 19॥ प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया । विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥ 20॥ एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः । अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥ 21॥ गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः । स जातमात्रो विनतां परित्यज्य खमाविशत् ॥ 22॥ आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् । विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥ 23॥ \hrule \medskip 15 \medskip सूत उवाच॥ एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन । अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥ 1॥ यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् । मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥ 2॥ महौघबलमश्वानामुत्तमं जवतां वरम् । श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥ 3॥ शौनक उवाच॥ कथं तदमृतं देवैर्मथितं क्व च शंस मे । यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥ 4॥ सूत उवाच॥ ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् । आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥ 5॥ काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् । अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥ 6॥ व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् । नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥ 7॥ अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् । नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥ 8॥ तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् । अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥ 9॥ ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः । अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥ 10॥ तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् । चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥ 11॥ देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः । भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥ 12॥ सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि । मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥ 13॥ \hrule \medskip 16 \medskip सूत उवाच॥ ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् । मन्दरं पर्वतवरं लताजालसमावृतम् ॥ 1॥ नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् । किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥ 2॥ एकादश सहस्राणि योजनानां समुच्छ्रितम् । अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥ 3॥ तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा । विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥ 4॥ भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् । मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥ 5॥ तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव । ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ॥ 6॥ नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥ 6॥ अथ पर्वतराजानं तमनन्तो महाबलः । उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥ 7॥ ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे । तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥ 8॥ अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः । सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥ 9॥ ऊचुश्च कूर्मराजानमकूपारं सुरासुराः । गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥ 10॥ कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् । तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥ 11॥ मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ॥ 12॥ अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥ 12॥ एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः । विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥ 13॥ अनन्तो भगवान्देवो यतो नारायणस्ततः । शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥ 14॥ वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः । सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥ 15॥ ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः । अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥ 16॥ तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः । सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥ 17॥ बभूवात्र महाघोषो महामेघरवोपमः । उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥ 18॥ तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा । विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥ 19॥ वारुणानि च भूतानि विविधानि महीधरः । पातालतलवासीनि विलयं समुपानयत् ॥ 20॥ तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् । न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥ 21॥ तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः । विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥ 22॥ ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् । विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥ 23॥ तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः । वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥ 24॥ ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि । महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥ 25॥ तेषाममृतवीर्याणां रसानां पयसैव च । अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥ 26॥ अथ तस्य समुद्रस्य तज्जातमुदकं पयः । रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥ 27॥ ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् । श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥ 28॥ ऋते नारायणं देवं दैत्या नागोत्तमास्तथा । चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥ 29॥ ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् । विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥ 30॥ विष्णुरुवाच॥ बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः । क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥ 31॥ सूत उवाच॥ नारायणवचः श्रुत्वा बलिनस्ते महोदधेः । तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥ 32॥ ततः शतसहस्रांशुः समान इव सागरात् । प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥ 33॥ श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी । सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥ 34॥ कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः । मरीचिविकचः श्रीमान्नारायण उरोगतः ॥ 35॥ श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः । यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥ 36॥ धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत । श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥ 37॥ एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः । अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥ 38॥ ततो नारायणो मायामास्थितो मोहिनीं प्रभुः । स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥ 39॥ ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः । स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥ 40॥ \hrule \medskip 17 \medskip सूत उवाच॥ अथावरणमुख्यानि नानाप्रहरणानि च । प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥ 1॥ ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् । जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥ 2॥ ततो देवगणाः सर्वे पपुस्तदमृतं तदा । विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥ 3॥ ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् । राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥ 4॥ तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा । आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ 5॥ ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् । चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥ 6॥ तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् । चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥ 7॥ ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै । शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥ 8॥ विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः । नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥ 9॥ ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः । सुराणामसुराणां च सर्वघोरतरो महान् ॥ 10॥ प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः । तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ 11॥ ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु । असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥ 12॥ छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे । तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥ 13॥ रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः । अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥ 14॥ हाहाकारः समभवत्तत्र तत्र सहस्रशः । अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥ 15॥ परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः । निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥ 16॥ छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च । व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥ 17॥ एवं सुतुमुले युद्धे वर्तमाने भयावहे । नरनारायणौ देवौ समाजग्मतुराहवम् ॥ 18॥ तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि । चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥ 19॥ ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् । विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ॥ 20॥ तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः । मुमोच वै chapalamudagravegava;nmahAprabhaM परनगरावदारणम् ॥ 21॥ तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा । विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ॥ 22॥ दहत्क्वचिज्ज्वलन ivAvaleliha;tprasahya तानसुरगणान्न्यकृन्तत । प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ॥ 23॥ अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा । महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ॥ 24॥ अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः । महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ॥ 25॥ ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः । परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ॥ 26॥ नरस्ततो varakanakAgrabhUShaNai;rmaheShubhirgaganapathaM समावृणोत् । विदारयन्गिरिशिखराणि patribhi;rmahAbhaye.asuragaNavigrahe तदा ॥ 27॥ ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः । वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ॥ 28॥ ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः । विनाद्य खं दिवमपि चैव sarvasha;stato गताः सलिलधरा यथागतम् ॥ 29॥ ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् । ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ॥ 30॥ \hrule \medskip 18 \medskip सूत उवाच॥ एतत्ते सर्वमाख्यातममृतं मथितं यथा । यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥ 1॥ यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् । उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥ 2॥ विनतोवाच॥ श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥ 3॥ कद्रूरुवाच॥ कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥ 4॥ सूत उवाच॥ एवं ते समयं कृत्वा दासीभावाय वै मिथः । जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥ 5॥ ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती । आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥ 6॥ आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा । तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ॥ 7॥ सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति । जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥ 8॥ शापमेनं तु शुश्राव स्वयमेव पितामहः । अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ॥ 9॥ सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत । बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥ 10॥ तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः । तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ॥ 11॥ प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥ 11॥ \hrule \medskip 19 \medskip सूत उवाच॥ ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ । कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥ 1॥ अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा । जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ॥ 2॥ ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् । तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ॥ 3॥ सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् । उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥ 4॥ आकरं सर्वरत्नानामालयं वरुणस्य च । नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥ 5॥ पातालज्वलनावासमसुराणां च बन्धनम् । भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥ 6॥ शुभं दिव्यममर्त्यानाममृतस्याकरं परम् । अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥ 7॥ घोरं जलचरारावरौद्रं भैरवनिस्वनम् । गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥ 8॥ वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् । वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥ 9॥ चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् । पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥ 10॥ गां विन्दता भगवता गोविन्देनामितौजसा । वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥ 11॥ ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा । अनासादितगाधं च पातालतलमव्ययम् ॥ 12॥ अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः । युगादिकालशयनं विष्णोरमिततेजसः ॥ 13॥ वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् । अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥ 14॥ महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः । अभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥ 15॥ गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः । विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥ 16॥ इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् । पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥ 17॥ \hrule \medskip 20 \medskip सूत उवाच॥ तं समुद्रमतिक्रम्य कद्रूर्विनतया सह । न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ॥ 1॥ निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् । विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ॥ 2॥ ततः सा विनता तस्मिन्पणितेन पराजिता । अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ॥ 3॥ एतस्मिन्नन्तरे चैव गरुडः काल आगते । विना मात्रा महातेजा विदार्याण्डमजायत ॥ 4॥ अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः । प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ॥ 5॥ तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् । प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥ 6॥ अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि । असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥ 7॥ अग्निरुवाच॥ नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः । गरुडो बलवानेष मम तुल्यः स्वतेजसा ॥ 8॥ सूत उवाच॥ एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् । अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ॥ 9॥ त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः । त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥ 10॥ बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव । तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ॥ 11॥ त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे । समाक्षिपन्भानुमतः प्रभां muhu;stvamantakaH सर्वमिदं ध्रुवाध्रुवम् ॥ 12॥ दिवाकरः परिकुपितो यथा dahe;tprajAstathA दहसि हुताशनप्रभ । भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ॥ 13॥ खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् । महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ॥ 14॥ एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा । तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ 15॥ \hrule \medskip 21 \medskip सूत उवाच॥ ततः कामगमः पक्षी महावीर्यो महाबलः । मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥ 1॥ यत्र सा विनता तस्मिन्पणितेन पराजिता । अतीव दुःखसन्तप्ता दासीभावमुपागता ॥ 2॥ ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ । काल आहूय वचनं कद्रूरिदमभाषत ॥ 3॥ नागानामालयं भद्रे सुरम्यं रमणीयकम् । समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥ 4॥ ततः सुपर्णमाता तामवहत्सर्पमातरम् । पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥ 5॥ स सूर्यस्याभितो याति वैनतेयो विहङ्गमः । सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ॥ 6॥ तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥ 6॥ नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ 7॥ सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव । त्वमेव परमं त्राणमस्माकममरोत्तम ॥ 8॥ ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ 9॥ त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ 10॥ स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः । त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥ 11॥ त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ 12॥ त्वं सर्वममृतं देव त्वं सोमः परमार्चितः । त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥ 13॥ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ 14॥ त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा । महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ॥ 15॥ महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः । अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ॥ 16॥ त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च । त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥ 17॥ \hrule \medskip 22 \medskip सूत उवाच॥ एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः । नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ॥ 1॥ ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः । परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥ 2॥ सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः । सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ॥ 3॥ सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः । मेघस्तनितनिर्घोषमम्बरं समपद्यत ॥ 4॥ नागानामुत्तमो हर्शस्तदा वर्षति वासवे । आपूर्यत मही चापि सलिलेन समन्ततः ॥ 5॥ \hrule \medskip 23 \medskip सूत उवाच॥ सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै । सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥ 1॥ विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् । भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥ 2॥ प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् । दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥ 3॥ उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि । शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ॥ 4॥ किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः । मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ॥ 5॥ नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥ 5॥ तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा । अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥ 6॥ वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् । त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥ 7॥ स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा । किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥ 8॥ विनतोवाच॥ दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम । पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥ 9॥ सूत उवाच॥ तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः । उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥ 10॥ किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् । दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥ 11॥ श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥ 12॥ \hrule \medskip 24 \medskip सूत उवाच॥ इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् । गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥ 1॥ विनतोवाच॥ समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् । सहस्राणामनेकानां तान्भुक्त्वामृतमानय ॥ 2॥ न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन । अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥ 3॥ अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः । भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥ 4॥ गरुड उवाच॥ यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः । तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ॥ 5॥ विनतोवाच॥ यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ॥ 6॥ सूत उवाच॥ प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः । जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥ 7॥ पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक । शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ॥ 8॥ अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा । अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ॥ 9॥ ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात । ततो niShAdAnbalavAnupAgama;dbubhukShitaH काल इवान्तको महान् ॥ 10॥ स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् । समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ॥ 11॥ ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् । ततो निषादास्त्वरिताः pravavraju;ryato मुखं तस्य भुजङ्गभोजिनः ॥ 12॥ तदाननं vivRRitamatipramANava;tsamabhyayurgaganamivArditAH खगाः । सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ॥ 13॥ ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः । निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ॥ 14॥ \hrule \medskip 25 \medskip सूत उवाच॥ तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया । दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥ 1॥ द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् । न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ 2॥ ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत । निषादी मम भार्येयं निर्गच्छतु मया सह ॥ 3॥ गरुड उवाच॥ एतामपि निषादीं त्वं परिगृह्याशु निष्पत । तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ॥ 4॥ सूत उवाच॥ ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा । वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥ 5॥ सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् । वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥ 6॥ ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः । अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ॥ 7॥ मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥ 7॥ मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै । न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥ 8॥ तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे । यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥ 9॥ कश्यप उवाच॥ आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् । भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥ 10॥ स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः । विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥ 11॥ अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः । विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ॥ 12॥ ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥ 12॥ ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः । विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥ 13॥ विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ । भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥ 14॥ तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः । गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥ 15॥ नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि । यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ 16॥ शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् । त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥ 17॥ एवमन्योन्यशापात्तौ सुप्रतीकविभावसू । गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥ 18॥ रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि । परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥ 19॥ सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ । तयोरेकतरः श्रीमान्समुपैति महागजः ॥ 20॥ तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः । उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ॥ 21॥ तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् । दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥ 22॥ तं विक्षोभयमाणं तु सरो बहुझषाकुलम् । कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥ 23॥ षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः । कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ 24॥ तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ । उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥ 25॥ सूत उवाच॥ स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः । नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥ 26॥ समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः । सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥ 27॥ ते भीताः समकम्पन्त तस्य पक्षानिलाहताः । न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥ 28॥ प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् । अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥ 29॥ काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः । सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥ 30॥ तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः । अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥ 31॥ यैषा मम महाशाखा शतयोजनमायता । एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥ 32॥ ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् । खगोत्तमो द्रुतमभिपत्य vegavA;nbabha~nja तामविरलपत्रसंवृताम् ॥ 33॥ \hrule \medskip 26 \medskip सूत उवाच॥ स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा । अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥ 1॥ तां भग्नां स महाशाखां स्मयन्समवलोकयन् । अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥ 2॥ स तद्विनाशसन्त्रासादनुपत्य खगाधिपः । शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥ 3॥ शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥ 3॥ एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः । दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥ 4॥ स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् । ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥ 5॥ ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् । तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥ 6॥ शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् । अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ॥ 7॥ मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् । अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥ 8॥ भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् । लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥ 9॥ तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा । विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ॥ 10॥ पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् । मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ॥ 11॥ प्रसादयामास स तान्कश्यपः पुत्रकारणात् । वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥ 12॥ प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः । चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥ 13॥ एवमुक्ता भगवता मुनयस्ते समभ्ययुः । मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥ 14॥ ततस्तेष्वपयातेषु पितरं विनतात्मजः । शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥ 15॥ भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् । वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥ 16॥ ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् । अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥ 17॥ तं पर्वतमहाकुक्षिमाविश्य मनसा खगः । जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥ 18॥ न तां वध्रः परिणहेच्छतचर्मा महानणुः । शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥ 19॥ ततः स शतसाहस्रं योजनान्तरमागतः । कालेन नातिमहता गरुडः पततां वरः ॥ 20॥ स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः । अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥ 21॥ पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् । मुमोच पुष्पवर्षं च समागलितपादपः ॥ 22॥ शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः । मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥ 23॥ शाखिनो बहवश्चापि शाखयाभिहतास्तया । काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥ 24॥ ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः । व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥ 25॥ ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः । भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥ 26॥ ततः पर्वतकूटाग्रादुत्पपात मनोजवः । प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥ 27॥ इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् । सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥ 28॥ तथा वसूनां रुद्राणामादित्यानां च सर्वशः । साध्यानां मरुतां चैव ये चान्ये देवतागणाः ॥ 29॥ स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥ 29॥ अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च । ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥ 30॥ निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् । देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥ 31॥ मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि । उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ॥ 32॥ रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥ 32॥ ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः । उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥ 33॥ किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः । न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥ 34॥ बृहस्पतिरुवाच॥ तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो । तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥ 35॥ कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः । हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥ 36॥ समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः । सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥ 37॥ सूत उवाच॥ श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः । महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥ 38॥ युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् । अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥ 39॥ तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः । परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥ 40॥ धारयन्तो महार्हाणि कवचानि मनस्विनः । काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥ 41॥ विविधानि च शस्त्राणि घोररूपाण्यनेकशः । शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥ 42॥ सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः । चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥ 43॥ शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् । स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥ 44॥ तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः । भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥ 45॥ अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य । असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ॥ 46॥ इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् । विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ॥ 47॥ \hrule \medskip 27 \medskip शौनक उवाच॥ कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज । तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥ 1॥ कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः । अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥ 2॥ कथं च कामचारी स कामवीर्यश्च खेचरः । एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥ 3॥ सूत उवाच॥ विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि । शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥ 4॥ यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः । साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥ 5॥ तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह । मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥ 6॥ शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् । समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥ 7॥ अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः । पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥ 8॥ प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥ 9॥ तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः । अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥ 10॥ तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः । आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥ 11॥ जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् । मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥ 12॥ कामवीर्यः कामगमो देवराजभयप्रदः । इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥ 13॥ इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः । तपसो नः फलेनाद्य दारुणः सम्भवत्विति ॥ 14॥ तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः । जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥ 15॥ तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः । वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥ 16॥ एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः । तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥ 17॥ अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः । इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥ 18॥ न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः । भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ॥ 19॥ भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् । प्रसादः क्रियतां चैव देवराजस्य याचतः ॥ 20॥ एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः । प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥ 21॥ इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते । अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥ 22॥ तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् । तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥ 23॥ एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥ 24॥ तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः । उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥ 25॥ आरम्भः सफलो देवि भवितायं तवेप्सितः । जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥ 26॥ तपसा वालखिल्यानां मम सङ्कल्पजौ तथा । भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ॥ 27॥ उवाच चैनां भगवान्मारीचः पुनरेव ह । धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥ 28॥ एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति । लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ॥ 29॥ शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः । त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥ 30॥ नैताभ्यां भविता दोषः सकाशात्ते पुरंदर । व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥ 31॥ न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः । न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥ 32॥ एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् । विनता चापि सिद्धार्था बभूव मुदिता तदा ॥ 33॥ जनयामास पुत्रौ द्वावरुणं गरुडं तथा । अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥ 34॥ पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत । तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ 35॥ \hrule \medskip 28 \medskip सूत उवाच॥ ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे । गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ॥ 1॥ तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः । परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥ 2॥ तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः । भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥ 3॥ स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः । मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥ 4॥ रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः । कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥ 5॥ तेनावकीर्णा रजसा देवा मोहमुपागमन् । न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥ 6॥ एवं संलोडयामास गरुडस्त्रिदिवालयम् । पक्षतुण्डप्रहारैश्च देवान्स विददार ह ॥ 7॥ ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् । विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥ 8॥ अथ वायुरपोवाह तद्रजस्तरसा बली । ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥ 9॥ ननाद चोच्चैर्बलवान्महामेघरवः खगः । वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥ 10॥ उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥ 10॥ तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् । वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥ 11॥ पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः । क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥ 12॥ नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः । कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥ 13॥ विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् । पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥ 14॥ ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः । नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥ 15॥ साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् । प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥ 16॥ दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् । मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥ 17॥ अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा । क्रथनेन च शूरेण तपनेन च खेचरः ॥ 18॥ उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा । प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥ 19॥ तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः । युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ॥ 20॥ महावीर्या महोत्साहास्तेन ते बहुधा क्षताः । रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥ 21॥ तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् । अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥ 22॥ आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् । दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥ 23॥ ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा । नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ॥ 24॥ ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः । ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ 25॥ \hrule \medskip 29 \medskip सूत उवाच॥ जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः । प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥ 1॥ स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥ 2॥ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥ 3॥ तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः । अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ॥ 4॥ अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती । विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥ 5॥ चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ । रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥ 6॥ सदा संरब्धनयनौ सदा चानिमिषेक्षणौ । तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥ 7॥ तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् । अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥ 8॥ तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः । आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ 9॥ समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥ 10॥ अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् । अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥ 11॥ विष्णुना तु तदाकाशे वैनतेयः समेयिवान् । तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥ 12॥ तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् । स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥ 13॥ उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥ 14॥ प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् । भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥ 15॥ तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् । ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥ 16॥ अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् । विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ॥ 17॥ तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः । प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥ 18॥ ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् । वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥ 19॥ एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे । न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥ 20॥ तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा । सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥ 21॥ दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः । खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥ 22॥ बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् । सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥ 23॥ \hrule \medskip 30 \medskip गरुड उवाच॥ सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर । बलं तु मम जानीहि महच्चासह्यमेव च ॥ 1॥ कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् । गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥ 2॥ सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया । न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥ 3॥ सपर्वतवनामुर्वीं ससागरवनामिमाम् । पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥ 4॥ सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् । वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥ 5॥ सूत उवाच॥ इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः । आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥ 6॥ प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् । न कार्यं तव सोमेन मम सोमः प्रदीयताम् ॥ 7॥ अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥ 7॥ गरुड उवाच॥ किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया । न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥ 8॥ यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् । त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥ 9॥ शक्र उवाच॥ वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज । यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥ 10॥ सूत उवाच॥ इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् । स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥ 11॥ ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् । भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥ 12॥ तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः । हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥ 13॥ आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् । अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥ 14॥ इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः । स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥ 15॥ अदासी चैव मातेयमद्यप्रभृति चास्तु मे । यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥ 16॥ ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत । शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥ 17॥ अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा । स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥ 18॥ तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् । सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥ 19॥ ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा । अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥ 20॥ ततः सुपर्णः paramaprahRRiShTavA;nvihRRitya मात्रा सह तत्र कानने । भुजङ्गभक्षः परमार्चितः khagai;rahInakIrtirvinatAmanandayat || 21|| इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि । असंशयं त्रिदिवमियात्स पुण्यभा;~NmahAtmanaH पतगपतेः प्रकीर्तनात् ॥ 22॥ \hrule \medskip 31 \medskip शौनक उवाच॥ भुजङ्गमानां शापस्य मात्रा चैव सुतेन च । विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥ 1॥ वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा । नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥ 2॥ पन्नगानां तु नामानि न कीर्तयसि सूतज । प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥ 3॥ सूत उवाच॥ बहुत्वान्नामधेयानि भुजगानां तपोधन । न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥ 4॥ शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥ 5॥ कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥ 6॥ नीलानीलौ तथा नागौ कल्माषशबलौ तथा । आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥ 7॥ सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः । आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥ 8॥ निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा । बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥ 9॥ कम्बलाश्वतरौ चापि नागः कालीयकस्तथा । वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥ 10॥ नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः । क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥ 11॥ करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः । मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥ 12॥ अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥ 13॥ विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् । हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥ 14॥ कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥ 15॥ कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥ 15॥ एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम । बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥ 16॥ एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः । असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥ 17॥ बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥ 18॥ \hrule \medskip 32 \medskip शौनक उवाच॥ जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः । शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥ 1॥ सूत उवाच॥ तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः । तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥ 2॥ गन्धमादनमासाद्य बदर्यां च तपोरतः । गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥ 3॥ तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च । एकान्तशीली नियतः सततं विजितेन्द्रियः ॥ 4॥ तप्यमानं तपो घोरं तं ददर्श पितामहः । परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥ 5॥ तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः । किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥ 6॥ त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ । ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥ 7॥ शेष उवाच॥ सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः । सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥ 8॥ अभ्यसूयन्ति सततं परस्परममित्रवत् । ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥ 9॥ न मर्षयन्ति सततं विनतां ससुतां च ते । अस्माकं चापरो भ्राता वैनतेयः पितामह ॥ 10॥ तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः । वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥ 11॥ सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् । कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥ 12॥ ब्रह्मोवाच॥ जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् । मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥ 13॥ कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम । भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥ 14॥ वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् । दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥ 15॥ दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम । अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥ 16॥ शेष उवाच॥ एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह । धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥ 17॥ ब्रह्मोवाच॥ प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च । त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥ 18॥ इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च । त्वं शेष सम्यक्चलितां yathAva;tsa~NgRRihya तिष्ठस्व यथाचला स्यात् ॥ 19॥ शेष उवाच॥ यथाह देवो वरदः prajApati;rmahIpatirbhUtapatirjagatpatiH | तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥ 20॥ ब्रह्मोवाच॥ अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति । इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥ 21॥ सूत उवाच॥ तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः । बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥ 22॥ ब्रह्मोवाच॥ शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः । अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥ 23॥ सूत उवाच॥ अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् । धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥ 24॥ सुपर्णं च सखायं वै भगवानमरोत्तमः । प्रादादनन्ताय तदा वैनतेयं पितामहः ॥ 25॥ \hrule \medskip 33 \medskip सूत उवाच॥ मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः । वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥ 1॥ ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः । ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥ 2॥ वासुकिरुवाच॥ अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः । तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥ 3॥ सर्वेषामेव शापानां प्रतिघातो हि विद्यते । न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥ 4॥ अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः । शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥ 5॥ नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः । न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥ 6॥ तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् । यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥ 7॥ अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे । यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥ 8॥ यथा स यज्ञो न भवेद्यथा वापि पराभवेत् । जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥ 9॥ सूत उवाच॥ तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः । समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥ 10॥ एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः । जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥ 11॥ अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः । मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥ 12॥ स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् । तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥ 13॥ स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः । यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥ 14॥ दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् । हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥ 15॥ अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति । सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥ 16॥ तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति । तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥ 17॥ ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः । तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥ 18॥ तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः । अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥ 19॥ सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा । अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥ 20॥ अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् । वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥ 21॥ स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः । प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥ 22॥ यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः । जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥ 23॥ अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः । स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥ 24॥ अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे । यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ॥ 25॥ वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥ 25॥ अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् । गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥ 26॥ अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः । दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ॥ 27॥ छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥ 27॥ एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता । यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥ 28॥ इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् । वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥ 29॥ नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः । सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥ 30॥ किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् । अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ 31॥ \hrule \medskip 34 \medskip सूत उवाच॥ श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च । वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥ 1॥ न स यज्ञो न भविता न स राजा तथाविधः । जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥ 2॥ दैवेनोपहतो राजन्यो भवेदिह पूरुषः । स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥ 3॥ तदिदं दैवमस्माकं भयं पन्नगसत्तमाः । दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥ 4॥ अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥ 5॥ देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो । पितामहमुपागम्य दुःखार्तानां महाद्युते ॥ 6॥ देवा ऊचुः॥ का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह । ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥ 7॥ तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह । एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥ 8॥ ब्रह्मोवाच॥ बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः । प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥ 9॥ ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः । तेषां विनाशो भविता न तु ये धर्मचारिणः ॥ 10॥ यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् । पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥ 11॥ यायावरकुले धीमान्भविष्यति महानृषिः । जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥ 12॥ तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः । आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ॥ 13॥ तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥ 13॥ देवा ऊचुः॥ स मुनिप्रवरो देव जरत्कारुर्महातपाः । कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥ 14॥ ब्रह्मोवाच॥ सनामायां सनामा स कन्यायां द्विजसत्तमः । अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥ 15॥ एलापत्र उवाच॥ एवमस्त्विति तं देवाः पितामहमथाब्रुवन् । उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥ 16॥ सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव । जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥ 17॥ भैक्षवद्भिक्षमाणाय नागानां भयशान्तये । ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥ 18॥ \hrule \medskip 35 \medskip सूत उवाच॥ एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम । सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥ 1॥ ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत । जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥ 2॥ ततो नातिमहान्कालः समतीत इवाभवत् । अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥ 3॥ तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः । समाप्यैव च तत्कर्म पितामहमुपागमन् ॥ 4॥ देवा वासुकिना सार्धं पितामहमथाब्रुवन् । भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥ 5॥ तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि । जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ॥ 6॥ हितो ह्ययं सदास्माकं प्रियकारी च नागराट् । कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥ 7॥ ब्रह्मोवाच॥ मयैवैतद्वितीर्णं वै वचनं मनसामराः । एलापत्रेण नागेन यदस्याभिहितं पुरा ॥ 8॥ तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा । विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥ 9॥ उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः । तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥ 10॥ यदेलापत्रेण वचस्तदोक्तं भुजगेन ह । पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥ 11॥ सूत उवाच॥ एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा । सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥ 12॥ जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः । शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ॥ 13॥ \hrule \medskip 36 \medskip शौनक उवाच॥ जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन । इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥ 1॥ किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि । जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥ 2॥ सूत उवाच॥ जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् । शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥ 3॥ क्षपयामास तीव्रेण तपसेत्यत उच्यते । जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥ 4॥ एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा । उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥ 5॥ सूत उवाच॥ अथ कालस्य महतः स मुनिः संशितव्रतः । तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥ 6॥ स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् । चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥ 7॥ ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु । परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥ 8॥ यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि । बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥ 9॥ मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा । अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥ 10॥ स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा । पृष्ठतो धनुरादाय ससार गहने वने ॥ 11॥ यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि । अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥ 12॥ न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् । पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥ 13॥ परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥ 13॥ दूरं चापहृतस्तेन मृगेण स महीपतिः । परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥ 14॥ गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् । भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥ 15॥ तमभिद्रुत्य वेगेन स राजा संशितव्रतम् । अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥ 16॥ भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः । मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥ 17॥ स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः । तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥ 18॥ धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत । न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥ 19॥ स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् । दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥ 20॥ तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः । शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥ 21॥ स देवं परमीशानं सर्वभूतहिते रतम् । ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ॥ 22॥ स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥ 22॥ सख्योक्तः क्रीडमानेन स तत्र हसता किल । संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ॥ 23॥ ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥ 23॥ तेजस्विनस्तव पिता तथैव च तपस्विनः । शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥ 24॥ व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः । अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥ 25॥ क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः । दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥ 26॥ \hrule \medskip 37 \medskip सूत उवाच॥ एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः । मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥ 1॥ स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् । अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥ 2॥ कृश उवाच॥ राज्ञा परिक्षिता तात मृगयां परिधावता । अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥ 3॥ शृङ्ग्युवाच॥ किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः । ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥ 4॥ कृश उवाच॥ स राजा मृगयां यातः परिक्षिदभिमन्युजः । ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥ 5॥ न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने । पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥ 6॥ तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः । पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥ 7॥ स च मौनव्रतोपेतो नैव तं प्रत्यभाषत । तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥ 8॥ शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः । सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥ 9॥ सूत उवाच॥ श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः । कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥ 10॥ आविष्टः स तु कोपेन शशाप नृपतिं तदा । वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥ 11॥ शृङ्ग्युवाच॥ योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च । स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥ 12॥ तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः । आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥ 13॥ सप्तरात्रादितो नेता यमस्य सदनं प्रति । द्विजानामवमन्तारं कुरूणामयशस्करम् ॥ 14॥ सूत उवाच॥ इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् । आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥ 15॥ स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै । शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥ 16॥ दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् । श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥ 17॥ राज्ञा परिक्षिता कोपादशपं तमहं नृपम् । यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥ 18॥ सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः । वैवस्वतस्य भवनं नेता परमदारुणम् ॥ 19॥ तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् । न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥ 20॥ वयं तस्य नरेन्द्रस्य विषये निवसामहे । न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥ 21॥ सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा । क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥ 22॥ यदि राजा न रक्षेत पीडा वै नः परा भवेत् । न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥ 23॥ रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः । चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥ 24॥ परिक्षित्तु विशेषेण यथास्य प्रपितामहः । रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥ 25॥ तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना । अजानता व्रतमिदं कृतमेतदसंशयम् ॥ 26॥ तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् । न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ 27॥ \hrule \medskip 38 \medskip शृङ्ग्युवाच॥ यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् । प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥ 1॥ नैवान्यथेदं भविता पितरेष ब्रवीमि ते । नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥ 2॥ शमीक उवाच॥ जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा । नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥ 3॥ पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु । यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥ 4॥ किं पुनर्बाल एव त्वं तपसा भावितः प्रभो । वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥ 5॥ सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर । पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥ 6॥ स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् । चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥ 7॥ क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् । ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥ 8॥ शम एव यतीनां हि क्षमिणां सिद्धिकारकः । क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥ 9॥ तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः । क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥ 10॥ मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै । तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥ 11॥ मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना । ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥ 12॥ सूत उवाच॥ एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः । परिक्षिते नृपतये दयापन्नो महातपाः ॥ 13॥ संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च । शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥ 14॥ सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् । विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥ 15॥ पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः । आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ॥ 16॥ शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥ 16॥ शमीको नाम राजेन्द्र विषये वर्तते तव । ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥ 17॥ तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः । अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ॥ 18॥ क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥ 18॥ तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै । तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥ 19॥ तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् । तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥ 20॥ न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् । ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥ 21॥ इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः । पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥ 22॥ तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा । भूय एवाभवद्राजा शोकसन्तप्तमानसः ॥ 23॥ अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु । पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥ 24॥ न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत । अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥ 25॥ ततस्तं प्रेषयामास राजा गौरमुखं तदा । भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥ 26॥ तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा । मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥ 27॥ निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् । प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥ 28॥ रक्षां च विदधे तत्र भिषजश्चौषधानि च । ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥ 29॥ राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः । मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥ 30॥ प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम । काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥ 31॥ श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् । तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥ 32॥ तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् । तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥ 33॥ तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि । गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥ 34॥ तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् । क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ 35॥ काश्यप उवाच॥ नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् । तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥ 36॥ तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा । पाण्डवानां कुलकरं राजानममितौजसम् ॥ 37॥ गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥ 37॥ तक्षक उवाच॥ अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ 38॥ काश्यप उवाच॥ अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् । करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥ 39॥ \hrule \medskip 39 \medskip तक्षक उवाच॥ दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् । ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥ 1॥ परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च । न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ 2॥ काश्यप उवाच॥ दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे । अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ॥ 3॥ सूत उवाच॥ एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना । अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥ 4॥ स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते । आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥ 5॥ तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् । कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥ 6॥ भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा । भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥ 7॥ विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ । अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥ 8॥ ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः । भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥ 9॥ अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् । पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ 10॥ तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना । उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥ 11॥ विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा । कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥ 12॥ यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् । अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥ 13॥ विप्रशापाभिभूते च क्षीणायुषि नराधिपे । घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥ 14॥ ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् । विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥ 15॥ काश्यप उवाच॥ धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम । ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥ 16॥ तक्षक उवाच॥ यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥ 17॥ सूत उवाच॥ तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः । प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥ 18॥ दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा । क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥ 19॥ लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥ 19॥ निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि । जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥ 20॥ अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् । मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥ 21॥ स चिन्तयामास तदा मायायोगेन पार्थिवः । मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥ 22॥ ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् । फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥ 23॥ तक्षक उवाच॥ गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया । फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥ 24॥ सूत उवाच॥ ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥ 25॥ तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् । कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥ 26॥ गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥ 27॥ भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः । तापसैरुपनीतानि फलानि सहिता मया ॥ 28॥ ततो राजा ससचिवः फलान्यादातुमैच्छत । यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ॥ 29॥ ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥ 29॥ स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ 30॥ सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् । तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥ 31॥ ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ॥ 32॥ कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥ 32॥ हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः । तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥ 33॥ \hrule \medskip 40 \medskip सूत उवाच॥ तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् । विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥ 1॥ तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः । अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥ 2॥ सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् । तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥ 3॥ ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः । भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ॥ 4॥ ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः । शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥ 5॥ नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः । नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥ 6॥ स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा । शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ॥ 7॥ ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः । सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ॥ 8॥ ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः । स चापि तां प्राप्य मुदा yuto.abhava;nna चान्यनारीषु मनो दधे क्वचित् ॥ 9॥ सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् । तथा स राजन्यवरो vijahrivA;nyathorvashIM प्राप्य पुरा पुरूरवाः ॥ 10॥ वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् । भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ॥ 11॥ \hrule \medskip 41 \medskip सूत उवाच॥ एतस्मिन्नेव काले तु जरत्कारुर्महातपाः । चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥ 1॥ चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः । तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥ 2॥ वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः । स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ॥ 3॥ एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥ 4॥ निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः । उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥ 5॥ के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः । दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥ 6॥ वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् । तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥ 7॥ छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव । ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥ 8॥ ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् । कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥ 9॥ तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः । अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥ 10॥ अथवापि समग्रेण तरन्तु तपसा मम । भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥ 11॥ पितर ऊचुः॥ ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति । न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥ 12॥ अस्ति नस्तात तपसः फलं प्रवदतां वर । सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥ 13॥ लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै । येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥ 14॥ ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् । शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥ 15॥ यायावरा नाम वयमृषयः संशितव्रताः । लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ॥ 16॥ प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै । अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥ 17॥ मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले । जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ॥ 18॥ नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥ 18॥ तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् । न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥ 19॥ तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् । स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥ 20॥ पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः । साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ॥ 21॥ कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥ 21॥ यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् । एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥ 22॥ यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥ 23॥ यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् । तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥ 24॥ यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः । स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ॥ 25॥ जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥ 25॥ न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम । छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥ 26॥ नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥ 26॥ अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः । छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥ 27॥ तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् । तत्सर्वं न समं तात सन्तत्येति सतां मतम् ॥ 28॥ स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् । यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥ 29॥ यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा । तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥ 30॥ \hrule \medskip 42 \medskip सूत उवाच॥ एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः । उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ॥ 1॥ अहमेव जरत्कारुः किल्बिषी भवतां सुतः । तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥ 2॥ पितर ऊचुः॥ पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया । किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥ 3॥ जरत्कारुरुवाच॥ ममायं पितरो नित्यं हृद्यर्थः परिवर्तते । ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥ 4॥ एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः । मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥ 5॥ करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः । सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ॥ 6॥ भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता । प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ॥ 7॥ एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि । अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥ 8॥ सूत उवाच॥ एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः । न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ॥ 9॥ यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा । तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥ 10॥ यानि भूतानि सन्तीह स्थावराणि चराणि च । अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥ 11॥ उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् । निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥ 12॥ निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः । दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥ 13॥ यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः । ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥ 14॥ मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् । भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥ 15॥ ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः । तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥ 16॥ तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् । प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥ 17॥ तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने । नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥ 18॥ असनामेति वै मत्वा भरणे चाविचारिते । मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ॥ 19॥ ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन । वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥ 20॥ \hrule \medskip 43 \medskip सूत उवाच॥ वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा । सनामा तव कन्येयं स्वसा मे तपसान्विता ॥ 1॥ भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम । रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥ 2॥ प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति । जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥ 3॥ तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः । जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥ 4॥ ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् । जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥ 5॥ शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् । तत्र भार्यासहायः स जरत्कारुरुवास ह ॥ 6॥ स तत्र समयं चक्रे भार्यया सह सत्तमः । विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥ 7॥ त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे । एतद्गृहाण वचनं मया यत्समुदीरितम् ॥ 8॥ ततः परमसंविग्ना स्वसा नागपतेस्तु सा । अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥ 9॥ तथैव सा च भर्तारं दुःखशीलमुपाचरत् । उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥ 10॥ ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा । भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥ 11॥ तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः । अतीव तपसा युक्तो वैश्वानरसमद्युतिः ॥ 12॥ शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥ 12॥ ततः कतिपयाहस्य जरत्कारुर्महातपाः । उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥ 13॥ तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् । अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ॥ 14॥ वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥ 14॥ किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा । दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥ 15॥ कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः । धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥ 16॥ उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति । धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥ 17॥ इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा । तमृषिं दीप्ततपसं शयानमनलोपमम् ॥ 18॥ उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥ 18॥ उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति । सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥ 19॥ प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः । सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥ 20॥ एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः । भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥ 21॥ अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे । समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥ 22॥ न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः । अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥ 23॥ न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् । किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥ 24॥ एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् । अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥ 25॥ नावमानात्कृतवती तवाहं प्रतिबोधनम् । धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥ 26॥ उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः । ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ॥ 27॥ न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे । समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥ 28॥ सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे । इतो मयि गते भीरु गतः स भगवानिति ॥ 29॥ त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥ 29॥ इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा । जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥ 30॥ बाष्पगद्गदया वाचा मुखेन परिशुष्यता । कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥ 31॥ धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥ 31॥ न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् । धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥ 32॥ प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम । तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥ 33॥ मातृशापाभिभूतानां ज्ञातीनां मम सत्तम । अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥ 34॥ त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् । सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥ 35॥ ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये । इममव्यक्तरूपं मे गर्भमाधाय सत्तम ॥ 36॥ कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥ 36॥ एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् । यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥ 37॥ अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः । ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥ 38॥ एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः । उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥ 39॥ \hrule \medskip 44 \medskip सूत उवाच॥ गतमात्रं तु भर्तारं जरत्कारुरवेदयत् । भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ॥ 1॥ ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् । उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥ 2॥ जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् । पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥ 3॥ स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् । एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ॥ 4॥ अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् । न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥ 5॥ कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् । किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ॥ 6॥ दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः । नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥ 7॥ आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् । शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ॥ 8॥ जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत । आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥ 9॥ पृष्टो मयापत्यहेतोः स महात्मा महातपाः । अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ॥ 10॥ स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् । उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ॥ 11॥ न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे । उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ॥ 12॥ इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् । तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥ 13॥ एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा । एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥ 14॥ सान्त्वमानार्थदानैश्च पूजया चानुरूपया । सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥ 15॥ ततः स ववृधे गर्भो महातेजा रविप्रभः । यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥ 16॥ यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा । कुमारं देवगर्भाभं पितृमातृभयापहम् ॥ 17॥ ववृधे स च तत्रैव नागराजनिवेशने । वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ॥ 18॥ चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः । नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥ 19॥ अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् । वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥ 20॥ स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् । गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ॥ 21॥ भगवानिव देवेशः शूलपाणिर्हिरण्यदः । विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥ 22॥ \hrule \medskip 45 \medskip शौनक उवाच॥ यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः । पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥ 1॥ सूत उवाच॥ शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा । आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥ 2॥ जनमेजय उवाच॥ जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम । आसीद्यथा च निधनं गतः काले महायशाः ॥ 3॥ श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः । कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥ 4॥ सूत उवाच॥ मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना । सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥ 5॥ धर्मात्मा च महात्मा च प्रजापालः पिता तव । आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥ 6॥ चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत । धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥ 7॥ ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः । द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ॥ 8॥ समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥ 8॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु । स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥ 9॥ विधवानाथकृपणान्विकलांश्च बभार सः । सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥ 10॥ तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः । धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥ 11॥ गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय । लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥ 12॥ परिक्षीणेषु कुरुषु उत्तरायामजायत । परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥ 13॥ राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः । जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥ 14॥ षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः । प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ॥ 15॥ ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥ 15॥ ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् । इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ॥ 16॥ बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥ 16॥ जनमेजय उवाच॥ नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च । विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ॥ 17॥ कथं निधनमापन्नः पिता मम तथाविधः । आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥ 18॥ सूत उवाच॥ एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् । ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥ 19॥ बभूव मृगयाशीलस्तव राजन्पिता सदा । यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ॥ 20॥ अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥ 20॥ स कदाचिद्वनचरो मृगं विव्याध पत्रिणा । विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥ 21॥ पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् । न चाससाद गहने मृगं नष्टं पिता तव ॥ 22॥ परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः । क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥ 23॥ स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् । न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥ 24॥ ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् । मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥ 25॥ न बुबोध हि तं राजा मौनव्रतधरं मुनिम् । स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥ 26॥ मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् । तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥ 27॥ न चोवाच स मेधावी तमथो साध्वसाधु वा । तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥ 28॥ \hrule \medskip 46 \medskip मन्त्रिण ऊचुः॥ ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् । मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥ 1॥ ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः । शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥ 2॥ ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह । अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ॥ 3॥ सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥ 3॥ मृतं सर्पं समासक्तं पित्रा ते जनमेजय । वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥ 4॥ तपस्विनमतीवाथ तं मुनिप्रवरं नृप । जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥ 5॥ तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा । शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥ 6॥ अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् । शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥ 7॥ शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः । ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥ 8॥ स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह । पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥ 9॥ अनागसि गुरौ यो मे मृतं सर्पमवासृजत् । तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ॥ 10॥ सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥ 10॥ इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् । दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥ 11॥ स चापि मुनिशार्दूलः प्रेषयामास ते पितुः । शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥ 12॥ तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥ 12॥ श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय । यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥ 13॥ ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते । राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥ 14॥ तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा । तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ॥ 15॥ क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ 15॥ काश्यप उवाच॥ यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज । तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥ 16॥ गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् । मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥ 17॥ तक्षक उवाच॥ किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि । ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥ 18॥ मन्त्रिण ऊचुः॥ धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः । तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥ 19॥ यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥ 20॥ स एवमुक्तो नागेन काश्यपो द्विपदां वरः । लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥ 21॥ तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः । तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥ 22॥ प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना । ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥ 23॥ एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम । अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥ 24॥ श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् । अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥ 25॥ जनमेजय उवाच॥ एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने । संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥ 26॥ केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् । श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥ 27॥ मन्त्रिण ऊचुः॥ शृणु राजन्यथास्माकं येनैतत्कथितं पुरा । समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ 28॥ तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव । विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ॥ 29॥ अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥ 29॥ स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा । द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥ 30॥ तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् । यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥ 31॥ एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् । श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥ 32॥ सूत उवाच॥ मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः । पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥ 33॥ निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः । मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ॥ 34॥ उवाच च महीपालो दुःखशोकसमन्वितः ॥ 34॥ श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति । निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥ 35॥ अनन्तरमहं मन्ये तक्षकाय दुरात्मने । प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥ 36॥ ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् । यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥ 37॥ परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः । काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥ 38॥ स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् । सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥ 39॥ महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः । द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥ 40॥ उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् । भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥ 41॥ \hrule \medskip 47 \medskip सूत उवाच॥ एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः । आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥ 1॥ ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥ 1॥ पुरोहितमथाहूय ऋत्विजं वसुधाधिपः । अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ॥ 2॥ यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् । प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥ 3॥ अपि तत्कर्म विदितं भवतां येन पन्नगम् । तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥ 4॥ यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना । तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥ 5॥ ऋत्विज ऊचुः॥ अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् । सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥ 6॥ आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप । इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥ 7॥ सूत उवाच॥ एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् । हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥ 8॥ ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा । आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥ 9॥ ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम । देशं तं मापयामासुर्यज्ञायतनकारणात् ॥ 10॥ यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥ 10॥ ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् । प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥ 11॥ निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् । राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥ 12॥ इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति । निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥ 13॥ यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् । स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ॥ 14॥ इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा । यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ॥ 15॥ ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥ 15॥ एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् । क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥ 16॥ ततः कर्म प्रववृते सर्पसत्रे विधानतः । पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥ 17॥ परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः । जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥ 18॥ कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते । सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥ 19॥ ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने । विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥ 20॥ विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे । पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥ 21॥ श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा । रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥ 22॥ एवं शतसहस्राणि प्रयुतान्यर्बुदानि च । अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥ 23॥ इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे । मत्ता इव च मातङ्गा महाकाया महाबलाः ॥ 24॥ उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । घोराश्च परिघप्रख्या दन्दशूका महाबलाः ॥ 25॥ प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ 25॥ \hrule \medskip 48 \medskip शौनक उवाच॥ सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः । जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥ 1॥ के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे । विषादजननेऽत्यर्थं पन्नगानां महाभये ॥ 2॥ सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति । सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥ 3॥ सूत उवाच॥ हन्त ते कथयिष्यामि नामानीह मनीषिणाम् । ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥ 4॥ तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः । च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥ 5॥ उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः । ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥ 6॥ सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् । उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥ 7॥ असितो देवलश्चैव नारदः पर्वतस्तथा । आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥ 8॥ वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् । कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥ 9॥ एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥ 10॥ जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ । अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥ 11॥ वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः । ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥ 12॥ पततां चैव नागानां धिष्ठितानां तथाम्बरे । अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥ 13॥ तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् । गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥ 14॥ ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः । अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥ 15॥ तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक । भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ॥ 16॥ प्रसादितो मया पूर्वं तवार्थाय पितामहः । तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥ 17॥ एवमाश्वासितस्तेन ततः स भुजगोत्तमः । उवास भवने तत्र शक्रस्य मुदितः सुखी ॥ 18॥ अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः । अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥ 19॥ कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् । स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥ 20॥ दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च । सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥ 21॥ दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च । पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥ 22॥ पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया । व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥ 23॥ अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः । जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥ 24॥ आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे । प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥ 25॥ तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् । ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥ 26॥ \hrule \medskip 49 \medskip सूत उवाच॥ तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा । वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ 1॥ अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः । कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ॥ 2॥ आस्तीक उवाच॥ किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे । तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥ 3॥ सूत उवाच॥ तत आचष्ट सा तस्मै बान्धवानां हितैषिणी । भगिनी नागराजस्य जरत्कारुरविक्लवा ॥ 4॥ भुजगानामशेषाणां माता कद्रूरिति श्रुतिः । तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ 5॥ उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम । विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥ 6॥ जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः । तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥ 7॥ तां च शप्तवतीमेवं साक्षाल्लोकपितामहः । एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥ 8॥ वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा । अमृते मथिते तात देवाञ्शरणमीयिवान् ॥ 9॥ सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् । भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥ 10॥ ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् । राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥ 11॥ वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् । अभिशापः स मात्रास्य भगवन्न भवेदिति ॥ 12॥ ब्रह्मोवाच॥ जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति । तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥ 13॥ जरत्कारुरुवाच॥ एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः । प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥ 14॥ प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥ 14॥ अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि । भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥ 15॥ अमोघं नः कृतं तत्स्याद्यदहं तव धीमते । पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ 16॥ सूत उवाच॥ एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा । अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ॥ 17॥ अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम । तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥ 18॥ भव स्वस्थमना नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥ 19॥ न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥ 19॥ तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् । वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ॥ 20॥ यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥ 20॥ स सम्भावय नागेन्द्र मयि सर्वं महामते । न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥ 21॥ वासुकिरुवाच॥ आस्तीक परिघूर्णामि हृदयं मे विदीर्यते । दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥ 22॥ आस्तीक उवाच॥ न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम । दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ 23॥ ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् । नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ॥ 24॥ सूत उवाच॥ ततः स वासुकेर्घोरमपनीय मनोज्वरम् । आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ 25॥ जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः । मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ 26॥ स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् । वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ 27॥ स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः । अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥ 28॥ \hrule \medskip 50 \medskip आस्तीक उवाच॥ सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 1॥ शक्रस्य यज्ञः शतसङ्ख्य ukta;stathAparastulyasa~NkhyaH शतं वै । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 2॥ यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 3॥ गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 4॥ नृगस्य यज्ञस्त्वजमीढस्य chAsI;dyathA यज्ञो दाशरथेश्च राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 5॥ यज्ञः श्रुतो नो दिवि devasUno;ryudhiShThirasyAjamIDhasya राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 6॥ कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 7॥ इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा । नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ॥ 8॥ ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे । एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥ 9॥ विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा । प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ॥ 10॥ नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् । धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ॥ 11॥ शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् । मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ॥ 12॥ खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः । आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ॥ 13॥ वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः । प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ॥ 14॥ यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः । श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ॥ 15॥ दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च । और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ॥ 16॥ सूत उवाच॥ एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः । तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ॥ 17॥ \hrule \medskip 51 \medskip जनमेजय उवाच॥ बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे । इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ॥ 1॥ सदस्या ऊचुः॥ बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् । सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ॥ 2॥ सूत उवाच॥ व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच । होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ॥ 3॥ जनमेजय उवाच॥ यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् । तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ॥ 4॥ ऋत्विज ऊचुः॥ यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः । इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥ 5॥ सूत उवाच॥ यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् । स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥ 6॥ पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् । वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ॥ 7॥ एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले । होता च यत्तः स जुहाव mantrai;ratho इन्द्रः स्वयमेवाजगाम ॥ 8॥ विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः । बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ॥ 9॥ तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् । ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥ 10॥ इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः । तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥ 11॥ ऋत्विज ऊचुः॥ अयमायाति वै तूर्णं तक्षकस्ते वशं नृप । श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥ 12॥ नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः । घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥ 13॥ वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो । अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥ 14॥ जनमेजय उवाच॥ बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् । वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ॥ 15॥ सूत उवाच॥ पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि । इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥ 16॥ वरं ददासि चेन्मह्यं वृणोमि जनमेजय । सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥ 17॥ एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा । नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥ 18॥ सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो । तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥ 19॥ आस्तीक उवाच॥ सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् । सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥ 20॥ सूत उवाच॥ आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा । पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥ 21॥ अन्यं वरय भद्रं ते वरं द्विजवरोत्तम । अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥ 22॥ ततो वेदविदस्तत्र सदस्याः सर्व एव तम् । राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ 23॥ \hrule \medskip 52 \medskip शौनक उवाच॥ ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने । तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥ 1॥ सूत उवाच॥ सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च । न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ॥ 2॥ यथास्मृति तु नामानि पन्नगानां निबोध मे । उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥ 3॥ वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे । नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥ 4॥ कोटिको मानसः पूर्णः सहः पैलो हलीसकः । पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ॥ 5॥ हिरण्यवाहः शरणः कक्षकः कालदन्तकः । एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ॥ 6॥ तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् । पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ॥ 7॥ उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः । शिलीशलकरो मूकः सुकुमारः प्रवेपनः ॥ 8॥ मुद्गरः शशरोमा च सुमना वेगवाहनः । एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥ 9॥ पारावतः पारियात्रः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ॥ 10॥ ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् । कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ॥ 11॥ ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः । बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ॥ 12॥ धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् । कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ॥ 13॥ शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ । पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ॥ 14॥ आमाहठः कोमठकः श्वसनो मानवो वटः । भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ॥ 15॥ ऋषभो वेगवान्नाम पिण्डारकमहाहनू । रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ॥ 16॥ वराहको वारणकः सुमित्रश्चित्रवेदिकः । पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ॥ 17॥ इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः । प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥ 18॥ एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः । न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ॥ 19॥ सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे । कालानलविषा घोरा हुताः शतसहस्रशः ॥ 20॥ महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः । योजनायामविस्तारा द्वियोजनसमायताः ॥ 21॥ कामरूपाः कामगमा दीप्तानलविषोल्बणाः । दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥ 22॥ \hrule \medskip 53 \medskip सूत उवाच॥ इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः । तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥ 1॥ इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत । ततश्चिन्तापरो राजा बभूव जनमेजयः ॥ 2॥ हूयमाने भृशं दीप्ते विधिवत्पावके तदा । न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥ 3॥ शौनक उवाच॥ किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् । न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥ 4॥ सूत उवाच॥ तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् । आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥ 5॥ वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता । यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥ 6॥ ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् । काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥ 7॥ समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः । प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥ 8॥ ततो हलहलाशब्दः प्रीतिजः समवर्तत । आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥ 9॥ स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह । प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥ 10॥ ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः । तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥ 11॥ लोहिताक्षाय सूताय तथा स्थपतये विभुः । येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥ 12॥ निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु । ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥ 13॥ आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् । राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥ 14॥ पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् । भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥ 15॥ तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः । कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥ 16॥ स गत्वा परमप्रीतो मातरं मातुलं च तम् । अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ॥ 17॥ एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः । तेऽऽस्तीके वै प्रीतिमन्तो babhUvu;rUchushchainaM वरमिष्टं वृणीष्व ॥ 18॥ भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् । प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥ 19॥ आस्तीक उवाच॥ सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि । धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ॥ 20॥ सूत उवाच॥ तैश्चाप्युक्तो भागिनेयः prasannai;retatsatyaM काममेवं चरन्तः । प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥ 21॥ जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः । आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥ 22॥ असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् । दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ 23॥ सूत उवाच॥ मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः । जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥ 24॥ इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव । यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥ 25॥ श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् । आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥ 26॥ शौनक उवाच॥ भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् । आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥ 27॥ प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन । यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ॥ 28॥ तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् । कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥ 29॥ या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् । त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥ 30॥ सूत उवाच॥ कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः । व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥ 31॥ शौनक उवाच॥ महाभारतमाख्यानं पाण्डवानां यशस्करम् । जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥ 32॥ श्रावयामास विधिवत्तदा कर्मान्तरेषु सः । तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥ 33॥ मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः । कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥ 34॥ सूत उवाच॥ हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् । कृष्णद्वैपायनमतं महाभारतमादितः ॥ 35॥ तज्जुषस्वोत्तममते कथ्यमानं मया द्विज । शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥ 36॥ \hrule \medskip आदिवंशावतरणपर्व 54 \medskip सूत उवाच॥ श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् । अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥ 1॥ जनयामास यं काली शक्तेः पुत्रात्पराशरात् । कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥ 2॥ जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् । वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥ 3॥ यं नातितपसा कश्चिन्न वेदाध्ययनेन च । न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥ 4॥ विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः । परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥ 5॥ यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् । शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥ 6॥ जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा । विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥ 7॥ तत्र राजानमासीनं ददर्श जनमेजयम् । वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥ 8॥ तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः । ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥ 9॥ जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् । सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥ 10॥ काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः । आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥ 11॥ तत्रोपविष्टं वरदं देवर्षिगणपूजितम् । पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ 12॥ पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः । पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥ 13॥ प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् । गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ 14॥ तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् । उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥ 15॥ भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च । सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥ 16॥ ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः । इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥ 17॥ कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् । तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥ 18॥ कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् । तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥ 19॥ पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥ 20॥ तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ 21॥ कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा । तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ 22॥ गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ 23॥ तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः । भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥ 24॥ \hrule \medskip 55 \medskip वैशम्पायन उवाच॥ गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः । सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥ 1॥ महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ 2॥ श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् । गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥ 3॥ शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् । राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥ 4॥ यथा च युद्धमभवत्पृथिवीक्षयकारकम् । तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥ 5॥ मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् । नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥ 6॥ तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् । नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥ 7॥ ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः । तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥ 8॥ ददावथ विषं पापो भीमाय धृतराष्ट्रजः । जरयामास तद्वीरः सहान्नेन वृकोदरः ॥ 9॥ प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् । तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥ 10॥ यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥ 11॥ आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ 12॥ तेषां तु विप्रकारेषु तेषु तेषु महामतिः । मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥ 13॥ स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः । पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥ 14॥ यदा तु विविधोपायैः संवृतैर्विवृतैरपि । नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥ 15॥ ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः । धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥ 16॥ तत्र तान्वासयामास पाण्डवानमितौजसः । अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥ 17॥ विदुरस्यैव वचनात्खनित्री विहिता ततः । मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥ 18॥ ततो महावने घोरे हिडिम्बं नाम राक्षसम् । भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥ 19॥ अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा । ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥ 20॥ तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् । ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥ 21॥ ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः । विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥ 22॥ त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च । भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥ 23॥ अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥ 23॥ तस्माज्जनपदोपेतं सुविभक्तमहापथम् । वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥ 24॥ तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः । नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥ 25॥ तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ 26॥ एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः । अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥ 27॥ अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः । उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥ 28॥ दक्षिणां सहदेवस्तु विजिग्ये परवीरहा । एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥ 29॥ पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता । षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥ 30॥ ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः । वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥ 31॥ स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् । ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥ 32॥ लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् । अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥ 33॥ सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता । सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥ 34॥ अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् । बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥ 35॥ नातिभारो हि पार्थस्य केशवेनाभवत्सह । व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥ 36॥ पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् । इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥ 37॥ मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् । स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥ 38॥ तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः । ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥ 39॥ वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च । अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥ 40॥ ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु । नालभन्त महाराज ततो युद्धमवर्तत ॥ 41॥ ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् । राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥ 42॥ एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् । भेदो राज्यविनाशश्च जयश्च जयतां वर ॥ 43॥ \hrule \medskip 56 \medskip जनमेजय उवाच॥ कथितं वै समासेन त्वया सर्वं द्विजोत्तम । महाभारतमाख्यानं कुरूणां चरितं महत् ॥ 1॥ कथां त्वनघ चित्रार्थामिमां कथयति त्वयि । विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ 2॥ स भवान्विस्तरेणेमां पुनराख्यातुमर्हति । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 3॥ न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः । अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ 4॥ किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥ 5॥ कथं नागायुतप्राणो बाहुशाली वृकोदरः । परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥ 6॥ कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥ 7॥ कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा । अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥ 8॥ कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥ 9॥ कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥ 10॥ एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन । यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥ 11॥ वैशम्पायन उवाच॥ महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ 12॥ इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥ 13॥ य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः । ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥ 14॥ इदं हि वेदैः समितं पवित्रमपि चोत्तमम् । श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥ 15॥ अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते । इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ 16॥ अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् । कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥ 17॥ भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् । इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥ 18॥ जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥ 19॥ इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् । महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥ 20॥ अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् । मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ 21॥ सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे । पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ 22॥ शरीरेण कृतं पापं वाचा च मनसैव च । सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥ 23॥ भारतानां महज्जन्म शृण्वतामनसूयताम् । नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ 24॥ धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च । कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ 25॥ कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ 26॥ यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ 27॥ य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु । धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥ 28॥ यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥ 29॥ अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् । तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥ 30॥ भारतानां महज्जन्म महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ 31॥ त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥ 32॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ 33॥ \hrule \medskip 57 \medskip वैशम्पायन उवाच॥ राजोपरिचरो नाम धर्मनित्यो महीपतिः । बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥ 1॥ स चेदिविषयं रम्यं वसुः पौरवनन्दनः । इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ॥ 2॥ तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् । देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥ 3॥ इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै । तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ॥ 4॥ इन्द्र उवाच॥ न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते । तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ॥ 5॥ लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः । धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ॥ 6॥ दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः । ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥ 7॥ पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् । स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥ 8॥ अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः । वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥ 9॥ धर्मशीला जनपदाः सुसन्तोषाश्च साधवः । न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥ 10॥ न च पित्रा विभज्यन्ते नरा गुरुहिते रताः । युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ॥ 11॥ सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद । न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ॥ 12॥ देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् । आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥ 13॥ त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः । चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥ 14॥ ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् । धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥ 15॥ लक्षणं चैतदेवेह भविता ते नराधिप । इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥ 16॥ वैशम्पायन उवाच॥ यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः । इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ॥ 17॥ तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा । प्रवेशं कारयामास गते संवत्सरे तदा ॥ 18॥ ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः । प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ॥ 19॥ अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः । अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ॥ 20॥ माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ॥ 20॥ भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः । स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥ 21॥ एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् । वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥ 22॥ ये पूजयिष्यन्ति नरा राजानश्च महं मम । कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥ 23॥ तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति । तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥ 24॥ एवं महात्मना तेन महेन्द्रेण नराधिप । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ॥ 25॥ उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ॥ 26॥ वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥ 26॥ सम्पूजितो मघवता वसुश्चेदिपतिस्तदा । पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥ 27॥ इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥ 27॥ पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥ 28॥ महारथो मगधराड्विश्रुतो यो बृहद्रथः । प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ॥ 29॥ मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥ 29॥ एते तस्य सुता राजन्राजर्षेर्भूरितेजसः । न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥ 30॥ वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥ 30॥ वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् । उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ॥ 31॥ राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥ 31॥ पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥ 32॥ गिरिं कोलाहलं तं तु पदा वसुरताडयत् । निश्चक्राम नदी तेन प्रहारविवरेण सा ॥ 33॥ तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् । तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥ 34॥ यः पुमानभवत्तत्र तं स राजर्षिसत्तमः । वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ॥ 35॥ चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥ 35॥ वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् । ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ॥ 36॥ तदहः पितरश्चैनमूचुर्जहि मृगानिति । तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥ 37॥ स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः । चचार मृगयां कामी गिरिकामेव संस्मरन् ॥ 38॥ अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ 38॥ तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने । स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥ 39॥ प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत । ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥ 40॥ सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः । अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥ 41॥ शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥ 42॥ सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥ 42॥ मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय । गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ॥ 43॥ गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् । जवं परममास्थाय प्रदुद्राव विहङ्गमः ॥ 44॥ तमपश्यदथायान्तं श्येनं श्येनस्तथापरः । अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥ 45॥ तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः । युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ॥ 46॥ तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥ 47॥ श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् । जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥ 48॥ कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः । मासे च दशमे प्राप्ते तदा भरतसत्तम ॥ 49॥ उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥ 49॥ आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् । काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ॥ 50॥ तयोः पुमांसं जग्राह राजोपरिचरस्तदा । स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥ 51॥ साप्सरा मुक्तशापा च क्षणेन समपद्यत । पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ॥ 52॥ मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ 52॥ ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना । सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ॥ 53॥ सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ 53॥ या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी । राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ॥ 54॥ रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥ 54॥ सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् । आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ॥ 55॥ शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले । तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ॥ 56॥ अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् । दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ॥ 57॥ विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ॥ 57॥ साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् । आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥ 58॥ एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः । येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥ 59॥ दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा । विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥ 60॥ विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् । त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ॥ 61॥ कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम । गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ॥ 62॥ एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥ 62॥ एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः । उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ 63॥ वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥ 64॥ एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् । स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥ 65॥ ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता । जगाम सह संसर्गमृषिणाद्भुतकर्मणा ॥ 66॥ तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि । तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ 67॥ ततो योजनगन्धेति तस्या नाम परिश्रुतम् । पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ॥ 68॥ इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् । पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥ 69॥ जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ 69॥ स मातरमुपस्थाय तपस्येव मनो दधे । स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥ 70॥ एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥ 71॥ पादापसारिणं धर्मं विद्वान्स तु युगे युगे । आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ॥ 72॥ ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया । विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥ 73॥ वेदानध्यापयामास महाभारतपञ्चमान् । सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥ 74॥ प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च । संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ 75॥ तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः । वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥ 76॥ शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया । अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥ 77॥ स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् । इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥ 78॥ तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे । तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥ 79॥ गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः । तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥ 80॥ तेन शापेन धर्मोऽपि शूद्रयोनावजायत । विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ॥ 81॥ सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् । सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ॥ 82॥ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥ 82॥ अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः । वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥ 83॥ अनादिनिधनो देवः स कर्ता जगतः प्रभुः । अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥ 84॥ आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् । पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥ 85॥ अनन्तमचलं देवं हंसं नारायणं प्रभुम् । धातारमजरं नित्यं तमाहुः परमव्ययम् ॥ 86॥ पुरुषः स विभुः कर्ता सर्वभूतपितामहः । धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ॥ 87॥ अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ । सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ॥ 88॥ सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥ 88॥ भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत । महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥ 89॥ गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥ 90॥ अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥ 90॥ तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः । वैताने कर्मणि तते पावकात्समजायत ॥ 91॥ वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥ 91॥ तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा । विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥ 92॥ प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः । तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥ 93॥ गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा । दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥ 94॥ कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः । क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥ 95॥ पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् । द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥ 96॥ धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः । इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ॥ 97॥ जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ । नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥ 98॥ तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥ 99॥ अभिमन्युः सुभद्रायामर्जुनादभ्यजायत । स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥ 100॥ पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे । कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ॥ 101॥ प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ 102॥ तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् । हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥ 103॥ शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता । यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥ 104॥ कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ । राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥ 105॥ तेषामपरिमेयानि नामधेयानि सर्वशः । न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ॥ 106॥ एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ 106॥ \hrule \medskip 58 \medskip जनमेजय उवाच॥ य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः । सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥ 1॥ यदर्थमिह सम्भूता देवकल्पा महारथाः । भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥ 2॥ वैशम्पायन उवाच॥ रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् । तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥ 3॥ त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा । जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥ 4॥ तदा निःक्षत्रिये लोके भार्गवेण कृते सति । ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥ 5॥ ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः । ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥ 6॥ तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः । ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ॥ 7॥ कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥ 7॥ एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः । जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ॥ 8॥ चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥ 8॥ अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा । तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥ 9॥ ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥ 9॥ ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः । ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ॥ 10॥ आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥ 10॥ अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् । अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥ 11॥ प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् । ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥ 12॥ कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः । दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥ 13॥ तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः । स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥ 14॥ न बाल एव म्रियते तदा कश्चिन्नराधिप । न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥ 15॥ एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ । इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥ 16॥ ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः । साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥ 17॥ न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप । न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥ 18॥ कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह । न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥ 19॥ फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः । न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥ 20॥ कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः । धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥ 21॥ स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप । एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥ 22॥ काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ । फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥ 23॥ एवं कृतयुगे सम्यग्वर्तमाने तदा नृप । आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥ 24॥ ततः समुदिते लोके मानुषे भरतर्षभ । असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ॥ 25॥ आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि । ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ॥ 26॥ इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः । जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥ 27॥ गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च । क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥ 28॥ जातैरिह महीपाल जायमानैश्च तैर्मही । न शशाकात्मनात्मानमियं धारयितुं धरा ॥ 29॥ अथ जाता महीपालाः केचिद्बलसमन्विताः । दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥ 30॥ वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् । इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥ 31॥ ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् । अन्यानि चैव भूतानि पीडयामासुरोजसा ॥ 32॥ त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते । विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥ 33॥ आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः । अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥ 34॥ एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः । पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥ 35॥ न हीमां पवनो राजन्न नागा न नगा महीम् । तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥ 36॥ ततो मही महीपाल भारार्ता भयपीडिता । जगाम शरणं देवं सर्वभूतपितामहम् ॥ 37॥ सा संवृतं महाभागैर्देवद्विजमहर्षिभिः । ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥ 38॥ गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः । वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥ 39॥ अथ विज्ञापयामास भूमिस्तं शरणार्थिनी । संनिधौ लोकपालानां सर्वेषामेव भारत ॥ 40॥ तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः । पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥ 41॥ स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत । सुरासुराणां लोकानामशेषेण मनोगतम् ॥ 42॥ तमुवाच महाराज भूमिं भूमिपतिर्विभुः । प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ॥ 43॥ यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे । तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥ 44॥ इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च । आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥ 45॥ अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् । अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥ 46॥ तथैव च समानीय गन्धर्वाप्सरसां गणान् । उवाच भगवान्सर्वानिदं वचनमुत्तमम् ॥ 47॥ स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ॥ 47॥ अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः । तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥ 48॥ अथ ते sarvashoM.ashaiH स्वैर्गन्तुं भूमिं कृतक्षणाः । नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥ 49॥ यः स चक्रगदापाणिः पीतवासासितप्रभः । पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥ 50॥ तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् । अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥ 51॥ \hrule \medskip 59 \medskip वैशम्पायन उवाच॥ अथ नारायणेनेन्द्रश्चकार सह संविदम् । अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥ 1॥ आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः । निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥ 2॥ तेऽमरारिविनाशाय सर्वलोकहिताय च । अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥ 3॥ ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च । जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥ 4॥ दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा । पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥ 5॥ दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा । न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥ 6॥ जनमेजय उवाच॥ देवदानवसङ्घानां गन्धर्वाप्सरसां तथा । मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥ 7॥ श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः । प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥ 8॥ वैशम्पायन उवाच॥ हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥ 9॥ ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ 10॥ मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ 11॥ अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः । क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥ 12॥ कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत । एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥ 13॥ अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥ 14॥ धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान्पूषा च सविता दशमस्तथा ॥ 15॥ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते । जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥ 16॥ एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः । नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥ 17॥ प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् । अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥ 18॥ प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत । विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥ 19॥ विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् । बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥ 20॥ चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत । तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥ 21॥ शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः । असिलोमा च केशी च दुर्जयश्चैव दानवः ॥ 22॥ अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥ 23॥ स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा । अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥ 24॥ इसृपा एकचक्रश्च विरूपाक्षो हराहरौ । निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥ 25॥ शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा । इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥ 26॥ अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥ 26॥ इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः । दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥ 27॥ एकाक्षो मृतपा वीरः प्रलम्बनरकावपि । वातापिः शत्रुतपनः शठश्चैव महासुरः ॥ 28॥ गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः । असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥ 29॥ सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् । सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥ 30॥ क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् । गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥ 31॥ अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः । विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥ 32॥ कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः । भुवि ख्याता महावीर्या दानवेषु परन्तपाः ॥ 33॥ विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः । क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥ 34॥ असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् । ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥ 35॥ त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ । तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ॥ 36॥ इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् । असुराणां सुराणां च पुराणे संश्रुतो मया ॥ 37॥ एतेषां यदपत्यं तु न शक्यं तदशेषतः । प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥ 38॥ तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥ 39॥ शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः । कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥ 40॥ भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥ 41॥ पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः । भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥ 42॥ तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥ 43॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ 43॥ अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत । अनवद्यामनुवशामनूनामरुणां प्रियाम् ॥ 44॥ अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥ 44॥ सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः । ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥ 45॥ विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥ 46॥ इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् । प्रावासूत महाभागा देवी देवर्षितः पुरा ॥ 47॥ अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा । अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥ 48॥ असिता च सुबाहुश्च सुव्रता सुभुजा तथा । सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ॥ 49॥ तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥ 49॥ अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा । अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥ 50॥ इति ते सर्वभूतानां सम्भवः कथितो मया । यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ॥ 51॥ भुजगानां सुपर्णानां रुद्राणां मरुतां तथा । गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥ 52॥ आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः । श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥ 53॥ इमं तु वंशं नियमेन यः paThe;nmahAtmanAM ब्राह्मणदेवसंनिधौ । अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ॥ 54॥ \hrule \medskip 60 \medskip वैशम्पायन उवाच॥ ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥ 1॥ मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥ 2॥ दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥ 3॥ मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥ 4॥ त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः । बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥ 5॥ अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप । सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥ 6॥ राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा । पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ॥ 7॥ क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः । विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥ 8॥ दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः । ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥ 9॥ वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः । तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥ 10॥ ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः । पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥ 11॥ ददौ स दश धर्माय सप्तविंशतिमिन्दवे । दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ 12॥ नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे । कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ 13॥ बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश । द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ॥ 14॥ सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः । कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ॥ 15॥ सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥ 15॥ पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः । तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥ 16॥ धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥ 17॥ धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा । चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥ 18॥ रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः । प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥ 19॥ धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ 20॥ सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते । मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ 21॥ अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः । अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥ 22॥ तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः । कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥ 23॥ अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ 24॥ प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ 25॥ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ॥ 26॥ प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥ 26॥ विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥ 27॥ भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यो दिव्यानि विमानानि देवतानां चकार ह ॥ 28॥ मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः । पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥ 29॥ स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः । निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥ 30॥ त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः । शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥ 31॥ कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना । नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥ 32॥ मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः । जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥ 33॥ त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥ 34॥ द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप । तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥ 35॥ त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव । अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥ 36॥ रुद्राणामपरः पक्षः साध्यानां मरुतां तथा । वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥ 37॥ वैनतेयस्तु गरुडो बलवानरुणस्तथा । बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥ 38॥ अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् । एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ॥ 39॥ यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥ 39॥ ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः । भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥ 40॥ त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये । स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ॥ 41॥ योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः । सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥ 42॥ तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे । अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥ 43॥ च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् । यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥ 44॥ आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥ 45॥ महातपा महातेजा बाल एव गुणैर्युतः ॥ 45॥ ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् । जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥ 46॥ रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः । सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥ 47॥ और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् । तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥ 48॥ द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् । लोके धाता विधाता च यौ स्थितौ मनुना सह ॥ 49॥ तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा । तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥ 50॥ वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत । तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥ 51॥ प्रजानामन्नकामानामन्योन्यपरिभक्षणात् । अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ॥ 52॥ तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः । घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥ 53॥ भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥ 53॥ काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् । ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥ 54॥ उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत । भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥ 55॥ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः । चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥ 56॥ शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी । कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥ 57॥ नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः । मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥ 58॥ मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च । सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥ 59॥ अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥ 60॥ ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् । ऐरावतः सुतस्तस्या देवनागो महागजः ॥ 61॥ हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः । गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥ 62॥ प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत । द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥ 63॥ मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप । दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥ 64॥ तथा दुहितरौ राजन्सुरभिर्वै व्यजायत । रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ 65॥ रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥ 65॥ सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् । सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ॥ 66॥ अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥ 66॥ अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ । सम्पातिं जनयामास तथैव च जटायुषम् ॥ 67॥ द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥ 67॥ इत्येष सर्वभूतानां महतां मनुजाधिप । प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥ 68॥ यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः । सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥ 69॥ \hrule \medskip 61 \medskip जनमेजय उवाच॥ देवानां दानवानां च यक्षाणामथ रक्षसाम् । अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥ 1॥ श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् । जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥ 2॥ वैशम्पायन उवाच॥ मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः । प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥ 3॥ विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः । जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥ 4॥ दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः । स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥ 5॥ संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः । स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥ 6॥ अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः । धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥ 7॥ यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥ 8॥ बाष्कलो नाम यस्तेषामासीदसुरसत्तमः । भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥ 9॥ अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥ 10॥ पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥ 11॥ केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् । अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ॥ 12॥ स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः । उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥ 13॥ यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः । अशोको नाम राजासीन्महावीर्यपराक्रमः ॥ 14॥ तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः । दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥ 15॥ वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः । दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ 16॥ अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः । स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥ 17॥ अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः । रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ 18॥ सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः । बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥ 19॥ तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः । सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥ 20॥ इसृपा नाम यस्तेषामसुराणां बलाधिकः । पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥ 21॥ एकचक्र इति ख्यात आसीद्यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥ 22॥ विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः । चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥ 23॥ हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः । सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥ 24॥ अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः । बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥ 25॥ निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः । मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥ 26॥ निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत । भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥ 27॥ शरभो नाम यस्तेषां दैतेयानां महासुरः । पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥ 28॥ द्वितीयः शलभस्तेषामसुराणां बभूव यः । प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥ 29॥ चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः । ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥ 30॥ मृतपा इति विख्यातो य आसीदसुरोत्तमः । पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥ 31॥ गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः । द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ 32॥ मयूर इति विख्यातः श्रीमान्यस्तु महासुरः । स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥ 33॥ सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः । कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ 34॥ चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः । शुनको नाम राजर्षिः स बभूव नराधिपः ॥ 35॥ विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः । जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥ 36॥ दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः । काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥ 37॥ ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् । क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥ 38॥ अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः । विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥ 39॥ द्वितीयो विक्षराद्यस्तु नराधिप महासुरः । पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥ 40॥ बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः । पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥ 41॥ वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः । मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ 42॥ क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः । दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ 43॥ क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः । दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥ 44॥ कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः । जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ 45॥ मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः । अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ 46॥ द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः । अपराजित इत्येव स बभूव नराधिपः ॥ 47॥ तृतीयस्तु महाराज महाबाहुर्महासुरः । निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ 48॥ तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः । श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ 49॥ पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः । महौजा इति विख्यातो बभूवेह परन्तपः ॥ 50॥ षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः । अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ 51॥ समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् । विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ 52॥ बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः । बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥ 53॥ गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः । ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ॥ 54॥ नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा । सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥ 55॥ क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥ 56॥ दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥ 57॥ आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥ 58॥ कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥ 59॥ क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥ 60॥ गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥ 61॥ यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ 62॥ बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ 63॥ धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥ 64॥ धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ 65॥ महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥ 66॥ अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥ 67॥ जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥ 68॥ तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥ 69॥ जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥ 70॥ यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥ 71॥ शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥ 72॥ सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥ 73॥ द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥ 74॥ ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥ 75॥ मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥ 76॥ अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥ 77॥ धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥ 78॥ मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥ 78॥ अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥ 79॥ कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ 80॥ जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः ॥ 81॥ येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥ 81॥ पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥ 82॥ दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥ 83॥ धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥ 84॥ अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥ 85॥ यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥ 86॥ अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥ 87॥ द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥ 88॥ आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥ 89॥ यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥ 90॥ शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥ 91॥ एवमन्ये मनुष्येन्द्र bahavoM.ashA दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ 92॥ गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥ 93॥ तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥ 94॥ श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥ 95॥ नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥ 96॥ सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥ 97॥ सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥ 98॥ इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥ 99॥ ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥ 100॥ धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥ 101॥ अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ 102॥ \hrule \medskip संभवपर्व शंकुतलोपाख्यानम् 62 \medskip जनमेजय उवाच॥ त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् । अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥ 1॥ इमं तु भूय इच्छामि कुरूणां वंशमादितः । कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥ 2॥ वैशम्पायन उवाच॥ पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् । पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥ 3॥ चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः । समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥ 4॥ आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः । रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥ 5॥ न वर्णसङ्करकरो नाकृष्यकरकृज्जनः । न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥ 6॥ धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे । तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥ 7॥ नासीच्चोरभयं तात न क्षुधाभयमण्वपि । नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥ 8॥ स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः । तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥ 9॥ कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च । सर्वरत्नसमृद्धा च मही वसुमती तदा ॥ 10॥ स चाद्भुतमहावीर्यो वज्रसंहननो युवा । उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥ 11॥ धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च । नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥ 12॥ बले विष्णुसमश्चासीत्तेजसा भास्करोपमः । अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥ 13॥ संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् । भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥ 14॥ \hrule \medskip 63 \medskip वैशम्पायन उवाच॥ स कदाचिन्महाबाहुः प्रभूतबलवाहनः । वनं जगाम गहनं हयनागशतैर्वृतः ॥ 1॥ खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः । प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥ 2॥ सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः । रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥ 3॥ हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः । आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥ 4॥ प्रासादवरशृङ्गस्थाः परया नृपशोभया । ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥ 5॥ शक्रोपमममित्रघ्नं परवारणवारणम् । पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥ 6॥ अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः । यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥ 7॥ इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् । तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥ 8॥ तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः । निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥ 9॥ सुदूरमनुजग्मुस्तं पौरजानपदास्तदा । न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥ 10॥ सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः । महीमापूरयामास घोषेण त्रिदिवं तथा ॥ 11॥ स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् । बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥ 12॥ विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् । निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥ 13॥ मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥ 13॥ तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः । लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥ 14॥ बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् । पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥ 15॥ दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः । अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥ 16॥ कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः । गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥ 17॥ तोमरैरसिभिश्चापि गदामुसलकर्पणैः । चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥ 18॥ राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः । लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥ 19॥ तत्र विद्रुतसङ्घानि हतयूथपतीनि च । मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥ 20॥ शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः । व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥ 21॥ क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि । केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥ 22॥ केचिदग्निमथोत्पाद्य समिध्य च वनेचराः । भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥ 23॥ तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः । सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥ 24॥ शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु । वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥ 25॥ तद्वनं बलमेघेन शरधारेण संवृतम् । व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥ 26॥ \hrule \medskip 64 \medskip वैशम्पायन उवाच॥ ततो मृगसहस्राणि हत्वा विपुलवाहनः । राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥ 1॥ एक एवोत्तमबलः क्षुत्पिपासासमन्वितः । स वनस्यान्तमासाद्य महदीरिणमासदत् ॥ 2॥ तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् । मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥ 3॥ शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ॥ 3॥ पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् । विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥ 4॥ प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् । षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥ 5॥ नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी । षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ॥ 6॥ विहगैर्नादितं पुष्पैरलङ्कृतमतीव च । सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ॥ 7॥ मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥ 7॥ मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः । पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥ 8॥ दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः । विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥ 9॥ तेषां तत्र प्रवालेषु पुष्पभारावनामिषु । रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥ 10॥ तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् । लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ॥ 11॥ सम्पश्यन्स महातेजा बभूव मुदितस्तदा ॥ 11॥ परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः । अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ॥ 12॥ सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः । परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥ 13॥ एवङ्गुणसमायुक्तं ददर्श स वनं नृपः । नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥ 14॥ प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् । आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥ 15॥ नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् । यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥ 16॥ अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् । महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥ 17॥ मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् । नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ॥ 18॥ तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥ 18॥ तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत । देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥ 19॥ नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः । सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥ 20॥ सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् । सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥ 21॥ पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम् । मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥ 22॥ नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा । चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥ 23॥ अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया । नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥ 24॥ मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ॥ 24॥ तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः । अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा ॥ 25॥ महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥ 25॥ रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् । अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥ 26॥ मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् । काश्यपं स्थीयतामत्र यावदागमनं मम ॥ 27॥ तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः । क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥ 28॥ सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः । पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥ 29॥ दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ॥ 29॥ ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च । षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ॥ 30॥ ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः । शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥ 31॥ यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि । अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ 32॥ अथर्ववेदप्रवराः पूगयाज्ञिक संमताः । संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥ 33॥ शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः । नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ॥ 34॥ यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः । न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ॥ 35॥ नानावाक्यसमाहारसमवायविशारदैः । विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥ 36॥ स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः । लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥ 37॥ तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् । जपहोमपरान्सिद्धान्ददर्श परवीरहा ॥ 38॥ आसनानि विचित्राणि पुष्पवन्ति महीपतिः । प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥ 39॥ देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः । ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥ 40॥ स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् । नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥ 41॥ स काश्यपस्यायतनं mahAvratai;rvRRitaM समन्तादृषिभिस्तपोधनैः । विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ॥ 42॥ \hrule \medskip 65 \medskip वैशम्पायन उवाच॥ ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् । नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥ 1॥ सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् । उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥ 2॥ श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी । निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥ 3॥ सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा । स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥ 4॥ आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि । पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥ 5॥ यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा । उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥ 6॥ तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् । दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥ 7॥ आगतोऽहं महाभागमृषिं कण्वमुपासितुम् । क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥ 8॥ शकुन्तलोवाच॥ गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् । मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥ 9॥ वैशम्पायन उवाच॥ अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः । तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥ 10॥ विभ्राजमानां वपुषा तपसा च दमेन च । रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥ 11॥ कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् । एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥ 12॥ दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः । इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥ 13॥ एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे । उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥ 14॥ कण्वष्याहं भगवतो दुःषन्त दुहिता मता । तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥ 15॥ दुःषन्त उवाच॥ ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः । चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥ 16॥ कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी । संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ॥ 17॥ शकुन्तलोवाच॥ यथायमागमो मह्यं यथा चेदमभूत्पुरा । शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥ 18॥ ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् । तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥ 19॥ तप्यमानः किल पुरा विश्वामित्रो महत्तपः । सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥ 20॥ तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति । भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥ 21॥ गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे । श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥ 22॥ असावादित्यसङ्काशो विश्वामित्रो महातपाः । तप्यमानस्तपो घोरं मम कम्पयते मनः ॥ 23॥ मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे । संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ 24॥ स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय । चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥ 25॥ रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः । लोभयित्वा वरारोहे तपसः संनिवर्तय ॥ 26॥ मेनकोवाच॥ महातेजाः स भगवान्सदैव च महातपाः । कोपनश्च तथा ह्येनं जानाति भगवानपि ॥ 27॥ तेजसस्तपसश्चैव कोपस्य च महात्मनः । त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥ 28॥ महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् । क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥ 29॥ शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः । यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥ 30॥ बभार यत्रास्य पुरा काले दुर्गे महात्मनः । दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥ 31॥ अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् । मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥ 32॥ मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् । त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥ 33॥ अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा । प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥ 34॥ एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे । यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ॥ 35॥ तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा । सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥ 36॥ तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् । कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥ 37॥ हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् । कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥ 38॥ यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे । एतेऽपि यस्योद्विजन्ते prabhAvA;tkasmAttasmAnmAdRRishI नोद्विजेत ॥ 39॥ त्वयैवमुक्ता च कथं samIpa;mRRiSherna गच्छेयमहं सुरेन्द्र । रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ॥ 40॥ कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव । भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ॥ 41॥ वनाच्च वायुः सुरभिः pravAye;ttasminkAle तमृषिं लोभयन्त्याः । तथेत्युक्त्वा विहिते चैव tasmiM;stato ययौ साश्रमं कौशिकस्य ॥ 42॥ \hrule \medskip 66 \medskip शकुन्तलोवाच॥ एवमुक्तस्तया शक्रः संदिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥ 1॥ अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् । विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥ 2॥ अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ । अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥ 3॥ सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती । उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥ 4॥ गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः । अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥ 5॥ तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावं संसर्गे तया कामवशं गतः ॥ 6॥ न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता । तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ॥ 7॥ रममाणौ यथाकामं यथैकदिवसं तथा ॥ 7॥ जनयामास स मुनिर्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥ 8॥ जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु । कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥ 9॥ तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥ 10॥ नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥ 11॥ उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् । निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ॥ 12॥ आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥ 12॥ शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥ 13॥ निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता । शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥ 14॥ एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् । शकुन्तला च पितरं मन्यते मामनिन्दिता ॥ 15॥ एतदाचष्ट पृष्टः सन्मम जन्म महर्षये । सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥ 16॥ कण्वं हि पितरं मन्ये पितरं स्वमजानती । इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥ 17॥ \hrule \medskip 67 \medskip दुःषन्त उवाच॥ सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे । भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥ 1॥ सुवर्णमाला वासांसि कुण्डले परिहाटके । नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥ 2॥ आहरामि तवाद्याहं निष्कादीन्यजिनानि च । सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥ 3॥ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ 4॥ शकुन्तलोवाच॥ फलाहारो गतो राजन्पिता मे इत आश्रमात् । तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥ 5॥ दुःषन्त उवाच॥ इच्छामि त्वां वरारोहे भजमानामनिन्दिते । त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ 6॥ आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥ 7॥ अष्टावेव समासेन विवाहा धर्मतः स्मृताः । ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥ 8॥ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥ 9॥ प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय । षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥ 10॥ राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः । पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥ 11॥ पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन । अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥ 12॥ गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥ 13॥ सा त्वं मम सकामस्य सकामा वरवर्णिनि । गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥ 14॥ शकुन्तलोवाच॥ यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम । प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥ 15॥ सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः । मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥ 16॥ युवराजो महाराज सत्यमेतद्ब्रवीहि मे । यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ॥ 17॥ वैशम्पायन उवाच॥ एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् । अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ॥ 18॥ यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥ 18॥ एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् । जग्राह विधिवत्पाणावुवास च तया सह ॥ 19॥ विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः । प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥ 20॥ तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥ 20॥ इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय । मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥ 21॥ भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥ 22॥ मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् । शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥ 23॥ विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः । उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥ 24॥ त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः । पुंसा सह समायोगो न स धर्मोपघातकः ॥ 25॥ क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते । सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥ 26॥ धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः । अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥ 27॥ महात्मा जनिता लोके पुत्रस्तव महाबलः । य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥ 28॥ परं चाभिप्रयातस्य चक्रं तस्य महात्मनः । भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥ 29॥ ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् । विनिधाय ततो भारं संनिधाय फलानि च ॥ 30॥ मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः । तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥ 31॥ कण्व उवाच॥ प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि । गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥ 32॥ वैशम्पायन उवाच॥ ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा । शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥ 33॥ \hrule \medskip 68 \medskip वैशम्पायन उवाच॥ प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला । गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥ 1॥ त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् । रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥ 2॥ जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः । तस्याथ कारयामास वर्धमानस्य धीमतः ॥ 3॥ दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा । चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ॥ 4॥ कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥ 4॥ षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति । व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥ 5॥ बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः । आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥ 6॥ ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः । अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥ 7॥ स सर्वदमनो नाम कुमारः समपद्यत । विक्रमेणौजसा चैव बलेन च समन्वितः ॥ 8॥ तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् । समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥ 9॥ तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह । शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ॥ 10॥ भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥ 10॥ नारीणां चिरवासो हि बान्धवेषु न रोचते । कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥ 11॥ तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः । शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥ 12॥ गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् । आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥ 13॥ अभिसृत्य च राजानं विदिता सा प्रवेशिता । सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥ 14॥ पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला । अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥ 15॥ त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः । यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥ 16॥ यथा समागमे पूर्वं कृतः स समयस्त्वया । तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥ 17॥ सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि । अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥ 18॥ धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह । गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ 19॥ सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी । विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥ 20॥ संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा । कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥ 21॥ आकारं गूहमाना च मन्युनाभिसमीरिता । तपसा सम्भृतं तेजो धारयामास वै तदा ॥ 22॥ सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता । भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥ 23॥ जानन्नपि महाराज कस्मादेवं प्रभाषसे । न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥ 24॥ अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च । कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥ 25॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 26॥ एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् । यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ॥ 27॥ मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति । विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥ 28॥ आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ॥ 29॥ यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ 30॥ न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः । तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥ 31॥ अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते । देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥ 32॥ स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् । अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥ 33॥ किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि । न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥ 34॥ यदि मे याचमानाया वचनं न करिष्यसि । दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥ 35॥ भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः । जायाया इति जायात्वं पुराणाः कवयो विदुः ॥ 36॥ यदागमवतः पुंसस्तदपत्यं प्रजायते । तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥ 37॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ 38॥ सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ 39॥ अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥ 40॥ भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ 41॥ सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ 42॥ कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै । यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥ 43॥ संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् । भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ 44॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥ 45॥ एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते । यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥ 46॥ आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥ 47॥ भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् । ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥ 48॥ दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः । ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥ 49॥ सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः । रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥ 50॥ आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् । ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥ 51॥ परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः । पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥ 52॥ स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् । प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥ 53॥ अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः । न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥ 54॥ न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥ 55॥ ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥ 56॥ स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः । पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥ 57॥ त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम । इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥ 58॥ आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव । इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥ 59॥ ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः । मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥ 60॥ वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । जातकर्मणि पुत्राणां तवापि विदितं तथा ॥ 61॥ अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ 62॥ पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् । तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥ 63॥ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः । सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥ 64॥ यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते । तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥ 65॥ मृगापकृष्टेन हि ते मृगयां परिधावता । अहमासादिता राजन्कुमारी पितुराश्रमे ॥ 66॥ उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका । विश्वाची च घृताची च षडेवाप्सरसां वराः ॥ 67॥ तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः । दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥ 68॥ सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः । अवकीर्य च मां याता परात्मजमिवासती ॥ 69॥ किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि । यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ॥ 70॥ कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् । इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ॥ 71॥ दुःषन्त उवाच॥ न पुत्रमभिजानामि त्वयि जातं शकुन्तले । असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥ 72॥ मेनका निरनुक्रोशा बन्धकी जननी तव । यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥ 73॥ स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव । विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥ 74॥ मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता । तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥ 75॥ अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे । विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥ 76॥ क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका । क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥ 77॥ अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् । कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥ 78॥ सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे । यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥ 79॥ सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि । नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥ 80॥ \hrule \medskip 69 \medskip शकुन्तलोवाच॥ राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ 1॥ मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् । ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥ 2॥ क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् । आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ 3॥ महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च । भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥ 4॥ सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ । निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥ 5॥ विरूपो यावदादर्शे नात्मनः पश्यते मुखम् । मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥ 6॥ यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते । तदेतरं विजानाति आत्मानं नेतरं जनम् ॥ 7॥ अतीव रूपसम्पन्नो न किञ्चिदवमन्यते । अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥ 8॥ मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥ 9॥ प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ 10॥ अन्यान्परिवदन्साधुर्यथा हि परितप्यते । तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥ 11॥ अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् । एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ 12॥ सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः । यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ 13॥ अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ 14॥ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥ 15॥ स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते । तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥ 16॥ कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् । उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ॥ 17॥ स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् । कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥ 18॥ धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः । त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ॥ 19॥ स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । आत्मानं सत्यधर्मौ च पालयानो महीपते ॥ 20॥ नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥ 20॥ वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ 21॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ 22॥ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥ 23॥ नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् । न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥ 24॥ राजन्सत्यं परं ब्रह्म सत्यं च समयः परः । मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥ 25॥ अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् । आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ॥ 26॥ ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् । चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥ 27॥ वैशम्पायन उवाच॥ एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला । अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ॥ 28॥ ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥ 28॥ भस्त्रा माता पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ 29॥ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 30॥ जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् । तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥ 31॥ अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् । शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥ 32॥ भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥ 33॥ तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् । पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ॥ 34॥ शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् । अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥ 35॥ यद्यहं वचनादेव गृह्णीयामिममात्मजम् । भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥ 36॥ तं विशोध्य तदा राजा देवदूतेन भारत । हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥ 37॥ मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे । सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ॥ 38॥ स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥ 38॥ तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः । अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥ 39॥ कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह । तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥ 40॥ मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् । पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥ 41॥ यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये । प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥ 42॥ तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् । वासोभिरन्नपानैश्च पूजयामास भारत ॥ 43॥ दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा । भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥ 44॥ तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः । भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥ 45॥ स विजित्य महीपालांश्चकार वशवर्तिनः । चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥ 46॥ स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् । ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥ 47॥ याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् । श्रीमान्गोविततं नाम वाजिमेधमवाप सः ॥ 48॥ यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥ 48॥ भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् । अपरे ये च पूर्वे च भारता इति विश्रुताः ॥ 49॥ भरतस्यान्ववाये हि देवकल्पा महौजसः । बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥ 50॥ येषामपरिमेयानि नामधेयानि सर्वशः । तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ॥ 51॥ महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ 51॥ \hrule \medskip ययात्युपाख्यानम् 70 \medskip वैशम्पायन उवाच॥ प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च । भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥ 1॥ यादवानामिमं वंशं पौरवाणां च सर्वशः । तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ॥ 2॥ धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥ 2॥ तेजोभिरुदिताः सर्वे महर्षिसमतेजसः । दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ॥ 3॥ मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥ 3॥ तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः । सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥ 4॥ वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥ 5॥ सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः । मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥ 6॥ ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे । प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥ 7॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ 8॥ त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ॥ 9॥ इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ॥ 9॥ विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः । मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥ 10॥ मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः । मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥ 11॥ ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥ 11॥ तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् । ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥ 12॥ वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च । करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥ 13॥ पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् । नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥ 14॥ पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ । अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥ 15॥ पुरूरवास्ततो विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥ 16॥ त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः । अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥ 17॥ विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः । जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥ 18॥ सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह । अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥ 19॥ ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत । लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ॥ 20॥ स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् । आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥ 21॥ षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥ 22॥ नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् । स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥ 23॥ आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः । राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥ 24॥ पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् । नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥ 25॥ स हत्वा दस्युसङ्घातानृषीन्करमदापयत् । पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥ 26॥ कारयामास चेन्द्रत्वमभिभूय दिवौकसः । तेजसा तपसा चैव विक्रमेणौजसा तथा ॥ 27॥ यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् । नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥ 28॥ ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः । स पालयामास महीमीजे च विविधैः सवैः ॥ 29॥ अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा । अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥ 30॥ तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः । देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥ 31॥ देवयान्यामजायेतां यदुस्तुर्वसुरेव च । द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥ 32॥ स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् । जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥ 33॥ जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् । यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥ 34॥ यौवनेन चरन्कामान्युवा युवतिभिः सह । विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥ 35॥ तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् । किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥ 36॥ ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ 37॥ यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः । कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥ 38॥ मामकेन शरीरेण राज्यमेकः प्रशास्तु वः । अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥ 39॥ न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् । तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥ 40॥ राजंश्चराभिनवया तन्वा यौवनगोचरः । अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥ 41॥ एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् । सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥ 42॥ पौरवेणाथ वयसा राजा यौवनमास्थितः । यायातेनापि वयसा राज्यं पूरुरकारयत् ॥ 43॥ ततो वर्षसहस्रान्ते ययातिरपराजितः । अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥ 44॥ त्वया दायादवानस्मि त्वं मे वंशकरः सुतः । पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥ 45॥ ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च । कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥ 46॥ \hrule \medskip 71 \medskip जनमेजय उवाच॥ ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः । कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ 1॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम । आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥ 2॥ वैशम्पायन उवाच॥ ययातिरासीद्राजर्षिर्देवराजसमद्युतिः । तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ 3॥ तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय । देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ 4॥ सुराणामसुराणां च समजायत वै मिथः । ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ॥ 5॥ जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् । पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥ 6॥ ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ॥ 6॥ तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् । तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ॥ 7॥ ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥ 7॥ असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि । न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥ 8॥ न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् । सञ्जीवनीं ततो देवा विषादमगमन्परम् ॥ 9॥ ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा । ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ 10॥ भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् । यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ॥ 11॥ शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥ 11॥ वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः । रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥ 12॥ तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् । देवयानीं च दयितां सुतां तस्य महात्मनः ॥ 13॥ त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते । शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ॥ 14॥ देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ 14॥ तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः । तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥ 15॥ स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः । असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥ 16॥ ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः । नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥ 17॥ ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ । अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥ 18॥ शुक्र उवाच॥ कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः । अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥ 19॥ वैशम्पायन उवाच॥ कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ 20॥ व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत । आराधयन्नुपाध्यायं देवयानीं च भारत ॥ 21॥ नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे । गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥ 22॥ संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् । पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥ 23॥ देवयान्यपि तं विप्रं नियमव्रतचारिणम् । अनुगायमाना ललना रहः पर्यचरत्तदा ॥ 24॥ पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् । तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥ 25॥ गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः । जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥ 26॥ हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥ 26॥ ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् । ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ॥ 27॥ उवाच वचनं काले देवयान्यथ भारत ॥ 27॥ अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ 28॥ व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥ 29॥ शुक्र उवाच॥ अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् । वैशम्पायन उवाच॥ ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् । आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ॥ 31॥ हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥ 31॥ स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया । वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥ 32॥ ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः । प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥ 33॥ देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् । पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥ 34॥ शुक्र उवाच॥ बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥ 35॥ मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् । सुराश्च विश्वे च जगच्च sarva;mupasthitAM वैकृतिमानमन्ति ॥ 36॥ देवयान्युवाच॥ यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः । ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ॥ 37॥ स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः । कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ॥ 38॥ शुक्र उवाच॥ असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति । अब्राह्मणं कर्तुमिच्छन्ति raudrA;ste मां यथा प्रस्तुतं दानवैर्हि ॥ 39॥ अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ॥ 39॥ वैशम्पायन उवाच॥ सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् । संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥ 40॥ गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार । तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ॥ 41॥ कच उवाच॥ भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् । न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ॥ 42॥ असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य । ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ॥ 43॥ शुक्र उवाच॥ किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य । नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ॥ 44॥ देवयान्युवाच॥ द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः । कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ॥ 45॥ शुक्र उवाच॥ संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी । विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ॥ 46॥ न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् । ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥ 47॥ पुत्रो भूत्वा भावय भावितो mA;masmAddehAdupaniShkramya तात । समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ 48॥ वैशम्पायन उवाच॥ गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः । कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥ 49॥ दृष्ट्वा च तं पतितं brahmarAshi;mutthApayAmAsa मृतं कचोऽपि । विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ॥ 50॥ ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् । ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥ 51॥ वैशम्पायन उवाच॥ सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् । दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ॥ 52॥ समन्युरुत्थाय mahAnubhAva;stadoshanA विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ॥ 53॥ यो ब्राह्मणोऽद्य प्रभृतीह kashchi;nmohAtsurAM पास्यति मन्दबुद्धिः । अपेतधर्मो ब्रह्महा चैव स syA;dasmi.Nlloke गर्हितः स्यात्परे च ॥ 54॥ मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ॥ 55॥ इतीदमुक्त्वा स mahAnubhAva;staponidhInAM निधिरप्रमेयः । tAndAnavAndaivavimUDhabuddhI;nidaM समाहूय वचोऽभ्युवाच ॥ 56॥ आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे । सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥ 57॥ गुरोरुष्य सकाशे तु दश वर्षशतानि सः । अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ 58॥ \hrule \medskip 72 \medskip वैशम्पायन उवाच॥ समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा । प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥ 1॥ ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च । भ्राजसे विद्यया चैव तपसा च दमेन च ॥ 2॥ ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः । तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥ 3॥ एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन । व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ 4॥ स समावृत्तविद्यो मां भक्तां भजितुमर्हसि । गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥ 5॥ कच उवाच॥ पूज्यो मान्यश्च भगवान्यथा तव पिता मम । तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥ 6॥ आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः । त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ 7॥ यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ 8॥ देवयान्युवाच॥ गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः । तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥ 9॥ असुरैर्हन्यमाने च कच त्वयि पुनः पुनः । तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥ 10॥ सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥ 11॥ कच उवाच॥ अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते । प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥ 12॥ यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ 13॥ भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने । सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥ 14॥ आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि । अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ॥ 15॥ अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥ 15॥ देवयान्युवाच॥ यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः । ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ 16॥ कच उवाच॥ गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः । गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥ 17॥ आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया । शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥ 18॥ तस्माद्भवत्या यः कामो न तथा स भविष्यति । ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥ 19॥ फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा । अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥ 20॥ वैशम्पायन उवाच॥ एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा । त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ 21॥ तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः । बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥ 22॥ यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् । न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥ 23॥ \hrule \medskip 73 \medskip वैशम्पायन उवाच॥ कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥ 1॥ सर्व एव समागम्य शतक्रतुमथाब्रुवन् । कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥ 2॥ एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा । तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥ 3॥ क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे । वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ 4॥ ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा । वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥ 5॥ तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥ 6॥ ततस्तयोर्मिथस्तत्र विरोधः समजायत । देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ 7॥ देवयान्युवाच॥ कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । समुदाचारहीनाया न ते श्रेयो भविष्यति ॥ 8॥ शर्मिष्ठोवाच॥ आसीनं च शयानं च पिता ते पितरं मम । स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥ 9॥ याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ 10॥ अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि । लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥ 11॥ वैशम्पायन उवाच॥ समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥ 12॥ हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया । अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥ 13॥ अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः । श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥ 14॥ स नाहुषः प्रेक्षमाण उदपानं गतोदकम् । ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥ 15॥ तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् । सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥ 16॥ का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥ 17॥ कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते । दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥ 18॥ देवयान्युवाच॥ योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया । तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥ 19॥ एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः । समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥ 20॥ जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् । तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥ 21॥ वैशम्पायन उवाच॥ तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥ 22॥ उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः । आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥ 23॥ देवयान्युवाच॥ त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ॥ 24॥ वैशम्पायन उवाच॥ सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् । दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ॥ 25॥ आचक्षे ते महाप्राज्ञ देवयानी वने हता । शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥ 26॥ श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥ 27॥ दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने । बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥ 28॥ आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः । मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥ 29॥ देवयान्युवाच॥ निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम । शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥ 30॥ सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥ 30॥ एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी । वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥ 31॥ स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ 32॥ इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥ 33॥ यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥ 34॥ शुक्र उवाच॥ स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः । अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥ 35॥ वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥ 36॥ \hrule \medskip 74 \medskip शुक्र उवाच॥ यः परेषां नरो नित्यमतिवादांस्तितिक्षति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ 1॥ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥ 2॥ यः समुत्पतितं क्रोधमक्रोधेन निरस्यति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ 3॥ यः समुत्पतितं क्रोधं क्षमयेह निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ 4॥ यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥ 5॥ यो यजेदपरिश्रान्तो मासि मासि शतं समाः । न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥ 6॥ यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः । न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ॥ 7॥ देवयान्युवाच॥ वेदाहं तात बालापि धर्माणां यदिहान्तरम् । अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥ 8॥ शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता । तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥ 9॥ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥ 10॥ ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ 11॥ वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः । न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ॥ 12॥ यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ 12॥ \hrule \medskip 75 \medskip वैशम्पायन उवाच॥ ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥ 1॥ नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ॥ 2॥ फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥ 2॥ यदघातयथा विप्रं कचमाङ्गिरसं तदा । अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥ 3॥ वधादनर्हतस्तस्य वधाच्च दुहितुर्मम । वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ॥ 4॥ स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥ 4॥ अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् । यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥ 5॥ वृषपर्वोवाच॥ नाधर्मं न मृषावादं त्वयि जानामि भार्गव । त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥ 6॥ यद्यस्मानपहाय त्वमितो गच्छसि भार्गव । समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ॥ 7॥ शुक्र उवाच॥ समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः । दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥ 8॥ प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् । योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥ 9॥ वृषपर्वोवाच॥ यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव । भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥ 10॥ शुक्र उवाच॥ यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर । तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥ 11॥ देवयान्युवाच॥ यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥ 12॥ वृषपर्वोवाच॥ यं काममभिकामासि देवयानि शुचिस्मिते । तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ॥ 13॥ देवयान्युवाच॥ दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये । अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥ 14॥ वृषपर्वोवाच॥ उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय । यं च कामयते कामं देवयानी करोतु तम् ॥ 15॥ वैशम्पायन उवाच॥ ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् । उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ 16॥ त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः । सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥ 17॥ शर्मिष्ठोवाच॥ सा यं कामयते कामं करवाण्यहमद्य तम् । मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥ 18॥ वैशम्पायन उवाच॥ ततः कन्यासहस्रेण वृता शिबिकया तदा । पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ 19॥ शर्मिष्ठोवाच॥ अहं कन्यासहस्रेण दासी ते परिचारिका । अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ 20॥ देवयान्युवाच॥ स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ 21॥ शर्मिष्ठोवाच॥ येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् । अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥ 22॥ वैशम्पायन उवाच॥ प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः । देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥ 23॥ प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम । अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥ 24॥ एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः । प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ 25॥ \hrule \medskip 76 \medskip वैशम्पायन उवाच॥ अथ दीर्घस्य कालस्य देवयानी नृपोत्तम । वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥ 1॥ तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥ 2॥ ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥ 2॥ क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् । खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥ 3॥ पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया । तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥ 4॥ ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः । पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥ 5॥ उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् । रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ॥ 6॥ शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥ 6॥ ययातिरुवाच॥ द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥ 7॥ देवयान्युवाच॥ आख्यास्याम्यहमादत्स्व वचनं मे नराधिप । शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ 8॥ इयं च मे सखी दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ 9॥ ययातिरुवाच॥ कथं नु ते सखी दासी कन्येयं वरवर्णिनी । असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥ 10॥ देवयान्युवाच॥ सर्व एव नरव्याघ्र विधानमनुवर्तते । विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥ 11॥ राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥ 12॥ ययातिरुवाच॥ ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः । राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ 13॥ देवयान्युवाच॥ केनास्यर्थेन नृपते इमं देशमुपागतः । जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ॥ 14॥ ययातिरुवाच॥ मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः । बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥ 15॥ देवयान्युवाच॥ द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥ 16॥ ययातिरुवाच॥ विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि । अविवाह्या हि राजानो देवयानि पितुस्तव ॥ 17॥ देवयान्युवाच॥ संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् । ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥ 18॥ ययातिरुवाच॥ एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने । पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ॥ 19॥ देवयान्युवाच॥ पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा । तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥ 20॥ कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ 21॥ ययातिरुवाच॥ क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्रः पुरुषेण विजानता ॥ 22॥ देवयान्युवाच॥ कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ 23॥ ययातिरुवाच॥ एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते । हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ 24॥ दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम । अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ 25॥ देवयान्युवाच॥ दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया । अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ 26॥ वैशम्पायन उवाच॥ त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः । श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥ 27॥ दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः । ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥ 28॥ देवयान्युवाच॥ राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् । नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥ 29॥ शुक्र उवाच॥ वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ 30॥ ययातिरुवाच॥ अधर्मो न स्पृशेदेवं महान्मामिह भार्गव । वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥ 31॥ शुक्र उवाच॥ अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् । अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥ 32॥ वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् । अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ॥ 33॥ इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥ 34॥ वैशम्पायन उवाच॥ एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥ 35॥ \hrule \medskip 77 \medskip वैशम्पायन उवाच॥ ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् । प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ 1॥ देवयान्याश्चानुमते तां सुतां वृषपर्वणः । अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ 2॥ वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् । वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥ 3॥ देवयान्या तु सहितः स नृपो नहुषात्मजः । विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥ 4॥ ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना । लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥ 5॥ गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी । ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥ 6॥ ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः । किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥ 7॥ देवयानी प्रजातासौ वृथाहं प्राप्तयौवना । यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥ 8॥ राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः । अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥ 9॥ अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया । अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥ 10॥ तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी । प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥ 11॥ सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा । तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥ 12॥ रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा । सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥ 13॥ ययातिरुवाच॥ वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् । रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ 14॥ अब्रवीदुशना काव्यो देवयानीं यदावहम् । नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥ 15॥ शर्मिष्ठोवाच॥ न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ॥ 16॥ पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र । एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ॥ 17॥ ययातिरुवाच॥ राजा प्रमाणं भूतानां स नश्येत मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ 18॥ शर्मिष्ठोवाच॥ समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः । समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥ 19॥ ययातिरुवाच॥ दातव्यं याचमानेभ्य इति मे व्रतमाहितम् । त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥ 20॥ शर्मिष्ठोवाच॥ अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय । त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ 21॥ त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ 22॥ देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी । सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥ 23॥ वैशम्पायन उवाच॥ एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् । पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥ 24॥ समागम्य च शर्मिष्ठां यथाकाममवाप्य च । अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥ 25॥ तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी । लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥ 26॥ प्रजज्ञे च ततः काले राजन्राजीवलोचना । कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ 27॥ \hrule \medskip 78 \medskip वैशम्पायन उवाच॥ श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता । चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥ 1॥ अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् । किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥ 2॥ शर्मिष्ठोवाच॥ ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः । स मया वरदः कामं याचितो धर्मसंहितम् ॥ 3॥ नाहमन्यायतः काममाचरामि शुचिस्मिते । तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥ 4॥ देवयान्युवाच॥ शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः । गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥ 5॥ शर्मिष्ठोवाच॥ ओजसा तेजसा चैव दीप्यमानं रविं यथा । तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥ 6॥ देवयान्युवाच॥ यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम । अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ 7॥ वैशम्पायन उवाच॥ अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः । जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥ 8॥ ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः । यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ 9॥ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ 10॥ ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता । ययातिसहिता राजन्निर्जगाम महावनम् ॥ 11॥ ददर्श च तदा तत्र कुमारान्देवरूपिणः । क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥ 12॥ कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः । वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥ 13॥ एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत । किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ॥ 14॥ विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥ 14॥ तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् । शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥ 15॥ इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः । नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ॥ 16॥ रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ॥ 16॥ दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति । बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥ 17॥ मदधीना सती कस्मादकार्षीर्विप्रियं मम । तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥ 18॥ शर्मिष्ठोवाच॥ यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि । न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ 19॥ यदा त्वया वृतो राजा वृत एव तदा मया । सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ 20॥ पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी । त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥ 21॥ वैशम्पायन उवाच॥ श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥ 22॥ सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ 23॥ अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः । न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥ 24॥ अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना । अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥ 25॥ सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता । अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥ 26॥ देवयान्युवाच॥ अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥ 27॥ त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ 28॥ धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ 29॥ शुक्र उवाच॥ धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् । तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥ 30॥ ययातिरुवाच॥ ऋतुं वै याचमानाया भगवन्नान्यचेतसा । दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥ 31॥ ऋतुं वै याचमानाया न ददाति पुमान्वृतः । भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥ 32॥ अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः । नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥ 33॥ इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥ 34॥ शुक्र उवाच॥ नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव । मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ 35॥ वैशम्पायन उवाच॥ क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा । पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ 36॥ ययातिरुवाच॥ अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥ 37॥ शुक्र उवाच॥ नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप । जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ॥ 38॥ ययातिरुवाच॥ राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा । यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥ 39॥ शुक्र उवाच॥ सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज । मामनुध्याय भावेन न च पापमवाप्स्यसि ॥ 40॥ वयो दास्यति ते पुत्रो यः स राजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ 41॥ \hrule \medskip 79 \medskip वैशम्पायन उवाच॥ जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह । पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ 1॥ जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ 2॥ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ 3॥ पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् । दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥ 4॥ यदुरुवाच॥ सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः । वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥ 5॥ अशक्तः कार्यकरणे परिभूतः स यौवनैः । सहोपजीविभिश्चैव तां जरां नाभिकामये ॥ 6॥ ययातिरुवाच॥ यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ॥ 7॥ तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥ 8॥ पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ 9॥ तुर्वसुरुवाच॥ न कामये जरां तात कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥ 10॥ ययातिरुवाच॥ यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ 11॥ सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च । पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥ 12॥ गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च । पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥ 13॥ वैशम्पायन उवाच॥ एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥ 14॥ द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥ 15॥ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥ 16॥ द्रुह्युरुवाच॥ न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥ 17॥ ययातिरुवाच॥ यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥ 18॥ उडुपप्लवसन्तारो यत्र नित्यं भविष्यति । अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥ 19॥ अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ 20॥ अनुरुवाच॥ जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा । न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥ 21॥ ययातिरुवाच॥ यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥ 22॥ प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव । अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥ 23॥ पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि । जरा वली च मे तात पलितानि च पर्यगुः ॥ 24॥ काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ 24॥ पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । कञ्चित्कालं चरेयं वै विषयान्वयसा तव ॥ 25॥ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ 26॥ वैशम्पायन उवाच॥ एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥ 27॥ प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥ 28॥ जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥ 29॥ ययातिरुवाच॥ पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ 30॥ \hrule \medskip 80 \medskip वैशम्पायन उवाच॥ पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥ 1॥ यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥ 2॥ देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि । दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ 3॥ अतिथीनन्नपानैश्च विशश्च परिपालनैः । आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥ 4॥ धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ 5॥ स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ 6॥ स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ 7॥ परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् । पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ 8॥ यथाकामं यथोत्साहं यथाकालमरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥ 9॥ पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥ 10॥ प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा । यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥ 11॥ अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ 12॥ कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥ 13॥ यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः । शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥ 14॥ कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति । एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ॥ 15॥ ययातिरुवाच॥ ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥ 16॥ मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ 17॥ मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ 18॥ यदुनाहमवज्ञातस्तथा तुर्वसुनापि च । द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥ 19॥ पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥ 20॥ मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥ 20॥ शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् । पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ॥ 21॥ भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥ 21॥ प्रकृतय ऊचुः॥ यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा । सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥ 22॥ अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव । वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ 23॥ वैशम्पायन उवाच॥ पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा । अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥ 24॥ दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः । पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ 25॥ यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः । द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥ 26॥ पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव । इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥ 27॥ \hrule \medskip उत्तरयायातम् 81 \medskip वैशम्पायन उवाच॥ एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥ 1॥ उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥ 2॥ स गतः सुरवासं तं निवसन्मुदितः सुखम् । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥ 3॥ निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् । स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥ 4॥ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥ 5॥ प्रतर्दनेन शिबिना समेत्य किल संसदि ॥ 5॥ जनमेजय उवाच॥ कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः । सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ॥ 6॥ कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥ 6॥ देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः । वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥ 7॥ तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः । चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥ 8॥ वैशम्पायन उवाच॥ हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् । दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥ 9॥ ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥ 10॥ अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् । फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥ 11॥ संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः । अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥ 12॥ अतिथीन्पूजयामास वन्येन हविषा विभुः । शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥ 13॥ पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः । अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥ 14॥ ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः । पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥ 15॥ एकपादस्थितश्चासीत्षण्मासाननिलाशनः । पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥ 16॥ \hrule \medskip 82 \medskip वैशम्पायन उवाच॥ स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि । पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥ 1॥ देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी । अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥ 2॥ स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् । कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥ 3॥ शक्र उवाच॥ यदा स पूरुस्तव रूपेण राज;~njarAM गृहीत्वा प्रचचार भूमौ । तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ॥ 4॥ ययातिरुवाच॥ गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव । मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥ 5॥ अक्रोधनः क्रोधनेभ्यो vishiShTa;stathA तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥ 6॥ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 7॥ नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥ 8॥ अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥ 9॥ सद्भिः पुरस्तादभिपूजितः syA;tsadbhistathA पृष्ठतो रक्षितः स्यात् । sadAsatAmativAdA.nstitikShe;tsatAM वृत्तं चाददीतार्यवृत्तः ॥ 10॥ वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि । परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥ 11॥ न हीदृशं संवननं त्रिषु लोकेषु विद्यते । यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ 12॥ तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥ 13॥ \hrule \medskip 83 \medskip इन्द्र उवाच॥ सर्वाणि कर्माणि समाप्य rAja;ngRRihAnparityajya वनं गतोऽसि । तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ॥ 1॥ ययातिरुवाच॥ नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु । आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥ 2॥ इन्द्र उवाच॥ यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः । तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ॥ 3॥ ययातिरुवाच॥ surarShigandharvanarAvamAnA;tkShayaM गता मे यदि शक्र लोकाः । इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ॥ 4॥ इन्द्र उवाच॥ सतां सकाशे पतितासि rAjaM;shchyutaH प्रतिष्ठां यत्र लब्धासि भूयः । एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ॥ 5॥ वैशम्पायन उवाच॥ ततः prahAyAmararAjajuShTA;npuNyA.NllokAnpatamAnaM ययातिम् । सम्प्रेक्ष्य rAjarShivaro.aShTakasta;muvAcha सद्धर्मविधानगोप्ता ॥ 6॥ कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः । patasyudIrNAmbudharAndhakArA;tkhAtkhecharANAM प्रवरो यथार्कः ॥ 7॥ दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् । किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ॥ 8॥ दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् । अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ॥ 9॥ न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः । तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ॥ 10॥ भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप । त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ॥ 11॥ सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प । ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥ 12॥ प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः । प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥ 13॥ \hrule \medskip 84 \medskip ययातिरुवाच॥ अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् । प्रभ्रंशितः surasiddharShilokA;tparichyutaH प्रपताम्यल्पपुण्यः ॥ 1॥ अहं हि पूर्वो वयसा bhavadbhya;stenAbhivAdaM भवतां न प्रयुञ्जे । यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ॥ 2॥ अष्टक उवाच॥ अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् । यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ॥ 3॥ ययातिरुवाच॥ प्रतिकूलं कर्मणां pApamAhu;stadvartate.apravaNe पापलोक्यम् । सन्तोऽसतां नानुवर्तन्ति chaita;dyathA आत्मैषामनुकूलवादी ॥ 4॥ अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि । एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ॥ 5॥ नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥ 6॥ सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या । तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥ 7॥ दुःखे न तप्येन्न सुखेन hRRiShye;tsamena वर्तेत सदैव धीरः । दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥ 8॥ भये न मुह्याम्यष्टकाहं कदा chi;tsantApo मे मानसो नास्ति कश्चित् । धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ॥ 9॥ संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः । तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥ 10॥ अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् । किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥ 11॥ अष्टक उवाच॥ ये ये लोकाः पार्थिवेन्द्र pradhAnA;stvayA भुक्ता यं च कालं यथा च । तन्मे राजन्ब्रूहि सर्वं yathAva;tkShetraj~navadbhAShase त्वं हि धर्मान् ॥ 12॥ ययातिरुवाच॥ राजाहमासमिह sArvabhauma;stato लोकान्महतो अजयं वै । तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥ 13॥ ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् । अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥ 14॥ ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् । तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥ 15॥ देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् । सम्पूज्यमानस्त्रिदशैः samastai;stulyaprabhAvadyutirIshvarANAm || 16|| तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् । sahApsarobhirviharanpuNyagandhA;npashyannagAnpuShpitA.nshchArurUpAn || 17|| तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् । दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ 18॥ एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः । वाचोऽश्रौषं चान्तरिक्षे surANA;manukroshAchChochatAM मानवेन्द्र ॥ 19॥ अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः । तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ॥ 20॥ तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि । हविर्गन्धं देशिकं yaj~nabhUme;rdhUmApA~NgaM प्रतिगृह्य प्रतीतः ॥ 21॥ \hrule \medskip 85 \medskip अष्टक उवाच॥ यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् । किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ॥ 1॥ ययातिरुवाच॥ ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि । तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥ 2॥ अष्टक उवाच॥ कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् । किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ 3॥ ययातिरुवाच॥ इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे । ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥ 4॥ तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म । आख्यातं ते पार्थिव sarvameta;dbhUyashchedAnIM वद किं ते वदामि ॥ 5॥ अष्टक उवाच॥ यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः । कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ॥ 6॥ ययातिरुवाच॥ ऊर्ध्वं देहात्कर्मणो jRRimbhamANA;dvyaktaM पृथिव्यामनुसञ्चरन्ति । इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ॥ 7॥ षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि । तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥ 8॥ अष्टक उवाच॥ यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः । कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ॥ 9॥ ययातिरुवाच॥ अस्रं रेतः puShpaphalAnupRRikta;manveti तद्वै पुरुषेण सृष्टम् । स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ॥ 10॥ वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् । चतुष्पदं द्विपदं चापि sarva;mevambhUtA गर्भभूता भवन्ति ॥ 11॥ अष्टक उवाच॥ अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति । आपद्यमानो narayonimetA;mAchakShva मे संशयात्प्रब्रवीमि ॥ 12॥ शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् । एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥ 13॥ ययातिरुवाच॥ वायुः समुत्कर्षति garbhayoni;mRRitau रेतः पुष्परसानुपृक्तम् । स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ॥ 14॥ स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः । स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ॥ 15॥ घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् । इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ॥ 16॥ अष्टक उवाच॥ यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा । अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ॥ 17॥ ययातिरुवाच॥ हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च । अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ॥ 18॥ पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति । कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ॥ 19॥ चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति । आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ॥ 20॥ अष्टक उवाच॥ किं स्वित्कृत्वा लभते तात lokA;nmartyaH श्रेष्ठांस्तपसा विद्यया वा । तन्मे पृष्टः शंस सर्वं yathAva;chChubhA.NllokAnyena गच्छेत्क्रमेण ॥ 21॥ ययातिरुवाच॥ तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा । नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ॥ 22॥ अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् । तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ॥ 23॥ चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ॥ 24॥ न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् । सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ॥ 25॥ इति दद्यादिति यजेदित्यधीयीत मे व्रतम् । इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥ 26॥ येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् । तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥ 27॥ \hrule \medskip 86 \medskip अष्टक उवाच॥ चरन्गृहस्थः कथमेति devA;nkathaM भिक्षुः कथमाचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ॥ 1॥ ययातिरुवाच॥ आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी । मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥ 2॥ धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च । अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ॥ 3॥ स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ॥ 4॥ अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकसारी laghuralpachAra;shcharandeshAnekacharaH स भिक्षुः ॥ 5॥ रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च । तामेव रात्रिं प्रयतेत vidvA;naraNyasa.nstho भवितुं यतात्मा ॥ 6॥ दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् । अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ॥ 7॥ अष्टक उवाच॥ कति स्विदेव मुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥ 8॥ ययातिरुवाच॥ अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥ 9॥ अष्टक उवाच॥ कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥ 10॥ ययातिरुवाच॥ न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥ 11॥ अनग्निरनिकेतश्च अगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥ 12॥ यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् । तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ 13॥ यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ 14॥ धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् । असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥ 15॥ तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ॥ 16॥ अथ लोकमिमं जित्वा लोकं विजयते परम् ॥ 16॥ आस्येन तु यदाहारं गोवन्मृगयते मुनिः । अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥ 17॥ \hrule \medskip 87 \medskip अष्टक उवाच॥ कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् । उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥ 1॥ ययातिरुवाच॥ अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः । ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥ 2॥ अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् । तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥ 3॥ यद्वै नृशंसं tadapathyamAhu;ryaH सेवते धर्ममनर्थबुद्धिः । अस्वोऽप्यनीशश्च तथैव rAjaM;stadArjavaM स समाधिस्तदार्यम् ॥ 4॥ अष्टक उवाच॥ केनासि दूतः प्रहितोऽद्य rAja;nyuvA स्रग्वी दर्शनीयः सुवर्चाः । कुत आगतः कतरस्यां दिशि tva;mutAho स्वित्पार्थिवं स्थानमस्ति ॥ 5॥ ययातिरुवाच॥ इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः । उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ॥ 6॥ सतां सकाशे तु वृतः prapAta;ste सङ्गता गुणवन्तश्च सर्वे । शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ॥ 7॥ अष्टक उवाच॥ पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 8॥ ययातिरुवाच॥ यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च । तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ॥ 9॥ अष्टक उवाच॥ तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति । यद्यन्तरिक्षे यदि वा दिवि shritA;stAnAkrama क्षिप्रममित्रसाह ॥ 10॥ ययातिरुवाच॥ नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयं सततं dvijebhya;stathAdadaM पूर्वमहं नरेन्द्र ॥ 11॥ नाब्राह्मणः कृपणो जातु jIve;dyA चापि स्याद्ब्राह्मणी वीरपत्नी । सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ॥ 12॥ प्रतर्दन उवाच॥ पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 13॥ ययातिरुवाच॥ सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि । मधुच्युतो घृतपृक्ता vishokA;ste नान्तवन्तः प्रतिपालयन्ति ॥ 14॥ प्रतर्दन उवाच॥ तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु । यद्यन्तरिक्षे यदि वा दिवि shritA;stAnAkrama क्षिप्रमपेतमोहः ॥ 15॥ ययातिरुवाच॥ न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् । दैवादेशादापदं प्राप्य vidvAM;shcharennRRisha.nsaM न हि जातु राजा ॥ 16॥ धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः । न मद्विधो धर्मबुद्धिः prajAna;nkuryAdevaM कृपणं मां यथात्थ ॥ 17॥ कुर्यामपूर्वं न कृतं yadanyai;rvivitsamAnaH किमु तत्र साधु । ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ॥ 18॥ \hrule \medskip 88 \medskip वसुमना उवाच॥ पृच्छामि त्वां वसुमना raushadashvi;ryadyasti लोको दिवि मह्यं नरेन्द्र । यद्यन्तरिक्षे प्रथितो mahAtma;nkShetraj~naM त्वां तस्य धर्मस्य मन्ये ॥ 1॥ ययातिरुवाच॥ यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च । लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ॥ 2॥ वसुमना उवाच॥ तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु । क्रीणीष्वैनांस्तृणकेनापि rAja;npratigrahaste यदि सम्यक्प्रदुष्टः ॥ 3॥ ययातिरुवाच॥ न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः । कुर्यां न chaivAkRRitapUrvamanyai;rvivitsamAnaH किमु तत्र साधु ॥ 4॥ वसुमना उवाच॥ तांस्त्वं लोकान्प्रतिपद्यस्व rAja;nmayA दत्तान्यदि नेष्टः क्रयस्ते । अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ॥ 5॥ शिबिरुवाच॥ पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ 6॥ ययातिरुवाच॥ न त्वं वाचा हृदयेनापि vidva;nparIpsamAnAnnAvama.nsthA नरेन्द्र । तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ॥ 7॥ शिबिरुवाच॥ तांस्त्वं लोकान्प्रतिपद्यस्व rAja;nmayA दत्तान्यदि नेष्टः क्रयस्ते । न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ॥ 8॥ ययातिरुवाच॥ यथा tvamindrapratimaprabhAva;ste चाप्यनन्ता नरदेव लोकाः । तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ॥ 9॥ अष्टक उवाच॥ न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि । सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥ 10॥ ययातिरुवाच॥ यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः । अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥ 11॥ अष्टक उवाच॥ कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ 12॥ ययातिरुवाच॥ युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ 13॥ अष्टक उवाच॥ आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा । वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ 14॥ ययातिरुवाच॥ सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् । एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥ 15॥ वैशम्पायन उवाच॥ तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः । आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥ 16॥ अष्टक उवाच॥ अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा । कस्मादेवं shibiraushInaro.aya;meko.atyagAtsarvavegena वाहान् ॥ 17॥ ययातिरुवाच॥ अददाद्देवयानाय यावद्वित्तमविन्दत । उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥ 18॥ दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा । राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ॥ 19॥ एवंवृत्तो ह्रीनिषेधश्च yasmA;ttasmAchChibiratyagAdvai रथेन ॥ 19॥ वैशम्पायन उवाच॥ अथाष्टकः punarevAnvapRRichCha;nmAtAmahaM कौतुकादिन्द्रकल्पम् । पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ॥ 20॥ कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥ 20॥ ययातिरुवाच॥ ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् । गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ॥ 21॥ सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः । medhyAnashvAnekashaphAnsurUpAM;stadA देवाः पुण्यभाजो भवन्ति ॥ 22॥ अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य । गोभिः सुवर्णेन धनैश्च mukhyai;statrAsangAH शतमर्बुदानि ॥ 23॥ सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ॥ 24॥ सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ॥ 24॥ यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् । अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥ 25॥ वैशम्पायन उवाच॥ एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः । त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ 26॥ \hrule \medskip संभवपर्व 89 \medskip जनमेजय उवाच॥ भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् । यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥ 1॥ न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः । प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥ 2॥ तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् । चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥ 3॥ वैशम्पायन उवाच॥ हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥ 4॥ प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः । पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥ 5॥ मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः । पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥ 6॥ सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः । मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥ 7॥ रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः । यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ॥ 8॥ सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥ 8॥ ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् । स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥ 9॥ तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः । धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ॥ 10॥ अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥ 10॥ मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् । मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ॥ 11॥ तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥ 11॥ तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् । आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥ 12॥ इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् । सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥ 13॥ रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः । इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥ 14॥ दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च । तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥ 15॥ दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः । तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ 16॥ भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् । नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥ 17॥ ततो महद्भिः क्रतुभिरीजानो भरतस्तदा । लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥ 18॥ ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः । भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥ 19॥ ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् । ततः स वितथो नाम भुमन्योरभवत्सुतः ॥ 20॥ सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा । पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥ 21॥ तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् । राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥ 22॥ सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् । पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥ 23॥ ममज्जेव मही तस्य भूरिभारावपीडिता । हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ॥ 24॥ सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः । चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ॥ 25॥ प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥ 25॥ ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः । अजमीढं सुमीढं च पुरुमीढं च भारत ॥ 26॥ अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः । षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥ 27॥ ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ । केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥ 28॥ तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः । अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥ 29॥ जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् । ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥ 30॥ आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् । सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥ 31॥ व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा । क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥ 32॥ अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥ 32॥ चालयन्वसुधां चैव बलेन चतुरङ्गिणा । अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ॥ 33॥ अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥ 33॥ ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः । राजा संवरणस्तस्मात्पलायत महाभयात् ॥ 34॥ सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा । नदीविषयपर्यन्ते पर्वतस्य समीपतः ॥ 35॥ तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥ 35॥ तेषां निवसतां तत्र सहस्रं परिवत्सरान् । अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥ 36॥ तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च । अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ॥ 37॥ निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥ 37॥ तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा । पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ॥ 38॥ ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥ 38॥ अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् । विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥ 39॥ भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् । पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥ 40॥ ततः स पृथिवीं प्राप्य पुनरीजे महाबलः । आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥ 41॥ ततः संवरणात्सौरी सुषुवे तपती कुरुम् । राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥ 42॥ तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् । कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥ 43॥ अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् । जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ॥ 44॥ पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥ 44॥ अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् । अभिराजो विराजश्च शल्मलश्च महाबलः ॥ 45॥ उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः । एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥ 46॥ जनमेजयादयः सप्त तथैवान्ये महाबलाः । परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥ 47॥ कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् । इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥ 48॥ जनमेजयस्य तनया भुवि ख्याता महाबलाः । धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥ 49॥ निषधश्च महातेजास्तथा जाम्बूनदो बली । कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ॥ 50॥ सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥ 50॥ धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः । हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ॥ 51॥ हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥ 51॥ प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥ 52॥ देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया । शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥ 53॥ भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः । देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥ 54॥ एवंविधाश्चाप्यपरे देवकल्पा महारथाः । जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥ 55॥ \hrule \medskip 90 \medskip जनमेजय उवाच॥ श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् । उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥ 1॥ किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति । प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥ 2॥ एतामेव कथां दिव्यामा प्रजापतितो मनोः । तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥ 3॥ सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् । विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥ 4॥ गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् । न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥ 5॥ वैशम्पायन उवाच॥ शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् । प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥ 6॥ दक्षस्यादितिः । अदितेर्विवस्वान् । विवस्वतो मनुः । मनोरिला । इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः । नहुषस्य ययातिः । 007 | ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम । अत्रानुवंशो भवति । 008 | यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 9॥ तत्र यदोर्यादवाः । पूरोः पौरवाः । 010 | पूरोर्भार्या कौसल्या नाम । तस्यामस्य जज्ञे जनमेजयो नाम । यस्त्रीनश्वमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश । 011 | जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् । तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् । ततस्तस्य प्राचिन्वत्वम् । 012 | प्राचिन्वान्खल्वश्मकीमुपयेमे । तस्यामस्य जज्ञे संयातिः । 013 | संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे । तस्यामस्य जज्ञे अहम्पातिः । 014 | अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य जज्ञे सार्वभौमः । 015 | सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम । तस्यामस्य जज्ञे जयत्सेनः । 016 | जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम । तस्यामस्य जज्ञे अराचीनः । 017 | अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे महाभौमः । 018 | महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतनायी । यः पुरुषमेधानामयुतमानयत् । तदस्यायुतनायित्वम् । 019 | अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञे अक्रोधनः । 020 | अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः । 021 | देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे ऋचः । 022 | ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम । तस्यां पुत्रमजनयदृक्षम् । 023 | ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम । तस्यां पुत्रं मतिनारं नामोत्पादयामास । 024 | मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार । 025 | निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास । तस्यां पुत्रमजनयत्तंसुं नाम । 026 | अत्रानुवंशो भवति । 027 | तंसुं सरस्वती पुत्रं मतिनारादजीजनत् । इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥ 28॥ इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् । 029 | दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । तस्यामस्य जज्ञे भरतः । तत्र श्लोकौ भवतः । 030 | माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ 31॥ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 32॥ ततोऽस्य भरतत्वम् । 033 | भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः । 034 | भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम । तस्यामस्य जज्ञे सुहोत्रः । 035 | सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम । तस्यामस्य जज्ञे हस्ती । य इदं हास्तिनपुरं मापयामास । एतदस्य हास्तिनपुरत्वम् । 036 | हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम । तस्यामस्य जज्ञे विकुण्ठनः । 037 | विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम । तस्यामस्य जज्ञेऽजमीढः । 038 | अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति । पृथक्पृथग्वंशकरा नृपतयः । तत्र वंशकरः संवरणः । 039 | संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे । तस्यामस्य जज्ञे कुरुः । 040 | कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । तस्यामस्य जज्ञे विडूरथः । 041 | विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम । तस्यामस्य जज्ञेऽरुग्वान्नाम । 042 | अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम । तस्यामस्य जज्ञे परिक्षित् । 043 | परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम । तस्यामस्य जज्ञे भीमसेनः । 044 | भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम । तस्यामस्य जज्ञे पर्यश्रवाः । यमाहुः प्रतीपं नाम । 045 | प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम । तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति । 046 | देवापिः खलु बाल एवारण्यं प्रविवेश । शन्तनुस्तु महीपालोऽभवत् । अत्रानुवंशो भवति । 047 | यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥ 48॥ तदस्य शन्तनुत्वम् । 049 | शन्तनुः खलु गङ्गां भागीरथीमुपयेमे । तस्यामस्य जज्ञे देवव्रतः । यमाहुर्भीष्म इति । 050 | भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् । यामाहुर्गन्धकालीति । 051 | तस्यां कानीनो गर्भः पराशराद्द्वैपायनः । तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः । चित्राङ्गदो विचित्रवीर्यश्च । 052 | तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः । विचित्रवीर्यस्तु राजा समभवत् । 053 | विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे । 054 | विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः । 055 | ततः सत्यवती चिन्तयामास । दौःषन्तो वंश उच्छिद्यते इति । 056 | सा द्वैपायनमृषिं चिन्तयामास । 057 | स तस्याः पुरतः स्थितः किं करवाणीति । 058 | सा तमुवाच । भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः । साध्वपत्यं तस्योत्पादयेति । 059 | स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति । 060 | तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य । 061 | तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति । 062 | पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने । 063 | अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् । तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान । 064 | स बाणविद्ध उवाच पाण्डुम् । चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति । 065 | स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये । 066 | वाक्यं चोवाच । स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोका सन्तीति । 067 | सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच । 068 | सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति । 069 | स तां हृष्टरूपः पाण्डुरुवाच । इयं ते सपत्न्यनपत्या । साध्वस्यामपत्यमुत्पाद्यतामिति । 070 | स एवमस्त्वित्युक्तः कुन्त्या । 071 | ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ । 072 | माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । 073 | स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः । 074 | तत्रैनं चितास्थं माद्री समन्वारुरोह । 075 | उवाच कुन्तीम् । यमयोरार्ययाप्रमत्तया भवितव्यमिति । 076 | ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः । 077 | तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन । 078 | ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः । 079 | तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः । 080 | तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः । 081 | पुत्रांश्चोत्पादयामासुः । प्रतिविन्ध्यं युधिष्ठिरः । सुतसोमं वृकोदरः । श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतकर्माणं सहदेव इति । 082 | युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे । तस्यां पुत्रं जनयामास यौधेयं नाम । 083 | भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् । तस्यां पुत्रं सर्वगं नामोत्पादयामास । 084 | अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् । तस्यां पुत्रमभिमन्युं नाम जनयामास । 085 | नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् । तस्यां पुत्रं निरमित्रं नामाजनयत् । 086 | सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे । तस्यां पुत्रमजनयत्सुहोत्रं नाम । 087 | भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास । 088 | इत्येते एकादश पाण्डवानां पुत्राः । 089 | विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे । तस्यामस्य परासुर्गर्भोऽजायत । 090 | तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य । षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति । 091 | सञ्जीवयित्वा चैनमुवाच । परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति । 092 | परिक्षित्तु खलु माद्रवतीं नामोपयेमे । तस्यामस्य जनमेजयः । 093 | जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च । 094 | शतानीकस्तु खलु वैदेहीमुपयेमे । तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः । 095 | इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः । पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ 96॥ \hrule \medskip 91 \medskip वैशम्पायन उवाच॥ इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः । महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥ 1॥ सोऽश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥ 2॥ ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः । तत्र राजर्षयो आसन्स च राजा महाभिषः ॥ 3॥ अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् । तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥ 4॥ ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा । महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥ 5॥ अपध्यातो भगवता ब्रह्मणा स महाभिषः । उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥ 6॥ स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् । प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥ 7॥ महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् । तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥ 8॥ सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः । ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥ 9॥ तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा । किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥ 10॥ तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि । अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥ 11॥ विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् । सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥ 12॥ तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह । न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥ 13॥ त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि । न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥ 14॥ इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् । मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥ 15॥ वसव ऊचुः॥ प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः । भविता मानुषे लोके स नः कर्ता भविष्यति ॥ 16॥ गङ्गोवाच॥ ममाप्येवं मतं देवा यथावदत मानघाः । प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ॥ 17॥ वसव ऊचुः॥ जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि । यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥ 18॥ गङ्गोवाच॥ एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् । नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥ 19॥ वसव ऊचुः॥ तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् । तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥ 20॥ न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः । तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥ 21॥ वैशम्पायन उवाच॥ एवं ते समयं कृत्वा गङ्गया वसवः सह । जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ॥ 22॥ \hrule \medskip 92 \medskip वैशम्पायन उवाच॥ ततः प्रतीपो राजा स सर्वभूतहिते रतः । निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥ 1॥ तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी । उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥ 2॥ अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी । दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥ 3॥ प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् । करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥ 4॥ स्त्र्युवाच॥ त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् । त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥ 5॥ प्रतीप उवाच॥ नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि । न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥ 6॥ स्त्र्युवाच॥ नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् । भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥ 7॥ प्रतीप उवाच॥ मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् । अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥ 8॥ प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने । अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥ 9॥ सव्यतः कामिनीभागस्त्वया स च विवर्जितः । तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥ 10॥ स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् । स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥ 11॥ स्त्र्युवाच॥ एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते । त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥ 12॥ पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥ 13॥ कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥ 13॥ स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो । तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥ 14॥ एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् । पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥ 15॥ वैशम्पायन उवाच॥ तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥ 16॥ एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः । तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥ 17॥ तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः । शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ॥ 18॥ संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा । पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ॥ 19॥ प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् । पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ॥ 20॥ त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी । कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ॥ 21॥ सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥ 21॥ यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ । मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥ 22॥ एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा । स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥ 23॥ स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः । बभूव मृगयाशीलः सततं वनगोचरः ॥ 24॥ स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः । गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥ 25॥ स कदाचिन्महाराज ददर्श परमस्त्रियम् । जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥ 26॥ सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् । सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥ 27॥ तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा । पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥ 28॥ सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् । स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥ 29॥ तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा । देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥ 30॥ यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे । या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥ 31॥ एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च । वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥ 32॥ उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल महिषी ते वशानुगा ॥ 33॥ यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् । न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥ 34॥ एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव । वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥ 35॥ तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥ 36॥ आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी । न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ॥ 37॥ स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च । उपचारेण च रहस्तुतोष जगतीपतिः ॥ 38॥ दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥ 39॥ भाग्योपनतकामस्य भार्येवोपस्थिताभवत् । शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥ 40॥ सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ॥ 41॥ स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥ 42॥ रममाणस्तया सार्धं यथाकामं जनेश्वरः । अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥ 43॥ जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत । प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥ 44॥ तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा । न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ॥ 45॥ अथ तामष्टमे पुत्रे जाते प्रहसितामिव । उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥ 46॥ मा वधीः कासि कस्यासि किं हिंससि सुतानिति । पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥ 47॥ स्त्र्युवाच॥ पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ 48॥ अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥ 49॥ अष्टेमे वसवो देवा महाभागा महौजसः । वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥ 50॥ तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥ 51॥ तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥ 52॥ देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥ 53॥ तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥ 54॥ एष पर्यायवासो मे वसूनां संनिधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥ 55॥ \hrule \medskip 93 \medskip शन्तनुरुवाच॥ आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् । यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥ 1॥ अनेन च कुमारेण गङ्गादत्तेन किं कृतम् । यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥ 2॥ ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् । मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥ 3॥ वैशम्पायन उवाच॥ सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् । भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ॥ 4॥ यं लेभे वरुणः पुत्रं पुरा भरतसत्तम । वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥ 5॥ तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् । मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥ 6॥ स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥ 7॥ दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता । गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥ 8॥ अनुग्रहार्थं जगतः सर्वकामदुघां वराम् । तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥ 9॥ सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते । चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥ 10॥ अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ । पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥ 11॥ ते सदारा वनं तच्च व्यचरन्त समन्ततः । रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥ 12॥ तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम । सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥ 13॥ या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥ 13॥ सा विस्मयसमाविष्टा शीलद्रविणसम्पदा । दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥ 14॥ स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् । उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥ 15॥ एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी । दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥ 16॥ द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम । उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥ 17॥ एषा गौरुत्तमा देवि वारुणेरसितेक्षणे । ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥ 18॥ अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे । दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥ 19॥ एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा । तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥ 20॥ अस्ति मे मानुषे लोके नरदेवात्मजा सखी । नाम्ना जिनवती नाम रूपयौवनशालिनी ॥ 21॥ उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः । दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥ 22॥ तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् । आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥ 23॥ यावदस्याः पयः पीत्वा सा सखी मम मानद । मानुषेषु भवत्वेका जरारोगविवर्जिता ॥ 24॥ एतन्मम महाभाग कर्तुमर्हस्यनिन्दित । प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ॥ 25॥ एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया । पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥ 26॥ तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप । ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ॥ 27॥ हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥ 27॥ अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः । न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥ 28॥ ततः स मृगयामास वने तस्मिंस्तपोधनः । नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥ 29॥ ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः । ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥ 30॥ यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् । तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥ 31॥ एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः । वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ॥ 32॥ शप्त्वा च तान्महाभागस्तपस्येव मनो दधे । एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥ 33॥ महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥ 33॥ अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥ 34॥ प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ । न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ॥ 35॥ आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥ 35॥ उवाच च स धर्मात्मा सप्त यूयं धरादयः । अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥ 36॥ अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति । द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥ 37॥ नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् । न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥ 38॥ भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः । पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥ 39॥ एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥ 39॥ ततो मामुपजग्मुस्ते समस्ता वसवस्तदा । अयाचन्त च मां राजन्वरं स च मया कृतः ॥ 40॥ जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥ 40॥ एवं तेषामहं सम्यक्षप्तानां राजसत्तम । मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥ 41॥ अयं शापादृषेस्तस्य एक एव नृपोत्तम । द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥ 42॥ एतदाख्याय सा देवी तत्रैवान्तरधीयत । आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥ 43॥ स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ॥ 44॥ शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः । तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ॥ 45॥ महाभाग्यं च नृपतेर्भारतस्य यशस्विनः । यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥ 46॥ \hrule \medskip 94 \medskip वैशम्पायन उवाच॥ स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः । धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥ 1॥ दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ॥ 2॥ एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः । आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥ 3॥ कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः । धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥ 4॥ एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ । न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥ 5॥ वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् । तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥ 6॥ वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः । प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥ 7॥ शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा । नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥ 8॥ ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः । ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥ 9॥ स हास्तिनपुरे रम्ये कुरूणां पुटभेदने । वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ॥ 10॥ स देवराजसदृशो धर्मज्ञः सत्यवागृजुः । दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥ 11॥ अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः । तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ॥ 12॥ अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥ 12॥ वधः पशुवराहाणां तथैव मृगपक्षिणाम् । शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ॥ 13॥ धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् । समं शशास भूतानि कामरागविवर्जितः ॥ 14॥ देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः । न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥ 15॥ असुखानामनाथानां तिर्यग्योनिषु वर्तताम् । स एव राजा भूतानां सर्वेषामभवत्पिता ॥ 16॥ तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति । श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥ 17॥ स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः । रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥ 18॥ तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः । गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥ 19॥ सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च । महाबलो महासत्त्वो महावीर्यो महारथः ॥ 20॥ स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् । भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ॥ 21॥ तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः । स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥ 22॥ ततो निमित्तमन्विच्छन्ददर्श स महामनाः । कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥ 23॥ दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् । कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥ 24॥ तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके । अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥ 25॥ जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा । नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥ 26॥ स तु तं पितरं दृष्ट्वा मोहयामास मायया । संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥ 27॥ तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः । शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥ 28॥ दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् । गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥ 29॥ अलङ्कृतामाभरणैररजोम्बरधारिणीम् । दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ॥ 30॥ गङ्गोवाच॥ यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः । स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥ 31॥ वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् । कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥ 32॥ सुराणां संमतो नित्यमसुराणां च भारत । उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥ 33॥ तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः । यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥ 34॥ तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥ 34॥ ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् । यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥ 35॥ महेष्वासमिमं राजन्राजधर्मार्थकोविदम् । मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥ 36॥ वैशम्पायन उवाच॥ तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः । भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥ 37॥ पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् । सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ॥ 38॥ पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥ 38॥ पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः । राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥ 39॥ स तथा सह पुत्रेण रममाणो महीपतिः । वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥ 40॥ स कदाचिद्वनं यातो यमुनामभितो नदीम् । महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥ 41॥ तस्य प्रभवमन्विच्छन्विचचार समन्ततः । स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥ 42॥ तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् । कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥ 43॥ साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् । पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥ 44॥ रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् । समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥ 45॥ स गत्वा पितरं तस्या वरयामास तां तदा । पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ॥ 46॥ स च तं प्रत्युवाचेदं दाशराजो महीपतिम् । जातमात्रैव मे देया वराय वरवर्णिनी ॥ 47॥ हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥ 47॥ यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ । सत्यवागसि सत्येन समयं कुरु मे ततः ॥ 48॥ समयेन प्रदद्यां ते कन्यामहमिमां नृप । न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥ 49॥ शन्तनुरुवाच॥ श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा । दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ॥ 50॥ दाश उवाच॥ अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः । त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥ 51॥ वैशम्पायन उवाच॥ नाकामयत तं दातुं वरं दाशाय शन्तनुः । शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥ 52॥ स चिन्तयन्नेव तदा दाशकन्यां महीपतिः । प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ॥ 53॥ ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् । पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥ 54॥ सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः । तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥ 55॥ ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ॥ 55॥ एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत । असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥ 56॥ अपत्यं नस्त्वमेवैकः कुले महति भारत । अनित्यता च मर्त्यानामतः शोचामि पुत्रक ॥ 57॥ कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् । असंशयं त्वमेवैकः शतादपि वरः सुतः ॥ 58॥ न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे । सन्तानस्याविनाशाय कामये भद्रमस्तु ते ॥ 59॥ अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ॥ 59॥ अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः । सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥ 60॥ एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि । यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥ 61॥ एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥ 61॥ त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत । नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥ 62॥ सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् । इति ते कारणं तात दुःखस्योक्तमशेषतः ॥ 63॥ ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः । देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ॥ 64॥ अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् । तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ॥ 65॥ तस्मै स कुरुमुख्याय यथावत्परिपृच्छते । वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥ 66॥ ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा । अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥ 67॥ तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च । अब्रवीच्चैनमासीनं राजसंसदि भारत ॥ 68॥ त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ । पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥ 69॥ को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् । अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥ 70॥ अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः । यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ॥ 71॥ तेन मे बहुशस्तात पिता ते परिकीर्तितः । अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥ 72॥ असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया । सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ॥ 73॥ कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ । बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥ 74॥ यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा । न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ॥ 75॥ एतावानत्र दोषो हि नान्यः कश्चन पार्थिव । एतज्जानीहि भद्रं ते दानादाने परन्तप ॥ 76॥ एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत । शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥ 77॥ इदं मे मतमादत्स्व सत्यं सत्यवतां वर । नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ॥ 78॥ एवमेतत्करिष्यामि यथा त्वमनुभाषसे । योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥ 79॥ इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत । चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥ 80॥ त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः । कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥ 81॥ इदं तु वचनं सौम्य कार्यं चैव निबोध मे । कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ॥ 82॥ यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण । राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥ 83॥ नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन । तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥ 84॥ तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः । प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥ 85॥ देवव्रत उवाच॥ दाशराज निबोधेदं वचनं मे नृपोत्तम । शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ॥ 86॥ राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप । अपत्यहेतोरपि च करोम्येष विनिश्चयम् ॥ 87॥ अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति । अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥ 88॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः । ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥ 89॥ ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ॥ 90॥ ततः स पितुरर्थाय तामुवाच यशस्विनीम् । अधिरोह रथं मातर्गच्छावः स्वगृहानिति ॥ 91॥ एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् । आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ॥ 92॥ तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः । समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥ 93॥ तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः । स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥ 94॥ \hrule \medskip 95 \medskip वैशम्पायन उवाच॥ ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः । तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥ 1॥ ततः शान्तनवो धीमान्सत्यवत्यामजायत । वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥ 2॥ अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः । विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥ 3॥ अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ । स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥ 4॥ स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् । स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥ 5॥ स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् । मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥ 6॥ तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा । गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥ 7॥ तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥ 7॥ तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः । नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥ 8॥ तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले । मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥ 9॥ चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् । अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥ 10॥ तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि । भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥ 11॥ विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् । कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥ 12॥ विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः । अन्वशासन्महाराज पितृपैतामहं पदम् ॥ 13॥ स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः । पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥ 14॥ \hrule \medskip 96 \medskip वैशम्पायन उवाच॥ हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥ 1॥ सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥ 2॥ अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥ 3॥ ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥ 4॥ तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥ 5॥ कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥ 6॥ उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥ 7॥ आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥ 8॥ प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥ 9॥ प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥ 10॥ स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥ 11॥ ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा ॥ 12॥ स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥ 12॥ एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ॥ 13॥ आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥ 13॥ ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥ 14॥ तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥ 15॥ ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥ 16॥ सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥ 17॥ सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥ 18॥ प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥ 18॥ ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥ 19॥ ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥ 20॥ ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ 21॥ स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥ 22॥ तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥ 23॥ तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥ 24॥ ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥ 25॥ वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥ 26॥ स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥ 27॥ ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥ 28॥ क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥ 29॥ निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥ 30॥ तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥ 31॥ ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥ 32॥ पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥ 33॥ लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥ 34॥ क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥ 35॥ सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥ 36॥ ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥ 37॥ अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥ 38॥ अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥ 38॥ कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ॥ 39॥ ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥ 39॥ राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥ 40॥ एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥ 41॥ सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥ 42॥ अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥ 43॥ स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥ 44॥ ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥ 45॥ सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥ 46॥ सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥ 46॥ विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥ 47॥ मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥ 48॥ मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥ 49॥ एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥ 50॥ स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥ 51॥ अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥ 52॥ तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥ 53॥ ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे । रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥ 54॥ आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥ 55॥ स चाश्विरूपसदृशो देवसत्त्वपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥ 56॥ ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥ 57॥ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥ 58॥ प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ॥ 59॥ ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥ 59॥ \hrule \medskip 97 \medskip वैशम्पायन उवाच॥ ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥ 1॥ धर्मं च पितृवंशं च मातृवंशं च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥ 2॥ शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ॥ 3॥ यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥ 4॥ वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च । विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ॥ 5॥ व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये । प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥ 6॥ तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर । कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥ 7॥ मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥ 8॥ इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥ 9॥ तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ॥ 10॥ राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥ 11॥ तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः । प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥ 12॥ असंशयं परो धर्मस्त्वया मातरुदाहृतः । त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥ 13॥ जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे । स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥ 14॥ परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः । यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ॥ 15॥ त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः । ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥ 16॥ प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् । त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ॥ 17॥ विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् । न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ॥ 18॥ एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥ 19॥ जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ॥ 20॥ जानामि चैव सत्यं तन्मदर्थं यदभाषथाः । आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥ 21॥ यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥ 22॥ लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥ 23॥ राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः । सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥ 24॥ शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि । तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥ 25॥ श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः । आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥ 26॥ \hrule \medskip 98 \medskip भीष्म उवाच॥ जामदग्न्येन रामेण पितुर्वधममृष्यता । क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ॥ 1॥ शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥ 1॥ पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता । निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥ 2॥ एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ 3॥ ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥ 4॥ पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ॥ 5॥ लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥ 5॥ अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्या परमसंमता ॥ 6॥ उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥ 7॥ उवाच ममता तं तु देवरं वदतां वरम् । अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥ 8॥ अयं च मे महाभाग कुक्षावेव बृहस्पते । औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥ 9॥ अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि । तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ॥ 10॥ एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥ 11॥ सम्बभूव ततः कामी तया सार्धमकामया । उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥ 12॥ भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः । अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥ 13॥ शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥ 14॥ यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ 15॥ स वै दीर्घतमा नाम शापादृषिरजायत । बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥ 16॥ स पुत्राञ्जनयामास गौतमादीन्महायशाः । ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ॥ 17॥ लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥ 18॥ न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते । चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥ 19॥ सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः । जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥ 20॥ तं तु राजा बलिर्नाम सर्वधर्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥ 21॥ जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥ 22॥ सन्तानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥ 23॥ एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥ 24॥ अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥ 25॥ तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी । जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥ 26॥ काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः । उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥ 27॥ नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥ 28॥ अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥ 29॥ ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥ 30॥ तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् । भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥ 31॥ तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत । एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥ 32॥ जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः । एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ 33॥ \hrule \medskip 99 \medskip भीष्म उवाच॥ पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये । वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥ 1॥ ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥ 2॥ वैशम्पायन उवाच॥ ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥ 3॥ सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ॥ 4॥ न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥ 4॥ त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥ 5॥ धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥ 6॥ अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥ 7॥ स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥ 8॥ तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ 9॥ अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥ 10॥ मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥ 11॥ ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ 12॥ पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥ 13॥ यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥ 14॥ सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ॥ 15॥ भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥ 15॥ स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥ 16॥ तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥ 17॥ महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥ 18॥ अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥ 19॥ यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥ 19॥ तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥ 20॥ ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥ 21॥ स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥ 22॥ तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ॥ 23॥ मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥ 23॥ तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥ 24॥ भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥ 25॥ तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥ 26॥ तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥ 27॥ मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥ 28॥ विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥ 29॥ यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥ 30॥ अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥ 31॥ स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥ 32॥ अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥ 33॥ यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥ 34॥ तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ॥ 35॥ व्यास उवाच॥ वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥ 36॥ तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥ 37॥ भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥ 38॥ संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥ 39॥ सत्यवत्युवाच॥ यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥ 40॥ कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥ 41॥ व्यास उवाच॥ यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥ 42॥ यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥ 43॥ वैशम्पायन उवाच॥ समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ॥ 44॥ धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥ 44॥ कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ॥ 45॥ व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥ 46॥ सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥ 47॥ पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥ 48॥ सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ 49॥ \hrule \medskip 100 \medskip वैशम्पायन उवाच॥ ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥ 1॥ कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥ 2॥ श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥ 3॥ ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥ 4॥ तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥ 5॥ सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥ 6॥ ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥ 7॥ निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥ 8॥ नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः । महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥ 9॥ तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः । किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥ 10॥ तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥ 11॥ ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥ 12॥ स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥ 13॥ पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥ 14॥ ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ॥ 15॥ विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥ 15॥ तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥ 16॥ यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥ 17॥ नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥ 18॥ ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥ 19॥ तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥ 20॥ ततः कुमारं सा देवी प्राप्तकालमजीजनत् । पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ॥ 21॥ तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥ 21॥ ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ॥ 22॥ नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥ 22॥ ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥ 23॥ दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥ 24॥ कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥ 25॥ उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः ॥ 26॥ धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥ 26॥ स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥ 27॥ धर्मो विदुररूपेण शापात्तस्य महात्मनः । माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥ 28॥ स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥ 29॥ एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ 30॥ \hrule \medskip 101 \medskip जनमेजय उवाच॥ किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥ 1॥ वैशम्पायन उवाच॥ बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ 2॥ स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥ 3॥ तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ॥ 4॥ अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥ 4॥ ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥ 5॥ तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥ 6॥ तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम ॥ 7॥ तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥ 7॥ तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ॥ 8॥ ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥ 9॥ ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥ 10॥ तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥ 11॥ ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥ 12॥ शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ॥ 13॥ धारयामास च प्राणानृषींश्च समुपानयत् ॥ 13॥ शूलाग्रे तप्यमानेन तपस्तेन महात्मना । सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ॥ 14॥ ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥ 15॥ श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥ 15॥ ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥ 16॥ राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ 17॥ यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ 18॥ एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥ 19॥ अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ 20॥ स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ॥ 21॥ अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥ 21॥ स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥ 22॥ किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ॥ 23॥ शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ 23॥ धर्म उवाच॥ पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥ 24॥ अणीमाण्डव्य उवाच॥ अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ॥ 25॥ मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ॥ 26॥ परेण कुर्वतामेवं दोष एव भविष्यति ॥ 26॥ वैशम्पायन उवाच॥ एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥ 27॥ धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ 28॥ \hrule \medskip 102 \medskip वैशम्पायन उवाच॥ तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥ 1॥ ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥ 2॥ वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ 3॥ वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥ 4॥ नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥ 5॥ दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥ 6॥ मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥ 7॥ तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥ 8॥ प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥ 8॥ नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥ 9॥ उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ॥ 10॥ नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥ 10॥ तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ॥ 11॥ भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥ 11॥ बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ॥ 12॥ भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥ 12॥ क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥ 13॥ गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥ 14॥ धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥ 15॥ संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥ 16॥ धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥ 17॥ इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥ 18॥ पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥ 19॥ त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥ 20॥ प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ 21॥ वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥ 22॥ धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥ 23॥ \hrule \medskip 103 \medskip भीष्म उवाच॥ गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥ 1॥ रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥ 2॥ मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥ 3॥ वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥ 4॥ श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥ 5॥ कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥ 6॥ मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥ 7॥ विदुर उवाच॥ भवान्पिता भवान्माता भवान्नः परमो गुरुः । तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥ 8॥ वैशम्पायन उवाच॥ अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् । आराध्य वरदं देवं भगनेत्रहरं हरम् ॥ 9॥ गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥ 9॥ इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥ 10॥ अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ॥ 11॥ ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥ 11॥ गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥ 12॥ ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥ 13॥ नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥ 13॥ ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥ 14॥ दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥ 15॥ गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः । तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥ 16॥ वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा । वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥ 17॥ \hrule \medskip 104 \medskip वैशम्पायन उवाच॥ शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ 1॥ पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥ 2॥ अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥ 3॥ सा नियुक्ता पितुर्गेहे देवतातिथिपूजने । उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥ 4॥ निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥ 5॥ तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥ 6॥ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥ 7॥ तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा । कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ 8॥ सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥ 9॥ प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः । अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ॥ 10॥ आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥ 10॥ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥ 11॥ प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः । दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥ 12॥ गूहमानापचारं तं बन्धुपक्षभयात्तदा । उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥ 13॥ तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः । पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥ 14॥ नामधेयं च चक्राते तस्य बालस्य तावुभौ । वसुना सह जातोऽयं वसुषेणो भवत्विति ॥ 15॥ स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ॥ 16॥ यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः । नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥ 17॥ तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥ 18॥ उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥ 19॥ शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् । देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥ 20॥ यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥ 20॥ पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् । ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥ 21॥ \hrule \medskip 105 \medskip वैशम्पायन उवाच॥ रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥ 1॥ सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥ 2॥ स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥ 3॥ यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥ 4॥ सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा ॥ 5॥ विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥ 5॥ सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् । पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥ 6॥ कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥ 7॥ पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ 8॥ ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥ 9॥ आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥ 10॥ ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ 11॥ तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥ 12॥ तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥ 13॥ ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥ 14॥ तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥ 15॥ तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ 16॥ मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ 17॥ खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ 18॥ तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ 19॥ शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥ 20॥ ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥ 21॥ इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ 22॥ प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥ 23॥ आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥ 23॥ नानायानसमानीतै रत्नैरुच्चावचैस्तथा । हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ॥ 24॥ नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ 24॥ सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥ 25॥ प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ 26॥ स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥ 27॥ \hrule \medskip 106 \medskip वैशम्पायन उवाच॥ धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥ 1॥ विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥ 2॥ ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥ 3॥ ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥ 4॥ तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥ 5॥ सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥ 6॥ हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥ 7॥ स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥ 8॥ रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥ 9॥ भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥ 10॥ देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥ 10॥ तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥ 11॥ अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥ 12॥ ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥ 13॥ तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥ 14॥ \hrule \medskip 107 \medskip वैशम्पायन उवाच॥ ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥ 1॥ पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः । देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥ 2॥ जनमेजय उवाच॥ कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥ 3॥ कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥ 4॥ आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥ 4॥ कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना । समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥ 5॥ एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥ 6॥ वैशम्पायन उवाच॥ क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥ 7॥ सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥ 8॥ संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥ 9॥ श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥ 10॥ अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥ 11॥ ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥ 12॥ अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥ 13॥ ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥ 14॥ ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥ 15॥ शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥ 16॥ व्यास उवाच॥ एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ 17॥ घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥ 18॥ वैशम्पायन उवाच॥ सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥ 19॥ एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥ 20॥ ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥ 21॥ शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥ 22॥ इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥ 23॥ जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥ 24॥ जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥ 25॥ युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥ 26॥ अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥ 27॥ वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥ 28॥ लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥ 29॥ व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥ 30॥ शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥ 31॥ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 32॥ स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥ 33॥ ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥ 34॥ गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥ 35॥ तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥ 36॥ एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥ 37॥ \hrule \medskip 108 \medskip जनमेजय उवाच॥ ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥ 1॥ वैशम्पायन उवाच॥ दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥ 2॥ विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥ 3॥ विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥ 4॥ दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥ 5॥ सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥ 6॥ अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥ 7॥ उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥ 8॥ दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥ 9॥ अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ 10॥ आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥ 11॥ उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥ 12॥ अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥ 13॥ कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥ 14॥ नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥ 15॥ सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥ 16॥ सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥ 17॥ दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥ 18॥ \hrule \medskip 109 \medskip जनमेजय उवाच॥ कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥ 1॥ नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥ 2॥ ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥ 3॥ तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशम्पायन कीर्तय ॥ 4॥ वैशम्पायन उवाच॥ राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥ 5॥ ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥ 6॥ स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥ 7॥ संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥ 8॥ मृग उवाच॥ काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥ 9॥ न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥ 10॥ शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥ 11॥ पाण्डुरुवाच॥ शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥ 12॥ अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥ 13॥ अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥ 14॥ प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥ 15॥ मृग उवाच॥ न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥ 16॥ पाण्डुरुवाच॥ प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥ 17॥ मृग उवाच॥ नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥ 18॥ सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥ 19॥ पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥ 19॥ पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥ 20॥ नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥ 21॥ स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥ 22॥ त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥ 23॥ किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप ॥ 24॥ वसमानमरण्येषु नित्यं शमपरायणम् ॥ 24॥ त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् ॥ 25॥ जीवितान्तकरो भाव एवमेवागमिष्यति ॥ 25॥ अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥ 26॥ मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥ 27॥ मृगरूपधरं हत्वा मामेवं काममोहितम् ॥ 27॥ अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः ॥ 28॥ त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥ 28॥ अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ॥ 29॥ भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥ 29॥ वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥ 30॥ वैशम्पायन उवाच॥ एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥ 31॥ \hrule \medskip 110 \medskip वैशम्पायन उवाच॥ तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥ 1॥ पाण्डुरुवाच॥ सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥ 2॥ शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥ 3॥ तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥ 4॥ तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥ 5॥ मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ 6॥ अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥ 6॥ तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥ 7॥ पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ 8॥ न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ 9॥ न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥ 10॥ जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥ 11॥ एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ॥ 12॥ अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥ 13॥ वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥ 14॥ न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥ 15॥ याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥ 16॥ तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥ 17॥ निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ 18॥ एतया सततं वृत्त्या चरन्नेवम्प्रकारया । देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ॥ 19॥ नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥ 20॥ सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥ 21॥ वैशम्पायन उवाच॥ एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥ 22॥ कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥ 23॥ ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ॥ 24॥ प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥ 24॥ निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥ 25॥ अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ॥ 26॥ त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥ 26॥ प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥ 27॥ यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥ 28॥ पाण्डुरुवाच॥ यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ 29॥ त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥ 30॥ अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥ 31॥ शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥ 32॥ एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ 33॥ वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥ 34॥ एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥ 35॥ वैशम्पायन उवाच॥ इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥ 36॥ वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥ 36॥ प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥ 37॥ अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ॥ 38॥ ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ॥ 39॥ भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥ 39॥ उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥ 40॥ श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥ 41॥ राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥ 42॥ स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥ 43॥ रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥ 44॥ इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥ 45॥ \hrule \medskip 111 \medskip वैशम्पायन उवाच॥ तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥ 1॥ शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥ 2॥ केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥ 3॥ स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥ 4॥ स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ॥ 5॥ उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥ 5॥ दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥ 6॥ उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥ 7॥ सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥ 8॥ अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥ 9॥ गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥ 10॥ पाण्डुरुवाच॥ अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥ 11॥ ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥ 12॥ एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥ 13॥ यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥ 14॥ ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥ 15॥ देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥ 16॥ यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ॥ 17॥ तापसा ऊचुः॥ अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥ 18॥ दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥ 19॥ तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥ 20॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ 21॥ सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥ 22॥ अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥ 23॥ इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥ 24॥ सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥ 25॥ मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥ 26॥ इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥ 27॥ स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥ 28॥ दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥ 29॥ पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥ 30॥ अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥ 31॥ तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥ 32॥ शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥ 33॥ पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥ 34॥ कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥ 35॥ तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ 36॥ \hrule \medskip 112 \medskip वैशम्पायन उवाच॥ एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥ 1॥ न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥ 2॥ त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥ 3॥ स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥ 4॥ न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥ 5॥ इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥ 6॥ व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥ 7॥ तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥ 8॥ अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥ 9॥ व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥ 10॥ स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥ 11॥ अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥ 12॥ अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥ 13॥ अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥ 13॥ यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् ॥ 14॥ सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥ 14॥ आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥ 15॥ कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥ 16॥ तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥ 17॥ अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥ 18॥ नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥ 19॥ पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥ 20॥ त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥ 21॥ पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥ 22॥ छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥ 23॥ अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥ 24॥ अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥ 25॥ तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् । दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥ 26॥ अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥ 27॥ दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥ 28॥ एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥ 29॥ उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥ 30॥ आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥ 31॥ एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥ 32॥ सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥ 33॥ तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥ 34॥ \hrule \medskip 113 \medskip वैशम्पायन उवाच॥ एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥ 1॥ एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥ 2॥ अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥ 3॥ अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥ 4॥ तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥ 5॥ तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ॥ 6॥ पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥ 6॥ उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ 7॥ अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥ 8॥ बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥ 9॥ मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥ 10॥ श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ 11॥ ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥ 12॥ क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥ 13॥ अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥ 14॥ ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥ 15॥ मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥ 16॥ व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥ 17॥ भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥ 18॥ पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥ 19॥ इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥ 20॥ सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥ 21॥ तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥ 22॥ अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥ 23॥ अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥ 24॥ ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥ 25॥ शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥ 26॥ भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥ 27॥ विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥ 28॥ तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥ 29॥ मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ॥ 30॥ त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥ 30॥ एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥ 31॥ पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥ 32॥ निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥ 33॥ स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥ 34॥ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥ 35॥ इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥ 36॥ अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥ 37॥ आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥ 38॥ पाण्डुरुवाच॥ अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥ 39॥ अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥ 40॥ धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥ 41॥ तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥ 42॥ वैशम्पायन उवाच॥ सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥ 43॥ \hrule \medskip 114 \medskip वैशम्पायन उवाच॥ संवत्सराहिते गर्भे गान्धार्या जनमेजय । आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥ 1॥ सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥ 2॥ सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥ 3॥ ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥ 4॥ समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥ 5॥ एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥ 6॥ भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ 7॥ धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥ 8॥ ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥ 9॥ तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥ 10॥ इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ 11॥ कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥ 12॥ ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥ 13॥ तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥ 13॥ यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम । दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥ 14॥ जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥ 15॥ दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥ 16॥ इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥ 17॥ तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ॥ 18॥ कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥ 18॥ ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥ 19॥ आत्मना च महाबाहुरेकपादस्थितोऽभवत् । उग्रं स तप आतस्थे परमेण समाधिना ॥ 20॥ आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥ 21॥ तं तु कालेन महता वासवः प्रत्यभाषत । पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥ 22॥ देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् । सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥ 23॥ इत्युक्तः कौरवो राजा वासवेन महात्मना । उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥ 24॥ नीतिमन्तं महात्मानमादित्यसमतेजसम् । दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥ 25॥ पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् । लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥ 26॥ एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥ 27॥ जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥ 28॥ कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः । एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥ 29॥ अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता । तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥ 30॥ एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः । चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥ 31॥ एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥ 32॥ ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥ 33॥ जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥ 34॥ तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति । विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥ 35॥ एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके । उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥ 36॥ वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् । बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥ 37॥ तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् । आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥ 38॥ उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः । समवेत्य च देवानां गणाः पार्थमपूजयन् ॥ 39॥ काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥ 40॥ भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः । यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ॥ 41॥ मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥ 42॥ दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः । उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ॥ 43॥ गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥ 43॥ भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥ 44॥ युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥ 45॥ कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः । सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥ 46॥ ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः । विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥ 47॥ गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू । इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥ 48॥ तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः । ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥ 49॥ अनूना चानवद्या च प्रियमुख्या गुणावरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥ 50॥ मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥ 51॥ असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥ 52॥ काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः । मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥ 53॥ क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ॥ 54॥ उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥ 54॥ धातार्यमा च मित्रश्च varuNoM.asho भगस्तथा । इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥ 55॥ पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः । महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥ 56॥ मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥ 57॥ दहनोऽथेश्वरश्चैव कपाली च विशां पते । स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥ 58॥ अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥ 59॥ कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः । कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥ 60॥ आययुस्तेजसा युक्ता महाक्रोधा महाबलाः । एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥ 61॥ तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः । अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥ 62॥ तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः । अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥ 63॥ पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥ 64॥ नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥ 65॥ स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥ 66॥ \hrule \medskip 115 \medskip वैशम्पायन उवाच॥ कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥ 1॥ न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥ 2॥ गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥ 3॥ इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥ 4॥ यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥ 5॥ स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥ 6॥ पाण्डुरुवाच॥ ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥ 7॥ तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥ 8॥ वैशम्पायन उवाच॥ ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥ 9॥ मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥ 10॥ यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥ 11॥ तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥ 12॥ तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥ 13॥ सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥ 14॥ एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥ 15॥ ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥ 16॥ नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥ 17॥ रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥ 18॥ नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥ 19॥ ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥ 20॥ पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥ 21॥ अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥ 21॥ कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥ 22॥ उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता । बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥ 23॥ नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥ 24॥ एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥ 25॥ शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ॥ 26॥ सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥ 26॥ विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥ 27॥ ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥ 28॥ \hrule \medskip 116 \medskip वैशम्पायन उवाच॥ दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥ 1॥ सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥ 2॥ पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥ 3॥ जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥ 4॥ प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥ 5॥ समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥ 6॥ रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥ 7॥ तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥ 8॥ स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥ 9॥ जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥ 10॥ तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥ 11॥ स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥ 12॥ ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥ 13॥ सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥ 14॥ ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥ 15॥ तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥ 16॥ दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥ 17॥ रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥ 18॥ ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥ 19॥ कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥ 20॥ धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥ 21॥ माद्र्युवाच॥ विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥ 22॥ कुन्त्युवाच॥ अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥ 23॥ अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥ 24॥ माद्र्युवाच॥ अहमेवानुयास्यामि भर्तारमपलायिनम् । न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥ 25॥ मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥ 26॥ न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥ 27॥ तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥ 28॥ राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥ 29॥ दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥ 30॥ वैशम्पायन उवाच॥ इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥ 31॥ \hrule \medskip 117 \medskip वैशम्पायन उवाच॥ पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥ 1॥ हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥ 2॥ स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥ 3॥ ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥ 4॥ उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥ 5॥ तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥ 6॥ सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥ 7॥ सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥ 8॥ तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥ 9॥ मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥ 10॥ स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥ 11॥ तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥ 12॥ तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥ 13॥ सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥ 14॥ धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥ 15॥ तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥ 16॥ तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥ 17॥ तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥ 18॥ तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥ 19॥ यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥ 20॥ ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥ 21॥ तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥ 22॥ पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ॥ 23॥ यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥ 24॥ चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥ 25॥ पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥ 26॥ वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥ 27॥ तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥ 28॥ सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥ 29॥ इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥ 30॥ प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥ 31॥ एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥ 32॥ गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ 33॥ \hrule \medskip 118 \medskip धृतराष्ट्र उवाच॥ पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥ 1॥ पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥ 2॥ यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥ 3॥ न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥ 4॥ वैशम्पायन उवाच॥ विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥ 5॥ ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥ 6॥ अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥ 7॥ तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥ 8॥ नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥ 9॥ पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥ 10॥ रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥ 11॥ अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥ 12॥ याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥ 13॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥ 14॥ अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥ 15॥ क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥ 16॥ न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥ 17॥ ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ॥ 18॥ पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥ 18॥ चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥ 19॥ अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ॥ 20॥ शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥ 20॥ याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥ 21॥ तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥ 22॥ ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥ 23॥ तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥ 24॥ क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥ 25॥ तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥ 26॥ ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥ 27॥ कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥ 28॥ यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥ 29॥ तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥ 30॥ \hrule \medskip 119 \medskip वैशम्पायन उवाच॥ ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥ 1॥ कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥ 2॥ कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥ 3॥ सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥ 4॥ श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥ 5॥ अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥ 6॥ बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥ 7॥ गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥ 8॥ तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ॥ 9॥ सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥ 9॥ तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥ 10॥ तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥ 11॥ ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥ 12॥ अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥ 13॥ धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥ 14॥ जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥ 15॥ हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥ 16॥ शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥ 17॥ पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥ 18॥ दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥ 19॥ फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥ 20॥ प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥ 21॥ न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥ 22॥ एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥ 23॥ ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥ 24॥ तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥ 25॥ अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥ 26॥ अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥ 27॥ एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥ 28॥ ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥ 29॥ प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ॥ 30॥ सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥ 30॥ दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥ 31॥ खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥ 32॥ प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥ 32॥ शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥ 33॥ ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥ 34॥ ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥ 35॥ सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥ 36॥ दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥ 37॥ प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ 38॥ भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥ 39॥ वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥ 40॥ विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥ 41॥ एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥ 42॥ पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ 43॥ \hrule \medskip 120 \medskip जनमेजय उवाच॥ कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि । शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥ 1॥ वैशम्पायन उवाच॥ महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः । पुत्रः किल महाराज जातः सह शरैर्विभो ॥ 2॥ न तस्य वेदाध्ययने तथा बुद्धिरजायत । यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥ 3॥ अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः । तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥ 4॥ धनुर्वेदपरत्वाच्च तपसा विपुलेन च । भृशं सन्तापयामास देवराजं स गौतमः ॥ 5॥ ततो जालपदीं नाम देवकन्यां सुरेश्वरः । प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥ 6॥ साभिगम्याश्रमपदं रमणीयं शरद्वतः । धनुर्बाणधरं बाला लोभयामास गौतमम् ॥ 7॥ तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥ 8॥ धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि । वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥ 9॥ स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् । अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥ 10॥ यस्त्वस्य सहसा राजन्विकारः समपद्यत । तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥ 11॥ स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥ 12॥ शरस्तम्बे च पतितं द्विधा तदभवन्नृप । तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥ 13॥ मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया । कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥ 14॥ धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ॥ 15॥ स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥ 15॥ स तदादाय मिथुनं राजाथ कृपयान्वितः । आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥ 16॥ ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् । गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥ 17॥ कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥ 18॥ निहितौ गौतमस्तत्र तपसा तावविन्दत । आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥ 19॥ चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ॥ 20॥ सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥ 20॥ ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ॥ 21॥ वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥ 21॥ \hrule \medskip 121 \medskip वैशम्पायन उवाच॥ विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥ 1॥ नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः । नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥ 2॥ महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा । ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥ 3॥ तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ 4॥ तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ 5॥ अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥ 6॥ अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥ 7॥ भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ 8॥ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ 9॥ ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥ 10॥ भरद्वाजोऽपि भगवानारुरोह दिवं तदा । ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥ 11॥ शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥ 11॥ अग्निहोत्रे च धर्मे च दमे च सततं रता । अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥ 12॥ स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥ 13॥ अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥ 14॥ सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् । तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥ 15॥ स शुश्राव महात्मानं जामदग्न्यं परन्तपम् । ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥ 16॥ वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥ 17॥ राम उवाच॥ हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते । ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥ 18॥ तथैवेयं धरा देवी सागरान्ता सपत्तना । कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥ 19॥ शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥ 20॥ वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥ 20॥ द्रोण उवाच॥ अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥ 21॥ वैशम्पायन उवाच॥ तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥ 22॥ प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः । प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ 23॥ \hrule \medskip 122 \medskip वैशम्पायन उवाच॥ ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥ 1॥ द्रुपद उवाच॥ अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥ 2॥ न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ 3॥ सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥ 4॥ न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥ 5॥ मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥ 6॥ न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥ 7॥ ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥ 8॥ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥ 9॥ वैशम्पायन उवाच॥ द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥ 10॥ स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ 11॥ कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥ 12॥ पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥ 13॥ अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥ 14॥ अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥ 15॥ एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥ 16॥ वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥ 17॥ तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥ 18॥ अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥ 19॥ द्रोण उवाच॥ आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥ 20॥ वैशम्पायन उवाच॥ तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥ 21॥ भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥ 22॥ अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ॥ 23॥ हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥ 23॥ महर्षेरग्निवेश्यस्य सकाशमहमच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥ 24॥ ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥ 25॥ पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥ 26॥ स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥ 27॥ बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥ 27॥ स समासाद्य मां तत्र प्रियकारी प्रियंवदः । अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥ 28॥ अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः । अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥ 29॥ त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥ 30॥ एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया । अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥ 31॥ प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् । संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ॥ 32॥ ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो । अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥ 33॥ उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् । स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥ 34॥ अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥ 35॥ न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ 36॥ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ 37॥ द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥ 38॥ प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥ 39॥ शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥ 40॥ प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥ 41॥ कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥ 42॥ तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥ 43॥ ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥ 44॥ ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥ 45॥ राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥ 46॥ वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥ 46॥ सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा । स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ॥ 47॥ दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥ 47॥ \hrule \medskip 123 \medskip वैशम्पायन उवाच॥ अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥ 1॥ द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥ 2॥ ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥ 3॥ भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ॥ 4॥ तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥ 4॥ तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥ 5॥ प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥ 6॥ ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥ 7॥ गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥ 8॥ तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥ 9॥ ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥ 10॥ न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥ 11॥ स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥ 12॥ तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥ 13॥ परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥ 14॥ अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥ 15॥ तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥ 16॥ तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥ 17॥ स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥ 18॥ तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥ 19॥ स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥ 20॥ लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥ 21॥ तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥ 22॥ न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥ 23॥ एकलव्य उवाच॥ निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥ 24॥ वैशम्पायन उवाच॥ ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥ 25॥ कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥ 26॥ नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥ 27॥ अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥ 28॥ मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥ 29॥ ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥ 30॥ एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥ 31॥ पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥ 32॥ ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥ 33॥ एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥ 34॥ न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥ 35॥ एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥ 36॥ तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥ 37॥ ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥ 38॥ ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥ 39॥ द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥ 40॥ अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ॥ 41॥ युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥ 41॥ प्रथितः सागरान्तायां रथयूथपयूथपः । बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥ 42॥ अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः । तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥ 43॥ एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥ 43॥ प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥ 44॥ तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥ 45॥ कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥ 46॥ द्रोण उवाच॥ शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥ 47॥ मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥ 48॥ वैशम्पायन उवाच॥ ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥ 49॥ ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ 50॥ ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥ 51॥ पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥ 52॥ स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥ 53॥ तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥ 54॥ तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥ 55॥ ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥ 56॥ अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥ 57॥ ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥ 58॥ मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥ 59॥ एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ 60॥ मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥ 61॥ पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥ 62॥ ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥ 63॥ भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥ 64॥ अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥ 65॥ ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥ 66॥ तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥ 67॥ कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥ 68॥ अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥ 69॥ स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥ 70॥ तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥ 71॥ इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥ 71॥ तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥ 72॥ स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥ 73॥ अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ॥ 74॥ अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥ 74॥ न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥ 75॥ असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥ 76॥ बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥ 77॥ तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥ 78॥ भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥ 78॥ \hrule \medskip जतुगृहदाहपर्व 124 \medskip वैशम्पायन उवाच॥ कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत । दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥ 1॥ कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥ 2॥ राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम । ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥ 3॥ ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना । भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥ 4॥ यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा । तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥ 5॥ स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् । अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥ 6॥ क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा । न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥ 7॥ ततो राजानमामन्त्र्य विदुरानुगतो बहिः । भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥ 8॥ समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥ 8॥ तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते । अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥ 9॥ रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि । प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ॥ 10॥ राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥ 10॥ मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः । विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥ 11॥ तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥ 12॥ मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् । शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥ 13॥ गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ॥ 14॥ हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥ 14॥ ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् । दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥ 15॥ प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥ 16॥ ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥ 17॥ रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥ 18॥ स यथासमयं चक्रे बलिं बलवतां वरः । ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥ 19॥ अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥ 20॥ ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥ 21॥ अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥ 22॥ केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥ 23॥ ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥ 24॥ तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥ 25॥ सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥ 26॥ कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥ 27॥ गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥ 28॥ लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥ 29॥ अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥ 30॥ बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥ 31॥ तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥ 32॥ विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ 33॥ \hrule \medskip 125 \medskip वैशम्पायन उवाच॥ कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥ 1॥ हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥ 2॥ ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥ 3॥ वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥ 4॥ ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥ 5॥ ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥ 6॥ यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥ 7॥ आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥ 8॥ काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥ 9॥ ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥ 10॥ एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥ 11॥ एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥ 12॥ इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥ 13॥ तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥ 14॥ क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥ 15॥ विदुर उवाच॥ एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥ 16॥ धृतराष्ट्र उवाच॥ धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥ 17॥ वैशम्पायन उवाच॥ तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥ 18॥ आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥ 19॥ भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥ 20॥ क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥ 21॥ सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥ 22॥ भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥ 23॥ गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥ 24॥ इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥ 25॥ ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥ 26॥ द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥ 27॥ दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥ 28॥ रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥ 29॥ पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥ 30॥ अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥ 31॥ स तैस्तदा bhrAtRRibhirudyatAyudhai;rvRRito गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥ 32॥ \hrule \medskip 126 \medskip वैशम्पायन उवाच॥ दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः । विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥ 1॥ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥ 2॥ कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः । तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥ 3॥ सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः । दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥ 4॥ प्रांशुः कनकतालाभः सिंहसंहननो युवा । असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ॥ 5॥ स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् । प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥ 6॥ स सामाजजनः सर्वो निश्चलः स्थिरलोचनः । कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥ 7॥ सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥ 8॥ पार्थ यत्ते कृतं कर्म विशेषवदहं ततः । करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ॥ 9॥ असमाप्ते ततस्तस्य वचने वदतां वर । यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥ 10॥ प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥ 11॥ ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥ 12॥ अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥ 13॥ स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥ 14॥ कर्ण उवाच॥ कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥ 15॥ दुर्योधन उवाच॥ भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥ 16॥ वैशम्पायन उवाच॥ ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥ 17॥ अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥ 18॥ कर्ण उवाच॥ रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥ 19॥ किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥ 20॥ वैशम्पायन उवाच॥ ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥ 21॥ ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥ 22॥ ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥ 23॥ ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥ 24॥ मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥ 25॥ धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥ 26॥ द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥ 27॥ तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥ 28॥ ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥ 29॥ तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥ 30॥ अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥ 31॥ त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ॥ 32॥ ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥ 32॥ एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥ 33॥ दुर्योधन उवाच॥ आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥ 34॥ यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥ 35॥ वैशम्पायन उवाच॥ ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥ 36॥ अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥ 36॥ सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥ 37॥ अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ॥ 38॥ अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥ 38॥ एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥ 39॥ \hrule \medskip 127 \medskip वैशम्पायन उवाच॥ ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥ 1॥ तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥ 2॥ ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥ 3॥ परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥ 4॥ तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥ 5॥ न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥ 6॥ अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥ 7॥ एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥ 8॥ ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥ 9॥ सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥ 10॥ क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥ 11॥ सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥ 12॥ आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥ 13॥ क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ॥ 14॥ भवतां च यथा जन्म तदप्यागमितं नृपैः ॥ 14॥ सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥ 15॥ पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥ 16॥ यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥ 17॥ ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥ 18॥ ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥ 19॥ पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥ 20॥ अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥ 21॥ कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥ 22॥ दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥ 23॥ स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा mati;rna कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ 24॥ \hrule \medskip 128 \medskip वैशम्पायन उवाच॥ ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥ 1॥ पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥ 2॥ तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः । आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥ 3॥ ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥ 4॥ ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ॥ 5॥ भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥ 6॥ प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥ 7॥ एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥ 8॥ आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥ 9॥ प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥ 10॥ अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥ 11॥ राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥ 12॥ द्रुपद उवाच॥ अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥ 13॥ वैशम्पायन उवाच॥ एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥ 14॥ माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥ 15॥ दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥ 15॥ द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥ 16॥ हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ॥ 17॥ अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥ 17॥ एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥ 18॥ \hrule \medskip 129 \medskip वैशम्पायन उवाच॥ प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥ 1॥ ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥ 2॥ पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ 3॥ गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥ 4॥ प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥ 5॥ तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥ 6॥ ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥ 7॥ स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥ 8॥ तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥ 9॥ स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥ 10॥ ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥ 11॥ श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥ 12॥ मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥ 13॥ पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥ 14॥ स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥ 15॥ ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥ 16॥ सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥ 17॥ अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥ 18॥ \hrule \medskip 130 \medskip वैशम्पायन उवाच॥ धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥ 1॥ धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः । सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥ 2॥ नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् । निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥ 3॥ तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ॥ 4॥ स कथं शक्यमस्माभिरपक्रष्टुं बलादितः । पितृपैतामहाद्राज्यात्ससहायो विशेषतः ॥ 5॥ भृता हि पाण्डुनामात्या बलं च सततं भृतम् । भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥ 6॥ ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥ 7॥ दुर्योधन उवाच॥ एवमेतन्मया तात भावितं दोषमात्मनि । दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ॥ 8॥ ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥ 9॥ स भवान्पाण्डवानाशु विवासयितुमर्हति । मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥ 10॥ यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥ 11॥ धृतराष्ट्र उवाच॥ दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते । अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥ 12॥ न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः । विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥ 13॥ समा हि कौरवेयाणां वयमेते च पुत्रक । नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥ 14॥ ते वयं कौरवेयाणामेतेषां च महात्मनाम् । कथं न वध्यतां तात गच्छेम जगतस्तथा ॥ 15॥ दुर्योधन उवाच॥ मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥ 16॥ कृपः शारद्वतश्चैव यत एते त्रयस्ततः । द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥ 17॥ क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे । न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥ 18॥ स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय । वारणावतमद्यैव नात्र दोषो भविष्यति ॥ 19॥ विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् । शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥ 20॥ \hrule \medskip 131 \medskip वैशम्पायन उवाच॥ ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥ 1॥ धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥ 2॥ अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥ 3॥ सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥ 4॥ कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥ 5॥ यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥ 6॥ ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥ 7॥ ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥ 8॥ ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥ 9॥ कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥ 10॥ धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥ 11॥ ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥ 12॥ कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥ 13॥ रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥ 14॥ प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥ 15॥ एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥ 16॥ स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ॥ 17॥ ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ 18॥ \hrule \medskip 132 \medskip वैशम्पायन उवाच॥ एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥ 1॥ स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥ 2॥ ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥ 3॥ न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥ 4॥ संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥ 5॥ पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥ 6॥ स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥ 7॥ तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥ 8॥ शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥ 9॥ सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥ 10॥ शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥ 11॥ यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥ 12॥ वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥ 13॥ तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥ 14॥ यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥ 15॥ ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥ 16॥ दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥ 17॥ तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥ 18॥ स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥ 19॥ \hrule \medskip 133 \medskip वैशम्पायन उवाच॥ पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥ 1॥ राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥ 2॥ एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥ 3॥ सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥ 4॥ विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः । पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥ 5॥ तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा । शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥ 6॥ विषमं पश्यते राजा सर्वथा तमसावृतः । धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥ 7॥ न हि पापमपापात्मा रोचयिष्यति पाण्डवः । भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥ 8॥ कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥ 8॥ तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते । अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ॥ 9॥ विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥ 9॥ पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा । विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥ 10॥ स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति । राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥ 11॥ वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् । गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥ 12॥ तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः । उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥ 13॥ पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः । अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥ 14॥ भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् । आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥ 15॥ यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥ 16॥ ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् । आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥ 17॥ पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् । बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ 18॥ प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥ 18॥ विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा । अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ॥ 19॥ यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥ 19॥ कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति ॥ 20॥ नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः । नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥ 21॥ अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥ 22॥ चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥ 23॥ अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् । पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥ 24॥ निवृत्ते विदुरे चैव भीष्मे पौरजने तथा । अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥ 25॥ क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव । त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥ 26॥ यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् । श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥ 27॥ युधिष्ठिर उवाच॥ विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥ 28॥ जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् । विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥ 29॥ वैशम्पायन उवाच॥ अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥ 30॥ \hrule \medskip 134 \medskip वैशम्पायन उवाच॥ ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥ 1॥ श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥ 2॥ ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥ 3॥ तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥ 4॥ सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥ 5॥ ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥ 6॥ नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥ 7॥ अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥ 8॥ तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥ 9॥ तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥ 10॥ दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥ 11॥ तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥ 12॥ तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥ 13॥ जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥ 13॥ कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ॥ 14॥ मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥ 14॥ शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥ 15॥ इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥ 16॥ ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥ 17॥ भीम उवाच॥ यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥ 18॥ युधिष्ठिर उवाच॥ इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥ 19॥ यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥ 20॥ नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥ 21॥ अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ॥ 22॥ धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥ 22॥ वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥ 23॥ अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥ 24॥ तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥ 25॥ ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥ 26॥ भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥ 27॥ वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ 28॥ \hrule \medskip 135 \medskip वैशम्पायन उवाच॥ विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥ 1॥ प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥ 2॥ प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥ 3॥ कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥ 4॥ मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥ 5॥ किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥ 6॥ उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥ 7॥ शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥ 8॥ यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥ 9॥ इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥ 10॥ स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥ 11॥ स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥ 12॥ समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥ 13॥ इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥ 14॥ सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥ 15॥ स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥ 16॥ चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥ 17॥ पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥ 18॥ तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥ 19॥ विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥ 20॥ न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥ 21॥ \hrule \medskip 136 \medskip वैशम्पायन उवाच॥ तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥ 1॥ पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥ 2॥ अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥ 3॥ आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥ 4॥ अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥ 5॥ ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥ 6॥ निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥ 7॥ सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥ 8॥ सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥ 8॥ अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥ 9॥ ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥ 10॥ पौरा ऊचुः॥ दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥ 11॥ अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥ 12॥ दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥ 13॥ वैशम्पायन उवाच॥ एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥ 14॥ पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥ 15॥ तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥ 16॥ भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातृनादाय सर्वान्मातरमेव च ॥ 17॥ स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥ 18॥ तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥ 19॥ \hrule \medskip 137 \medskip वैशम्पायन उवाच॥ अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ 1॥ निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥ 2॥ नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥ 3॥ विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥ 4॥ नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ 5॥ ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥ 6॥ ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ 7॥ खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥ 8॥ ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ 9॥ श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ 10॥ अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ 11॥ गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥ 12॥ कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥ 13॥ एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥ 14॥ एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ 15॥ चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ 16॥ पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥ 17॥ विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥ 18॥ ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥ 19॥ इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥ 20॥ तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥ 21॥ पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥ 22॥ इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥ 23॥ \hrule \medskip 138 \medskip वैशम्पायन उवाच॥ तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥ 1॥ स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥ 2॥ तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥ 3॥ असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥ 4॥ कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥ 5॥ आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥ 6॥ घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥ 7॥ ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥ 8॥ ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥ 9॥ तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥ 10॥ एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥ 11॥ अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥ 12॥ स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥ 13॥ गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले ॥ 14॥ भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥ 14॥ शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥ 15॥ स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः । कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥ 16॥ स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥ 17॥ सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥ 18॥ धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥ 19॥ किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥ 20॥ त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥ 21॥ अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥ 22॥ अश्विनाविव देवानां याविमौ रूपसम्पदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥ 23॥ ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥ 24॥ एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥ 25॥ येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥ 26॥ बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥ 27॥ वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ॥ 28॥ तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥ 29॥ नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥ 30॥ पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ 31॥ \hrule \medskip हिडिम्बवधपर्व 139 \medskip वैशम्पायन उवाच॥ तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥ 1॥ क्रूरो मानुषमांसादो महावीर्यो महाबलः । विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ॥ 2॥ पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥ 2॥ ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥ 3॥ दुष्टो मानुषमांसादो महाकायो महाबलः । आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥ 4॥ उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः । स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥ 5॥ अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥ 6॥ आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥ 7॥ गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥ 8॥ हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥ 9॥ एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥ 10॥ भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी । जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥ 11॥ ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह । शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥ 12॥ दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् । राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥ 13॥ अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः । कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥ 14॥ नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् । पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥ 15॥ मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च । हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ॥ 16॥ सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् । उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥ 17॥ विलज्जमानेव लता दिव्याभरणभूषिता । स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥ 18॥ कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ । क इमे शेरते चेह पुरुषा देवरूपिणः ॥ 19॥ केयं च बृहती श्यामा सुकुमारी तवानघ । शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥ 20॥ नेदं जानाति गहनं वनं राक्षससेवितम् । वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥ 21॥ तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । बिभक्षयिषता मांसं युष्माकममरोपम ॥ 22॥ साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥ 23॥ एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥ 24॥ त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् । वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥ 25॥ अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च । अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥ 26॥ भीम उवाच॥ मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् । परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥ 27॥ को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् । मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥ 28॥ राक्षस्युवाच॥ यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥ 29॥ भीम उवाच॥ सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि । न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥ 30॥ न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥ 31॥ गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु । तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ 32॥ \hrule \medskip 140 \medskip वैशम्पायन उवाच॥ तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥ 1॥ लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥ 2॥ तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥ 3॥ आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥ 4॥ अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥ 5॥ प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥ 6॥ भीम उवाच॥ मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥ 7॥ नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥ 8॥ पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥ 9॥ विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥ 10॥ हिडिम्बोवाच॥ नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥ 11॥ वैशम्पायन उवाच॥ तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥ 12॥ अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥ 13॥ सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥ 14॥ तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥ 15॥ सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥ 16॥ को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥ 17॥ धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥ 18॥ यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥ 19॥ एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥ 20॥ तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥ 21॥ \hrule \medskip 141 \medskip वैशम्पायन उवाच॥ भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥ 1॥ किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥ 2॥ मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥ 3॥ न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥ 4॥ भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥ 4॥ त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥ 5॥ अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥ 6॥ समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥ 7॥ अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥ 8॥ अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥ 9॥ क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥ 10॥ अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥ 11॥ निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥ 12॥ हिडिम्ब उवाच॥ गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥ 13॥ बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥ 14॥ न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥ 15॥ पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥ 16॥ वैशम्पायन उवाच॥ एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥ 17॥ तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥ 18॥ निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥ 19॥ ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥ 20॥ पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥ 21॥ अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥ 22॥ बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥ 23॥ तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥ 24॥ \hrule \medskip 142 \medskip वैशम्पायन उवाच॥ प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥ 1॥ ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥ 2॥ कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥ 3॥ यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥ 4॥ हिडिम्बोवाच॥ यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥ 5॥ तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥ 6॥ क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥ 7॥ ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥ 8॥ ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥ 9॥ चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥ 10॥ स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥ 11॥ विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥ 12॥ वैशम्पायन उवाच॥ तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥ 13॥ तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥ 14॥ तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥ 15॥ वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥ 16॥ राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥ 17॥ भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥ 18॥ साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥ 19॥ भीम उवाच॥ उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥ 20॥ अर्जुन उवाच॥ किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥ 21॥ पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥ 22॥ त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥ 23॥ वैशम्पायन उवाच॥ अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥ 24॥ भीम उवाच॥ वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ 25॥ अर्जुन उवाच॥ अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥ 26॥ अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥ 27॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः । निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥ 28॥ स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥ 29॥ भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥ 30॥ हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥ 31॥ अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥ 32॥ नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥ 33॥ ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ 34॥ \hrule \medskip बकवधपर्व 143 \medskip भीम उवाच॥ स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥ 1॥ युधिष्ठिर उवाच॥ क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥ 2॥ वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥ 3॥ वैशम्पायन उवाच॥ हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥ 4॥ आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥ 5॥ सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥ 6॥ मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥ 7॥ वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥ 8॥ त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥ 9॥ तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥ 10॥ अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥ 11॥ पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥ 12॥ आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥ 13॥ आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥ 14॥ पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥ 15॥ युधिष्ठिर उवाच॥ एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥ 16॥ स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥ 17॥ अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥ 18॥ वैशम्पायन उवाच॥ तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥ 19॥ शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥ 20॥ कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥ 21॥ तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥ 22॥ नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥ 23॥ सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥ 24॥ देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥ 25॥ सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥ 26॥ रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥ 27॥ विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥ 28॥ महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥ 29॥ अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥ 30॥ बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥ 31॥ सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥ 32॥ प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ 33॥ घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥ 34॥ अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥ 35॥ संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥ 36॥ कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥ 37॥ स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥ 38॥ \hrule \medskip 144 \medskip वैशम्पायन उवाच॥ ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥ 1॥ मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥ 2॥ जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥ 3॥ क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥ 4॥ ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥ 5॥ तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥ 6॥ व्यास उवाच॥ मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥ 7॥ तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥ 8॥ समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥ 9॥ तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥ 10॥ इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ 11॥ वैशम्पायन उवाच॥ एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥ 12॥ जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥ 13॥ धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥ 14॥ पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥ 15॥ यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥ 16॥ अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥ 17॥ एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥ 18॥ इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥ 19॥ स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥ 20॥ \hrule \medskip 145 \medskip जनमेजय उवाच॥ एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥ 1॥ वैशम्पायन उवाच॥ एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥ 2॥ रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥ 3॥ चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥ 4॥ निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥ 5॥ अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥ 6॥ तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥ 7॥ ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥ 8॥ अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥ 9॥ रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥ 10॥ मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥ 11॥ वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥ 12॥ सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥ 13॥ एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥ 14॥ तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥ 15॥ भीम उवाच॥ ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ 16॥ वैशम्पायन उवाच॥ तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥ 17॥ अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥ 18॥ ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥ 19॥ ब्राह्मण उवाच॥ धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥ 20॥ जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥ 21॥ एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥ 22॥ आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥ 23॥ अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥ 24॥ न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥ 25॥ यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥ 26॥ इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥ 27॥ स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥ 28॥ सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥ 29॥ अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥ 30॥ सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥ 31॥ मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥ 32॥ कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥ 33॥ परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥ 33॥ कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥ 34॥ भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ॥ 35॥ स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ 35॥ मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥ 36॥ यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥ 37॥ आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥ 38॥ एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥ 39॥ स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ॥ 40॥ सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥ 40॥ \hrule \medskip 146 \medskip ब्राह्मण्युवाच॥ न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥ 1॥ अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥ 2॥ भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥ 3॥ एतद्धि परमं नार्याः कार्यं लोके सनातनम् । प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥ 4॥ तच्च तत्र कृतं कर्म तवापीह सुखावहम् । भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥ 5॥ एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव । अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥ 6॥ यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥ 7॥ समर्थः पोषणे चासि सुतयो रक्षणे तथा । न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥ 8॥ मम हि त्वद्विहीनायाः सर्वकामा न आपदः । कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥ 9॥ कथं हि विधवानाथा बालपुत्रा विना त्वया । मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥ 10॥ अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् । अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥ 11॥ उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥ 12॥ साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥ 13॥ कथं तव कुलस्यैकामिमां बालामसंस्कृताम् । पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥ 14॥ कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् । अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥ 15॥ इमामपि च ते बालामनाथां परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥ 16॥ तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् । प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥ 17॥ सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः । अनर्हवशमापन्नामिमां चापि सुतां तव ॥ 18॥ अवज्ञाता च लोकस्य तथात्मानमजानती । अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥ 19॥ तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ । विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥ 20॥ त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥ 21॥ व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ॥ 22॥ परित्यक्तः सुतश्चायं दुहितेयं तथा मया । बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥ 23॥ यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥ 24॥ तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् । इष्टं चैव हितं चैव तव चैव कुलस्य च ॥ 25॥ इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥ 26॥ एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । न समं सर्वमेवेति बुधानामेष निश्चयः ॥ 27॥ स कुरुष्व मया कार्यं तारयात्मानमात्मना । अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥ 28॥ अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥ 29॥ निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः । अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥ 30॥ भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥ 31॥ जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥ 32॥ उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् । ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥ 33॥ न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ 34॥ एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । आत्मानं तारय मया कुलं चेमौ च दारकौ ॥ 35॥ वैशम्पायन उवाच॥ एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥ 36॥ \hrule \medskip 147 \medskip वैशम्पायन उवाच॥ तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् । भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ 1॥ किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् । ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ॥ 2॥ धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥ 3॥ इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥ 4॥ इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ 5॥ आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥ 6॥ भ्राता च मम बालोऽयं गते लोकममुं त्वयि । अचिरेणैव कालेन विनश्येत न संशयः ॥ 7॥ तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे । पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥ 8॥ पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥ 9॥ त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः । सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥ 10॥ आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल । स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥ 11॥ अनाथा कृपणा बाला यत्रक्वचनगामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥ 12॥ अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् । फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥ 13॥ अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥ 14॥ तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ॥ 15॥ अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् । त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥ 16॥ किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि । याचमानाः परादन्नं परिधावेमहि श्ववत् ॥ 17॥ त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । अमृते वसती लोके भविष्यामि सुखान्विता ॥ 18॥ एवं बहुविधं तस्या निशम्य परिदेवितम् । पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥ 19॥ ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः । उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥ 20॥ मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् । प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥ 21॥ ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥ 22॥ तथापि तेषां दुःखेन परीतानां निशम्य तत् । बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥ 23॥ अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥ 24॥ \hrule \medskip 148 \medskip कुन्त्युवाच॥ कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥ 1॥ ब्राह्मण उवाच॥ उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥ 2॥ समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥ 3॥ पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥ 4॥ नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥ 5॥ वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥ 6॥ एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥ 7॥ तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥ 8॥ वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥ 9॥ एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥ 10॥ ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥ 11॥ राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥ 12॥ विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥ 13॥ सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥ 14॥ न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ॥ 15॥ गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥ 15॥ सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ॥ 16॥ ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥ 16॥ \hrule \medskip 149 \medskip कुन्त्युवाच॥ न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥ 1॥ एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥ 2॥ मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥ 3॥ ब्राह्मण उवाच॥ नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥ 4॥ न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥ 5॥ आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥ 6॥ ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥ 7॥ न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥ 8॥ अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥ 9॥ आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥ 10॥ कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥ 11॥ श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥ 12॥ कुन्त्युवाच॥ ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥ 13॥ न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥ 14॥ राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥ 15॥ समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥ 16॥ न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥ 17॥ गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥ 18॥ वैशम्पायन उवाच॥ एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥ 19॥ ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥ 20॥ \hrule \medskip 150 \medskip वैशम्पायन उवाच॥ करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥ 1॥ आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥ 2॥ किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥ 3॥ कुन्त्युवाच॥ ममैव वचनादेष करिष्यति परन्तपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥ 4॥ युधिष्ठिर उवाच॥ किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥ 5॥ कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥ 6॥ यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे । राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥ 7॥ यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥ 8॥ यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥ 9॥ यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् । इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥ 10॥ तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥ 11॥ कुन्त्युवाच॥ युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥ 12॥ इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ॥ 13॥ एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥ 13॥ दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥ 14॥ बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥ 15॥ वृकोदरबलो नान्यो न भूतो न भविष्यति । योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥ 16॥ जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥ 17॥ तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥ 18॥ नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥ 19॥ अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥ 20॥ यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥ 21॥ क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् । विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥ 22॥ वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि । स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥ 23॥ शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् । प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥ 24॥ एवं स भगवान्व्यासः पुरा कौरवनन्दन । प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥ 25॥ युधिष्ठिर उवाच॥ उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ॥ 26॥ ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥ 26॥ यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥ 27॥ \hrule \medskip 151 \medskip वैशम्पायन उवाच॥ ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः । भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥ 1॥ आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली । आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥ 2॥ ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः । आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ॥ 3॥ महाकायो महावेगो दारयन्निव मेदिनीम् । त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥ 4॥ भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः । विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥ 5॥ कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् । पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥ 6॥ भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत । राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥ 7॥ ततः स भैरवं कृत्वा समुद्यम्य करावुभौ । अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥ 8॥ तथापि परिभूयैनं नेक्षमाणो वृकोदरः । राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥ 9॥ अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः । जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥ 10॥ तथा बलवता भीमः पाणिभ्यां भृशमाहतः । नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥ 11॥ ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः । ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥ 12॥ ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः । वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥ 13॥ क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् । सव्येन पाणिना भीमः प्रहसन्निव भारत ॥ 14॥ ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली । प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥ 15॥ तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । घोररूपं महाराज बकपाण्डवयोर्महत् ॥ 16॥ नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् । भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥ 17॥ भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः । विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥ 18॥ स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥ 19॥ तयोर्वेगेन महता पृथिवी समकम्पत । पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥ 20॥ हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ । निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥ 21॥ ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव । बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥ 22॥ सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥ 23॥ ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते । भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ 24॥ \hrule \medskip 152 \medskip वैशम्पायन उवाच॥ तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥ 1॥ तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । सान्त्वयामास बलवान्समये च न्यवेशयत् ॥ 2॥ न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् । हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥ 3॥ तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥ 4॥ ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥ 5॥ ततो भिमस्तमादाय गतासुं पुरुषादकम् । द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥ 6॥ ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् । आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥ 7॥ ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु । ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥ 8॥ तमद्रिकूटसदृशं विनिकीर्णं भयावहम् । एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥ 9॥ ततः सहस्रशो राजन्नरा नगरवासिनः । तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥ 10॥ ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् । दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥ 11॥ ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥ 12॥ एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् । उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥ 13॥ आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥ 14॥ परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥ 15॥ प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने । मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥ 16॥ स तदन्नमुपादाय गतो बकवनं प्रति । तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥ 17॥ ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥ 18॥ ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥ 19॥ \hrule \medskip चैत्ररथपर्व 153 \medskip जनमेजय उवाच॥ ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥ 1॥ वैशम्पायन उवाच॥ तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥ 2॥ ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥ 3॥ स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥ 4॥ ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥ 5॥ कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥ 6॥ स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥ 7॥ धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥ 8॥ तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥ 9॥ कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥ 10॥ कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥ 11॥ एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥ 12॥ \hrule \medskip 154 \medskip ब्राह्मण उवाच॥ गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥ 1॥ सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥ 2॥ तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ 3॥ तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ 4॥ ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ 5॥ भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ 6॥ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ 7॥ ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥ 8॥ वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥ 9॥ राम उवाच॥ शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥ 10॥ द्रोण उवाच॥ अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥ 11॥ ब्राह्मण उवाच॥ तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥ 12॥ सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥ 13॥ ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥ 14॥ द्रुपद उवाच॥ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ 15॥ ब्राह्मण उवाच॥ स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ 16॥ तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥ 17॥ द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥ 18॥ आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥ 19॥ यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥ 20॥ पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥ 21॥ ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥ 22॥ द्रोण उवाच॥ प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥ 23॥ अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥ 24॥ ब्राह्मण उवाच॥ असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ 25॥ \hrule \medskip 155 \medskip ब्राह्मण उवाच॥ अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥ 1॥ पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥ 2॥ जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥ 3॥ प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥ 4॥ प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥ 4॥ अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥ 5॥ तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥ 6॥ याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥ 7॥ तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥ 8॥ बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥ 9॥ पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥ 10॥ येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥ 11॥ यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥ 12॥ इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥ 13॥ ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥ 14॥ ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥ 15॥ तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥ 16॥ दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥ 17॥ संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ॥ 18॥ कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥ 18॥ तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥ 19॥ जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥ 20॥ अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥ 20॥ अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ॥ 21॥ स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥ 22॥ क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥ 23॥ द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥ 24॥ स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥ 25॥ क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥ 26॥ ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ॥ 27॥ ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥ 27॥ सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥ 28॥ द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥ 29॥ तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ 30॥ याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥ 30॥ ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥ 31॥ स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥ 32॥ भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥ 33॥ याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥ 34॥ देव्युवाच॥ अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥ 35॥ याज उवाच॥ याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥ 36॥ ब्राह्मण उवाच॥ एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥ 37॥ ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥ 38॥ सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥ 39॥ भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै ॥ 40॥ इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥ 40॥ कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥ 41॥ श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥ 42॥ नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥ 43॥ तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥ 44॥ सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥ 45॥ तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ॥ 46॥ तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥ 47॥ तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥ 48॥ धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥ 49॥ कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥ 50॥ धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ 51॥ अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ 52॥ \hrule \medskip 156 \medskip वैशम्पायन उवाच॥ एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् । सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ॥ 1॥ ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः । युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥ 2॥ चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने । रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥ 3॥ यानीह रमणीयानि वनान्युपवनानि च । सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ॥ 4॥ पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा । भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥ 5॥ ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे । अपूर्वदर्शनं तात रमणीयं भविष्यति ॥ 6॥ सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन । यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ॥ 7॥ एकत्र चिरवासो हि क्षमो न च मतो मम । ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥ 8॥ युधिष्ठिर उवाच॥ भवत्या यन्मतं कार्यं तदस्माकं परं हितम् । अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥ 9॥ वैशम्पायन उवाच॥ ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा । उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥ 10॥ तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह । प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥ 11॥ \hrule \medskip 157 \medskip वैशम्पायन उवाच॥ वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु । आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥ 1॥ तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥ 2॥ समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् । प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥ 3॥ अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः । अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥ 4॥ अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः । विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥ 5॥ आसीत्तपोवने काचिदृषेः कन्या महात्मनः । विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥ 6॥ कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ 7॥ तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः । तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥ 8॥ तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् । वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥ 9॥ अथेश्वरमुवाचेदमात्मनः सा वचो हितम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥ 10॥ तामथ प्रत्युवाचेदमीशानो वदतां वरः । पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥ 11॥ प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् । पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥ 12॥ पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥ 13॥ द्रुपदस्य कुले जाता कन्या सा देवरूपिणी । निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥ 14॥ पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः । सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥ 15॥ एवमुक्त्वा महाभागः पाण्डवानां पितामहः । पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥ 16॥ \hrule \medskip 158 \medskip वैशम्पायन उवाच॥ ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः । समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ॥ 1॥ ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् । आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ 2॥ उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः । प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥ 3॥ तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः । ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥ 4॥ शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् । तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥ 5॥ स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् । विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥ 6॥ सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या । अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥ 7॥ विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् । शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥ 8॥ लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् । उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥ 9॥ ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः । गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥ 10॥ आरात्तिष्ठत मा मह्यं समीपमुपसर्पत । कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥ 11॥ अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् । अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥ 12॥ अङ्गारपर्णमिति च ख्यतं वनमिदं मम । अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥ 13॥ न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः । इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥ 14॥ अर्जुन उवाच॥ समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते । रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः ॥ 15॥ वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः । अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥ 16॥ पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता । गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ॥ 17॥ इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः । देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥ 18॥ तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः । गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ॥ 19॥ असम्बाधा देवनदी स्वर्गसम्पादनी शुभा । कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥ 20॥ अनिवार्यमसम्बाधं तव वाचा कथं वयम् । न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥ 21॥ वैशम्पायन उवाच॥ अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् । मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥ 22॥ उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् । व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ॥ 23॥ अर्जुन उवाच॥ बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते । अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ॥ 24॥ मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये । तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥ 25॥ पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः । भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥ 26॥ भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम । स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ॥ 27॥ वैशम्पायन उवाच॥ इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह । प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥ 28॥ विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् । अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥ 29॥ शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः । भ्रातृन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥ 30॥ युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी । नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥ 31॥ गन्धर्व्युवाच॥ त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे । गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥ 32॥ युधिष्ठिर उवाच॥ युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् । को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥ 33॥ अर्जुन उवाच॥ अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥ 34॥ गन्धर्व उवाच॥ जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् । न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥ 35॥ साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् । गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ॥ 36॥ अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः । सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥ 37॥ सम्भृता चैव विद्येयं तपसेह पुरा मया । निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥ 38॥ संस्तम्भितं हि तरसा जितं शरणमागतम् । योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥ 39॥ चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः । ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥ 40॥ सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति । आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥ 41॥ यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन । तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥ 42॥ समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् । अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥ 43॥ विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः । अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥ 44॥ गन्धर्वजानामश्वानामहं पुरुषसत्तम । भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ॥ 45॥ देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः । क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥ 46॥ पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे । दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥ 47॥ ततो भागीकृतो देवैर्वज्रभाग उपास्यते । लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता ॥ 48॥ वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥ 49॥ वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः । रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥ 50॥ कामवर्णाः कामजवाः कामतः समुपस्थिताः । इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥ 51॥ अर्जुन उवाच॥ यदि प्रीतेन वा दत्तं संशये जीवितस्य वा । विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥ 52॥ गन्धर्व उवाच॥ संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते । जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥ 53॥ त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् । तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥ 54॥ अर्जुन उवाच॥ त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ । सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥ 55॥ \hrule \medskip 159 \medskip अर्जुन उवाच॥ कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः । यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥ 1॥ गन्धर्व उवाच॥ अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः । यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥ 2॥ यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः । विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥ 3॥ नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् । गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥ 4॥ स्वयं चापि मया दृष्टश्चरता सागराम्बराम् । इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥ 5॥ वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन । विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥ 6॥ धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ॥ 7॥ पितृनेतानहं पार्थ देवमानुषसत्तमान् ॥ 7॥ दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः । भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥ 8॥ उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् । जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥ 9॥ स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति । धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥ 10॥ नक्तं च बलमस्माकं भूय एवाभिवर्धते । यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥ 11॥ सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन । येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥ 12॥ ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि । यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥ 13॥ यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप । नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥ 14॥ यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे । जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥ 15॥ तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् । तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥ 16॥ वेदे षडङ्गे निरताः शुचयः सत्यवादिनः । धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥ 17॥ जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् । यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥ 18॥ लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् । पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥ 19॥ पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः । प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥ 20॥ न हि केवलशौर्येण तापत्याभिजनेन च । जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥ 21॥ तस्मादेवं विजानीहि कुरूणां वंशवर्धन । ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ 22॥ \hrule \medskip तापस्योपाख्यानम् 160 \medskip अर्जुन उवाच॥ तापत्य इति यद्वाक्यमुक्तवानसि मामिह । तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥ 1॥ तपती नाम का चैषा तापत्या यत्कृते वयम् । कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥ 2॥ वैशम्पायन उवाच॥ एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् । विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥ 3॥ गन्धर्व उवाच॥ हन्त ते कथयिष्यामि कथामेतां मनोरमाम् । यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥ 4॥ उक्तवानस्मि येन त्वां तापत्य इति यद्वचः । तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥ 5॥ य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा । एतस्य तपती नाम बभूवासदृशी सुता ॥ 6॥ विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो । विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥ 7॥ न देवी नासुरी चैव न यक्षी न च राक्षसी । नाप्सरा न च गन्धर्वी तथारूपेण काचन ॥ 8॥ सुविभक्तानवद्याङ्गी स्वसितायतलोचना । स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥ 9॥ न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत । भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥ 10॥ सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् । नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ॥ 11॥ अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली । सूर्यमाराधयामास नृपः संवरणः सदा ॥ 12॥ अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः । नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥ 13॥ शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः । अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥ 14॥ ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि । तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥ 15॥ दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् । नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥ 16॥ यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा । तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥ 17॥ यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः । तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥ 18॥ स सोममति कान्तत्वादादित्यमति तेजसा । बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥ 19॥ एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव । तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥ 20॥ स कदाचिदथो राजा श्रीमानुरुयशा भुवि । चचार मृगयां पार्थ पर्वतोपवने किल ॥ 21॥ चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः । ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥ 22॥ स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः । ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥ 23॥ स एक एकामासाद्य कन्यां तामरिमर्दनः । तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥ 24॥ स हि तां तर्कयामास रूपतो नृपतिः श्रियम् । पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥ 25॥ गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना । स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥ 26॥ अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः । अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥ 27॥ जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः । रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ॥ 28॥ तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा । न चचाल ततो देशाद्बुबुधे न च किञ्चन ॥ 29॥ अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् । लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥ 30॥ एवं स तर्कयामास रूपद्रविणसम्पदा । कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥ 31॥ तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः । जगाम मनसा चिन्तां काममार्गणपीडितः ॥ 32॥ दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना । अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ॥ 33॥ कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि । कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥ 34॥ त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता । विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥ 35॥ न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् । न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥ 36॥ या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः । न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥ 37॥ एवं तां स महीपालो बभाषे न तु सा तदा । कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन ॥ 38॥ ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा । सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ॥ 39॥ तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा । वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥ 40॥ अपश्यमानः स तु तां बहु तत्र विलप्य च । निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥ 41॥ \hrule \medskip 161 \medskip गन्धर्व उवाच॥ अथ तस्यामदृश्यायां नृपतिः काममोहितः । पातनः शत्रुसङ्घानां पपात धरणीतले ॥ 1॥ तस्मिन्निपतिते भूमावथ सा चारुहासिनी । पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥ 2॥ अथाबभाषे कल्याणी वाचा मधुरया नृपम् । तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥ 3॥ उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम । मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥ 4॥ एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा । ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥ 5॥ अथ तामसितापाङ्गीमाबभाषे नराधिपः । मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥ 6॥ साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि । भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥ 7॥ त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः । कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥ 8॥ ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना । सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥ 9॥ त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि । चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥ 10॥ न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना । तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥ 11॥ भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि । त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥ 12॥ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ 13॥ तपत्युवाच॥ नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् । मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥ 14॥ यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर । दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥ 15॥ न चाहमीशा देहस्य तस्मान्नृपतिसत्तम । समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥ 16॥ का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् । कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥ 17॥ तस्मादेवङ्गते काले याचस्व पितरं मम । आदित्यं प्रणिपातेन तपसा नियमेन च ॥ 18॥ स चेत्कामयते दातुं तव मामरिमर्दन । भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥ 19॥ अहं हि तपती नाम सावित्र्यवरजा सुता । अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥ 20॥ \hrule \medskip 162 \medskip गन्धर्व उवाच॥ एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता । स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥ 1॥ अमात्यः सानुयात्रस्तु तं ददर्श महावने । क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥ 2॥ तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ । बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना ॥ 3॥ त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः । तं समुत्थापयामास नृपतिं काममोहितम् ॥ 4॥ भूतलाद्भूमिपालेशं पितेव पतितं सुतम् । प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥ 5॥ अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः । उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ॥ 6॥ मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥ 6॥ क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् । पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥ 7॥ वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् । अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥ 8॥ ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः । सर्वं विसर्जयामास तमेकं सचिवं विना ॥ 9॥ ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् । स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥ 10॥ ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः । आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥ 11॥ जगाम मनसा चैव वसिष्ठमृषिसत्तमम् । पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥ 12॥ नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे । अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥ 13॥ स विदित्वैव नृपतिं तपत्या हृतमानसम् । दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥ 14॥ तथा तु नियतात्मानं स तं नृपतिसत्तमम् । आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥ 15॥ स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः । ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥ 16॥ सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः । वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥ 17॥ तमुवाच महातेजा विवस्वान्मुनिसत्तमम् । महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥ 18॥ \hrule \medskip 163 \medskip वसिष्ठ उवाच॥ यैषा ते तपती नाम सावित्र्यवरजा सुता । तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥ 1॥ स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः । युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥ 2॥ गन्धर्व उवाच॥ इत्युक्तः सविता तेन ददानीत्येव निश्चितः । प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥ 3॥ वरः संवरणो राज्ञां त्वमृषीणां वरो मुने । तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥ 4॥ ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् । ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥ 5॥ प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥ 5॥ वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह । यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ॥ 6॥ स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना । दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ॥ 7॥ वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥ 7॥ कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते । आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥ 8॥ तपसाराध्य वरदं देवं गोपतिमीश्वरम् । लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥ 9॥ ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते । जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥ 10॥ वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे । सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥ 11॥ ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च । आदिदेश महीपालस्तमेव सचिवं तदा ॥ 12॥ नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे । सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥ 13॥ ततो द्वादश वर्षाणि काननेषु जलेषु च । रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥ 14॥ तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः । न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥ 15॥ तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः । अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥ 16॥ ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः । अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥ 17॥ तं च पार्थिवशार्दूलमानयामास तत्पुरम् । तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥ 18॥ ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा । तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥ 19॥ ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा । तेन पार्थिवमुख्येन भावितं भावितात्मना ॥ 20॥ ततो द्वादश वर्षाणि पुनरीजे नराधिपः । पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥ 21॥ एवमासीन्महाभागा तपती नाम पौर्विकी । तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥ 22॥ तस्यां सञ्जनयामास कुरुं संवरणो नृपः । तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥ 23॥ \hrule \medskip वासिष्ठोपाख्यानम् 164 \medskip वैशम्पायन उवाच॥ स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ । अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥ 1॥ उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः । जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥ 2॥ वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् । एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥ 3॥ य एष गन्धर्वपते पूर्वेषां नः पुरोहितः । आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥ 4॥ गन्धर्व उवाच॥ तपसा निर्जितौ शश्वदजेयावमरैरपि । कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥ 5॥ यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः । विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥ 6॥ पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः । विश्वामित्रविनाशाय न मेने कर्म दारुणम् ॥ 7॥ मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् । कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥ 8॥ यं प्राप्य विजितात्मानं महात्मानं नराधिपाः । इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥ 9॥ पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् । ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥ 10॥ स हि तान्याजयामास सर्वान्नृपतिसत्तमान् । ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥ 11॥ तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः । ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥ 12॥ क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता । पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥ 13॥ महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् । तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥ 14॥ \hrule \medskip 165 \medskip अर्जुन उवाच॥ किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः । वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥ 1॥ गन्धर्व उवाच॥ इदं वासिष्ठमाख्यानं पुराणं परिचक्षते । पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥ 2॥ कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ । गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥ 3॥ तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥ 4॥ स चचार सहामात्यो मृगयां गहने वने । मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥ 5॥ व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥ 6॥ तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः । विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥ 7॥ पाद्यार्घ्याचमनीयेन स्वागतेन च भारत । तथैव प्रतिजग्राह वन्येन हविषा तथा ॥ 8॥ तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥ 9॥ ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च । षड्रसं चामृतरसं रसायनमनुत्तमम् ॥ 10॥ भोजनीयानि पेयानि भक्ष्याणि विविधानि च । लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥ 11॥ तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः । सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥ 12॥ षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् । मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥ 13॥ सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् । पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥ 14॥ अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् । अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥ 15॥ अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः । नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥ 16॥ वसिष्ठ उवाच॥ देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी । अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥ 17॥ विश्वामित्र उवाच॥ क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः । ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥ 18॥ अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् । स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥ 19॥ वसिष्ठ उवाच॥ बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः । यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥ 20॥ गन्धर्व उवाच॥ एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥ 21॥ कशादण्डप्रतिहता काल्यमाना ततस्ततः । हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥ 22॥ आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी । भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥ 23॥ वसिष्ठ उवाच॥ शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः । बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥ 24॥ गन्धर्व उवाच॥ सा तु तेषां बलान्नन्दी बलानां भरतर्षभ । विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥ 25॥ गौरुवाच॥ पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् । विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥ 26॥ गन्धर्व उवाच॥ एवं तस्यां तदा पर्थ धर्षितायां महामुनिः । न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥ 27॥ वसिष्ठ उवाच॥ क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् । क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥ 28॥ गौरुवाच॥ किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे । अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥ 29॥ वसिष्ठ उवाच॥ न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते । दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥ 30॥ गन्धर्व उवाच॥ स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी । ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥ 31॥ क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना । विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥ 32॥ कशाग्रदण्डाभिहता काल्यमाना ततस्ततः । क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥ 33॥ आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ । अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥ 34॥ असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् । मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥ 35॥ पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा । तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥ 36॥ तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा । नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ॥ 37॥ अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥ 37॥ एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः । अस्त्रवर्षेण महता काल्यमानं बलं ततः ॥ 38॥ प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥ 38॥ न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा । विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥ 39॥ विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् । क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥ 40॥ दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥ 41॥ धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । बलाबलं विनिश्चित्य तप एव परं बलम् ॥ 42॥ स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् । भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥ 43॥ स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा । तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ॥ 44॥ अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥ 44॥ \hrule \medskip 166 \medskip गन्धर्व उवाच॥ कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह । इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥ 1॥ स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् । मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥ 2॥ स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् । तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥ 3॥ अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् । शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ॥ 4॥ ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥ 4॥ अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् । तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥ 5॥ ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥ 6॥ अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः । जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥ 7॥ कशाप्रहाराभिहतस्ततः स मुनिसत्तमः । तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥ 8॥ हंसि राक्षसवद्यस्माद्राजापसद तापसम् । तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥ 9॥ मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् । गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥ 10॥ ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः । वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥ 11॥ तयोर्विवदतोरेवं समीपमुपचक्रमे । ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥ 12॥ ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः । ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥ 13॥ अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत । तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥ 14॥ स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः । जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥ 15॥ तस्य भावं विदित्वा स नृपतेः कुरुनन्दन । विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥ 16॥ स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया । राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥ 17॥ रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा । विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥ 18॥ ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना । बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥ 19॥ ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः । ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥ 20॥ तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा । आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥ 21॥ निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् । इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥ 22॥ अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥ 23॥ ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥ 24॥ गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते । अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥ 25॥ एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् । निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥ 26॥ राजा तु रक्षसाविष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥ 27॥ तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । गत्वा जहार त्वरितो नरमांसमपेतभीः ॥ 28॥ स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै । तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥ 29॥ स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः । अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥ 30॥ यस्मादभोज्यमन्नं मे ददाति स नराधिपः । तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥ 31॥ सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा । उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥ 32॥ द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् । रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ॥ 33॥ ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः । उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥ 34॥ यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि । तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥ 35॥ एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः । शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥ 36॥ शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः । वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥ 37॥ स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः । भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ॥ 38॥ वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् । धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥ 39॥ चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः । न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥ 40॥ स मेरुकूटादात्मानं मुमोच भगवानृषिः । शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥ 41॥ न ममार च पातेन स यदा तेन पाण्डव । तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥ 42॥ तं तदा सुसमिद्धोऽपि न ददाह हुताशनः । दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥ 43॥ स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः । बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥ 44॥ स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ 45॥ \hrule \medskip 167 \medskip गन्धर्व उवाच॥ ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः । निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥ 1॥ सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा । वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥ 2॥ अथ चिन्तां समापेदे पुनः पौरवनन्दन । अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥ 3॥ ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः । तस्या जले महानद्या निममज्ज सुदुःखितः ॥ 4॥ अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन । समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥ 5॥ उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥ 6॥ शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत । सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥ 7॥ ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा । चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥ 8॥ सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा । शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥ 9॥ ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥ 10॥ वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् । अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् ॥ 11॥ पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ॥ 11॥ अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् । अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ॥ 12॥ शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥ 12॥ वसिष्ठ उवाच॥ पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः । पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥ 13॥ अदृश्यन्त्युवाच॥ अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते । समा द्वादश तस्येह वेदानभ्यसतो मुने ॥ 14॥ गन्धर्व उवाच॥ एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः । अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥ 15॥ ततः प्रतिनिवृत्तः स तया वध्वा सहानघ । कल्माषपादमासीनं ददर्श विजने वने ॥ 16॥ स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत । आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥ 17॥ अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः । भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥ 18॥ असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः । प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥ 19॥ तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन । त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥ 20॥ त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् । रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ॥ 21॥ \hrule \medskip 168 \medskip वसिष्ठ उवाच॥ मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन । नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥ 1॥ राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि । स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥ 2॥ गन्धर्व उवाच॥ तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः । वारयामास तेजस्वी हुङ्करेणैव भारत ॥ 3॥ मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा । मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ॥ 4॥ स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा । ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ॥ 5॥ रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् । तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ॥ 6॥ प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः । उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥ 7॥ सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम । अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥ 8॥ वसिष्ठ उवाच॥ वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् । ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥ 9॥ राजोवाच॥ नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् । त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥ 10॥ इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम । तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥ 11॥ अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि । शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥ 12॥ गन्धर्व उवाच॥ ददानीत्येव तं तत्र राजानं प्रत्युवाच ह । वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥ 13॥ ततः प्रतिययौ काले वसिष्ठसहितोऽनघ । ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ॥ 14॥ तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा । विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥ 15॥ अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् । विवेश सहितस्तेन वसिष्ठेन महात्मना ॥ 16॥ ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः । पुष्येण सहितं काले दिवाकरमिवोदितम् ॥ 17॥ स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः । अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥ 18॥ संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् । मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ॥ 19॥ तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन । अशोभत तदा तेन शक्रेणेवामरावती ॥ 20॥ ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् । तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ॥ 21॥ ऋतावथ महर्षिः स सम्बभूव तया सह । देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥ 22॥ अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः । राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥ 23॥ दीर्घकालधृतं गर्भं सुषाव न तु तं यदा । साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥ 24॥ द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ । अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥ 25॥ \hrule \medskip और्वोपाख्यानम् 169 \medskip गन्धर्व उवाच॥ आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत । शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥ 1॥ जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः । पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥ 2॥ परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥ 3॥ अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा । जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥ 4॥ स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत । मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥ 5॥ तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः । अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥ 6॥ मा तात तात तातेति न ते तातो महामुनिः । रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥ 7॥ मन्यसे यं तु तातेति नैष तातस्तवानघ । आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥ 8॥ स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः । सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥ 9॥ तं तथा निश्चितात्मानं महात्मानं महातपाः । वसिष्ठो वारयामास हेतुना येन तच्छृणु ॥ 10॥ वसिष्ठ उवाच॥ कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ । याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥ 11॥ स तानग्रभुजस्तात धान्येन च धनेन च । सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥ 12॥ तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन । बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥ 13॥ ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह । याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥ 14॥ भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ 15॥ भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् । क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥ 16॥ ततो महीतलं तात क्षत्रियेण यदृच्छया । खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ॥ 17॥ तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥ 17॥ अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् । निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ॥ 18॥ आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् ॥ 18॥ तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा । भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥ 19॥ तासामन्यतमा गर्भं भयाद्दाधार तैजसम् । ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ॥ 20॥ ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥ 20॥ अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह । मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ॥ 21॥ ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥ 21॥ ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः । ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥ 22॥ ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः । ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥ 23॥ भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् । उपारम्य च गच्छेम सहिताः पापकर्मणः ॥ 24॥ सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि । पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ॥ 25॥ \hrule \medskip 170 \medskip ब्राह्मण्युवाच॥ नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता । अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ 1॥ तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना । स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥ 2॥ गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः । तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥ 3॥ षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि । विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥ 4॥ सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ 5॥ तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् । अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ॥ 6॥ गन्धर्व उवाच॥ एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् । ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥ 7॥ अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः । स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥ 8॥ चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः । भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥ 9॥ स चक्रे तात लोकानां विनाशाय महामनाः । सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥ 10॥ इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः । सर्वलोकविनाशाय तपसा महतैधितः ॥ 11॥ तापयामास लोकान्स सदेवासुरमानुषान् । तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥ 12॥ ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् । पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥ 13॥ और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक । प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥ 14॥ नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः । वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥ 15॥ आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् । तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥ 16॥ निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि । वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥ 17॥ किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ॥ 17॥ यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः । तदास्माभिरयं दृष्ट उपायस्तात संमतः ॥ 18॥ आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् । ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ॥ 19॥ न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि । नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥ 20॥ न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक । दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ॥ 21॥ \hrule \medskip 171 \medskip और्व उवाच॥ उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा । सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ 1॥ वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे । अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥ 2॥ यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति । नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥ 3॥ अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता । स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥ 4॥ अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा । आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥ 5॥ सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः । आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥ 6॥ आपूर्णकोशाः किल मे मातरः पितरस्तथा । भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥ 7॥ तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत । यदा तदा दधारेयमूरुणैकेन मां शुभा ॥ 8॥ प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ 9॥ यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥ 10॥ जानन्नपि च यः पापं शक्तिमान्न नियच्छति । ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥ 11॥ राजभिश्चेश्वरैश्चैव यदि वै पितरो मम । शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥ 12॥ अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् । भवतां तु वचो नाहमलं समतिवर्तितुम् ॥ 13॥ मम चापि भवेदेतदीश्वरस्य सतो महत् । उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥ 14॥ यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ 15॥ भवतां च विजानामि सर्वलोकहितेप्सुताम् । तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ 16॥ पितर ऊचुः॥ य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥ 17॥ आपोमयाः सर्वरसाः सर्वमापोमयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ 18॥ अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ । मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ 19॥ एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥ 20॥ वसिष्ठ उवाच॥ ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये । उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ 21॥ महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः । तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥ 22॥ तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि । पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥ 23॥ \hrule \medskip 172 \medskip गन्धर्व उवाच॥ एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना । न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ॥ 1॥ ईजे च स महातेजाः सर्ववेदविदां वरः । ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥ 2॥ ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः । ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥ 3॥ न हि तं वारयामास वसिष्ठो रक्षसां वधात् । द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥ 4॥ त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः । आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥ 5॥ तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः । तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥ 6॥ तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे । तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ॥ 7॥ ततः परमदुष्प्रापमन्यैरृषिरुदारधीः । समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥ 8॥ तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् । उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥ 9॥ पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ । उवाचेदं वचः पार्थ पराशरमरिंदमम् ॥ 10॥ कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक । अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥ 11॥ प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम । अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥ 12॥ राजा कल्माषपादश्च दिवमारोढुमिच्छति ॥ 12॥ ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः । ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥ 13॥ सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ॥ 13॥ रक्षसां च समुच्छेद एष तात तपस्विनाम् । निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ॥ 14॥ स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥ 14॥ एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता । तदा समापयामास सत्रं शाक्तिः पराशरः ॥ 15॥ सर्वराक्षससत्राय सम्भृतं पावकं मुनिः । उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥ 16॥ स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च । भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ 17॥ \hrule \medskip 173 \medskip अर्जुन उवाच॥ राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे । कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ॥ 1॥ जानता च परं धर्मं लोक्यं तेन महात्मना । अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ॥ 2॥ कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥ 2॥ गन्धर्व उवाच॥ धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि । वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥ 3॥ कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः । शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥ 4॥ स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः । निर्जगाम पुराद्राजा सहदारः परन्तपः ॥ 5॥ अरण्यं निर्जनं गत्वा सदारः परिचक्रमे । नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ॥ 6॥ नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् । अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥ 7॥ स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः । ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ॥ 8॥ ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ ॥ 8॥ तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ । तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥ 9॥ दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत । शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥ 10॥ आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः । अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥ 11॥ शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि । ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता ॥ 12॥ अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् । प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ॥ 13॥ एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् । भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥ 14॥ तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि । सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥ 15॥ ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता । कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥ 16॥ यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् । प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥ 17॥ तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः । पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥ 18॥ यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः । तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ॥ 19॥ स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥ 19॥ एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा । तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥ 20॥ वसिष्ठश्च महाभागः सर्वमेतदपश्यत । ज्ञानयोगेन महता तपसा च परन्तप ॥ 21॥ मुक्तशापश्च राजर्षिः कालेन महता ततः । ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥ 22॥ न हि सस्मार नृपतिस्तं शापं शापमोहितः । देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ॥ 23॥ तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥ 23॥ एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् । स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥ 24॥ \hrule \medskip द्रौपदीस्वयंवरपर्व 174 \medskip अर्जुन उवाच॥ अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् । पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥ 1॥ गन्धर्व उवाच॥ यवीयान्देवलस्यैष वने भ्राता तपस्यति । धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥ 2॥ वैशम्पायन उवाच॥ ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि । गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ॥ 3॥ त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम । कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ 4॥ तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह । रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ॥ 5॥ तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते । तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥ 6॥ तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः । पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥ 7॥ ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः । तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ॥ 8॥ मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा । नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥ 9॥ स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः । तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ॥ 10॥ वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः । बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ॥ 11॥ कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः । मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ 12॥ \hrule \medskip 175 \medskip वैशम्पायन उवाच॥ ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥ 1॥ ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः । ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥ 2॥ तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः । क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥ 3॥ युधिष्ठिर उवाच॥ आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः । भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥ 4॥ ब्राह्मणा ऊचुः॥ गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् । स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥ 5॥ एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः । तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ॥ 6॥ यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः । वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥ 7॥ दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी । धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥ 8॥ यो जातः कवची खड्गी सशरः सशरासनः । सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥ 9॥ स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा । नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥ 10॥ तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् । गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥ 11॥ राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः । स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥ 12॥ तरुणा दर्शनीयाश्च नानादेशसमागताः । महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥ 13॥ ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः । प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥ 14॥ प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् । अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥ 15॥ नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः । नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥ 16॥ एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च । सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥ 17॥ दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् । समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ॥ 18॥ अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः । नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ॥ 19॥ युधिष्ठिर उवाच॥ परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् । भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥ 20॥ \hrule \medskip 176 \medskip वैशम्पायन उवाच॥ एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय । राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥ 1॥ ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् । ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥ 2॥ तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः । कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥ 3॥ पश्यन्तो रमणीयानि वनानि च सरांसि च । तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ॥ 4॥ स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः । आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥ 5॥ ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः । कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥ 6॥ तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः । तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ॥ 7॥ यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने । कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ॥ 8॥ सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय । दृढं धनुरनायम्यं कारयामास भारत ॥ 9॥ यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् । तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ॥ 10॥ द्रुपद उवाच॥ इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः । अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ॥ 11॥ वैशम्पायन उवाच॥ इति स द्रुपदो राजा सर्वतः समघोषयत् । तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥ 12॥ ऋषयश्च महात्मानः स्वयंवरदिदृक्षया । दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥ 13॥ ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् । तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ॥ 14॥ ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः । शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ॥ 15॥ प्रागुत्तरेण नगराद्भूमिभागे समे शुभे । समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥ 16॥ प्राकारपरिखोपेतो द्वारतोरणमण्डितः । वितानेन विचित्रेण सर्वतः समवस्तृतः ॥ 17॥ तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः । चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥ 18॥ कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः । सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ॥ 19॥ सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः । सुखारोहणसोपानैर्महासनपरिच्छदैः ॥ 20॥ अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः । हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥ 21॥ असम्बाधशतद्वारैः शयनासनशोभितैः । बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥ 22॥ तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः । स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ॥ 23॥ तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् । राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥ 24॥ महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः । प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥ 25॥ मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः । कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ॥ 26॥ ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् । ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥ 27॥ ततः समाजो ववृधे स राजन्दिवसान्बहून् । रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥ 28॥ वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे । आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ॥ 29॥ वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम् । अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ॥ 30॥ पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः । परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥ 31॥ स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च । वारयामास सर्वाणि वादित्राणि समन्ततः ॥ 32॥ निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते । रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ॥ 33॥ वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥ 33॥ इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव । यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः ॥ 34॥ एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः । तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि ॥ 35॥ तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच । नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयंस्तान्नृपतीन्समेतान् ॥ 36॥ \hrule \medskip 177 \medskip धृष्टद्युम्न उवाच॥ दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः । विविंशतिर्विकर्णश्च सहो दुःशासनः समः ॥ 1॥ युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा । उग्रायुधो बलाकी च कनकायुर्विरोचनः ॥ 2॥ सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः । नन्दको बाहुशाली च कुण्डजो विकटस्तथा ॥ 3॥ एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः । कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥ 4॥ शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥ 4॥ शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः । एते गान्धारराजस्य सुताः सर्वे समागताः ॥ 5॥ अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ । समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ॥ 6॥ बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् । सहदेवो जयत्सेनो मेघसन्धिश्च मागधः ॥ 7॥ विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च । वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥ 8॥ अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा । सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥ 9॥ सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा । अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥ 10॥ समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् । जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ॥ 11॥ पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् । कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ॥ 12॥ मद्रराजस्तथा शल्यः सहपुत्रो महारथः । रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥ 13॥ कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः । समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥ 14॥ सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः । बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ॥ 15॥ सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् । साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥ 16॥ अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः । कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥ 17॥ विडूरथश्च कङ्कश्च समीकः सारमेजयः । वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ॥ 18॥ उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥ 18॥ भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः । बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥ 19॥ उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ । वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ॥ 20॥ एते चान्ये च बहवो नानाजनपदेश्वराः । त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥ 21॥ एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् । विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥ 22॥ \hrule \medskip 178 \medskip वैशम्पायन उवाच॥ तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः । अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ॥ 1॥ रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन । समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ॥ 2॥ परस्परं स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः । कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ॥ 3॥ ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् । चकाशिरे parvatarAjakanyA;mumAM यथा देवगणाः समेताः ॥ 4॥ कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः । रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ॥ 5॥ अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च । साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ॥ 6॥ दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च । विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ 7॥ हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः । प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ॥ 8॥ दृष्ट्वा हि tAnmattagajendrarUpA;npa~nchAbhipadmAniva वारणेन्द्रान् । भस्मावृताङ्गानिव havyavAhA;npArthAnpradadhyau स यदुप्रवीरः ॥ 9॥ शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ । शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ॥ 10॥ अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः । व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ॥ 11॥ तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ । तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ॥ 12॥ देवर्षिगन्धर्वसमाकुलं ta;tsuparNanAgAsurasiddhajuShTam | दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ॥ 13॥ महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्सङ्कुलमन्तरिक्षम् । vimAnasambAdhamabhUtsamantA;tsaveNuvINApaNavAnunAdam || 14|| ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः । तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ॥ 15॥ ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः । विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ॥ 16॥ हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च । कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ॥ 17॥ तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु । कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ॥ 18॥ \hrule \medskip 179 \medskip वैशम्पायन उवाच॥ यदा निवृत्ता राजानो धनुषः सज्यकर्मणि । अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥ 1॥ उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च । दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥ 2॥ केचिदासन्विमनसः केचिदासन्मुदा युताः । आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥ 3॥ यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः । नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥ 4॥ तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा । बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥ 5॥ अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु । कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥ 6॥ यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् । प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥ 7॥ नावहास्या भविष्यामो न च लाघवमास्थिताः । न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥ 8॥ केचिदाहुर्युवा श्रीमान्नागराजकरोपमः । पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥ 9॥ सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते । शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥ 10॥ न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् । ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥ 11॥ अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः । दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥ 12॥ ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् । सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥ 13॥ एवं तेषां विलपतां विप्राणां विविधा गिरः । अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥ 14॥ स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् । प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ॥ 15॥ सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् । विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ॥ 16॥ ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः । पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥ 17॥ चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः । न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥ 18॥ शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् । सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ॥ 19॥ तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः । सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥ 20॥ तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः । आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥ 21॥ विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य । आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ॥ 22॥ स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः । रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ॥ 23॥ \hrule \medskip 180 \medskip वैशम्पायन उवाच॥ तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने । कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥ 1॥ अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् । दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥ 2॥ निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते । न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥ 3॥ हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् । अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ॥ 4॥ गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥ 4॥ अस्मिन्राजसमावाये देवानामिव संनये । किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ॥ 5॥ न च विप्रेष्वधीकारो विद्यते वरणं प्रति । स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥ 6॥ अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति । अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥ 7॥ ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् । विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ॥ 8॥ ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च । पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥ 9॥ अवमानभयादेतत्स्वधर्मस्य च रक्षणात् । स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥ 10॥ इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः । द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् ॥ 11॥ तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् । द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः ॥ 12॥ वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् । पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥ 13॥ ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः । जिघांसमानाः kururAjaputrA;vamarShayanto.arjunabhImasenau || 14|| ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः । उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ॥ 15॥ तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् । तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ॥ 16॥ तत्प्रेक्ष्य karmAtimanuShyabuddhe;rjiShNoH सहभ्रातुरचिन्त्यकर्मा । दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ॥ 17॥ य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् । एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ॥ 18॥ य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः । वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ॥ 19॥ योऽसौ purastAtkamalAyatAkSha;stanurmahAsiMhagatirvinItaH | गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ॥ 20॥ यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः । मुक्ता हि tasmAjjatuveshmadAhA;nmayA श्रुताः पाण्डुसुताः पृथा च ॥ 21॥ तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः । प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ॥ 22॥ \hrule \medskip 181 \medskip वैशम्पायन उवाच॥ अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः । ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥ 1॥ तानेवं वदतो विप्रानर्जुनः प्रहसन्निव । उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥ 2॥ अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः । वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥ 3॥ इति तद्धनुरादाय शुल्कावाप्तं महारथः । भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥ 4॥ ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् । सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ॥ 5॥ ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः । आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥ 6॥ ततो वैकर्तनः कर्णो जगामार्जुनमोजसा । युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥ 7॥ भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली । दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ॥ 8॥ मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥ 8॥ ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः । कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥ 9॥ तेषां शराणां वेगेन शितानां तिग्मतेजसाम् । विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥ 10॥ तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ । अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥ 11॥ कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे । इति शूरार्थवचनैराभाषेतां परस्परम् ॥ 12॥ ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि । ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥ 13॥ अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा । प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥ 14॥ कर्ण उवाच॥ तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे । अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥ 15॥ किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम । अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥ 16॥ आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः । विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥ 17॥ न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः । पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥ 18॥ वैशम्पायन उवाच॥ तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत । नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥ 19॥ ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥ 19॥ ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् । स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥ 20॥ एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत । ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥ 21॥ युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ । बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥ 22॥ अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ । मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ॥ 23॥ मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥ 23॥ ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे । न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥ 24॥ तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः । यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥ 25॥ पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥ 26॥ ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः । विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥ 27॥ को हि राधासुतं कर्मं शक्तो योधयितुं रणे । अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥ 28॥ कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् । को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥ 29॥ तथैव मद्रराजानं शल्यं बलवतां वरम् । बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥ 30॥ क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् । अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥ 31॥ तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः । निवारयामास mahIpatI.nstA;ndharmeNa लब्धेत्यनुनीय सर्वान् ॥ 32॥ त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः । यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥ 33॥ वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता । इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥ 34॥ ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः । कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ॥ 35॥ विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ । कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥ 36॥ तेषां माता बहुविधं विनाशं पर्यचिन्तयत् । अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥ 37॥ धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः । मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥ 38॥ विपरीतं मतं जातं व्यासस्यापि महात्मनः । इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥ 39॥ महत्यथापराह्णे तु घनैः सूर्य इवावृतः । ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥ 40॥ \hrule \medskip 182 \medskip वैशम्पायन उवाच॥ गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ । तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ॥ 1॥ कुटीगता सा त्वनवेक्ष्य putrA;nuvAcha भुङ्क्तेति समेत्य सर्वे । पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच ॥ 2॥ साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् । पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ॥ 3॥ इयं हि कन्या द्रुपदस्य rAj~na;stavAnujAbhyAM मयि संनिसृष्टा । यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ॥ 4॥ कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि । पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ॥ 5॥ मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः । कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जयं वाक्यमिदं बभाषे ॥ 6॥ त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री । प्रज्वाल्यतां हूयतां चापि vahni;rgRRihANa पाणिं विधिवत्त्वमस्याः ॥ 7॥ अर्जुन उवाच॥ मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः । भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा ॥ 8॥ अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः । वृकोदरोऽहं च यमौ च rAja;nniyaM च कन्या भवतः स्म सर्वे ॥ 9॥ एवङ्गते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य । पाञ्चालराजस्य च यत्प्रियं syA;ttadbrUhi सर्वे स्म वशे स्थितास्ते ॥ 10॥ वैशम्पायन उवाच॥ ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् । सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥ 11॥ तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् । सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥ 12॥ काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् । बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥ 13॥ तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः । द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ॥ 14॥ अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नृपः । सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥ 15॥ \hrule \medskip 183 \medskip वैशम्पायन उवाच॥ भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् । तमेवार्थं ध्यायमाना manobhi;rAsAM चक्रुरथ तत्रामितौजाः ॥ 1॥ वृष्णिप्रवीरस्तु kurupravIrA;nAsha~NkamAnaH सहरौहिणेयः । जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ॥ 2॥ तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः । अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ॥ 3॥ ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् । कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ॥ 4॥ तथैव तस्याप्यनु rauhiNeya;stau चापि हृष्टाः कुरवोऽभ्यनन्दन् । पितृष्वसुश्चापि yadupravIrA;vagRRihNatAM भारतमुख्य पादौ ॥ 5॥ अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य । कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ॥ 6॥ तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन् । तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ॥ 7॥ दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः । दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ॥ 8॥ भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः । मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् ॥ 9॥ सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥ 9॥ \hrule \medskip 184 \medskip वैशम्पायन उवाच॥ धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ । अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ॥ 1॥ सोऽज्ञायमानः पुरुषानवधाय समन्ततः । स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने ॥ 2॥ सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ । भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः ॥ 3॥ ततस्तु कुन्ती द्रुपदात्मजां tA;muvAcha काले वचनं वदान्या । अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ॥ 4॥ ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः । ततश्च शेषं प्रविभज्य shIghra;mardhaM चतुर्णां मम चात्मनश्च ॥ 5॥ अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः । श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव ॥ 6॥ सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना । यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ॥ 7॥ कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी । यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥ 8॥ अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् । कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः ॥ 9॥ अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु । न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ॥ 10॥ ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः । अस्त्राणि दिव्यानि रथांश्च nAgA;nkhaDgAngadAshchApi परश्वधांश्च ॥ 11॥ तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् । शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ॥ 12॥ धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ । सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम ॥ 13॥ पाञ्चालराजस्तु viShaNNarUpa;stAnpANDavAnaprativindamAnaH | धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ॥ 14॥ कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना । कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ॥ 15॥ कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् । कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥ 16॥ कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण । ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ॥ 17॥ विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः । कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ॥ 18॥ \hrule \medskip 185 \medskip वैशम्पायन उवाच॥ ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः । धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा ॥ 1॥ योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः । यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ॥ 2॥ असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः । चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ॥ 3॥ कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा । अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ॥ 4॥ ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् । प्रकालयन्नेव स pArthivaughA;nkruddho.antakaH प्राणभृतो यथैव ॥ 5॥ तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ । विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् ॥ 6॥ तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः । तथाविधैरेव narapravIrai;rupopaviShTaistribhiragnikalpaiH || 7|| तस्यास्ततस्तावभिवाद्य pAdA;vuktvA च कृष्णामभिवादयेति । स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः ॥ 8॥ तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा । तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त ॥ 9॥ सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् । आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥ 10॥ ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः । न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः ॥ 11॥ निःसंशयं क्षत्रियपुङ्गवास्ते; यथा हि युद्धं कथयन्ति राजन् । आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥ 12॥ यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य । यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ 13॥ ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे । विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ॥ 14॥ गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् । वाक्यं यथावन्नृपतेः samagra;muvAcha तान्स क्रमवित्क्रमेण ॥ 15॥ विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः । लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ॥ 16॥ तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् । प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य ॥ 17॥ पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव । तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य ॥ 18॥ अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः । यदर्जुनो वै pRRithudIrghabAhu;rdharmeNa विन्देत सुतां ममेति ॥ 19॥ तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा । समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै ॥ 20॥ मान्यः पुरोधा द्रुपदस्य rAj~na;stasmai प्रयोज्याभ्यधिकैव पूजा । भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ॥ 21॥ सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच । पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ॥ 22॥ प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता । न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ॥ 23॥ कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा । सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ॥ 24॥ नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय कर्तुम् । कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ॥ 25॥ अप्राप्यरूपां हि narendrakanyA;mimAmahaM ब्राह्मण साधु मन्ये । न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि ॥ 26॥ न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् ॥ 26॥ तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य । न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ॥ 27॥ एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः । तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् ॥ 28॥ \hrule \medskip 186 \medskip दूत उवाच॥ जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च । तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ॥ 1॥ इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः । एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ॥ 2॥ वैशम्पायन उवाच॥ ततः प्रयाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रयाप्य । आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ॥ 3॥ श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः । जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ॥ 4॥ फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि । गाश्चैव राजन्नथ चैव rajjU;rdravyANi चान्यानि कृषीनिमित्तम् ॥ 5॥ अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र । क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ॥ 6॥ रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः । धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च ॥ 7॥ प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम् । शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ॥ 8॥ कुन्ती तु कृष्णां परिगृह्य sAdhvI;mantaHpuraM द्रुपदस्याविवेष । स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः ॥ 9॥ तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान् । gUDhottarA.nsAnbhujagendrabhoga;pralambabAhUnpuruShapravIrAn || 10|| राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव । प्रेष्याश्च सर्वे निखिलेन rAja;nharShaM समापेतुरतीव तत्र ॥ 11॥ ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः । यथानुपूर्व्या vivishurnarAgryA;stadA महार्हेषु न विस्मयन्तः ॥ 12॥ उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु । दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ॥ 13॥ ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः । उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ॥ 14॥ तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः । समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥ 15॥ \hrule \medskip 187 \medskip वैशम्पायन उवाच॥ तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् । परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥ 1॥ पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् । कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥ 2॥ वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् । मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥ 3॥ कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः । ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥ 4॥ अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् । अपि नो भागधेयानि शुभानि स्युः परन्तप ॥ 5॥ कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते । इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥ 6॥ श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम । ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥ 7॥ युधिष्ठिर उवाच॥ मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते । ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥ 8॥ वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः । ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥ 9॥ याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥ 9॥ यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता । व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ॥ 10॥ पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥ 10॥ इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते । भवान्हि गुरुरस्माकं परमं च परायणम् ॥ 11॥ वैशम्पायन उवाच॥ ततः स द्रुपदो राजा हर्षव्याकुललोचनः । प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥ 12॥ यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः । अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥ 13॥ पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा । स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥ 14॥ तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् । विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥ 15॥ आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् । प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥ 16॥ ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि । यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥ 17॥ तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः । प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥ 18॥ गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः । पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥ 19॥ ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः । ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ॥ 20॥ द्रुपद उवाच॥ भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम । यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥ 21॥ युधिष्ठिर उवाच॥ सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति । एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥ 22॥ अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥ 23॥ एष नः समयो राजन्रत्नस्य सहभोजनम् । न च तं हातुमिच्छामः समयं राजसत्तम ॥ 24॥ सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥ 25॥ द्रुपद उवाच॥ एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन । नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥ 26॥ लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः । कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥ 27॥ युधिष्ठिर उवाच॥ सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् । पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥ 28॥ न मे वागनृतं प्राह नाधर्मे धीयते मतिः । एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥ 29॥ एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् । मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ॥ 30॥ द्रुपद उवाच॥ त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः । कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥ 31॥ वैशम्पायन उवाच॥ ते समेत्य ततः सर्वे कथयन्ति स्म भारत । अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ 32॥ \hrule \medskip 188 \medskip वैशम्पायन उवाच॥ ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः । प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥ 1॥ प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः । आसने काञ्चने शुभ्रे निषसाद महामनाः ॥ 2॥ अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा । आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥ 3॥ ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः । पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥ 4॥ कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः । एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥ 5॥ व्यास उवाच॥ अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके । यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥ 6॥ द्रुपद उवाच॥ अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः । न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥ 7॥ न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः । न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ॥ 8॥ अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति । धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ॥ 9॥ धृष्टद्युम्न उवाच॥ यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ । ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥ 10॥ न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन । अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥ 11॥ कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् । पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥ 12॥ युधिष्ठिर उवाच॥ न मे वागनृतं प्राह नाधर्मे धीयते मतिः । वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥ 13॥ श्रूयते हि पुराणेऽपि जटिला नाम गौतमी । ऋषीनध्यासितवती सप्त धर्मभृतां वर ॥ 14॥ गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम । गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥ 15॥ सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति । तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥ 16॥ कुन्त्युवाच॥ एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः । अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥ 17॥ व्यास उवाच॥ अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः । न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥ 18॥ यथायं विहितो धर्मो यतश्चायं सनातनः । यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥ 19॥ वैशम्पायन उवाच॥ तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः । करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥ 20॥ पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः । विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥ 21॥ ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने । आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥ 22॥ \hrule \medskip पञ्चेन्द्रोपाख्यानम् 189 \medskip व्यास उवाच॥ पुरा वै नैमिषारण्ये देवाः सत्रमुपासते । तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥ 1॥ ततो यमो दीक्षितस्तत्र rAja;nnAmArayatki~nchidapi प्रजाभ्यः । ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ॥ 2॥ ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च । प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ॥ 3॥ ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या । तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ॥ 4॥ ब्रह्मोवाच॥ किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः । मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥ 5॥ देवा ऊचुः॥ मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन । अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥ 6॥ ब्रह्मोवाच॥ वैवस्वतो व्यापृतः satraheto;stena त्विमे न म्रियन्ते मनुष्याः । तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ॥ 7॥ वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता । सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ॥ 8॥ व्यास उवाच॥ ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते । समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ॥ 9॥ दृष्ट्वा च तद्विस्मितास्ते babhUvu;steShAmindrastatra शूरो जगाम । सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ॥ 10॥ सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् । तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ॥ 11॥ तदद्भुतं प्रेक्ष्य वज्री tadAnI;mapRRichChattAM योषितमन्तिकाद्वै । का त्वं कथं रोदिषि कस्य heto;rvAkyaM तथ्यं कामयेह ब्रवीहि ॥ 12॥ स्त्र्युवाच॥ त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या । आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥ 13॥ व्यास उवाच॥ तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् । सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥ 14॥ तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् । ईशोऽहमस्मीति samanyurabravI;ddRRiShTvA तमक्षैः सुभृशं प्रमत्तम् ॥ 15॥ क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत । संस्तम्भितोऽभूदथ devarAja;stenekShitaH स्थाणुरिवावतस्थे ॥ 16॥ यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच । आनीयतामेष yato.ahamArA;nmainaM दर्पः पुनरप्याविशेत ॥ 17॥ ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् । तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ॥ 18॥ विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् । विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ॥ 19॥ स तद्विवृत्य शिखरं mahAgire;stulyadyutI.nshchaturo.anyAndadarsha | स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥ 20॥ ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच । दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥ 21॥ उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् । स्रस्तैरङ्गैरनिलेनेव nunna;mashvatthapatraM गिरिराजमूर्ध्नि ॥ 22॥ स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः । उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥ 23॥ तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति । एतेऽप्येवं भवितारः purastA;ttasmAdetAM दरिमाविश्य शेध्वम् ॥ 24॥ शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् । तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ॥ 25॥ आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् । सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ॥ 26॥ पूर्वेन्द्रा ऊचुः॥ गमिष्यामो मानुषं devalokA;ddurAdharo विहितो यत्र मोक्षः । देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ॥ 27॥ व्यास उवाच॥ एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह । वीर्येणाहं पुरुषं kAryaheto;rdadyAmeShAM पञ्चमं मत्प्रसूतम् ॥ 28॥ तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् । तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ॥ 29॥ तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् । स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्बभूवुर्धरण्याम् ॥ 30॥ स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् । तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च ॥ 31॥ तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः सम्बभूव ॥ 31॥ ये ते पूर्वं शक्ररूपा niruddhA;stasyAM दर्यां पर्वतस्योत्तरस्य । इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ॥ 32॥ एवमेते पाण्डवाः sambabhUvu;rye ते राजन्पूर्वमिन्द्रा बभूवुः । लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ॥ 33॥ कथं हि स्त्री कर्मणोऽन्ते mahItalA;tsamuttiShThedanyato दैवयोगात् । यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥ 34॥ इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च । दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥ 35॥ वैशम्पायन उवाच॥ ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः । चक्षुर्दिव्यं प्रददौ तान्स sarvA;nrAjApashyatpUrvadehairyathAvat || 36|| ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् । बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ॥ 37॥ दिव्यैर्वस्त्रैररजोभिः suvarNai;rmAlyaishchAgryaiH शोभमानानतीव । साक्षात्त्र्यक्षान्वसवो वाथ divyA;nAdityAnvA सर्वगुणोपपन्नान् ॥ 38॥ tAnpUrvendrAnevamIkShyAbhirUpA;nprIto राजा द्रुपदो विस्मितश्च ॥ 38॥ दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च । योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥ 39॥ स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य । नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ॥ 40॥ व्यास उवाच॥ आसीत्तपोवने काचिदृषेः कन्या महात्मनः । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ 41॥ तोषयामास तपसा सा किलोग्रेण शङ्करम् । तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥ 42॥ सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥ 43॥ ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा । पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः ॥ 44॥ सा प्रसादयती देवमिदं भूयोऽभ्यभाषत । एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ॥ 45॥ तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥ 45॥ पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ॥ 46॥ देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥ 46॥ द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥ 47॥ स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे । सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥ 48॥ सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा । सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥ 49॥ \hrule \medskip वैवाहिकपर्व 190 \medskip द्रुपद उवाच॥ अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् । न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ॥ 1॥ दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किञ्चित् । कृतं निमित्तं हि varaikaheto;stadevedamupapannaM बहूनाम् ॥ 2॥ यथैव कृष्णोक्तवती purastA;nnaikAnpatInme भगवान्ददातु । स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ॥ 3॥ यदि वायं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः । गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ॥ 4॥ वैशम्पायन उवाच॥ tato.abravIdbhagavAndharmarAja;madya पुण्याहमुत पाण्डवेय । अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥ 5॥ ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् । समानयामास सुतां च kRRiShNA;mAplAvya रत्नैर्बहुभिर्विभूष्य ॥ 6॥ ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च । द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ॥ 7॥ तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् । महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ॥ 8॥ ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः । महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ॥ 9॥ पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो । क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ॥ 10॥ ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् । युधिष्ठिरं चाप्युपनीय mantravi;nniyojayAmAsa सहैव कृष्णया ॥ 11॥ प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः । ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ॥ 12॥ क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् । अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ॥ 13॥ इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् । महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ॥ 14॥ कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् । शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ॥ 15॥ शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् । तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ॥ 16॥ पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् । तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ॥ 17॥ कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् । विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ॥ 18॥ \hrule \medskip 191 \medskip वैशम्पायन उवाच॥ पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु । न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥ 1॥ कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः । नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥ 2॥ कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥ 3॥ रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् । द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥ 4॥ यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ । रोहिणी च यथा सोमे दमयन्ती यथा नले ॥ 5॥ यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती । यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥ 6॥ जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता । सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ॥ 7॥ अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा । पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥ 8॥ कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च । अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥ 9॥ पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः । कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥ 10॥ पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते । तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥ 11॥ यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् । तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥ 12॥ ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः । मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥ 13॥ वासांसि च महार्हाणि नानादेश्यानि माधवः । कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥ 14॥ शयनासनयानानि विविधानि महान्ति च । वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥ 15॥ रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः । प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ॥ 16॥ गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् । रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ॥ 17॥ कोटिशश्च सुवर्णं स तेषामकृतकं तथा । वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥ 18॥ तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः । मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥ 19॥ \hrule \medskip विदुरागमनपर्व 192 \medskip वैशम्पायन उवाच॥ ततो राज्ञां चरैराप्तैश्चारः समुपनीयत । पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥ 1॥ येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना । सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ 2॥ यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली । त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ॥ 3॥ न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः । स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥ 4॥ ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा । कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥ 5॥ सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता । पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥ 6॥ धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् । कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥ 7॥ वृत्ते स्वयंवरे चैव राजानः सर्व एव ते । यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥ 8॥ अथ दुर्योधनो राजा विमना भ्रातृभिः सह । अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ 9॥ विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् । तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥ 10॥ यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः । न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ॥ 11॥ दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् । धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥ 12॥ एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् । विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥ 13॥ त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः । मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥ 14॥ धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् । द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥ 15॥ विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् । व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥ 16॥ ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते । उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥ 17॥ वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् । अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ 18॥ मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया । दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥ 19॥ अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु । आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ 20॥ अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् । सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ॥ 21॥ तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥ 21॥ धृतराष्ट्र उवाच॥ यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम । सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ॥ 22॥ यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥ 22॥ को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् । न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥ 23॥ वैशम्पायन उवाच॥ तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥ 24॥ ततो दुर्योधनश्चैव राधेयश्च विशां पते । धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥ 25॥ संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः । विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥ 26॥ सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः । अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥ 27॥ अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ । तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥ 28॥ ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे । यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ 29॥ \hrule \medskip 193 \medskip धृतराष्ट्र उवाच॥ अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् । विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥ 1॥ अतस्तेषां गुणानेव कीर्तयामि विशेषतः । नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥ 2॥ यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन । राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ॥ 3॥ दुर्योधन उवाच॥ अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः । कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥ 4॥ अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः । पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥ 5॥ परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् । अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥ 6॥ इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् । ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥ 7॥ अथवा कुशलाः केचिदुपायनिपुणा नराः । इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥ 8॥ व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् । अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥ 9॥ भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः । मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥ 10॥ तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः । यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥ 11॥ अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे । तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ॥ 12॥ ते जानमाना दौर्बल्यं भीमसेनमृते महत् । अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ॥ 13॥ इहागतेषु पार्थेषु निदेशवशवर्तिषु । प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ॥ 14॥ अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् । एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥ 15॥ प्रेष्यतां वापि राधेयस्तेषामागमनाय वै । ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ॥ 16॥ एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः । तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥ 17॥ यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे । तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ॥ 18॥ एषा मम मतिस्तात निग्रहाय प्रवर्तते । साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥ 19॥ \hrule \medskip 194 \medskip कर्ण उवाच॥ दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः । न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥ 1॥ पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया । निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥ 2॥ इहैव वर्तमानास्ते समीपे तव पार्थिव । अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥ 3॥ जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते । नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥ 4॥ न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते । शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥ 5॥ परस्परेण भेदश्च नाधातुं तेषु शक्यते । एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥ 6॥ न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः । परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥ 7॥ ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता । तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥ 8॥ आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः । न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥ 9॥ तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् । तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥ 10॥ इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ । यावन्न कृतमूलास्ते पाण्डवेया विशां पते ॥ 11॥ तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥ 11॥ अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः । तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥ 12॥ वाहनानि प्रभूतानि मित्राणि बहुलानि च । यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥ 13॥ यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः । सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥ 14॥ यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् । राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥ 15॥ वसूनि विविधान्भोगान्राज्यमेव च केवलम् । नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥ 16॥ विक्रमेण मही प्राप्ता भरतेन महात्मना । विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥ 17॥ विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते । स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥ 18॥ ते बलेन वयं राजन्महता चतुरङ्गिणा । प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥ 19॥ न हि साम्ना न दानेन न भेदेन च पाण्डवाः । शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥ 20॥ तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् । नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥ 21॥ वैशम्पायन उवाच॥ श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् । अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥ 22॥ उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने । त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ॥ 23॥ भूय एव तु भीष्मश्च द्रोणो विदुर एव च । युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥ 24॥ तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः । धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ 25॥ \hrule \medskip 195 \medskip भीष्म उवाच॥ न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन । यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥ 1॥ गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः । यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥ 2॥ यथा च मम राज्ञश्च तथा दुर्योधनस्य ते । तथा कुरूणां सर्वेषामन्येषामपि भारत ॥ 3॥ एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः । तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥ 4॥ दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि । मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥ 5॥ यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः । कुत एव तवापीदं भारतस्य च कस्यचित् ॥ 6॥ अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ । तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥ 7॥ मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् । एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ 8॥ अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति । तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥ 9॥ कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥ 10॥ यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव । तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥ 11॥ तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् । अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥ 12॥ दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा । दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥ 13॥ तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् । लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ॥ 14॥ न चापि दोषेण तथा लोको वैति पुरोचनम् । यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥ 15॥ तदिदं जीवितं तेषां तव कल्मषनाशनम् । संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥ 16॥ न चापि तेषां वीराणां जीवतां कुरुनन्दन । pitryoM.ashaH शक्य आदातुमपि वज्रभृता स्वयम् ॥ 17॥ ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः । अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥ 18॥ यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे । क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ 19॥ \hrule \medskip 196 \medskip द्रोण उवाच॥ मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप । धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥ 1॥ ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः । संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥ 2॥ प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः । बहुलं रत्नमादाय तेषामर्थाय भारत ॥ 3॥ मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु । वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥ 4॥ सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा । असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥ 5॥ उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् । पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥ 6॥ हिरण्मयानि शुभ्राणि बहून्याभरणानि च । वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ॥ 7॥ तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ । पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥ 8॥ एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह । उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥ 9॥ अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् । दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥ 10॥ ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया । प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥ 11॥ एवं तव महाराज तेषु पुत्रेषु चैव ह । वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥ 12॥ कर्ण उवाच॥ योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ । न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥ 13॥ दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना । ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥ 14॥ न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा । विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥ 15॥ कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः । ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥ 16॥ श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः । आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥ 17॥ स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः । अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥ 18॥ तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा । स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥ 19॥ स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च । आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥ 20॥ तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत । तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥ 21॥ हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च । यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥ 22॥ किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता । यदि ते विहितं राज्यं भविष्यति विशां पते ॥ 23॥ मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् । अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥ 24॥ एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् । दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥ 25॥ द्रोण उवाच॥ विद्म ते भावदोषेण यदर्थमिदमुच्यते । दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥ 26॥ हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् । अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥ 27॥ अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् । कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ॥ 28॥ \hrule \medskip 197 \medskip विदुर उवाच॥ राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः । न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ॥ 1॥ हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः । भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥ 2॥ तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् । तच्च राधासुतः कर्णो मन्यते न हितं तव ॥ 3॥ चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् । आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥ 4॥ इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥ 5॥ धर्मे चानवमौ राजन्सत्यतायां च भारत । रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥ 6॥ न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन । न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥ 7॥ ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि । न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥ 8॥ प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप । त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥ 9॥ इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥ 9॥ न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् । एतद्धि परमं श्रेयो मेनाते तव भारत ॥ 10॥ दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव । तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥ 11॥ तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः । मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥ 12॥ अथ ते हृदये राजन्विशेषस्तेषु वर्तते । अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥ 13॥ एतदर्थमिमौ राजन्महात्मानौ महाद्युती । नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥ 14॥ यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ । तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥ 15॥ कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः । शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ॥ 16॥ भीमसेनो महाबाहुर्नागायुतबलो महान् । कथं हि युधि शक्येत विजेतुममरैरपि ॥ 17॥ तथैव कृतिनौ युद्धे यमौ यमसुताविव । कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥ 18॥ यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः । नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥ 19॥ येषां पक्षधरो रामो येषां मन्त्री जनार्दनः । किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥ 20॥ द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः । धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥ 21॥ सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत । दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥ 22॥ इदं निर्दिग्धमयशः पुरोचनकृतं महत् । तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥ 23॥ द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा । तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥ 24॥ बलवन्तश्च दाशार्हा बहवश्च विशां पते । यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥ 25॥ यच्च साम्नैव शक्येत कार्यं साधयितुं नृप । को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥ 26॥ श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः । बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥ 27॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ 28॥ उक्तमेतन्मया राजन्पुरा गुणवतस्तव । दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥ 29॥ \hrule \medskip 198 \medskip धृतराष्ट्र उवाच॥ भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः । हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥ 1॥ यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः । तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ 2॥ यथैव मम पुत्राणामिदं राज्यं विधीयते । तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥ 3॥ क्षत्तरानय गच्छइतान्सह मात्रा सुसत्कृतान् । तया च देवरूपिण्या कृष्णया सह भारत ॥ 4॥ दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा । दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥ 5॥ दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥ 6॥ वैशम्पायन उवाच॥ ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् । सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ 7॥ तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः । द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥ 8॥ स चापि प्रतिजग्राह धर्मेण विदुरं ततः । चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥ 9॥ ददर्श पाण्डवांस्तत्र वासुदेवं च भारत । स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥ 10॥ तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् । वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥ 11॥ पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् । प्रददौ चापि रत्नानि विविधानि वसूनि च ॥ 12॥ पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते । द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥ 13॥ प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः । द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥ 14॥ राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम । धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥ 15॥ अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः । प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥ 16॥ तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः । कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥ 17॥ भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव । समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥ 18॥ धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् । कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥ 19॥ न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता । यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥ 20॥ एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् । द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥ 21॥ विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः । उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥ 22॥ कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः । द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥ 23॥ स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् । गमनं सहदाराणामेतदागमनं मम ॥ 24॥ विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु । ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥ 25॥ आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ 25॥ \hrule \medskip राज्यालम्भपर्व 199 \medskip द्रुपद उवाच॥ एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् । ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ॥ 1॥ गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् । न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥ 2॥ यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ 3॥ रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः । एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥ 4॥ युधिष्ठिर उवाच॥ परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः । यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥ 5॥ वैशम्पायन उवाच॥ ततोऽब्रवीद्वासुदेवो गमनं मम रोचते । यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥ 6॥ द्रुपद उवाच॥ यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः । प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥ 7॥ यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् । तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥ 8॥ न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः । यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥ 9॥ वैशम्पायन उवाच॥ ततस्ते समनुज्ञाता द्रुपदेन महात्मना । पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥ 10॥ आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् । सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥ 11॥ श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः । प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥ 12॥ विकर्णं च महेष्वासं चित्रसेनं च भारत । द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥ 13॥ तैस्ते परिवृता वीराः शोभमाना महारथाः । नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥ 14॥ कौतूहलेन नगरं दीर्यमाणमिवाभवत् । यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥ 15॥ तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः । उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ॥ 16॥ अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् । यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥ 17॥ अद्य पाण्डुर्महाराजो वनादिव वनप्रियः । आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥ 18॥ किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् । यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥ 19॥ यदि दत्तं यदि हुतं विद्यते यदि नस्तपः । तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥ 20॥ ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः । अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥ 21॥ कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते । समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ 22॥ विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः । आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ 23॥ धृतराष्ट्र उवाच॥ भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम । पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥ 24॥ न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् । संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ॥ 25॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ॥ 25॥ वैशम्पायन उवाच॥ प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च । प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ॥ 26॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ॥ 26॥ ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः । मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥ 27॥ ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥ 28॥ सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् । प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥ 29॥ पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ 30॥ द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः । गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥ 31॥ विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः । शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥ 32॥ तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥ 32॥ तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् । आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥ 33॥ सुविभक्तमहारथ्यं देवताबाधवर्जितम् । विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥ 34॥ तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत । मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥ 35॥ तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् । शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ॥ 36॥ तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः । निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥ 37॥ वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः । सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥ 38॥ उद्यानानि च रम्याणि नगरस्य समन्ततः । आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥ 39॥ पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा । शालतालकदम्बैश्च बकुलैश्च सकेतकैः ॥ 40॥ मनोहरैः पुष्पितैश्च फलभारावनामितैः । प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥ 41॥ जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः । करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ॥ 42॥ नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् । मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ॥ 43॥ गृहैरादर्शविमलैर्विविधैश्च लतागृहैः । मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ॥ 44॥ वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥ 44॥ सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः । हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥ 45॥ रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः । तडागानि च रम्याणि बृहन्ति च महान्ति च ॥ 46॥ तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् । पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥ 47॥ तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते । पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥ 48॥ पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ 49॥ तान्निवेश्य ततो वीरो रामेण सह केशवः । ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ 50॥ \hrule \medskip अर्जुनवनवासपर्व 200 \medskip जनमेजय उवाच॥ एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन । अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥ 1॥ सर्व एव महात्मानः पूर्वे मम पितामहाः । द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥ 2॥ कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः । वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥ 3॥ श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन । तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥ 4॥ वैशम्पायन उवाच॥ धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः । रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ॥ 5॥ प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः । पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥ 6॥ जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः । मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥ 7॥ कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः । आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥ 8॥ अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु । नारदस्त्वथ देवर्षिराजगाम यदृच्छया ॥ 9॥ आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥ 9॥ देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥ 10॥ प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् । आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥ 11॥ निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः । प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥ 12॥ श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता । जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥ 13॥ तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी । कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥ 14॥ तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः । आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ॥ 15॥ गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥ 15॥ गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् । विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥ 16॥ पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥ 17॥ सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ । आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥ 18॥ एकराज्यावेकगृहावेकशय्यासनाशनौ । तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥ 19॥ रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् । यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥ 20॥ युधिष्ठिर उवाच॥ सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥ 21॥ अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा । यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥ 22॥ एतत्सर्वं यथावृत्तं विस्तरेण तपोधन । श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥ 23॥ \hrule \medskip सुन्दोपसुन्दोपाख्यानम् 201 \medskip नारद उवाच॥ शृणु मे विस्तरेणेममितिहासं पुरातनम् । भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥ 1॥ महासुरस्यान्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ 2॥ तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ । सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥ 3॥ अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ । एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥ 4॥ तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ॥ 5॥ कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः । तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥ 6॥ क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ । मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥ 7॥ आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ 8॥ तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः । धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥ 9॥ ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः । तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ 10॥ रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ 11॥ अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः । भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ॥ 12॥ परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा । स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥ 13॥ अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ 14॥ यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः । ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ 15॥ ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण छन्दयामास सर्वलोकपितामहः ॥ 16॥ ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ 17॥ ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा । आवयोस्तपसानेन यदि प्रीतः पितामहः ॥ 18॥ मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ 19॥ पितामह उवाच॥ ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति । अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥ 20॥ करिष्यावेदमिति यन्महदभ्युत्थितं तपः । युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ 21॥ त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥ 22॥ सुन्दोपसुन्दावूचतुः॥ त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् । सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥ 23॥ पितामह उवाच॥ यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् । मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥ 24॥ नारद उवाच॥ ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ 25॥ लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ । अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ 26॥ तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ । सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥ 27॥ ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः । महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥ 28॥ अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् । दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥ 29॥ भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति । पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥ 30॥ तत्र तत्र महापानैरुत्कृष्टतलनादितैः । हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥ 31॥ तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ॥ 32॥ \hrule \medskip 202 \medskip नारद उवाच॥ उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥ 1॥ सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः । कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥ 2॥ गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥ 3॥ मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥ 4॥ तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ । देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥ 5॥ तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः । हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥ 6॥ ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥ 7॥ अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ । समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥ 8॥ ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ । सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥ 9॥ राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥ 10॥ तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् । सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥ 11॥ एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥ 12॥ यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः । तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥ 13॥ आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥ 14॥ तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः । नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥ 15॥ नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव । नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥ 16॥ पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥ 17॥ मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः । शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥ 18॥ राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ 19॥ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥ 20॥ सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ । तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥ 21॥ निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥ 22॥ हाहाभूता भयार्ता च निवृत्तविपणापणा । निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥ 23॥ निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ॥ 24॥ निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥ 25॥ चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥ 26॥ एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥ 27॥ \hrule \medskip 203 \medskip नारद उवाच॥ ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥ 1॥ तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । पितामहस्य भवनं जगतः कृपया तदा ॥ 2॥ ततो ददृशुरासीनं सह देवैः पितामहम् । सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥ 3॥ तत्र देवो महादेवस्तत्राग्निर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥ 4॥ वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥ 5॥ ऋषयः सर्व एवैते पितामहमुपासते ॥ 5॥ ततोऽभिगम्य सहिताः सर्व एव महर्षयः । सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥ 6॥ यथाकृतं यथा चैव कृतं येन क्रमेण च । न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥ 7॥ ततो देवगणाः सर्वे ते चैव परमर्षयः । तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥ 8॥ ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा । मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ॥ 9॥ तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् । दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ॥ 10॥ सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥ 10॥ पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥ 11॥ त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥ 12॥ कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥ 13॥ सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ 14॥ न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥ 15॥ सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती । जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ 16॥ तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥ 17॥ पितामह उवाच॥ गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ 18॥ त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै । विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥ 19॥ नारद उवाच॥ सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ 20॥ प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥ 21॥ कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् । इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥ 22॥ द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥ 23॥ पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥ 24॥ महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः । रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥ 25॥ एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ 26॥ तथा देवनिकायानामृषीणां चैव सर्वशः । मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥ 27॥ तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् । सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ 28॥ गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ॥ 29॥ तिलोत्तमायां तु तदा गतायां लोकभावनः । सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ 30॥ \hrule \medskip 204 \medskip नारद उवाच॥ जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥ 1॥ देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥ 2॥ यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन । निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥ 3॥ स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः । पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥ 4॥ अन्तःपुरे वनोद्याने पर्वतोपवनेषु च । यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥ 5॥ ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले । पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥ 6॥ दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ । वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥ 7॥ ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः । गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥ 8॥ ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥ 9॥ नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती । शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ 10॥ तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ॥ 11॥ तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥ 12॥ दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥ 13॥ वरप्रदानमत्तौ तावौरसेन बलेन च । धनरत्नमदाभ्यां च सुरापानमदेन च ॥ 14॥ सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्परमथोचतुः ॥ 15॥ मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत । मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥ 16॥ नैषा तव ममैषेति तत्र तौ मन्युराविशत् । तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥ 17॥ तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥ 18॥ तौ गदाभिहतौ भीमौ पेततुर्धरणीतले । रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥ 19॥ ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा । पातालमगमत्सर्वो विषादभयकम्पितः ॥ 20॥ ततः पितामहस्तत्र सह देवैर्महर्षिभिः । आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥ 21॥ वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह । वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥ 22॥ आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि । तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥ 23॥ एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः । इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥ 24॥ एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ । तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ॥ 25॥ तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् । यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ॥ 26॥ तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥ 26॥ वैशम्पायन उवाच॥ एवमुक्ता महात्मानो नारदेन महर्षिणा । समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ॥ 27॥ समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥ 27॥ द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् । स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥ 28॥ कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥ 29॥ एवं तैः समयः पूर्वं कृतो नरदचोदितैः । न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥ 30॥ \hrule \medskip 205 \medskip वैशम्पायन उवाच॥ एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ 1॥ तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥ 2॥ ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परमप्रीता नागैरिव सरस्वती ॥ 3॥ वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥ 4॥ अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते । कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥ 5॥ ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥ 6॥ ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥ 7॥ ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते । शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥ 8॥ ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥ 9॥ रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥ 10॥ श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् । आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ॥ 11॥ कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥ 11॥ स प्रवेशाय चाशक्तो गमनाय च पाण्डवः । तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥ 12॥ आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥ 12॥ ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥ 13॥ उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥ 14॥ अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥ 15॥ अनापृच्छ्य च राजानं गते मयि न संशयः । अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥ 16॥ अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । अधर्मो वा महानस्तु वने वा मरणं मम ॥ 17॥ शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥ 17॥ एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः । अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥ 18॥ धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत । ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥ 19॥ न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह । यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥ 20॥ सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी । शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥ 21॥ ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः । आजगाम पुरं वीरः सव्यसाची परन्तपः ॥ 22॥ सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः । धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥ 23॥ समयः समतिक्रान्तो भवत्संदर्शनान्मया । वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥ 24॥ इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् । कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ॥ 25॥ युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥ 25॥ प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ॥ 26॥ सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥ 26॥ गुरोरनुप्रवेशो हि नोपघातो यवीयसः । यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥ 27॥ निवर्तस्व महाबाहो कुरुष्व वचनं मम । न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥ 28॥ अर्जुन उवाच॥ न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् । न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥ 29॥ वैशम्पायन उवाच॥ सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः । वने द्वादश वर्षाणि वासायोपजगाम ह ॥ 30॥ \hrule \medskip 206 \medskip वैशम्पायन उवाच॥ तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् । अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥ 1॥ वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः । चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥ 2॥ कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः । दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥ 3॥ एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः । वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥ 4॥ रमणीयानि चित्राणि वनानि च सरांसि च । सरितः सागरांश्चैव देशानपि च भारत ॥ 5॥ पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ । स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ॥ 6॥ तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय । कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ॥ 7॥ निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत । अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥ 8॥ तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च । कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥ 9॥ कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः । शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥ 10॥ तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः । अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥ 11॥ तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् । उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥ 12॥ अपकृष्टो महाबाहुर्नागराजस्य कन्यया । अन्तर्जले महाराज उलूप्या कामयानया ॥ 13॥ ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् । कौरव्यस्याथ नागस्य भवने परमार्चिते ॥ 14॥ तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः । अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥ 15॥ अग्निकार्यं स कृत्वा तु नागराजसुतां तदा । प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ॥ 16॥ किमिदं साहसं भीरु कृतवत्यसि भामिनि । कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ॥ 17॥ उलूप्युवाच॥ ऐरावतकुले जातः कौरव्यो नाम पन्नगः । तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥ 18॥ साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् । दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ॥ 19॥ तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन । अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ॥ 20॥ अर्जुन उवाच॥ ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् । धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ॥ 21॥ तव चापि प्रियं कर्तुमिच्छामि जलचारिणि । अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ॥ 22॥ कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् । न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ॥ 23॥ उलूप्युवाच॥ जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् । यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥ 24॥ परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति । यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ॥ 25॥ वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ॥ 25॥ तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् । कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ॥ 26॥ परित्राणं च कर्तव्यमार्तानां पृथुलोचन । कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥ 27॥ यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः । स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ॥ 28॥ भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो । न करिष्यसि चेदेवं मृतां मामुपधारय ॥ 29॥ प्राणदानान्महाबाहो चर धर्ममनुत्तमम् । शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ॥ 30॥ दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः । साहं शरणमभ्येमि रोरवीमि च दुःखिता ॥ 31॥ याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् । स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥ 32॥ वैशम्पायन उवाच॥ एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया । कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥ 33॥ स नागभवने रात्रिं तामुषित्वा प्रतापवान् । उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥ 34॥ \hrule \medskip 207 \medskip वैशम्पायन उवाच॥ कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत । प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥ 1॥ अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् । भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥ 2॥ प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च । निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥ 3॥ हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥ 4॥ अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥ 5॥ आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः । नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥ 6॥ नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् । महानदीं गयां चैव गङ्गामपि च भारत ॥ 7॥ एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् । आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥ 8॥ अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् । जगाम तानि सर्वाणि तीर्थान्यायतनानि च ॥ 9॥ दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥ 9॥ कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥ 10॥ स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः । सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥ 11॥ स कलिङ्गानतिक्रम्य देशानायतनानि च । धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥ 12॥ महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् । समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥ 13॥ तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥ 14॥ मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥ 14॥ तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥ 15॥ दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ॥ 16॥ तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥ 16॥ राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह । अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥ 17॥ उग्रेण तपसा तेन प्रणिपातेन शङ्करः । ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥ 18॥ स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले । एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥ 19॥ तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे । कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥ 20॥ पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ॥ 21॥ एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥ 22॥ स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च । उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥ 23॥ \hrule \medskip 208 \medskip वैशम्पायन उवाच॥ ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥ 1॥ वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥ 2॥ अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारन्धमं प्रसन्नं च हयमेधफलं च यत् ॥ 3॥ भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥ 3॥ विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥ 4॥ तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥ 5॥ तापसा ऊचुः॥ ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥ 6॥ वैशम्पायन उवाच॥ तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥ 7॥ ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ॥ 8॥ अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥ 9॥ स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥ 10॥ उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता ॥ 11॥ दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥ 11॥ तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥ 12॥ का वै त्वमसि कल्याणि कुतो वासि जलेचरी । किमर्थं च महत्पापमिदं कृतवती पुरा ॥ 13॥ नार्युवाच॥ अप्सरास्मि महाबाहो देवारण्यविचारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥ 14॥ मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः । ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥ 15॥ ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥ 16॥ तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् । आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥ 17॥ तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् । अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥ 18॥ अहं च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥ 19॥ गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । स च नास्मासु कृतवान्मनो वीर कथञ्चन ॥ 20॥ नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥ 20॥ सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥ 21॥ \hrule \medskip 209 \medskip वर्गोवाच॥ ततो वयं प्रव्यथिताः सर्वा भरतसत्तम । आयाम शरणं विप्रं तं तपोधनमच्युतम् ॥ 1॥ रूपेण वयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥ 2॥ एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन । यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥ 3॥ अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः । तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ॥ 4॥ सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते । सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥ 5॥ शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् । शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥ 6॥ वैशम्पायन उवाच॥ एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् । प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥ 7॥ ब्राह्मण उवाच॥ शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् । परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ॥ 8॥ यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले । उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ॥ 9॥ तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ । अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥ 10॥ तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ॥ 11॥ पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥ 11॥ वर्गोवाच॥ ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् । अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ॥ 12॥ क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् । समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥ 13॥ ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत । दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥ 14॥ सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् । अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ॥ 15॥ स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् । श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥ 16॥ दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥ 17॥ तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः । मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥ 18॥ तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः । तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ॥ 19॥ एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः । कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥ 20॥ वैशम्पायन उवाच॥ ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते । तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥ 21॥ उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् । तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ॥ 22॥ तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः । चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥ 23॥ तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् । तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ॥ 24॥ \hrule \medskip 210 \medskip वैशम्पायन उवाच॥ सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च । सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥ 1॥ समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च । तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥ 2॥ प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् । तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥ 3॥ ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः । ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥ 4॥ तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने । आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥ 5॥ ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत । किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥ 6॥ ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा । श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥ 7॥ तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ । महीधरं रैवतकं वासायैवाभिजग्मतुः ॥ 8॥ पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् । पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ॥ 9॥ प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः । सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥ 10॥ अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः । सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥ 11॥ तीर्थानां दर्शनं चैव पर्वतानां च भारत । आपगानां वनानां च कथयामास सात्वते ॥ 12॥ स कथाः कथयन्नेव निद्रया जनमेजय । कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥ 13॥ मधुरेण स गीतेन वीणाशब्देन चानघ । प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥ 14॥ स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः । रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥ 15॥ अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥ 16॥ दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः । नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥ 17॥ अवलोकेषु नारीणां सहस्राणि शतानि च । भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥ 18॥ स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः । अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥ 19॥ कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः । समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥ 20॥ कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥ 21॥ \hrule \medskip सुभद्राहरणपर्व 211 \medskip वैशम्पायन उवाच॥ ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ । वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥ 1॥ तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः । भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥ 2॥ प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः । स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥ 3॥ वादित्राणि च तत्र स्म वादकाः समवादयन् । ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥ 4॥ अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः । यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥ 5॥ पौराश्च पादचारेण यानैरुच्चावचैस्तथा । सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥ 6॥ ततो हलधरः क्षीबो रेवतीसहितः प्रभुः । अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥ 7॥ तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् । उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥ 8॥ रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ । दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥ 9॥ अक्रूरः सारणश्चैव गदो भानुर्विडूरथः । निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥ 10॥ सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ । हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥ 11॥ एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् । तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥ 12॥ तदा कोलाहले तस्मिन्वर्तमाने महाशुभे । वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥ 13॥ तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् । अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥ 14॥ दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत । तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥ 15॥ अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत । वनेचरस्य किमिदं कामेनालोड्यते मनः ॥ 16॥ ममैषा भगिनी पार्थ सारणस्य सहोदरा । यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥ 17॥ अर्जुन उवाच॥ दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ॥ 18॥ कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् । यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥ 19॥ प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन । आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥ 20॥ वासुदेव उवाच॥ स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ । स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥ 21॥ प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते । विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥ 22॥ स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥ 23॥ वैशम्पायन उवाच॥ ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् । शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥ 24॥ धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै । श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥ 25॥ \hrule \medskip 212 \medskip वैशम्पायन उवाच॥ ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः । गतां रैवतके कन्यां विदित्वा जनमेजय ॥ 1॥ वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥ 2॥ रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ 3॥ सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ 4॥ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । मृगयाव्यपदेशेन यौगपद्येन भारत ॥ 5॥ सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् । दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥ 6॥ प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति । तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥ 7॥ ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥ 8॥ ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः । विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥ 9॥ ते समासाद्य सहिताः सुधर्मामभितः सभाम् । सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥ 10॥ तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः । समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥ 11॥ क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । अन्नपानमपास्याथ समापेतुः सभां ततः ॥ 12॥ ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च । मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥ 13॥ भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः । सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥ 14॥ तेषां समुपविष्टानां देवानामिव संनये । आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥ 15॥ तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः । अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥ 16॥ योजयध्वं रथानाशु प्रासानाहरतेति च । धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ 17॥ सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च । स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥ 18॥ रथेष्वानीयमानेषु कवचेषु ध्वजेषु च । अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ॥ 19॥ वनमाली ततः क्षीबः कैलासशिखरोपमः । नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥ 20॥ किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने । अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ॥ 21॥ एष तावदभिप्रायमाख्यातु स्वं महामतिः । यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥ 22॥ ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् । तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥ 23॥ समं वचो निशम्येति बलदेवस्य धीमतः । पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥ 24॥ ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् । किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥ 25॥ सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत । न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ 26॥ को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति । मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥ 27॥ ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् । को हि नाम भवेनार्थी साहसेन समाचरेत् ॥ 28॥ सोऽवमन्य च नामास्माननादृत्य च केशवम् । प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥ 29॥ कथं हि शिरसो मध्ये पदं तेन कृतं मम । मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥ 30॥ अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् । न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥ 31॥ तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् । अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ 32॥ \hrule \medskip हरणहारिकपर्व 213 \medskip वैशम्पायन उवाच॥ उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः । ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥ 1॥ नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥ 2॥ अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा । स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥ 3॥ प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते । विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥ 4॥ एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः । अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥ 5॥ उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी । एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥ 6॥ भरतस्यान्वये जातं शन्तनोश्च महात्मनः । कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥ 7॥ न च पश्यामि यः पार्थं विक्रमेण पराजयेत् । अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥ 8॥ स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः । योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥ 9॥ तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् । निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥ 10॥ यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् । प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥ 11॥ तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप । निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥ 12॥ उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः । पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ॥ 13॥ पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥ 13॥ अभिगम्य स राजानं विनयेन समाहितः । अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥ 14॥ तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् । तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ॥ 15॥ सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥ 15॥ तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः । सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥ 16॥ सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् । पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥ 17॥ साधिकं तेन रूपेण शोभमाना यशस्विनी । भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥ 18॥ ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥ 18॥ ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना । ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥ 19॥ प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् । सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ॥ 20॥ तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥ 20॥ ततस्ते हृष्टमनसः पाण्डवेया महारथाः । कुन्ती च परमप्रीता बभूव जनमेजय ॥ 21॥ श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् । अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥ 22॥ आजगाम विशुद्धात्मा सह रामेण केशवः । वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥ 23॥ भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः । सैन्येन महता शौरिरभिगुप्तः परन्तपः ॥ 24॥ तत्र दानपतिर्धीमानाजगाम महायशाः । अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥ 25॥ अनाधृष्टिर्महातेजा उद्धवश्च महायशाः । साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥ 26॥ सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः । प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥ 27॥ चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च । सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥ 28॥ एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा । आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥ 29॥ ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् । प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥ 30॥ ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् । विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥ 31॥ सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् । चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥ 32॥ दह्यतागुरुणा चैव देशे देशे सुगन्धिना । सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥ 33॥ प्रतिपेदे महाबाहुः सह रामेण केशवः । वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥ 34॥ सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः । विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥ 35॥ युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि । मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥ 36॥ तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् । भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥ 37॥ तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः । प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥ 38॥ गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् । कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥ 39॥ ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् । हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥ 40॥ रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् । चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ॥ 41॥ सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥ 41॥ श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् । वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ॥ 42॥ ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥ 42॥ तथैवाश्वतरीणां च दान्तानां वातरंहसाम् । शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥ 43॥ स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् । स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ 44॥ सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् । परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥ 45॥ कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः । मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥ 46॥ गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् । गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ 47॥ कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् । हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥ 48॥ रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली । प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ॥ 49॥ स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । महागजमहाग्राहः पताकाशैवलाकुलः ॥ 50॥ पाण्डुसागरमाविद्धः प्रविवेश महानदः । पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥ 51॥ प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः । पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥ 52॥ ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः । विजह्रुरमरावासे नराः सुकृतिनो यथा ॥ 53॥ तत्र तत्र महापानैरुत्कृष्टतलनादितैः । यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥ 54॥ एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् । पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥ 55॥ रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः । रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ 56॥ वासुदेवस्तु पार्थेन तत्रैव सह भारत । उवास नगरे रम्ये शक्रप्रस्थे महामनाः ॥ 57॥ व्यचरद्यमुनाकूले पार्थेन सह भारत ॥ 57॥ ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा । जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥ 58॥ दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् । सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥ 59॥ अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् । अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥ 60॥ स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् । मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥ 61॥ यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः । अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥ 62॥ दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् । पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥ 63॥ जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः । स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ 64॥ चतुष्पादं दशविधं धनुर्वेदमरिंदमः । अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥ 65॥ विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः । क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥ 66॥ आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः । तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥ 67॥ सर्वसंहननोपेतं सर्वलक्षणलक्षितम् । दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥ 68॥ सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् । मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥ 69॥ कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ । ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥ 70॥ पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा । लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥ 71॥ युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् । अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥ 72॥ सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् । पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥ 73॥ शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् । परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥ 74॥ सुते सोमसहस्रे तु सोमार्कसमतेजसम् । सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥ 75॥ श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना । जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥ 76॥ शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः । चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥ 77॥ ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते । सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥ 78॥ एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः । अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥ 79॥ जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च । चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥ 80॥ कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः । जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥ 81॥ देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः । अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥ 82॥ \hrule \medskip खाण्डवदाहपर्व 214 \medskip वैशम्पायन उवाच॥ इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् । शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥ 1॥ आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् । पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥ 2॥ स समं धर्मकामार्थान्सिषेवे भरतर्षभः । त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥ 3॥ तेषां समविभक्तानां क्षितौ देहवतामिव । बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ 4॥ अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः । रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥ 5॥ अधिष्ठानवती लक्ष्मीः परायणवती मतिः । बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥ 6॥ भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ । प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥ 7॥ तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥ 8॥ धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले । प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥ 9॥ न तु केवलदैवेन प्रजा भावेन रेमिरे । यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ 10॥ न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् । भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥ 11॥ स हि सर्वस्य लोकस्य हितमात्मन एव च । चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥ 12॥ तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥ 13॥ ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् । उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥ 14॥ सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन । सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥ 15॥ वासुदेव उवाच॥ कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले । सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥ 16॥ वैशम्पायन उवाच॥ आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत । जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥ 17॥ विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् । गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥ 18॥ भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः । माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥ 19॥ आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः । यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥ 20॥ वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः । यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥ 21॥ द्रौपदी च सुभद्रा च वासांस्याभरणानि च । प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥ 22॥ काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः । जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥ 23॥ रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥ 24॥ वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः । शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥ 25॥ तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ । समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥ 26॥ तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ । महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥ 27॥ तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च । बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥ 28॥ तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव । अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥ 29॥ बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः । हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥ 30॥ तरुणादित्यसङ्काशः कृष्णवासा जटाधरः । पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥ 31॥ उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् । अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ 32॥ \hrule \medskip 215 \medskip वैशम्पायन उवाच॥ सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् । लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥ 1॥ ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा । भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ॥ 2॥ एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ । केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥ 3॥ एवमुक्तः स भगवानब्रवीत्तावुभौ ततः । भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥ 4॥ नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् । यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥ 5॥ इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति । तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥ 6॥ वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा । सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥ 7॥ तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः । तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥ 8॥ स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति । ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥ 9॥ स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः । दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥ 10॥ युवां ह्युदकधारास्ता भूतानि च समन्ततः । उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ॥ 11॥ एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् । दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥ 12॥ उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च । यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥ 13॥ धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् । कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ॥ 14॥ शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः । न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥ 15॥ अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः । रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥ 16॥ तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् । येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥ 17॥ उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि । निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥ 18॥ पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक । करणानि समर्थानि भगवन्दातुमर्हसि ॥ 19॥ \hrule \medskip 216 \medskip वैशम्पायन उवाच॥ एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः । चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥ 1॥ आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥ 1॥ स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् । तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ॥ 2॥ चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥ 2॥ सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते । तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥ 3॥ कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति । चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ॥ 4॥ ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥ 4॥ ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् । सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ॥ 5॥ सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥ 5॥ एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् । चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥ 6॥ देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥ 7॥ रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् । उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥ 8॥ पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥ 8॥ सर्वोपकरणैर्युक्तमजय्यं देवदानवैः । भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥ 9॥ ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः । प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥ 10॥ यं स्म सोमः समारुह्य दानवानजयत्प्रभुः । नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥ 11॥ आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा । तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥ 12॥ तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः । विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥ 13॥ ध्वजे भूतानि तत्रासन्विविधानि महान्ति च । नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ॥ 14॥ स तं नानापताकाभिः शोभितं रथमुत्तमम् । प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥ 15॥ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । आरुरोह रथं पार्थो विमानं सुकृती यथा ॥ 16॥ तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा । गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ॥ 17॥ हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् । जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥ 18॥ मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह । येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥ 19॥ लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी । बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥ 20॥ वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः । आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥ 21॥ अब्रवीत्पावकश्चैनमेतेन मधुसूदन । अमानुषानपि रणे विजेष्यसि न संशयः ॥ 22॥ अनेन त्वं मनुष्याणां देवानामपि चाहवे । रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ॥ 23॥ भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥ 23॥ क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु । हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥ 24॥ वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् । दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥ 25॥ ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ । कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥ 26॥ कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः । किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥ 27॥ अर्जुन उवाच॥ चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् । त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥ 28॥ गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी । अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥ 29॥ सर्वतः परिवार्यैनं दावेन महता प्रभो । कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥ 30॥ वैशम्पायन उवाच॥ एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च । तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥ 31॥ सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा । ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥ 32॥ परिगृह्य समाविष्टस्तद्वनं भरतर्षभ । मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥ 33॥ दह्यतस्तस्य विबभौ रूपं दावस्य भारत । मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥ 34॥ \hrule \medskip 217 \medskip वैशम्पायन उवाच॥ तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ । दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥ 1॥ यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः । पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥ 2॥ छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् । आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥ 3॥ खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः । उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥ 4॥ दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे । स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥ 5॥ समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे । त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥ 6॥ विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः । तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥ 7॥ दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले । तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥ 8॥ जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत । गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥ 9॥ शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः । अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ॥ 10॥ तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः । दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥ 11॥ ते शराचितसर्वाङ्गा विनदन्तो महारवान् । ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥ 12॥ शरैरभ्याहतानां च दह्यतां च वनौकसाम् । विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥ 13॥ वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः । जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥ 14॥ ततो जग्मुर्महात्मानः सर्व एव दिवौकसः । शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥ 15॥ देवा ऊचुः॥ किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना । कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥ 16॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च । खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥ 17॥ महता मेघजालेन नानारूपेण वज्रभृत् । आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥ 18॥ ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः । अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥ 19॥ असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः । ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥ 20॥ ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा । पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥ 21॥ अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् । बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥ 22॥ \hrule \medskip 218 \medskip वैशम्पायन उवाच॥ तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥ 1॥ शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । छादयामास तद्वर्षमपकृष्य ततो वनात् ॥ 2॥ न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ॥ 3॥ तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः । दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥ 4॥ अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली । स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥ 5॥ न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥ 6॥ तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥ 7॥ तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥ 8॥ तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥ 9॥ तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥ 10॥ शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् । पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥ 11॥ ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥ 12॥ देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् । स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥ 13॥ ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥ 14॥ तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् । वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥ 15॥ तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥ 16॥ क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः । सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥ 17॥ निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः । प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥ 18॥ कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः । समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥ 19॥ गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ॥ 20॥ तथैवोरगसङ्घाताः पाण्डवस्य समीपतः । उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥ 21॥ तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् । विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥ 22॥ ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥ 23॥ अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥ 24॥ तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥ 25॥ कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा । दैत्यदानवसङ्घानां चकार कदनं महत् ॥ 26॥ अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा । वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥ 27॥ ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः । पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥ 28॥ अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् । हतावेताविति प्राह सुरानसुरसूदनः ॥ 29॥ ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥ 30॥ कालदण्डं यमो राजा शिबिकां च धनेश्वरः । पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥ 31॥ ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि । जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥ 32॥ पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः । अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥ 33॥ प्रगृह्य परिघं घोरं विचचारार्यमा अपि । मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥ 34॥ पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते । आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥ 35॥ रुद्राश्च वसवश्चैव मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥ 36॥ एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ । कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥ 37॥ तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे । युगान्तसमरूपाणि भूतोत्सादाय भारत ॥ 38॥ तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ । अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥ 39॥ आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः । न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥ 40॥ असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः । भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥ 41॥ दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च । आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥ 42॥ शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे । बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥ 43॥ ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः । भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ॥ 44॥ तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥ 44॥ विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः । भूयः संवर्धयामास तद्वर्षं देवराडथ ॥ 45॥ सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः । विलयं गमयामास हर्षयन्पितरं तदा ॥ 46॥ समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् । सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥ 47॥ ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः । बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥ 48॥ गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ । सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥ 49॥ तेनावाक्पतता दावे शैलेन महता भृशम् । भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥ 50॥ \hrule \medskip 219 \medskip वैशम्पायन उवाच॥ तथा शैलनिपातेन भीषिताः खाण्डवालयाः । दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥ 1॥ द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥ 1॥ मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा । समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥ 2॥ तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ । उत्पातनादशब्देन सन्त्रासित इवाभवन् ॥ 3॥ स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः । तेन ता जातयः क्षुद्राः सदानवनिशाचराः ॥ 4॥ निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥ 4॥ अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः । वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ॥ 5॥ पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः । निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥ 6॥ क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः । हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥ 7॥ तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत । बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥ 8॥ समेतानां च देवानां दानवानां च सर्वशः । विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥ 9॥ तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः । नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥ 10॥ शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् । बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥ 11॥ निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी । शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥ 12॥ न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥ 13॥ न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ । वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥ 14॥ नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि । भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥ 15॥ नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि । अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥ 16॥ पूजनीयतमावेतावपि सर्वैः सुरासुरैः । सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥ 17॥ तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव । दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥ 18॥ इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः । कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥ 19॥ तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः । त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥ 20॥ देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु । वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥ 21॥ देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ । निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥ 22॥ स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् । व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥ 23॥ न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ॥ 24॥ नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् । निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥ 25॥ शतेनैकं च विव्याध शतं चैकेन पत्रिणा । व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥ 26॥ न चालभन्त ते शर्म रोधःसु विषमेषु च । पितृदेवनिवासेषु सन्तापश्चाप्यजायत ॥ 27॥ भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् । रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ॥ 28॥ तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥ 28॥ न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् । निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥ 29॥ एकायनगता येऽपि निष्पतन्त्यत्र केचन । राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥ 30॥ ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः । पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥ 31॥ स मांसरुधिरौघैश्च मेदौघैश्च समीरितः । उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥ 32॥ दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः । दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥ 33॥ तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः । बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥ 34॥ अथासुरं मयं नाम तक्षकस्य निवेशनात् । विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥ 35॥ तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः । देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ॥ 36॥ जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥ 36॥ स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् । अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥ 37॥ तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः । प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥ 38॥ तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् । न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥ 39॥ तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥ 40॥ \hrule \medskip शार्ंगकोपाख्यानम् 220 \medskip जनमेजय उवाच॥ किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ॥ 1॥ अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च । कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ॥ 2॥ तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् । कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥ 3॥ वैशम्पायन उवाच॥ यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥ 4॥ धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः । आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥ 5॥ स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् । स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥ 6॥ स गत्वा तपसः पारं देहमुत्सृज्य भारत । जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥ 7॥ स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि । पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥ 8॥ किमर्थमावृता लोका ममैते तपसार्जिताः । किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥ 9॥ तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् । फलमेतस्य तपसः कथयध्वं दिवौकसः ॥ 10॥ देवा ऊचुः॥ ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु । क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥ 11॥ तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः । तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥ 12॥ त इमे प्रसवस्यार्थे तव लोकाः समावृताः । प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥ 13॥ पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने । तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ॥ 14॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् । क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥ 15॥ स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् । शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥ 16॥ तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः । तानपास्य स तत्रैव जगाम लपितां प्रति ॥ 17॥ बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥ 17॥ तस्मिन्गते महाभागे लपितां प्रति भारत । अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥ 18॥ तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने । नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ॥ 19॥ बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ॥ 19॥ ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः । मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥ 20॥ तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् । सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ॥ 21॥ पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥ 21॥ मन्दपाल उवाच॥ त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् । त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥ 22॥ त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः । त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥ 23॥ त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः । त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥ 24॥ तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् । गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ 25॥ त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः । दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥ 26॥ जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते । तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥ 27॥ त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् । त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ॥ 28॥ अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः । त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥ 29॥ वैशम्पायन उवाच॥ एवं स्तुतस्ततस्तेन मन्दपालेन पावकः । तुतोष तस्य नृपते मुनेरमिततेजसः ॥ 30॥ उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥ 30॥ तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् । प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥ 31॥ तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः । खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥ 32॥ \hrule \medskip 221 \medskip वैशम्पायन उवाच॥ ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः । व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥ 1॥ निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी । जरिता दुःखसन्तप्ता विललाप नरेश्वर ॥ 2॥ अयमग्निर्दहन्कक्षमित आयाति भीषणः । जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥ 3॥ इमे च मां कर्षयन्ति शिशवो मन्दचेतसः । अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ॥ 4॥ त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥ 4॥ अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम । आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥ 5॥ न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे । कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥ 6॥ किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् । चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ॥ 7॥ छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥ 7॥ जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् । सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ॥ 8॥ स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः । इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥ 9॥ कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥ 10॥ नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् । एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥ 11॥ स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् । अस्मासु हि विनष्टेषु भवितारः सुतास्तव ॥ 12॥ त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥ 12॥ अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः । तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥ 13॥ मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः । न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥ 14॥ जरितोवाच॥ इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः । तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥ 15॥ ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः । एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥ 16॥ तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् । रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥ 17॥ शार्ङ्गका ऊचुः॥ अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् । पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥ 18॥ कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् । कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥ 19॥ बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् । अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥ 20॥ गर्हितं मरणं नः स्यादाखुना खादता बिले । शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥ 21॥ \hrule \medskip 222 \medskip जरितोवाच॥ अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् । क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥ 1॥ शार्ङ्गका ऊचुः॥ न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन । अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥ 2॥ संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् । मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ॥ 3॥ निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते । चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥ 4॥ जरितोवाच॥ अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् । सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ॥ 5॥ तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् । आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥ 6॥ यो नो द्वेष्टारमादाय श्येनराज प्रधावसि । भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥ 7॥ यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा । तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥ 8॥ प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् । श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥ 9॥ शार्ङ्गका ऊचुः॥ न विद्म वै वयं मातर्हृतमाखुमितः पुरा । अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥ 10॥ जरितोवाच॥ अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् । अत एव भयं नास्ति क्रियतां वचनं मम ॥ 11॥ शार्ङ्गका ऊचुः॥ न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् । समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥ 12॥ न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् । पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥ 13॥ तरुणी दर्शनीयासि समर्था भर्तुरेषणे । अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥ 14॥ वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् । अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥ 15॥ वैशम्पायन उवाच॥ एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे । जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥ 16॥ ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः । यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥ 17॥ ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा । जरितारिस्ततो वाचं श्रावयामास पावकम् ॥ 18॥ \hrule \medskip 223 \medskip जरितारिरुवाच॥ पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः । स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ॥ 1॥ यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते । स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ॥ 2॥ सारिसृक्व उवाच॥ धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः । शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥ 3॥ स्तम्बमित्र उवाच॥ ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः । ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥ 4॥ द्रोण उवाच॥ हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् । सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥ 5॥ वैशम्पायन उवाच॥ एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥ 6॥ जरितारिरुवाच॥ आत्मासि वायोः पवनः शरीरमुत वीरुधाम् । योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥ 7॥ ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः । अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥ 8॥ सारिसृक्व उवाच॥ माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो । न नस्त्राता विद्यतेऽग्ने tvadanya;stasmAddhi नः परिरक्षैकवीर ॥ 9॥ यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः । तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥ 10॥ त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव । ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ॥ 11॥ स्तम्बमित्र उवाच॥ सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् । त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ 12॥ त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः । मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥ 13॥ सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः । सर्वस्यास्य भुवनस्य prasUti;stvamevAgne भवसि पुनः प्रतिष्ठा ॥ 14॥ त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते । नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥ 15॥ द्रोण उवाच॥ सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च । विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ 16॥ त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥ 17॥ इदं वै सद्म तिग्मांशो वरुणस्य परायणम् । शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥ 18॥ पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन । परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥ 19॥ वैशम्पायन उवाच॥ एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा । द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥ 20॥ ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया । ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥ 21॥ मन्दपालेन यूयं हि मम पूर्वं निवेदिताः । वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥ 22॥ यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् । उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ॥ 23॥ भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥ 23॥ द्रोण उवाच॥ इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः । एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥ 24॥ वैशम्पायन उवाच॥ तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् । ददाह खाण्डवं चैव समिद्धो जनमेजय ॥ 25॥ \hrule \medskip 224 \medskip वैशम्पायन उवाच॥ मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा । उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥ 1॥ स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥ 2॥ वर्धमाने हुतवहे वाते शीघ्रं प्रवायति । असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥ 3॥ कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी । भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥ 4॥ कथं नु सरणेऽशक्तान्पतने च ममात्मजान् । सन्तप्यमाना अभितो वाशमानाभिधावती ॥ 5॥ जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे । स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥ 6॥ लालप्यमानं तमृषिं मन्दपालं तथा वने । लपिता प्रत्युवाचेदं सासूयमिव भारत ॥ 7॥ न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि । तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥ 8॥ तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ । प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥ 9॥ लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन । समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥ 10॥ तामेव तु ममामित्रीं चिन्तयन्परितप्यसे । ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥ 11॥ न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ॥ 12॥ गच्छ त्वं जरितामेव यदर्थं परितप्यसे । चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥ 13॥ मन्दपाल उवाच॥ नाहमेवं चरे लोके यथा त्वमभिमन्यसे । अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥ 14॥ भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः । अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥ 15॥ एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् । द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥ 16॥ वैशम्पायन उवाच॥ तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः । जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥ 17॥ सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः । रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥ 18॥ अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः । एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥ 19॥ ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥ 20॥ लालप्यमानमेकैकं जरितां च पुनः पुनः । नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ॥ 21॥ मन्दपाल उवाच॥ ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥ 22॥ एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे । कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥ 23॥ जरितोवाच॥ किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा । किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥ 24॥ यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा । तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥ 25॥ मन्दपाल उवाच॥ न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् । सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥ 26॥ सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता । अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥ 27॥ विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् । सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥ 28॥ अपध्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥ 29॥ अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह । इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ॥ 30॥ नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन । न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥ 31॥ वैशम्पायन उवाच॥ ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे । स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥ 32॥ \hrule \medskip 225 \medskip मन्दपाल उवाच॥ युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया । अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥ 1॥ अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः । युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥ 2॥ न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति । ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥ 3॥ वैशम्पायन उवाच॥ एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत । मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥ 4॥ भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् । ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥ 5॥ वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः । अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥ 6॥ ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः । मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥ 7॥ कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् । वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥ 8॥ पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः । ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥ 9॥ यदा प्रसन्नो भगवान्महादेवो भविष्यति । तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥ 10॥ अहमेव च तं कालं वेत्स्यामि कुरुनन्दन । तपसा महता चापि दास्यामि तव तान्यहम् ॥ 11॥ आग्नेयानि च सर्वाणि वायव्यानि तथैव च । मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥ 12॥ वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् । ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥ 13॥ दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः । हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥ 14॥ पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् । अहानि पञ्च चैकं च विरराम सुतर्पितः ॥ 15॥ जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च । युक्तः परमया प्रीत्या तावुवाच विशां पते ॥ 16॥ युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् । अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥ 17॥ एवं तौ समनुज्ञातौ पावकेन महात्मना । अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥ 18॥ परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ । रमणीये नदीकूले सहिताः समुपाविशन् ॥ 19॥ \medskip \hrule ## Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details