%@@1 % File name : mbh02.itx %-------------------------------------------- % Text title : 2 mahAbhArate sabhAparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 2 Mahabharata - Sabhaparva ..}## \itxtitle{.. 2 mahAbhArate sabhAparvam ..}##\endtitles ## सभापर्व 1 \medskip वैशम्पायन उवाच॥ ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ । प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ॥ 1॥ अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः । त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ॥ 2॥ अर्जुन उवाच॥ कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर । प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥ 3॥ मय उवाच॥ युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ । प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत ॥ 4॥ अहं हि विश्वकर्मा वै दानवानां महाकविः । सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ॥ 5॥ अर्जुन उवाच॥ प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया । एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ॥ 6॥ न चापि तव सङ्कल्पं मोघमिच्छामि दानव । कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ॥ 7॥ वैशम्पायन उवाच॥ चोदितो वासुदेवस्तु मयेन भरतर्षभ । मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ॥ 8॥ चोदयामास तं कृष्णः सभा वै क्रियतामिति । धर्मराजस्य दैतेय यादृशीमिह मन्यसे ॥ 9॥ यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः । मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ॥ 10॥ यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया । आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ॥ 11॥ प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा । विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ॥ 12॥ ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे । सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ॥ 13॥ तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा । स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ॥ 14॥ स पूर्वदेवचरितं तत्र तत्र विशां पते । कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥ 15॥ स कालं कञ्चिदाश्वस्य विश्वकर्मा प्रचिन्त्य च । सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ॥ 16॥ अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः । पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥ 17॥ तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः । धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥ 18॥ सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् । दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥ 19॥ \hrule \medskip 2 \medskip वैशम्पायन उवाच॥ उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः । पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥ 1॥ गमनाय मतिं चक्रे पितुर्दर्शनलालसः । धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥ 2॥ ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः । स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥ 3॥ ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः । तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ॥ 4॥ अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् । उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥ 5॥ तया स्वजनगामीनि श्रावितो वचनानि सः । सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥ 6॥ तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् । ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥ 7॥ ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः । द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ॥ 8॥ भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली । भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥ 9॥ अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः । माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि ॥ 10॥ स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ॥ 10॥ स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः । वसु प्रदाय च ततः प्रदक्षिणमवर्तत ॥ 11॥ काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् । गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् ॥ 12॥ तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते । प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ॥ 13॥ अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः । अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ॥ 14॥ अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा ॥ 14॥ उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् । रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥ 15॥ तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी । पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः ॥ 16॥ स तथा भ्रातृभिः सार्धं केशवः परवीरहा । अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ॥ 17॥ पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् । युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा ॥ 18॥ परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः । ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ॥ 19॥ निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् । स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः ॥ 20॥ लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा । मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ॥ 21॥ अतृप्तमनसामेव तेषां केशवदर्शने । क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ॥ 22॥ अकामा इव पार्थास्ते गोविन्दगतमानसाः । निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः ॥ 23॥ स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् ॥ 23॥ \hrule \medskip 3 \medskip वैशम्पायन उवाच॥ अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् । आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ॥ 1॥ उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति । यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया ॥ 2॥ कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ॥ 2॥ सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः । आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ॥ 3॥ ततः सभां करिष्यामि पाण्डवाय यशस्विने । मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ॥ 4॥ अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह । निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ॥ 5॥ सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥ 5॥ सा वै शतसहस्रस्य संमिता सर्वघातिनी । अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥ 6॥ वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् । सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ॥ 7॥ इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ॥ 7॥ उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति । हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ॥ 8॥ रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥ 9॥ यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना । आहृताः क्रतवो मुख्याः शतं भरतसत्तम ॥ 10॥ यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः । शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ॥ 11॥ यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः । यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः ॥ 12॥ उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ॥ 12॥ नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः । उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 13॥ यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः । श्रद्दधानेन सततं शिष्टसम्प्रतिपत्तये ॥ 14॥ सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः । ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥ 15॥ तत्र गत्वा स जग्राह गदां शङ्खं च भारत । स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ॥ 16॥ किङ्करैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ॥ 16॥ तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् । विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥ 17॥ गदां च भीमसेनाय प्रवरां प्रददौ तदा । देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ॥ 18॥ सभा तु सा महाराज शातकुम्भमयद्रुमा । दश किष्कुसहस्राणि समन्तादायताभवत् ॥ 19॥ यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा । भ्राजमाना तथा दिव्या बभार परमं वपुः ॥ 20॥ प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् । प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ॥ 21॥ नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता । आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ॥ 22॥ उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी । बहुरत्ना बहुधना सुकृता विश्वकर्मणा ॥ 23॥ न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी । आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मयः ॥ 24॥ तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ॥ 25॥ अन्तरिक्षचरा घोरा महाकाया महाबलाः । रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥ 26॥ तस्यां सभायां नलिनीं चकाराप्रतिमां मयः । वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥ 27॥ पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् । पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ॥ 28॥ सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् । मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ॥ 29॥ मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः । दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ 30॥ तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः । आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ॥ 31॥ काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः । हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ॥ 32॥ जलजानां च माल्यानां स्थलजानां च सर्वशः । मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥ 33॥ ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः । निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ॥ 34॥ \hrule \medskip 4 \medskip वैशम्पायन उवाच॥ ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः । अयुतं भोजयामास ब्राह्मणानां नराधिपः ॥ 1॥ घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा । अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ॥ 2॥ ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः । पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥ 3॥ वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि । पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ॥ 4॥ तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा । उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ॥ 5॥ तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः । तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ 6॥ सभायामृषयस्तस्यां पाण्डवैः सह आसते । आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ 7॥ असितो देवलः सत्यः सर्पमाली महाशिराः । अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥ 8॥ बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः । सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ 9॥ तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः । अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ॥ 10॥ दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः । मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ ॥ 11॥ बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः । जातूकर्णः शिखावांश्च सुबलः पारिजातकः ॥ 12॥ पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः । पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ॥ 13॥ जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः । हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ 14॥ कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः । पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥ 15॥ कर्करो वेणुजङ्घश्च कलापः कठ एव च ॥ 15॥ मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः । एते चान्ये च बहवो वेदवेदाङ्गपारगाः ॥ 16॥ उपासते महात्मानं सभायामृषिसत्तमाः । कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ॥ 17॥ तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते । श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ॥ 18॥ सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् । कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ॥ 19॥ काम्बोजराजः कमलः कम्पनश्च महाबलः ॥ 19॥ सततं कम्पयामास यवनानेक एव यः । यथासुरान्कालकेयान्देवो वज्रधरस्तथा ॥ 20॥ जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः । तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण ॥ 21॥ किरातराजः सुमना यवनाधिपतिस्तथा । चाणूरो देवरातश्च भोजो भीमरथश्च यः ॥ 22॥ श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः । सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ॥ 23॥ केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः । सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ॥ 24॥ अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः । शिशुपालः सहसुतः करूषाधिपतिस्तथा ॥ 25॥ वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः । आहुको विपृथुश्चैव गदः सारण एव च ॥ 26॥ अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः । भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् ॥ 27॥ केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ॥ 27॥ अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः । अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ॥ 28॥ तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः । रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ॥ 29॥ एते चान्ये च बहवो राजानः पृथिवीपते । धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ 30॥ चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा । गीतवादित्रकुशलाः शम्यातालविशारदाः ॥ 31॥ प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः । सञ्चोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः ॥ 32॥ गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः । पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ॥ 33॥ तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः । दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ 34॥ \hrule \medskip 5 \medskip वैशम्पायन उवाच॥ तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु । महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥ 1॥ लोकाननुचरन्सर्वानागमत्तां सभामृषिः । नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥ 2॥ पारिजातेन राजेन्द्र रैवतेन च धीमता । सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥ 3॥ सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ॥ 3॥ तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् । सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ॥ 4॥ अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥ 4॥ तदर्हमासनं तस्मै सम्प्रदाय यथाविधि । अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥ 5॥ सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः । धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥ 6॥ नारद उवाच॥ कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः । सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥ 7॥ कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः । वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ॥ 8॥ कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा । उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥ 9॥ कच्चिदर्थं च धर्मं च कामं च जयतां वर । विभज्य काले कालज्ञ सदा वरद सेवसे ॥ 10॥ कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ । बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ॥ 11॥ कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर । तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ॥ 12॥ कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ । आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ॥ 13॥ कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः । त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ॥ 14॥ कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे । कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ॥ 15॥ कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः । कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ॥ 16॥ विजयो मन्त्रमूलो हि राज्ञां भवति भारत । सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ॥ 17॥ कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥ 18॥ कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ॥ 19॥ कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् । क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥ 20॥ कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः । सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ॥ 21॥ कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः । विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ॥ 22॥ कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः । कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥ 23॥ कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ॥ 24॥ कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ 25॥ एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ 26॥ कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ 27॥ कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा । नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥ 28॥ कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥ 29॥ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतं च होष्यमाणं च काले वेदयते सदा ॥ 30॥ कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः । उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥ 31॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ 32॥ अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ 33॥ कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः । राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥ 34॥ कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 35॥ कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः । कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ॥ 36॥ कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ 37॥ कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि ॥ 38॥ कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः । भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥ 39॥ कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ॥ 40॥ कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् । अनुशास्सि यथाकामं कामात्मा शासनातिगः ॥ 41॥ कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् । लभते मानमधिकं भूयो वा भक्तवेतनम् ॥ 42॥ कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् । यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ॥ 43॥ कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् । व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥ 44॥ कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् । युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥ 45॥ कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते । समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ॥ 46॥ कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ । अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥ 47॥ पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् । बलस्य च महाराज दत्त्वा वेतनमग्रतः ॥ 48॥ कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप । उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥ 49॥ कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः । पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥ 50॥ कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः । साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥ 51॥ कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते । तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥ 52॥ कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः । बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ॥ 53॥ कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप । अविहाय महाराज विहंसि समरे रिपून् ॥ 54॥ कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव । अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ॥ 55॥ कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च । घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥ 56॥ कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् । आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥ 57॥ कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते । रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥ 58॥ कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च । प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥ 59॥ कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः । पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव ॥ 60॥ कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् । अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ॥ 61॥ कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः । अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव ॥ 62॥ कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् । नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥ 63॥ कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् । त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥ 64॥ कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते । अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥ 65॥ कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा । त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ॥ 66॥ कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च । भागशो विनिविष्टानि न कृषिर्देवमातृका ॥ 67॥ कच्चिद्बीजं च भक्तं च कर्षकायावसीदते । प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥ 68॥ कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः । वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥ 69॥ कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः । क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥ 70॥ कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः । ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ॥ 71॥ कच्चिद्बलेनानुगताः समानि विषमाणि च । पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ॥ 72॥ कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ 73॥ कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च । प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ॥ 74॥ कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते । सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥ 75॥ कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतान् । उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ॥ 76॥ कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः । अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम ॥ 77॥ कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते । परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥ 78॥ कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा । मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥ 79॥ कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः । सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ 80॥ कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते । अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथञ्चन ॥ 81॥ कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा । आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ॥ 82॥ कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः । त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ॥ 83॥ कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः । मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ॥ 84॥ कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः । कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ॥ 85॥ कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते । ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा ॥ 86॥ कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः । वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥ 87॥ कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः । गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥ 88॥ कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः । पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥ 89॥ कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि । चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥ 90॥ कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ । आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥ 91॥ एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति । विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ॥ 92॥ कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि । अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 93॥ पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः । कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ 94॥ व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत । अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥ 95॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् ॥ 96॥ एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ 97॥ मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च । कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ 98॥ कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् । कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 99॥ युधिष्ठिर उवाच॥ कथं वै सफला वेदाः कथं वै सफलं धनम् । कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥ 100॥ नारद उवाच॥ अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ 101॥ वैशम्पायन उवाच॥ एतदाख्याय स मुनिर्नारदः सुमहातपाः । पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥ 102॥ नारद उवाच॥ कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् । यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥ 103॥ कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः । उपानयन्ति पण्यानि उपधाभिरवञ्चिताः ॥ 104॥ कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः । नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ॥ 105॥ कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च । धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ॥ 106॥ द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् । चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ॥ 107॥ कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि । सतां मध्ये महाराज सत्करोषि च पूजयन् ॥ 108॥ कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ । हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ॥ 109॥ कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ । धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ॥ 110॥ कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ । विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ॥ 111॥ कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा । रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ॥ 112॥ कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् । पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ॥ 113॥ वैशम्पायन उवाच॥ एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य । प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम् ॥ 114॥ एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा । उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च ॥ 115॥ नारद उवाच॥ एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे । स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ॥ 116॥ \hrule \medskip 6 \medskip वैशम्पायन उवाच॥ सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् । प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥ 1॥ भगवन्न्याय्यमाहइतं यथावद्धर्मनिश्चयम् । यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ॥ 2॥ राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः । यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥ 3॥ वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो । न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥ 4॥ एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च । मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥ 5॥ नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः । अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ॥ 6॥ भवान्सञ्चरते लोकान्सदा नानाविधान्बहून् । ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ॥ 7॥ ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् । इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥ 8॥ तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् । पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥ 9॥ मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता । सभा मणिमयी राजन्यथेयं तव भारत ॥ 10॥ सभां तु पितृराजस्य वरुणस्य च धीमतः । कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥ 11॥ ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् । यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥ 12॥ नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः । प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ॥ 13॥ नारदं प्रत्युवाचेदं धर्मराजो महामनाः । सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥ 14॥ किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः । पितामहं च के तस्यां सभायां पर्युपासते ॥ 15॥ वासवं देवराजं च यमं वैवस्वतं च के । वरुणं च कुबेरं च सभायां पर्युपासते ॥ 16॥ एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव । श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥ 17॥ एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् । क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥ 18॥ \hrule \medskip 7 \medskip नारद उवाच॥ शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता । स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ॥ 1॥ विस्तीर्णा योजनशतं शतमध्यर्धमायता । वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ॥ 2॥ जराशोकक्लमापेता निरातङ्का शिवा शुभा । वेश्मासनवती रम्या दिव्यपादपशोभिता ॥ 3॥ तस्यां देवेश्वरः पार्थ सभायां परमासने । आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ॥ 4॥ बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः । विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥ 5॥ तस्यामुपासते नित्यं महात्मानं शतक्रतुम् । मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः ॥ 6॥ सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ॥ 6॥ एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः । उपासते महात्मानं देवराजमरिंदमम् ॥ 7॥ तथा देवर्षयः सर्वे पार्थ शक्रमुपासते । अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ॥ 8॥ तेजस्विनः सोमयुजो विपापा विगतक्लमाः ॥ 8॥ पराशरः पर्वतश्च तथा सावर्णिगालवौ । शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ॥ 9॥ दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः । उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ॥ 10॥ हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः । हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥ 11॥ वातस्कन्धो विशाखश्च विधाता काल एव च । अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥ 12॥ अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः । ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥ 13॥ सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः । समीकः सत्यवांश्चैव प्रचेताः सत्यसङ्गरः ॥ 14॥ मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः । मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ॥ 15॥ कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः । मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ॥ 16॥ संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ॥ 16॥ दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती । अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ॥ 17॥ जलवाहास्तथा मेघा वायवः स्तनयित्नवः । प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ॥ 18॥ अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा । भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ॥ 19॥ यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः । यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥ 20॥ तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः । नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ॥ 21॥ रमयन्ति स्म नृपते देवराजं शतक्रतुम् ॥ 21॥ स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा । विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ॥ 22॥ ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा । विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ॥ 23॥ स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे । बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ॥ 24॥ एते चान्ये च बहवो यतात्मानो यतव्रताः । विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ॥ 25॥ ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥ 25॥ एषा सभा मया राजन्दृष्टा पुष्करमालिनी । शतक्रतोर्महाराज याम्यां शृणु ममानघ ॥ 26॥ \hrule \medskip 8 \medskip नारद उवाच॥ कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् । वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥ 1॥ तैजसी सा सभा राजन्बभूव शतयोजना । विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ॥ 2॥ अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी । नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥ 3॥ न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् । न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥ 4॥ सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः । रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥ 5॥ पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः । रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥ 6॥ तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः । यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ॥ 7॥ ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः । त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥ 8॥ अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः । प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥ 9॥ ऐडो मरुत्तः कुशिकः साङ्काश्यः साङ्कृतिर्भवः । चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥ 10॥ भरतस्तथा सुरथः सुनीथो नैषधो नलः । दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥ 11॥ व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः । रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥ 12॥ रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी । आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥ 13॥ औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः । अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः सञ्जयो जयः ॥ 14॥ भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः । करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥ 15॥ कपोतरोमा तृणकः सहदेवार्जुनौ तथा । रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥ 16॥ अलर्कः कक्षसेनश्च गयो गौराश्व एव च । जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥ 17॥ भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा । वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥ 18॥ ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा । इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥ 19॥ पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् । अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥ 20॥ शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः । धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥ 21॥ शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् । शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥ 22॥ उशद्गवः शतरथो देवराजो जयद्रथः । वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ॥ 23॥ अथापरे सहस्राणि ये गताः शशबिन्दवः । इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥ 24॥ एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः । तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥ 25॥ अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च । यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥ 26॥ अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये । स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥ 27॥ कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः । नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥ 28॥ कालस्य नयने युक्ता यमस्य पुरुषाश्च ये । तस्यां शिंशपपालाशास्तथा काशकुशादयः ॥ 29॥ उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥ 29॥ एते चान्ये च बहवः पितृराजसभासदः । अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा ॥ 30॥ असम्बाधा हि सा पार्थ रम्या कामगमा सभा । दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥ 31॥ प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत । तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥ 32॥ शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा । सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥ 33॥ चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः । सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ॥ 34॥ गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः । वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥ 35॥ पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः । दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ॥ 36॥ शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् । उपासते महात्मानं रूपयुक्ता मनस्विनः ॥ 37॥ ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः । वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥ 38॥ \hrule \medskip 9 \medskip नारद उवाच॥ युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा । प्रमाणेन यथा याम्या शुभप्राकारतोरणा ॥ 1॥ अन्तःसलिलमास्थाय विहिता विश्वकर्मणा । दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ॥ 2॥ नीलपीतासितश्यामैः सितैर्लोहितकैरपि । अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ॥ 3॥ तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः । अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥ 4॥ सा सभा सुखसंस्पर्शा न शीता न च घर्मदा । वेश्मासनवती रम्या सिता वरुणपालिता ॥ 5॥ यस्यामास्ते स वरुणो वारुण्या सह भारत । दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ॥ 6॥ स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः । आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥ 7॥ वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा । कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥ 8॥ कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ । मणिमान्कुण्डलधरः कर्कोटकधनञ्जयौ ॥ 9॥ प्रह्लादो मूषिकादश्च तथैव जनमेजयः । पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ॥ 10॥ एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर । उपासते महात्मानं वरुणं विगतक्लमाः ॥ 11॥ बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः । प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ॥ 12॥ सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः । घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ 13॥ विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः । दशग्रीवश्च वाली च मेघवासा दशावरः ॥ 14॥ कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः । दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ॥ 15॥ स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः । सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ 16॥ ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा । उपासते महात्मानं सर्वे सुचरितव्रताः ॥ 17॥ तथा समुद्राश्चत्वारो नदी भागीरथी च या । कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ॥ 18॥ विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती । इरावती वितस्ता च सिन्धुर्देवनदस्तथा ॥ 19॥ गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा । एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ॥ 20॥ कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर । पल्वलानि तडागानि देहवन्त्यथ भारत ॥ 21॥ दिशस्तथा मही चैव तथा सर्वे महीधराः । उपासते महात्मानं सर्वे जलचरास्तथा ॥ 22॥ गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः । स्तुवन्तो वरुणं तस्यां सर्व एव समासते ॥ 23॥ महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः । सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥ 24॥ एषा मया सम्पतता वारुणी भरतर्षभ । दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥ 25॥ \hrule \medskip 10 \medskip नारद उवाच॥ सभा वैश्रवणी राजञ्शतयोजनमायता । विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ॥ 1॥ तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा । शशिप्रभा खेचरीणां कैलासशिखरोपमा ॥ 2॥ गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते । दिव्या हेममयैरुच्चैः पादपैरुपशोभिता ॥ 3॥ रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा । सिताभ्रशिखराकारा प्लवमानेव दृश्यते ॥ 4॥ तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः । स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः ॥ 5॥ दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते । दिव्यपादोपधाने च निषण्णः परमासने ॥ 6॥ मन्दाराणामुदाराणां वनानि सुरभीणि च । सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः ॥ 7॥ नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च । मनोहृदयसंह्लादी वायुस्तमुपसेवते ॥ 8॥ तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः । दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ॥ 9॥ मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता । चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ॥ 10॥ विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा । वर्गा च सौरभेयी च समीची बुद्बुदा लता ॥ 11॥ एताः सहस्रशश्चान्या नृत्तगीतविशारदाः । उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ॥ 12॥ अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा । अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ॥ 13॥ किंनरा नाम गन्धर्वा नरा नाम तथापरे । मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ॥ 14॥ कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः । कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः ॥ 15॥ वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः । अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः ॥ 16॥ पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः । वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ॥ 17॥ एते चान्ये च बहवो यक्षाः शतसहस्रशः । सदा भगवती च श्रीस्तथैव नलकूबरः ॥ 18॥ अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः । आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे ॥ 19॥ भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः । उमापतिः पशुपतिः शूलधृग्भगनेत्रहा ॥ 20॥ त्र्यम्बको राजशार्दूल देवी च विगतक्लमा । वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः ॥ 21॥ मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः । नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः ॥ 22॥ वृतः सखायमन्वास्ते सदैव धनदं नृप ॥ 22॥ सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा । पितामहसभां राजन्कथयिष्ये गतक्लमाम् ॥ 23॥ \hrule \medskip 11 \medskip नारद उवाच॥ पुरा देवयुगे राजन्नादित्यो भगवान्दिवः । आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥ 1॥ चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः । सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव ॥ 2॥ अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ । अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ॥ 3॥ श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन । दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ॥ 4॥ भगवन्द्रष्टुमिच्छामि पितामहसभामहम् । येन सा तपसा शक्या कर्मणा वापि गोपते ॥ 5॥ औषधैर्वा तथा युक्तैरुत वा मायया यया । तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ॥ 6॥ ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् । अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् ॥ 7॥ एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप । क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥ 8॥ न वेद परिमाणं वा संस्थानं वापि भारत । न च रूपं मया तादृग्दृष्टपूर्वं कदाचन ॥ 9॥ सुसुखा सा सभा राजन्न शीता न च घर्मदा । न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ॥ 10॥ नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः । स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥ 11॥ अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा । दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥ 12॥ तस्यां स भगवानास्ते विदधद्देवमायया । स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ॥ 13॥ उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् । दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ॥ 14॥ भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः । मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥ 15॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत । प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥ 16॥ चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् । वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ॥ 17॥ एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः । अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥ 18॥ आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा । विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥ 19॥ शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च । शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥ 20॥ मन्त्रो रथन्तरश्चैव हरिमान्वसुमानपि । आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ॥ 21॥ मरुतो विश्वकर्मा च वसवश्चैव भारत । तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥ 22॥ ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव । अथर्ववेदश्च तथा पर्वाणि च विशां पते ॥ 23॥ इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः । ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ॥ 24॥ सावित्री दुर्गतरणी वाणी सप्तविधा तथा । मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥ 25॥ सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा । भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते ॥ 26॥ क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च । अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ॥ 27॥ संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः । कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् ॥ 28॥ अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा । कालका सुरभिर्देवी सरमा चाथ गौतमी ॥ 29॥ आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥ 30॥ राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा । सुपर्णनागपशवः पितामहमुपासते ॥ 31॥ देवो नारायणस्तस्यां तथा देवर्षयश्च ये । ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ॥ 32॥ यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् । सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ॥ 33॥ अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥ 34॥ ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः । प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ॥ 35॥ अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा । यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥ 36॥ महाभागानमितधीर्ब्रह्मा लोकपितामहः । दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥ 37॥ प्रतिगृह्य च विश्वात्मा स्वयम्भूरमितप्रभः । सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ॥ 38॥ तथा तैरुपयातैश्च प्रतियातैश्च भारत । आकुला सा सभा तात भवति स्म सुखप्रदा ॥ 39॥ सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता । ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥ 40॥ सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा । सभेयं राजशार्दूल मनुष्येषु यथा तव ॥ 41॥ एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव । तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा ॥ 42॥ युधिष्ठिर उवाच॥ प्रायशो राजलोकस्ते कथितो वदतां वर । वैवस्वतसभायां तु यथा वदसि वै प्रभो ॥ 43॥ वरुणस्य सभायां तु नागास्ते कथिता विभो । दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ॥ 44॥ तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा । गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥ 45॥ पितामहसभायां तु कथितास्ते महर्षयः । सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ॥ 46॥ शतक्रतुसभायां तु देवाः सङ्कीर्तिता मुने । उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥ 47॥ एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने । कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ॥ 48॥ किं कर्म तेनाचरितं तपो वा नियतव्रतम् । येनासौ सह शक्रेण स्पर्धते स्म महायशाः ॥ 49॥ पितृलोकगतश्चापि त्वया विप्र पिता मम । दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ॥ 50॥ किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् । त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ॥ 51॥ नारद उवाच॥ यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो । तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥ 52॥ स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् । तस्य सर्वे महीपालाः शासनावनताः स्थिताः ॥ 53॥ तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् । शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ॥ 54॥ स विजित्य महीं सर्वां सशैलवनकाननाम् । आजहार महाराज राजसूयं महाक्रतुम् ॥ 55॥ तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया । द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ॥ 56॥ प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः । यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ॥ 57॥ अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा । प्रासर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ॥ 58॥ भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः । रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् ॥ 59॥ तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ॥ 59॥ एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते । तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ॥ 60॥ समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् । अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ॥ 61॥ ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् । यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ॥ 62॥ ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलायिनः । ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ॥ 63॥ तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् । तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ॥ 64॥ पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः । हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥ 65॥ समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः । राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ॥ 66॥ तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव । गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ॥ 67॥ बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् । छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥ 68॥ युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् । किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ॥ 69॥ एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर । अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ॥ 70॥ भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ॥ 70॥ एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि । आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥ 71॥ वैशम्पायन उवाच॥ एवमाख्याय पार्थेभ्यो नारदो जनमेजय । जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥ 72॥ गते तु नारदे पार्थो भ्रातृभिः सह कौरव । राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ॥ 73॥ \hrule \medskip मन्त्रपर्व 12 \medskip वैशम्पायन उवाच॥ ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः । चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ॥ 1॥ राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् । यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥ 2॥ हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः । यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥ 3॥ युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः । प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥ 4॥ स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् । आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य सोऽसकृत् ॥ 5॥ भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् । किं हितं सर्वलोकानां भवेदिति मनो दधे ॥ 6॥ अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः । अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥ 7॥ एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः । न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥ 8॥ स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः । राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥ 9॥ ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा । युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥ 10॥ येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति । तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ॥ 11॥ तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन । राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥ 12॥ तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा । साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ॥ 13॥ दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् । अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥ 14॥ समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् । अविचार्य महाराज राजसूये मनः कुरु ॥ 15॥ इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् । स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते ॥ 16॥ धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ॥ 16॥ श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् । पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥ 17॥ स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः । धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ॥ 18॥ युधिष्ठिर उवाच॥ इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः । श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ॥ 19॥ वैशम्पायन उवाच॥ एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन । इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् ॥ 20॥ अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ॥ 20॥ अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा । मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ॥ 21॥ स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् । भूयो विममृशे पार्थो लोकानां हितकाम्यया ॥ 22॥ सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ । विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ॥ 23॥ न हि यज्ञसमारम्भः केवलात्मविपत्तये । भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ॥ 24॥ स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् । सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥ 25॥ अप्रमेयं महाबाहुं कामाज्जातमजं नृषु । पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ॥ 26॥ नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् । न स किञ्चिन्न विषहेदिति कृष्णममन्यत ॥ 27॥ स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः । गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ॥ 28॥ शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् । द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ॥ 29॥ दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः । इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ॥ 30॥ व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः । इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ॥ 31॥ स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः । भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ॥ 32॥ प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा । अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ॥ 33॥ तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् । धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ॥ 34॥ युधिष्ठिर उवाच॥ प्रार्थितो राजसूयो मे न चासौ केवलेप्सया । प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ॥ 35॥ यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते । यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥ 36॥ तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे । तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥ 37॥ केचिद्धि सौहृदादेव दोषं न परिचक्षते । अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥ 38॥ प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् । एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥ 39॥ त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च । परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ॥ 40॥ \hrule \medskip 13 \medskip श्रीकृष्ण उवाच॥ सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि । जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ॥ 1॥ जामदग्न्येन रामेण क्षत्रं यदवशेषितम् । तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् ॥ 2॥ कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिप । निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥ 3॥ ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते । राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥ 4॥ ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः । तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥ 5॥ ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् । भजते च महाराज विस्तरः स चतुर्दिशम् ॥ 6॥ तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते । सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥ 7॥ चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् । स साम्राज्यं जरासन्धः प्राप्तो भवति योनितः ॥ 8॥ तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः । राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥ 9॥ तमेव च महाराज शिष्यवत्समुपस्थितः । वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥ 10॥ अपरौ च महावीर्यौ महात्मानौ समाश्रितौ । जरासन्धं महावीर्यं तौ हंसडिभकावुभौ ॥ 11॥ दन्तवक्रः करूषश्च कलभो मेघवाहनः । मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥ 12॥ मुरं च नरकं चैव शास्ति यो यवनाधिपौ । अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥ 13॥ भगदत्तो महाराज वृद्धस्तव पितुः सखा । स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥ 14॥ स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि । प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥ 15॥ मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः । स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥ 16॥ जरासन्धं गतस्त्वेवं पुरा यो न मया हतः । पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥ 17॥ आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् । आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥ 18॥ वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः । पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ॥ 19॥ चतुर्युः स महाराज भोज इन्द्रसखो बली । विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ॥ 20॥ भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि । स भक्तो मागधं राजा भीष्मकः परवीरहा ॥ 21॥ प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनः सतः । भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥ 22॥ न कुलं न बलं राजन्नभिजानंस्तथात्मनः । पश्यमानो यशो दीप्तं जरासन्धमुपाश्रितः ॥ 23॥ उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो । जरासन्धभयादेव प्रतीचीं दिशमाश्रिताः ॥ 24॥ शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः । सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥ 25॥ शाल्वेयानां च राजानः सोदर्यानुचरैः सह । दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥ 26॥ तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः । मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥ 27॥ तथैव सर्वपाञ्चाला जरासन्धभयार्दिताः । स्वराष्ट्रं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ॥ 28॥ कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् । बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥ 29॥ अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले । बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥ 30॥ श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् । भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥ 31॥ ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता । दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥ 32॥ सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् । हतौ कंससुनामानौ मया रामेण चाप्युत ॥ 33॥ भये तु समुपक्रान्ते जरासन्धे समुद्यते । मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥ 34॥ अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः । न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥ 35॥ तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ । नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥ 36॥ तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् । त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ 37॥ न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः । तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥ 38॥ अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः । स चान्यैः सहितो राजन्सङ्ग्रामेऽष्टादशावरैः ॥ 39॥ हतो हंस इति प्रोक्तमथ केनापि भारत । तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ॥ 40॥ विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे । इत्येतां मतिमास्थाय डिभको निधनं गतः ॥ 41॥ तथा तु डिभकं श्रुत्वा हंसः परपुरञ्जयः । प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥ 42॥ तौ स राजा जरासन्धः श्रुत्वाप्सु निधनं गतौ । स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ॥ 43॥ ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे । पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥ 44॥ यदा त्वभ्येत्य पितरं सा वै राजीवलोचना । कंसभार्या जरासन्धं दुहिता मागधं नृपम् ॥ 45॥ चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता । पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ॥ 46॥ ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् । संस्मरन्तो विमनसो व्यपयाता नराधिप ॥ 47॥ पृथक्त्वेन द्रुता राजन्सङ्क्षिप्य महतीं श्रियम् । प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥ 48॥ इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः । कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ॥ 49॥ पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप । तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥ 50॥ स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुङ्गवाः । तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥ 51॥ आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च । माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥ 52॥ एवं वयं जरासन्धादादितः कृतकिल्बिषाः । सामर्थ्यवन्तः सम्बन्धाद्भवन्तं समुपाश्रिताः ॥ 53॥ त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि । योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ॥ 54॥ अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥ 54॥ अष्टादश सहस्राणि व्रातानां सन्ति नः कुले । आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥ 55॥ चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः । अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥ 56॥ एवमेते रथाः सप्त राजन्नन्यान्निबोध मे । कृतवर्मा अनाधृष्टिः समीकः समितिञ्जयः ॥ 57॥ कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः । पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥ 58॥ लोकसंहनना वीरा वीर्यवन्तो महाबलाः । स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥ 59॥ स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम । क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥ 60॥ न तु शक्यं जरासन्धे जीवमाने महाबले । राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ॥ 61॥ तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे । कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥ 62॥ सोऽपि राजा जरासन्धो यियक्षुर्वसुधाधिपैः । आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ॥ 63॥ स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् । पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥ 64॥ वयं चैव महाराज जरासन्धभयात्तदा । मथुरां सम्परित्यज्य गता द्वारवतीं पुरीम् ॥ 65॥ यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि । यतस्व तेषां मोक्षाय जरासन्धवधाय च ॥ 66॥ समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन । राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥ 67॥ इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ । एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥ 68॥ \hrule \medskip 14 \medskip युधिष्ठिर उवाच॥ उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति । संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥ 1॥ गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः । न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् ॥ 2॥ कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति । परेण समवेतस्तु यः प्रशस्तः स पूज्यते ॥ 3॥ विशाला बहुला भूमिर्बहुरत्नसमाचिता । दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥ 4॥ शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः । आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥ 5॥ एवमेवाभिजानन्ति कुले जाता मनस्विनः । कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ॥ 6॥ भीम उवाच॥ अनारम्भपरो राजा वल्मीक इव सीदति । दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥ 7॥ अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् । जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् ॥ 8॥ कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये । मागधं साधयिष्यामो वयं त्रय इवाग्नयः ॥ 9॥ कृष्ण उवाच॥ आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते । तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥ 10॥ हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः । कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः ॥ 11॥ ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ॥ 11॥ निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः । बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ॥ 12॥ न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः । तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः ॥ 13॥ रत्नभाजो हि राजानो जरासन्धमुपासते । न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥ 14॥ मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् । आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥ 15॥ एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् । तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥ 16॥ प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे । पशूनामिव का प्रीतिर्जीविते भरतर्षभ ॥ 17॥ क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः । ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् ॥ 18॥ षडशीतिः समानीताः शेषा राजंश्चतुर्दश । जरासन्धेन राजानस्ततः क्रूरं प्रपत्स्यते ॥ 19॥ प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् । जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत् ॥ 20॥ \hrule \medskip 15 \medskip युधिष्ठिर उवाच॥ सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः । कथं प्रहिणुयां भीमं बलात्केवलसाहसात् ॥ 1॥ भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् । मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ॥ 2॥ जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् । श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् ॥ 3॥ अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते । यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ॥ 4॥ संन्यासं रोचये साधु कार्यस्यास्य जनार्दन । प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः ॥ 5॥ वैशम्पायन उवाच॥ पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी । रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥ 6॥ धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् । प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥ 7॥ कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः । बलेन सदृशं नास्ति वीर्यं तु मम रोचते ॥ 8॥ कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति । क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये ॥ 9॥ सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् । सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ॥ 10॥ द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे । जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥ 11॥ संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते । तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥ 12॥ दैन्यं यथाबलवति तथा मोहो बलान्विते । तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ॥ 13॥ जरासन्धविनाशं च राज्ञां च परिमोक्षणम् । यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ॥ 14॥ अनारम्भे तु नियतो भवेदगुणनिश्चयः । गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥ 15॥ काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् । साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः ॥ 16॥ \hrule \medskip 16 \medskip वासुदेव उवाच॥ जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च । या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥ 1॥ न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा । न चापि कञ्चिदमरमयुद्धेनापि शुश्रुमः ॥ 2॥ एतावदेव पुरुषैः कार्यं हृदयतोषणम् । नयेन विधिदृष्टेन यदुपक्रमते परान् ॥ 3॥ सुनयस्यानपायस्य संयुगे परमः क्रमः । संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ॥ 4॥ ते वयं नयमास्थाय शत्रुदेहसमीपगाः । कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥ 5॥ पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥ 5॥ व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् । इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥ 6॥ अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् । शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ॥ 7॥ एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ । अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः ॥ 8॥ अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः । प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥ 9॥ युधिष्ठिर उवाच॥ कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः । यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ॥ 10॥ कृष्ण उवाच॥ शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः । यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥ 11॥ अक्षौहिणीनां तिसृणामासीत्समरदर्पितः । राजा बृहद्रथो नाम मगधाधिपतिः पतिः ॥ 12॥ रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः । नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ॥ 13॥ तेजसा सूर्यसदृशः क्षमया पृथिवीसमः । यमान्तकसमः कोपे श्रिया वैश्रवणोपमः ॥ 14॥ तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम । व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ 15॥ स काशिराजस्य सुते यमजे भरतर्षभ । उपयेमे महावीर्यो रूपद्रविणसंमते ॥ 16॥ तयोश्चकार समयं मिथः स पुरुषर्षभः । नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ॥ 17॥ स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप । प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ॥ 18॥ तयोर्मध्यगतश्चापि रराज वसुधाधिपः । गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ॥ 19॥ विषयेषु निमग्नस्य तस्य यौवनमत्यगात् । न च वंशकरः पुत्रस्तस्याजायत कश्चन ॥ 20॥ मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः । नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ॥ 21॥ अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः । शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ॥ 22॥ यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् । पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ॥ 23॥ तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः । परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ॥ 24॥ ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः । पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ॥ 25॥ बृहद्रथ उवाच॥ भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् । किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥ 26॥ कृष्ण उवाच॥ एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः । तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ॥ 27॥ तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह । अवातमशुकादष्टमेकमाम्रफलं किल ॥ 28॥ तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च । राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम् ॥ 29॥ उवाच च महाप्राज्ञस्तं राजानं महामुनिः । गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ॥ 30॥ यथासमयमाज्ञाय तदा स नृपसत्तमः । द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥ 31॥ ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे । भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ॥ 32॥ तयोः समभवद्गर्भः फलप्राशनसम्भवः । ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ॥ 33॥ अथ काले महाप्राज्ञ यथासमयमागते । प्रजायेतामुभे राजञ्शरीरशकले तदा ॥ 34॥ एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे । दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ॥ 35॥ उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले । सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥ 36॥ तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे । निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ॥ 37॥ ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी । जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥ 38॥ कर्तुकामा सुखवहे शकले सा तु राक्षसी । सङ्घट्टयामास तदा विधानबलचोदिता ॥ 39॥ ते समानीतमात्रे तु शकले पुरुषर्षभ । एकमूर्तिकृते वीरः कुमारः समपद्यत ॥ 40॥ ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना । न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ॥ 41॥ बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः । प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ॥ 42॥ तेन शब्देन सम्भ्रान्तः सहसान्तःपुरे जनः । निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ॥ 43॥ ते चाबले परिग्लाने पयःपूर्णपयोधरे । निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ॥ 44॥ अथ दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् । तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥ 45॥ नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः । बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ॥ 46॥ सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् । बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ॥ 47॥ तव पत्नीद्वये जातो द्विजातिवरशासनात् । धात्रीजनपरित्यक्तो मयायं परिरक्षितः ॥ 48॥ ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे । तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ॥ 49॥ ततः स राजा संहृष्टः सर्वं तदुपलभ्य च । अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ॥ 50॥ का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी । कामया ब्रूहि कल्याणि देवता प्रतिभासि मे ॥ 51॥ \hrule \medskip 17 \medskip राक्षस्युवाच॥ जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी । तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥ 1॥ साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप । तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ॥ 2॥ संश्लेषिते मया दैवात्कुमारः समपद्यत । तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ॥ 3॥ कृष्ण उवाच॥ एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ॥ 4॥ तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा । आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् ॥ 5॥ तस्य नामाकरोत्तत्र प्रजापतिसमः पिता । जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ॥ 6॥ सोऽवर्धत महातेजा मगधाधिपतेः सुतः । प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ॥ 7॥ कस्यचित्त्वथ कालस्य पुनरेव महातपाः । मगधानुपचक्राम भगवांश्चण्डकौशिकः ॥ 8॥ तस्यागमनसंहृष्टः सामात्यः सपुरःसरः । सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥ 9॥ पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत । स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् ॥ 10॥ प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः । उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ॥ 11॥ सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा । पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥ 12॥ अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः । देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ॥ 13॥ न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥ 13॥ सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति । सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ॥ 14॥ एनमासाद्य राजानः समृद्धबलवाहनाः । विनाशमुपयास्यन्ति शलभा इव पावकम् ॥ 15॥ एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति । वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ॥ 16॥ एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः । शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ॥ 17॥ अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः । सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥ 18॥ एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् । सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ॥ 19॥ एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् । विसर्जयामास नृपं बृहद्रथमथारिहन् ॥ 20॥ प्रविश्य नगरं चैव ज्ञातिसम्बन्धिभिर्वृतः । अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ॥ 21॥ बृहद्रथो नरपतिः परां निर्वृतिमाययौ ॥ 21॥ अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः । पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् ॥ 22॥ तपोवनस्थे पितरि मातृभ्यां सह भारत । जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ॥ 23॥ अथ दीर्घस्य कालस्य तपोवनगतो नृपः । सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥ 24॥ तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ । मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ॥ 25॥ यौ तौ मया ते कथितौ पूर्वमेव महाबलौ । त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ 26॥ एवमेष तदा वीर बलिभिः कुकुरान्धकैः । वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ॥ 27॥ \hrule \medskip जरासंधपर्व 18 \medskip वासुदेव उवाच॥ पतितौ हंसडिभकौ कंसामात्यौ निपातितौ । जरासन्धस्य निधने कालोऽयं समुपागतः ॥ 1॥ न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः । प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥ 2॥ मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः । साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ॥ 3॥ त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः । न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ॥ 4॥ अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः । भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ॥ 5॥ अलं तस्य महाबाहुर्भीमसेनो महाबलः । लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥ 6॥ यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि । भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥ 7॥ वैशम्पायन उवाच॥ एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः । भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ॥ 8॥ अच्युताच्युत मा मैवं व्याहरामित्रकर्षण । पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥ 9॥ यथा वदसि गोविन्द सर्वं तदुपपद्यते । न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥ 10॥ निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः । राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ॥ 11॥ क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते । मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ॥ 12॥ त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे । धर्मकामार्थरहितो रोगार्त इव दुर्गतः ॥ 13॥ न शौरिणा विना पार्थो न शौरिः पाण्डवं विना । नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ॥ 14॥ अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः । युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ॥ 15॥ सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् । अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ॥ 16॥ यतो हि निम्नं भवति नयन्तीह ततो जलम् । यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ॥ 17॥ तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् । वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥ 18॥ एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् । पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ॥ 19॥ एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये । अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् ॥ 20॥ नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥ 20॥ एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः । वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥ 21॥ वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् । आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥ 22॥ अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् । रविसोमाग्निवपुषां भीममासीत्तदा वपुः ॥ 23॥ हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ । एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ॥ 24॥ ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने । धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ॥ 25॥ कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् । रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ॥ 26॥ गण्डकीयां तथा शोणं सदानीरां तथैव च । एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ॥ 27॥ सन्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् । अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥ 28॥ उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः । कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ॥ 29॥ ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् । गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥ 30॥ \hrule \medskip 19 \medskip वासुदेव उवाच॥ एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् । निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥ 1॥ वैहारो विपुलः शैलो वराहो वृषभस्तथा । तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥ 2॥ एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः । रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥ 3॥ पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः । निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥ 4॥ शूद्रायां गौतमो यत्र महात्मा संशितव्रतः । औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ॥ 5॥ गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि । भजते मागधं वंशं स नृपाणामनुग्रहात् ॥ 6॥ अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः । गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥ 7॥ वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः । लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ॥ 8॥ अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ । स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥ 9॥ अपरिहार्या मेघानां मागधेयं मणेः कृते । कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ॥ 10॥ अर्थसिद्धिं त्वनपगां जरासन्धोऽभिमन्यते । वयमासादने तस्य दर्पमद्य निहन्म हि ॥ 11॥ वैशम्पायन उवाच॥ एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः । वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ॥ 12॥ तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् । स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ॥ 13॥ तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् । बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ॥ 14॥ यत्र माषादमृषभमाससाद बृहद्रथः । तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ॥ 15॥ आनह्य चर्मणा तेन स्थापयामास स्वे पुरे । यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥ 16॥ मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् । शिरसीव जिघांसन्तो जरासन्धजिघांसवः ॥ 17॥ स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् । अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ॥ 18॥ विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् । ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ॥ 19॥ एतस्मिन्नेव काले तु जरासन्धं समर्चयन् । पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ॥ 20॥ स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः । युयुत्सवः प्रविविशुर्जरासन्धेन भारत ॥ 21॥ भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् । स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ॥ 22॥ तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः । राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः ॥ 23॥ बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः । विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ॥ 24॥ निवेशनमथाजग्मुर्जरासन्धस्य धीमतः । गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ॥ 25॥ शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः । अशोभन्त महाराज बाहवो बाहुशालिनाम् ॥ 26॥ तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् । व्यूढोरस्कान्मागधानां विस्मयः समजायत ॥ 27॥ ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः । अहङ्कारेण राजानमुपतस्थुर्महाबलाः ॥ 28॥ तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् । प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ॥ 29॥ उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः । तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥ 30॥ स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः । अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥ 31॥ तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः । उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा ॥ 32॥ ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः । इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥ 33॥ स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः । तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ॥ 34॥ तानब्रवीज्जरासन्धस्तदा यादवपाण्डवान् । आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥ 35॥ अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः । सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥ 36॥ तानुवाच जरासन्धः सत्यसन्धो नराधिपः । विगर्हमाणः कौरव्य वेषग्रहणकारणात् ॥ 37॥ न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः । भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ॥ 38॥ ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः । बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ॥ 39॥ एवं विरागवसना बहिर्माल्यानुलेपनाः । सत्यं वदत के यूयं सत्यं राजसु शोभते ॥ 40॥ चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः । अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् ॥ 41॥ कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् । वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ॥ 42॥ एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् । प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे ॥ 43॥ एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः । स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ॥ 44॥ स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः । विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ॥ 45॥ विशेषवांश्च सततं क्षत्रियः श्रियमर्छति । पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ॥ 46॥ क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् । अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् ॥ 47॥ स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् । तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ॥ 48॥ अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् । प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ॥ 49॥ कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् । प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ॥ 50॥ \hrule \medskip 20 \medskip जरासन्ध उवाच॥ न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत । चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥ 1॥ वैकृते चासति कथं मन्यध्वं मामनागसम् । अरिं विब्रूत तद्विप्राः सतां समय एष हि ॥ 2॥ अथ धर्मोपघाताद्धि मनः समुपतप्यते । योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः ॥ 3॥ अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः । वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥ 4॥ त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् । अनागसं प्रजानानाः प्रमादादिव जल्पथ ॥ 5॥ वासुदेव उवाच॥ कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः । वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ॥ 6॥ त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः । तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ॥ 7॥ राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम । तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ॥ 8॥ अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् । वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥ 9॥ मनुष्याणां समालम्भो न च दृष्टः कदाचन । स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ॥ 10॥ सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यति । कोऽन्य एवं यथा हि त्वं जरासन्ध वृथामतिः ॥ 11॥ ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः । ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ॥ 12॥ नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् । मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥ 13॥ को हि जानन्नभिजनमात्मनः क्षत्रियो नृप । नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥ 14॥ स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः । यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ॥ 15॥ स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः । स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ॥ 16॥ एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः । येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥ 17॥ स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव । मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ॥ 18॥ मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे । समं तेजस्त्वया चैव केवलं मनुजेश्वर ॥ 19॥ यावदेव न सम्बुद्धं तावदेव भवेत्तव । विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥ 20॥ जहि त्वं सदृशेष्वेव मानं दर्पं च मागध । मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥ 21॥ दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः । श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ॥ 22॥ मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः । शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ॥ 23॥ त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध । मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ॥ 24॥ जरासन्ध उवाच॥ नाजितान्वै नरपतीनहमादद्मि कांश्चन । जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ॥ 25॥ क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् । विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥ 26॥ देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् । अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् ॥ 27॥ सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः । द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ॥ 28॥ वैशम्पायन उवाच॥ एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् । आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ॥ 29॥ स तु सेनापती राजा सस्मार भरतर्षभ । कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥ 30॥ ययोस्ते नामनी लोके हंसेति डिभकेति च । पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ॥ 31॥ तं तु राजन्विभुः शौरी राजानं बलिनां वरम् । स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ॥ 32॥ सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् । भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः ॥ 33॥ नात्मनात्मवतां मुख्य इयेष मधुसूदनः । ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥ 34॥ \hrule \medskip 21 \medskip वैशम्पायन उवाच॥ ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः । उवाच वाग्मी राजानं जरासन्धमधोक्षजः ॥ 1॥ त्रयाणां केन ते राजन्योद्धुं वितरते मनः । अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥ 2॥ एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः । जरासन्धस्ततो राजन्भीमसेनेन मागधः ॥ 3॥ धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च । उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ॥ 4॥ कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना । समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः ॥ 5॥ अवमुच्य किरीटं स केशान्समनुमृज्य च । उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ॥ 6॥ उवाच मतिमान्राजा भीमं भीमपराक्रमम् । भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥ 7॥ एवमुक्त्वा जरासन्धो भीमसेनमरिंदमः । प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः ॥ 8॥ ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली । भीमसेनो जरासन्धमाससाद युयुत्सया ॥ 9॥ ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः । वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ 10॥ तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा । आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव ॥ 11॥ उभौ परमसंहृष्टौ बलेनातिबलावुभौ । अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ 12॥ तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे । बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ 13॥ प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः । आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः ॥ 14॥ ततः शब्देन महता भर्त्सयन्तौ परस्परम् । पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ॥ 15॥ व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ । बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 16॥ कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि । अनारतं दिवारात्रमविश्रान्तमवर्तत ॥ 17॥ तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः । चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ॥ 18॥ तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः । उवाच भीमकर्माणं भीमं सम्बोधयन्निव ॥ 19॥ क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे । पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥ 20॥ तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः । सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥ 21॥ एवमुक्तः स कृष्णेन पाण्डवः परवीरहा । जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥ 22॥ ततस्तमजितं जेतुं जरासन्धं वृकोदरः । संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः ॥ 23॥ \hrule \medskip 22 \medskip वैशम्पायन उवाच॥ भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् । बुद्धिमास्थाय विपुलां जरासन्धजिघांसया ॥ 1॥ नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् । प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा ॥ 2॥ एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् । त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ॥ 3॥ यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः । बलं भीम जरासन्धे दर्शयाशु तदद्य नः ॥ 4॥ एवमुक्तस्तदा भीमो जरासन्धमरिंदमः । उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः ॥ 5॥ भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ । बभञ्ज पृष्ठे सङ्क्षिप्य निष्पिष्य विननाद च ॥ 6॥ तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः । अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ॥ 7॥ वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः । भीमसेनस्य नादेन जरासन्धस्य चैव ह ॥ 8॥ किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही । इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् ॥ 9॥ ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् । रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः ॥ 10॥ जरासन्धरथं कृष्णो योजयित्वा पताकिनम् । आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥ 11॥ ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः । राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् ॥ 12॥ अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः । रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥ 13॥ यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः । अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः ॥ 14॥ भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः । शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥ 15॥ शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये । रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ॥ 16॥ तप्तचामीकराभेण किङ्किणीजालमालिना । मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥ 17॥ येन शक्रो दानवानां जघान नवतीर्नव । तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ॥ 18॥ ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा । रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥ 19॥ हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे । अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥ 20॥ असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः । योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥ 21॥ चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् । क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः ॥ 22॥ व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः । तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः ॥ 23॥ दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ । आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥ 24॥ न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते । दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः ॥ 25॥ तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् । निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥ 26॥ यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः । बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् ॥ 27॥ स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः । गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः ॥ 28॥ तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा । ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥ 29॥ बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् । पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः ॥ 30॥ नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन । भीमार्जुनबलोपेते धर्मस्य परिपालनम् ॥ 31॥ जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् । राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते ॥ 32॥ विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे । दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम ॥ 33॥ किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ । कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् ॥ 34॥ तानुवाच हृषीकेशः समाश्वास्य महामनाः । युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति ॥ 35॥ तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः । सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति ॥ 36॥ ततः प्रतीतमनसस्ते नृपा भरतर्षभ । तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् ॥ 37॥ रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः । कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥ 38॥ जरासन्धात्मजश्चैव सहदेवो महारथः । निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥ 39॥ स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः । सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥ 40॥ भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा । अभ्यषिञ्चत तत्रैव जरासन्धात्मजं तदा ॥ 41॥ गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः । विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् ॥ 42॥ कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् । रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः ॥ 43॥ इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः । समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥ 44॥ दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः । राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥ 45॥ दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ । पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥ 46॥ ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः । भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥ 47॥ ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् । अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥ 48॥ यथावयः समागम्य राजभिस्तैश्च पाण्डवः । सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥ 49॥ युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः । जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥ 50॥ एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः । पाण्डवैर्घातयामास जरासन्धमरिं तदा ॥ 51॥ घातयित्वा जरासन्धं बुद्धिपूर्वमरिंदमः । धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥ 52॥ सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा । धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥ 53॥ तेनैव रथमुख्येन तरुणादित्यवर्चसा । धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥ 54॥ ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ । प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥ 55॥ ततो गते भगवति कृष्णे देवकिनन्दने । जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा ॥ 56॥ संवर्धितौजसो भूयः कर्मणा तेन भारत । द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥ 57॥ तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् । तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् ॥ 58॥ \hrule \medskip दिग्विजयपर्व 23 \medskip वैशम्पायन उवाच॥ पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी । रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥ 1॥ धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् । प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥ 2॥ तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् । करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥ 3॥ विजयाय प्रयास्यामि दिशं धनदरक्षिताम् । तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥ 4॥ धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः । स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥ 5॥ स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ । दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥ 6॥ विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ॥ 6॥ इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः । अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥ 7॥ तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ । ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ॥ 8॥ दिशं धनपतेरिष्टामजयत्पाकशासनिः । भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ॥ 9॥ प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् । खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ॥ 10॥ जनमेजय उवाच॥ दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 11॥ वैशम्पायन उवाच॥ धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते । यौगपद्येन पार्थैर्हि विजितेयं वसुन्धरा ॥ 12॥ पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् । धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ॥ 13॥ आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः । सुमण्डलं पापजितं कृतवाननुसैनिकम् ॥ 14॥ स तेन सहितो राजन्सव्यसाची परन्तपः । विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥ 15॥ सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः । अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ॥ 16॥ स तानपि महेष्वासो विजित्य भरतर्षभ । तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥ 17॥ तत्र राजा महानासीद्भगदत्तो विशां पते । तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥ 18॥ स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् । अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥ 19॥ ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् । प्रहसन्नब्रवीद्राजा सङ्ग्रामे विगतक्लमः ॥ 20॥ उपपन्नं महाबाहो त्वयि पाण्डवनन्दन । पाकशासनदायादे वीर्यमाहवशोभिनि ॥ 21॥ अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे । न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ॥ 22॥ किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते । यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥ 23॥ अर्जुन उवाच॥ कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः । तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ॥ 24॥ भवान्पितृसखा चैव प्रीयमाणो मयापि च । ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ 25॥ भगदत्त उवाच॥ कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः । सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥ 26॥ \hrule \medskip 24 \medskip वैशम्पायन उवाच॥ तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः । प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥ 1॥ अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् । तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥ 2॥ विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः । तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥ 3॥ तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् । कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥ 4॥ मृदङ्गवरनादेन रथनेमिस्वनेन च । हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥ 5॥ ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा । निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥ 6॥ सुमहान्संनिपातोऽभूद्धनञ्जयबृहन्तयोः । न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ 7॥ सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः । उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥ 8॥ स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ । सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥ 9॥ मोदापुरं वामदेवं सुदामानं सुसङ्कुलम् । कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ 10॥ तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् । व्यजयद्धनञ्जयो राजन्देशान्पञ्च प्रमाणतः ॥ 11॥ स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् । बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥ 12॥ स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् । अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥ 13॥ विजित्य चाहवे शूरान्पार्वतीयान्महारथान् । ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥ 14॥ पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः । गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ॥ 15॥ ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः । व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ 16॥ ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये । क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ 17॥ अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः । उरशावासिनं चैव रोचमानं रणेऽजयत् ॥ 18॥ ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् । प्रामथद्बलमास्थाय पाकशासनिराहवे ॥ 19॥ ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः । सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥ 20॥ ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः । महता परिमर्देन वशे चक्रे दुरासदान् ॥ 21॥ गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः । दरदान्सह काम्बोजैरजयत्पाकशासनिः ॥ 22॥ प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः । निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥ 23॥ लोहान्परमकाम्बोजानृषिकानुत्तरानपि । सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥ 24॥ ऋषिकेषु तु सङ्ग्रामो बभूवातिभयङ्करः । तारकामयसङ्काशः परमर्षिकपार्थयोः ॥ 25॥ स विजित्य ततो राजन्नृषिकान्रणमूर्धनि । शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ॥ 26॥ मयूरसदृशानन्यानुभयानेव चापरान् ॥ 26॥ स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कुटम् । श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥ 27॥ \hrule \medskip 25 \medskip वैशम्पायन उवाच॥ स श्वेतपर्वतं वीरः समतिक्रम्य भारत । देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ॥ 1॥ महता संनिपातेन क्षत्रियान्तकरेण ह । व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् ॥ 2॥ तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् । पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥ 3॥ तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् । ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः ॥ 4॥ सरो मानसमासाद्य हाटकानभितः प्रभुः । गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः ॥ 5॥ तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् । लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ॥ 6॥ उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः । इयेष जेतुं तं देशं पाकशासननन्दनः ॥ 7॥ तत एनं महाकाया महावीर्या महाबलाः । द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ॥ 8॥ पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन । उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ॥ 9॥ इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः । प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ॥ 10॥ न चापि किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते । उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते ॥ 11॥ प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किञ्चन । न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥ 12॥ अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि । तद्ब्रवीहि करिष्यामो वचनात्तव भारत ॥ 13॥ ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः । पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥ 14॥ न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः । युधिष्ठिराय यत्किञ्चित्करवन्नः प्रदीयताम् ॥ 15॥ ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च । मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् ॥ 16॥ एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् । सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥ 17॥ स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह । धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥ 18॥ हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि । मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः ॥ 19॥ वृतः सुमहता राजन्बलेन चतुरङ्गिणा । आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥ 20॥ \hrule \medskip 26 \medskip वैशम्पायन उवाच॥ एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् । धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥ 1॥ महता बलचक्रेण परराष्ट्रावमर्दिना । वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ॥ 2॥ स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् । पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ॥ 3॥ ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः । विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ॥ 4॥ तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् । कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ॥ 5॥ भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परन्तपः । अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥ 6॥ ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः । सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥ 7॥ सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् । जिगाय समरे वीरो बलेन बलिनां वरः ॥ 8॥ स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा । पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ॥ 9॥ ततो दक्षिणमागम्य पुलिन्दनगरं महत् । सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥ 10॥ ततस्तु धर्मराजस्य शासनाद्भरतर्षभः । शिशुपालं महावीर्यमभ्ययाज्जनमेजय ॥ 11॥ चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् । उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तपः ॥ 12॥ तौ समेत्य महाराज कुरुचेदिवृषौ तदा । उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ॥ 13॥ ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते । उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ॥ 14॥ तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् । स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ॥ 15॥ ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः । सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ 16॥ \hrule \medskip 27 \medskip वैशम्पायन उवाच॥ ततः कुमारविषये श्रेणिमन्तमथाजयत् । कोसलाधिपतिं चैव बृहद्बलमरिंदमः ॥ 1॥ अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् । अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥ 2॥ ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् । मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ॥ 3॥ ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् । सर्वमल्पेन कालेन देशं चक्रे वशे बली ॥ 4॥ एवं बहुविधान्देशान्विजित्य पुरुषर्षभः । उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ॥ 5॥ पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ॥ 5॥ स काशिराजं समरे सुबन्धुमनिवर्तिनम् । वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ॥ 6॥ ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् । युध्यमानं बलात्सङ्ख्ये विजिग्ये पाण्डवर्षभः ॥ 7॥ ततो मत्स्यान्महातेजा मलयांश्च महाबलान् । अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ॥ 8॥ निवृत्य च महाबाहुर्मदर्वीकं महीधरम् । सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ॥ 9॥ वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥ 9॥ भर्गाणामधिपं चैव निषादाधिपतिं तथा । विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥ 10॥ ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः । तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥ 11॥ शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः । वैदेहकं च राजानं जनकं जगतीपतिम् ॥ 12॥ विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ॥ 12॥ वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् । किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ॥ 13॥ ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् । विजित्य युधि कौन्तेयो मागधानुपयाद्बली ॥ 14॥ दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् । तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ॥ 15॥ जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह । तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ॥ 16॥ स कम्पयन्निव महीं बलेन चतुरङ्गिणा । युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥ 17॥ स कर्णं युधि निर्जित्य वशे कृत्वा च भारत । ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥ 18॥ अथ मोदागिरिं चैव राजानं बलवत्तरम् । पाण्डवो बाहुवीर्येण निजघान महामृधे ॥ 19॥ ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् । कौशिकीकच्छनिलयं राजानं च महौजसम् ॥ 20॥ उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ । निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥ 21॥ समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् । ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ॥ 22॥ सुह्मानामधिपं चैव ये च सागरवासिनः । सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥ 23॥ एवं बहुविधान्देशान्विजित्य पवनात्मजः । वसु तेभ्य उपादाय लौहित्यमगमद्बली ॥ 24॥ स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः । करमाहारयामास रत्नानि विविधानि च ॥ 25॥ चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् । काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ॥ 26॥ स कोटिशतसङ्ख्येन धनेन महता तदा । अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ॥ 27॥ इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः । निवेदयामास तदा धर्मराजाय तद्धनम् ॥ 28॥ \hrule \medskip 28 \medskip वैशम्पायन उवाच॥ तथैव सहदेवोऽपि धर्मराजेन पूजितः । महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ॥ 1॥ स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः । मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥ 2॥ अधिराजाधिपं चैव दन्तवक्रं महाहवे । जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ॥ 3॥ सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् । तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥ 4॥ निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा । तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥ 5॥ नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् । प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥ 6॥ ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् । ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥ 7॥ चक्रे तत्र स सङ्ग्रामं सह भोजेन भारत । स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥ 8॥ करांस्तेभ्य उपादाय रत्नानि विविधानि च । ततस्तैरेव सहितो नर्मदामभितो ययौ ॥ 9॥ विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ । जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥ 10॥ ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ । तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥ 11॥ पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् । ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ॥ 12॥ सैन्यक्षयकरं चैव प्राणानां संशयाय च । चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥ 13॥ ततो हया रथा नागाः पुरुषाः कवचानि च । प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥ 14॥ ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः । नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥ 15॥ जनमेजय उवाच॥ किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि । सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥ 16॥ वैशम्पायन उवाच॥ तत्र माहिष्मतीवासी भगवान्हव्यवाहनः । श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः ॥ 17॥ नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् । तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ॥ 18॥ तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा । प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ॥ 19॥ तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् । चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ॥ 20॥ वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः । अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥ 21॥ ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः । जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ॥ 22॥ तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह । बभूवुरनभिग्राह्या योषितश्छन्दतः किल ॥ 23॥ एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे । स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत ॥ 24॥ वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम । भयादग्नेर्महाराज तदा प्रभृति सर्वदा ॥ 25॥ सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् । परीतमग्निना राजन्नाकम्पत यथा गिरिः ॥ 26॥ उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः । त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ॥ 27॥ मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक । पावनात्पावकश्चासि वहनाद्धव्यवाहनः ॥ 28॥ वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि । यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ॥ 29॥ एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् । विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ॥ 30॥ प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत । न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः ॥ 31॥ तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् । सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ॥ 32॥ उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया । वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ॥ 33॥ मया तु रक्षितव्येयं पुरी भरतसत्तम । यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति ॥ 34॥ ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥ 34॥ तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः । पूजयामास माद्रेयः पावकं पुरुषर्षभः ॥ 35॥ पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा । सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ॥ 36॥ प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् । माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ॥ 37॥ त्रैपुरं स वशे कृत्वा राजानममितौजसम् । निजग्राह महाबाहुस्तरसा पोतनेश्वरम् ॥ 38॥ आहृतिं कौशिकाचार्यं यत्नेन महता ततः । वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ॥ 39॥ सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे । राज्ञे भोजकटस्थाय महामात्राय धीमते ॥ 40॥ भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै । स चास्य ससुतो राजन्प्रतिजग्राह शासनम् ॥ 41॥ प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च । ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ॥ 42॥ ततः शूर्पारकं चैव गणं चोपकृताह्वयम् । वशे चक्रे महातेजा दण्डकांश्च महाबलः ॥ 43॥ सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् । निषादान्पुरुषादांश्च कर्णप्रावरणानपि ॥ 44॥ ये च कालमुखा नाम नरा राक्षसयोनयः । कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा ॥ 45॥ द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा । तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः ॥ 46॥ एकपादांश्च पुरुषान्केवलान्वनवासिनः । नगरीं सञ्जयन्तीं च पिच्छण्डं करहाटकम् ॥ 47॥ दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ 47॥ पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः । अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् ॥ 48॥ अन्ताखीं चैव रोमां च यवनानां पुरं तथा । दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ 49॥ भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः । प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने ॥ 50॥ विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः ॥ 50॥ स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् । तच्च कालकृतं धीमानन्वमन्यत स प्रभुः ॥ 51॥ ततः सम्प्रेषयामास रत्नानि विविधानि च । चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च ॥ 52॥ वासांसि च महार्हाणि मणींश्चैव महाधनान् । न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् ॥ 53॥ एवं निर्जित्य तरसा सान्त्वेन विजयेन च । करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः ॥ 54॥ धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ । कृतकर्मा सुखं राजन्नुवास जनमेजय ॥ 55॥ \hrule \medskip 29 \medskip वैशम्पायन उवाच॥ नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा । वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ॥ 1॥ निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् । उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ॥ 2॥ सिंहनादेन महता योधानां गर्जितेन च । रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥ 3॥ ततो बहुधनं रम्यं गवाश्वधनधान्यवत् । कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ॥ 4॥ तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः । मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् ॥ 5॥ शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः । शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ॥ 6॥ तथा मध्यमिकायांश्च वाटधानान्द्विजानथ । पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ॥ 7॥ गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः । सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ॥ 8॥ शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् । वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥ 9॥ कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् । उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ॥ 10॥ द्वारपालं च तरसा वशे चक्रे महाद्युतिः ॥ 10॥ रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः । तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ॥ 11॥ तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः । स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ॥ 12॥ ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् । मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ॥ 13॥ स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते । रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः ॥ 14॥ ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् । पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ॥ 15॥ ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् । न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ॥ 16॥ करभाणां सहस्राणि कोशं तस्य महात्मनः । ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ॥ 17॥ इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् । ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥ 18॥ एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् । विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ॥ 19॥ \hrule \medskip राजसूयपर्व 30 \medskip वैशम्पायन उवाच॥ रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् । शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥ 1॥ बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् । निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥ 2॥ सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् । विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ॥ 3॥ दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् । राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ॥ 4॥ अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् । सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥ 5॥ प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् । अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ॥ 6॥ धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् । कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥ 7॥ स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः । विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥ 8॥ सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् । यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ॥ 9॥ अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः । ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ॥ 10॥ जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह । भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥ 11॥ प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा । बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ॥ 12॥ उच्चावचमुपादाय धर्मराजाय माधवः । धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥ 13॥ तं धनौघमपर्यन्तं रत्नसागरमक्षयम् । नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ॥ 14॥ असूर्यमिव सूर्येण निवातमिव वायुना । कृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥ 15॥ तं मुदाभिसमागम्य सत्कृत्य च यथाविधि । सम्पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥ 16॥ धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः । भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ॥ 17॥ त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते । धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥ 18॥ सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत । उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ॥ 19॥ तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया । अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥ 20॥ स दीक्षापय गोविन्द त्वमात्मानं महाभुज । त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ 21॥ मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो । अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥ 22॥ तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् । त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ॥ 23॥ सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥ 23॥ यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते । नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥ 24॥ युधिष्ठिर उवाच॥ सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम । यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥ 25॥ वैशम्पायन उवाच॥ अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह । ईहितुं राजसूयाय साधनान्युपचक्रमे ॥ 26॥ तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः । सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ 27॥ अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः । तथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥ 28॥ अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि । समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ 29॥ इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः । अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥ 30॥ सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः । मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ॥ 31॥ तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् । सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ॥ 32॥ ततो द्वैपायनो राजन्नृत्विजः समुपानयत् । वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ 33॥ स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः । धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥ 34॥ याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः । पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ 35॥ एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ । बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ 36॥ ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् । शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ॥ 37॥ तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः । रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥ 38॥ तत आज्ञापयामास स राजा राजसत्तमः । सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ॥ 39॥ आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् । उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥ 40॥ आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि । विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ 41॥ ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् । आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ॥ 42॥ ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् । दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥ 43॥ दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः । जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ 44॥ भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा । क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ॥ 45॥ अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ॥ 45॥ आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः । सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥ 46॥ तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् । बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ॥ 47॥ सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ॥ 47॥ तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः । कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥ 48॥ भुञ्जतां चैव विप्राणां वदतां च महास्वनः । अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ॥ 49॥ दीयतां दीयतामेषां भुज्यतां भुज्यतामिति । एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः ॥ 50॥ गवां शतसहस्राणि शयनानां च भारत । रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ॥ 51॥ प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः । पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ 52॥ ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् । नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ॥ 53॥ द्रोणाय धृतराष्ट्राय विदुराय कृपाय च । भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥ 54॥ \hrule \medskip 31 \medskip वैशम्पायन उवाच॥ स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः । भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥ 1॥ प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः । संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ॥ 2॥ अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ । द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥ 3॥ दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत । समुपादाय रत्नानि विविधानि महान्ति च ॥ 4॥ धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः । दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥ 5॥ सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः । गान्धारराजः सुबलः शकुनिश्च महाबलः ॥ 6॥ अचलो वृषकश्चैव कर्णश्च रथिनां वरः । ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥ 7॥ सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः । अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥ 8॥ यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः । प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ॥ 9॥ सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः । पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥ 10॥ पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा । आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ॥ 11॥ द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा । कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ॥ 12॥ बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते । विराटः सह पुत्रैश्च माचेल्लश्च महारथः ॥ 13॥ राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥ 13॥ शिशुपालो महावीर्यः सह पुत्रेण भारत । आगच्छत्पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्मदः ॥ 14॥ रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः । गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥ 15॥ उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च । वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥ 16॥ एते चान्ये च बहवो राजानो मध्यदेशजाः । आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ॥ 17॥ ददुस्तेषामावसथान्धर्मराजस्य शासनात् । बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥ 18॥ तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् । सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥ 19॥ कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् । सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ॥ 20॥ सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् । सुखारोहणसोपानान्महासनपरिच्छदान् ॥ 21॥ स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः । हंसांशुवर्णसदृशानायोजनसुदर्शनान् ॥ 22॥ असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः । बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ॥ 23॥ विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् । वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ॥ 24॥ तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः । भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ॥ 25॥ \hrule \medskip 32 \medskip वैशम्पायन उवाच॥ पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः । अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ॥ 1॥ भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ॥ 1॥ अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः । इदं वः स्वमहं चैव यदिहास्ति धनं मम ॥ 2॥ प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः ॥ 2॥ एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः । युयोज ह यथायोगमधिकारेष्वनन्तरम् ॥ 3॥ भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् । परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ॥ 4॥ राज्ञां तु प्रतिपूजार्थं सञ्जयं संन्ययोजयत् । कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती ॥ 5॥ हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे । दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ॥ 6॥ तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ॥ 6॥ बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः । नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ॥ 7॥ क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् । दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ॥ 8॥ सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् । द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् ॥ 9॥ न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् । रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् ॥ 10॥ कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् । यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ॥ 11॥ भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः । लोकराजविमानैश्च ब्राह्मणावसथैः सह ॥ 12॥ कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा । विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः ॥ 13॥ राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः । अशोभत सदो राजन्कौन्तेयस्य महात्मनः ॥ 14॥ ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः । षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ॥ 15॥ सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ॥ 15॥ अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः । रत्नोपहारकर्मण्यो बभूव स समागमः ॥ 16॥ इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः । तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ॥ 17॥ यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः । ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः ॥ 18॥ \hrule \medskip अर्घाभिहरणपर्व 33 \medskip वैशम्पायन उवाच॥ ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह । अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः ॥ 1॥ नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः । समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ॥ 2॥ समेता ब्रह्मभवने देवा देवर्षयो यथा । कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥ 3॥ इदमेवं न चाप्येवमेवमेतन्न चान्यथा । इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् ॥ 4॥ कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते । अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ॥ 5॥ तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् । विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥ 6॥ केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः । रेमिरे कथयन्तश्च सर्ववेदविदां वराः ॥ 7॥ सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः । आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ॥ 8॥ न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः । अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥ 9॥ तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् । तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥ 10॥ अथ चिन्तां समापेदे स मुनिर्मनुजाधिप । नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ॥ 11॥ सस्मार च पुरावृत्तां कथां तां भरतर्षभ । अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् ॥ 12॥ देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन । नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥ 13॥ साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः । प्रतिज्ञां पालयन्धीमाञ्जातः परपुरञ्जयः ॥ 14॥ संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् । अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥ 15॥ इति नारायणः शम्भुर्भगवाञ्जगतः प्रभुः । आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥ 16॥ क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः । परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥ 17॥ यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते । सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥ 18॥ अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् । आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥ 19॥ इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् । हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ॥ 20॥ तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः । महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥ 21॥ ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् । क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥ 22॥ आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर । स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा ॥ 23॥ एतानर्हानभिगतानाहुः संवत्सरोषितान् । त इमे कालपूगस्य महतोऽस्मानुपागताः ॥ 24॥ एषामेकैकशो राजन्नर्घ्यमानीयतामिति । अथ चैषां वरिष्ठाय समर्थायोपनीयताम् ॥ 25॥ युधिष्ठिर उवाच॥ कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन । उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥ 26॥ वैशम्पायन उवाच॥ ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य भारत । वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥ 27॥ एष ह्येषां समेतानां तेजोबलपराक्रमैः । मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥ 28॥ असूर्यमिव सूर्येण निवातमिव वायुना । भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥ 29॥ तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् । उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥ 30॥ प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा । शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥ 31॥ स उपालभ्य भीष्मं च धर्मराजं च संसदि । अपाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥ 32॥ \hrule \medskip 34 \medskip शिशुपाल उवाच॥ नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु । महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥ 1॥ नायं युक्तः समाचारः पाण्डवेषु महात्मसु । यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ॥ 2॥ बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः । अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ॥ 3॥ त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया । भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥ 4॥ कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् । अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥ 5॥ अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ । वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥ 6॥ अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् । द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥ 7॥ आचार्यं मन्यसे कृष्णमथ वा कुरुपुङ्गव । द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥ 8॥ ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन । द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ॥ 9॥ नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः । अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥ 10॥ अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः । किं राजभिरिहानीतैरवमानाय भारत ॥ 11॥ वयं तु न भयादस्य कौन्तेयस्य महात्मनः । प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥ 12॥ अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः । करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥ 13॥ किमन्यदवमानाद्धि यदिमं राजसंसदि । अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥ 14॥ अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् । को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् ॥ 15॥ योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ॥ 15॥ अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् । कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ॥ 16॥ यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः । ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ॥ 17॥ अथ वा कृपणैरेतामुपनीतां जनार्दन । पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ॥ 18॥ अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे । हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ॥ 19॥ न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते । त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥ 20॥ क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् । अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥ 21॥ दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः । वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥ 22॥ इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् । निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥ 23॥ \hrule \medskip 35 \medskip वैशम्पायन उवाच॥ ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् । उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ 1॥ नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् । अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥ 2॥ न हि धर्मं परं जातु नावबुध्येत पार्थिव । भीष्मः शान्तनवस्त्वेनं मावमंस्था अतोऽन्यथा ॥ 3॥ पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् । मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ॥ 4॥ वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् । न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ॥ 5॥ भीष्म उवाच॥ नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् । लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ॥ 6॥ क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः । यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ 7॥ अस्यां च समितौ राज्ञामेकमप्यजितं युधि । न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ 8॥ न हि केवलमस्माकमयमर्च्यतमोऽच्युतः । त्रयाणामपि लोकानामर्चनीयो जनार्दनः ॥ 9॥ कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः । जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ 10॥ तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् । एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी ॥ 11॥ ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः । तेषां कथयतां शौरेरहं गुणवतो गुणान् ॥ 12॥ समागतानामश्रौषं बहून्बहुमतान्सताम् ॥ 12॥ कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः । बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ॥ 13॥ न केवलं वयं कामाच्चेदिराज जनार्दनम् । न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ॥ 14॥ अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् । यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ॥ 15॥ न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः । गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ॥ 16॥ ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः । पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ॥ 17॥ वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा । नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ॥ 18॥ दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा । संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥ 19॥ तमिमं सर्वसम्पन्नमाचार्यं पितरं गुरुम् । अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ॥ 20॥ ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः । सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ॥ 21॥ कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् ॥ 22॥ एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः । परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ॥ 23॥ बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या । चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ 24॥ आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये । दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ 25॥ अयं तु पुरुषो बालः शिशुपालो न बुध्यते । सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ 26॥ यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः । स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् ॥ 27॥ सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु । को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥ 28॥ अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति । दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ॥ 29॥ \hrule \medskip 36 \medskip वैशम्पायन उवाच॥ एवमुक्त्वा ततो भीष्मो विरराम महायशाः । व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥ 1॥ केशवं केशिहन्तारमप्रमेयपराक्रमम् । पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥ 2॥ सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् । एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥ 3॥ मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् । अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ॥ 4॥ ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् । मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥ 5॥ ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि । अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ॥ 6॥ आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः । सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ॥ 7॥ तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः । सम्प्रादृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ॥ 8॥ युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् । अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥ 9॥ सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ । आमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥ 10॥ तं बलौघमपर्यन्तं राजसागरमक्षयम् । कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ 11॥ पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः । सहदेवो नृणां देवः समापयत कर्म तत् ॥ 12॥ तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः । अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥ 13॥ स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु साम्प्रतम् । युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ॥ 14॥ इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः । यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥ 15॥ \hrule \medskip शिशुपालवधपर्व 37 \medskip वैशम्पायन उवाच॥ ततः सागरसङ्काशं दृष्ट्वा नृपतिसागरम् । रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ॥ 1॥ भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् । बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ॥ 2॥ असौ रोषात्प्रचलितो महान्नृपतिसागरः । अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥ 3॥ यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् । यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ॥ 4॥ इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे । उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥ 5॥ मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति । शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥ 6॥ प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः । भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥ 7॥ वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः । भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य संनिधौ ॥ 8॥ न हि सम्बुध्यते तावत्सुप्तः सिंह इवाच्युतः । तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः ॥ 9॥ पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः । सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥ 10॥ नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः । यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ॥ 11॥ विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर । चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् ॥ 12॥ आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा । तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥ 13॥ चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः । प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥ 14॥ इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः । भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥ 15॥ \hrule \medskip 38 \medskip शिशुपाल उवाच॥ विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् । न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥ 1॥ युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया । वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥ 2॥ नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् । तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ॥ 3॥ पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः । त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ॥ 4॥ अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः । कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥ 5॥ यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः । तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥ 6॥ यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् । तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ॥ 7॥ चेतनारहितं काष्ठं यद्यनेन निपातितम् । पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ॥ 8॥ वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः । तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥ 9॥ भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि । इति ते भीष्म शृण्वानाः परं विस्मयमागताः ॥ 10॥ यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः । स चानेन हतः कंस इत्येतन्न महाद्भुतम् ॥ 11॥ न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् । यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ॥ 12॥ स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च । यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ॥ 13॥ इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा । भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥ 14॥ ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम । अजानत इवाख्यासि संस्तुवन्कुरुसत्तम ॥ 15॥ गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ॥ 15॥ असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः । सम्भावयति यद्येवं त्वद्वाक्याच्च जनार्दनः ॥ 16॥ एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ॥ 16॥ न गाथा गाथिनं शास्ति बहु चेदपि गायति । प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥ 17॥ नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः । अतः पापीयसी चैषां पाण्डवानामपीष्यते ॥ 18॥ येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः । धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ॥ 19॥ को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः । कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ॥ 20॥ अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना । अम्बा नामेति भद्रं ते कथं सापहृता त्वया ॥ 21॥ यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः । भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ॥ 22॥ दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः । तव जातान्यपत्यानि सज्जनाचरिते पथि ॥ 23॥ न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा । यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥ 24॥ न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् । न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् ॥ 25॥ इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः । सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥ 26॥ व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् । सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥ 27॥ सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् । हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥ 28॥ एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा । भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥ 29॥ वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा । धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ॥ 30॥ धर्मं चरत माधर्ममिति तस्य वचः किल । पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥ 31॥ अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः । अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥ 32॥ तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः । समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥ 33॥ तेषामण्डानि सर्वेषां भक्षयामास पापकृत् । स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ॥ 34॥ ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः । अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ॥ 35॥ ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् । तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥ 36॥ ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः । निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥ 37॥ ते त्वां हंससधर्माणमपीमे वसुधाधिपाः । निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम् ॥ 38॥ गाथामप्यत्र गायन्ति ये पुराणविदो जनाः । भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत ॥ 39॥ अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् । अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते ॥ 40॥ \hrule \medskip 39 \medskip शिशुपाल उवाच॥ स मे बहुमतो राजा जरासन्धो महाबलः । योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ॥ 1॥ केशवेन कृतं यत्तु जरासन्धवधे तदा । भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥ 2॥ अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना । दृष्टः प्रभावः कृष्णेन जरासन्धस्य धीमतः ॥ 3॥ येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता । नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ॥ 4॥ भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः । जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ॥ 5॥ यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे । कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥ 6॥ इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया । अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥ 7॥ अथ वा नैतदाश्चर्यं येषां त्वमसि भारत । स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥ 8॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु । चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥ 9॥ तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते । भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ॥ 10॥ त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः । ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥ 11॥ दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् । युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥ 12॥ उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् । भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥ 13॥ तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत । गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥ 14॥ नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः । समुद्धूतो घनापाये वेलामिव महोदधिः ॥ 15॥ शिशुपालस्तु सङ्क्रुद्धे भीमसेने नराधिप । नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ॥ 16॥ उत्पतन्तं तु वेगेन पुनः पुनररिंदमः । न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा ॥ 17॥ प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् । भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥ 18॥ मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः । मत्प्रतापाग्निनिर्दग्धं पतङ्गमिव वह्निना ॥ 19॥ ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः । भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ॥ 20॥ \hrule \medskip 40 \medskip भीष्म उवाच॥ चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः । रासभारावसदृशं रुराव च ननाद च ॥ 1॥ तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ । वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ॥ 2॥ ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् । चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ॥ 3॥ एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः । तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥ 4॥ न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः । मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ॥ 5॥ संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः । पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ॥ 6॥ येनेदमीरितं वाक्यं ममैव तनयं प्रति । प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥ 7॥ श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति । अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ॥ 8॥ येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ । पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ॥ 9॥ तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् । निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ॥ 10॥ त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् । धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ॥ 11॥ तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः । एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ॥ 12॥ एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् । शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ॥ 13॥ ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ । यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ॥ 14॥ अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् । कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥ 15॥ अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः । पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ॥ 16॥ न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ । पेततुस्तच्च नयनं निममज्ज ललाटजम् ॥ 17॥ तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत । ददस्व मे वरं कृष्ण भयार्ताया महाभुज ॥ 18॥ त्वं ह्यार्तानां समाश्वासो भीतानामभयङ्करः । पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ॥ 19॥ ददानि कं वरं किं वा करवाणि पितृष्वसः । शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ॥ 20॥ एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् । शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ॥ 21॥ कृष्ण उवाच॥ अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः । पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ॥ 22॥ भीष्म उवाच॥ एवमेष नृपः पापः शिशुपालः सुमन्दधीः । त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥ 23॥ \hrule \medskip 41 \medskip भीष्म उवाच॥ नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् । नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥ 1॥ को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः । क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ॥ 2॥ एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् । तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ॥ 3॥ येनैष कुरुशार्दूल शार्दूल इव चेदिराट् । गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥ 4॥ वैशम्पायन उवाच॥ ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा । उवाच चैनं सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ॥ 5॥ शिशुपाल उवाच॥ द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः । यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥ 6॥ संस्तवाय मनो भीष्म परेषां रमते सदा । यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥ 7॥ दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् । जायमानेन येनेयमभवद्दारिता मही ॥ 8॥ वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले । स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥ 9॥ द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ । स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ॥ 10॥ ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् । इमां वसुमतीं कुर्यादशेषामिति मे मतिः ॥ 11॥ द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् । अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ॥ 12॥ शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् । स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥ 13॥ किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप । पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥ 14॥ आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ 15॥ यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः । केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥ 16॥ कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि । समावेशयसे सर्वं जगत्केवलकाम्यया ॥ 17॥ अथ वैषा न ते भक्तिः पकृतिं याति भारत । मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ॥ 18॥ भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे । भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥ 19॥ मा साहसमितीदं सा सततं वाशते किल । साहसं चात्मनातीव चरन्ती नावबुध्यते ॥ 20॥ सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः । दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥ 21॥ इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् । तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ॥ 22॥ इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् । लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥ 23॥ वैशम्पायन उवाच॥ ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः । उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥ 24॥ इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् । योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ॥ 25॥ एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुधुर्नृपाः । केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥ 26॥ केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः । पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥ 27॥ हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः । सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥ 28॥ इति तेषां वचः श्रुत्वा ततः कुरुपितामहः । उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥ 29॥ उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये । यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥ 30॥ पशुवद्घातनं वा मे दहनं वा कटाग्निना । क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥ 31॥ एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः । यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥ 32॥ कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् । यावदस्यैव देवस्य देहं विशतु पातितः ॥ 33॥ \hrule \medskip 42 \medskip वैशम्पायन उवाच॥ ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः । युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥ 1॥ आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन । यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥ 2॥ सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा । नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥ 3॥ ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् । अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ॥ 4॥ इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ॥ 4॥ एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः । उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ॥ 5॥ एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः । सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ॥ 6॥ प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् । अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः ॥ 7॥ क्रीडतो भोजराजन्यानेष रैवतके गिरौ । हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ॥ 8॥ अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् । पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥ 9॥ सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः । भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥ 10॥ एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् । जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥ 11॥ पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् । दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ॥ 12॥ पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् । कृतानि तु परोक्षं मे यानि तानि निबोधत ॥ 13॥ इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् । अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥ 14॥ रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः । न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ॥ 15॥ एवमादि ततः सर्वे सहितास्ते नराधिपाः । वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ॥ 16॥ ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् । जहास स्वनवद्धासं प्रहस्येदमुवाच ह ॥ 17॥ मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् । विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥ 18॥ मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् । अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन ॥ 19॥ क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम । क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति ॥ 20॥ तथा ब्रुवत एवास्य भगवान्मधुसूदनः । व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ॥ 21॥ स पपात महाबाहुर्वज्राहत इवाचलः ॥ 21॥ ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः । उत्पतन्तं महाराज गगनादिव भास्करम् ॥ 22॥ ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् । ववन्दे तत्तदा तेजो विवेश च नराधिप ॥ 23॥ तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः । यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥ 24॥ अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः । कृष्णेन निहते चैद्ये चचाल च वसुन्धरा ॥ 25॥ ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन । अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥ 26॥ हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः । अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ 27॥ रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः । केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् ॥ 28॥ प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः । ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ॥ 29॥ पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् । दमघोषात्मजं वीरं संसाधयत मा चिरम् ॥ 30॥ तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥ 30॥ चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् । अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ॥ 31॥ ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् । यूनां प्रीतिकरो राजन्सम्बभौ विपुलौजसः ॥ 32॥ शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् । अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥ 33॥ समापयामास च तं राजसूयं महाक्रतुम् । तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः ॥ 34॥ ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ॥ 34॥ ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् । समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् ॥ 35॥ दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो । आजमीढाजमीढानां यशः संवर्धितं त्वया ॥ 36॥ कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ॥ 36॥ आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः । स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ॥ 37॥ श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः । यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ॥ 38॥ राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः । प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः ॥ 39॥ तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥ 39॥ भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः । यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ॥ 40॥ विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् । धनञ्जयो यज्ञसेनं महात्मानं महारथः ॥ 41॥ भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः । द्रोणं च ससुतं वीरं सहदेवो महारथः ॥ 42॥ नकुलः सुबलं राजन्सहपुत्रं समन्वयात् । द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् ॥ 43॥ अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः । एवं सम्पूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ॥ 44॥ गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ । युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥ 45॥ आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन । राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥ 46॥ तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् । तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् ॥ 47॥ समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् । उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥ 48॥ न वयं त्वामृते वीर रंस्यामेह कथञ्चन । अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी ॥ 49॥ एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् । अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥ 50॥ साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः । सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥ 51॥ अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे । सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥ 52॥ निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् । स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥ 53॥ ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् । योजयित्वा महाराज दारुकः प्रत्युपस्थितः ॥ 54॥ उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् । प्रदक्षिणमुपावृत्य समारुह्य महामनाः ॥ 55॥ प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥ 55॥ तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः । भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥ 56॥ ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः । अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ 57॥ अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते । पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥ 58॥ बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ॥ 58॥ कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ । अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ॥ 59॥ गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप । एको दुर्योधनो राजा शकुनिश्चापि सौबलः ॥ 60॥ तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ ॥ 60॥ \hrule \medskip द्यूतपर्व 43 \medskip वैशम्पायन उवाच॥ वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ । शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥ 1॥ तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः । न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥ 2॥ स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः । स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ॥ 3॥ स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः । दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥ 4॥ ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् । वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ॥ 5॥ जले निपतितं दृष्ट्वा किङ्करा जहसुर्भृशम् । वासांसि च शुभान्यस्मै प्रददू राजशासनात् ॥ 6॥ तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः । अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥ 7॥ नामर्षयत्ततस्तेषामवहासममर्षणः । आकारं रक्षमाणस्तु न स तान्समुदैक्षत ॥ 8॥ पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् । आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ॥ 9॥ द्वारं च विवृताकारं ललाटेन समाहनत् । संवृतं चेति मन्वानो द्वारदेशादुपारमत् ॥ 10॥ एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते । पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥ 11॥ अप्रहृष्टेन मनसा राजसूये महाक्रतौ । प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥ 12॥ पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः । दुर्योधनस्य नृपतेः पापा मतिरजायत ॥ 13॥ पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् । कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥ 14॥ महिमानं परं चापि पाण्डवानां महात्मनाम् । दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥ 15॥ स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् । श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥ 16॥ प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा । नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥ 17॥ अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत । दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ॥ 18॥ दुर्योधन उवाच॥ दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् । जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥ 19॥ तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल । यथा शक्रस्य देवेषु तथाभूतं महाद्युते ॥ 20॥ अमर्षेण सुसम्पूर्णो दह्यमानो दिवानिशम् । शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥ 21॥ पश्य सात्वतमुख्येन शिशुपालं निपातितम् । न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥ 22॥ दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना । क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ॥ 23॥ वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् । सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ॥ 24॥ तथा हि रत्नान्यादाय विविधानि नृपा नृपम् । उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥ 25॥ श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे । अमर्षवशमापन्नो दह्येऽहमतथोचितः ॥ 26॥ वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् । अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ॥ 27॥ को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् । सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ॥ 28॥ सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि । योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥ 29॥ ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् । यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत् ॥ 30॥ अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् । सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥ 31॥ दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ॥ 32॥ कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल । तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ॥ 33॥ तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् । धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥ 34॥ सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् । रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ॥ 35॥ स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् । अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥ 36॥ \hrule \medskip 44 \medskip शकुनिरुवाच॥ दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् । भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥ 1॥ अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् । विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ॥ 2॥ तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह । सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ॥ 3॥ लब्धश्च नाभिभूतोऽर्थः pitryoM.ashaH पृथिवीपते । विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥ 4॥ धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी । लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥ 5॥ तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः । कृता वशे महीपालास्तत्र का परिदेवना ॥ 6॥ अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् । सभां तां कारयामास सव्यसाची परन्तपः ॥ 7॥ तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः । वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥ 8॥ यच्चासहायतां राजन्नुक्तवानसि भारत । तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥ 9॥ द्रोणस्तव महेष्वासः सह पुत्रेण धीमता । सूतपुत्रश्च राधेयो गौतमश्च महारथः ॥ 10॥ अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् । एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुन्धराम् ॥ 11॥ दुर्योधन उवाच॥ त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः । एतानेव विजेष्यामि यदि त्वमनुमन्यसे ॥ 12॥ एतेषु विजितेष्वद्य भविष्यति मही मम । सर्वे च पृथिवीपालाः सभा सा च महाधना ॥ 13॥ शकुनिरुवाच॥ धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः । नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥ 14॥ नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि । महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥ 15॥ अहं तु तद्विजानामि विजेतुं येन शक्यते । युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥ 16॥ दुर्योधन उवाच॥ अप्रमादेन सुहृदामन्येषां च महात्मनाम् । यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥ 17॥ शकुनिरुवाच॥ द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् । समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥ 18॥ देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि । त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥ 19॥ तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् । राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥ 20॥ इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय । अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥ 21॥ दुर्योधन उवाच॥ त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल । निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥ 22॥ \hrule \medskip 45 \medskip वैशम्पायन उवाच॥ अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् । युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ॥ 1॥ प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् । प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥ 2॥ दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् । उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥ 3॥ दुर्योधनो महाराज विवर्णो हरिणः कृशः । दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ॥ 4॥ न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम् । ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ॥ 5॥ धृतराष्ट्र उवाच॥ दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक । श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥ 6॥ अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् । चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ॥ 7॥ ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् । भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥ 8॥ आच्छादयसि प्रावारानश्नासि पिशितौदनम् । आजानेया वहन्ति त्वां केनासि हरिणः कृशः ॥ 9॥ शयनानि महार्हाणि योषितश्च मनोरमाः । गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥ 10॥ देवानामिव ते सर्वं वाचि बद्धं न संशयः । स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक ॥ 11॥ दुर्योधन उवाच॥ अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा । अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ॥ 12॥ अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः । क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥ 13॥ सन्तोषो वै श्रियं हन्ति अभिमानश्च भारत । अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ 14॥ न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे । ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ॥ 15॥ सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च । अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् ॥ 16॥ तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ॥ 16॥ अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ 17॥ दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् । भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ 18॥ कदलीमृगमोकानि कृष्णश्यामारुणानि च । काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ॥ 19॥ रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः । त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥ 20॥ पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते । आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥ 21॥ न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः । यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥ 22॥ अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप । शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ॥ 23॥ ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः । त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ 24॥ कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । एवं बलिं समादाय प्रवेशं लेभिरे ततः ॥ 25॥ यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः । तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥ 26॥ शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् । दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ॥ 27॥ गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ । तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ॥ 28॥ उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः । इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥ 29॥ पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् । स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो ध्मायति नित्यशः ॥ 30॥ मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत । उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥ 31॥ पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः । सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ॥ 32॥ यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः । वैश्या इव महीपाला द्विजातिपरिवेषकाः ॥ 33॥ न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा । गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥ 34॥ तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् । शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥ 35॥ शकुनिरुवाच॥ यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे । तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥ 36॥ अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत । हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥ 37॥ द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् । आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ॥ 38॥ वैशम्पायन उवाच॥ एवमुक्तः शकुनिना राजा दुर्योधनस्तदा । धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥ 39॥ अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् । द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥ 40॥ धृतराष्ट्र उवाच॥ क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने । तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ 41॥ स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् । उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥ 42॥ दुर्योधन उवाच॥ निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति । निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥ 43॥ स मयि त्वं मृते राजन्विदुरेण सुखी भव । भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥ 44॥ वैशम्पायन उवाच॥ आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः । धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ॥ 45॥ स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम । मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ॥ 46॥ ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः । सुकृतां सुप्रवेशां च निवेदयत मे शनैः ॥ 47॥ दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः । धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥ 48॥ अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः । द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥ 49॥ तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् । विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥ 50॥ सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् । मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥ 51॥ नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो । पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ॥ 52॥ धृतराष्ट्र उवाच॥ क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति । दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥ 53॥ अशुभं वा शुभं वापि हितं वा यदि वाहितम् । प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ॥ 54॥ मयि संनिहिते चैव भीष्मे च भरतर्षभे । अनयो दैवविहितो न कथञ्चिद्भविष्यति ॥ 55॥ गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे । खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥ 56॥ न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते । दैवमेव परं मन्ये येनैतदुपपद्यते ॥ 57॥ इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् । आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ॥ 58॥ \hrule \medskip 46 \medskip जनमेजय उवाच॥ कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् । यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥ 1॥ के च तत्र सभास्तारा राजानो ब्रह्मवित्तम । के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥ 2॥ विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज । मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥ 3॥ सूत उवाच॥ एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् । आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ॥ 4॥ वैशम्पायन उवाच॥ शृणु मे विस्तरेणेमां कथां भरतसत्तम । भूय एव महाराज यदि ते श्रवणे मतिः ॥ 5॥ विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः । दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥ 6॥ अलं द्यूतेन गान्धारे विदुरो न प्रशंसति । न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥ 7॥ हितं हि परमं मन्ये विदुरो यत्प्रभाषते । क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥ 8॥ देवर्षिर्वासवगुरुर्देवराजाय धीमते । यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ॥ 9॥ तद्वेद विदुरः सर्वं सरहस्यं महाकविः । स्थितश्च वचने तस्य सदाहमपि पुत्रक ॥ 10॥ विदुरो वापि मेधावी कुरूणां प्रवरो मतः । उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ॥ 11॥ द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते । भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥ 12॥ पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् । प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ॥ 13॥ अधीतवान्कृती शास्त्रे लालितः सततं गृहे । भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥ 14॥ पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् । तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ॥ 15॥ स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् । नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥ 16॥ तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् । समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ॥ 17॥ दुर्योधन उवाच॥ अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः । नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ 18॥ न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो । ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥ 19॥ सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् । स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥ 20॥ आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः । कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥ 21॥ हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा । अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥ 22॥ ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते । युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥ 23॥ उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् । नादृश्यत परः प्रान्तो नापरस्तत्र भारत ॥ 24॥ न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः । प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥ 25॥ कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् । अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥ 26॥ वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः । शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ॥ 27॥ तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् । सपत्नेनावहासो हि स मां दहति भारत ॥ 28॥ पुनश्च तादृशीमेव वापीं जलजशालिनीम् । मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥ 29॥ तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् । द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥ 30॥ क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः । ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥ 31॥ प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप । अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ॥ 32॥ अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ 32॥ तत्र मां यमजौ दूरादालोक्य ललितौ किल । बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥ 33॥ उवाच सहदेवस्तु तत्र मां विस्मयन्निव । इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ॥ 34॥ नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे । यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥ 35॥ \hrule \medskip 47 \medskip दुर्योधन उवाच॥ यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत । आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥ 1॥ न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् । फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥ 2॥ ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् । प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥ 3॥ अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् । उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥ 4॥ गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः । प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ॥ 5॥ त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ 5॥ कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥ 6॥ शतं दासीसहस्राणां कार्पासिकनिवासिनाम् । श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ॥ 7॥ शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥ 7॥ बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः । उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥ 8॥ इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये । समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥ 9॥ ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह । विविधं बलिमादाय रत्नानि विविधानि च ॥ 10॥ अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु । कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥ 11॥ प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली । यनवैः सहितो राजा भगदत्तो महारथः ॥ 12॥ आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः । बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥ 13॥ अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् । प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ॥ 14॥ द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् । औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ॥ 15॥ एकपादांश्च तत्राहमपश्यं द्वारि वारितान् । बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥ 16॥ इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् । तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ॥ 17॥ अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् । जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥ 18॥ चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः । वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥ 19॥ न पारयाम्यभिगतान्विविधान्द्वारि वारितान् । बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥ 20॥ कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः । आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥ 21॥ प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् । और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥ 22॥ कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः । श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥ 23॥ निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् । अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥ 24॥ रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः । बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ 25॥ शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः । महागमान्दूरगमान्गणितानर्बुदं हयान् ॥ 26॥ कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् । बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥ 27॥ आसनानि महार्हाणि यानानि शयनानि च । मणिकाञ्चनचित्राणि गजदन्तमयानि च ॥ 28॥ रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् । हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारणान् ॥ 29॥ विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः । नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ॥ 30॥ एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः । प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥ 31॥ \hrule \medskip 48 \medskip दुर्योधन उवाच॥ दायं तु तस्मै विविधं शृणु मे गदतोऽनघ । यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ॥ 1॥ मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् । ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ 2॥ खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः । पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥ 3॥ ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः । जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥ 4॥ कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् । हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥ 5॥ उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः । उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ 6॥ पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः । अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥ 7॥ ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः । वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ॥ 8॥ फलमूलाशना ये च किराताश्चर्मवाससः ॥ 8॥ चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च । चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥ 9॥ कैरातिकानामयुतं दासीनां च विशां पते । आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥ 10॥ निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् । बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ 11॥ कायव्या दरदा दार्वाः शूरा वैयमकास्तथा । औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥ 12॥ काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः । शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥ 13॥ अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह । वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥ 14॥ शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते । अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥ 15॥ सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः । आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥ 16॥ वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः । दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥ 17॥ तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् । कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥ 18॥ ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् । शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥ 19॥ दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् । क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥ 20॥ एते चान्ये च बहवो गणा दिग्भ्यः समागताः । अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥ 21॥ राजा चित्ररथो नाम गन्धर्वो वासवानुगः । शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥ 22॥ तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् । आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥ 23॥ कृती तु राजा कौरव्य शूकराणां विशां पते । अददद्गजरत्नानां शतानि सुबहून्यपि ॥ 24॥ विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् । कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥ 25॥ पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् । अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥ 26॥ जवसत्त्वोपपन्नानां वयःस्थानां नराधिप । बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ 27॥ यज्ञसेनेन दासीनां सहस्राणि चतुर्दश । दासानामयुतं चैव सदाराणां विशां पते ॥ 28॥ गजयुक्ता महाराज रथाः षड्विंशतिस्तथा । राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥ 29॥ समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च । शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥ 30॥ संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः । तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ 31॥ प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः । उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ॥ 32॥ प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥ 32॥ सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा । नानादेशसमुत्थैश्च नानाजातिभिरागतैः ॥ 33॥ पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ 33॥ उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् । शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥ 34॥ भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत । येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥ 35॥ अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः । रथानामर्बुदं चापि पादाता बहवस्तथा ॥ 36॥ प्रमीयमाणमारब्धं पच्यमानं तथैव च । विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥ 37॥ नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथञ्चन । अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥ 38॥ अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ 39॥ सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥ 39॥ दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् । भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ 40॥ भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् । अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥ 41॥ द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत । वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥ 42॥ \hrule \medskip 49 \medskip दुर्योधन उवाच॥ आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः । पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥ 1॥ धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः । मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥ 2॥ दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः । आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥ 3॥ आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत । अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥ 4॥ बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् । सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥ 5॥ सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः । ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥ 6॥ दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः । वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥ 7॥ मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ । आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥ 8॥ चेकितान उपासङ्गं धनुः काश्य उपाहरत् । असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥ 9॥ अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः । नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥ 10॥ प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः । जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥ 11॥ अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् । महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥ 12॥ अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः । धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ॥ 13॥ उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः । तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥ 14॥ सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा । तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥ 15॥ गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् । उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥ 16॥ तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् । प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥ 17॥ प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा । धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥ 18॥ सत्त्वस्थाः शौर्यसम्पन्ना अन्योन्यप्रियकारिणः । विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥ 19॥ ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् । शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥ 20॥ नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च । न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥ 21॥ यथातिमात्रं कौन्तेयः श्रिया परमया युतः । राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥ 22॥ एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो । कथं नु जीवितं श्रेयो मम पश्यसि भारत ॥ 23॥ अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप । कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ॥ 24॥ एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर । तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च ॥ 25॥ \hrule \medskip 50 \medskip धृतराष्ट्र उवाच॥ त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः । द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ॥ 1॥ अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् । अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥ 2॥ तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप । पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह ॥ 3॥ अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ । ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥ 4॥ आहरिष्यन्ति राजानस्तवापि विपुलं धनम् । प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥ 5॥ अनर्थाचरितं तात परस्वस्पृहणं भृशम् । स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥ 6॥ अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु । उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् ॥ 7॥ विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः । अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ 8॥ अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् । क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥ 9॥ दुर्योधन उवाच॥ जानन्वै मोहयसि मां नावि नौरिव संयता । स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥ 10॥ न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता । भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः ॥ 11॥ परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति । पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ 12॥ राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः । प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ॥ 13॥ लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः । तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि ॥ 14॥ क्षत्रियस्य महाराज जये वृत्तिः समाहिता । स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ ॥ 15॥ प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः । प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ ॥ 16॥ प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबान्धनः । तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥ 17॥ असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् । समुच्छ्रये यो यतते स राजन्परमो नयी ॥ 18॥ ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा । पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥ 19॥ अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः । शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥ 20॥ द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 21॥ नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते । येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥ 22॥ शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते । व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥ 23॥ अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः । वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ 24॥ आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत । एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः ॥ 25॥ जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते । एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः ॥ 26॥ नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति । अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि ॥ 27॥ अतादृशस्य किं मेऽद्य जीवितेन विशां पते । वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः ॥ 28॥ \hrule \medskip 51 \medskip शकुनिरुवाच॥ यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे । तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ॥ 1॥ अगत्वा संशयमहमयुद्ध्वा च चमूमुखे । अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ॥ 2॥ ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत । अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् ॥ 3॥ दुर्योधन उवाच॥ अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् । द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ॥ 4॥ धृतराष्ट्र उवाच॥ स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः । तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ 5॥ दुर्योधन उवाच॥ विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः । पाण्डवानां हिते युक्तो न तथा मम कौरव ॥ 6॥ नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः । मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ 7॥ भयं परिहरन्मन्द आत्मानं परिपालयन् । वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति ॥ 8॥ न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते । यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ 9॥ धृतराष्ट्र उवाच॥ सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये । वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥ 10॥ अनर्थमर्थं मन्यसे राजपुत्र; सङ्ग्रन्थनं कलहस्यातिघोरम् । तद्वै प्रवृत्तं तु यथा कथं chi;dvimokShayechchApyasisAyakA.nshcha || 11|| दुर्योधन उवाच॥ द्यूते पुराणैर्व्यवहारः praNIta;statrAtyayo नास्ति न सम्प्रहारः । तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥ 12॥ स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् । भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥ 13॥ धृतराष्ट्र उवाच॥ वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र । पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् ॥ 14॥ दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन । तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति ॥ 15॥ वैशम्पायन उवाच॥ एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च । शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः ॥ 16॥ सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् । सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥ 17॥ श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु । सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः ॥ 18॥ कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् । chitrairhaimairAsanairabhyupetA;mAchakhyuste तस्य राज्ञः प्रतीताः ॥ 19॥ ततो विद्वान्विदुरं mantrimukhya;muvAchedaM धृतराष्ट्रो नरेन्द्रः । युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व ॥ 20॥ सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः । सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति ॥ 21॥ मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः । मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ॥ 22॥ अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः । नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥ 23॥ नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि । पुत्रैर्भिन्नैः कलहस्ते ध्रुवं syA;detachCha~Nke द्यूतकृते नरेन्द्र ॥ 24॥ धृतराष्ट्र उवाच॥ नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत् । धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥ 25॥ तदद्य विदुर प्राप्य राजानं मम शासनात् । क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥ 26॥ \hrule \medskip 52 \medskip वैशम्पायन उवाच॥ ततः prAyAdviduro.ashvairudArai;rmahAjavairbalibhiH साधुदान्तैः । बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ॥ 1॥ सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् । प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥ 2॥ स राजगृहमासाद्य कुबेरभवनोपमम् । अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥ 3॥ तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् । पूजापूर्वं pratigRRihyAjamIDha;stato.apRRichChaddhRRitarAShTraM सपुत्रम् ॥ 4॥ युधिष्ठिर उवाच॥ विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि । कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ॥ 5॥ विदुर उवाच॥ राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः । प्रीतो rAjanputragaNairvinItai;rvishoka एवात्मरतिर्दृढात्मा ॥ 6॥ इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च । इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ॥ 7॥ समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च । प्रीयामहे भवतः सङ्गमेन; समागताः कुरवश्चैव सर्वे ॥ 8॥ दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा । तान्द्रक्ष्यसे kitavAnsaMniviShTA;nityAgato.ahaM नृपते तज्जुषस्व ॥ 9॥ युधिष्ठिर उवाच॥ द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः । किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ॥ 10॥ विदुर उवाच॥ जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे । राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥ 11॥ युधिष्ठिर उवाच॥ के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः । पृच्छामि त्वां विदुर ब्रूहि nastA;nyairdIvyAmaH शतशः संनिपत्य ॥ 12॥ विदुर उवाच॥ गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः । विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च ॥ 13॥ युधिष्ठिर उवाच॥ महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति । धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ॥ 14॥ नाहं राज्ञो धृतराष्ट्रस्य shAsanA;nna गन्तुमिच्छामि कवे दुरोदरम् । इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ॥ 15॥ न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम् । आहूतोऽहं न निवर्ते कदा chi;ttadAhitaM शाश्वतं वै व्रतं मे ॥ 16॥ वैशम्पायन उवाच॥ एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् । प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ॥ 17॥ दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् । धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥ 18॥ इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः । अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ॥ 19॥ बाह्लिकेन रथं दत्तमास्थाय परवीरहा । परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ॥ 20॥ राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः । धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥ 21॥ स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ । समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥ 22॥ तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च । समियाय यथान्यायं द्रौणिना च विभुः सह ॥ 23॥ समेत्य च महाबाहुः सोमदत्तेन चैव ह । दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ॥ 24॥ ये चान्ये तत्र राजानः पूर्वमेव समागताः । जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ॥ 25॥ ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः । प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ॥ 26॥ ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् । स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ॥ 27॥ अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः । ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥ 28॥ राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः । चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥ 29॥ ततो हर्षः समभवत्कौरवाणां विशां पते । तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥ 30॥ विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ । ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ॥ 31॥ याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव । स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥ 32॥ ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् । कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥ 33॥ ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः । कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥ 34॥ मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ । उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ॥ 35॥ जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् । स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥ 36॥ सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः । सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ॥ 37॥ \hrule \medskip 53 \medskip शकुनिरुवाच॥ उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः । अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥ 1॥ युधिष्ठिर उवाच॥ निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः । न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥ 2॥ न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह । शकुने मैव नो जैषीरमार्गेण नृशंसवत् ॥ 3॥ शकुनिरुवाच॥ योऽन्वेति सङ्ख्यां निकृतौ vidhij~na;shcheShTAsvakhinnaH कितवोऽक्षजासु । महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु ॥ 4॥ अक्षग्लहः सोऽभिभवेत्परं na;stenaiva कालो भवतीदमात्थ । दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः ॥ 5॥ युधिष्ठिर उवाच॥ एवमाहायमसितो देवलो मुनिसत्तमः । इमानि लोकद्वाराणि यो वै सञ्चरते सदा ॥ 6॥ इदं वै देवनं पापं मायया कितवैः सह । धर्मेण तु जयो युद्धे तत्परं साधु देवनम् ॥ 7॥ नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत । अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ॥ 8॥ शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे । तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ॥ 9॥ नाहं निकृत्या कामये सुखान्युत धनानि वा । कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ॥ 10॥ शकुनिरुवाच॥ श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर । विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ 11॥ एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे । देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥ 12॥ युधिष्ठिर उवाच॥ आहूतो न निवर्तेयमिति मे व्रतमाहितम् । विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥ 13॥ अस्मिन्समागमे केन देवनं मे भविष्यति । प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ॥ 14॥ दुर्योधन उवाच॥ अहं दातास्मि रत्नानां धनानां च विशां पते । मदर्थे देविता चायं शकुनिर्मातुलो मम ॥ 15॥ युधिष्ठिर उवाच॥ अन्येनान्यस्य विषमं देवनं प्रतिभाति मे । एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ॥ 16॥ वैशम्पायन उवाच॥ उपोह्यमाने द्यूते तु राजानः सर्व एव ते । धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥ 17॥ भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः । नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ॥ 18॥ ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः । सिंहासनानि भूरीणि विचित्राणि च भेजिरे ॥ 19॥ शुशुभे सा सभा राजन्राजभिस्तैः समागतैः । देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥ 20॥ सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः । प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥ 21॥ युधिष्ठिर उवाच॥ अयं बहुधनो राजन्सागरावर्तसम्भवः । मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥ 22॥ एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव । भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ॥ 23॥ दुर्योधन उवाच॥ सन्ति मे मणयश्चैव धनानि विविधानि च । मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ॥ 24॥ वैशम्पायन उवाच॥ ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 25॥ \hrule \medskip 54 \medskip युधिष्ठिर उवाच॥ मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् । शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ॥ 1॥ इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् । कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ॥ 2॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 2॥ वैशम्पायन उवाच॥ इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् । युधिष्ठिर उवाच॥ अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः । सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥ 4॥ संह्रादनो राजरथो य इहास्मानुपावहत् । जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ॥ 5॥ अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः । वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् ॥ 6॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 6॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 7॥ युधिष्ठिर उवाच॥ सहस्रसङ्ख्या नागा मे मत्तास्तिष्ठन्ति सौबल । हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥ 8॥ सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि । ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥ 9॥ सर्वे च पुरभेत्तारो नगमेघनिभा गजाः । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 10॥ वैशम्पायन उवाच॥ तमेवंवादिनं पार्थं प्रहसन्निव सौबलः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 11॥ युधिष्ठिर उवाच॥ शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः । कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥ 12॥ महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः । मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ॥ 13॥ अनुसेवां चरन्तीमाः कुशला नृत्यसामसु । स्नातकानाममात्यानां राज्ञां च मम शासनात् ॥ 14॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 14॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 15॥ युधिष्ठिर उवाच॥ एतावन्त्येव दासानां सहस्राण्युत सन्ति मे । प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥ 16॥ प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः । पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ 17॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 17॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 18॥ युधिष्ठिर उवाच॥ रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः । हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ॥ 19॥ एकैको यत्र लभते सहस्रपरमां भृतिम् । युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ॥ 20॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 20॥ वैशम्पायन उवाच॥ इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 21॥ युधिष्ठिर उवाच॥ अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः । ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ॥ 22॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 22॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 23॥ युधिष्ठिर उवाच॥ रथानां शकटानां च हयानां चायुतानि मे । युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ॥ 24॥ एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः । क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ॥ 25॥ षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 26॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 27॥ युधिष्ठिर उवाच॥ ताम्रलोहैः परिवृता निधयो मे चतुःशताः । पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ॥ 28॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 28॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 29॥ \hrule \medskip 55 \medskip विदुर उवाच॥ महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु । मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥ 1॥ यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः । दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः ॥ 2॥ गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे । दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥ 3॥ मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते । आरुह्य तं मज्जति वा पतनं वाधिगच्छति ॥ 4॥ सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते । प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥ 5॥ विदितं ते महाराज राजस्वेवासमञ्जसम् । अन्धका यादवा भोजाः समेताः कंसमत्यजन् ॥ 6॥ नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना । एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ॥ 7॥ त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् । निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् ॥ 8॥ काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च । क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥ 9॥ त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 10॥ सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः । इति स्म भाषते काव्यो जम्भत्यागे महासुरान् ॥ 11॥ हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् । गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् ॥ 12॥ सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परन्तप । आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ॥ 13॥ तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ । मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ॥ 14॥ जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत । मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ॥ 15॥ वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् । मा गमः ससुतामात्यः सबलश्च पराभवम् ॥ 16॥ समवेतान्हि कः पार्थान्प्रतियुध्येत भारत । मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥ 17॥ \hrule \medskip 56 \medskip विदुर उवाच॥ द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय । यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् ॥ 1॥ प्रातिपीयाः शान्तनवा भैमसेनाः सबाह्लिकाः । दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥ 2॥ दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति । विषाणं गौरिव मदात्स्वयमारुजते बलात् ॥ 3॥ यश्चित्तमन्वेति परस्य rAja;nvIraH कविः स्वामतिपत्य दृष्टिम् । नावं समुद्र इव bAlanetrA;mAruhya घोरे व्यसने निमज्जेत् ॥ 4॥ दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च । अतिनर्माज्जायते सम्प्रहारो; यतो विनाशः समुपैति पुंसाम् ॥ 5॥ आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः । युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा ॥ 6॥ प्रातिपीयाः शान्तनवाश्च rAja;nkAvyAM वाचं शृणुत मात्यगाद्वः । वैश्वानरं प्रज्वलितं sughora;mayuddhena प्रशमयतोत्पतन्तम् ॥ 7॥ यदा मन्युं pANDavo.ajAtashatru;rna संयच्छेदक्षमयाभिभूतः । वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥ 8॥ महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः । बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् ॥ 9॥ जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः । यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः ॥ 10॥ \hrule \medskip 57 \medskip दुर्योधन उवाच॥ परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् । जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् ॥ 1॥ सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति । जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् ॥ 2॥ उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि । भर्तृघ्नत्वान्न हि पापीय Ahu;stasmAtkShattaH किं न बिभेषि पापात् ॥ 3॥ जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः । द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः सम्प्रमोहात् ॥ 4॥ अमित्रतां याति नरोऽक्षमं bruva;nnigUhate गुह्यममित्रसंस्तवे । तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे ॥ 5॥ मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् । यशो रक्षस्व विदुर सम्प्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् ॥ 6॥ अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः । न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् ॥ 7॥ एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता । तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि ॥ 8॥ भिनत्ति शिरसा शैलमहिं भोजयते च यः । स एव तस्य कुरुते कार्याणामनुशासनम् ॥ 9॥ यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति । मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ॥ 10॥ प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति । भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥ 11॥ न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् । स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति ॥ 12॥ विदुर उवाच॥ एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् । राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति ॥ 13॥ अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे । यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः ॥ 14॥ न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥ 15॥ अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु । स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् ॥ 16॥ लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 17॥ यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 18॥ अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि । सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ॥ 19॥ वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् । यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः ॥ 20॥ आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः । एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ 21॥ \hrule \medskip 58 \medskip शकुनिरुवाच॥ बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर । आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ 1॥ युधिष्ठिर उवाच॥ मम वित्तमसङ्ख्येयं यदहं वेद सौबल । अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥ 2॥ अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् । शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् ॥ 3॥ एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ 3॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 4॥ युधिष्ठिर उवाच॥ गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् । यत्किञ्चिदनुवर्णानां प्राक्सिन्धोरपि सौबल ॥ 5॥ एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ 5॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 6॥ युधिष्ठिर उवाच॥ पुरं जनपदो भूमिरब्राह्मणधनैः सह । अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम ॥ 7॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 7॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 8॥ युधिष्ठिर उवाच॥ राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः । कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् ॥ 9॥ एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ 9॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 10॥ युधिष्ठिर उवाच॥ श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः । नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ॥ 11॥ शकुनिरुवाच॥ प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर । अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ॥ 12॥ वैशम्पायन उवाच॥ एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 13॥ युधिष्ठिर उवाच॥ अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च । अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण ॥ 14॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 15॥ शकुनिरुवाच॥ माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया । गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ ॥ 16॥ युधिष्ठिर उवाच॥ अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् । यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥ 17॥ शकुनिरुवाच॥ गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति । ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ॥ 18॥ स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर । कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥ 19॥ युधिष्ठिर उवाच॥ यो नः सङ्ख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी । अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ॥ 20॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 21॥ शकुनिरुवाच॥ अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची । भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ॥ 22॥ युधिष्ठिर उवाच॥ यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः । तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ॥ 23॥ बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः । अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ॥ 24॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 25॥ शकुनिरुवाच॥ बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् । आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ 26॥ युधिष्ठिर उवाच॥ अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा । कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे ॥ 27॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 28॥ शकुनिरुवाच॥ एतत्पापिष्ठमकरोर्यदात्मानं पराजितः । शिष्टे सति धने राजन्पाप आत्मपराजयः ॥ 29॥ वैशम्पायन उवाच॥ एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् । पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ॥ 30॥ शकुनिरुवाच॥ अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः । पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥ 31॥ युधिष्ठिर उवाच॥ नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी । सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ॥ 32॥ शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया । शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥ 33॥ तथैव स्यादानृशंस्यात्तथा स्याद्रूपसम्पदा । तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥ 34॥ चरमं संविशति या प्रथमं प्रतिबुध्यते । आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ 35॥ आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च । वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ॥ 36॥ तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया । ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥ 37॥ वैशम्पायन उवाच॥ एवमुक्ते तु वचने धर्मराजेन भारत । धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ॥ 38॥ चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे कथाः । भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥ 39॥ शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् । आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ॥ 40॥ धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः । किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥ 41॥ जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः । इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ॥ 42॥ सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः । जितमित्येव तानक्षान्पुनरेवान्वपद्यत ॥ 43॥ \hrule \medskip 59 \medskip दुर्योधन उवाच॥ एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम् । संमार्जतां वेश्म परैतु shIghra;mAnando नः सह दासीभिरस्तु ॥ 1॥ विदुर उवाच॥ दुर्विभाव्यं भवति त्वादृशेन; न मन्द सम्बुध्यसि पाशबद्धः । प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ॥ 2॥ आशीविषाः शिरसि ते पूर्णकोशा महाविषाः । मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥ 3॥ न हि दासीत्वमापन्ना कृष्णा भवति भारत । अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥ 4॥ अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः । द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले ॥ 5॥ नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥ 6॥ समुच्चरन्त्यतिवादा हि vaktrA;dyairAhataH शोचति रात्र्यहानि । परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥ 7॥ अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् । निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ॥ 8॥ न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा । तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ॥ 9॥ द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र । त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन ॥ 10॥ मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव । मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ॥ 11॥ अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः । वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव ॥ 12॥ \hrule \medskip 60 \medskip वैशम्पायन उवाच॥ धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः । अवैक्षत प्रातिकामीं sabhAyA;muvAcha चैनं परमार्यमध्ये ॥ 1॥ त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः । क्षत्ता ह्ययं विवदत्येव bhIru;rna चास्माकं वृद्धिकामः सदैव ॥ 2॥ एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य । प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् ॥ 3॥ प्रातिकाम्युवाच॥ युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत् । सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि ॥ 4॥ द्रौपद्युवाच॥ कथं त्वेवं वदसि prAtikAmi;nko वै दीव्येद्भार्यया राजपुत्रः । मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किञ्चित् ॥ 5॥ प्रातिकाम्युवाच॥ यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः । न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि ॥ 6॥ द्रौपद्युवाच॥ गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज । किं नु पूर्वं पराजैषीरात्मानं मां नु भारत ॥ 7॥ एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ॥ 7॥ वैशम्पायन उवाच॥ सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा । कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ॥ 8॥ किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ॥ 8॥ युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् । न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥ 9॥ दुर्योधन उवाच॥ इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् । इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ॥ 10॥ वैशम्पायन उवाच॥ स गत्वा राजभवनं दुर्योधनवशानुगः । उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥ 11॥ सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः सङ्क्षयः कौरवाणाम् । न वै समृद्धिं पालयते laghIyA;nyattvaM सभामेष्यसि राजपुत्रि ॥ 12॥ द्रौपद्युवाच॥ एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ । धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः ॥ 13॥ वैशम्पायन उवाच॥ युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् । द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥ 14॥ एकवस्त्रा अधोनीवी रोदमाना रजस्वला । सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ॥ 15॥ ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः । इहैवैतामानय prAtikAmi;npratyakShamasyAH कुरवो ब्रुवन्तु ॥ 16॥ ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः । विहाय मानं पुनरेव sabhyA;nuvAcha कृष्णां किमहं ब्रवीमि ॥ 17॥ दुर्योधन उवाच॥ दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः । स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः ॥ 18॥ ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः । प्रविश्य तद्वेश्म mahArathAnA;mityabravIddraupadIM राजपुत्रीम् ॥ 19॥ एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा । कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि ॥ 20॥ ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण । आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुङ्गवस्य ॥ 21॥ ततो जवेनाभिससार roShA;dduHshAsanastAmabhigarjamAnaH | दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् ॥ 22॥ ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः । ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन ॥ 23॥ स तां परामृश्य sabhAsamIpa;mAnIya कृष्णामतिकृष्णकेशीम् । दुःशासनो nAthavatImanAthava;chchakarSha वायुः कदलीमिवार्ताम् ॥ 24॥ सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि । एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य ॥ 25॥ ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् । कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् ॥ 26॥ रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा । द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् ॥ 27॥ प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना । ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा ॥ 28॥ इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः । गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् ॥ 29॥ नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः । न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः ॥ 30॥ धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः । वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य ॥ 31॥ इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम् । न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् ॥ 32॥ धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम् । यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥ 33॥ द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि । राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः ॥ 34॥ तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत् । सा pANDavAnkopaparItadehA;nsa.ndIpayAmAsa कटाक्षपातैः ॥ 35॥ हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव । यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् ॥ 36॥ दुःशासनश्चापि समीक्ष्य kRRiShNA;mavekShamANAM कृपणान्पतींस्तान् । आधूय वेगेन visa~nj~nakalpA;muvAcha दासीति हसन्निवोग्रः ॥ 37॥ कर्णस्तु तद्वाक्यमतीव हृष्टः; सम्पूजयामास हसन्सशब्दम् । गान्धारराजः सुबलस्य putra;stathaiva दुःशासनमभ्यनन्दत् ॥ 38॥ सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव । तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् ॥ 39॥ भीष्म उवाच॥ न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत् । अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य ॥ 40॥ त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात् । उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् ॥ 41॥ द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः । न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥ 42॥ द्रौपद्युवाच॥ आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः । द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः ॥ 43॥ स शुद्धभावो nikRRitipravRRitti;mabudhyamAnaH कुरुपाण्डवाग्र्यः । सम्भूय सर्वैश्च जितोऽपि yasmA;tpashchAchcha यत्कैतवमभ्युपेतः ॥ 44॥ तिष्ठन्ति चेमे कुरवः sabhAyA;mIshAH सुतानां च तथा स्नुषाणाम् । समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् ॥ 45॥ वैशम्पायन उवाच॥ तथा ब्रुवन्तीं करुणं rudantI;mavekShamANAmasakRRitpatI.nstAn | दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव ॥ 46॥ तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम् । वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः ॥ 47॥ \hrule \medskip 61 \medskip भीम उवाच॥ भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर । न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥ 1॥ काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् । तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥ 2॥ वाहनानि धनं चैव कवचान्यायुधानि च । राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥ 3॥ न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् । इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ॥ 4॥ एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः । त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ॥ 5॥ अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते । बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय ॥ 6॥ अर्जुन उवाच॥ न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः । परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥ 7॥ न सकामाः परे कार्या धर्ममेवाचरोत्तमम् । भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ॥ 8॥ आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् । दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥ 9॥ भीमसेन उवाच॥ एवमस्मिकृतं विद्यां यद्यस्याहं धनञ्जय । दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥ 10॥ वैशम्पायन उवाच॥ तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः । क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥ 11॥ याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः । अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ 12॥ भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ । समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ॥ 13॥ भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च । अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥ 14॥ ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः । कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥ 15॥ यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा । विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥ 16॥ एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः । न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥ 17॥ उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् । पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥ 18॥ विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन । मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥ 19॥ चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ॥ 20॥ एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते । तथायुक्तेन च कृतां क्रियां लोको न मन्यते ॥ 21॥ तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् । समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥ 22॥ साधारणी च सर्वेषां पाण्डवानामनिन्दिता । जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ 23॥ इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना । एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥ 24॥ एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत । विकर्णं शंसमानानां सौबलं च विनिन्दताम् ॥ 25॥ तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः । प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥ 26॥ दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि । तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ॥ 27॥ एते न किञ्चिदप्याहुश्चोद्यमानापि कृष्णया । धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ॥ 28॥ त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे । यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ॥ 29॥ न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर । यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ॥ 30॥ कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज । यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥ 31॥ अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ । एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥ 32॥ कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः । भवत्यविजिता केन हेतुनैषा मता तव ॥ 33॥ मन्यसे वा सभामेतामानीतामेकवाससम् । अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ॥ 34॥ एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन । इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥ 35॥ अस्याः सभामानयनं न चित्रमिति मे मतिः । एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ॥ 36॥ यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः । सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥ 37॥ दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः । पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥ 38॥ तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत । अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥ 39॥ ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् । सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ॥ 40॥ आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते । तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ 41॥ ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः । तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ॥ 42॥ शशाप तत्र भीमस्तु राजमध्ये महास्वनः । क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ॥ 43॥ इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः । नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥ 44॥ यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः । पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ॥ 45॥ अस्य पापस्य दुर्जातेर्भारतापसदस्य च । न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥ 46॥ तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् । प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥ 47॥ यदा तु वाससां राशिः सभामध्ये समाचितः । ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥ 48॥ धिक्षब्दस्तु ततस्तत्र समभूल्लोमहर्षणः । सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ॥ 49॥ न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह । स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥ 50॥ ततो बाहू समुच्छ्रित्य निवार्य च सभासदः । विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥ 51॥ विदुर उवाच॥ द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् । न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ 52॥ सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् । तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ 53॥ धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः । विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥ 54॥ विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः । भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥ 55॥ यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः । अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥ 56॥ यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः । अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः ॥ 57॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥ 58॥ प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः । कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥ 59॥ अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा । तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥ 60॥ तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् । ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥ 61॥ स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् । तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥ 62॥ यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि । शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥ 63॥ सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् । जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥ 64॥ प्रह्लाद उवाच॥ त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च । ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ॥ 65॥ यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् । के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥ 66॥ कश्यप उवाच॥ जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् । सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ 67॥ तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते । तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥ 68॥ विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ 69॥ अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु । पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ 70॥ अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ 71॥ वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते । इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ॥ 72॥ हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् । ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ॥ 73॥ स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् । अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ॥ 74॥ एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः । तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥ 75॥ समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् । तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ 76॥ विदुर उवाच॥ कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् । श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ॥ 77॥ माता सुधन्वनश्चापि श्रेयसी मातृतस्तव । विरोचन सुधन्वायं प्राणानामीश्वरस्तव ॥ 78॥ सुधन्वोवाच॥ पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः । अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥ 79॥ विदुर उवाच॥ एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः । यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥ 80॥ वैशम्पायन उवाच॥ विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः । कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ॥ 81॥ तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् । दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ 82॥ \hrule \medskip 62 \medskip द्रौपद्युवाच॥ पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् । विह्वलास्मि कृतानेन कर्षता बलिना बलात् ॥ 1॥ अभिवादं करोम्येषां गुरूणां कुरुसंसदि । न मे स्यादपराधोऽयं यदिदं न कृतं मया ॥ 2॥ वैशम्पायन उवाच॥ सा तेन च समुद्धूता दुःखेन च तपस्विनी । पतिता विललापेदं सभायामतथोचिता ॥ 3॥ द्रौपद्युवाच॥ स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः । न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ॥ 4॥ यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे । साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ॥ 5॥ यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे । स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥ 6॥ मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् । स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥ 7॥ किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा । सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥ 8॥ धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् । स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥ 9॥ कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती । वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥ 10॥ तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् । ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ॥ 11॥ अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः । क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥ 12॥ जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः । तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥ 13॥ भीष्म उवाच॥ उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् । लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ॥ 14॥ बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः । स धर्मो धर्मवेलायां भवत्यभिहितः परैः ॥ 15॥ न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् । सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥ 16॥ नूनमन्तः कुलस्यास्य भविता नचिरादिव । तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥ 17॥ कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् । धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ॥ 18॥ उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् । यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ॥ 19॥ एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः । शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥ 20॥ युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः । अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ॥ 21॥ वैशम्पायन उवाच॥ तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम् । नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः ॥ 22॥ दृष्ट्वा तु tAnpArthivaputrapautrAM;stUShNImbhUtAndhRRitarAShTrasya पुत्रः । स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् ॥ 23॥ तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव । पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् ॥ 24॥ अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः । कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥ 25॥ धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः । ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व ॥ 26॥ सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव । न विब्रुवन्त्यार्यसत्त्वा yathAva;tpatI.nshcha ते समवेक्ष्याल्पभाग्यान् ॥ 27॥ ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः । चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः ॥ 28॥ सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥ 28॥ युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः । किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥ 29॥ किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः । भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ॥ 30॥ तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् । प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ॥ 31॥ यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः । न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥ 32॥ ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः । मन्यते जितमात्मानं यद्येष विजिता वयम् ॥ 33॥ न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् । मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥ 34॥ पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव । नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥ 35॥ धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम् । गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥ 36॥ धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव । धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥ 37॥ तमुवाच तदा भीष्मो द्रोणो विदुर एव च । क्षम्यतामेवमित्येवं सर्वं सम्भवति त्वयि ॥ 38॥ \hrule \medskip 63 \medskip कर्ण उवाच॥ त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी । दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ॥ 1॥ प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म । ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥ 2॥ अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन । अनवद्या वै पतिषु kAmavRRitti;rnityaM दास्ये विदितं वै तवास्तु ॥ 3॥ पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च । दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति ॥ 4॥ प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः । पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ॥ 5॥ वैशम्पायन उवाच॥ तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः । राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ॥ 6॥ भीम उवाच॥ नाहं कुप्ये सूतपुत्रस्य rAja;nneSha सत्यं दासधर्मः प्रविष्टः । किं विद्विषो वाद्य मां dhArayeyu;rnAdevIstvaM यद्यनया नरेन्द्र ॥ 7॥ वैशम्पायन उवाच॥ राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा । युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् ॥ 8॥ भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने । प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ॥ 9॥ एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् । स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ॥ 10॥ कदलीदण्डसदृशं सर्वलक्षणपूजितम् । गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ 11॥ अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव । द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ 12॥ वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते । प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ 13॥ पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः । यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ 14॥ क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः । वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ 15॥ विदुर उवाच॥ परं भयं पश्यत bhImasenA;dbudhyadhvaM राज्ञो वरुणस्येव पाशात् । दैवेरितो नूनमयं purastA;tparo.anayo भरतेषूदपादि ॥ 16॥ अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् । योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥ 17॥ इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत् । इमां चेत्पूर्वं kitavo.aglahIShya;dIsho.abhaviShyadaparAjitAtmA || 18|| स्वप्ने यथैतद्धि धनं जितं syA;ttadevaM मन्ये यस्य दीव्यत्यनीशः । गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात ॥ 19॥ दुर्योधन उवाच॥ भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव । युधिष्ठिरं chetpravadantyanIsha;matho दास्यान्मोक्ष्यसे याज्ञसेनि ॥ 20॥ अर्जुन उवाच॥ ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा । ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ॥ 21॥ वैशम्पायन उवाच॥ ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे । तं रासभाः प्रत्यभाषन्त rAja;nsamantataH पक्षिणश्चैव रौद्राः ॥ 22॥ तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च । भीष्मद्रोणौ गौतमश्चापि vidvA;nsvasti स्वस्तीत्यपि चैवाहुरुच्चैः ॥ 23॥ ततो गान्धारी विदुरश्चैव vidvAM;stamutpAtaM घोरमालक्ष्य राज्ञे । निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे ॥ 24॥ हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुङ्गवानाम् । स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ॥ 25॥ एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् । कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥ 26॥ धृतराष्ट्र उवाच॥ वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि । वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥ 27॥ द्रौपद्युवाच॥ ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ । सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥ 28॥ मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः । एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥ 29॥ राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् । लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥ 30॥ धृतराष्ट्र उवाच॥ द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् । मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥ 31॥ द्रौपद्युवाच॥ सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ । नकुलं सहदेवं च द्वितीयं वरये वरम् ॥ 32॥ धृतराष्ट्र उवाच॥ तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता । त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥ 33॥ द्रौपद्युवाच॥ लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे । अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ 34॥ एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ । त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥ 35॥ पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम । वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥ 36॥ \hrule \medskip 64 \medskip कर्ण उवाच॥ या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः । तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः ॥ 1॥ क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति । द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥ 2॥ अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् । पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥ 3॥ वैशम्पायन उवाच॥ तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः । स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥ 4॥ त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् । अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥ 5॥ अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते । देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥ 6॥ तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् । धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥ 7॥ अर्जुन उवाच॥ न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः । भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥ 8॥ स्मरन्ति सुकृतान्येव न वैराणि कृतानि च । सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ 9॥ भीम उवाच॥ इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् । अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥ 10॥ किं नो विवदितेनेह किं नः क्लेशेन भारत । अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ॥ 11॥ वैशम्पायन उवाच॥ इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः । मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥ 12॥ सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा । स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ॥ 13॥ क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप । सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥ 14॥ भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् । युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ॥ 15॥ युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् । मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥ 16॥ निवार्य तं महाबाहुं कोपसंरक्तलोचनम् । पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥ 17॥ \hrule \medskip 65 \medskip युधिष्ठिर उवाच॥ राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः । नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥ 1॥ धृतराष्ट्र उवाच॥ अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत । अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥ 2॥ इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् । धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ॥ 3॥ वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर । विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥ 4॥ यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत । नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ॥ 5॥ न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् । विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ 6॥ संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः । प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ॥ 7॥ नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः । प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ॥ 8॥ स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि । सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ 9॥ तथाचरितमार्येण त्वयास्मिन्सत्समागमे । दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ॥ 10॥ मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् । उपस्थितं वृद्धमन्धं पितरं पश्य भारत ॥ 11॥ प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् । मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ॥ 12॥ अशोच्याः कुरवो राजन्येषां त्वमनुशासिता । मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ॥ 13॥ त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः । श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ॥ 14॥ अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश । भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ॥ 15॥ वैशम्पायन उवाच॥ इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः । कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥ 16॥ ते रथान्मेघसङ्काशानास्थाय सह कृष्णया । प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥ 17॥ \hrule \medskip अनुद्यूतपर्व 66 \medskip जनमेजय उवाच॥ अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान् । पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥ 1॥ वैशम्पायन उवाच॥ अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता । राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥ 2॥ दुर्योधनं समासाद्य सामात्यं भरतर्षभ । दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ 3॥ दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ । शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥ 4॥ अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः । मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥ 5॥ वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् । अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥ 6॥ दुर्योधन उवाच॥ न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः । शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥ 7॥ सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण । पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥ 8॥ ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् । यदि तान्योधयिष्यामः किं वा नः परिहास्यति ॥ 9॥ अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् । कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥ 10॥ आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः । निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ॥ 11॥ संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी । गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥ 12॥ गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः । स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ॥ 13॥ नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् । सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥ 14॥ ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् । अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥ 15॥ न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते । द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥ 16॥ पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः । एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ॥ 17॥ ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः । प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥ 18॥ त्रयोदशं च सजने अज्ञाताः परिवत्सरम् । ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 19॥ निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् । अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥ 20॥ एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ । अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ॥ 21॥ दृढमूला वयं राज्ये मित्राणि परिगृह्य च । सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥ 22॥ ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् । जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप ॥ 23॥ धृतराष्ट्र उवाच॥ तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि । आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥ 24॥ वैशम्पायन उवाच॥ ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः । विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥ 25॥ भूरिश्रवाः शान्तनवो विकर्णश्च महारथः । मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥ 26॥ अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् । अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥ 27॥ अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् । पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥ 28॥ जाते दुर्योधने क्षत्ता महामतिरभाषत । नीयतां परलोकाय साध्वयं कुलपांसनः ॥ 29॥ व्यनदज्जातमात्रो हि गोमायुरिव भारत । अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥ 30॥ मा बालानामशिष्टानामभिमंस्था मतिं प्रभो । मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ॥ 31॥ बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् । शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ॥ 32॥ स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः । शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ॥ 33॥ न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन । त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ॥ 34॥ शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा । प्रध्वंसिनी क्रूरसमाहिता shrI;rmRRiduprauDhA गच्छति पुत्रपौत्रान् ॥ 35॥ अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् । अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥ 36॥ यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः । पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ॥ 37॥ \hrule \medskip 67 \medskip वैशम्पायन उवाच॥ ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् । उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥ 1॥ उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर । एहि पाण्डव दीव्येति पिता त्वामाह भारत ॥ 2॥ युधिष्ठिर उवाच॥ धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् । न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ॥ 3॥ अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च । जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥ 4॥ वैशम्पायन उवाच॥ इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः । जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥ 5॥ विविशुस्ते सभां तां तु पुनरेव महारथाः । व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥ 6॥ यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये । सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥ 7॥ शकुनिरुवाच॥ अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् । महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ॥ 8॥ वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः । प्रविशेम महारण्यं रौरवाजिनवाससः ॥ 9॥ त्रयोदशं च सजने अज्ञाताः परिवत्सरम् । ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 10॥ अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश । वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥ 11॥ त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् । स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ॥ 12॥ अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर । अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥ 13॥ सभासद ऊचुः॥ अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् । बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ॥ 14॥ वैशम्पायन उवाच॥ जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः । ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ॥ 15॥ जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् । अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ॥ 16॥ युधिष्ठिर उवाच॥ कथं वै मद्विधो राजा स्वधर्ममनुपालयन् । आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ 17॥ शकुनिरुवाच॥ गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् । गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ॥ 18॥ एष नो ग्लह एवैको वनवासाय पाण्डवाः । यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥ 19॥ अनेन व्यवसायेन दीव्याम भरतर्षभ । समुत्क्षेपेण चैकेन वनवासाय भारत ॥ 20॥ वैशम्पायन उवाच॥ प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 21॥ \hrule \medskip 68 \medskip वैशम्पायन उवाच॥ वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः । अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥ 1॥ अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् । प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥ 2॥ प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः । पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ॥ 3॥ अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः । गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ॥ 4॥ नरकं पातिताः पार्था दीर्घकालमनन्तकम् । सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥ 5॥ बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः । ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥ 6॥ चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति । निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः ॥ 7॥ न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा । ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ॥ 8॥ अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः । अदीक्षितानामजिनानि yadva;dbalIyasAM पश्यत पाण्डवानाम् ॥ 9॥ महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय । अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥ 10॥ सूक्ष्मान्प्रावारानजिनानि choditA;ndRRiShTvAraNye निर्धनानप्रतिष्ठान् । कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ॥ 11॥ एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः । एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् ॥ 12॥ यथाफलाः षण्ढतिला यथा चर्ममया मृगाः । तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ 13॥ किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य । एवं नृशंसः परुषाणि pArthA;nashrAvayaddhRRitarAShTrasya पुत्रः ॥ 14॥ तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् । उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ॥ 15॥ भीमसेन उवाच॥ क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे । गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥ 16॥ यथा तुदसि मर्माणि वाक्षरैरिह नो भृशम् । तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥ 17॥ ये च त्वामनुवर्तन्ते कामलोभवशानुगाः । गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ॥ 18॥ वैशम्पायन उवाच॥ एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म । मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥ 19॥ भीमसेन उवाच॥ नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया । निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥ 20॥ मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः । यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ॥ 21॥ धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् । शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ॥ 22॥ वैशम्पायन उवाच॥ तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् । गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः ॥ 23॥ नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः । शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥ 24॥ एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी । राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ॥ 25॥ अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः । शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ 26॥ इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः । सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ 27॥ सुयोधनमिमं पापं हन्तास्मि गदया युधि । शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ 28॥ वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः । दुःशासनस्य रुधिरं पातास्मि मृगराडिव ॥ 29॥ अर्जुन उवाच॥ नैव वाचा व्यवसितं भीम विज्ञायते सताम् । इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥ 30॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 31॥ असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् । भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥ 32॥ अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया । कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ॥ 33॥ ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः । तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ॥ 34॥ चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः । शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ 35॥ न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे । दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ॥ 36॥ वैशम्पायन उवाच॥ इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः । प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ 37॥ सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् । क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥ 38॥ अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर । नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥ 39॥ यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥ 40॥ हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् । यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ 41॥ सहदेववचः श्रुत्वा नकुलोऽपि विशां पते । दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ 42॥ सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः । यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥ 43॥ तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् । दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ 44॥ निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ 45॥ एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः । प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥ 46॥ \hrule \medskip 69 \medskip युधिष्ठिर उवाच॥ आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् । राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥ 1॥ द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च । विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ 2॥ युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः । सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः ॥ 3॥ वैशम्पायन उवाच॥ न च किञ्चित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् । मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥ 4॥ विदुर उवाच॥ आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति । सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥ 5॥ इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि । इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥ 6॥ युधिष्ठिर विजानीहि ममेदं भरतर्षभ । नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् ॥ 7॥ त्वं वै धर्मान्विजानीषे युधां वेत्ता धनञ्जयः । हन्तारीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥ 8॥ संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः । धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥ 9॥ अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः । परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह ॥ 10॥ एष वै सर्वकल्याणः समाधिस्तव भारत । नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत ॥ 11॥ हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा । द्वैपायनेन कृष्णेन नगरे वारणावते ॥ 12॥ भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना । अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति ॥ 13॥ द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः । मा हार्षीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ॥ 14॥ पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव । शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया ॥ 15॥ ऐन्द्रे जये धृतमना याम्ये कोपविधारणे । विसर्गे चैव कौबेरे वारुणे चैव संयमे ॥ 16॥ आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् । भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ॥ 17॥ वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसम्भवम् । अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् ॥ 18॥ आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः । यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ॥ 19॥ आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत । कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ॥ 20॥ वैशम्पायन उवाच॥ एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः । भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥ 21॥ \hrule \medskip 70 \medskip वैशम्पायन उवाच॥ तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् । आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥ 1॥ यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा । ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ॥ 2॥ कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् । शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥ 3॥ वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् । स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ॥ 4॥ न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते । साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् ॥ 5॥ सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे । अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥ 6॥ भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते । गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ॥ 7॥ सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् । यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ॥ 8॥ तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला । शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ॥ 9॥ तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् । अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ॥ 10॥ रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान् । परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥ 11॥ तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला । सस्वजानावदच्छोकात्तत्तद्विलपती बहु ॥ 12॥ कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् । अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥ 13॥ व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः । कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥ 14॥ स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् । दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥ 15॥ कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः । वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ॥ 16॥ यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् । शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥ 17॥ धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा । यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥ 18॥ धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् । मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि ॥ 19॥ रत्या मत्या च गत्या च ययाहमभिसन्धिता । जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ॥ 20॥ एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च । पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥ 21॥ विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः । प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ॥ 22॥ राजा च धृतराष्ट्रः स शोकाकुलितचेतनः । क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ॥ 23॥ ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् । तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः ॥ 24॥ \hrule \medskip 71 \medskip धृतराष्ट्र उवाच॥ कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः । भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ॥ 1॥ धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी । श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ॥ 2॥ विदुर उवाच॥ वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः । बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ॥ 3॥ सिकता वपन्सव्यसाची राजानमनुगच्छति । माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥ 4॥ पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः । दर्शनीयतमो लोके राजानमनुगच्छति ॥ 5॥ कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना । दर्शनीया प्ररुदती राजानमनुगच्छति ॥ 6॥ धौम्यो याम्यानि सामानि रौद्राणि च विशां पते । गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥ 7॥ धृतराष्ट्र उवाच॥ विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः । तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥ 8॥ विदुर उवाच॥ निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च । न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥ 9॥ योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत । निकृत्या क्रोधसन्तप्तो नोन्मीलयति लोचने ॥ 10॥ नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा । स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥ 11॥ यथा च भीमो व्रजति तन्मे निगदतः शृणु । बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥ 12॥ बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति । बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ॥ 13॥ चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ॥ 13॥ प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा । सिकता वपन्सव्यसाची राजानमनुगच्छति ॥ 14॥ असक्ताः सिकतास्तस्य यथा सम्प्रति भारत । असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥ 15॥ न मे कश्चिद्विजानीयान्मुखमद्येति भारत । मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥ 16॥ नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो । पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ॥ 17॥ एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला । शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ॥ 18॥ यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे । हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥ 19॥ बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः । एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ॥ 20॥ कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः । सामानि गायन्याम्यानि पुरतो याति भारत ॥ 21॥ हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा । एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ॥ 22॥ हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् । इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ॥ 23॥ एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् । कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ॥ 24॥ एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् । अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥ 25॥ राहुरग्रसदादित्यमपर्वणि विशां पते । उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ॥ 26॥ प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः । देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥ 27॥ एवमेते महोत्पाता वनं गच्छति पाण्डवे । भारतानामभावाय राजन्दुर्मन्त्रिते तव ॥ 28॥ नारदश्च सभामध्ये कुरूणामग्रतः स्थितः । महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥ 29॥ इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः । दुर्योधनापराधेन भीमार्जुनबलेन च ॥ 30॥ इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत । ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥ 31॥ ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः । द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥ 32॥ अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् । दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥ 33॥ अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः । अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ॥ 34॥ गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् । नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ॥ 35॥ धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः । ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ॥ 36॥ चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः । वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ॥ 37॥ मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे । पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ॥ 38॥ याजोपयाजतपसा पुत्रं लेभे स पावकात् । धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥ 39॥ ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी । मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ॥ 40॥ गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः । सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ॥ 41॥ मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः । नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ॥ 42॥ त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् । मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ॥ 43॥ यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च । इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ॥ 44॥ दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि । साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ॥ 45॥ वैशम्पायन उवाच॥ द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् । सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ॥ 46॥ यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः । सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥ 47॥ \hrule \medskip 72 \medskip वैशम्पायन उवाच॥ वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे । धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥ 1॥ तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् । निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः ॥ 2॥ अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप । प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥ 3॥ धृतराष्ट्र उवाच॥ अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति । पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ॥ 4॥ सञ्जय उवाच॥ तवेदं सुकृतं राजन्महद्वैरं भविष्यति । विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ॥ 5॥ वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च । पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ॥ 6॥ प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव । सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥ 7॥ धृतराष्ट्र उवाच॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ 8॥ बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते । अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ 9॥ अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः । उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ॥ 10॥ न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् । कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥ 11॥ आसादितमिदं घोरं तुमुलं लोमहर्षणम् । पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥ 12॥ अयोनिजां रूपवतीं कुले जातां विभावरीम् । को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥ 13॥ पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् । स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ॥ 14॥ एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् । हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ॥ 15॥ विहीनान्सर्वकामेभ्यो दासभाववशं गतान् । धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥ 16॥ क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि । दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥ 17॥ तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी । अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ॥ 18॥ भारतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः । प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ॥ 19॥ अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः । ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ॥ 20॥ आसीन्निष्टानको घोरो निर्घातश्च महानभूत् । दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ॥ 21॥ अपर्वणि महाघोरं प्रजानां जनयन्भयम् ॥ 21॥ तथैव रथशालासु प्रादुरासीद्धुताशनः । ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ॥ 22॥ दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः । तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ॥ 23॥ प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय । कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ॥ 24॥ ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः । वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥ 25॥ अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः । सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥ 26॥ अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् । एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ॥ 27॥ एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा । पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥ 28॥ तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः । वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ॥ 29॥ तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः । आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः ॥ 30॥ तेषां मध्ये महेष्वासो भीमसेनो महाबलः । आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥ 31॥ ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः । गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ 32॥ तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः । कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ 33॥ तथा हि बलवान्राजा जरासन्धो महाद्युतिः । बाहुप्रहरणेनैव भीमेन निहतो युधि ॥ 34॥ तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ । उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥ 35॥ एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः । उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ॥ 36॥ \medskip \hrule ## Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details