%@@1 % File name : mbh03.itx %-------------------------------------------- % Text title : 3 mahAbhArate AraNyakaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 3 Mahabharata - Aranyakaparva ..}## \itxtitle{.. 3 mahAbhArate AraNyakaparvam ..}##\endtitles ## आरण्यकपर्व 1 \medskip जनमेजय उवाच॥ एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ 1॥ श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् । किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ॥ 2॥ कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः । वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥ 3॥ के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् । किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ॥ 4॥ कथं द्वादश वर्षाणि वने तेषां महात्मनाम् । व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ॥ 5॥ कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् । पतिव्रता महाभागा सततं सत्यवादिनी ॥ 6॥ वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ॥ 6॥ एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन । श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ॥ 7॥ कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥ 7॥ वैशम्पायन उवाच॥ एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ 8॥ वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा । उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ 9॥ इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश । रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ 10॥ व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः । गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ॥ 11॥ ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ॥ 11॥ नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः । यत्र दुर्योधनः पापः सौबलेयेन पालितः ॥ 12॥ कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ॥ 12॥ नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् । यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥ 13॥ दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः । अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ 14॥ नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः । साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ 15॥ सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः । ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ 16॥ एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च । ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ 17॥ क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः । वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ 18॥ अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः । उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ 19॥ भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् । कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥ 20॥ श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः । शुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥ 21॥ वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा । पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ 22॥ मोहजालस्य योनिर्हि मूढैरेव समागमः । अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ 23॥ तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः । सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ 24॥ येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ 25॥ निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु । पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥ 26॥ असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् । धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ॥ 27॥ बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ 28॥ ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः । लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ॥ 29॥ ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः । इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥ 30॥ युधिष्ठिर उवाच॥ धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः । असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ 31॥ तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः । नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥ 32॥ भीष्मः पितामहो राजा विदुरो जननी च मे । सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥ 33॥ ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः । युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ॥ 34॥ निवर्ततागता दूरं समागमनशापिताः । स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ 35॥ एतद्धि मम कार्याणां परमं हृदि संस्थितम् । सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥ 36॥ वैशम्पायन उवाच॥ तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः । चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥ 37॥ गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः । अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥ 38॥ निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः । प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ 39॥ तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः । ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥ 40॥ उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥ 40॥ अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः । साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ॥ 41॥ स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ 41॥ तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे । ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ॥ 42॥ राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः । आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥ 43॥ \hrule \medskip 2 \medskip वैशम्पायन उवाच॥ प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् । वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ॥ 1॥ तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 1॥ वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः । फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ 2॥ वनं च दोषबहुलं बहुव्यालसरीसृपम् । परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥ 3॥ ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् । किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ 4॥ ब्राह्मणा ऊचुः॥ गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः । नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥ 5॥ अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते । विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ 6॥ युधिष्ठिर उवाच॥ ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः । सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ 7॥ आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा । त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ 8॥ द्रौपद्या विप्रकर्षेण राज्यापहरणेन च । दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ 9॥ ब्राह्मणा ऊचुः॥ अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव । स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ॥ 10॥ अनुध्यानेन जप्येन विधास्यामः शिवं तव । कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ 11॥ युधिष्ठिर उवाच॥ एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह । न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ 12॥ कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् । मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ 13॥ वैशम्पायन उवाच॥ इत्युक्त्वा स नृपः शोचन्निषसाद महीतले । तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ॥ 14॥ योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥ 14॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 15॥ न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 16॥ अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् । श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ॥ 17॥ अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च । शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ 18॥ श्रूयतां चाभिधास्यामि जनकेन यथा पुरा । आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ 19॥ मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् । तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ॥ 20॥ व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् । दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ 21॥ तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् । आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ 22॥ मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते । मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् ॥ 23॥ मानसेन हि दुःखेन शरीरमुपतप्यते । अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥ 24॥ मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना । प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ॥ 25॥ मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते । स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ 26॥ स्नेहमूलानि दुःखानि स्नेहजानि भयानि च । शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥ 27॥ स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा । अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ 28॥ कोटराग्निर्यथाशेषं समूलं पादपं दहेत् । धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ॥ 29॥ विप्रयोगे न तु त्यागी दोषदर्शी समागमात् । विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥ 30॥ तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात् । स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ॥ 31॥ ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु । न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ 32॥ रागाभिभूतः पुरुषः कामेन परिकृष्यते । इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते ॥ 33॥ तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् । अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ 34॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 35॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति सम्भूता अयोनिज इवानलः ॥ 36॥ यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति । तथाकृतात्मा लोभेन सहजेन विनश्यति ॥ 37॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ 38॥ यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥ 39॥ अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम् । अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ 40॥ तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥ 40॥ कार्पण्यं दर्पमानौ च भयमुद्वेग एव च । अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ 41॥ अर्थस्योपार्जने दुःखं पालने च क्षये तथा । नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥ 42॥ अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः । दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ 43॥ असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः । अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ॥ 44॥ तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः । अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ॥ 45॥ ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ 45॥ त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहेत कः । न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ 46॥ अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ 47॥ युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि । धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ 48॥ युधिष्ठिर उवाच॥ नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम । भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥ 49॥ कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे । भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥ 50॥ संविभागो हि भूतानां सर्वेषामेव शिष्यते । तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ 51॥ तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ 52॥ देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ 53॥ चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ॥ 54॥ अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः । पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ॥ 55॥ नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् । न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥ 56॥ श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि । वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥ 57॥ विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः । विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ॥ 58॥ एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे । तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ॥ 59॥ शौनक उवाच॥ अहो बत महत्कष्टं विपरीतमिदं जगत् । येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ 60॥ शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु । मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ॥ 61॥ ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः । विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥ 62॥ षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा । तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ॥ 63॥ मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् । तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते ॥ 64॥ ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः । विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ॥ 65॥ ततो विहारैराहारैर्मोहितश्च विशां पते । महामोहमुखे मग्नो नात्मानमवबुध्यते ॥ 66॥ एवं पतति संसारे तासु तास्विह योनिषु । अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥ 67॥ ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते । जले भुवि तथाकाशे जायमानः पुनः पुनः ॥ 68॥ अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु । ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥ 69॥ यदिदं वेदवचनं कुरु कर्म त्यजेति च । तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥ 70॥ इज्याध्ययनदानानि तपः सत्यं क्षमा दमः । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ 71॥ तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः । कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥ 72॥ उत्तरो देवयानस्तु सद्भिराचरितः सदा । अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥ 73॥ सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात् । सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥ 74॥ सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् । सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ॥ 75॥ एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ॥ 75॥ रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः । रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ॥ 76॥ योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥ 76॥ तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् । तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥ 77॥ पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते । तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥ 78॥ सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् । तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥ 79॥ \hrule \medskip 3 \medskip वैशम्पायन उवाच॥ शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः । पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥ 1॥ प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः । न चास्मि पालने शक्तो बहुदुःखसमन्वितः ॥ 2॥ परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे । कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ॥ 3॥ मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् । युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ॥ 4॥ पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् । ततोऽनुकम्पया तेषां सविता स्वपिता इव ॥ 5॥ गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः । दक्षिणायनमावृत्तो महीं निविशते रविः ॥ 6॥ क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः । दिवस्तेजः समुद्धृत्य जनयामास वारिणा ॥ 7॥ निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः । ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ 8॥ एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् । पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ॥ 9॥ राजानो हि महात्मानो योनिकर्मविशोधिताः । उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ 10॥ भीमेन कार्तवीर्येण वैन्येन नहुषेण च । तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ 11॥ तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः । तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ 12॥ एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः । धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥ 13॥ पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् । योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ॥ 14॥ गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ॥ 14॥ जनमेजय उवाच॥ कथं कुरूणामृषभः स तु राजा युधिष्ठिरः । विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥ 15॥ वैशम्पायन उवाच॥ शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः । क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ॥ 16॥ धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने । नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ॥ 17॥ सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ 18॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ 19॥ इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ 20॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ 21॥ कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ 22॥ संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 23॥ लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । वरुणः sAgaroM.ashushcha जीमूतो जीवनोऽरिहा ॥ 24॥ भूताश्रयो भूतपतिः सर्वभूतनिषेवितः । मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥ 25॥ जयो विशालो वरदः शीघ्रगः प्राणधारणः । धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ 26॥ द्वादशात्मारविन्दाक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 27॥ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ 28॥ एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ 29॥ शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् । धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ 30॥ सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् ॥ 31॥ सूर्योदये यस्तु समाहितः paThe;tsa पुत्रलाभं धनरत्नसञ्चयान् । लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् ॥ 32॥ इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः । स मुच्यते shokadavAgnisAgarA;llabheta कामान्मनसा यथेप्सितान् ॥ 33॥ \hrule \medskip 4 \medskip वैशम्पायन उवाच॥ ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् । दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥ 1॥ यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि । अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ 2॥ फलमूलामिषं शाकं संस्कृतं यन्महानसे । चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ॥ 3॥ धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ॥ 3॥ लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् । जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ॥ 4॥ द्रौपद्या सह सङ्गम्य पश्यमानोऽभ्ययात्प्रभुः । महानसे तदान्नं तु साधयामास पाण्डवः ॥ 5॥ संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् । अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ॥ 6॥ भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि । शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ॥ 7॥ युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ॥ 7॥ एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः । कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ॥ 8॥ पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु । यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥ 9॥ ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः । द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥ 10॥ \hrule \medskip 5 \medskip वैशम्पायन उवाच॥ वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः । धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ॥ 1॥ प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् । समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ॥ 2॥ एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् । ते चाप्यस्मान्नोद्धरेयुः samUlA;nna कामये तांश्च विनश्यमानान् ॥ 3॥ विदुर उवाच॥ त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति । धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥ 4॥ स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः । आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ॥ 5॥ एतस्य ते दुष्प्रणीतस्य राज;~nsheShasyAhaM परिपश्याम्युपायम् । यथा पुत्रस्तव कौरव्य pApA;nmukto लोके प्रतितिष्ठेत साधु ॥ 6॥ तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् । एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ॥ 7॥ एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः । एवं शेषं यदि पुत्रेषु ते syA;detadrAja.nstvaramANaH कुरुष्व ॥ 8॥ अथैतदेवं न करोषि rAja;ndhruvaM कुरूणां भविता विनाशः । न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ॥ 9॥ येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् । येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ॥ 10॥ उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् । पुत्रं त्यजेममहितं kulasye;tyetadrAjanna च तत्त्वं चकर्थ ॥ 11॥ इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ॥ 11॥ यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीयमाणः पाण्डवैरेकराज्यम् । तापो न ते वै भविता prItiyogA;ttvaM चेन्न गृह्णासि सुतं सहायैः ॥ 12॥ अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ॥ 12॥ अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् । ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥ 13॥ दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् । दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ॥ 14॥ युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य । त्वया पृष्टः kimahamanyadvadeya;metatkRRitvA कृतकृत्योऽसि राजन् ॥ 15॥ धृतराष्ट्र उवाच॥ एतद्वाक्यं विदुर यत्ते sabhAyA;miha प्रोक्तं पाण्डवान्प्राप्य मां च । हितं तेषामहितं mAmakAnA;metatsarvaM मम नोपैति चेतः ॥ 16॥ इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ । तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥ 17॥ असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः । स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ॥ 18॥ स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि । यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ॥ 19॥ वैशम्पायन उवाच॥ एतावदुक्त्वा dhRRitarAShTro.anvapadya;dantarveshma सहसोत्थाय राजन् । नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था बभूवुः ॥ 20॥ \hrule \medskip 6 \medskip वैशम्पायन उवाच॥ पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः । प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥ 1॥ सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते । ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥ 2॥ ततः सरस्वतीकूले समेषु मरुधन्वसु । काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ 3॥ तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे । अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ 4॥ विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः । जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ 5॥ ततो यात्वा विदुरः काननं ta;chChIghrairashvairvAhinA स्यन्दनेन । ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ 6॥ ततोऽपश्यद्विदुरं tUrNamArA;dabhyAyAntaM सत्यसन्धः स राजा । अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ॥ 7॥ कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति । कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥ 8॥ समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् । गाण्डीवे वा संशयिते कथं chi;drAjyaprAptiH संशयिता भवेन्नः ॥ 9॥ तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव । तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ॥ 10॥ समाश्वस्तं विदुरं ते nararShabhA;stato.apRRichChannAgamanAya हेतुम् । स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥ 11॥ विदुर उवाच॥ अवोचन्मां dhRRitarAShTro.anugupta;majAtashatro परिगृह्याभिपूज्य । एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ॥ 12॥ मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव । तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ॥ 13॥ परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः । यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ॥ 14॥ न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥ 15॥ ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति । यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥ 16॥ ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि । नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ॥ 17॥ सोऽहं त्यक्तो धृतराष्ट्रेण rAjaM;stvAM शासितुमुपयातस्त्वरावान् । तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ 18॥ क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः । सं vardhayanstokamivAgnimAtmavA;nsa वै भुङ्क्ते पृथिवीमेक एव ॥ 19॥ यस्याविभक्तं वसु rAjansahAyai;stasya दुःखेऽप्यंशभाजः सहायाः । सहायानामेष सङ्ग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ 20॥ सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः । आत्मा चैषामग्रतो nAtivarte;deva.nvRRittirvardhate भूमिपालः ॥ 21॥ युधिष्ठिर उवाच॥ एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः । यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ 22॥ \hrule \medskip 7 \medskip वैशम्पायन उवाच॥ गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति । धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ॥ 1॥ स सभाद्वारमागम्य विदुरस्मारमोहितः । समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ॥ 2॥ स तु लब्ध्वा पुनः सञ्ज्ञां समुत्थाय महीतलात् । समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ॥ 3॥ भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः । तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥ 4॥ तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै । इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ॥ 5॥ पश्चात्तापाभिसन्तप्तो विदुरस्मारकर्शितः । भ्रातृस्नेहादिदं राजन्सञ्जयं वाक्यमब्रवीत् ॥ 6॥ गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम । यदि जीवति रोषेण मया पापेन निर्धुतः ॥ 7॥ न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन । व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ॥ 8॥ स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् । न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सञ्जय ॥ 9॥ तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च । सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ॥ 10॥ सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः । रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥ 11॥ विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः । भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव शतक्रतुम् ॥ 12॥ युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः । भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ॥ 13॥ राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः । शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥ 14॥ राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः । तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ॥ 15॥ सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् । नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ॥ 16॥ एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः । युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥ 17॥ तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् । दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥ 18॥ अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ । प्रजागरे पपश्यामि विचित्रं देहमात्मनः ॥ 19॥ सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह । क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ॥ 20॥ विदुर उवाच॥ क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् । तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ॥ 21॥ भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः । दीनाभिपातिनो राजन्नात्र कार्या विचारणा ॥ 22॥ पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव । दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ॥ 23॥ वैशम्पायन उवाच॥ अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती । विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥ 24॥ \hrule \medskip 8 \medskip वैशम्पायन उवाच॥ श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् । धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥ 1॥ स सौबलं समानाय्य कर्णदुःशासनावपि । अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥ 2॥ एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः । विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥ 3॥ यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति । पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥ 4॥ अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन । पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ॥ 5॥ विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् । करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥ 6॥ शकुनिरुवाच॥ किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते । गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥ 7॥ सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ । पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ॥ 8॥ अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् । निरस्य समयं भूयः पणोऽस्माकं भविष्यति ॥ 9॥ सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः । छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ॥ 10॥ दुःशासन उवाच॥ एवमेतन्महाप्राज्ञ यथा वदसि मातुल । नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ॥ 11॥ कर्ण उवाच॥ काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् । ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ॥ 12॥ वैशम्पायन उवाच॥ एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥ 13॥ उपलभ्य ततः कर्णो विवृत्य नयने शुभे । रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ॥ 14॥ उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना । अहो मम मतं यत्तन्निबोधत नराधिपाः ॥ 15॥ प्रियं सर्वे चिकीर्षामो राज्ञः किङ्करपाणयः । न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ॥ 16॥ वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः । गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥ 17॥ तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् । निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥ 18॥ यावदेव परिद्यूना यावच्छोकपरायणाः । यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ॥ 19॥ तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः । बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ॥ 20॥ एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक् । निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः ॥ 21॥ तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा । आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ 22॥ प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः । प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ॥ 23॥ \hrule \medskip 9 \medskip व्यास उवाच॥ धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम । वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ॥ 1॥ न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् । निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ॥ 2॥ ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे । विमोक्ष्यन्ति विषं क्रुद्धाः करवेयेषु भारत ॥ 3॥ तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः । पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ॥ 4॥ वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः । वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ॥ 5॥ यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् । यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥ 6॥ विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः । अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥ 7॥ समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत । उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ॥ 8॥ अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः । पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥ 9॥ ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः । यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ॥ 10॥ अथ वा जायमानस्य यच्छीलमनुजायते । श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ 11॥ कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा । भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ॥ 12॥ \hrule \medskip 10 \medskip धृतराष्ट्र उवाच॥ भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् । मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ॥ 1॥ नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च । गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ॥ 2॥ परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् । पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ 3॥ व्यास उवाच॥ वैचित्रवीर्य नृपते सत्यमाह यथा भवान् । दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ॥ 4॥ इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः । अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ॥ 5॥ अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् । सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ॥ 6॥ त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल । गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ॥ 7॥ इन्द्र उवाच॥ किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् । मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ॥ 8॥ सुरभिरुवाच॥ विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप । अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ 9॥ पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् । प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ॥ 10॥ एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप । कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ॥ 11॥ एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् । अपरोऽल्पबलप्राणः कृशो धमनिसन्ततः ॥ 12॥ कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ 12॥ वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः । नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ 13॥ ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता । अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ 14॥ इन्द्र उवाच॥ तव पुत्रसहस्रेषु पीड्यमानेषु शोभने । किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ॥ 15॥ सुरभिरुवाच॥ यदि पुत्रसहस्रं मे सर्वत्र सममेव मे । दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥ 16॥ व्यास उवाच॥ तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः । जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ 17॥ प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् । कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥ 18॥ तद्यथा सुरभिः प्राह सममेवास्तु ते तथा । सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ॥ 19॥ यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक । विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥ 20॥ चिराय तव पुत्राणां शतमेकश्च पार्थिव । पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥ 21॥ कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि । इति दीनेषु पार्थेषु मनो मे परितप्यते ॥ 22॥ यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि । दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥ 23॥ \hrule \medskip 11 \medskip धृतराष्ट्र उवाच॥ एवमेतन्महाप्राज्ञ यथा वदसि नो मुने । अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ 1॥ भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् । तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ 2॥ यदि त्वहमनुग्राह्यः कौरवेषु दया यदि । अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ 3॥ व्यास उवाच॥ अयमायाति वै राजन्मैत्रेयो भगवानृषिः । अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ॥ 4॥ एष दुर्योधनं पुत्रं तव राजन्महानृषिः । अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ॥ 5॥ ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया । अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ 6॥ वैशम्पायन उवाच॥ एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत । पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥ 7॥ दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुङ्गवम् । प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 8॥ सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले । कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ॥ 9॥ समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः । कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥ 10॥ मैत्रेय उवाच॥ तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् । यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ॥ 11॥ तं जटाजिनसंवीतं तपोवननिवासिनम् । समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ 12॥ तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् । अनयं द्यूतरूपेण महापायमुपस्थितम् ॥ 13॥ ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया । सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥ 14॥ नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति । यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ॥ 15॥ मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् । किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ 16॥ दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन । तेन न भ्राजसे राजंस्तापसानां समागमे ॥ 17॥ वैशम्पायन उवाच॥ ततो व्यावृत्य राजानं दुर्योधनममर्षणम् । उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ॥ 18॥ दुर्योधन महाबाहो निबोध वदतां वर । वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ॥ 19॥ मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः । पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ 20॥ ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः । सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ॥ 21॥ सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः । हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ॥ 22॥ हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ॥ 22॥ इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् । आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ॥ 23॥ तं भीमः समरश्लाघी बलेन बलिनां वरः । जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ 24॥ पश्य दिग्विजये राजन्यथा भीमेन पातितः । जरासन्धो महेष्वासो नागायुतबलो युधि ॥ 25॥ सम्बन्धी वासुदेवश्च येषां श्यालश्च पार्षतः । कस्तान्युधि समासीत जरामरणवान्नरः ॥ 26॥ तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ । कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ 27॥ एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते । ऊरुं गजकराकारं करेणाभिजघान सः ॥ 28॥ दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् । न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ॥ 29॥ तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् । दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ 30॥ स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः । विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे ॥ 31॥ ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः । मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ 32॥ यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि । तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ॥ 33॥ त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् । यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ॥ 34॥ इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः । प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ 35॥ मैत्रेय उवाच॥ शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा । शापो न भविता तात विपरीते भविष्यति ॥ 36॥ वैशम्पायन उवाच॥ स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा । मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ 37॥ मैत्रेय उवाच॥ नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः । एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ 38॥ वैशम्पायन उवाच॥ इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् । किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ॥ 39॥ \hrule \medskip किर्मीरवधपर्व 12 \medskip धृतराष्ट्र उवाच॥ किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् । रक्षसा भीमसेनस्य कथमासीत्समागमः ॥ 1॥ विदुर उवाच॥ शृणु भीमस्य कर्मेदमतिमानुषकर्मणः । श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ 2॥ इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः । जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥ 3॥ रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप । प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ॥ 4॥ तद्वनं तापसा नित्यं शेषाश्च वनचारिणः । दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥ 5॥ तेषां प्रविशतां तत्र मार्गमावृत्य भारत । दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ॥ 6॥ बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् । स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥ 7॥ दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् । सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥ 8॥ सृजन्तं राक्षसीं मायां महारावविराविणम् । मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ॥ 9॥ तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् । विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ॥ 10॥ सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् । तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ॥ 11॥ तस्योरुवाताभिहता ताम्रपल्लवबाहवः । विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ॥ 12॥ तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः । रजसा संवृतं तेन नष्टर्ष्कमभवन्नभः ॥ 13॥ पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः । पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ॥ 14॥ स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् । आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥ 15॥ तं समासाद्य वित्रस्ता कृष्णा कमललोचना । अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ॥ 16॥ दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा । पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥ 17॥ मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः । इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ॥ 18॥ अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् । रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ॥ 19॥ पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ॥ 19॥ स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः । काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ॥ 20॥ तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः । को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ॥ 21॥ प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् । अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ॥ 22॥ वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः । युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥ 23॥ के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम् । युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ॥ 24॥ युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः । आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥ 25॥ पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः । सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥ 26॥ हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः । वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥ 27॥ किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम । उपपादितमद्येह चिरकालान्मनोगतम् ॥ 28॥ भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः । चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ॥ 29॥ सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् । अनेन हि मम भ्राता बको विनिहतः प्रियः ॥ 30॥ वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा । विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ॥ 31॥ हिडिम्बश्च सखा मह्यं दयितो वनगोचरः । हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ॥ 32॥ सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् । प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ॥ 33॥ अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् । तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥ 34॥ अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च । शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ॥ 35॥ यदि तेन पुरा मुक्तो भीमसेनो बकेन वै । अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥ 36॥ एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् । सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ॥ 37॥ एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः । नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥ 38॥ ततो भीमो महाबाहुरारुज्य तरसा द्रुम । दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ॥ 39॥ चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् । निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥ 40॥ निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् । अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ॥ 41॥ इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः । निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ॥ 42॥ तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥ 42॥ यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि । पातयामास वेगेन कुलिशं मघवानिव ॥ 43॥ असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत । चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥ 44॥ तदुदस्तमलातं तु भीमः प्रहरतां वरः । पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥ 45॥ किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् । दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ॥ 46॥ तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ॥ 47॥ शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः । यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ॥ 48॥ मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः । चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥ 49॥ तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते । राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥ 50॥ ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः । प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ॥ 51॥ तं शिलाताडनजडं पर्यधावत्स राक्षसः । बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥ 52॥ तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् । उभावपि चकाशेते प्रयुद्धौ वृषभाविव ॥ 53॥ तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः । नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥ 54॥ दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः । कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥ 55॥ अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः । मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ॥ 56॥ तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् । तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥ 57॥ तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा । शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥ 58॥ अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः । धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥ 59॥ स भीमेन परामृष्टो दुर्बलो बलिना रणे । व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥ 60॥ तत एनं परिश्रान्तमुपलभ्य वृकोदरः । योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ॥ 61॥ विनदन्तं महानादं भिन्नभेरीसमस्वनम् । भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥ 62॥ तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः । प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ॥ 63॥ आक्रम्य स कटीदेशे जानुना राक्षसाधमम् । अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ॥ 64॥ अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् । भूतले पातयामास वाक्यं चेदमुवाच ह ॥ 65॥ हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् । करिष्यसि गतश्चासि यमस्य सदनं प्रति ॥ 66॥ इत्येवमुक्त्वा puruShapravIra;staM राक्षसं क्रोधविवृत्तनेत्रः । प्रस्रस्तवस्त्राभरणं sphuranta;mudbhrAntachittaM व्यसुमुत्ससर्ज ॥ 67॥ तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः । भीमं प्रशस्याथ guNairanekai;rhRRiShTAstato द्वैतवनाय जग्मुः ॥ 68॥ एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप । भीमेन वचनात्तस्य धर्मराजस्य कौरव ॥ 69॥ ततो निष्कण्टकं कृत्वा वनं तदपराजितः । द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥ 70॥ समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः । प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ॥ 71॥ भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः । विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ॥ 72॥ स मया गच्छता मार्गे विनिकीर्णो भयावहः । वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥ 73॥ तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत । ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥ 74॥ वैशम्पायन उवाच॥ एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम् । श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥ 75॥ \hrule \medskip कैरातपर्व 13 \medskip वैशम्पायन उवाच॥ भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह । पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ॥ 1॥ पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः । केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥ 2॥ वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः । गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥ 3॥ वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः । परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ॥ 4॥ वासुदेव उवाच॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 5॥ ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् । निकृत्योपचरन्वध्य एष धर्मः सनातनः ॥ 6॥ वैशम्पायन उवाच॥ पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् । अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ॥ 7॥ सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः । कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥ 8॥ पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः । प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥ 9॥ अर्जुन उवाच॥ दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः । व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ 10॥ दश वर्षसहस्राणि दश वर्षशतानि च । पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ॥ 11॥ ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन । अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ 12॥ अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः । आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥ 13॥ प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् । तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ॥ 14॥ आतिष्ठस्तप एकेन पादेन नियमे स्थितः ॥ 14॥ क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव । निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ 15॥ निहत्य नरकं भौममाहृत्य मणिकुण्डले । प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ 16॥ कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् । अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ 17॥ ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः । मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥ 18॥ स त्वं नारायणो भूत्वा हरिरासीः परन्तप । ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥ 19॥ वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः । अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ 20॥ तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः । अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ 21॥ शतं शतसहस्राणि सुवर्णस्य जनार्दन । एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ॥ 22॥ अदितेरपि पुत्रत्वमेत्य यादवनन्दन । त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ॥ 23॥ शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप । त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ॥ 24॥ सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः । अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ 25॥ सादिता मौरवाः पाशा निसुन्दनरकौ हतौ । कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ 26॥ जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह । भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ॥ 27॥ तथा पर्जन्यघोषेण रथेनादित्यवर्चसा । अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ॥ 28॥ इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् । हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ॥ 29॥ इरावत्यां तथा भोजः कार्तवीर्यसमो युधि । गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ 30॥ तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन । द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ 31॥ न क्रोधो न च मात्सर्यं नानृतं मधुसूदन । त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ 32॥ आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा । आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ 33॥ युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन । आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ॥ 34॥ नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते । कर्माणि यानि देव त्वं बाल एव महाद्युते ॥ 35॥ कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् । वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ 36॥ वैशम्पायन उवाच॥ एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः । तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥ 37॥ ममैव त्वं तवैवाहं ये मदीयास्तवैव ते । यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ 38॥ नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् । लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ॥ 39॥ अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत । नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥ 40॥ तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु । धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ॥ 41॥ पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह । अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ 42॥ पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् । स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ॥ 43॥ विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन । यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ॥ 44॥ ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम । सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ॥ 45॥ साध्यानामपि देवानां वसूनामीश्वरेश्वरः । लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ 46॥ दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो । जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ॥ 47॥ विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् । आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ॥ 48॥ राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् । सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥ 49॥ त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः । लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ॥ 50॥ नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ 50॥ मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् । त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ 51॥ सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन । ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ 52॥ कथं नु भार्या पार्थानां तव कृष्ण सखी विभो । धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ 53॥ स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता । एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥ 54॥ राजमध्ये सभायां तु रजसाभिसमीरिताम् । दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ 55॥ दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन । जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ॥ 56॥ नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ॥ 57॥ गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् । ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ 58॥ धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् । यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ 59॥ शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा । यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ 60॥ भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 61॥ आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत । भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ 62॥ नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन । ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ 63॥ पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः । एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥ 64॥ प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ 65॥ कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः । प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ 66॥ नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः । किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ 67॥ अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा । सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥ 68॥ नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् । अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ 69॥ धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् । यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ 70॥ य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् । अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ 71॥ भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥ 72॥ तज्जीर्णमविकारेण सहान्नेन जनार्दन । सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ 73॥ प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् । बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ॥ 74॥ यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥ 75॥ आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ 76॥ प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ 77॥ पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते । शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥ 78॥ यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् । महद्व्यसनमापन्ना शिखिना परिवारिता ॥ 79॥ हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् । अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥ 80॥ तत्र भीमो महाबाहुर्वायुवेगपराक्रमः । आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥ 81॥ वैनतेयो यथा पक्षी गरुडः पततां वरः । तथैवाभिपतिष्यामि भयं वो नेह विद्यते ॥ 82॥ आर्यामङ्केन वामेन राजानं दक्षिणेन च । अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥ 83॥ सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् । भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥ 84॥ ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः । अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ॥ 85॥ श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः । सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥ 86॥ भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् । पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥ 87॥ तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः । पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ॥ 88॥ तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः । भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥ 89॥ केन सार्धं कथयसि आनयैनं ममान्तिकम् । हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ॥ 90॥ सा कृपासङ्गृहीतेन हृदयेन मनस्विनी । नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ॥ 91॥ स नादान्विनदन्घोरान्राक्षसः पुरुषादकः । अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ 92॥ तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली । अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥ 93॥ इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् । संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥ 94॥ गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा । नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ॥ 95॥ तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः । सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥ 96॥ हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह । हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ॥ 97॥ ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः । एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥ 98॥ प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् । ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ॥ 99॥ तत्राप्यासादयामासुर्बकं नाम महाबलम् । पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥ 100॥ तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः । सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥ 101॥ लब्धाहमपि तत्रैव वसता सव्यसाचिना । यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ॥ 102॥ एवं सुयुद्धे पार्थेन जिताहं मधुसूदन । स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ॥ 103॥ एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः । निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ॥ 104॥ त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः । विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ॥ 105॥ एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् । दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ॥ 106॥ कुले महति जातास्मि दिव्येन विधिना किल । पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥ 107॥ कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती । पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥ 108॥ इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना । पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥ 109॥ स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ । अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥ 110॥ चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः । बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ॥ 111॥ नैव मे पतयः सन्ति न पुत्रा मधुसूदन । न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ॥ 112॥ ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् । न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥ 113॥ अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे । रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ॥ 114॥ बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् । निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ॥ 115॥ यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः । सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥ 116॥ पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् । शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥ 117॥ धृष्टद्युम्न उवाच॥ अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् । दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ॥ 118॥ रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते । अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥ 119॥ वैशम्पायन उवाच॥ इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता । तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥ 120॥ \hrule \medskip 14 \medskip वासुदेव उवाच॥ नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप । यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ॥ 1॥ आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः । आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ॥ 2॥ वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् । भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ॥ 3॥ वैचित्रवीर्यं राजानमलं द्यूतेन कौरव । पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ॥ 4॥ तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः । वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ॥ 5॥ अभक्षितविनाशं च देवनेन विशां पते । सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥ 6॥ स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् । व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः ॥ 7॥ तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः । विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥ 8॥ एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च । अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥ 9॥ एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् । द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥ 10॥ एवमुक्तो यदि मया गृह्णीयाद्वचनं मम । अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ॥ 11॥ न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः । पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥ 12॥ अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः । सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् ॥ 13॥ असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा । येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ॥ 14॥ सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन । अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥ 15॥ श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः । तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ॥ 16॥ अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ । ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ॥ 17॥ \hrule \medskip सौभवधोपाख्यानम् 15 \medskip युधिष्ठिर उवाच॥ असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन । क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ॥ 1॥ कृष्ण उवाच॥ शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ । विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ॥ 2॥ महातेजा महाबाहुर्यः स राजा महायशाः । दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ 3॥ यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति । स रोषवशसम्प्राप्तो नामृष्यत दुरात्मवान् ॥ 4॥ श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः । उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥ 5॥ स तत्र योधितो राजन्बालकैर्वृष्णिपुङ्गवैः । आगतः कामगं सौभमारुह्यैव नृशंसकृत् ॥ 6॥ ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा । पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥ 7॥ उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः । वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ॥ 8॥ तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् । आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥ 9॥ तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् । अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥ 10॥ क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति । मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ॥ 11॥ अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् । शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥ 12॥ मम पापस्वभावेन भ्राता येन निपातितः । शिशुपालो महीपालस्तं वधिष्ये महीतले ॥ 13॥ भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि । प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥ 14॥ एवमादि महाराज विलप्य दिवमास्थितः । कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ 15॥ तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः । मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ॥ 16॥ ततोऽहमपि कौरव्य रोषव्याकुललोचनः । निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥ 17॥ आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव । प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ 18॥ ततः सौभवधायाहं प्रतस्थे पृथिवीपते । स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥ 19॥ ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप । आहूय शाल्वं समरे युद्धाय समवस्थितः ॥ 20॥ सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह । वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥ 21॥ एतत्कार्यं महाबाहो येनाहं नागमं तदा । श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ॥ 22॥ \hrule \medskip 16 \medskip युधिष्ठिर उवाच॥ वासुदेव महाबाहो विस्तरेण महामते । सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ॥ 1॥ वासुदेव उवाच॥ हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् । उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ॥ 2॥ अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन । शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः ॥ 3॥ तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् । अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥ 4॥ पुरी समन्ताद्विहिता सपताका सतोरणा । सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥ 5॥ सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा । सकचग्रहणी चैव सोल्कालातावपोथिका ॥ 6॥ सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका । समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला ॥ 7॥ सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा । लोहचर्मवती चापि साग्निः सहुडशृङ्गिका ॥ 8॥ शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ । द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ॥ 9॥ पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने । अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ॥ 10॥ मध्यमेन च गुल्मेन रक्षिता सारसञ्ज्ञिता । उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः ॥ 11॥ आघोषितं च नगरे न पातव्या सुरेति ह । प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥ 12॥ प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः । इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ॥ 13॥ आनर्ताश्च तथा सर्वे नटनर्तकगायनाः । बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसञ्चयान् ॥ 14॥ सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः । परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥ 15॥ उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः । समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ॥ 16॥ प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् । प्रकृत्या चायुधोपेतं विशेषेण तदानघ ॥ 17॥ सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् । तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥ 18॥ न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते । वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥ 19॥ अनु रथ्यासु सर्वासु चत्वरेषु च कौरव । बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥ 20॥ दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् । कृतापदानं च तदा बलमासीन्महाभुज ॥ 21॥ न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी । नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥ 22॥ एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः । आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥ 23॥ \hrule \medskip 17 \medskip वासुदेव उवाच॥ तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा । प्रभूतनरनागेन बलेनोपविवेश ह ॥ 1॥ समे निविष्टा सा सेना प्रभूतसलिलाशये । चतुरङ्गबलोपेता शाल्वराजाभिपालिता ॥ 2॥ वर्जयित्वा श्मशानानि देवतायतनानि च । वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ॥ 3॥ अनीकानां विभागेन पन्थानः षट्कृताभवन् । प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ॥ 4॥ सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् । रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् ॥ 5॥ तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् । विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ॥ 6॥ संनिवेश्य च कौरव्य द्वारकायां नरर्षभ । अभिसारयामास तदा वेगेन पतगेन्द्रवत् ॥ 7॥ तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा । निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥ 8॥ असहन्तोऽभियानं तच्छाल्वराजस्य कौरव । चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ॥ 9॥ ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः । संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः ॥ 10॥ गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे । योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ॥ 11॥ तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् । मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ॥ 12॥ तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः । क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ॥ 13॥ ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह । मुमोच मायाविहितं शरजालं महत्तरम् ॥ 14॥ ततो मायामयं जालं माययैव विदार्य सः । साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥ 15॥ ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः । अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥ 16॥ तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ । वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥ 17॥ अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः । वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥ 18॥ स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् । चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ॥ 19॥ तया त्वभिहतो राजन्वेगवानपतद्भुवि । वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ॥ 20॥ तस्मिन्निपतिते वीरे गदानुन्ने महासुरे । प्रविश्य महतीं सेनां योधयामास मे सुतः ॥ 21॥ चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः । महारथः समाज्ञातो महाराज महाधनुः ॥ 22॥ ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः । वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ॥ 23॥ अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः । विनदन्तौ महाराज सिंहाविव महाबलौ ॥ 24॥ रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् । अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥ 25॥ स विविन्ध्याय सक्रोधः समाहूय महारथः । चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥ 26॥ विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् । कामगेन स सौभेन शाल्वः पुनरुपागमत् ॥ 27॥ ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् । दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥ 28॥ ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् । आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥ 29॥ सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि । निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् ॥ 30॥ अहं सौभपतेः सेनामायसैर्भुजगैरिव । धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ॥ 31॥ आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति । मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥ 32॥ एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन । विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ॥ 33॥ \hrule \medskip 18 \medskip वासुदेव उवाच॥ एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ । दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥ 1॥ उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् । उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥ 2॥ विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः । तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥ 3॥ स विद्युच्चलितं चापं विहरन्वै तलात्तलम् । मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥ 4॥ नास्य विक्षिपतश्चापं संदधानस्य चासकृत् । अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ॥ 5॥ मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य । सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् ॥ 6॥ जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी । वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥ 7॥ ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः । शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ॥ 8॥ अभियानं तु वीरेण प्रद्युम्नेन महाहवे । नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह ॥ 9॥ स रोषमदमत्तो वै कामगादवरुह्य च । प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः ॥ 10॥ तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः । समेता ददृशुर्लोका बलिवासवयोरिव ॥ 11॥ तस्य मायामयो वीर रथो हेमपरिष्कृतः । सध्वजः सपताकश्च सानुकर्षः सतूणवान् ॥ 12॥ स तं रथवरं श्रीमान्समारुह्य किल प्रभो । मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः ॥ 13॥ ततो बाणमयं वर्षं व्यसृजत्तरसा रणे । प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ॥ 14॥ स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् । शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम ॥ 15॥ स शाल्वबाणइ राजेन्द्र विद्धो रुक्मिणिनन्दनः । मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥ 16॥ तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः । बिभेद हृदयं पत्री स पपात मुमोह च ॥ 17॥ तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि । सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् ॥ 18॥ हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते । नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप ॥ 19॥ तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् । मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ॥ 20॥ तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः । जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ॥ 21॥ तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् । ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥ 22॥ ततो मोहं समापन्ने तनये मम भारत । मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् ॥ 23॥ स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः । निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥ 24॥ \hrule \medskip 19 \medskip वासुदेव उवाच॥ शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे । वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः ॥ 1॥ हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा । प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ॥ 2॥ तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः । रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ॥ 3॥ नातिदूरापयाते तु रथे रथवरप्रणुत् । धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् ॥ 4॥ सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः । नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ 5॥ कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे । विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥ 6॥ सूत उवाच॥ जानार्दने न मे मोहो नापि मे भयमाविशत् । अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥ 7॥ सोऽपयामि शनैर्वीर बलवानेष पापकृत् । मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ 8॥ आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् । रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥ 9॥ एकश्चासि महाबाहो बहवश्चापि दानवाः । नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ॥ 10॥ वासुदेव उवाच॥ एवं ब्रुवति सूते तु तदा मकरकेतुमान् । उवाच सूतं कौरव्य निवर्तय रथं पुनः ॥ 11॥ दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन । व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥ 12॥ न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् । यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ 13॥ तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च । विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥ 14॥ त्वं च सूतकुले जातो विनीतः सूतकर्मणि । धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ 15॥ स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे । अपयानं पुनः सौते मैवं कार्षीः कथञ्चन ॥ 16॥ अपयातं हतं पृष्ठे भीतं रणपलायिनम् । गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ 17॥ केशवस्याग्रजो वापि नीलवासा मदोत्कटः । किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ 18॥ किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः । अपयातं रणात्सौते साम्बश्च समितिञ्जयः ॥ 19॥ चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ । अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ 20॥ शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम् । स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति सङ्गताः ॥ 21॥ प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् । धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ 22॥ धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा । मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥ 23॥ भारं हि मयि संन्यस्य यातो मधुनिहा हरिः । यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ॥ 24॥ कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः । शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ 25॥ स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः । तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥ 26॥ उपयातं दुराधर्षं शङ्खचक्रगदाधरम् । पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ 27॥ सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः । मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥ 28॥ त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः । त्वयापनीतो विवशो न जीवेयं कथञ्चन ॥ 29॥ स निवर्त रथेनाशु पुनर्दारुकनन्दन । न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ॥ 30॥ न जीवितमहं सौते बहु मन्ये कदाचन । अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥ 31॥ कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् । अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ 32॥ न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज । मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥ 33॥ \hrule \medskip 20 \medskip वासुदेव उवाच॥ एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे । प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥ 1॥ न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् । युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा ॥ 2॥ आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः । सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ 3॥ त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् । कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ 4॥ स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया । पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥ 5॥ दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः । वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ॥ 6॥ एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे । रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ॥ 7॥ मण्डलानि विचित्राणि यमकानीतराणि च । सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ 8॥ प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः । उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥ 9॥ ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् । दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ॥ 10॥ सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ । चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ 11॥ अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् । यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ॥ 12॥ दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् । भूय एव महाबाहो प्रययौ हयसंमतः ॥ 13॥ ततो बाणान्बहुविधान्पुनरेव स सौभराट् । मुमोच तनये वीरे मम रुक्मिणिनन्दने ॥ 14॥ तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा । रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ॥ 15॥ छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् । आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ 16॥ प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः । ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ॥ 17॥ ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः । शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥ 18॥ तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते । रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ॥ 19॥ तमर्चितं sarvadAshArhapUgai;rAshIrbhirarkajvalanaprakAsham | दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् ॥ 20॥ ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः । नारदं प्रेषयामासुः श्वसनं च महाबलम् ॥ 21॥ तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् । नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन ॥ 22॥ संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे । एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ॥ 23॥ मृत्युरस्य महाबाहो रणे देवकिनन्दनः । कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति ॥ 24॥ ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् । सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥ 25॥ तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः । व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ 26॥ स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः । सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ 27॥ \hrule \medskip 21 \medskip वासुदेव उवाच॥ आनर्तनगरं मुक्तं ततोऽहमगमं तदा । महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ 1॥ अपश्यं द्वारकां चाहं महाराज हतत्विषम् । निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥ 2॥ अनभिज्ञेयरूपाणि द्वारकोपवनानि च । दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ 3॥ अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम् । किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ॥ 4॥ एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् । रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥ 5॥ ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः । विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥ 6॥ ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् । राजानमाहुकं चैव तथैवानकदुन्दुभिम् ॥ 7॥ सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ॥ 7॥ अप्रमादः सदा कार्यो नगरे यादवर्षभाः । शाल्वराजविनाशाय प्रयातं मां निबोधत ॥ 8॥ नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति । सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ॥ 9॥ त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ॥ 9॥ ते मयाश्वासिता वीरा यथावद्भरतर्षभ । सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ॥ 10॥ तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः । वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ॥ 11॥ सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः । प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ 12॥ प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः । कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ॥ 13॥ समतीत्य बहून्देशान्गिरींश्च बहुपादपान् । सरांसि सरितश्चैव मार्त्तिकावतमासदम् ॥ 14॥ तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् । प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥ 15॥ ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः । समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥ 16॥ स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर । आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ 17॥ तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः । पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥ 18॥ स चापि पापप्रकृतिर्दैतेयापसदो नृप । मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ 19॥ सैनिकान्मम सूतं च हयांश्च समवाकिरत् । अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥ 20॥ ततः शतसहस्राणि शराणां नतपर्वणाम् । चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥ 21॥ ते हयान्मे रथं चैव तदा दारुकमेव च । छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ॥ 22॥ न हया न रथो वीर न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ 23॥ ततोऽहमपि कौरव्य शराणामयुतान्बहून् । अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥ 24॥ न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत । खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥ 25॥ ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः । हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ 26॥ मत्कार्मुकविनिर्मुक्ता दानवानां महारणे । अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥ 27॥ ततो हलहलाशब्दः सौभमध्ये व्यवर्धत । वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥ 28॥ ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः । नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ॥ 29॥ ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् । जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥ 30॥ तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा । मायायुद्धेन महता योधयामास मां युधि ॥ 31॥ ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः । पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ॥ 32॥ तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् । तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ 33॥ ततोऽभवत्तम इव प्रभातमिव चाभवत् । दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ 34॥ एवं मायां विकुर्वाणो योधयामास मां रिपुः । विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ॥ 35॥ यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ 35॥ ततो व्योम महाराज शतसूर्यमिवाभवत् । शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ 36॥ ततो नाज्ञायत तदा दिवारात्रं तथा दिशः । ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥ 37॥ ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ॥ 37॥ तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् । लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ॥ 38॥ \hrule \medskip 22 \medskip वासुदेव उवाच॥ एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः । युध्यमानो मया सङ्ख्ये वियदभ्यागमत्पुनः ॥ 1॥ ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च । चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ॥ 2॥ तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव । द्विधा त्रिधा चाच्छिनमाशु muktai;stato.antarikShe निनदो बभूव ॥ 3॥ ततः शतसहस्रेण शराणां नतपर्वणाम् । दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥ 4॥ ततो मामब्रवीद्वीर दारुको विह्वलन्निव । स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ॥ 5॥ इति तस्य निशम्याहं सारथेः करुणं वचः । अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥ 6॥ न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये । अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ॥ 7॥ स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् । अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥ 8॥ अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे । अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ॥ 9॥ अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् । त्वरितो रथमभ्येत्य सौहृदादिव भारत ॥ 10॥ आहुकस्य वचो वीर तस्यैव परिचारकः । विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ॥ 11॥ द्वारकाधिपतिर्वीर आह त्वामाहुको वचः । केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥ 12॥ उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन । विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥ 13॥ तदलं साधु युद्धेन निवर्तस्व जनार्दन । द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥ 14॥ इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः । निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥ 15॥ सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् । जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ॥ 16॥ अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन । तेषु रक्षां समाधाय प्रयातः सौभपातने ॥ 17॥ बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा । सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ॥ 18॥ साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥ 18॥ एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन । शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥ 19॥ हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः । बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ॥ 20॥ सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः । सुविह्वलो महाराज पुनः शाल्वमयोधयम् ॥ 21॥ ततोऽपश्यं महाराज प्रपतन्तमहं तदा । सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥ 22॥ तस्य रूपं प्रपततः पितुर्मम नराधिप । ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥ 23॥ विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः । प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥ 24॥ ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम । मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥ 25॥ ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् । मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥ 26॥ प्रसार्य बाहू पततः प्रसार्य चरणावपि । रूपं पितुरपश्यं तच्छकुनेः पततो यथा ॥ 27॥ तं पतन्तं महाबाहो शूलपट्टिशपाणयः । अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ॥ 28॥ ततो मुहूर्तात्प्रतिलभ्य sa~nj~nA;mahaM तदा वीर महाविमर्दे । न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ॥ 29॥ ततो ममासीन्मनसि मायेयमिति निश्चितम् । प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ॥ 30॥ \hrule \medskip 23 \medskip वासुदेव उवाच॥ ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः । शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥ 1॥ शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः । अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥ 2॥ ततो नादृश्यत तदा सौभं कुरुकुलोद्वह । अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ॥ 3॥ अथ दानवसङ्घास्ते विकृताननमूर्धजाः । उदक्रोशन्महाराज विष्ठिते मयि भारत ॥ 4॥ ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे । अयोजयं तद्वधाय ततः शब्द उपारमत् ॥ 5॥ हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः । शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः ॥ 6॥ तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् । शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ॥ 7॥ एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत । नादयामासुरसुरास्ते चापि निहता मया ॥ 8॥ ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत । सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥ 9॥ ततो लोकान्तकरणो दानवो वानराकृतिः । शिलावर्षेण सहसा महता मां समावृणोत् ॥ 10॥ सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः । वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥ 11॥ ततोऽहं पर्वतचितः सहयः सहसारथिः । अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥ 12॥ ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा । ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ॥ 13॥ ततो हाहाकृतं सर्वमभूत्किल विशां पते । द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥ 14॥ ततो विषण्णमनसो मम राजन्सुहृज्जनाः । रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥ 15॥ द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि । एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥ 16॥ ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् । वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥ 17॥ ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः । हया मम महाराज वेपमाना इवाभवन् ॥ 18॥ मेघजालमिवाकाशे विदार्याभ्युदितं रविम् । दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥ 19॥ ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप । साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ॥ 20॥ अलं कृष्णावमन्यैनं साधु यत्नं समाचर । मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ॥ 21॥ जहि शाल्वं महाबाहो मैनं जीवय केशव । सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ॥ 22॥ न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा । योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥ 23॥ स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो । जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥ 24॥ नैष मार्दवसाध्यो वै मतो नापि सखा तव । येन त्वं योधितो वीर द्वारका चावमर्दिता ॥ 25॥ एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः । तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥ 26॥ वधाय शाल्वराजस्य सौभस्य च निपातने । दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥ 27॥ ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् । आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ॥ 28॥ यक्षाणां राक्षसानां च दानवानां च संयुगे । राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥ 29॥ क्षुरान्तममलं चक्रं कालान्तकयमोपमम् । अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ॥ 30॥ जहि सौभं स्ववीर्येण ये चात्र रिपवो मम । इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥ 31॥ रूपं सुदर्शनस्यासीदाकाशे पततस्तदा । द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ॥ 32॥ तत्समासाद्य नगरं सौभं व्यपगतत्विषम् । मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥ 33॥ द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् । महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥ 34॥ तस्मिन्निपतिते सौभे चक्रमागात्करं मम । पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ॥ 35॥ ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे । द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥ 36॥ तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः । हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥ 37॥ ततोऽहं समवस्थाप्य रथं सौभसमीपतः । शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥ 38॥ तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् । दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः ॥ 39॥ एवं निहत्य समरे शाल्वं सौभं निपात्य च । आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ॥ 40॥ एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् । यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ॥ 41॥ वैशम्पायन उवाच॥ एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः । आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ॥ 42॥ अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् । राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥ 43॥ सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् । आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥ 44॥ सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा । द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥ 45॥ ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः । द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥ 46॥ धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् । जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥ 47॥ केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा । आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥ 48॥ ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः । विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥ 49॥ समवायः स राजेन्द्र सुमहाद्भुतदर्शनः । आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥ 50॥ युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः । शशास पुरुषान्काले रथान्योजयतेति ह ॥ 51॥ \hrule \medskip 24 \medskip वैशम्पायन उवाच॥ तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च । यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ॥ 1॥ आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः । हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥ 2॥ प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् । मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः ॥ 3॥ ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च । तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन ॥ 4॥ ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः । तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥ 5॥ स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः । तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥ 6॥ पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा । ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः ॥ 7॥ ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः । हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः ॥ 8॥ वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् । पौरानिमाञ्जानपदांश्च sarvA;nhitvA प्रयातः क्व नु धर्मराजः ॥ 9॥ धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् । अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ॥ 10॥ स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् । शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः ॥ 11॥ चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् । तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः ॥ 12॥ तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच । आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ॥ 13॥ द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च । प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ॥ 14॥ इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् । मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ॥ 15॥ आमन्त्र्य पार्थं च वृकोदरं च; धनञ्जयं याज्ञसेनीं यमौ च । प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ॥ 16॥ \hrule \medskip 25 \medskip वैशम्पायन उवाच॥ ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः । अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥ 1॥ द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने । समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥ 2॥ बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् । यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ॥ 3॥ एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः । गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ॥ 4॥ अर्जुन उवाच॥ भवानेव महर्षीणां वृद्धानां पर्युपासिता । अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ॥ 5॥ त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ । द्वैपायनप्रभृतयो नारदश्च महातपाः ॥ 6॥ यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी । देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥ 7॥ सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः । प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ 8॥ त्वमेव राजञ्जानासि श्रेयःकारणमेव च । यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥ 9॥ इदं द्वैतवनं नाम सरः पुण्यजनोचितम् । बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥ 10॥ अत्रेमा द्वादश समा विहरेमेति रोचये । यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ॥ 11॥ युधिष्ठिर उवाच॥ ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् । गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ॥ 12॥ वैशम्पायन उवाच॥ ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः । ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥ 13॥ ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः । स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ॥ 14॥ बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् । तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ 15॥ ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह । पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ॥ 16॥ तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः । तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श ॥ 17॥ महाद्रुमाणां शिखरेषु tasthu;rmanoramAM वाचमुदीरयन्तः । mayUradAtyUhachakorasa~NghA;stasminvane काननकोकिलाश्च ॥ 18॥ करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् । महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श ॥ 19॥ मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् । तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् ॥ 20॥ ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् । विवेश धर्मात्मवतां variShTha;striviShTapaM शक्र इवामितौजाः ॥ 21॥ तं सत्यसन्धं sahitAbhipetu;rdidRRikShavashchAraNasiddhasa~NghAH | वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं सम्परिवार्य तस्थुः ॥ 22॥ स तत्र सिद्धानभिवाद्य sarvA;npratyarchito राजवद्देववच्च । विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥ 23॥ स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य । प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा ॥ 24॥ भीमश्च कृष्णा च धनञ्जयश्च; यमौ च ते चानुचरा नरेन्द्रम् । विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः ॥ 25॥ लतावतानावनतः स pANDavai;rmahAdrumaH पञ्चभिरुग्रधन्विभिः । बभौ nivAsopagatairmahAtmabhi;rmahAgirirvAraNayUthapairiva || 26|| \hrule \medskip 26 \medskip वैशम्पायन उवाच॥ तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् । विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु ॥ 1॥ यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः । द्विजातिमुख्यानृषभः कुरूणां; सन्तर्पयामास महानुभावः ॥ 2॥ इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् । पुरोहितः sarvasamRRiddhatejA;shchakAra धौम्यः पितृवत्कुरूणाम् ॥ 3॥ अपेत्य राष्ट्राद्वसतां तु teShA;mRRiShiH पुराणोऽतिथिराजगाम । तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥ 4॥ स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च । संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः ॥ 5॥ तं धर्मराजो विमना ivAbravI;tsarve ह्रिया सन्ति तपस्विनोऽमी । भवानिदं किं स्मयतीव hRRiShTa;stapasvinAM पश्यतां मामुदीक्ष्य ॥ 6॥ मार्कण्डेय उवाच॥ न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः । तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि ॥ 7॥ स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् । धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ ॥ 8॥ सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता । पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार ॥ 9॥ स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः । विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् ॥ 10॥ नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य । सत्येन तेऽप्यजयंस्तात lokA;nneshe बलस्येति चरेदधर्मम् ॥ 11॥ अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् । विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् ॥ 12॥ धात्रा विधिर्यो विहितः purANa;staM पूजयन्तो नरवर्य सन्तः । सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् ॥ 13॥ mahAbalAnparvatakUTamAtrA;nviShANinaH पश्य गजान्नरेन्द्र । स्थितान्निदेशे नरवर्य dhAtu;rneshe बलस्येति चरेदधर्मम् ॥ 14॥ सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा । स्वयोनितस्तत्कुरुते prabhAvA;nneshe बलस्येति चरेदधर्मम् ॥ 15॥ सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य । यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ ॥ 16॥ यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य । ततः श्रियं तेजसा स्वेन dIptA;mAdAsyase पार्थिव कौरवेभ्यः ॥ 17॥ वैशम्पायन उवाच॥ तमेवमुक्त्वा वचनं maharShi;stapasvimadhye सहितं सुहृद्भिः । आमन्त्र्य धौम्यं सहितांश्च pArthAM;stataH प्रतस्थे दिशमुत्तरां सः ॥ 18॥ \hrule \medskip 27 \medskip वैशम्पायन उवाच॥ वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु । अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥ 1॥ ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः । ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥ 2॥ यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः । आसीदुच्चार्यमाणानां निस्वनो हृदयङ्गमः ॥ 3॥ ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् । संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥ 4॥ अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् । सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥ 5॥ पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् । होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ॥ 6॥ चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः । भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥ 7॥ आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः । सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया ॥ 8॥ इदं तु वचनं पार्थ शृण्वेकाग्रमना मम । भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥ 9॥ ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह । उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥ 10॥ नाब्राह्मणस्तात चिरं bubhUShe;dichChannimaM लोकममुं च जेतुम् । विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् ॥ 11॥ चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् । नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥ 12॥ अनूनमासीदसुरस्य kAmai;rvairochaneH श्रीरपि चाक्षयासीत् । लब्ध्वा महीं brAhmaNasamprayogA;tteShvAcharanduShTamato व्यनश्यत् ॥ 13॥ नाब्राह्मणं भूमिरियं sabhUti;rvarNaM द्वितीयं भजते चिराय । समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः ॥ 14॥ कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम् । ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ॥ 15॥ ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् । तौ यदा चरतः सार्धमथ लोकः प्रसीदति ॥ 16॥ यथा हि सुमहानग्निः कक्षं दहति सानिलः । तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ॥ 17॥ ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् । अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ॥ 18॥ अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय । यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय ॥ 19॥ ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर । तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥ 20॥ ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् । युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥ 21॥ द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः । इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥ 22॥ कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः । हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥ 23॥ ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः । ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥ 24॥ एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥ 25॥ \hrule \medskip 28 \medskip वैशम्पायन उवाच॥ ततो वनगताः पार्थाः सायाह्ने सह कृष्णया । उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥ 1॥ प्रिया च दर्शनीया च पण्डिता च पतिव्रता । ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥ 2॥ न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन । विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥ 3॥ यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् । भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन ॥ 4॥ वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥ 4॥ आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः । यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ॥ 5॥ सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः । ईदृशं दुःखमानीय मोदते पापपूरुषः ॥ 6॥ चतुर्णामेव पापानामश्रु वै नापतत्तदा । त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥ 7॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ॥ 8॥ इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम । दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥ 9॥ इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् । शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ॥ 10॥ दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् । दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ॥ 11॥ यदपश्यं सभायां त्वां राजभिः परिवारितम् । तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ 12॥ या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् । सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥ 13॥ या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा । दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ॥ 14॥ यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः । ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ॥ 15॥ यतीनामगृहाणां ते तथैव गृहमेधिनाम् । दीयते भोजनं राजन्नतीव गुणवत्प्रभो ॥ 16॥ तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ 16॥ यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः । अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥ 17॥ सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः । अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥ 18॥ भीमसेनमिमं चापि दुःखितं वनवासिनम् । ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ॥ 19॥ भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत । सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 20॥ सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा । तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 21॥ कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः । त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥ 22॥ योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना । शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥ 23॥ यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः । यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥ 24॥ तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः । ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 25॥ दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् । न च ते वर्धते मन्युस्तेन मुह्यामि भारत ॥ 26॥ यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् । तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 27॥ यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः । प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः ॥ 28॥ क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः । तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 29॥ श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे । नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 30॥ दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर । सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 31॥ द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः । मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 32॥ नूनं च तव नैवास्ति मन्युर्भरतसत्तम । यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ॥ 33॥ न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् । तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥ 34॥ यो न दर्शयते तेजः क्षत्रियः काल आगते । सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥ 35॥ तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन । तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥ 36॥ तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति । अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ॥ 37॥ \hrule \medskip 29 \medskip द्रौपद्युवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥ 1॥ असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् । बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥ 2॥ क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत । एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥ 3॥ श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् । करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ 4॥ तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः । सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥ 5॥ प्रह्लाद उवाच॥ न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा । इति तात विजानीहि द्वयमेतदसंशयम् ॥ 6॥ यो नित्यं क्षमते तात बहून्दोषान्स विन्दति । भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ॥ 7॥ सर्वभूतानि चाप्यस्य न नमन्ते कदाचन । तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥ 8॥ अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् । आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥ 9॥ यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च । भोजनान्यथ पानानि सर्वोपकरणानि च ॥ 10॥ आददीरन्नधिकृता यथाकाममचेतसः । प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥ 11॥ न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन । अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥ 12॥ क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि । प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥ 13॥ अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः । दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥ 14॥ तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् । दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ॥ 15॥ एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् । अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥ 16॥ अस्थाने यदि वा स्थाने सततं रजसावृतः । क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥ 17॥ मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः । प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥ 18॥ सोऽवमानादर्थहानिमुपालम्भमनादरम् । सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः ॥ 19॥ क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् । भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥ 20॥ योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति । तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ 21॥ यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् । अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥ 22॥ तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ॥ 22॥ काले मृदुर्यो भवति काले भवति दारुणः । स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ 23॥ क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् । ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ॥ 24॥ पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि । उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥ 25॥ अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् । न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ 26॥ अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् । पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ॥ 27॥ सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् । द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥ 28॥ अजानता भवेत्कश्चिदपराधः कृतो यदि । क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥ 29॥ मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् । नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ॥ 30॥ देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः । नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते ॥ 31॥ तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ॥ 31॥ एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः । अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ॥ 32॥ द्रौपद्युवाच॥ तदहं तेजसः कालं तव मन्ये नराधिप । धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥ 33॥ न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति । तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥ 34॥ मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः । काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ॥ 35॥ \hrule \medskip 30 \medskip युधिष्ठिर उवाच॥ क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः । इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ॥ 1॥ यो हि संहरते क्रोधं भावस्तस्य सुशोभने । यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ॥ 2॥ तस्याभावाय भवति क्रोधः परमदारुणः ॥ 2॥ क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते । तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥ 3॥ क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि । क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥ 4॥ वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥ 5॥ हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजयेदपि । आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥ 6॥ एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः । इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥ 7॥ तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् । एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते ॥ 8॥ आत्मानं च परं चैव त्रायते महतो भयात् । क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ॥ 9॥ मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः । बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥ 10॥ तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः । तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥ 11॥ विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति । स नाशयित्वा क्लेष्टारं परलोके च नन्दति ॥ 12॥ तस्माद्बलवता चैव दुर्बलेन च नित्यदा । क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥ 13॥ मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः । क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥ 14॥ सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता । तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ॥ 15॥ मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ॥ 15॥ तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः । न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ॥ 16॥ यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते । तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥ 17॥ क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति । न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥ 18॥ हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि । तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥ 19॥ दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः । गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥ 20॥ क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते । कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ॥ 21॥ क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते । रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ॥ 22॥ तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् । श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥ 23॥ यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् । अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥ 24॥ यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः । न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥ 25॥ अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः । एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥ 26॥ आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् । प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥ 27॥ हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् । हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥ 28॥ एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते । प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ॥ 29॥ ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे । तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥ 30॥ यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः । तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥ 31॥ क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने । क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ॥ 32॥ आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा । यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ॥ 33॥ प्रभाववानपि नरस्तस्य लोकाः सनातनाः । क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥ 34॥ अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावता कृष्णे काश्यपेन महात्मना ॥ 35॥ क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ॥ 36॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ॥ 37॥ अति ब्रह्मविदां लोकानति चापि तपस्विनाम् । अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ॥ 38॥ क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ॥ 39॥ तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ॥ 40॥ भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ॥ 40॥ क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥ 41॥ क्षमावतामयं लोकः परश्चैव क्षमावताम् । इह संमानमृच्छन्ति परत्र च शुभां गतिम् ॥ 42॥ येषां मन्युर्मनुष्याणां क्षमया निहतः सदा । तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ 43॥ इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् । श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥ 44॥ पितामहः शान्तनवः शमं सम्पूजयिष्यति । आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ॥ 45॥ कृपश्च सञ्जयश्चैव शममेव वदिष्यतः ॥ 45॥ सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च । पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ 46॥ एतैर्हि राजा नियतं चोद्यमानः शमं प्रति । राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥ 47॥ कालोऽयं दारुणः प्राप्तो भरतानामभूतये । निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥ 48॥ सुयोधनो नार्हतीति क्षमामेवं न विन्दति । अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ॥ 49॥ एतदात्मवतां वृत्तमेष धर्मः सनातनः । क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ॥ 50॥ \hrule \medskip 31 \medskip द्रौपद्युवाच॥ नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव । पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ॥ 1॥ नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च । पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥ 2॥ त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् । यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥ 3॥ न हि तेऽध्यगमज्जातु तदानीं नाद्य भारत । धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह ॥ 4॥ धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते । ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥ 5॥ भीमसेनार्जुनौ चैव माद्रेयौ च मया सह । त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥ 6॥ राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः । इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥ 7॥ अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते । बुद्धिः सततमन्वेति छायेव पुरुषं निजा ॥ 8॥ नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः । अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥ 9॥ स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् । दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ॥ 10॥ ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः । यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ॥ 11॥ आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि । नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते ॥ 12॥ यदिदं वैश्वदेवान्ते सायम्प्रातः प्रदीयते । तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ॥ 13॥ इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये । वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ॥ 14॥ अस्मिन्नपि महारण्ये विजने दस्युसेविते । राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ॥ 15॥ अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः । एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥ 16॥ राजन्परीतया बुद्ध्या विषमेऽक्षपराजये । राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ॥ 17॥ ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः । कथमक्षव्यसनजा बुद्धिरापतिता तव ॥ 18॥ अतीव मोहमायाति मनश्च परिदूयते । निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ॥ 19॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥ 20॥ धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये । दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ 21॥ यथा दारुमयी योषा नरवीर समाहिता । ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥ 22॥ आकाश इव भूतानि व्याप्य सर्वाणि भारत । ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥ 23॥ शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः । ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ॥ 24॥ मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः । धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥ 25॥ नात्माधीनो मनुष्योऽयं कालं भवति कञ्चन । स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ॥ 26॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥ 27॥ यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः । धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥ 28॥ आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः । व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ 29॥ हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम् । येन कारयते कर्म शुभाशुभफलं विभुः ॥ 30॥ पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः । यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ॥ 31॥ अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः । अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ 32॥ अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च । अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ 33॥ यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः । अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥ 34॥ एवं स भगवान्देवः स्वयम्भूः प्रपितामहः । हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥ 35॥ सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः । क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव ॥ 36॥ न मातृपितृवद्राजन्धाता भूतेषु वर्तते । रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ॥ 37॥ आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् । अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ॥ 38॥ तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने । धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥ 39॥ आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि । धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥ 40॥ कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति । कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥ 41॥ अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति । कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥ 42॥ \hrule \medskip 32 \medskip युधिष्ठिर उवाच॥ वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः । उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥ 1॥ नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत । ददामि देयमित्येव यजे यष्टव्यमित्युत ॥ 2॥ अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् । गृहानावसता कृष्णे यथाशक्ति करोमि तत् ॥ 3॥ धर्मं चरामि सुश्रोणि न धर्मफलकारणात् । आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ॥ 4॥ धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ॥ 4॥ न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति । यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥ 5॥ अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः । धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥ 6॥ धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः । वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥ 7॥ वेदाध्यायी धर्मपरः कुले जातो यशस्विनि । स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥ 8॥ पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः । शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥ 9॥ प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः । मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ॥ 10॥ व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः । अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥ 11॥ प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् । शापानुग्रहणे शक्तान्देवैरपि गरीयसः ॥ 12॥ एते हि धर्ममेवादौ वर्णयन्ति सदा मम । कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥ 13॥ अतो नार्हसि कल्याणि धातारं धर्ममेव च । रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥ 14॥ धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति । आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ॥ 15॥ इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् । एतावान्मन्यते बालो मोहमन्यत्र गच्छति ॥ 16॥ प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते । ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥ 17॥ प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः । कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥ 18॥ यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते । अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥ 19॥ आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् । सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥ 20॥ शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः । पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥ 21॥ धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारमृच्छतः ॥ 22॥ अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः । अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥ 23॥ निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् । विघातेनैव युज्येयुर्न चार्थं किञ्चिदाप्नुयुः ॥ 24॥ तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च । दानमार्जवमेतानि यदि स्युरफलानि वै ॥ 25॥ नाचरिष्यन्परे धर्मं परे परतरे च ये । विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥ 26॥ ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः । ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥ 27॥ फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे । धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ॥ 28॥ स चायं सफलो धर्मो न धर्मोऽफल उच्यते । दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥ 29॥ त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् । वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥ 30॥ एतावदेव पर्याप्तमुपमानं शुचिस्मिते । कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥ 31॥ बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः । तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा ॥ 32॥ कर्मणामुत पुण्यानां पापानां च फलोदयः । प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥ 33॥ नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः । रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ॥ 34॥ कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः । प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥ 35॥ न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः । यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥ 36॥ कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् । ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ॥ 37॥ तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु । व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥ 38॥ ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः । शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ॥ 39॥ यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् । उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन ॥ 40॥ \hrule \medskip 33 \medskip द्रौपद्युवाच॥ नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन । ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥ 1॥ आर्ताहं प्रलपामीदमिति मां विद्धि भारत । भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ॥ 2॥ कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन । अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ 3॥ आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् । जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥ 4॥ जङ्गमेषु विशेषेण मनुष्या भरतर्षभ । इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥ 5॥ उत्थानमभिजानन्ति सर्वभूतानि भारत । प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ 6॥ पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः । अपि धाता विधाता च यथायमुदके बकः ॥ 7॥ स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः । कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ॥ 8॥ तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा । भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ॥ 9॥ उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि । अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ॥ 10॥ नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथञ्चन ॥ 10॥ यश्च दिष्टपरो लोके यश्चायं हठवादकः । उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ॥ 11॥ यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् । अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥ 12॥ तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् । आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥ 13॥ अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः । तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ 14॥ यच्चापि किञ्चित्पुरुषो दिष्टं नाम लभत्युत । दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥ 15॥ यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः । प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ॥ 16॥ स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् । तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥ 17॥ एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा । यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ॥ 18॥ धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः । विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ॥ 19॥ यद्ध्ययं पुरुषः किञ्चित्कुरुते वै शुभाशुभम् । तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥ 20॥ कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि । स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ॥ 21॥ तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः । सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥ 22॥ मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा । बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ॥ 23॥ सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ । अगारनगराणां हि सिद्धिः पुरुषहइतुकी ॥ 24॥ तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः । धिया धीरो विजानीयादुपायं चास्य सिद्धये ॥ 25॥ ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये । तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥ 26॥ कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् । इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥ 27॥ इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् । पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ॥ 28॥ कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते । असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥ 29॥ सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत । पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ॥ 30॥ न चैवैतावता कार्यं मन्यन्त इति चापरे । अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ॥ 31॥ दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ॥ 31॥ किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः । पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ॥ 32॥ कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ॥ 32॥ तथैव धाता भूतानामिष्टानिष्टफलप्रदः । यदि न स्यान्न भूतानां कृपणो नाम कश्चन ॥ 33॥ यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः । तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ॥ 34॥ त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः । तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥ 35॥ कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः । एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ॥ 36॥ कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर । एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥ 37॥ असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते । कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ॥ 38॥ अलक्ष्मीराविशत्येनं शयानमलसं नरम् । निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ 39॥ अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः । धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ॥ 40॥ एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् । न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥ 41॥ अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते । वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ॥ 42॥ अन्येषां कर्म सफलमस्माकमपि वा पुनः । विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् ॥ 43॥ पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत । आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥ 44॥ वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः । यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ॥ 45॥ तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् । इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ॥ 46॥ कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत । निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ॥ 47॥ सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ॥ 47॥ बहूनां समवाये हि भावानां कर्म सिध्यति । गुणाभावे फलं न्यूनं भवत्यफलमेव वा ॥ 48॥ अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ॥ 48॥ देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये । युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ॥ 49॥ अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः । भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥ 50॥ यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः । साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥ 51॥ व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर । अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ॥ 52॥ उत्थानयुक्तः सततं परेषामन्तरैषणे । आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ 53॥ न चैवात्मावमन्तव्यः पुरुषेण कदाचन । न ह्यात्मपरिभूतस्य भूतिर्भवति भारत ॥ 54॥ एवं संस्थितिका सिद्धिरियं लोकस्य भारत । चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः ॥ 55॥ ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् । सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ ॥ 56॥ नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा । तेषां साङ्कथ्यमश्रौषमहमेतत्तदा गृहे ॥ 57॥ स मां राजन्कर्मवतीमागतामाह सान्त्वयन् । शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥ 58॥ \hrule \medskip 34 \medskip वैशम्पायन उवाच॥ याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः । निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ॥ 1॥ राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् । धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥ 2॥ नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा । अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥ 3॥ गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् । आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥ 4॥ धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः । अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥ 5॥ भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् । अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ 6॥ कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः । हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥ 7॥ भवतः प्रियमित्येवं महद्व्यसनमीदृशम् । धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥ 8॥ कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् । आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥ 9॥ यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि । भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥ 10॥ अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः । अवीराचरितां राजन्न बलस्थैर्निषेविताम् ॥ 11॥ यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः । न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥ 12॥ भवान्धर्मो धर्म इति सततं व्रतकर्शितः । कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥ 13॥ दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् । अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥ 14॥ स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् । आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥ 15॥ अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः । अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥ 16॥ तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् । सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ॥ 17॥ अथ वा वयमेवैतान्निहत्य भरतर्षभ । आददीमहि गां सर्वां तथापि श्रेय एव नः ॥ 18॥ सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् । काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥ 19॥ आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे । अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥ 20॥ कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा । व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ॥ 21॥ सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् । जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥ 22॥ यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः । न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥ 23॥ यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः । रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥ 24॥ अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति । स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥ 25॥ सततं यश्च कामार्थी नेतरावनुतिष्ठति । मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥ 26॥ तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् । कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ 27॥ तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः । प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥ 28॥ सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः । इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥ 29॥ द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते । स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ॥ 30॥ अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति । अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ॥ 31॥ न हि कामेन कामोऽन्यः साध्यते फलमेव तत् । उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥ 32॥ इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा । एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥ 33॥ कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति । स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥ 34॥ व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः । प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥ 35॥ तस्य नाशं विनाशं वा जरया मरणेन वा । अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥ 36॥ इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च । विषये वर्तमानानां या प्रीतिरुपजायते ॥ 37॥ स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥ 37॥ एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च । न धर्मपर एव स्यान्न चार्थपरमो नरः ॥ 38॥ न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥ 38॥ धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् । अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ 39॥ कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् । वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ 40॥ धर्मं चार्थं च कामं च यथावद्वदतां वर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥ 41॥ मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् । प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ॥ 42॥ तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् । जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥ 43॥ विदितश्चैव ते धर्मः सततं चरितश्च ते । जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥ 44॥ दानं यज्ञः सतां पूजा वेदधारणमार्जवम् । एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥ 45॥ एष नार्थविहीनेन शक्यो राजन्निषेवितुम् । अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥ 46॥ धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते । धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥ 47॥ न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् । वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥ 48॥ प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः । तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥ 49॥ भैक्षचर्या न विहिता न च विट्शूद्रजीविका । क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥ 50॥ उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः । उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥ 51॥ अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् । क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥ 52॥ प्रजापालनसम्भूतं फलं तव न गर्हितम् । एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥ 53॥ तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि । स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥ 54॥ स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः । वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ॥ 55॥ न हि केवलधर्मात्मा पृथिवीं जातु कश्चन । पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥ 56॥ जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् । निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ 57॥ भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः । निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥ 58॥ एवं बलवतः सर्वमिति बुद्ध्वा महीपते । जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥ 59॥ न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः । भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥ 60॥ सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि । न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ॥ 61॥ सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा । न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥ 62॥ अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता । बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥ 63॥ अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः । न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ॥ 64॥ एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः । बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ॥ 65॥ अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः । भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ 66॥ सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि । नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ 67॥ सर्वथा संहतैरेव दुर्बलैर्बलवानपि । अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ 68॥ यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः । अत्ति चैव तथैव त्वं सवितुः सदृशो भव ॥ 69॥ एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् । विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥ 70॥ अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा । इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥ 71॥ भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च । कथायुक्ताः परिषदः पृथग्राजन्समागताः ॥ 72॥ इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते । समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥ 73॥ यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि । अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ॥ 74॥ यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् । सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥ 75॥ ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः । मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ॥ 76॥ पौरजानपदाः सर्वे प्रायशः कुरुनन्दन । सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥ 77॥ श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा । सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥ 78॥ इति निर्वचनं लोके चिरं चरति भारत । अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ॥ 79॥ स भवान्रथमास्थाय सर्वोपकरणान्वितम् । त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ॥ 80॥ वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् । अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ॥ 81॥ आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ॥ 81॥ अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा । श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥ 82॥ न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् । स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥ 83॥ न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत । यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥ 84॥ सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च । कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ॥ 85॥ \hrule \medskip 35 \medskip युधिष्ठिर उवाच॥ असंशयं भारत satyameta;dyanmA तुदन्वाक्यशल्यैः क्षिणोषि । न त्वा विगर्हे pratikUlameta;nmamAnayAddhi व्यसनं व आगात् ॥ 1॥ अहं ह्यक्षानन्वपद्यं jihIrSha;nrAjyaM सराष्ट्रं धृतराष्ट्रस्य पुत्रात् । तन्मा शठः कितवः pratyadevI;tsuyodhanArthaM सुबलस्य पुत्रः ॥ 2॥ महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् । अमायिनं मायया pratyadevI;ttato.apashyaM वृजिनं भीमसेन ॥ 3॥ अक्षान्हि दृष्ट्वा shakuneryathAva;tkAmAnulomAnayujo युजश्च । शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ॥ 4॥ यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः । न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् ॥ 5॥ स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् । दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ॥ 6॥ त्वं चापि तद्वेत्थ धनञ्जयश्च; पुनर्द्यूतायागतानां सभां नः । यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ॥ 7॥ वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो । अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ॥ 8॥ त्वां चेच्छ्रुत्वा तात तथा charanta;mavabhotsyante भारतानां चराः स्म । अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ॥ 9॥ चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् । ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ॥ 10॥ वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् । वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति ॥ 11॥ तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे । इत्थं च देशाननुसञ्चरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ 12॥ सुयोधनश्चापि न shAntimichCha;nbhUyaH स मन्योर्वशमन्वगच्छत् । उद्योजयामास कुरूंश्च sarvA;nye चास्य केचिद्वशमन्वगच्छन् ॥ 13॥ तं सन्धिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः । आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ॥ 14॥ तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः । बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ॥ 15॥ प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः । प्राप्तं तु कालं त्वभिपद्य pashchA;tkiM मामिदानीमतिवेलमात्थ ॥ 16॥ भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा । यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम ॥ 17॥ न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये । कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः ॥ 18॥ यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा । महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ॥ 19॥ श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते । मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ॥ 20॥ मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च । राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ॥ 21॥ \hrule \medskip 36 \medskip भीमसेन उवाच॥ सन्धिं कृत्वैव कालेन अन्तकेन पतत्रिणा । अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ॥ 1॥ प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः । फेनधर्मा महाराज फलधर्मा तथैव च ॥ 2॥ निमेषादपि कौन्तेय यस्यायुरपचीयते । सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ॥ 3॥ यो नूनममितायुः स्यादथ वापि प्रमाणवित् । स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥ 4॥ प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश । आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ॥ 5॥ शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् । प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥ 6॥ यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः । अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥ 7॥ यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् । अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ॥ 8॥ हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव । हत्वा द्विषन्तं सङ्ग्रामे भुक्त्वा बाह्वर्जितं वसु ॥ 9॥ हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम । अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥ 10॥ अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः । येनाहमभिसन्तप्तो न नक्तं न दिवा शये ॥ 11॥ अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे । आस्ते परमसन्तप्तो नूनं सिंह इवाशये ॥ 12॥ योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः । सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ॥ 13॥ नकुलः सहदेवश्च वृद्धा माता च वीरसूः । तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥ 14॥ सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः । अहमेकोऽभिसन्तप्तो माता च प्रतिविन्ध्यतः ॥ 15॥ प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन । सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥ 16॥ नेतः पापीयसी काचिदापद्राजन्भविष्यति । यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥ 17॥ शीलदोषाद्घृणाविष्ट आनृशंस्यात्परन्तप । क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥ 18॥ घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः । अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥ 19॥ अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् । क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ॥ 20॥ कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् । बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ॥ 21॥ तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् । छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥ 22॥ अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च । दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ॥ 23॥ बृहच्छाल इवानूपे शाखापुष्पपलाशवान् । हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥ 24॥ इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू । नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥ 25॥ पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् । विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥ 26॥ मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः । अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ॥ 27॥ तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः । राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ॥ 28॥ न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः । अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥ 29॥ तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् । आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ॥ 30॥ अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश । परिमाणेन तान्पश्य तावतः परिवत्सरान् ॥ 31॥ अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः । पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥ 32॥ अथ वानडुहे राजन्साधवे साधुवाहिने । सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ॥ 33॥ तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया । क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ॥ 34॥ \hrule \medskip 37 \medskip वैशम्पायन उवाच॥ भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः । निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ॥ 1॥ स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् । भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ॥ 2॥ एवमेतन्महाबाहो यथा वदसि भारत । इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद ॥ 3॥ महापापानि कर्माणि यानि केवलसाहसात् । आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥ 4॥ सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते । सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥ 5॥ त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् । आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ॥ 6॥ भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् । भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ॥ 7॥ धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः । सर्व एव कृतास्त्राश्च सततं चाततायिनः ॥ 8॥ राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः । संश्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ॥ 9॥ दुर्योधनहिते युक्ता न तथास्मासु भारत । पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥ 10॥ सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः । संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥ 11॥ दुर्योधनेन ते वीरा मानिताश्च विशेषतः । प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः ॥ 12॥ समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च । द्रोणस्य च महाबाहो कृपस्य च महात्मनः ॥ 13॥ अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः । तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् ॥ 14॥ सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः । अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥ 15॥ अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः । सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ॥ 16॥ अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् । अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥ 17॥ न निद्रामधिगच्छामि चिन्तयानो वृकोदर । अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥ 18॥ एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः । बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन ॥ 19॥ तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः । आजगाम महायोगी व्यासः सत्यवतीसुतः ॥ 20॥ सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः । युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः ॥ 21॥ युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् । मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ ॥ 22॥ भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत । यत्ते भयममित्रघ्न हृदि सम्परिवर्तते ॥ 23॥ तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना । तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ॥ 24॥ तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् । अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥ 25॥ श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम । येनाभिभविता शत्रून्रणे पार्थो धनञ्जयः ॥ 26॥ गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव । विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ॥ 27॥ यामवाप्य महाबाहुरर्जुनः साधयिष्यति ॥ 27॥ अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु । वरुणं च धनेशं च धर्मराजं च पाण्डव ॥ 28॥ शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥ 28॥ ऋषिरेष महातेजा नारायणसहायवान् । पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ॥ 29॥ अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च । समादाय महाबाहुर्महत्कर्म करिष्यति ॥ 30॥ वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् । निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥ 31॥ एकत्र चिरवासो हि न प्रीतिजननो भवेत् । तापसानां च शान्तानां भवेदुद्वेगकारकः ॥ 32॥ मृगाणामुपयोगश्च वीरुदोषधिसङ्क्षयः । बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ॥ 33॥ एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः । प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥ 34॥ धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः । अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ 35॥ युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः । धारयामास मेधावी काले काले समभ्यसन् ॥ 36॥ स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः । ययौ सरस्वतीतीरे काम्यकं नाम काननम् ॥ 37॥ तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा । ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥ 38॥ ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः । न्यविशन्त महात्मानः सामात्याः सपदानुगाः ॥ 39॥ तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः । धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ॥ 40॥ चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः । पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥ 41॥ \hrule \medskip 38 \medskip वैशम्पायन उवाच॥ कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः । संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ 1॥ विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् । सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥ 2॥ स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः । धनञ्जयं धर्मराजो रहसीदमुवाच ह ॥ 3॥ भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत । धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ 4॥ ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् । सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ॥ 5॥ ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः । संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ॥ 6॥ सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा । शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥ 7॥ अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा । त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः ॥ 8॥ तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ॥ 8॥ कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया । तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ॥ 9॥ तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ 9॥ देवतानां यथाकालं प्रसादं प्रतिपालय । तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ 10॥ धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः । न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ 11॥ इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ॥ 11॥ वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् । तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ॥ 12॥ शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति । दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥ 13॥ एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः । दीक्षितं विधिना तेन यतवाक्कायमानसम् ॥ 14॥ अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ॥ 14॥ निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् । धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ॥ 15॥ कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् । हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥ 16॥ प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः । वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥ 17॥ तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् । अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ 18॥ क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥ 18॥ तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् । मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ॥ 19॥ यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय । तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥ 20॥ मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् । ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ॥ 21॥ नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे । रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ॥ 22॥ नैव नः पार्थ भोगेषु न धने नोत जीविते । तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥ 23॥ त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते । जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥ 24॥ आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ॥ 24॥ नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् । स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ॥ 25॥ दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ॥ 25॥ ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः । प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ 26॥ तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः । युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ 27॥ सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः । मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥ 28॥ हिमवन्तमतिक्रम्य गन्धमादनमेव च । अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥ 29॥ इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः । अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ॥ 30॥ ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् । ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ॥ 31॥ सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः । कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ॥ 32॥ निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ॥ 32॥ नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः । विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ 33॥ नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित् । निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ॥ 34॥ इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् । तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ॥ 35॥ न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ॥ 35॥ तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव । वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ 36॥ एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः । प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥ 37॥ ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे । त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥ 38॥ प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव । इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ॥ 39॥ कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ॥ 39॥ एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः । न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ॥ 40॥ न च सर्वामरैश्वर्यं कामये त्रिदशाधिप । भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ॥ 41॥ अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ 41॥ एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् । सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ 42॥ यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् । तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ 43॥ क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः । दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ 44॥ इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः । अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ 45॥ \hrule \medskip 39 \medskip जनमेजय उवाच॥ भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः । विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ॥ 1॥ कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः । वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥ 2॥ किं च तेन कृतं तत्र वसता ब्रह्मवित्तम । कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥ 3॥ एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम । त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥ 4॥ अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः । भवेन सह सङ्ग्रामं चकाराप्रतिमं किल ॥ 5॥ पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ॥ 5॥ यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् । शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥ 6॥ यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद । न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ॥ 7॥ चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥ 7॥ वैशम्पायन उवाच॥ कथयिष्यामि ते तात कथामेतां महात्मनः । दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥ 8॥ गात्रसंस्पर्शसम्बन्धं त्र्यम्बकेण सहानघ । पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥ 9॥ युधिष्ठिरनियोगात्स जगामामितविक्रमः । शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् ॥ 10॥ दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः । महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥ 11॥ दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ॥ 11॥ ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः । त्वरया परया युक्तस्तपसे धृतनिश्चयः ॥ 12॥ वनं कण्टकितं घोरमेक एवान्वपद्यत ॥ 12॥ नानापुष्पफलोपेतं नानापक्षिनिषेवितम् । नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ 13॥ ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् । शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥ 14॥ पुष्पवर्षं च सुमहन्निपपात महीतले । मेघजालं च विततं छादयामास सर्वतः ॥ 15॥ अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः । शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥ 16॥ तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् । नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ॥ 17॥ हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा । पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥ 18॥ मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः । पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ॥ 19॥ रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा । तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥ 20॥ दर्भचीरं निवस्याथ दण्डाजिनविभूषितः । पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ॥ 21॥ द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ॥ 21॥ तृतीयमपि मासं स पक्षेणाहारमाचरन् । शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ॥ 22॥ चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम् । वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ॥ 23॥ ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥ 23॥ सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः । विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥ 24॥ ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् । शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ॥ 25॥ सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥ 25॥ एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः । उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ॥ 26॥ तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् । सन्तापयति नः सर्वानसौ साधु निवार्यताम् ॥ 27॥ महेश्वर उवाच॥ शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः । अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् ॥ 28॥ नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः । यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ॥ 29॥ वैशम्पायन उवाच॥ ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः । प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ॥ 30॥ \hrule \medskip 40 \medskip वैशम्पायन उवाच॥ गतेषु तेषु सर्वेषु तपस्विषु महात्मसु । पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥ 1॥ कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् । विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥ 2॥ श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् । निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥ 3॥ देव्या सहोमया श्रीमान्समानव्रतवेषया । नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥ 4॥ किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः । अशोभत तदा राजन्स देवोऽतीव भारत ॥ 5॥ क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा । नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥ 6॥ स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः । मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥ 7॥ वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् । हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥ 8॥ गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् । सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥ 9॥ यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् । तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥ 10॥ तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् । किरातरूपी सहसा वारयामास शङ्करः ॥ 11॥ मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः । अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥ 12॥ किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः । प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥ 13॥ तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः । मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ॥ 14॥ यथाशनिविनिष्पेषो वज्रस्येव च पर्वते । तथा तयोः संनिपातः शरयोरभवत्तदा ॥ 15॥ स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव । ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ॥ 16॥ ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् । किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ॥ 17॥ तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ॥ 17॥ को भवानटते शून्ये वने स्त्रीगणसंवृतः । न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ॥ 18॥ किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः । मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ॥ 19॥ कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे । न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ॥ 20॥ तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ॥ 20॥ इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव । उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ॥ 21॥ ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः । ममैव च प्रहारेण जीविताद्व्यवरोपितः ॥ 22॥ दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः । अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥ 23॥ स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव । घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥ 24॥ ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः । शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥ 25॥ ततोऽर्जुनः शरवर्षं किराते समवासृजत् । तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः ॥ 26॥ मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् । अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ॥ 27॥ स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनञ्जयः । परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ॥ 28॥ अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः । गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥ 29॥ कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः । विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥ 30॥ न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः । शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥ 31॥ देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः । अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ 32॥ ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः । व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥ 33॥ तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः । शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥ 34॥ क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा । वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् ॥ 35॥ चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् । पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥ 36॥ किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः । अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ॥ 37॥ अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् । नयामि दण्डधारस्य यमस्य सदनं प्रति ॥ 38॥ सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा । तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ॥ 39॥ ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत । युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥ 40॥ तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि । मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ॥ 41॥ तस्य मूर्धानमासाद्य पफालासिवरो हि सः ॥ 41॥ ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः । यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ॥ 42॥ किरातरूपी भगवांस्ततः पार्थो महाबलः । मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ॥ 43॥ प्रजहार दुराधर्षे किरातसमरूपिणि ॥ 43॥ ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः । किरातरूपी भगवानर्दयामास फल्गुनम् ॥ 44॥ ततश्चटचटाशब्दः सुघोरः समजायत । पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ॥ 45॥ सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् । भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥ 46॥ जहाराथ ततो जिष्णुः किरातमुरसा बली । पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ॥ 47॥ तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा । समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥ 48॥ तत एनं महादेवः पीड्य गात्रैः सुपीडितम् । तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥ 49॥ ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ । फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥ 50॥ निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना । ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥ 51॥ भगवानुवाच॥ भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते । शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥ 52॥ समं तेजश्च वीर्यं च ममाद्य तव चानघ । प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ॥ 53॥ ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् । विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥ 54॥ वैशम्पायन उवाच॥ ततो देवं महादेवं गिरिशं शूलपाणिनम् । ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥ 55॥ स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च । प्रसादयामास हरं पार्थः परपुरञ्जयः ॥ 56॥ अर्जुन उवाच॥ कपर्दिन्सर्वभूतेश भगनेत्रनिपातन । व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर ॥ 57॥ भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् । दयितं तव देवेश तापसालयमुत्तमम् ॥ 58॥ प्रसादये त्वां भगवन्सर्वभूतनमस्कृत । न मे स्यादपराधोऽयं महादेवातिसाहसात् ॥ 59॥ कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह । शरणं सम्प्रपन्नाय तत्क्षमस्वाद्य शङ्कर ॥ 60॥ वैशम्पायन उवाच॥ तमुवाच महातेजाः प्रहस्य वृषभध्वजः । प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥ 61॥ \hrule \medskip 41 \medskip भगवानुवाच॥ नरस्त्वं पूर्वदेहे वै नारायणसहायवान् । बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥ 1॥ त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे । युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥ 2॥ शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् । प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥ 3॥ एतत्तदेव गाण्डीवं तव पार्थ करोचितम् । मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ॥ 4॥ तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥ 4॥ प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम । गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥ 5॥ न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद । दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥ 6॥ अर्जुन उवाच॥ भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज । कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥ 7॥ यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् । युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥ 8॥ दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा । भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ॥ 9॥ यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः । शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ॥ 10॥ युध्येयं येन भीष्मेण द्रोणेन च कृपेण च । सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥ 11॥ एष मे प्रथमः कामो भगवन्भगनेत्रहन् । त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥ 12॥ भगवानुवाच॥ ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् । समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥ 13॥ नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् । वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥ 14॥ न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् । जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥ 15॥ अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे । मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ 16॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः । उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥ 17॥ ततस्त्वध्यापयामास सरहस्य निवर्तनम् । तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥ 18॥ उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् । प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥ 19॥ ततश्चचाल पृथिवी सपर्वतवनद्रुमा । ससागरवनोद्देशा सग्रामनगराकरा ॥ 20॥ शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः । तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ॥ 21॥ अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः । मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥ 22॥ स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः । यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥ 23॥ स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः । प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥ 24॥ ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः । धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ॥ 25॥ ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् । विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ॥ 26॥ \hrule \medskip 42 \medskip वैशम्पायन उवाच॥ तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः । जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ॥ 1॥ ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा । मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥ 2॥ धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः । पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ॥ 3॥ कृतार्थं चावगच्छामि परमात्मानमात्मना । शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥ 4॥ ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः । यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥ 5॥ नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः । वरुणो यादसां भर्ता वशी तं देशमागमत् ॥ 6॥ अथ जाम्बूनदवपुर्विमानेन महार्चिषा । कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥ 7॥ विद्योतयन्निवाकाशमद्भुतोपमदर्शनः । धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः ॥ 8॥ तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् । मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥ 9॥ दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् । वैवस्वतो धर्मराजो विमानेनावभासयन् ॥ 10॥ त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् । द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते ॥ 11॥ भानुमन्ति विचित्राणि शिखराणि महागिरेः । समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ॥ 12॥ ततो मुहूर्ताद्भगवानैरावतशिरोगतः । आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥ 13॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुशुभे तारकाराजः सितमभ्रमिवास्थितः ॥ 14॥ संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः । शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥ 15॥ अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् । यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥ 16॥ अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् । दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् ॥ 17॥ पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः । नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ॥ 18॥ त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ॥ 18॥ क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् । दानवाश्च महावीर्या ये मनुष्यत्वमागताः ॥ 19॥ निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥ 19॥ पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः । कर्णः स सुमहावीर्यस्त्वया वध्यो धनञ्जय ॥ 20॥ अंशाश्च क्षितिसम्प्राप्ता देवगन्धर्वरक्षसाम् । तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ॥ 21॥ गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥ 21॥ अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन । त्वया साक्षान्महादेवस्तोषितो हि महामृधे ॥ 22॥ लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥ 22॥ गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् । अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥ 23॥ प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः । समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् ॥ 24॥ ततो जलधरश्यामो वरुणो यादसां पतिः । पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥ 25॥ पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः । पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः ॥ 26॥ मया समुद्यतान्पाशान्वारुणाननिवारणान् । प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ॥ 27॥ एभिस्तदा मया वीर सङ्ग्रामे तारकामये । दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥ 28॥ तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् । गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ॥ 29॥ अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि । तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥ 30॥ ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत । दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥ 31॥ सव्यसाचिन्महाबाहो पूर्वदेव सनातन । सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥ 32॥ मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम । ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् ॥ 33॥ ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः । कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः ॥ 34॥ ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् । सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः ॥ 35॥ कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः । परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥ 36॥ देवकार्यं हि सुमहत्त्वया कार्यमरिंदम । आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥ 37॥ रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् । तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव ॥ 38॥ तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि । जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः ॥ 39॥ ततोऽर्जुनो महातेजा लोकपालान्समागतान् । पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥ 40॥ ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम् । यथागतेन विबुधाः सर्वे काममनोजवाः ॥ 41॥ ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः । कृतार्थमिव चात्मानं स मेने पूर्णमानसः ॥ 42॥ \hrule \medskip इन्द्रलोकाभिगमनपर्व 43 \medskip वैशम्पायन उवाच॥ गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः । चिन्तयामास राजेन्द्र देवराजरथागमम् ॥ 1॥ ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः । रथो मातलिसंयुक्त आजगाम महाप्रभः ॥ 2॥ नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव । दिशः सम्पूरयन्नादैर्महामेघरवोपमैः ॥ 3॥ असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः । दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥ 4॥ तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः । वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः ॥ 5॥ तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः । सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥ 6॥ दश वाजिसहस्राणि हरीणां वातरंहसाम् । वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥ 7॥ तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् । ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥ 8॥ तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् । दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् ॥ 9॥ तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः । संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥ 10॥ भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति । आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ॥ 11॥ आह माममरश्रेष्ठः पिता तव शतक्रतुः । कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥ 12॥ एष शक्रः परिवृतो देवैरृषिगणैस्तथा । गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥ 13॥ अस्माल्लोकाद्देवलोकं पाकशासनशासनात् । आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥ 14॥ अर्जुन उवाच॥ मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् । राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥ 15॥ पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः । दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ॥ 16॥ नातप्ततपसा शक्य एष दिव्यो महारथः । द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ॥ 17॥ त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि । पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ॥ 18॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः । आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः ॥ 19॥ ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः । जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥ 20॥ ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि । मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥ 21॥ साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् । त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥ 22॥ त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः । स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥ 23॥ अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् । गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि ॥ 24॥ तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च । तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥ 25॥ एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा । आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥ 26॥ स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा । ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥ 27॥ सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् । ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥ 28॥ न तत्र सूर्यः सोमो वा द्योतते न च पावकः । स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥ 29॥ तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै । दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि ॥ 30॥ तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः । ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा ॥ 31॥ तत्र राजर्षयः सिद्धा वीराश्च निहता युधि । तपसा च जितस्वर्गाः सम्पेतुः शतसङ्घशः ॥ 32॥ गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् । गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ॥ 33॥ लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः । पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥ 34॥ एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः । यान्दृष्टवानसि विभो तारारूपाणि भूतले ॥ 35॥ ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् । ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥ 36॥ स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः । व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ॥ 37॥ अतिचक्राम लोकान्स राज्ञां राजीवलोचनः । ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥ 38॥ \hrule \medskip 44 \medskip वैशम्पायन उवाच॥ स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् । सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥ 1॥ तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् । उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥ 2॥ नन्दनं च वनं दिव्यमप्सरोगणसेवितम् । ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥ 3॥ नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना । स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥ 4॥ नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः । नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥ 5॥ नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन । पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥ 6॥ स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् । प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥ 7॥ तत्र देवविमानानि कामगानि सहस्रशः । संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥ 8॥ संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः । पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥ 9॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् ॥ 10॥ आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः । प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥ 11॥ नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् । इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥ 12॥ तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि । आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥ 13॥ राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः । तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ॥ 14॥ तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः । ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ॥ 15॥ ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् । ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ॥ 16॥ पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा । दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥ 17॥ विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः । स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥ 18॥ ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली । स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ॥ 19॥ ततः शक्रासने पुण्ये देवराजर्षिपूजिते । शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥ 20॥ मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा । अङ्कमारोपयामास प्रश्रयावनतं तदा ॥ 21॥ सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा । अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥ 22॥ ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् । पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥ 23॥ परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ । ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥ 24॥ वज्रग्रहणचिह्नेन करेण बलसूदनः । मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ॥ 25॥ स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् । हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥ 26॥ एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् । सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ॥ 27॥ तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना । गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥ 28॥ घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा । उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ॥ 29॥ गोपाली सहजन्या च कुम्भयोनिः प्रजागरा । चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ 30॥ एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः । चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥ 31॥ महाकटितटश्रोण्यः कम्पमानैः पयोधरैः । कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ॥ 32॥ \hrule \medskip 45 \medskip वैशम्पायन उवाच॥ ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् । शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ 1॥ पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् । प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥ 2॥ एवं सम्पूजितो जिष्णुरुवास भवने पितुः । उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥ 3॥ शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् । अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥ 4॥ गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः । पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ॥ 5॥ ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते । नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ 6॥ वादित्रं देवविहितं नृलोके यन्न विद्यते । तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥ 7॥ सखायं प्रददौ चास्य चित्रसेनं पुरंदरः । स तेन सह सङ्गम्य रेमे पार्थो निरामयः ॥ 8॥ कदाचिदटमानस्तु महर्षिरुत लोमशः । जगाम शक्रभवनं पुरंदरदिदृक्षया ॥ 9॥ स समेत्य नमस्कृत्य देवराजं महामुनिः । ददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥ 10॥ ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे । निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥ 11॥ तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् । कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥ 12॥ किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः । य एवमुपसम्प्राप्तः स्थानं देवनमस्कृतम् ॥ 13॥ तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः । लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥ 14॥ ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् । नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥ 15॥ महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः । अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥ 16॥ अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् । शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥ 17॥ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । ताविमावभिजानीहि हृषीकेशधनञ्जयौ ॥ 18॥ यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः । तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥ 19॥ स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च । यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥ 20॥ तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती । भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥ 21॥ उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति । विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥ 22॥ तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः । देवान्न गणयन्ते च तथा दत्तवरा हि ते ॥ 23॥ पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः । सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥ 24॥ योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः । कपिलो नाम देवोऽसौ भगवानजितो हरिः ॥ 25॥ येन पूर्वं महात्मानः खनमाना रसातलम् । दर्शनादेव निहताः सगरस्यात्मजा विभो ॥ 26॥ तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम । पार्थेन च महायुद्धे समेताभ्यामसंशयम् ॥ 27॥ अयं तेषां समस्तानां शक्तः प्रतिसमासने । तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥ 28॥ भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् । काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥ 29॥ स वाच्यो मम संदेशाद्धर्मात्मा सत्यसङ्गरः । नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥ 30॥ नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे । भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥ 31॥ गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः । नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ॥ 32॥ भवानपि विविक्तानि तीर्थानि मनुजेश्वर । भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥ 33॥ तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः । राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥ 34॥ भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले । त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥ 35॥ गिरिदुर्गेषु हि सदा देशेषु विषमेषु च । वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥ 36॥ स तथेति प्रतिज्ञाय लोमशः सुमहातपाः । काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥ 37॥ ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् । तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥ 38॥ \hrule \medskip 46 \medskip जनमेजय उवाच॥ अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः । धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ॥ 1॥ वैशम्पायन उवाच॥ शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः । द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत् ॥ 2॥ श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः । कच्चित्तवापि विदितं यथातथ्येन सारथे ॥ 3॥ प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः । मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥ 4॥ यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः । त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥ 5॥ अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् । कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥ 6॥ मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः । येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ॥ 7॥ तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः । अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ॥ 8॥ द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे । महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥ 9॥ घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः । अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥ 10॥ भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् । सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥ 11॥ अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः । वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ॥ 12॥ न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते । मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥ 13॥ त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् । जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥ 14॥ शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय । न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ॥ 15॥ यथा हि किरणा भानोस्तपन्तीह चराचरम् । तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ॥ 16॥ अपि वा रथघोषेण भयार्ता सव्यसाचिनः । प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥ 17॥ यदुद्वपन्प्रवपंश्चैव bANA;nsthAtAtatAyI समरे किरीटी । सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः ॥ 18॥ सञ्जय उवाच॥ यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति । सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ॥ 19॥ मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः । दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥ 20॥ दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः । कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥ 21॥ श्रुतं हि ते महाराज यथा पार्थेन संयुगे । एकादशतनुः स्थाणुर्धनुषा परितोषितः ॥ 22॥ कैरातं वेषमास्थाय योधयामास फल्गुनम् । जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥ 23॥ तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् । अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥ 24॥ नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् । साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥ 25॥ महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् । कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ॥ 26॥ आसादितमिदं घोरं तुमुलं लोमहर्षणम् । द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥ 27॥ यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् । दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥ 28॥ ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया । त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥ 29॥ सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः । सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥ 30॥ मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे । अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥ 31॥ धृतराष्ट्र उवाच॥ किं कृतं सूत कर्णेन वदता परुषं वचः । पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥ 32॥ अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः । येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥ 33॥ ममापि वचनं सूत न शुश्रूषति मन्दभाक् । दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ॥ 34॥ ये चास्य सचिवा मन्दाः कर्णसौबलकादयः । तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥ 35॥ स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा । निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ॥ 36॥ पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः । दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥ 37॥ यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः । हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ॥ 38॥ इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय । महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥ 39॥ प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा । फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥ 40॥ सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः । क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ 41॥ \hrule \medskip 47 \medskip जनमेजय उवाच॥ यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने । प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ॥ 1॥ कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् । दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥ 2॥ किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् । वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ॥ 3॥ वैशम्पायन उवाच॥ वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् । ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ॥ 4॥ तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने । अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥ 5॥ ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् । दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥ 6॥ रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् । बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ॥ 7॥ न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत । कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ॥ 8॥ पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् । पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ॥ 9॥ पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी । मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ॥ 10॥ प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् । धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य ॥ 11॥ तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् । पञ्चैव वर्षाणि तदा vyatIyu;radhIyatAM जपतां जुह्वतां च ॥ 12॥ \hrule \medskip 48 \medskip वैशम्पायन उवाच॥ सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः । अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ ॥ 1॥ देवपुत्रौ महाभागौ देवराजसमद्युती । नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ 2॥ दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ । शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ॥ 3॥ भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि । स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ 4॥ न शेषमिह पश्यामि तदा सैन्यस्य सञ्जय ॥ 4॥ तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ । द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ॥ 5॥ वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः । युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः ॥ 6॥ प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ 6॥ रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन । न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ॥ 7॥ तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः । शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ 8॥ तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ 9॥ ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः । स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ 10॥ सञ्जय उवाच॥ व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः । समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥ 11॥ श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः । त्वरितः काम्यके पार्थान्समभावयदच्युतः ॥ 12॥ द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः । विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ 13॥ तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् । चारेण विदितं सर्वं तन्मया वेदितं च ते ॥ 14॥ समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः । सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥ 15॥ अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् । कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥ 16॥ या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह । राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ 17॥ यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् । सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ॥ 18॥ सागरानूपगांश्चैव ये च पत्तनवासिनः । सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ॥ 19॥ पश्चिमानि च राज्यानि शतशः सागरान्तिकान् । पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥ 20॥ हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा । जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ॥ 21॥ एते चान्ये च बहवो ये च ते भरतर्षभ । आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ॥ 22॥ सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी । आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ 23॥ रामेण सह कौरव्य भीमार्जुनयमैस्तथा । अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ 24॥ धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥ 24॥ दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत । दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ॥ 25॥ ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् । धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥ 26॥ अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे । शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥ 27॥ प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन । अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥ 28॥ वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव । प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ॥ 29॥ तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः । धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ॥ 30॥ केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥ 30॥ पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः । दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ॥ 31॥ प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥ 31॥ ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा । मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ॥ 32॥ पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा । उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ॥ 33॥ तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले । क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ 34॥ परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता । तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ 35॥ एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः । सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ 36॥ ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् । पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ 37॥ रामश्च कृष्णश्च धनञ्जयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ । माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा ॥ 38॥ etAnsarvA.NllokavIrAnajeyA;nmahAtmanaH सानुबन्धान्ससैन्यान् । को जीवितार्थी समरे pratyudIyA;tkruddhAnsiMhAnkesariNo यथैव ॥ 39॥ धृतराष्ट्र उवाच॥ यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र । ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः ॥ 40॥ मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् । असंशयं भविता yuddhameta;dgate काले पाण्डवानां यथोक्तम् ॥ 41॥ \hrule \medskip 49 \medskip जनमेजय उवाच॥ अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि । युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ॥ 1॥ वैशम्पायन उवाच॥ अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि । न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥ 2॥ ततः कदाचिदेकान्ते विविक्त इव शाद्वले । दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ॥ 3॥ धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ॥ 3॥ तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे । धनञ्जयवियोगाच्च राज्यनाशाच्च दुःखिताः ॥ 4॥ अथ भीमो महाबाहुर्युधिष्ठिरमभाषत । निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ॥ 5॥ अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥ 5॥ यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् । सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ॥ 6॥ योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् । भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥ 7॥ यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः । मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ 8॥ यस्य प्रभावान्न मया सभामध्ये धनुष्मतः । नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥ 9॥ ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः । सहामहे भवन्मूलं वासुदेवेन पालिताः ॥ 10॥ वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् । स्वबाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम् ॥ 11॥ भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः । अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ॥ 12॥ क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि । न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ॥ 13॥ राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ॥ 13॥ स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः । प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ॥ 14॥ निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् । व्यूढानीकान्महाराज जवेनैव महाहवे ॥ 15॥ धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ॥ 15॥ सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् । दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ॥ 16॥ मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः । एवं कृते न ते दोषो भविष्यति विशां पते ॥ 17॥ यज्ञैश्च विविधैस्तात कृतं पापमरिंदम । अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ॥ 18॥ एवमेतद्भवेद्राजन्यदि राजा न बालिशः । अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥ 19॥ निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः । न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ॥ 20॥ तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते । अहोरात्रं महाराज तुल्यं संवत्सरेण हि ॥ 21॥ तथैव वेदवचनं श्रूयते नित्यदा विभो । संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥ 22॥ यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत । त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ॥ 23॥ कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम । एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥ 24॥ एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः । उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ॥ 25॥ असंशयं महाबाहो हनिष्यसि सुयोधनम् । वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥ 26॥ यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो । अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥ 27॥ अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् । हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥ 28॥ एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे । आजगाम महाभागो बृहदश्वो महानृषिः ॥ 29॥ तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम् । शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥ 30॥ आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः । अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥ 31॥ अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् । आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥ 32॥ अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः । भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ॥ 33॥ अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि । भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥ 34॥ न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥ 34॥ बृहदश्व उवाच॥ यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् । अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥ 35॥ अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ । यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥ 36॥ वैशम्पायन उवाच॥ अथैनमब्रवीद्राजा ब्रवीतु भगवानिति । इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥ 37॥ बृहदश्व उवाच॥ शृणु राजन्नवहितः सह भ्रातृभिरच्युत । यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥ 38॥ निषधेषु महीपालो वीरसेन इति स्म ह । तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ॥ 39॥ स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् । वनवासमदुःखार्हो भार्यया न्यवसत्सह ॥ 40॥ न तस्याश्वो न च रथो न भ्राता न च बान्धवाः । वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ॥ 41॥ भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः । ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥ 42॥ युधिष्ठिर उवाच॥ विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः । चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ॥ 43॥ \hrule \medskip नलोपाख्यानम् 50 \medskip बृहदश्व उवाच॥ आसीद्राजा नलो नाम वीरसेनसुतो बली । उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ 1॥ अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा । उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ 2॥ ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः । अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ 3॥ ईप्सितो वरनारीणामुदारः संयतेन्द्रियः । रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ 4॥ तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः । शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥ 5॥ स प्रजार्थे परं यत्नमकरोत्सुसमाहितः । तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ 6॥ तं स भीमः प्रजाकामस्तोषयामास धर्मवित् । महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥ 7॥ तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ । कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ 8॥ दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् । उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ 9॥ दमयन्ती तु रूपेण तेजसा यशसा श्रिया । सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ 10॥ अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम् । शतं सखीनां च तथा पर्युपास्ते शचीमिव ॥ 11॥ तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता । सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ॥ 12॥ अतीव रूपसम्पन्ना श्रीरिवायतलोचना ॥ 12॥ न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् । मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ॥ 13॥ चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ 13॥ नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि । कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ 14॥ तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् । नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ 15॥ तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् । अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ॥ 16॥ अशक्नुवन्नलः कामं तदा धारयितुं हृदा । अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ 17॥ स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् । वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ 18॥ ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् । न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् ॥ 19॥ दमयन्तीसकाशे त्वां कथयिष्यामि नैषध । यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ 20॥ एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः । ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ 21॥ विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके । निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ 22॥ सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता । हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥ 23॥ अथ हंसा विससृपुः सर्वतः प्रमदावने । एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ॥ 24॥ दमयन्ती तु यं हंसं समुपाधावदन्तिके । स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥ 25॥ दमयन्ति नलो नाम निषधेषु महीपतिः । अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ 26॥ तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि । सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ 27॥ वयं हि देवगन्धर्वमनुष्योरगराक्षसान् । दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ 28॥ त्वं चापि रत्नं नारीणां नरेषु च नलो वरः । विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत् ॥ 29॥ एवमुक्ता तु हंसेन दमयन्ती विशां पते । अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ॥ 30॥ तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते । पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ 31॥ \hrule \medskip 51 \medskip बृहदश्व उवाच॥ दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत । तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ॥ 1॥ ततश्चिन्तापरा दीना विवर्णवदना कृशा । बभूव दमयन्ती तु निःश्वासपरमा तदा ॥ 2॥ ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना । न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ॥ 3॥ न नक्तं न दिवा शेते हा हेति वदती मुहुः । तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ॥ 4॥ ततो विदर्भपतये दमयन्त्याः सखीगणः । न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ॥ 5॥ तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् । चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ॥ 6॥ स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् । अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् ॥ 7॥ स संनिपातयामास महीपालान्विशां पते । अनुभूयतामयं वीराः स्वयंवर इति प्रभो ॥ 8॥ श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् । अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ॥ 9॥ हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम् । विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलङ्कृतैः ॥ 10॥ एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ । अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥ 11॥ नारदः पर्वतश्चैव महात्मानौ महाव्रतौ । देवराजस्य भवनं विविशाते सुपूजितौ ॥ 12॥ तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् । पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥ 13॥ नारद उवाच॥ आवयोः कुशलं देव सर्वत्रगतमीश्वर । लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥ 14॥ बृहदश्व उवाच॥ नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा । धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥ 15॥ शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः । अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ 16॥ क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् । आगच्छतो महीपालानतिथीन्दयितान्मम ॥ 17॥ एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत । शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ॥ 18॥ विदर्भराजदुहिता दमयन्तीति विश्रुता । रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥ 19॥ तस्याः स्वयंवरः शक्र भविता नचिरादिव । तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ 20॥ तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः । काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥ 21॥ एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः । आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥ 22॥ ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् । श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥ 23॥ ततः सर्वे महाराज सगणाः सहवाहनाः । विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ॥ 24॥ नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् । अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥ 25॥ अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् । साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा ॥ 26॥ तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् । तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा ॥ 27॥ ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः । अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥ 28॥ भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् । अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥ 29॥ \hrule \medskip 52 \medskip बृहदश्व उवाच॥ तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत । अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥ 1॥ के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः । किं च तत्र मया कार्यं कथयध्वं यथातथम् ॥ 2॥ एवमुक्ते नैषधेन मघवान्प्रत्यभाषत । अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥ 3॥ अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः । शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥ 4॥ स वै त्वमागतानस्मान्दमयन्त्यै निवेदय । लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ॥ 5॥ प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः । तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥ 6॥ एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् । एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥ 7॥ देवा ऊचुः॥ करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध । न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥ 8॥ बृहदश्व उवाच॥ एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् । सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥ 9॥ प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत । जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥ 10॥ ददर्श तत्र वैदर्भीं सखीगणसमावृताम् । देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥ 11॥ अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् । आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥ 12॥ तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् । सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥ 13॥ ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः । आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥ 14॥ प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः । न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥ 15॥ अहो रूपमहो कान्तिरहो धैर्यं महात्मनः । कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ॥ 16॥ न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन । तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥ 17॥ अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी । दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥ 18॥ कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन । प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥ 19॥ कथमागमनं चेह कथं चासि न लक्षितः । सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥ 20॥ एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥ 21॥ देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः । तेषामन्यतमं देवं पतिं वरय शोभने ॥ 22॥ तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः । प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥ 23॥ एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः । एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥ 24॥ \hrule \medskip 53 \medskip बृहदश्व उवाच॥ सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् । प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥ 1॥ अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन । सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ॥ 2॥ हंसानां वचनं यत्तत्तन्मां दहति पार्थिव । त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥ 3॥ यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद । विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ 4॥ एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥ 5॥ येषामहं लोककृतामीश्वराणां महात्मनाम् । न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ 6॥ विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति । त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥ 7॥ ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता । प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥ 8॥ अस्त्युपायो मया दृष्टो निरपायो नरेश्वर । येन दोषो न भविता तव राजन्कथञ्चन ॥ 9॥ त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः । आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ 10॥ ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर । वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ 11॥ एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते । आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ 12॥ तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः । दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ॥ 13॥ देवा ऊचुः॥ कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता । किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥ 14॥ नल उवाच॥ भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् । प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥ 15॥ प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः । ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥ 16॥ सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः । विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ॥ 17॥ वर्ण्यमानेषु च मया भवत्सु रुचिरानना । मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः ॥ 18॥ अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः । त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ॥ 19॥ तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम । एवं तव महाबाहो दोषो न भवितेति ह ॥ 20॥ एतावदेव विबुधा यथावृत्तमुदाहृतम् । मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ 21॥ \hrule \medskip 54 \medskip बृहदश्व उवाच॥ अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा । आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥ 1॥ तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः । त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ॥ 2॥ कनकस्तम्भरुचिरं तोरणेन विराजितम् । विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ॥ 3॥ तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः । सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ॥ 4॥ तां राजसमितिं पूर्णां नागैर्भोगवतीमिव । सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ॥ 5॥ तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः । आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥ 6॥ सुकेशान्तानि चारूणि सुनासानि शुभानि च । मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥ 7॥ दमयन्ती ततो रङ्गं प्रविवेश शुभानना । मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥ 8॥ तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् । तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ॥ 9॥ ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत । ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ॥ 10॥ तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् । संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥ 11॥ यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ॥ 11॥ सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी । कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ॥ 12॥ एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता । श्रुतानि देवलिङ्गानि चिन्तयामास भारत ॥ 13॥ देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे । तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥ 14॥ सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः । शरणं प्रति देवानां प्राप्तकालममन्यत ॥ 15॥ वाचा च मनसा चैव नमस्कारं प्रयुज्य सा । देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥ 16॥ हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः । पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ 17॥ वाचा च मनसा चैव यथा नाभिचराम्यहम् । तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ 18॥ यथा देवैः स मे भर्ता विहितो निषधाधिपः । तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ 19॥ स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः । यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥ 20॥ निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् । निश्चयं परमं तथ्यमनुरागं च नैषधे ॥ 21॥ मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत । यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ 22॥ सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् । हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥ 23॥ छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः । भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ 24॥ सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत । नैषधं वरयामास भैमी धर्मेण भारत ॥ 25॥ विलज्जमाना वस्त्रान्ते जग्राहायतलोचना । स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् ॥ 26॥ वरयामास चैवैनं पतित्वे वरवर्णिनी ॥ 26॥ ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः । देवैर्महर्षिभिश्चैव साधु साध्विति भारत ॥ 27॥ विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥ 27॥ वृते तु नैषधे भैम्या लोकपाला महौजसः । प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥ 28॥ प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् । नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥ 29॥ अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः । लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥ 30॥ यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् । अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः ॥ 31॥ स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः । वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ॥ 32॥ पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः । दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ॥ 33॥ अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः । रेमे सह तया राजा शच्येव बलवृत्रहा ॥ 34॥ अतीव मुदितो राजा bhrAjamAnoM.ashumAniva | अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ॥ 35॥ ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः । अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ॥ 36॥ पुनश्च रमणीयेषु वनेषूपवनेषु च । दमयन्त्या सह नलो विजहारामरोपमः ॥ 37॥ एवं स यजमानश्च विहरंश्च नराधिपः । ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः ॥ 38॥ \hrule \medskip 55 \medskip बृहदश्व उवाच॥ वृते तु नैषधे भैम्या लोकपाला महौजसः । यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥ 1॥ अथाब्रवीत्कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा । द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥ 2॥ ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् । गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् ॥ 3॥ तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः । वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥ 4॥ एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः । देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥ 5॥ देवानां मानुषं मध्ये यत्सा पतिमविन्दत । ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥ 6॥ एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः । अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः ॥ 7॥ कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् । यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥ 8॥ यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः । ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥ 9॥ आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना । एवङ्गुणं नलं यो वै कामयेच्छपितुं कले ॥ 10॥ कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे । एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ॥ 11॥ ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् । संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ॥ 12॥ भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते । त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि ॥ 13॥ \hrule \medskip 56 \medskip बृहदश्व उवाच॥ एवं स समयं कृत्वा द्वापरेण कलिः सह । आजगाम ततस्तत्र यत्र राजा स नैषधः ॥ 1॥ स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् । अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥ 2॥ कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः । अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥ 3॥ स समाविश्य तु नलं समीपं पुष्करस्य ह । गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥ 4॥ अक्षद्यूते नलं जेता भवान्हि सहितो मया । निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ॥ 5॥ एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् । कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ॥ 6॥ आसाद्य तु नलं वीरं पुष्करः परवीरहा । दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ॥ 7॥ न चक्षमे ततो राजा समाह्वानं महामनाः । वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ॥ 8॥ हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् । आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥ 9॥ तमक्षमदसंमत्तं सुहृदां न तु कश्चन । निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ॥ 10॥ ततः पौरजनः सर्वो मन्त्रिभिः सह भारत । राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥ 11॥ ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् । एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ॥ 12॥ निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः । अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥ 13॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता । उवाच नैषधं भैमी शोकोपहतचेतना ॥ 14॥ राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः । मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः ॥ 15॥ तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥ 15॥ तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् । आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ॥ 16॥ ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः । नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥ 17॥ तथा तदभवद्द्यूतं पुष्करस्य नलस्य च । युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥ 18॥ \hrule \medskip 57 \medskip बृहदश्व उवाच॥ दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् । उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ॥ 1॥ भयशोकसमाविष्टा राजन्भीमसुता ततः । चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥ 2॥ सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् । नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥ 3॥ बृहत्सेने व्रजामात्यानानाय्य नलशासनात् । आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥ 4॥ ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् । अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥ 5॥ तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः । न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥ 6॥ वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा । दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥ 7॥ निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् । नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥ 8॥ बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् । सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥ 9॥ बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् । वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥ 10॥ वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा । उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥ 11॥ जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि । तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥ 12॥ यथा यथा हि नृपतिः पुष्करेणेह जीयते । तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते ॥ 13॥ यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः । तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥ 14॥ सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च । नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः ॥ 15॥ यत्र मे वचनं राजा नाभिनन्दति मोहितः । शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ॥ 16॥ न हि मे शुध्यते भावः कदाचिद्विनशेदिति ॥ 16॥ नलस्य दयितानश्वान्योजयित्वा महाजवान् । इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥ 17॥ मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा । अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ॥ 18॥ दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः । न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥ 19॥ तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते । ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥ 20॥ हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् । इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥ 21॥ आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् । अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥ 22॥ ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः । भृतिं चोपययौ तस्य सारथ्येन महीपते ॥ 23॥ \hrule \medskip 58 \medskip बृहदश्व उवाच॥ ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः । पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन ॥ 1॥ हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् । द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥ 2॥ शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया । दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥ 3॥ पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना । व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् ॥ 4॥ ततः पुष्करमालोक्य नलः परममन्युमान् । उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ॥ 5॥ एकवासा असंवीतः सुहृच्छोकविवर्धनः । निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ॥ 6॥ दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् । स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ॥ 7॥ पुष्करस्तु महाराज घोषयामास वै पुरे । नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥ 8॥ पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च । पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ॥ 9॥ स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः । त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥ 10॥ क्षुधा सम्पीड्यमानस्तु नलो बहुतिथेऽहनि । अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥ 11॥ स चिन्तयामास तदा निषधाधिपतिर्बली । अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति ॥ 12॥ ततस्तानन्तरीयेण वाससा समवास्तृणोत् । तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ॥ 13॥ उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् । दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥ 14॥ वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः । आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥ 15॥ तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् । पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ॥ 16॥ येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते । प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ॥ 17॥ येषां कृते न सत्कारमकुर्वन्मयि नैषधाः । त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ॥ 18॥ वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः । भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥ 19॥ एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् । अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥ 20॥ एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा । आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ॥ 21॥ एष पन्था विदर्भाणामयं गच्छति कोसलान् । अतः परं च देशोऽयं दक्षिणे दक्षिणापथः ॥ 22॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता । उवाच दमयन्ती तं नैषधं करुणं वचः ॥ 23॥ उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः । तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनः पुनः ॥ 24॥ हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् । कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ॥ 25॥ श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् । वने घोरे महाराज नाशयिष्यामि ते क्लमम् ॥ 26॥ न च भार्यासमं किञ्चिद्विद्यते भिषजां मतम् । औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ॥ 27॥ नल उवाच॥ एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे । नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ 28॥ न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे । त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ॥ 29॥ दमयन्त्युवाच॥ यदि मां त्वं महाराज न विहातुमिहेच्छसि । तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ 30॥ अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि । चेतसा त्वपकृष्टेन मां त्यजेथा महापते ॥ 31॥ पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम । अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ ॥ 32॥ यदि चायमभिप्रायस्तव राजन्व्रजेदिति । सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥ 33॥ विदर्भराजस्तत्र त्वां पूजयिष्यति मानद । तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥ 34॥ \hrule \medskip 59 \medskip नल उवाच॥ यथा राज्यं पितुस्ते तत्तथा मम न संशयः । न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ॥ 1॥ कथं समृद्धो गत्वाहं तव हर्षविवर्धनः । परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥ 2॥ बृहदश्व उवाच॥ इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः । सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ॥ 3॥ तावेकवस्त्रसंवीतावटमानावितस्ततः । क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ॥ 4॥ तां सभामुपसम्प्राप्य तदा स निषधाधिपः । वैदर्भ्या सहितो राजा निषसाद महीतले ॥ 5॥ स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः । दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥ 6॥ दमयन्त्यपि कल्याणी निद्रयापहृता ततः । सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥ 7॥ सुप्तायां दमयन्त्यां तु नलो राजा विशां पते । शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ॥ 8॥ स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः । वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥ 9॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥ 10॥ मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते । मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥ 11॥ मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा । उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥ 12॥ स विनिश्चित्य बहुधा विचार्य च पुनः पुनः । उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ॥ 13॥ सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् । चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥ 14॥ कथं वासो विकर्तेयं न च बुध्येत मे प्रिया । चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ॥ 15॥ परिधावन्नथ नल इतश्चेतश्च भारत । आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥ 16॥ तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः । सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ॥ 17॥ ततो निबद्धहृदयः पुनरागम्य तां सभाम् । दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ॥ 18॥ यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् । सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ 19॥ इयं वस्त्रावकर्तेन संवीता चारुहासिनी । उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ॥ 20॥ कथमेका सती भैमी मया विरहिता शुभा । चरिष्यति वने घोरे मृगव्यालनिषेविते ॥ 21॥ गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः । आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥ 22॥ द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा । दोलेव मुहुरायाति याति चैव सभां मुहुः ॥ 23॥ सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः । सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ 24॥ नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः । जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ॥ 25॥ \hrule \medskip 60 \medskip बृहदश्व उवाच॥ अपक्रान्ते नले राजन्दमयन्ती गतक्लमा । अबुध्यत वरारोहा सन्त्रस्ता विजने वने ॥ 1॥ सापश्यमाना भर्तारं दुःखशोकसमन्विता । प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् ॥ 2॥ हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् । हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥ 3॥ ननु नाम महाराज धर्मज्ञः सत्यवागसि । कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ॥ 4॥ कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् । विशेषतोऽनपकृते परेणापकृते सति ॥ 5॥ शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर । यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ॥ 6॥ पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ । भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥ 7॥ दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध । आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥ 8॥ नृशंसं बत राजेन्द्र यन्मामेवङ्गतामिह । विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥ 9॥ न शोचाम्यहमात्मानं न चान्यदपि किञ्चन । कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥ 10॥ कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः । सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥ 11॥ ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना । इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥ 12॥ मुहुरुत्पतते बाला मुहुः पतति विह्वला । मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥ 13॥ सा तीव्रशोकसन्तप्ता मुहुर्निःश्वस्य विह्वला । उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ॥ 14॥ यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः । तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥ 15॥ अपापचेतसं पापो य एवं कृतवान्नलम् । तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ॥ 16॥ एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः । अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥ 17॥ उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः । हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥ 18॥ तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् । करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ॥ 19॥ सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् । जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥ 20॥ सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता । नात्मानं शोचति तथा यथा शोचति नैषधम् ॥ 21॥ हा नाथ मामिह वने ग्रस्यमानामनाथवत् । ग्राहेणानेन विपिने किमर्थं नाभिधावसि ॥ 22॥ कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध । पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ॥ 23॥ श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध । कः श्रमं राजशार्दूल नाशयिष्यति मानद ॥ 24॥ तामकस्मान्मृगव्याधो विचरन्गहने वने । आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ॥ 25॥ तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् । त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ॥ 26॥ मुखतः पातयामास शस्त्रेण निशितेन ह । निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ॥ 27॥ मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च । समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥ 28॥ कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् । कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥ 29॥ दमयन्ती तथा तेन पृच्छ्यमाना विशां पते । सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥ 30॥ तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् । सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥ 31॥ अरालपक्ष्मनयनां तथा मधुरभाषिणीम् । लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ॥ 32॥ तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया । सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥ 33॥ दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता । तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥ 34॥ स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः । दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥ 35॥ दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता । अतीतवाक्पथे काले शशापैनं रुषा किल ॥ 36॥ यथाहं नैषधादन्यं मनसापि न चिन्तये । तथायं पततां क्षुद्रः परासुर्मृगजीवनः ॥ 37॥ उक्तमात्रे तु वचने तया स मृगजीवनः । व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥ 38॥ \hrule \medskip 61 \medskip बृहदश्व उवाच॥ सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा । वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥ 1॥ सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् । नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् ॥ 2॥ शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः । अर्जुनारिष्टसञ्छन्नं चन्दनैश्च सशाल्मलैः ॥ 3॥ जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् । काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् ॥ 4॥ बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम् । प्रियालतालखर्जूरहरीतकबिभीतकैः ॥ 5॥ नानाधातुशतैर्नद्धान्विविधानपि चाचलान् । निकुञ्जान्पक्षिसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः ॥ 6॥ नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ॥ 6॥ सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् । पल्वलानि तडागानि गिरिकूटानि सर्वशः ॥ 7॥ सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ॥ 7॥ यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी । महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥ 8॥ तेजसा यशसा स्थित्या श्रिया च परया युता । वैदर्भी विचरत्येका नलमन्वेषती तदा ॥ 9॥ नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् । दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥ 10॥ विदर्भतनया राजन्विललाप सुदुःखिता । भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता ॥ 11॥ दमयन्त्युवाच॥ सिंहोरस्क महाबाहो निषधानां जनाधिप । क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने ॥ 12॥ अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः । कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥ 13॥ यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते । कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥ 14॥ यथोक्तं विहगैर्हंसैः समीपे तव भूमिप । मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥ 15॥ चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः । स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ॥ 16॥ तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर । उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥ 17॥ हा वीर ननु नामाहमिष्टा किल तवानघ । अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥ 18॥ भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः । अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥ 19॥ न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा । तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥ 20॥ उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप । ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥ 21॥ कृशां दीनां विवर्णां च मलिनां वसुधाधिप । वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥ 22॥ यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन । न मानयसि मानार्ह रुदतीमरिकर्शन ॥ 23॥ महाराज महारण्ये मामिहैकाकिनीं सतीम् । आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥ 24॥ कुलशीलोपसम्पन्नं चारुसर्वाङ्गशोभनम् । नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम ॥ 25॥ वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ॥ 25॥ शयानमुपविष्टं वा स्थितं वा निषधाधिप । प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ॥ 26॥ कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता । कच्चिद्दृष्टस्त्वयारण्ये सङ्गत्येह नलो नृपः ॥ 27॥ को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् । अभिरूपं महात्मानं परव्यूहविनाशनम् ॥ 28॥ यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् । अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥ 29॥ अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः । शार्दूलोऽभिमुखः प्रइति पृच्छाम्येनमशङ्किता ॥ 30॥ भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः । विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥ 31॥ निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः । पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥ 32॥ आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ॥ 32॥ अथ वारण्यनृपते नलं यदि न शंससि । मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् ॥ 33॥ श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् । यात्येतां मृष्टसलिलामापगां सागरङ्गमाम् ॥ 34॥ इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः । विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥ 35॥ नानाधातुसमाकीर्णं विविधोपलभूषितम् । अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ॥ 36॥ सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् । पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥ 37॥ किंशुकाशोकबकुलपुंनागैरुपशोभितम् । सरिद्भिः सविहङ्गाभिः शिखरैश्चोपशोभितम् ॥ 38॥ गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥ 38॥ भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत । शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥ 39॥ प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् । राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥ 40॥ राजा विदर्भाधिपतिः पिता मम महारथः । भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥ 41॥ राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् । आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ 42॥ ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः । शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ॥ 43॥ सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः । तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥ 44॥ निषधेषु महाशैल श्वशुरो मे नृपोत्तमः । सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ॥ 45॥ तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः । क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥ 46॥ नलो नामारिदमनः पुण्यश्लोक इति श्रुतः । ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥ 47॥ यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता । तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥ 48॥ त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् । अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् ॥ 49॥ खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः । कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥ 50॥ गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः । विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः ॥ 51॥ निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥ 51॥ किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् । गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ॥ 52॥ वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते । यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥ 53॥ कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् । श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥ 54॥ वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः । आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ॥ 55॥ इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी । दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥ 56॥ सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना । तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥ 57॥ वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् । नियतैः संयताहारैर्दमशौचसमन्वितैः ॥ 58॥ अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च । जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥ 59॥ वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः । तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥ 60॥ सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् । शाखामृगगणैश्चैव तापसैश्च समन्वितम् ॥ 61॥ सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना । वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ॥ 62॥ सा विवेशाश्रमपदं वीरसेनसुतप्रिया । योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥ 63॥ साभिवाद्य तपोवृद्धान्विनयावनता स्थिता । स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ॥ 64॥ पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः । आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥ 65॥ तानुवाच वरारोहा कच्चिद्भगवतामिह । तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥ 66॥ कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥ 66॥ तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी । ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥ 67॥ दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह । विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥ 68॥ अस्यारण्यस्य महती देवता वा महीभृतः । अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते ॥ 69॥ साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता । न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ॥ 70॥ मानुषीं मां विजानीत यूयं सर्वे तपोधनाः । विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥ 71॥ विदर्भेषु महीपालो भीमो नाम महाद्युतिः । तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥ 72॥ निषधाधिपतिर्धीमान्नलो नाम महायशाः । वीरः सङ्ग्रामजिद्विद्वान्मम भर्ता विशां पतिः ॥ 73॥ देवताभ्यर्चनपरो द्विजातिजनवत्सलः । गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥ 74॥ सत्यवाग्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः । ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः ॥ 75॥ नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः । मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥ 76॥ आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः । सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥ 77॥ स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः । आहूय पृथिवीपालः सत्यधर्मपरायणः ॥ 78॥ देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥ 78॥ तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै । दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ॥ 79॥ सा वनानि गिरींश्चैव सरांसि सरितस्तथा । पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥ 80॥ अन्वेषमाणा भर्तारं नलं रणविशारदम् । महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ 81॥ कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः । भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ॥ 82॥ यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् । वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥ 83॥ यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् । आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥ 84॥ को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् । कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥ 85॥ एवं विलपतीमेकामरण्ये भीमनन्दिनीम् । दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥ 86॥ उदर्कस्तव कल्याणि कल्याणो भविता शुभे । वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥ 87॥ निषधानामधिपतिं नलं रिपुनिघातिनम् । भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥ 88॥ विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् । तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ॥ 89॥ द्विषतां भयकर्तारं सुहृदां शोकनाशनम् । पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥ 90॥ एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् । अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा ॥ 91॥ सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा । दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥ 92॥ किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् । क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥ 93॥ क्व सा पुण्यजला रम्या नानाद्विजनिषेविता । नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥ 94॥ ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता । भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥ 95॥ सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा । विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ॥ 96॥ उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा । पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥ 97॥ अहो बतायमगमः श्रीमानस्मिन्वनान्तरे । आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव ॥ 98॥ विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन । वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥ 99॥ नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् । निषधानामधिपतिं दृष्टवानसि मे प्रियम् ॥ 100॥ एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् । व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥ 101॥ यथा विशोका गच्छेयमशोकनग तत्कुरु । सत्यनामा भवाशोक मम शोकविनाशनात् ॥ 102॥ एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह । जगाम दारुणतरं देशं भैमी वराङ्गना ॥ 103॥ सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा । नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥ 104॥ कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् । ददर्श सा भीमसुता पतिमन्वेषती तदा ॥ 105॥ गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता । ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम् ॥ 106॥ उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् । सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥ 107॥ प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् । कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ॥ 108॥ सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी । उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥ 109॥ उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता । कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥ 110॥ तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः । केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ॥ 111॥ प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे । चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ॥ 112॥ कासि कस्यासि कल्याणि किं वा मृगयसे वने । त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ॥ 113॥ वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः । देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥ 114॥ यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना । सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते ॥ 115॥ यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् । तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः ॥ 116॥ तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा । प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता ॥ 117॥ सार्थवाहं च सार्थं च जना ये चात्र केचन ॥ 117॥ यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः । मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ॥ 118॥ नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥ 118॥ विदर्भराण्मम पिता भर्ता राजा च नैषधः । नलो नाम महाभागस्तं मार्गाम्यपराजितम् ॥ 119॥ यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् । नलं पार्थिवशार्दूलममित्रगणसूदनम् ॥ 120॥ तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः । सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥ 121॥ अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते । मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥ 122॥ कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि । पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते ॥ 123॥ तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥ 123॥ साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः । क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ ॥ 124॥ सार्थवाह उवाच॥ सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः । क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ 125॥ \hrule \medskip 62 \medskip बृहदश्व उवाच॥ सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा । अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ॥ 1॥ अथ काले बहुतिथे वने महति दारुणे । तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ॥ 2॥ ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् । बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ॥ 3॥ तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् । सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥ 4॥ संमते सार्थवाहस्य विविशुर्वनमुत्तमम् । उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ॥ 5॥ अथार्धरात्रसमये निःशब्दस्तिमिते तदा । सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ॥ 6॥ पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ॥ 6॥ मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् । सुप्तं ममर्द सहसा चेष्टमानं महीतले ॥ 7॥ हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः । वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् ॥ 8॥ केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ॥ 8॥ गोखरोष्ट्राश्वबहुलं पदातिजनसङ्कुलम् । भयार्तं धावमानं तत्परस्परहतं तदा ॥ 9॥ घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले । वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च ॥ 10॥ तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ॥ 10॥ अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा । वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् ॥ 11॥ भ्रातरं पितरं पुत्रं सखायं च जनाधिप ॥ 11॥ अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् । योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः ॥ 12॥ हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु ॥ 12॥ प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् । नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ॥ 13॥ यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता । न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते ॥ 14॥ न च मे बालभावेऽपि किञ्चिद्व्यपकृतं कृतम् । कर्मणा मनसा वाचा यदिदं दुःखमागतम् ॥ 15॥ मन्ये स्वयंवरकृते लोकपालाः समागताः । प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ॥ 16॥ नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ 16॥ एवमादीनि दुःखानि सा विलप्य वराङ्गना । हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः ॥ 17॥ अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥ 17॥ गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् । सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ॥ 18॥ वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ॥ 18॥ तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् । उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥ 19॥ प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा । अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ॥ 20॥ सा तैः परिवृतागच्छत्समीपं राजवेश्मनः । तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ॥ 21॥ सा जनं वारयित्वा तं प्रासादतलमुत्तमम् । आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥ 22॥ एवमप्यसुखाविष्टा बिभर्षि परमं वपुः । भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥ 23॥ न हि ते मानुषं रूपं भूषणैरपि वर्जितम् । असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥ 24॥ तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् । मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥ 25॥ सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् । फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् ॥ 26॥ असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः । भर्तारमपि तं वीरं छायेवानपगा सदा ॥ 27॥ तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने । द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् ॥ 28॥ तमेकवसनं वीरमुन्मत्तमिव विह्वलम् । आश्वासयन्ती भर्तारमहमन्वगमं वनम् ॥ 29॥ स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे । क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ॥ 30॥ तमेकवसनं नग्नमुन्मत्तं गतचेतसम् । अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥ 31॥ ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् । वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥ 32॥ तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः । न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ॥ 33॥ तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु । राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् ॥ 34॥ वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते । मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ 35॥ अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः । इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥ 36॥ राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् । समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥ 37॥ उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् । न चाहं पुरुषानन्यान्सम्भाषेयं कथञ्चन ॥ 38॥ प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् । भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ॥ 39॥ यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् । अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥ 40॥ तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् । सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥ 41॥ एवमुक्त्वा ततो भैमीं राजमाता विशां पते । उवाचेदं दुहितरं सुनन्दां नाम भारत ॥ 42॥ सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् । एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ॥ 43॥ \hrule \medskip 63 \medskip बृहदश्व उवाच॥ उत्सृज्य दमयन्तीं तु नलो राजा विशां पते । ददर्श दावं दह्यन्तं महान्तं गहने वने ॥ 1॥ तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् । अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥ 2॥ मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् । ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥ 3॥ स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा । उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥ 4॥ मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः । तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ॥ 5॥ तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् । उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥ 6॥ सखा च ते भविष्यामि मत्समो नास्ति पन्नगः । लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥ 7॥ एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः । तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥ 8॥ आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना । उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥ 9॥ पदानि गणयन्गच्छ स्वानि नैषध कानिचित् । तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ॥ 10॥ ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे । तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥ 11॥ स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः । स्वरूपधारिणं नागं ददर्श च महीपतिः ॥ 12॥ ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् । मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥ 13॥ यत्कृते चासि विकृतो दुःखेन महता नल । विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥ 14॥ विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति । तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥ 15॥ अनागा येन निकृतस्त्वमनर्हो जनाधिप । क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥ 16॥ न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा । ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥ 17॥ राजन्विषनिमित्ता च न ते पीडा भविष्यति । सङ्ग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥ 18॥ गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् । समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥ 19॥ अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ॥ 19॥ स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै । इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥ 20॥ भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा । समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ॥ 21॥ राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥ 21॥ स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप । संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ॥ 22॥ अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे । इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥ 23॥ एवं नलं समादिश्य वासो दत्त्वा च कौरव । नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥ 24॥ \hrule \medskip 64 \medskip बृहदश्व उवाच॥ तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः । ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ 1॥ स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् । अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ 2॥ अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च । अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥ 3॥ यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् । सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥ 4॥ ऋतुपर्ण उवाच॥ वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि । शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ॥ 5॥ स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥ 6॥ त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ । एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥ 7॥ बृहदश्व उवाच॥ एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः । ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥ 8॥ स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् । सायं सायं सदा चेमं श्लोकमेकं जगाद ह ॥ 9॥ क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी । स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥ 10॥ एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् । कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ॥ 11॥ तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् । आसीद्बहुमता नारी तस्या दृढतरं च सः ॥ 12॥ स वै केनचिदर्थेन तया मन्दो व्ययुज्यत । विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ॥ 13॥ दह्यमानः स शोकेन दिवारात्रमतन्द्रितः । निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥ 14॥ स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन । वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥ 15॥ सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने । त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥ 16॥ एका बालानभिज्ञा च मार्गाणामतथोचिता । क्षुत्पिपासापरीता च दुष्करं यदि जीवति ॥ 17॥ श्वापदाचरिते नित्यं वने महति दारुणे । त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ॥ 18॥ इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् । अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ॥ 19॥ \hrule \medskip 65 \medskip बृहदश्व उवाच॥ हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते । द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥ 1॥ संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् । मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥ 2॥ अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे । गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ॥ 3॥ अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ॥ 3॥ न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा । ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥ 4॥ इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् । पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ॥ 5॥ ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः । विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥ 6॥ पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥ 6॥ मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् । पिनद्धां धूमजालेन प्रभामिव विभावसोः ॥ 7॥ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् । तर्कयामास भैमीति कारणैरुपपादयन् ॥ 8॥ सुदेव उवाच॥ यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना । कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ॥ 9॥ पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् । कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥ 10॥ चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव । इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ 11॥ विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् । मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ॥ 12॥ पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् । पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥ 13॥ विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् । हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥ 14॥ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् । दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ 15॥ रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् । चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥ 16॥ कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च । देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ॥ 17॥ भर्ता नाम परं नार्या भूषणं भूषणैर्विना । एषा विरहिता तेन शोभनापि न शोभते ॥ 18॥ दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः । धारयत्यात्मनो देहं न शोकेनावसीदति ॥ 19॥ इमामसितकेशान्तां शतपत्रायतेक्षणाम् । सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥ 20॥ कदा नु खलु दुःखस्य पारं यास्यति वै शुभा । भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥ 21॥ अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति । राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥ 22॥ तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् । नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥ 23॥ युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया । समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥ 24॥ अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ॥ 25॥ बृहदश्व उवाच॥ एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् । उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥ 26॥ अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा । भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥ 27॥ कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते । आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ॥ 28॥ त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ॥ 28॥ अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर । पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ॥ 29॥ रुरोद च भृशं राजन्वैदर्भी शोककर्शिता । दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥ 30॥ ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् । सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ 31॥ जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् । ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ॥ 32॥ अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा । जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥ 33॥ ततः सुदेवमानाय्य राजमाता विशां पते । पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ 34॥ कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना । त्वया च विदिता विप्र कथमेवङ्गता सती ॥ 35॥ एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः । तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ॥ 36॥ एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः । सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥ 37॥ \hrule \medskip 66 \medskip सुदेव उवाच॥ विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः । सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ 1॥ राजा तु नैषधो नाम वीरसेनसुतो नलः । भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥ 2॥ स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः । दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ॥ 3॥ ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् । सेयमासादिता बाला तव पुत्रनिवेशने ॥ 4॥ अस्या रूपेण सदृशी मानुषी नेह विद्यते । अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ॥ 5॥ श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया ॥ 5॥ मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः । चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ॥ 6॥ प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते । न चास्या नश्यते रूपं वपुर्मलसमाचितम् ॥ 7॥ असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ॥ 7॥ अनेन वपुषा बाला पिप्लुनानेन चैव ह । लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥ 8॥ बृहदश्व उवाच॥ तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते । सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥ 9॥ स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत । दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ॥ 10॥ पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत । रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ॥ 11॥ उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ॥ 11॥ भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता । अहं च तव माता च राजन्यस्य महात्मनः ॥ 12॥ सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥ 12॥ भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः । त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥ 13॥ यथैव ते पितुर्गेहं तथेदमपि भामिनि । यथैव हि ममैश्वर्यं दमयन्ति तथा तव ॥ 14॥ तां प्रहृष्टेन मनसा दमयन्ती विशां पते । अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥ 15॥ अज्ञायमानापि सती सुखमस्म्युषितेह वै । सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥ 16॥ सुखात्सुखतरो वासो भविष्यति न संशयः । चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥ 17॥ दारकौ च हि मे नीतौ वसतस्तत्र बालकौ । पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥ 18॥ यदि चापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि । विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥ 19॥ बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप । गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ 20॥ प्रस्थापयद्राजमाता श्रीमता नरवाहिना । यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥ 21॥ ततः सा नचिरादेव विदर्भानगमच्छुभा । तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ॥ 22॥ सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ । मातरं पितरं चैव सर्वं चैव सखीजनम् ॥ 23॥ देवताः पूजयामास ब्राह्मणांश्च यशस्विनी । विधिना परेण कल्याणी दमयन्ती विशां पते ॥ 24॥ अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः । प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥ 25॥ सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी । विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥ 26॥ \hrule \medskip 67 \medskip दमयन्त्युवाच॥ मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते । नरवीरस्य वै तस्य नलस्यानयने यत ॥ 1॥ बृहदश्व उवाच॥ दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता । बाष्पेण पिहिता राजन्नोत्तरं किञ्चिदब्रवीत् ॥ 2॥ तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा । हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥ 3॥ ततो भीमं महाराज भार्या वचनमब्रवीत् । दमयन्ती तव सुता भर्तारमनुशोचति ॥ 4॥ अपकृष्य च लज्जां मां स्वयमुक्तवती नृप । प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥ 5॥ तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः । प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥ 6॥ ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः । दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ॥ 7॥ अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः । ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥ 8॥ क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम । उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ 9॥ सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी । दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥ 10॥ तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव । प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ॥ 11॥ एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि । वायुना धूयमानो हि वनं दहति पावकः ॥ 12॥ भर्तव्या रक्षणीया च पत्नी हि पतिना सदा । तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥ 13॥ ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा । संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥ 14॥ स कुरुष्व महेष्वास दयां मयि नरर्षभ । आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ॥ 15॥ एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन । स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ॥ 16॥ यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः । तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ॥ 17॥ यथा च वो न जानीयाच्चरतो भीमशासनात् । पुनरागमनं चैव तथा कार्यमतन्द्रितैः ॥ 18॥ यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् । यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥ 19॥ एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् । नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ॥ 20॥ ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् । अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ॥ 21॥ तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते । श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥ 22॥ \hrule \medskip 68 \medskip बृहदश्व उवाच॥ अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः । प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥ 1॥ नैषधं मृगयानेन दमयन्ति दिवानिशम् । अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ॥ 2॥ श्रावितश्च मया वाक्यं त्वदीयं स महाजने । ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥ 3॥ तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः । न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ॥ 4॥ अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् । ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥ 5॥ सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः । शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ॥ 6॥ स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः । कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥ 7॥ वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥ 8॥ रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ॥ 8॥ विषमस्थेन मूढेन परिभ्रष्टसुखेन च । यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ 9॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः । आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ 10॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् । भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ॥ 11॥ तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः । श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥ 12॥ एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते । दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ॥ 13॥ अयमर्थो न संवेद्यो भीमे मातः कथञ्चन । त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ॥ 14॥ यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् । तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥ 15॥ यथा चाहं समानीता सुदेवेनाशु बान्धवान् । तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् ॥ 16॥ समानेतुं नलं मातरयोध्यां नगरीमितः ॥ 16॥ विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् । अर्चयामास वैदर्भी धनेनातीव भामिनी ॥ 17॥ नले चेहागते विप्र भूयो दास्यामि ते वसु । त्वया हि मे बहु कृतं यथा नान्यः करिष्यति ॥ 18॥ यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥ 18॥ एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः । गृहानुपययौ चापि कृतार्थः स महामनाः ॥ 19॥ ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर । अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ॥ 20॥ गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् । ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥ 21॥ आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ॥ 21॥ तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः । यथा च गणितः कालः श्वोभूते स भविष्यति ॥ 22॥ यदि सम्भावनीयं ते गच्छ शीघ्रमरिंदम । सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ॥ 23॥ न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा ॥ 23॥ एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् । ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥ 24॥ \hrule \medskip 69 \medskip बृहदश्व उवाच॥ श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः । सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ 1॥ विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् । एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ 2॥ एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह । व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ 3॥ दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता । अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥ 4॥ नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी । मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ॥ 5॥ स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः । स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ॥ 6॥ मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥ 6॥ न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः । यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ॥ 7॥ ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ 7॥ इति निश्चित्य मनसा बाहुको दीनमानसः । कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ॥ 8॥ प्रतिजानामि ते सत्यं गमिष्यसि नराधिप । एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥ 9॥ ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः । अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥ 10॥ स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः । अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ 11॥ तेजोबलसमायुक्तान्कुलशीलसमन्वितान् । वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥ 12॥ शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥ 12॥ दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः । किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥ 13॥ कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम । महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥ 14॥ बाहुक उवाच॥ एते हया गमिष्यन्ति विदर्भान्नात्र संशयः । अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥ 15॥ ऋतुपर्ण उवाच॥ त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक । यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥ 16॥ बृहदश्व उवाच॥ ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् । योजयामास कुशलो जवयुक्तान्रथे नरः ॥ 17॥ ततो युक्तं रथं राजा समारोहत्त्वरान्वितः । अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ 18॥ ततो नरवरः श्रीमान्नलो राजा विशां पते । सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ 19॥ रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः । सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ 20॥ ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः । समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ॥ 21॥ तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः । अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥ 22॥ रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत् । वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ 23॥ किं नु स्यान्मातलिरयं देवराजस्य सारथिः । तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥ 24॥ शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् । मानुषं समनुप्राप्तो वपुः परमशोभनम् ॥ 25॥ उताहो स्विद्भवेद्राजा नलः परपुरञ्जयः । सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ॥ 26॥ अथ वा यां नलो वेद विद्यां तामेव बाहुकः । तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ 27॥ अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च । नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥ 28॥ प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् । दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ॥ 29॥ भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति । प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥ 30॥ वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः । नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ 31॥ एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् । हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ 32॥ ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् । चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ 33॥ बलं वीर्यं तथोत्साहं हयसङ्ग्रहणं च तत् । परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह ॥ 34॥ \hrule \medskip 70 \medskip बृहदश्व उवाच॥ स नदीः पर्वतांश्चैव वनानि च सरांसि च । अचिरेणातिचक्राम खेचरः खे चरन्निव ॥ 1॥ तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः । उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः ॥ 2॥ ततः स त्वरमाणस्तु पटे निपतिते तदा । ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥ 3॥ निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् । वार्ष्णेयो यावदेतं मे पटमानयतामिति ॥ 4॥ नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव । योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ॥ 5॥ एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः । आससाद वने राजन्फलवन्तं बिभीतकम् ॥ 6॥ तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत । ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् ॥ 7॥ सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन । नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥ 8॥ वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक । पतितानि च यान्यत्र तत्रैकमधिकं शतम् ॥ 9॥ एकपत्राधिकं पत्रं फलमेकं च बाहुक ॥ 9॥ पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः । प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ॥ 10॥ आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥ 10॥ ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् । परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥ 11॥ अथ ते गणिते राजन्विद्यते न परोक्षता । प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ॥ 12॥ अहं हि नाभिजानामि भवेदेवं न वेति च । सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ॥ 13॥ मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥ 13॥ तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् । बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥ 14॥ प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् । एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ 15॥ अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन । त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक ॥ 16॥ त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद । शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ॥ 17॥ कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक । विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ॥ 18॥ अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं बिभीतकम् । ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ॥ 19॥ अकाम इव तं राजा गणयस्वेत्युवाच ह । सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥ 20॥ ततः स विस्मयाविष्टो राजानमिदमब्रवीत् । गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥ 21॥ अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् । श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ॥ 22॥ तमुवाच ततो राजा त्वरितो गमने तदा । विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ॥ 23॥ बाहुकस्तमुवाचाथ देहि विद्यामिमां मम । मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ॥ 24॥ ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् । हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ॥ 25॥ यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् । निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ॥ 26॥ एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥ 26॥ तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः । कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥ 27॥ कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः । स तेन कर्शितो राजा दीर्घकालमनात्मवान् ॥ 28॥ ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः । तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ 29॥ तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः । कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥ 30॥ इन्द्रसेनस्य जननी कुपिता माशपत्पुरा । यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥ 31॥ अवसं त्वयि राजेन्द्र सुदुःखमपराजित । विषेण नागराजस्य दह्यमानो दिवानिशम् ॥ 32॥ ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः । मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ॥ 33॥ एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः । ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ॥ 34॥ कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥ 34॥ ततो गतज्वरो राजा नैषधः परवीरहा । सम्प्रनष्टे कलौ राजन्सङ्ख्यायाथ फलान्युत ॥ 35॥ मुदा परमया युक्तस्तेजसा च परेण ह । रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ॥ 36॥ बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥ 36॥ हयोत्तमानुत्पततो द्विजानिव पुनः पुनः । नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना ॥ 37॥ विदर्भाभिमुखो राजा प्रययौ स महामनाः । नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ॥ 38॥ ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते । विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥ 39॥ \hrule \medskip 71 \medskip बृहदश्व उवाच॥ ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् । ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥ 1॥ स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् । नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥ 2॥ ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः । श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥ 3॥ दमयन्ती च शुश्राव रथघोषं नलस्य तम् । यथा मेघस्य नदतो गम्भीरं जलदागमे ॥ 4॥ नलेन सङ्गृहीतेषु पुरेव नलवाजिषु । सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥ 5॥ प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः । हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥ 6॥ ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा । प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥ 7॥ दमयन्त्युवाच॥ यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् । मम ह्लादयते चेतो नल एष महीपतिः ॥ 8॥ अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि । असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥ 9॥ यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् । प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥ 10॥ यदि मां मेघनिर्घोषो नोपगच्छति नैषधः । अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ॥ 11॥ यदि मां सिंहविक्रान्तो मत्तवारणवारणः । नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥ 12॥ न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम् । न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥ 13॥ प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः । रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ॥ 14॥ गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् । हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥ 15॥ बृहदश्व उवाच॥ एवं विलपमाना सा नष्टसञ्ज्ञेव भारत । आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥ 16॥ ततो मध्यमकक्षायां ददर्श रथमास्थितम् । ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥ 17॥ ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् । हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥ 18॥ सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः । उपतस्थे महाराज भीमं भीमपराक्रमम् ॥ 19॥ तं भीमः प्रतिजग्राह पूजया परया ततः । अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥ 20॥ किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत । नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥ 21॥ ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः । राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ॥ 22॥ नैव स्वयंवरकथां न च विप्रसमागमम् ॥ 22॥ ततो विगणयन्राजा मनसा कोसलाधिपः । आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ॥ 23॥ राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् । अधिकं योजनशतं तस्यागमनकारणम् ॥ 24॥ ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् । अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥ 25॥ नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् । विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ॥ 26॥ स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः । राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥ 27॥ ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे । बाहुको रथमास्थाय रथशालामुपागमत् ॥ 28॥ स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः । स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥ 29॥ दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् । सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ 30॥ चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः । नलस्येव महानासीन्न च पश्यामि नैषधम् ॥ 31॥ वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता । तेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥ 32॥ आहो स्विदृतुपर्णोऽपि यथा राजा नलस्तथा । ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥ 33॥ एवं वितर्कयित्वा तु दमयन्ती विशां पते । दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ॥ 34॥ \hrule \medskip 72 \medskip दमयन्त्युवाच॥ गच्छ केशिनि जानीहि क एष रथवाहकः । उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥ 1॥ अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता । पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥ 2॥ अत्र मे महती शङ्का भवेदेष नलो नृपः । तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ॥ 3॥ ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा । प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥ 4॥ बृहदश्व उवाच॥ एवं समाहिता गत्वा दूती बाहुकमब्रवीत् । दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ॥ 5॥ केशिन्युवाच॥ स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् । दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥ 6॥ कदा वै प्रस्थिता यूयं किमर्थमिह चागताः । तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥ 7॥ बाहुक उवाच॥ श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना । द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ॥ 8॥ श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः । हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥ 9॥ केशिन्युवाच॥ अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः । त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥ 10॥ बाहुक उवाच॥ पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः । स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ॥ 11॥ अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः । ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥ 12॥ केशिन्युवाच॥ अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः । कथञ्चित्त्वयि वैतेन कथितं स्यात्तु बाहुक ॥ 13॥ बाहुक उवाच॥ इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः । गतस्ततो यथाकामं नैष जानाति नैषधम् ॥ 14॥ न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि । गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥ 15॥ आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा । न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥ 16॥ केशिन्युवाच॥ योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा । इमानि नारीवाक्यानि कथयानः पुनः पुनः ॥ 17॥ क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम । उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ 18॥ सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी । दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ॥ 19॥ तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव । प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ॥ 20॥ तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते । तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ॥ 21॥ एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल । यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥ 22॥ बृहदश्व उवाच॥ एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन । हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥ 23॥ स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः । बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥ 24॥ वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥ 25॥ रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन । प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥ 26॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः । आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ 27॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् । भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥ 28॥ एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः । न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥ 29॥ ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् । तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ॥ 30॥ \hrule \medskip 73 \medskip बृहदश्व उवाच॥ दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा । शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥ 1॥ गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके । आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥ 2॥ यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि । तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥ 3॥ न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि । याचते न जलं देयं सम्यगत्वरमाणया ॥ 4॥ एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय । यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥ 5॥ दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी । निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ॥ 6॥ सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् । निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥ 7॥ केशिन्युवाच॥ दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् । दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥ 8॥ ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् । तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ॥ 9॥ सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥ 9॥ ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः । प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥ 10॥ तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः । स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥ 11॥ ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः । तृणमुष्टिं समादाय आविध्यैनं समादधत् ॥ 12॥ अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः । तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥ 13॥ अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया । यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥ 14॥ छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् । अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥ 15॥ यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः । मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥ 16॥ भूय एव सुगन्धीनि हृषितानि भवन्ति च । एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥ 17॥ बृहदश्व उवाच॥ दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् । अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ 18॥ सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् । केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ॥ 19॥ पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् । महानसाच्छृतं मांसं समादायैहि भामिनि ॥ 20॥ सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च । अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ॥ 21॥ दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥ 21॥ सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा । प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ॥ 22॥ वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः । मिथुनं प्रेषयामास केशिन्या सह भारत ॥ 23॥ इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः । अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥ 24॥ बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ । भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ॥ 25॥ नैषधो दर्शयित्वा तु विकारमसकृत्तदा । उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥ 26॥ इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः । ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥ 27॥ बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः । वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ॥ 28॥ \hrule \medskip 74 \medskip बृहदश्व उवाच॥ सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः । आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ 1॥ दमयन्ती ततो भूयः प्रेषयामास केशिनीम् । मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ 2॥ परीक्षितो मे बहुशो बाहुको नलशङ्कया । रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ॥ 3॥ स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि । विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ॥ 4॥ एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् । दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ॥ 5॥ सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ । नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ॥ 6॥ तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा । तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ 7॥ ततः काषायवसना जटिला मलपङ्किनी । दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥ 8॥ दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक । सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ॥ 9॥ अनागसं प्रियां भार्यां विजने श्रममोहिताम् । अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥ 10॥ किं नु तस्य मया कार्यमपराद्धं महीपतेः । यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ॥ 11॥ साक्षाद्देवानपाहाय वृतो यः स मया पुरा । अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥ 12॥ अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् । भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ॥ 13॥ दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम । शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ॥ 14॥ अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् । परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ॥ 15॥ मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् । कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ 16॥ त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा । वनस्थया दुःखितया शोचन्त्या मां विवाससम् ॥ 17॥ स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः । त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ॥ 18॥ मम च व्यवसायेन तपसा चैव निर्जितः । दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ 19॥ विमुच्य मां गतः पापः स ततोऽहमिहागतः । त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥ 20॥ कथं नु नारी भर्तारमनुरक्तमनुव्रतम् । उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ 21॥ दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् । भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ 22॥ स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः । श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ॥ 23॥ दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् । प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ 24॥ \hrule \medskip 75 \medskip दमयन्त्युवाच॥ न मामर्हसि कल्याण पापेन परिशङ्कितुम् । मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ 1॥ तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः । वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ 2॥ ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव । अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ 3॥ तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते । उपायोऽयं मया दृष्टो नैषधानयने तव ॥ 4॥ त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते । समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥ 5॥ तथा चेमौ महीपाल भजेऽहं चरणौ तव । यथा नासत्कृतं किञ्चिन्मनसापि चराम्यहम् ॥ 6॥ अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः । एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ 7॥ तथा चरति तिग्मांशुः परेण भुवनं सदा । स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ 8॥ चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् । स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ 9॥ एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै । विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ॥ 10॥ एवमुक्ते ततो वायुरन्तरिक्षादभाषत । नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ 11॥ राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः । साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ 12॥ उपायो विहितश्चायं त्वदर्थमतुलोऽनया । न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ॥ 13॥ उपपन्ना त्वया भैमी त्वं च भैम्या महीपते । नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया ॥ 14॥ तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह । देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ 15॥ तदद्भुततमं दृष्ट्वा नलो राजाथ भारत । दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ॥ 16॥ ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः । संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ॥ 17॥ स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा । प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ 18॥ भैमीमपि नलो राजा भ्राजमानो यथा पुरा । सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ 19॥ ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना । परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ 20॥ तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता । सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ॥ 21॥ ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च । भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ 22॥ ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् । दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ॥ 23॥ ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् । वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ 24॥ स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया । सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ 25॥ दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् । अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा ॥ 26॥ सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा । रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन ॥ 27॥ \hrule \medskip 76 \medskip बृहदश्व उवाच॥ अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः । वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥ 1॥ ततोऽभिवादयामास प्रयतः श्वशुरं नलः । तस्यानु दमयन्ती च ववन्दे पितरं शुभा ॥ 2॥ तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा । यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः ॥ 3॥ नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ॥ 3॥ तामर्हणां नलो राजा प्रतिगृह्य यथाविधि । परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥ 4॥ ततो बभूव नगरे सुमहान्हर्षनिस्वनः । जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥ 5॥ अशोभयच्च नगरं पताकाध्वजमालिनम् । सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ॥ 6॥ द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः । अर्चितानि च सर्वाणि देवतायतनानि च ॥ 7॥ ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् । दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥ 8॥ तमानाय्य नलो राजा क्षमयामास पार्थिवम् । स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ॥ 9॥ स सत्कृतो महीपालो नैषधं विस्मयान्वितः । दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥ 10॥ कच्चित्तु नापराधं ते कृतवानस्मि नैषध । अज्ञातवासं वसतो मद्गृहे निषधाधिप ॥ 11॥ यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् । मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ॥ 12॥ नल उवाच॥ न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव । कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥ 13॥ पूर्वं ह्यसि सखा मेऽसि सम्बन्धी च नराधिप । अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥ 14॥ सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि । न तथा स्वगृहे राजन्यथा तव गृहे सदा ॥ 15॥ इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति । तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥ 16॥ बृहदश्व उवाच॥ एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः । स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ 17॥ ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः । सूतमन्यमुपादाय ययौ स्वपुरमेव हि ॥ 18॥ ऋतुपर्णे प्रतिगते नलो राजा विशां पते । नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ॥ 19॥ \hrule \medskip 77 \medskip बृहदश्व उवाच॥ स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः । पुरादल्पपरीवारो जगाम निषधान्प्रति ॥ 1॥ रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः । पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥ 2॥ स कम्पयन्निव महीं त्वरमाणो महीपतिः । प्रविवेशातिसंरब्धस्तरसैव महामनाः ॥ 3॥ ततः पुष्करमासाद्य वीरसेनसुतो नलः । उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥ 4॥ दमयन्ती च यच्चान्यन्मया वसु समर्जितम् । एष वै मम संन्यासस्तव राज्यं तु पुष्कर ॥ 5॥ पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः । एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥ 6॥ जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु । प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ॥ 7॥ न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् । द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥ 8॥ वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा । येन तेनाप्युपायेन वृद्धानामिति शासनम् ॥ 9॥ द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर । कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ॥ 10॥ नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव । ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥ 11॥ दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध । दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ॥ 12॥ दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ॥ 12॥ धनेनानेन वैदर्भी जितेन समलङ्कृता । मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥ 13॥ नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध । देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ॥ 14॥ जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् । कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ॥ 15॥ श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः । इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ॥ 16॥ स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः । पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ॥ 17॥ ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च । एकपाणेन भद्रं ते नलेन स पराजितः ॥ 18॥ सरत्नकोशनिचयः प्राणेन पणितोऽपि च ॥ 18॥ जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् । मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥ 19॥ वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् । तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥ 20॥ न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा । कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ॥ 21॥ नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ॥ 21॥ यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते । तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥ 22॥ सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति । पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः ॥ 23॥ एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः । स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ॥ 24॥ सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् । पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥ 25॥ कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी । यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥ 26॥ स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः । प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ॥ 27॥ महत्या सेनया राजन्विनीतैः परिचारकैः । भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥ 28॥ प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् । प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ॥ 29॥ प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ॥ 29॥ \hrule \medskip 78 \medskip बृहदश्व उवाच॥ प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे । महत्या सेनया राजा दमयन्तीमुपानयत् ॥ 1॥ दमयन्तीमपि पिता सत्कृत्य परवीरहा । प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ॥ 2॥ आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः । वर्तयामास मुदितो देवराडिव नन्दने ॥ 3॥ तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु । पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥ 4॥ ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः । तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ॥ 5॥ दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः । देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥ 6॥ एकाकिनैव सुमहन्नलेन पृथिवीपते । दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥ 7॥ त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव । रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ॥ 8॥ ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥ 9॥ इतिहासमिमं चापि कलिनाशनमुच्यते । शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ॥ 10॥ अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा । तस्याये च व्यये चैव समाश्वसिहि मा शुचः ॥ 11॥ ये चेदं कथयिष्यन्ति नलस्य चरितं महत् । श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ॥ 12॥ अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ॥ 12॥ इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् । पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ॥ 13॥ अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ॥ 13॥ भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः । अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥ 14॥ वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम । उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥ 15॥ वैशम्पायन उवाच॥ ततो हृष्टमना राजा बृहदश्वमुवाच ह । भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥ 16॥ ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने । दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ॥ 17॥ बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् । वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ॥ 18॥ ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः । तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ॥ 19॥ इति पार्थो महाबाहुर्दुरापं तप आस्थितः । न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥ 20॥ यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः । मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥ 21॥ तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने । अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥ 22॥ दह्यमानेन तु हृदा शरणार्थी महावने । ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥ 23॥ \hrule \medskip 79 \medskip जनमेजय उवाच॥ भगवन्काम्यकात्पार्थे गते मे प्रपितामहे । पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ॥ 1॥ स हि तेषां महेष्वासो गतिरासीदनीकजित् । आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥ 2॥ तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना । विनाभूता वने वीराः कथमासन्पितामहाः ॥ 3॥ वैशम्पायन उवाच॥ गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि । बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥ 4॥ आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः । अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥ 5॥ वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा । कुबेरेण यथा हीनं वनं चैत्ररथं तथा ॥ 6॥ तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय । मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥ 7॥ ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः । निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥ 8॥ नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः । विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥ 9॥ एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः । अहृष्टमनसः सर्वे गते राजन्धनञ्जये ॥ 10॥ अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् । स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ 11॥ योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना । तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ॥ 12॥ शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥ 12॥ बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् । न तथा रमणीयं मे तमृते सव्यसाचिनम् ॥ 13॥ नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् । तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ॥ 14॥ यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः । न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ॥ 15॥ तथा लालप्यमानां तां निशम्य परवीरहा । भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥ 16॥ मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे । तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ॥ 17॥ यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ । मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ ॥ 18॥ निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ । तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ॥ 19॥ यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा । सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥ 20॥ यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः । मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ 21॥ तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् । शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥ 22॥ नकुल उवाच॥ य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् । गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः ॥ 23॥ राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः । प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥ 24॥ तमृते भीमधन्वानं भीमादवरजं वने । कामये काम्यके वासं नेदानीममरोपमम् ॥ 25॥ सहदेव उवाच॥ यो धनानि च कन्याश्च युधि जित्वा महारथान् । आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥ 26॥ यः समेतान्मृधे जित्वा यादवानमितद्युतिः । सुभद्रामाजहारैको वासुदेवस्य संमते ॥ 27॥ तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने । हृदयं मे महाराज न शाम्यति कदाचन ॥ 28॥ वनादस्माद्विवासं तु रोचयेऽहमरिंदम । न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥ 29॥ \hrule \medskip तीर्थयात्रापर्व 80 \medskip वैशम्पायन उवाच॥ धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः । न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥ 1॥ अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् । दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ 2॥ स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः । विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥ 3॥ यथा च वेदान्सावित्री याज्ञसेनी तथा सती । न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ 4॥ प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः । आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥ 5॥ उवाच च महात्मानं धर्मराजं युधिष्ठिरम् । ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥ 6॥ अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह । उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥ 7॥ त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते । कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥ 8॥ यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ । संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ॥ 9॥ प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः । किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ 10॥ नारद उवाच॥ शृणु राजन्नवहितो यथा भीष्मेण भारत । पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ 11॥ पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः । पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ 12॥ शुभे देशे महाराज पुण्ये देवर्षिसेविते । गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ 13॥ स पितॄंस्तर्पयामास देवांश्च परमद्युतिः । ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ॥ 14॥ कस्यचित्त्वथ कालस्य जपन्नेव महातपाः । ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम् ॥ 15॥ स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया । प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ॥ 16॥ उपस्थितं महाराज पूजयामास भारत । भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ 17॥ शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः । नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ 18॥ भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत । तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥ 19॥ एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः । वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ 20॥ तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् । भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ 21॥ पुलस्त्य उवाच॥ अनेन तव धर्मज्ञ प्रश्रयेण दमेन च । सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ॥ 22॥ यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ । तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ॥ 23॥ अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते । यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ॥ 24॥ भीष्म उवाच॥ प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते । कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥ 25॥ यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर । वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥ 26॥ अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः । तमहं श्रोतुमिच्छामि पृथक्सङ्कीर्तितं त्वया ॥ 27॥ प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम । किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥ 28॥ पुलस्त्य उवाच॥ हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् । तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥ 29॥ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ 30॥ प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः । अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥ 31॥ अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः । विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥ 32॥ अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ 33॥ ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् । फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ 34॥ न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते । बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ 35॥ प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् । नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥ 36॥ यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर । तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ॥ 37॥ ऋषीणां परमं गुह्यमिदं भरतसत्तम । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ 38॥ अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ 39॥ अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ 40॥ नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् । पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥ 41॥ दश कोटिसहस्राणि तीर्थानां वै महीपते । सांनिध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥ 42॥ आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः । गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ॥ 43॥ यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । दिव्ययोगा महाराज पुण्येन महतान्विताः ॥ 44॥ मनसाप्यभिकामस्य पुष्कराणि मनस्विनः । पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ 45॥ तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः । उवास परमप्रीतो देवदानवसंमतः ॥ 46॥ पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः । सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः ॥ 47॥ तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ 48॥ अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः । तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥ 49॥ शाकमूलफलैर्वापि येन वर्तयते स्वयम् । तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ॥ 50॥ तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥ 50॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम । न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥ 51॥ कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् । फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥ 52॥ सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ॥ 53॥ प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥ 53॥ जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा । पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥ 54॥ यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ 55॥ उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः । क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥ 56॥ यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते । कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ 57॥ दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः । दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ 58॥ उष्य द्वादशरात्रं तु नियतो नियताशनः । प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ॥ 59॥ जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 60॥ तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः । न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥ 61॥ जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् । न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ॥ 62॥ अगस्त्यसर आसाद्य पितृदेवार्चने रतः । त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥ 63॥ शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् । कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥ 64॥ धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ । यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥ 65॥ अर्चयित्वा पितॄन्देवान्नियतो नियताशनः । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ 66॥ प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् । हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥ 67॥ महाकालं ततो गच्छेन्नियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ 68॥ ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः । नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥ 69॥ तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् । महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥ 70॥ नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ 71॥ दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः । अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ 72॥ चर्मण्वतीं समासाद्य नियतो नियताशनः । रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥ 73॥ ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् । पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥ 74॥ तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ 75॥ पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः । कपिलानां नरव्याघ्र शतस्य फलमश्नुते ॥ 76॥ ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् । यत्र संनिहितो नित्यं स्वयमेव हुताशनः ॥ 77॥ देवतानां मुखं वीर अनलोऽनिलसारथिः ॥ 77॥ तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ 78॥ ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमे । गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ॥ 79॥ दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ॥ 79॥ त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः । प्रभासते यथा सोमो अश्वमेधं च विन्दति ॥ 80॥ वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ 81॥ वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् । ततो द्वारवतीं गच्छेन्नियतो नियताशनः ॥ 82॥ पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ॥ 82॥ तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः । अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥ 83॥ त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन । महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥ 84॥ सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत । तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ 85॥ तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ । प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥ 86॥ शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ 87॥ प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ । तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ 88॥ दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ॥ 88॥ यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् । तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ॥ 89॥ जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ 89॥ दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता । तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥ 90॥ जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना । पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥ 91॥ ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् । गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥ 92॥ स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः । तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥ 93॥ तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ । तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ 94॥ सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ॥ 95॥ ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः । ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥ 96॥ कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् । तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ॥ 97॥ रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् । तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ॥ 98॥ अथ पञ्चनदं गत्वा नियतो नियताशनः । पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ 99॥ ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् । तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥ 100॥ देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः । गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥ 101॥ गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् । पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ 102॥ ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् । अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ 103॥ तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् । सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ 104॥ ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् । पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ॥ 105॥ चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् । पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ 106॥ गवां शतसहस्रेण राजसूयशतेन च । अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥ 107॥ ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् । अभिगम्य महादेवमश्वमेधफलं लभेत् ॥ 108॥ मणिमन्तं समासाद्य ब्रह्मचारी समाहितः । एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥ 109॥ अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् । प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ 110॥ त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् । देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ 111॥ यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ । सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ 112॥ कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् । तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥ 113॥ यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् । पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥ 114॥ अर्धयोजनविस्तारां पञ्चयोजनमायताम् । एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ॥ 115॥ ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ॥ 116॥ दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ॥ 116॥ गमनादेव राजेन्द्र दीर्घसत्रमरिंदम । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ 117॥ ततो विनशनं गच्छेन्नियतो नियताशनः । गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ॥ 118॥ चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥ 118॥ स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् । शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 119॥ नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् । शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ 120॥ शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ 120॥ सरस्वत्यां महाराज अनु संवत्सरं हि ते । स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥ 121॥ तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा । गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥ 122॥ कुमारकोटिमासाद्य नियतः कुरुनन्दन । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 123॥ गवामयमवाप्नोति कुलं चैव समुद्धरेत् ॥ 123॥ ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः । पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥ 124॥ प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥ 124॥ अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् । एवं सम्प्रस्थिता राजन्नृषयः किल भारत ॥ 125॥ ततो योगेष्वरेणापि योगमास्थाय भूपते । तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥ 126॥ सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता । मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥ 127॥ तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् । भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥ 128॥ अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥ 128॥ तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 129॥ ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम् । सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ॥ 130॥ यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः । अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥ 131॥ तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् । सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ 132॥ ऋषीणां यत्र सत्राणि समाप्तानि नराधिप । सत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥ 133॥ \hrule \medskip 81 \medskip पुलस्त्य उवाच॥ ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् । पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ 1॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ 2॥ तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर । यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ 3॥ गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते । ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ 4॥ मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर । पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥ 5॥ गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ 6॥ ततो मचक्रुकं राजन्द्वारपालं महाबलम् । यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥ 7॥ ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् । सततं नाम राजेन्द्र यत्र संनिहितो हरिः ॥ 8॥ तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 9॥ ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ 10॥ पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् । ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ॥ 11॥ दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ॥ 11॥ सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् । अग्निष्टोममवाप्नोति नागलोकं च विन्दति ॥ 12॥ ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् । तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ 13॥ ततः पञ्चनदं गत्वा नियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ 14॥ अश्विनोस्तीर्थमासाद्य रूपवानभिजायते ॥ 14॥ ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् । विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् ॥ 15॥ तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ॥ 15॥ ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् । स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ॥ 16॥ एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् । कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ॥ 17॥ पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ॥ 17॥ ततो मुञ्जवटं नाम महादेवस्य धीमतः । तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ 18॥ तत्रैव च महाराज यक्षी लोकपरिश्रुता । तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् ॥ 19॥ कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ । प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥ 20॥ संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः । जामदग्न्येन रामेण आहृते वै महात्मना ॥ 21॥ कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ॥ 21॥ ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप । यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा ॥ 22॥ क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ॥ 22॥ पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् । पितरस्तर्पिताः सर्वे तथैव च पितामहाः ॥ 23॥ ततस्ते पितरः प्रीता राममूचुर्महीपते ॥ 23॥ राम राम महाभाग प्रीताः स्म तव भार्गव । अनया पितृभक्त्या च विक्रमेण च ते विभो ॥ 24॥ वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥ 24॥ एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः । अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥ 25॥ भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि । पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ॥ 26॥ यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया । ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ॥ 27॥ ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ 27॥ एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा । प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ॥ 28॥ तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ 29॥ ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः । ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥ 30॥ ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति । पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ॥ 31॥ ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ॥ 31॥ एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा । आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा ॥ 32॥ एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः । स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ॥ 33॥ राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ॥ 33॥ वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह । स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ॥ 34॥ कायशोधनमासाद्य तीर्थं भरतसत्तम । शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ॥ 35॥ शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् ॥ 35॥ ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् । लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ 36॥ लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् । स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ॥ 37॥ श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् ॥ 37॥ कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः । तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ॥ 38॥ कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ 38॥ सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः । अर्चयित्वा पितॄन्देवानुपवासपरायणः ॥ 39॥ अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ 39॥ गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम् । तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ 40॥ शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह । देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ 41॥ ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् । तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ 42॥ तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥ 42॥ ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप । ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥ 43॥ ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् । यत्र संनिहिता नित्यं पितरो दैवतैः सह ॥ 44॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । अश्वमेधमवाप्नोति पितृलोकं च गच्छति ॥ 45॥ ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् । कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ॥ 46॥ सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ 46॥ मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत । प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् ॥ 47॥ ततः शीतवनं गच्छेन्नियतो नियताशनः । तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ॥ 48॥ पुनाति दर्शनादेव दण्डेनैकं नराधिप । केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ॥ 49॥ तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् । यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥ 50॥ श्वानलोमापनयने तीर्थे भरतसत्तम । प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः ॥ 51॥ पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् । दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ॥ 52॥ तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥ 52॥ ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् । यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ॥ 53॥ अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ॥ 53॥ तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ 54॥ मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते । आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ 55॥ श्यामाकभोजनं तत्र यः प्रयच्छति मानवः । देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् ॥ 56॥ एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ 56॥ तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा । उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥ 57॥ ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् । ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥ 58॥ तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुङ्गव । केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ॥ 59॥ ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः । सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ 60॥ कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् । अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः ॥ 61॥ ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् । कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ॥ 62॥ लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ॥ 62॥ तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन । रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते ॥ 63॥ इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ 63॥ तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत । न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ 64॥ किंदाने च नरः स्नात्वा किञ्जप्ये च महीपते । अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥ 65॥ कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः । अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 66॥ सरकस्य तु पूर्वेण नारदस्य महात्मनः । तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ॥ 67॥ तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत । नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् ॥ 68॥ शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् । तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ॥ 69॥ ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् । तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ 70॥ तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् । सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ 71॥ ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् । यत्र देवाः सदा राजन्फलकीवनमाश्रिताः ॥ 72॥ तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ॥ 72॥ दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः । अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ॥ 73॥ तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम । गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः ॥ 74॥ पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः । राजसूयमवाप्नोति ऋषिलोकं च गच्छति ॥ 75॥ ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् । तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ 76॥ व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् । सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ 77॥ ततो व्यासवनं गच्छेन्नियतो नियताशनः । मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 78॥ गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः । तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः ॥ 79॥ स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ॥ 79॥ कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत । स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते ॥ 80॥ ततो व्यासस्थली नाम यत्र व्यासेन धीमता । पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः ॥ 81॥ कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा । अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् ॥ 82॥ किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च । गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ॥ 83॥ अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे । तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥ 84॥ मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् । तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः ॥ 85॥ शूलपाणिं महादेवमश्वमेधफलं लभेत् ॥ 85॥ देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् । अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥ 86॥ तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् । सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥ 87॥ कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं नरः । पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ॥ 88॥ तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ॥ 88॥ अमराणां ह्रदे स्नात्वा अमरेषु नराधिप । अमराणां प्रभावेन स्वर्गलोके महीयते ॥ 89॥ शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि । स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ 90॥ श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम । तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥ 91॥ ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह । ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ॥ 92॥ तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ॥ 92॥ ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम । ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ॥ 93॥ तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् । कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ 94॥ ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् । तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥ 95॥ ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ॥ 95॥ ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् । तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ॥ 96॥ सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप । यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ॥ 97॥ पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् । क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥ 98॥ स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः । प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ॥ 99॥ ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् । प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ 100॥ ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः । विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ॥ 101॥ नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ 101॥ ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा । सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥ 102॥ अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥ 103॥ ऋषिरुवाच॥ किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् । यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ॥ 104॥ पुलस्त्य उवाच॥ तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् । अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् ॥ 105॥ एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता । अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ ॥ 106॥ ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् । तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥ 107॥ नान्यं देवमहं मन्ये रुद्रात्परतरं महत् । सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ 108॥ त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ 109॥ देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया । त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥ 110॥ सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह । त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥ 111॥ एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥ 111॥ ऋषिरुवाच॥ त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै । पुलस्त्य उवाच॥ ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् । तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥ 113॥ आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने । सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ॥ 114॥ न तेषां दुर्लभं किञ्चिदिह लोके परत्र च । सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥ 115॥ ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ 116॥ कार्त्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत । सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥ 117॥ कपालमोचनं तीर्थं सर्वपापप्रमोचनम् । तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ 118॥ अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ । अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ 119॥ विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥ 120॥ ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ 121॥ पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ 121॥ ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् । पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ॥ 122॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 122॥ अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा । यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥ 123॥ तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत । अश्वमेधफलं चापि स्वर्गलोकं च गच्छति ॥ 124॥ पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् । सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥ 125॥ उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् । पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥ 126॥ गीतं सनत्कुमारेण व्यासेन च महात्मना । वेदे च नियतं राजनभिगच्छेत्पृथूदकम् ॥ 127॥ पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम । एतन्मेध्यं पवित्रं च पावनं च न संशयः ॥ 128॥ तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः । पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः ॥ 129॥ मधुस्रवं च तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ 130॥ ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् । सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतम् ॥ 131॥ त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया । अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ 132॥ आसप्तमं कुलं चैव पुनाति भरतर्षभ । अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ 133॥ विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥ 133॥ व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः । क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ॥ 134॥ क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ । चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने ॥ 135॥ समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा । येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् ॥ 136॥ फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥ 136॥ ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् । साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥ 137॥ उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् । दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ॥ 138॥ ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 139॥ स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ 139॥ विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः । प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥ 140॥ ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः । पुण्येन महता युक्तः सतां लोके महीयते ॥ 141॥ यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः । तमर्चयित्वा देवेशं गमनादेव सिध्यति ॥ 142॥ औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा । यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ॥ 143॥ सेनापत्येन देवानामभिषिक्तो गुहस्तदा ॥ 143॥ औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह । कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ 144॥ सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥ 144॥ स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः । स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥ 145॥ ततो गच्छेदनरकं तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ 146॥ तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते । अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥ 147॥ सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह । अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥ 148॥ तत्रैव च महाराज विश्वेश्वरमुमापतिम् । अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ 149॥ नारायणं चाभिगम्य पद्मनाभमरिंदमम् । शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ 150॥ तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ । सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा ॥ 151॥ ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप । पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ॥ 152॥ अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 152॥ गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ । तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ 153॥ तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ॥ 153॥ आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् । गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् ॥ 154॥ ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् । तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ॥ 155॥ बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः । बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ॥ 156॥ सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः । त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ॥ 157॥ इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप । अहोरात्रोपवासेन शक्रलोके महीयते ॥ 158॥ एकरात्रं समासाद्य एकरात्रोषितो नरः । नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ 159॥ ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् । आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ॥ 160॥ तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् । आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥ 161॥ सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह । सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥ 162॥ ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः । तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ॥ 163॥ यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः । तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥ 164॥ सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ 164॥ ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् । त्रिरात्रोपोषितो राजन्नुपवासपरायणः ॥ 165॥ लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ 165॥ ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ 166॥ मासि मासि समायान्ति पुण्येन महतान्विताः ॥ 166॥ संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ 167॥ पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च । नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च ॥ 168॥ उदपानाश्च वप्राश्च पुण्यान्यायतनानि च । मासि मासि समायान्ति संनिहित्यां न संशयः ॥ 169॥ यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा । स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ॥ 170॥ पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥ 170॥ अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् । कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् ॥ 171॥ गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम । तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः ॥ 172॥ राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥ 172॥ पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ 173॥ पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः । अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ 174॥ दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् । ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ 175॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥ 176॥ ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् । तदावसन्ति ये राजन्न ते शोच्याः कथञ्चन ॥ 177॥ तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य । एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते ॥ 178॥ \hrule \medskip 82 \medskip पुलस्त्य उवाच॥ ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् । तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ॥ 1॥ आसप्तमं कुलं राजन्पुनीते नात्र संशयः ॥ 1॥ ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् । अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥ 2॥ सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ 3॥ सिद्धचारणगन्धर्वाः किंनराः समहोरगाः । तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ 4॥ ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी । प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती ॥ 5॥ तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले । अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ 6॥ ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् । षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥ 7॥ कपिलानां सहस्रं च वाजिमेधं च विन्दति । तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥ 8॥ सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ 9॥ त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 10॥ गाणपत्यं स लभते देहं त्यक्त्वा न संशयः ॥ 10॥ ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् । शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ॥ 11॥ दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत । आहारं सा कृतवती मासि मासि नराधिप ॥ 12॥ ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः । आतिथ्यं च कृतं तेषां शाकेन किल भारत ॥ 13॥ ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥ 13॥ शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ॥ 14॥ शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् । तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ 15॥ ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् । यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ॥ 16॥ वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् । उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ 17॥ अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि । त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ॥ 18॥ तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् । अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ 19॥ धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः । मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः ॥ 20॥ देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप । तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ॥ 21॥ महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥ 21॥ प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ । धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् ॥ 22॥ तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ॥ 22॥ ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् । स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ॥ 23॥ तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः । पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ॥ 24॥ सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् । देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते ॥ 25॥ ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ 26॥ कपिलावटं च गच्छेत तीर्थसेवी नराधिप । उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥ 27॥ नागराजस्य राजेन्द्र कपिलस्य महात्मनाः । तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥ 28॥ तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप । कपिलानां सहस्रस्य फलं प्राप्नोति मानवः ॥ 29॥ ततो ललितिकां गच्छेच्छन्तनोस्तीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ 30॥ गङ्गासङ्गमयोश्चैव स्नाति यः सङ्गमे नरः । दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥ 31॥ ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् । सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ 32॥ रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ 33॥ गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे । स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ॥ 34॥ भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि । न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ॥ 35॥ ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् । गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ॥ 36॥ अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप । सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ॥ 37॥ गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् ॥ 37॥ ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः । अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ 38॥ यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने । अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥ 39॥ दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् । अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ 40॥ सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् । तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् ॥ 41॥ अथ वेदीं समासाद्य नरः परमदुर्गमाम् । अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ॥ 42॥ ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत । वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ 43॥ ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते । यदि तत्र वसेन्मासं शाकाहारो नराधिप ॥ 44॥ भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् । गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥ 45॥ कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ॥ 46॥ ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् । उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् ॥ 47॥ महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने । एककालं निराहारो लोकानावसते शुभान् ॥ 48॥ षष्ठकालोपवासेन मासमुष्य महालये । सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ॥ 49॥ अथ वेतसिकां गत्वा पितामहनिषेविताम् । अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ॥ 50॥ अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् । रूपस्य भागी भवति दृष्टमेतत्पुरातने ॥ 51॥ ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः । पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ 52॥ ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् । तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः ॥ 53॥ नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति । प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥ 54॥ तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः । पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ॥ 55॥ अभिषेककृतस्तत्र नियतो नियताशनः । गवामयस्य यज्ञस्य फलं प्राप्नोति भारत ॥ 56॥ पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥ 56॥ यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः । स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः ॥ 57॥ नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ॥ 57॥ गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः । वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते ॥ 58॥ सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः । सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥ 59॥ ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः । देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 60॥ ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् । पितृदेवार्चनरतो वाजपेयमवाप्नुयात् ॥ 61॥ विमलाशोकमासाद्य विराजति यथा शशी । तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ 62॥ गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् । यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ॥ 63॥ देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा । रामस्य च प्रसादेन व्यवसायाच्च भारत ॥ 64॥ तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ 65॥ रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन । अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥ 66॥ शतसाहस्रिकं तत्र तीर्थं भरतसत्तम । तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ॥ 67॥ गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥ 67॥ ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् । कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ॥ 68॥ गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः ॥ 68॥ ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् । कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् ॥ 69॥ मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् । गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते ॥ 70॥ अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ 70॥ ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः । अश्वमेधमवाप्नोति गमनादेव भारत ॥ 71॥ तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः । पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ 72॥ महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः । अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ 73॥ ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् । पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् ॥ 74॥ तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः । यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥ 75॥ ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् । एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ 76॥ सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ॥ 76॥ तत्र चिह्नं महाराज अद्यापि हि न संशयः । कपिला सह वत्सेन पर्वते विचरत्युत ॥ 77॥ सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥ 77॥ तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम । यत्किञ्चिदशुभं कर्म तत्प्रणश्यति भारत ॥ 78॥ ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः । स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥ 79॥ ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् । इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ 80॥ गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् । सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ 81॥ तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः । उपास्ता च भवेत्सन्ध्या तेन द्वादशवार्षिकी ॥ 82॥ योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ । तत्राभिगम्य मुच्येत पुरुषो योनिसङ्करात् ॥ 83॥ कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः । पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ 84॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ 85॥ ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप । अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥ 86॥ ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः । यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ 87॥ अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ॥ 87॥ ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् । तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् ॥ 88॥ राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ 88॥ ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप । उपस्पृश्य तपोदेषु काक्षीवानिव मोदते ॥ 89॥ यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः । यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया ॥ 90॥ मणिनागं ततो गत्वा गोसहस्रफलं लभेत् । नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ॥ 91॥ दष्टस्याशीविषेणापि न तस्य क्रमते विषम् । तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ 92॥ ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप । अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ॥ 93॥ अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् ॥ 93॥ तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः । तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥ 94॥ जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः । तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ 95॥ ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् । वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥ 96॥ गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् । वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥ 97॥ ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् । गुह्यकेषु महाराज मोदते नात्र संशयः ॥ 98॥ कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् । पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति ॥ 99॥ ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् । अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥ 100॥ अथ माहेश्वरीं धारां समासाद्य नराधिप । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 101॥ दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः । न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ 102॥ महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः । महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ 103॥ तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ । कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ॥ 104॥ ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना ॥ 104॥ तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर । पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ॥ 105॥ ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु । सदा संनिहितो यत्र हरिर्वसति भारत ॥ 106॥ शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ॥ 106॥ अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 107॥ तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः । समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा ॥ 108॥ तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ 108॥ अभिगम्य महादेवं वरदं विष्णुमव्ययम् । विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ 109॥ जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः । जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥ 110॥ वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् । ईप्सिताँल्लभते कामानुपवासान्न संशयः ॥ 111॥ ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् । अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ 112॥ भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् । कौशिकीं तत्र सेवेत महापातकनाशिनीम् ॥ 113॥ राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 113॥ ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् । तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ 114॥ अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् । उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ॥ 115॥ तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् । मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ॥ 116॥ कन्यासंवेद्यमासाद्य नियतो नियताशनः । मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥ 117॥ कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत । तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥ 118॥ निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 119॥ ये तु दानं प्रयच्छन्ति निश्चीरासङ्गमे नराः । ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥ 120॥ तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ 121॥ देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 122॥ ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् । यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः ॥ 123॥ तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ । अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ 124॥ सर्वतीर्थवरे चैव यो वसेत महाह्रदे । न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् ॥ 125॥ कुमारमभिगत्वा च वीराश्रमनिवासिनम् । अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥ 126॥ अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् । अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते ॥ 127॥ पितामहसरो गत्वा शैलराजप्रतिष्ठितम् । तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् ॥ 128॥ पितामहस्य सरसः प्रस्रुता लोकपावनी । कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥ 129॥ यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति । षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥ 130॥ शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् । समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् ॥ 131॥ तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥ 132॥ ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः । अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ 133॥ नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् । नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥ 134॥ कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः । त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ 135॥ उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः । कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ 136॥ स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः । जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने ॥ 137॥ सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः । सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥ 138॥ ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् । सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ 139॥ औद्दालकं महाराज तीर्थं मुनिनिषेवितम् । तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥ 140॥ धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् । वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥ 141॥ तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः । दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् ॥ 142॥ लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् । वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ 143॥ \hrule \medskip 83 \medskip पुलस्त्य उवाच॥ अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् । उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ 1॥ रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा । तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥ 2॥ करतोयां समासाद्य त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति कृते पैतामहे विधौ ॥ 3॥ गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ 4॥ गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत । त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ॥ 5॥ ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् । विरजं तीर्थमासाद्य विराजति यथा शशी ॥ 6॥ प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति । गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ॥ 7॥ शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्शुचिः । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ 8॥ शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन । वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ॥ 9॥ ऋषभं तीर्थमासाद्य कोशलायां नराधिप । वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ॥ 10॥ कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् । वृशभैकादशफलं लभते नात्र संशयः ॥ 11॥ पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः । गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ 12॥ ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः । दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥ 13॥ ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् । रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ 14॥ मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ 15॥ श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् । अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ 16॥ श्रीपर्वते महादेवो देव्या सह महाद्युतिः । न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥ 17॥ तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ 18॥ ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् । वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ 19॥ ततो गच्छेत कावेरीं वृतामप्सरसां गणैः । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ 20॥ ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् । तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ 21॥ अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् । समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ 22॥ यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः । भूतयक्षपिशाचाश्च किंनराः समहोरगाः ॥ 23॥ सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा । सरितः सागराः शैला उपासन्त उमापतिम् ॥ 24॥ तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः । दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ॥ 25॥ उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ॥ 25॥ तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् । त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ॥ 26॥ निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप । गायत्रीं पठते यस्तु योनिसङ्करजस्तथा ॥ 27॥ गाथा वा गीतिका वापि तस्य सम्पद्यते नृप ॥ 27॥ संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् । रूपस्य भागी भवति सुभगश्चैव जायते ॥ 28॥ ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः । मयूरहंससंयुक्तं विमानं लभते नरः ॥ 29॥ ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् । गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ॥ 30॥ वेण्णायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत् । वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् ॥ 31॥ ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः । गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ॥ 32॥ कुशप्लवनमासाद्य ब्रह्मचारी समाहितः । त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥ 33॥ ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे । जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ॥ 34॥ यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः । अग्निष्टोमशतं विन्देद्गमनादेव भारत ॥ 35॥ सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् । जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ॥ 36॥ ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् । पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥ 37॥ दण्डकारण्यमासाद्य महाराज उपस्पृशेत् । गोसहस्रफलं तत्र स्नातमात्रस्य भारत ॥ 38॥ शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः । न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥ 39॥ ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् । रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥ 40॥ सप्तगोदावरे स्नात्वा नियतो नियताशनः । महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥ 41॥ ततो देवपथं गच्छेन्नियतो नियताशनः । देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥ 42॥ तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः । वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥ 43॥ तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः । उपविष्टो महर्षीणामुत्तरीयेषु भारत ॥ 44॥ ओङ्कारेण यथान्यायं सम्यगुच्चारितेन च । येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ॥ 45॥ ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः । हरिर्नारायणो देवो महादेवस्तथैव च ॥ 46॥ पितामहश्च भगवान्देवैः सह महाद्युतिः । भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ 47॥ ततः स चक्रे भगवानृषीणां विधिवत्तदा । सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥ 48॥ आज्यभागेन वै तत्र तर्पितास्तु यथाविधि । देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ॥ 49॥ तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम । पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा ॥ 50॥ तत्र मासं वसेद्धीरो नियतो नियताशनः । ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ॥ 51॥ मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् । अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ 52॥ ततः कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् । तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ 53॥ आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप । स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥ 54॥ ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते । मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ॥ 55॥ तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ 56॥ ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् । यत्र देवो महासेनो नित्यं संनिहितो नृपः ॥ 57॥ पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति । कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 58॥ प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः । अभिगम्य महादेवं विराजति यथा शशी ॥ 59॥ तत्र कूपो महाराज विश्रुतो भरतर्षभ । समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥ 60॥ तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् । नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ 61॥ ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् । यत्र तीर्णो महाराज रामो दाशरथिः पुरा ॥ 62॥ गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः । विधूतपाप्मा भवति वाजपेयं च विन्दति ॥ 63॥ अभिगम्य महादेवमभ्यर्च्य च नराधिप । प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ 64॥ ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् । यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ 65॥ लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा । सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ 66॥ अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे । तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा ॥ 67॥ सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ 68॥ तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी । प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ 69॥ तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता । यमुना गङ्गया सार्धं सङ्गता लोकपावनी ॥ 70॥ गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् । प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ॥ 71॥ प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा । तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥ 72॥ तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर । प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ॥ 73॥ यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ॥ 73॥ ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ॥ 74॥ श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि । मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ 75॥ तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः । पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥ 76॥ एषा यजनभूमिर्हि देवानामपि सत्कृता । तत्र दत्तं सूक्ष्ममपि महद्भवति भारत ॥ 77॥ न वेदवचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ 78॥ दश तीर्थसहस्राणि षष्टिकोट्त्यस्तथापराः । येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ॥ 79॥ चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् । स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे ॥ 80॥ तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् । तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥ 81॥ तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् । दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ 82॥ यत्र गङ्गा महाराज स देशस्तत्तपोवनम् । सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ 83॥ इदं सत्यं द्विजातीनां साधूनामात्मजस्य च । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ 84॥ इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् । इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् ॥ 85॥ महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् । अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ॥ 86॥ यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः । जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥ 87॥ गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च । मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥ 88॥ एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः । ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ॥ 89॥ एवं त्वमपि कौरव्य विधिनानेन सुव्रत । व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥ 90॥ भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् । प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ॥ 91॥ नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः । स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ 92॥ त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना । पितरस्तारितास्तात सर्वे च प्रपितामहाः ॥ 93॥ पितामहपुरोगाश्च देवाः सर्षिगणा नृप । तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ॥ 94॥ अवाप्स्यसि च लोकान्वै वसूनां वासवोपम । कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् ॥ 95॥ नारद उवाच॥ एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः । प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ 96॥ भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् । पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ॥ 97॥ अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति । अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ॥ 98॥ अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् । नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ॥ 99॥ रक्षोगणावकीर्णानि तीर्थान्येतानि भारत । न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥ 100॥ इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् । यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ॥ 101॥ ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः । आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ॥ 102॥ असितो देवलश्चैव मार्कण्डेयोऽथ गालवः । भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥ 103॥ शौनकः सह पुत्रेण व्यासश्च जपतां वरः । दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ॥ 104॥ एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः । एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥ 105॥ एष वै लोमशो नाम देवर्षिरमितद्युतिः । समेष्यति त्वया चैव तेन सार्धमनुव्रज ॥ 106॥ मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज । प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ॥ 107॥ यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः । तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥ 108॥ यथा भगीरथो राजा यथा रामश्च विश्रुतः । तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥ 109॥ यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः । यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ॥ 110॥ यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा । तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ॥ 111॥ स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन । ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥ 112॥ वैशम्पायन उवाच॥ एवमाश्वास्य राजानं नारदो भगवानृषिः । अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ॥ 113॥ युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् । तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ॥ 114॥ \hrule \medskip 84 \medskip वैशम्पायन उवाच॥ भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः । पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ 1॥ मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः । अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥ 2॥ स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन । कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥ 3॥ अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ । अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् ॥ 4॥ त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ॥ 4॥ नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम । तथाहमपि जानामि नरनारायणावृषी ॥ 5॥ शक्तोऽयमित्यतो मत्वा मया सम्प्रेषितोऽर्जुनः । इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् ॥ 6॥ द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥ 6॥ भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः । धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः ॥ 7॥ सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ॥ 7॥ योद्धुकामश्च पार्थेन सततं यो महाबलः । स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ॥ 8॥ सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः । रजोधूमोऽस्त्रसन्तापो धार्तराष्ट्रानिलोद्धतः ॥ 9॥ निसृष्ट इव कालेन युगान्तज्वलनो यथा । मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ 10॥ तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् । श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ॥ 11॥ सततं शरधाराभिः प्रदीप्तं कर्णपावकम् । उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥ 12॥ स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः । दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ॥ 13॥ अलं स तेषां सर्वेषामिति मे धीयते मतिः । नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ॥ 14॥ तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जयम् । द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥ 15॥ वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर । अवधानं न गच्छामः काम्यके सह कृष्णया ॥ 16॥ भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि । आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥ 17॥ यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् । प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥ 18॥ विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् । सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥ 19॥ आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् । वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ॥ 20॥ \hrule \medskip 85 \medskip वैशम्पायन उवाच॥ तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः । आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ 1॥ ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ । दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ॥ 2॥ पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् । रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ॥ 3॥ तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत । यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ॥ 4॥ यत्र सा गोमती पुण्या रम्या देवर्षिसेविता । यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥ 5॥ तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः । शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ॥ 6॥ यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ 7॥ महानदी च तत्रैव तथा गयशिरोऽनघ । यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥ 8॥ यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ॥ 8॥ सा च पुण्यजला यत्र फल्गुनामा महानदी । बहुमूलफला चापि कौशिकी भरतर्षभ ॥ 9॥ विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥ 9॥ गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः । अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ॥ 10॥ पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् । विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥ 11॥ यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ॥ 11॥ विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् । कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ॥ 12॥ ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ॥ 12॥ पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् । गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम् ॥ 13॥ यत्रायजत भूतात्मा पूर्वमेव पितामहः । प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥ 14॥ अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् । हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे नृप ॥ 15॥ अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः । महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ॥ 16॥ अयजद्यत्र कौन्तेय पूर्वमेव पितामहः । यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर ॥ 17॥ यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते । धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥ 18॥ पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः । केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥ 19॥ कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः । नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥ 20॥ यत्र देववनं रम्यं तापसैरुपशोभितम् । बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥ 21॥ तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च । प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥ 22॥ तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु । सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥ 23॥ \hrule \medskip 86 \medskip धौम्य उवाच॥ दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत । विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ॥ 1॥ यस्यामाख्यायते पुण्या दिशि गोदावरी नदी । बह्वारामा बहुजला तापसाचरिता शुभा ॥ 2॥ वेण्णा भीमरथी चोभे नद्यौ पापभयापहे । मृगद्विजसमाकीर्णे तापसालयभूषिते ॥ 3॥ राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ । रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥ 4॥ अपि चात्र महायोगी मार्कण्डेयो महातपाः । अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः ॥ 5॥ नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् । अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ 6॥ माठरस्य वनं पुण्यं बहुमूलफलं शिवम् । यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥ 7॥ प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा । तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥ 8॥ वेदी शूर्पारके तात जमदग्नेर्महात्मनः । रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥ 9॥ अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् । अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ 10॥ कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ । ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ 11॥ यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे । गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥ 12॥ शीततोयो बहुजलः पुण्यस्तात शिवश्च सः । ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥ 13॥ तत्रैव तृणसोमाग्नेः सम्पन्नफलमूलवान् । आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ॥ 14॥ वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः । अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥ 15॥ सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च । आश्रमान्सरितः शैलान्सरांसि च नराधिप ॥ 16॥ चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत । प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ॥ 17॥ तत्र पिण्डारकं नाम तापसाचरितं शुभम् । उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥ 18॥ तत्र देवर्षिवर्येण नारदेनानुकीर्तितः । पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥ 19॥ पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते । उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥ 20॥ पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः । साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ॥ 21॥ ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ 22॥ पवित्राणां हि गोविन्दः पवित्रं परमुच्यते । पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ॥ 23॥ त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ 24॥ \hrule \medskip 87 \medskip धौम्य उवाच॥ अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि । यानि तत्र पवित्राणि पुण्यान्यायतनानि च ॥ 1॥ प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी । प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥ 2॥ निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः । जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥ 3॥ वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः । दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ 4॥ तस्य शैलस्य शिखरे सरस्तत्र च धीमतः । प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् ॥ 5॥ बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते । पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ॥ 6॥ ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् । विश्वामित्रनदी पारा पुण्या परपुरञ्जय ॥ 7॥ यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः । पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥ 8॥ तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः । बहुमूलफलो वीर असितो नाम पर्वतः ॥ 9॥ आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर । च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव ॥ 10॥ तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो ॥ 10॥ जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् । आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः ॥ 11॥ ततः पुण्यतमा राजन्सततं तापसायुता । केतुमाला च मेध्या च गङ्गारण्यं च भूमिप ॥ 12॥ ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥ 12॥ पितामहसरः पुण्यं पुष्करं नाम भारत । वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥ 13॥ अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ । पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर ॥ 14॥ मनसाप्यभिकामस्य पुष्कराणि मनस्विनः । पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते ॥ 15॥ \hrule \medskip 88 \medskip धौम्य उवाच॥ उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै । तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥ 1॥ सरस्वती पुण्यवहा ह्रदिनी वनमालिनी । समुद्रगा महावेगा यमुना यत्र पाण्डव ॥ 2॥ तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् । यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥ 3॥ पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ । सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ॥ 4॥ एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर । गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥ 5॥ अग्नयः सहदेवेन ये चिता यमुनामनु । शतं शतसहस्राणि सहस्रशतदक्षिणाः ॥ 6॥ तत्रैव भरतो राजा चक्रवर्ती महायशाः । विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ॥ 7॥ कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा । अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः ॥ 8॥ सरस्वती नदी सद्भिः सततं पार्थ पूजिता । वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥ 9॥ दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर । तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप ॥ 10॥ वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ । यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम ॥ 11॥ समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा । विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै ॥ 12॥ ऋषिर्महान्महाभागो जमदग्निर्महायशाः । पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः ॥ 13॥ यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् । स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥ 14॥ अपि चात्र महाराज स्वयं विश्वावसुर्जगौ । इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः ॥ 15॥ यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः । आगम्य सरितः सर्वा मधुना समतर्पयन् ॥ 16॥ गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् । किरातकिंनरावासं शैलं शिखरिणां वरम् ॥ 17॥ बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर । पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥ 18॥ सनत्कुमारः कौरव्य पुण्यं कनखलं तथा । पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ॥ 19॥ भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः । स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः ॥ 20॥ यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ । नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥ 21॥ तस्यातियशसः पुण्यां विशालां बदरीमनु । आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ 22॥ उष्णतोयवहा गङ्ग शीततोयवहापरा । सुवर्णसिकता राजन्विशालां बदरीमनु ॥ 23॥ ऋषयो यत्र देवाश्च महाभागा महौजसः । प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् ॥ 24॥ यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ 25॥ तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् । तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ॥ 26॥ आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा ॥ 27॥ एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते । कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥ 28॥ एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः । ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ॥ 29॥ चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः । भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि ॥ 30॥ \hrule \medskip 89 \medskip वैशम्पायन उवाच॥ एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन । लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ॥ 1॥ तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते । उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ 2॥ तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः । पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ 3॥ स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः । उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ 4॥ सञ्चरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया । गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् ॥ 5॥ तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् । शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥ 6॥ आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ॥ 6॥ आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति । सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ॥ 7॥ वचनात्पुरुहूतस्य पार्थस्य च महात्मनः । आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ॥ 8॥ भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु । यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ ॥ 9॥ तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् । यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् ॥ 10॥ अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना । तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ॥ 11॥ वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर । यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ॥ 12॥ अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥ 12॥ विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च । वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ 13॥ एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् । सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ 14॥ यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् । तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥ 15॥ भवान्मनुष्यलोकाय गमिष्यति न संशयः । ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ॥ 16॥ आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः । सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः ॥ 17॥ तपसा तु त्वमात्मानं भ्रातृभिः सह योजय । तपसो हि परं नास्ति तपसा विन्दते महत् ॥ 18॥ अहं च कर्णं जानामि यथावद्भरतर्षभ । न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम् ॥ 19॥ यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम । तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ॥ 20॥ यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति । तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् ॥ 21॥ यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत । महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा ॥ 22॥ \hrule \medskip 90 \medskip लोमश उवाच॥ धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर । युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया ॥ 1॥ त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन । श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ॥ 2॥ स भवान्यत्परं वेद पावनं पुरुषान्प्रति । तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् ॥ 3॥ यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः । तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् ॥ 4॥ भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः । रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥ 5॥ दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् । तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम ॥ 6॥ यातुधाना हि बहवो राक्षसाः पर्वतोपमाः । त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् ॥ 7॥ सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च । रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह ॥ 8॥ द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन । इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥ 9॥ इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर । मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥ 10॥ नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् । स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ 11॥ त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः । विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥ 12॥ यथा भगीरथो राजा राजानश्च गयादयः । यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥ 13॥ युधिष्ठिर उवाच॥ न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् । स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ॥ 14॥ भवता सङ्गमो यस्य भ्राता यस्य धनञ्जयः । वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ॥ 15॥ यच्च मां भगवानाह तीर्थानां दर्शनं प्रति । धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ 16॥ तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने । तदैव गन्तास्मि दृढमेष मे निश्चयः परः ॥ 17॥ वैशम्पायन उवाच॥ गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् । लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥ 18॥ युधिष्ठिर उवाच॥ बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये । ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः ॥ 19॥ धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते । स दास्यति यथाकालमुचिता यस्य या भृतिः ॥ 20॥ स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः । अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ॥ 21॥ वैशम्पायन उवाच॥ ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः । विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति ॥ 22॥ तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः । प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥ 23॥ ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह । लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥ 24॥ \hrule \medskip 91 \medskip वैशम्पायन उवाच॥ ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः । अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥ 1॥ राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह । देवर्षिणा च सहितो लोमशेन महात्मना ॥ 2॥ अस्मानपि महाराज नेतुमर्हसि पाण्डव । अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥ 3॥ श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च । अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥ 4॥ भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा । भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ॥ 5॥ भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् । तीर्थानां पृथिवीपाल व्रतानां च विशां पते ॥ 6॥ तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः । भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥ 7॥ भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत । अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ॥ 8॥ भरतस्य च वीरस्य सार्वभौमस्य पार्थिव । ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥ 9॥ प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् । गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ॥ 10॥ त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ॥ 10॥ यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप । कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥ 11॥ तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा । अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥ 12॥ तीर्थान्युक्तानि धौम्येन नारदेन च धीमता । यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥ 13॥ विधिवत्तानि सर्वाणि पर्यटस्व नराधिप । धूतपाप्मा सहास्माभिर्लोमशेन च पालितः ॥ 14॥ स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः । भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥ 15॥ बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ॥ 15॥ लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् । ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ॥ 16॥ द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥ 16॥ अथ व्यासो महाभागस्तथा नारदपर्वतौ । काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ॥ 17॥ तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि । सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥ 18॥ युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् । मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत ॥ 19॥ शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् । मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥ 20॥ मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप । मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥ 21॥ ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः । दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥ 22॥ ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः । कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ॥ 23॥ लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च । नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ 24॥ धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः । मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥ 25॥ कठिनानि समादाय चीराजिनजटाधराः । अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ॥ 26॥ इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः । महानसव्यापृतैश्च तथान्यैः परिचारकैः ॥ 27॥ सायुधा बद्धनिष्ट्रिंशास्तूणवन्तः समार्गणाः । प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥ 28॥ \hrule \medskip 92 \medskip युधिष्ठिर उवाच॥ न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम । तथास्मि दुःखसन्तप्तो यथा नान्यो महीपतिः ॥ 1॥ परांश्च निर्गुणान्मन्ये न च धर्मरतानपि । ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ॥ 2॥ लोमश उवाच॥ नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन । यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ॥ 3॥ वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति । ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ 4॥ मया हि दृष्टा दैतेया दानवाश्च महीपते । वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥ 5॥ पुरा देवयुगे चैव दृष्टं सर्वं मया विभो । अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥ 6॥ तीर्थानि देवा विविशुर्नाविशन्भारतासुराः । तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥ 7॥ दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत । क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ॥ 8॥ तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् । क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः ॥ 9॥ लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥ 9॥ तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः । दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥ 10॥ तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा । दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥ 11॥ मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत । निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ॥ 12॥ देवास्तु सागरांश्चैव सरितश्च सरांसि च । अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ॥ 13॥ तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव । प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥ 14॥ एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः । तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥ 15॥ तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः । पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ॥ 16॥ यथैव हि नृगो राजा शिबिरौशीनरो यथा । भगीरथो वसुमना गयः पूरुः पुरूरवाः ॥ 17॥ चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते । तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ॥ 18॥ अलभन्त यशः पुण्यं धनानि च विशां पते । तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ॥ 19॥ यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः । मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥ 20॥ कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् । देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ॥ 21॥ धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः । नचिराद्विनशिष्यन्ति दैत्या इव न संशयः ॥ 22॥ \hrule \medskip अगस्त्योपाख्यानम् 93 \medskip वैशम्पायन उवाच॥ ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह । क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥ 1॥ ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप । कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥ 2॥ तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः । कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः ॥ 3॥ वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः । बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥ 4॥ प्रयागे देवयजने देवानां पृथिवीपते । ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥ 5॥ गङ्गायमुनयोश्चैव सङ्गमे सत्यसङ्गराः । विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥ 6॥ तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः । जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥ 7॥ तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् । सन्तर्पयन्तः सततं वन्येन हविषा द्विजान् ॥ 8॥ ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् । राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥ 9॥ सरो गयशिरो यत्र पुण्या चैव महानदी । ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ॥ 10॥ अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति । उवास च स्वयं यत्र धर्मो राजन्सनातनः ॥ 11॥ सर्वासां सरितां चैव समुद्भेदो विशां पते । यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ॥ 12॥ तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे । ऋषियज्ञेन महता यत्राक्षयवटो महान् ॥ 13॥ ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः । चातुर्मास्येनायजन्त आर्षेण विधिना तदा ॥ 14॥ तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः । कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् ॥ 15॥ तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः । शमठोऽकथयद्राजन्नामूर्तरयसं गयम् ॥ 16॥ अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः । पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ॥ 17॥ यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः । यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥ 18॥ घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा । व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥ 19॥ अहन्यहनि चाप्येतद्याचतां सम्प्रदीयते । अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥ 20॥ तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः । न स्म प्रज्ञायते किञ्चिद्ब्रह्मशब्देन भारत ॥ 21॥ पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा । आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥ 22॥ तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ । अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥ 23॥ गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः । यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ 24॥ न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे । गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥ 25॥ कथं नु देवा हविषा गयेन परितर्पिताः । पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥ 26॥ एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः । बभूवुरस्य सरसः समीपे कुरुनन्दन ॥ 27॥ \hrule \medskip 94 \medskip वैशम्पायन उवाच॥ ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः । अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥ 1॥ तत्र वै लोमशं राजा पप्रच्छ वदतां वरः । अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥ 2॥ आसीद्वा किम्प्रभावश्च स दैत्यो मानवान्तकः । किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ॥ 3॥ लोमश उवाच॥ इल्वलो नाम दैतेय आसीत्कौरवनन्दन । मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥ 4॥ स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः । पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ 5॥ तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् । चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ 6॥ समाह्वयति यं वाचा गतं वैवस्वतक्षयम् । स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ॥ 7॥ ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् । तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ 8॥ तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः । वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ॥ 9॥ एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः । हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥ 10॥ अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु । पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥ 11॥ सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किम्पराः । सन्तानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ॥ 12॥ ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः । गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥ 13॥ यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् । स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥ 14॥ स तानुवाच तेजस्वी सत्यधर्मपरायणः । करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥ 15॥ ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः । आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥ 16॥ स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् । सम्भृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥ 17॥ स तां विदर्भराजाय पुत्रकामाय ताम्यते । निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥ 18॥ सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा । विभ्राजमाना वपुसा व्यवर्धत शुभानना ॥ 19॥ जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः । प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥ 20॥ अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप । लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥ 21॥ ववृधे सा महाराज बिभ्रती रूपमुत्तमम् । अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥ 22॥ तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलङ्कृताः । दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ॥ 23॥ सा स्म दासीशतवृता मध्ये कन्याशतस्य च । आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ॥ 24॥ यौवनस्थामपि च तां शीलाचारसमन्विताम् । न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥ 25॥ सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति । तोषयामास पितरं शीलेन स्वजनं तथा ॥ 26॥ वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता । मनसा चिन्तयामास कस्मै दद्यां सुतामिति ॥ 27॥ \hrule \medskip 95 \medskip लोमश उवाच॥ यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति । तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ 1॥ राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् । वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥ 2॥ एवमुक्तः स मुनिना महीपालो विचेतनः । प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत ॥ 3॥ ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः । महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥ 4॥ तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् । लोपामुद्राभिगम्येदं काले वचनमब्रवीत् ॥ 5॥ न मत्कृते महीपाल पीडामभ्येतुमर्हसि । प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥ 6॥ दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने । लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ॥ 7॥ प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत । महार्हाण्युत्सृजइतानि वासांस्याभरणानि च ॥ 8॥ ततः सा दर्शनीयानि महार्हाणि तनूनि च । समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥ 9॥ ततश्चीराणि जग्राह वल्कलान्यजिनानि च । समानव्रतचर्या च बभूवायतलोचना ॥ 10॥ गङ्गाद्वारमथागम्य भगवानृषिसत्तमः । उग्रमातिष्ठत तपः सह पत्न्यानुकूलया ॥ 11॥ सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा । अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ॥ 12॥ ततो बहुतिथे काले लोपामुद्रां विशां पते । तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥ 13॥ स तस्याः परिचारेण शौचेन च दमेन च । श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ 14॥ ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी । तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥ 15॥ असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत । या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥ 16॥ यथा पितुर्गृहे विप्र प्रासादे शयनं मम । तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥ 17॥ इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् । उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ 18॥ अगस्त्य उवाच॥ न वै धनानि विद्यन्ते लोपामुद्रे तथा मम । यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥ 19॥ लोपामुद्रोवाच॥ ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर । क्षणेन जीवलोके यद्वसु किञ्चन विद्यते ॥ 20॥ अगस्त्य उवाच॥ एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे । यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ॥ 21॥ लोपामुद्रोवाच॥ अल्पावशिष्टः कालोऽयमृतौ मम तपोधन । न चान्यथाहमिच्छामि त्वामुपैतुं कथञ्चन ॥ 22॥ न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन । एतत्तु मे यथाकामं सम्पादयितुमर्हसि ॥ 23॥ अगस्त्य उवाच॥ यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः । हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ॥ 24॥ \hrule \medskip 96 \medskip लोमश उवाच॥ ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु । श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥ 1॥ स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् । विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥ 2॥ तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः । प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ॥ 3॥ अगस्त्य उवाच॥ वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते । यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥ 4॥ लोमश उवाच॥ तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् । अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे ॥ 5॥ तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः । सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ 6॥ स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः । स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥ 7॥ तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् । अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे ॥ 8॥ अगस्त्य उवाच॥ वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते । यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥ 9॥ लोमश उवाच॥ तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् । ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते ॥ 10॥ तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः । सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ 11॥ पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् । अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः ॥ 12॥ त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि । अभिगम्य महाराज विषयान्ते सवाहनः ॥ 13॥ अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः । समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे ॥ 14॥ अगस्त्य उवाच॥ वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते । यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ 15॥ लोमश उवाच॥ तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् । अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते ॥ 16॥ तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः । सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ 17॥ ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् । इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥ 18॥ अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि । तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु ॥ 19॥ तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् । ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥ 20॥ \hrule \medskip 97 \medskip लोमश उवाच॥ इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् । उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् ॥ 1॥ तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा । स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल ॥ 2॥ ततो राजर्षयः सर्वे विषण्णा गतचेतसः । वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥ 3॥ अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः । विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् ॥ 4॥ धुर्यासनमथासाद्य निषसाद महामुनिः । तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥ 5॥ अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः । भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः ॥ 6॥ ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः । इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ॥ 7॥ प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् । किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥ 8॥ प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा । ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥ 9॥ इमे च नातिधनिनो धनार्थश्च महान्मम । यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ 10॥ ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् । दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ॥ 11॥ अगस्त्य उवाच॥ गवां दश सहस्राणि राज्ञामेकैकशोऽसुर । तावदेव सुवर्णस्य दित्सितं ते महासुर ॥ 12॥ मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः । मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥ 13॥ जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः ॥ 13॥ लोमश उवाच॥ जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः । ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥ 14॥ विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ । ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति ॥ 15॥ सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥ 15॥ अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा । कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥ 16॥ लोपामुद्रोवाच॥ कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् । उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥ 17॥ अगस्त्य उवाच॥ तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने । विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥ 18॥ सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् । दश वा शततुल्याः स्युरेको वापि सहस्रवत् ॥ 19॥ लोपामुद्रोवाच॥ सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन । एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥ 20॥ लोमश उवाच॥ स तथेति प्रतिज्ञाय तया समभवन्मुनिः । समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया ॥ 21॥ तत आधाय गर्भं तमगमद्वनमेव सः । तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥ 22॥ सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः । ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥ 23॥ साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः ॥ 23॥ तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः । स बाल एव तेजस्वी पितुस्तस्य निवेशने ॥ 24॥ इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥ 24॥ तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा । लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥ 25॥ अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः । प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः ॥ 26॥ तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः । एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् ॥ 27॥ \hrule \medskip 98 \medskip युधिष्ठिर उवाच॥ भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः । कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ॥ 1॥ लोमश उवाच॥ शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् । अगस्त्यस्य महाराज प्रभावममितात्मनः ॥ 2॥ आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः । कालेया इति विख्याता गणाः परमदारुणाः ॥ 3॥ ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः । समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥ 4॥ ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा । पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥ 5॥ कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह । विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥ 6॥ तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ । दधीच इति विख्यातो महानृषिरुदारधीः ॥ 7॥ तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत । स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ 8॥ स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः । स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ॥ 9॥ स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ॥ 9॥ तस्यास्थिभिर्महाघोरं वज्रं सम्भ्रियतां दृढम् । महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् ॥ 10॥ तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः । एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ॥ 11॥ एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् । नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ॥ 12॥ सरस्वत्याः परे पारे नानाद्रुमलतावृतम् । षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ॥ 13॥ पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम् ॥ 13॥ महिषैश्च वराहैश्च सृमरैश्चमरैरपि । तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ 14॥ करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः । सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥ 15॥ सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् । अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः ॥ 16॥ तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् । त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥ 17॥ तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् । जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् ॥ 18॥ तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च । अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥ 19॥ ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच । करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि ॥ 20॥ स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज । ततः सुरास्ते जगृहुः parAso;rasthIni तस्याथ यथोपदेशम् ॥ 21॥ प्रहृष्टरूपाश्च जयाय devA;stvaShTAramAgamya तमर्थमूचुः । त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥ 22॥ चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः । अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥ 23॥ ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः । त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् ॥ 24॥ \hrule \medskip 99 \medskip लोमश उवाच॥ ततः स वज्री बलिभिर्दैवतैरभिरक्षितः । आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ 1॥ कालकेयैर्महाकायैः समन्तादभिरक्षितम् । समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ 2॥ ततो युद्धं समभवद्देवानां सह दानवैः । मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥ 3॥ उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः । आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥ 4॥ शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् । तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥ 5॥ ते हेमकवचा भूत्वा कालेयाः परिघायुधाः । त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ 6॥ तेषां वेगवतां वेगं सहितानां प्रधावताम् । न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ 7॥ तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः । वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ 8॥ तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः । स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥ 9॥ विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः । स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ 10॥ स समाप्यायितः शक्रो विष्णुना दैवतैः सह । ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ 11॥ ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् । तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ 12॥ ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् । भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन् ॥ 13॥ स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी । यथा महाञ्शैलवरः purastA;tsa मन्दरो विष्णुकरात्प्रमुक्तः ॥ 14॥ तस्मिन्हते दैत्यवरे भयार्तः; शक्रः पदुद्राव सरः प्रवेष्टुम् । वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने ॥ 15॥ सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः । सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् ॥ 16॥ ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः । प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च ॥ 17॥ तदा स्म मन्त्रं सहिताः prachakru;strailokyanAshArthamabhismayantaH | तत्र स्म kechinmatinishchayaj~nA;stA.nstAnupAyAnanuvarNayanti || 18|| तेषां तु तत्र kramakAlayogA;dghorA मतिश्चिन्तयतां बभूव । ये सन्ति vidyAtapasopapannA;steShAM विनाशः प्रथमं तु कार्यः ॥ 19॥ लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय । ये सन्ति केचिद्धि वसुन्धरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः ॥ 20॥ तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ 20॥ एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः । दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म ॥ 21॥ \hrule \medskip 100 \medskip लोमश उवाच॥ समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् । कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ 1॥ ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् । आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च ॥ 2॥ वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः । अशीतिशतमष्टौ च नव चान्ये तपस्विनः ॥ 3॥ च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् । फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ 4॥ एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा । भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः ॥ 5॥ वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः ॥ 5॥ एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा । निशायां परिधावन्ति मत्ता भुजबलाश्रयात् ॥ 6॥ कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥ 6॥ न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम । एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥ 7॥ प्रभाते समदृश्यन्त नियताहारकर्शिताः । महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥ 8॥ क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः । आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥ 9॥ कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च । विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥ 10॥ निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् । जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥ 11॥ एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर । आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ॥ 12॥ केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः । अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् ॥ 13॥ केचिदत्र महेष्वासाः शूराः परमदर्पिताः । मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ॥ 14॥ न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् । श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥ 15॥ जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये । आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥ 16॥ समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे । नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् ॥ 17॥ ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् । त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो ॥ 18॥ त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥ 18॥ त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण । वाराहं रूपमास्थाय जगदर्थे समुद्धृता ॥ 19॥ आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया । नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ 20॥ अवध्यः सर्वभूतानां बलिश्चापि महासुरः । वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ॥ 21॥ असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः । यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ 22॥ एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते । अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥ 23॥ तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे । रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ॥ 24॥ \hrule \medskip 101 \medskip देवा ऊचुः॥ इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः । ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ॥ 1॥ लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः । त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥ 2॥ इदं च समनुप्राप्तं लोकानां भयमुत्तमम् । न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ॥ 3॥ क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति । ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥ 4॥ त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते । विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ 5॥ विष्णुरुवाच॥ विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् । भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥ 6॥ कालेय इति विख्यातो गणः परमदारुणः । तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ॥ 7॥ ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता । जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥ 8॥ ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् । उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ॥ 9॥ न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते । समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम् ॥ 10॥ अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ॥ 10॥ एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् । परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ॥ 11॥ तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् । उपास्यमानमृषिभिर्देवैरिव पितामहम् ॥ 12॥ तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् । आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ॥ 13॥ देवा ऊचुः॥ नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा । भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ 14॥ क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः । वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ 15॥ तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः । त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ 16॥ अस्माकं भयभीतानां नित्यशो भगवान्गतिः । ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ॥ 17॥ \hrule \medskip 102 \medskip युधिष्ठिर उवाच॥ किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः । एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥ 1॥ लोमश उवाच॥ अद्रिराजं महाशैलं मरुं कनकपर्वतम् । उदयास्तमये भानुः प्रदक्षिणमवर्तत ॥ 2॥ तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् । यथा हि मेरुर्भवता नित्यशः परिगम्यते ॥ 3॥ प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर ॥ 3॥ एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत । नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ॥ 4॥ एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥ 4॥ एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः । सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप ॥ 5॥ ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् । निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार ॥ 6॥ अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् । अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते ॥ 7॥ देवा ऊचुः॥ सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा । शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ॥ 8॥ तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम । ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥ 9॥ लोमश उवाच॥ तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् । सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥ 10॥ मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम । दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ॥ 11॥ यावदागमनं मह्यं तावत्त्वं प्रतिपालय । निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥ 12॥ एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन । अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥ 13॥ एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते । अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ॥ 14॥ कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः । अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥ 15॥ त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् । किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ ॥ 16॥ एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् ॥ 16॥ एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् । ततो वधिष्याम sahAnubandhA;nkAleyasa~nj~nAnsuravidviShastAn || 17|| त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् । करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥ 18॥ एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् । ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ॥ 19॥ मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा । अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ॥ 20॥ ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् । नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥ 21॥ हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च । नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् ॥ 22॥ अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः । ऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥ 23॥ \hrule \medskip 103 \medskip लोमश उवाच॥ समुद्रं स समासाद्य वारुणिर्भगवानृषिः । उवाच सहितान्देवानृषींश्चैव समागतान् ॥ 1॥ एष लोकहितार्थं वै पिबामि वरुणालयम् । भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ 2॥ एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः । समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥ 3॥ पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः । विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ 4॥ त्वं नस्त्राता विधाता च लोकानां लोकभावनः । त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥ 5॥ सम्पूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः । दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार ॥ 6॥ दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः । प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः ॥ 7॥ ते vadhyamAnAstridashairmahAtmabhi;rmahAbalairvegibhirunnadadbhiH | न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् ॥ 8॥ ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः । चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ॥ 9॥ ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः । यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥ 10॥ ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः । निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः ॥ 11॥ हतशेषास्ततः केचित्कालेया मनुजोत्तम । विदार्य वसुधां देवीं पातालतलमाश्रिताः ॥ 12॥ निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् । तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ॥ 13॥ त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् । त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥ 14॥ पूरयस्व महाबाहो समुद्रं लोकभावन । यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥ 15॥ एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः । जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ॥ 16॥ पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥ 16॥ एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः । विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥ 17॥ परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् । प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥ 18॥ त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् । पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ॥ 19॥ ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥ 19॥ \hrule \medskip 104 \medskip लोमश उवाच॥ तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः । गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ॥ 1॥ महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः । ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् ॥ 2॥ युधिष्ठिर उवाच॥ कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने । कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥ 3॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥ 4॥ वैशम्पायन उवाच॥ एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना । कथयामास माहात्म्यं सगरस्य महात्मनः ॥ 5॥ लोमश उवाच॥ इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः । रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ॥ 6॥ स हैहयान्समुत्साद्य तालजङ्घांश्च भारत । वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत ॥ 7॥ तस्य भार्ये त्वभवतां रूपयौवनदर्पिते । वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ॥ 8॥ स पुत्रकामो नृपतिस्तताप सुमहत्तपः । पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥ 9॥ स तप्यमानः सुमहत्तपो योगसमन्वितः । आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥ 10॥ शङ्करं भवमीशानं शूलपानिं पिनाकिनम् । त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥ 11॥ स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः । प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ॥ 12॥ तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् । यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥ 13॥ षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः । एकस्यां सम्भविष्यन्ति पत्न्यां तव नरोत्तम ॥ 14॥ ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव । एको वंशधरः शूर एकस्यां सम्भविष्यति ॥ 15॥ एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ॥ 15॥ स चापि सगरो राजा जगाम स्वं निवेशनम् । पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा ॥ 16॥ तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे । वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः ॥ 17॥ ततः कालेन वैदर्भी गर्भालाबुं व्यजायत । शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥ 18॥ तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः । अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ॥ 19॥ राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि । अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ॥ 20॥ सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः । ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥ 21॥ महादेवेन दिष्टं ते पुत्रजन्म नराधिप । अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥ 22॥ \hrule \medskip 105 \medskip लोमश उवाच॥ एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम । यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ॥ 1॥ षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः । रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥ 2॥ ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः । बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ॥ 3॥ त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् । सर्वाणि चैव भूतानि शूराः समरशालिनः ॥ 4॥ वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः । ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥ 5॥ तानुवाच महाभागः सर्वलोकपितामहः । गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥ 6॥ नातिदीर्घेण कालेन सागराणां क्षयो महान् । भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥ 7॥ एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर । पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥ 8॥ ततः काले बहुतिथे व्यतीते भरतर्षभ । दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ॥ 9॥ तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ॥ 9॥ समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् । रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥ 10॥ ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् । आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ॥ 11॥ तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ॥ 11॥ ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् । अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥ 12॥ ततस्ते सागराः सर्वे समुपेत्य परस्परम् । नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥ 13॥ आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः । ससमुद्रवनद्वीपा सनदीनदकन्दरा ॥ 14॥ सपर्वतवनोद्देशा निखिलेन मही नृप ॥ 14॥ अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव । न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥ 15॥ श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः । उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥ 16॥ अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् । यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ॥ 17॥ प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः । भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥ 18॥ अथापश्यन्त ते वीराः पृथिवीमवदारिताम् । समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ॥ 19॥ कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ॥ 19॥ स खन्यमानः सहितैः सागरैर्वरुणालयः । अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ॥ 20॥ असुरोरगरक्षांसि सत्त्वानि विविधानि च । आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥ 21॥ छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः । प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥ 22॥ एवं हि खनतां तेषां समुद्रं मकरालयम् । व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥ 23॥ ततः पूर्वोत्तरे देशे समुद्रस्य महीपते । विदार्य पातालमथ सङ्क्रुद्धाः सगरात्मजाः ॥ 24॥ अपश्यन्त हयं तत्र विचरन्तं महीतले ॥ 24॥ कपिलं च महात्मानं तेजोराशिमनुत्तमम् । तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ॥ 25॥ \hrule \medskip 106 \medskip लोमश उवाच॥ ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः । अनादृत्य महात्मानं कपिलं कालचोदिताः ॥ 1॥ सङ्क्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ॥ 1॥ ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः । वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ॥ 2॥ स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् । ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ॥ 3॥ तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः । सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ॥ 4॥ स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् । मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥ 5॥ आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ॥ 5॥ अंशुमन्तं समाहूय असमज्ञःसुतं तदा । पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥ 6॥ षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् । कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥ 7॥ तव चापि पिता तात परित्यक्तो मयानघ । धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥ 8॥ युधिष्ठिर उवाच॥ किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् । त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥ 9॥ लोमश उवाच॥ असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् । यं शैब्या जनयामास पौराणां स हि दारकान् ॥ 10॥ खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥ 10॥ ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः । सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ॥ 11॥ त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः । असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥ 12॥ पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः । मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ॥ 13॥ असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् । यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥ 14॥ एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप । यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ॥ 15॥ एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना । पौराणां हितकामेन सगरेण विवासितः ॥ 16॥ अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह । तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥ 17॥ सगर उवाच॥ पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च । अलाभेन तथाश्वस्य परितप्यामि पुत्रक ॥ 18॥ तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम् । हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥ 19॥ लोमश उवाच॥ अंशुमानेवमुक्तस्तु सगरेण महात्मना । जगाम दुःखात्तं देशं यत्र वै दारिता मही ॥ 20॥ स तु तेनैव मार्गेण समुद्रं प्रविवेश ह । अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥ 21॥ स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् । प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥ 22॥ ततः प्रीतो महातेजाः kalipoM.ashumato.abhavat | उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ॥ 23॥ स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् । द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ॥ 24॥ तमुवाच महातेजाः कपिलो मुनिपुङ्गवः । ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥ 25॥ त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् । त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥ 26॥ तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः । पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ॥ 27॥ पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥ 27॥ हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव । यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥ 28॥ अंशुमानेवमुक्तस्तु कपिलेन महात्मना । आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥ 29॥ सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः । मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ॥ 30॥ यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा । तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥ 31॥ तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् । अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम् ॥ 32॥ समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः । पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥ 33॥ प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः । पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ॥ 34॥ अंशुमानपि धर्मात्मा महीं सागरमेखलाम् । प्रशशास महाराज यथैवास्य पितामहः ॥ 35॥ तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् । तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ॥ 36॥ दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् । पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥ 37॥ गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः । न चावतारयामास चेष्टमानो यथाबलम् ॥ 38॥ तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः । भगीरथ इति ख्यातः सत्यवागनसूयकः ॥ 39॥ अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः । तपःसिद्धिसमायोगात्स राजा भरतर्षभ ॥ 40॥ वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥ 40॥ \hrule \medskip 107 \medskip लोमश उवाच॥ स तु राजा महेष्वासश्चक्रवर्ती महारथः । बभूव सर्वलोकस्य मनोनयननन्दनः ॥ 1॥ स शुश्राव महाबाहुः कपिलेन महात्मना । पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥ 2॥ स राज्यं सचिवे न्यस्य हृदयेन विदूयता । जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥ 3॥ आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः । सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥ 4॥ शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलङ्कृतम् । पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ॥ 5॥ नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् । गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ॥ 6॥ शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः । भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥ 7॥ मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः । चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥ 8॥ जलस्थानेषु रम्येषु पद्मिनीभिश्च सङ्कुलम् । सारसानां च मधुरैर्व्याहृतैः समलङ्कृतम् ॥ 9॥ किंनरैरप्सरोभिश्च निषेवितशिलातलम् । दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ॥ 10॥ विद्याधरानुचरितं नानारत्नसमाकुलम् । विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम् ॥ 11॥ क्वचित्कनकसङ्काशं क्वचिद्रजतसंनिभम् । क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ॥ 12॥ स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः । फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ॥ 13॥ संवत्सरसहस्रे तु गते दिव्ये महानदी । दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ 14॥ गङ्गोवाच॥ किमिच्छसि महाराज मत्तः किं च ददानि ते । तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥ 15॥ लोमश उवाच॥ एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा । पितामहा मे वरदे कपिलेन महानदि ॥ 16॥ अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥ 16॥ षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् । कापिलं तेज आसाद्य क्षणेन निधनं गताः ॥ 17॥ तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते । यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ॥ 18॥ स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् । तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥ 19॥ एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता । भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥ 20॥ करिष्यामि महाराज वचस्ते नात्र संशयः । वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ 21॥ न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप । अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥ 22॥ तं तोषय महाबाहो तपसा वरदं हरम् । स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥ 23॥ करिष्यति च ते कामं पितॄणां हितकाम्यया ॥ 23॥ एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः । कैलासं पर्वतं गत्वा तोषयामास शङ्करम् ॥ 24॥ ततस्तेन समागम्य कालयोगेन केनचित् । अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप ॥ 25॥ स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥ 25॥ \hrule \medskip 108 \medskip लोमश उवाच॥ भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् । एवमस्त्विति राजानं भगवान्प्रत्यभाषत ॥ 1॥ धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् । दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम ॥ 2॥ एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् । संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः ॥ 3॥ ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह । प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ॥ 4॥ पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ॥ 4॥ एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् । प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ॥ 5॥ ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता । ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ॥ 6॥ तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः । गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया ॥ 7॥ ततः पपात गगनाद्गङ्गा हिमवतः सुता । समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला ॥ 8॥ तां दधार हरो राजन्गङ्गां गगनमेखलाम् । ललाटदेशे पतितां मालां मुक्तामयीमिव ॥ 9॥ सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा । फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ॥ 10॥ क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् । स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् ॥ 11॥ क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ॥ 11॥ एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता । पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ॥ 12॥ दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् । त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ॥ 13॥ एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः । यत्र तानि शरीराणि सागराणां महात्मनाम् ॥ 14॥ पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह ॥ 14॥ गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः । कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ॥ 15॥ समुद्रं च समासाद्य गङ्गया सहितो नृपः । पूरयामास वेगेन समुद्रं वरुणालयम् ॥ 16॥ दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् । पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ॥ 17॥ एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा । पूरणार्थं समुद्रस्य पृथिवीमवतारिता ॥ 18॥ समुद्रश्च यथा पीतः कारणार्थे महात्मना । वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ॥ 19॥ अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ॥ 19॥ \hrule \medskip 109 \medskip वैशम्पायन उवाच॥ ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ । नन्दामपरनन्दां च नद्यौ पापभयापहे ॥ 1॥ स पर्वतं समासाद्य हेमकूटमनामयम् । अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः ॥ 2॥ वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः । नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः ॥ 3॥ वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति । सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः ॥ 4॥ एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः । लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् ॥ 5॥ लोमश उवाच॥ यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन । तदेकाग्रमना राजन्निबोध गदतो मम ॥ 6॥ अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः । अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् ॥ 7॥ स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह । य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा ॥ 8॥ वातं चाहूय मा शब्दमित्युवाच स तापसः । व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते ॥ 9॥ एवमेतानि कर्माणि राजंस्तेन महर्षिणा । कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् ॥ 10॥ नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः । अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः ॥ 11॥ ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः । दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् ॥ 12॥ तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा । नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् ॥ 13॥ नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः । आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव ॥ 14॥ इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् । तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत ॥ 15॥ कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् । यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते ॥ 16॥ देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत । तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः ॥ 17॥ इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते । कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः ॥ 18॥ ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि । विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् ॥ 19॥ वैशम्पायन उवाच॥ ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः । जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् ॥ 20॥ \hrule \medskip ऋश्यशृङ्गोपाख्यानम् 110 \medskip लोमश उवाच॥ एषा देवनदी पुण्या कौशिकी भरतर्षभ । विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥ 1॥ आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः । ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ॥ 2॥ तपसो यः प्रभावेन वर्षयामास वासवम् । अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥ 3॥ मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः । विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥ 4॥ निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः । लोमपादो दुहितरं सावित्रीं सविता यथा ॥ 5॥ युधिष्ठिर उवाच॥ ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः । विरुद्धे योनिसंसर्गे कथं च तपसा युतः ॥ 6॥ किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः । अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥ 7॥ कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता । लोभयामास या चेतो मृगभूतस्य तस्य वै ॥ 8॥ लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः । कथं वै विषये तस्य नावर्षत्पाकशासनः ॥ 9॥ एतन्मे भगवन्सर्वं विस्तरेण यथातथम् । वक्तुमर्हसि शुश्रूषोरृष्यशृङ्गस्य चेष्टितम् ॥ 10॥ लोमश उवाच॥ विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः । अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥ 11॥ शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् । महाह्रदे महातेजा बालः स्थविरसंमतः ॥ 12॥ महाह्रदं समासाद्य काश्यपस्तपसि स्थितः । दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ॥ 13॥ तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् । अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ॥ 14॥ सह तोयेन तृषिता सा गर्भिण्यभवन्नृप । अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ॥ 15॥ तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः । ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ॥ 16॥ तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः । तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥ 17॥ न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः । तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥ 18॥ एतस्मिन्नेव काले तु सखा दशरथस्य वै । लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् ॥ 19॥ तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः । स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ॥ 20॥ पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया । न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥ 21॥ स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः । प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ॥ 22॥ कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् । तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ॥ 23॥ तत्र त्वेको मुनिवरस्तं राजानमुवाच ह । कुपितास्तव राजेन्द्र ब्राह्मणा निस्कृतिं चर ॥ 24॥ ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव । वानेयमनभिज्ञं च नारीणामार्जवे रतम् ॥ 25॥ स चेदवतरेद्राजन्विषयं ते महातपाः । सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः ॥ 26॥ एतच्छ्रुत्वा वचो राजन्कृत्वा निस्कृतिमात्मनः । स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥ 27॥ राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः ॥ 27॥ ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् । ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥ 28॥ सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः । शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ॥ 29॥ तत आनाययामास वारमुख्या महीपतिः । वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ॥ 30॥ ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः । लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ॥ 31॥ ता राजभयभीताश्च शापभीताश्च योषितः । अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः ॥ 32॥ तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् । प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥ 33॥ अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि । ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् ॥ 34॥ तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः । धनं च प्रददौ भूरि रत्नानि विविधानि च ॥ 35॥ ततो रूपेण सम्पन्ना वयसा च महीपते । स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥ 36॥ \hrule \medskip 111 \medskip लोमश उवाच॥ सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये । संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ 1॥ नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् । नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ 2॥ अतीव रमणीयं तदतीव च मनोहरम् । चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ॥ 3॥ ततो निबध्य तां नावमदूरे काश्यपाश्रमात् । चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥ 4॥ ततो दुहितरं वेश्या समाधायेतिकृत्यताम् । दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ॥ 5॥ सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ । आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥ 6॥ वेश्योवाच॥ कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् । कच्चिद्भवान्रमते chAshrame.asmiM;stvAM वै द्रष्टुं साम्प्रतमागतोऽस्मि ॥ 7॥ कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः । कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ॥ 8॥ ऋश्यशृङ्ग उवाच॥ ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम् । पाद्यं वै ते सम्प्रदास्यामि kAmA;dyathAdharmaM फलमूलानि चैव ॥ 9॥ कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् । क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ॥ 10॥ वेश्योवाच॥ ममाश्रमः काश्यपपुत्र ramya;striyojanaM शैलमिमं परेण । तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः ॥ 11॥ ऋश्यशृङ्ग उवाच॥ फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव । परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व ॥ 12॥ लोमश उवाच॥ सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै । तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि ॥ 13॥ ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति । पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव ॥ 14॥ सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव । गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् ॥ 15॥ सर्जानशोकांस्तिलकांश्च vRRikShA;nprapuShpitAnavanAmyAvabhajya | विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः ॥ 16॥ अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य । अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् ॥ 17॥ तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः । तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव ॥ 18॥ ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् । स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् ॥ 19॥ सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम् । विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् ॥ 20॥ न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य । सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य ॥ 21॥ न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च । दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥ 22॥ \hrule \medskip 112 \medskip ऋश्यशृङ्ग उवाच॥ इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी । सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः ॥ 1॥ समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः । नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥ 2॥ आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे । द्वौ चास्य पिण्डावधरेण kaNTha;majAtaromau सुमनोहरौ च ॥ 3॥ विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा । तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् ॥ 4॥ अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः सम्प्रभाति । पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम् ॥ 5॥ विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः । चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति ॥ 6॥ वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः । पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥ 7॥ यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति । तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात ॥ 8॥ सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे । कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः ॥ 9॥ तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन । तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः ॥ 10॥ तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः । तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता ॥ 11॥ स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् । वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम् ॥ 12॥ न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि । एवंव्रतोऽस्मीति च mAmavocha;tphalAni चान्यानि नवान्यदान्मे ॥ 13॥ मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् । न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम् ॥ 14॥ तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः । पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत् ॥ 15॥ इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः । यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः ॥ 16॥ गतेन तेनास्मि कृतो विचेता; गात्रं च मे सम्परितप्यतीव । इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम् ॥ 17॥ गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य । इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा ॥ 18॥ \hrule \medskip 113 \medskip विभाण्डक उवाच॥ रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन । अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति ॥ 1॥ सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः । सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु ॥ 2॥ न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथञ्चित् । कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप ॥ 3॥ असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि । माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥ 4॥ लोमश उवाच॥ रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव । नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय ॥ 5॥ यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन । तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम् ॥ 6॥ दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; सम्भ्रान्तरूपोऽभ्यपतत्तदानीम् । प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ममैति ॥ 7॥ ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् । प्रलोभयन्त्यो vividhairupAyai;rAjagmura~NgAdhipateH समीपम् ॥ 8॥ संस्थाप्य तामाश्रमदर्शने तु; सन्तारितां नावमतीव शुभ्राम् । तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् ॥ 9॥ अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम् । ददर्श देवं सहसा pravRRiShTa;mApUryamANaM च जगज्जलेन ॥ 10॥ स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम् । क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च ॥ 11॥ विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान् । समादिशत्पुत्रगृद्धी maharShi;rvibhANDakaH परिपृच्छेद्यदा वः ॥ 12॥ स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च । किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः ॥ 13॥ अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य । अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः ॥ 14॥ ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम् । जगाम चम्पां pradidhakShamANa;stama~NgarAjaM विषयं च तस्य ॥ 15॥ स वै श्रान्तः क्षुधितः kAshyapastA;nghoShAnsamAsAditavAnsamRRiddhAn | गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र ॥ 16॥ सम्प्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः । ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य ॥ 17॥ देशे तु देशे तु स pUjyamAna;stA.nshchaiva शृण्वन्मधुरान्प्रलापान् । प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् ॥ 18॥ सम्पूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् । शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव ॥ 19॥ ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः । चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र ॥ 20॥ स तत्र निक्षिप्य सुतं maharShi;ruvAcha सूर्याग्निसमप्रभावम् । जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥ 21॥ स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव । शान्ता चैनं paryacharadyathAva;tkhe रोहिणी सोममिवानुकूला ॥ 22॥ अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम् । नलस्य वा दमयन्ती yathAbhU;dyathA शची वज्रधरस्य चैव ॥ 23॥ नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ । तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥ 24॥ तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः । अत्र स्नातः कृतकृत्यो vishuddha;stIrthAnyanyAnyanusa.nyAhi राजन् ॥ 25॥ \hrule \medskip 114 \medskip वैशम्पायन उवाच॥ ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय । आनुपूर्व्येण सर्वाणि जगामायतनान्युत ॥ 1॥ स सागरं समासाद्य गङ्गायाः सङ्गमे नृप । नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥ 2॥ ततः समुद्रतीरेण जगाम वसुधाधिपः । भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥ 3॥ लोमश उवाच॥ एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी । यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै ॥ 4॥ ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् । उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥ 5॥ समेन देवयानेन पथा स्वर्गमुपेयुषः । अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥ 6॥ अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे । रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ॥ 7॥ हृते पशौ तदा देवास्तमूचुर्भरतर्षभ । मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः ॥ 8॥ ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् । इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ॥ 9॥ ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् । अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ॥ 10॥ अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् । देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥ 11॥ इमां गाथामत्र गायन्नपः स्पृशति यो नरः । देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ॥ 12॥ वैशम्पायन उवाच॥ ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा । अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ॥ 13॥ युधिष्ठिर उवाच॥ उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन । मानुषादस्मि विषयादपेतः पश्य लोमश ॥ 14॥ सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत । वैखानसानां जपतामेष शब्दो महात्मनाम् ॥ 15॥ लोमश उवाच॥ त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर । यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ॥ 16॥ एतत्स्वयम्भुवो राजन्वनं रम्यं प्रकाशते । यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ॥ 17॥ यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने । सपर्वतवनोद्देशा दक्षिणा वै स्वयम्भुवा ॥ 18॥ अवासीदच्च कौन्तेय दत्तमात्रा मही तदा । उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥ 19॥ न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि । प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥ 20॥ विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः । प्रसादयां बभूवाथ ततो भूमिं विशां पते ॥ 21॥ ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव । पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ ॥ 22॥ सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा । आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥ 23॥ अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य । स्पृष्टा हि मर्त्येन ततः samudra;meShA वेदी प्रविशत्याजमीढ ॥ 24॥ अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः । एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह ॥ 25॥ वैशम्पायन उवाच॥ ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत् । कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास ॥ 26॥ \hrule \medskip कार्तवीर्योपाख्यानम् 115 \medskip वैशम्पायन उवाच॥ स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः । तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥ 1॥ लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् । भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ॥ 2॥ तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः । रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥ 3॥ कदा नु रामो भगवांस्तापसान्दर्शयिष्यति । तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ॥ 4॥ अकृतव्रण उवाच॥ आयानेवासि विदितो रामस्य विदितात्मनः । प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥ 5॥ चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः । अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी ॥ 6॥ युधिष्ठिर उवाच॥ भवाननुगतो वीरं जामदग्न्यं महाबलम् । प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥ 7॥ स भवान्कथयत्वेतद्यथा रामेण निर्जिताः । आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥ 8॥ अकृतव्रण उवाच॥ कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः । गाधीति विश्रुतो लोके वनवासं जगाम सः ॥ 9॥ वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा । ऋचीको भार्गवस्तां च वरयामास भारत ॥ 10॥ तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् । उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् ॥ 11॥ एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् । सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ॥ 12॥ न चापि भगवान्वाच्यो दीयतामिति भार्गव । देया मे दुहिता चेयं त्वद्विधाय महात्मने ॥ 13॥ ऋचीक उवाच॥ एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् । दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ॥ 14॥ अकृतव्रण उवाच॥ स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् । एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ॥ 15॥ सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् ॥ 15॥ तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा । तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥ 16॥ गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा । ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा ॥ 17॥ लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः ॥ 17॥ धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः । यथाकामं यथाजोषं तया रेमे सुमध्यया ॥ 18॥ तं विवाहे कृते राजन्सभार्यमवलोककः । आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥ 19॥ भार्यापती तमासीनं गुरुं सुरगणार्चितम् । अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥ 20॥ ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् । वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥ 21॥ सा वै प्रसादयामास तं गुरुं पुत्रकारणात् । आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥ 22॥ भृगुरुवाच॥ ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै । आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ॥ 23॥ आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् । कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ॥ 24॥ अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् । ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ॥ 25॥ क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् । भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥ 26॥ ततः प्रसादयामास श्वशुरं सा पुनः पुनः । न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥ 27॥ एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता । जमदग्निं ततः पुत्रं सा जज्ञे काल आगते ॥ 28॥ तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥ 28॥ स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै । बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥ 29॥ तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ । चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥ 30॥ \hrule \medskip 116 \medskip अकृतव्रण उवाच॥ स वेदाध्ययने युक्तो जमदग्निर्महातपाः । तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥ 1॥ स प्रसेनजितं राजन्नधिगम्य नराधिपम् । रेणुकां वरयामास स च तस्मै ददौ नृपः ॥ 2॥ रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः । आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥ 3॥ तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः । सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ॥ 4॥ फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै । रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥ 5॥ सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् । ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ 6॥ क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् । ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ 7॥ व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना । प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥ 8॥ स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् । धिक्षब्देन महातेजा गर्हयामास वीर्यवान् ॥ 9॥ ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः । आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥ 10॥ तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् । न च ते जातसंमोहाः किञ्चिदूचुर्विचेतसः ॥ 11॥ ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः । मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥ 12॥ ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा । तमुवाच महामन्युर्जमदग्निर्महातपाः ॥ 13॥ जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः । तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥ 14॥ ततस्तस्य महाराज जमदग्नेर्महात्मनः । कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥ 15॥ ममेदं वचनात्तात कृतं ते कर्म दुष्करम् । वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥ 16॥ स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै । पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥ 17॥ अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत । ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥ 18॥ कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो । अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥ 19॥ तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् । स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ॥ 20॥ प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् । जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥ 21॥ आगताय च रामाय तदाचष्ट पिता स्वयम् । गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ॥ 22॥ स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् । तस्याथ युधि विक्रम्य भार्गवः परवीरहा ॥ 23॥ चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् । सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ॥ 24॥ अर्जुनस्याथ दायादा रामेण कृतमन्यवः । आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥ 25॥ ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् । असकृद्राम रामेति विक्रोशन्तमनाथवत् ॥ 26॥ कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर । घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥ 27॥ अपक्रान्तेषु चैतेषु जमदग्नौ तथागते । समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥ 28॥ स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् । अनर्हन्तं तथाभूतं विललाप सुदुःखितः ॥ 29॥ \hrule \medskip 117 \medskip राम उवाच॥ ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः । कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥ 1॥ धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे । मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥ 2॥ किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः । अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥ 3॥ किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च । अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ॥ 4॥ अकृतव्रण उवाच॥ विलप्यैवं स करुणं बहु नानाविधं नृप । प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥ 5॥ ददाह पितरं चाग्नौ रामः परपुरञ्जयः । प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ 6॥ सङ्क्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् । जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥ 7॥ तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ । तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ॥ 8॥ त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ 9॥ स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः । साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥ 10॥ ततो यज्ञेन महता जामदग्न्यः प्रतापवान् । तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ॥ 11॥ वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने । दशव्यामायतां कृत्वा नवोत्सेधां विशां पते ॥ 12॥ तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा । व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ॥ 13॥ स प्रदाय महीं तस्मै कश्यपाय महात्मने । अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥ 14॥ एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः । पृथिवी चापि विजिता रामेणामिततेजसा ॥ 15॥ वैशम्पायन उवाच॥ ततश्चतुर्दशीं रामः समयेन महामनाः । दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ॥ 16॥ स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः । द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ 17॥ अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः । महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥ 18॥ \hrule \medskip 118 \medskip वैशम्पायन उवाच॥ गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा । सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य ॥ 1॥ स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः । समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ॥ 2॥ तत्रापि चाप्लुत्य महानुभावः; सन्तर्पयामास पितॄन्सुरांश्च । द्विजातिमुख्येषु धनं विसृज्य; गोदावरिं सागरगामगच्छत् ॥ 3॥ ततो विपाप्मा द्रविडेषु rAja;nsamudramAsAdya च लोकपुण्यम् । अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श ॥ 4॥ तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम् । सम्पूज्यमानः परमर्षिसङ्घैः; परां मुदं पाण्डुसुतः स लेभे ॥ 5॥ स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च । सम्पूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् ॥ 6॥ ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य । हृष्टः सह भ्रातृभिरर्जुनस्य; सङ्कीर्तयामास गवां प्रदानम् ॥ 7॥ स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् । क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ॥ 8॥ तत्रोदधेः कञ्चिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद । तप्तं सुरैर्यत्र तपः purastA;diShTaM तथा पुण्यतमैर्नरेन्द्रैः ॥ 9॥ स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः । ऋचीकपुत्रस्य तपस्विसङ्घैः; समावृतां पुण्यकृदर्चनीयाम् ॥ 10॥ ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च । vaivasvatAdityadhaneshvarANA;mindrasya विष्णोः सवितुर्विभोश्च ॥ 11॥ भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव । धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव ॥ 12॥ सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये । पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि ॥ 13॥ तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि । तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम ॥ 14॥ स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः । द्विजैः पृथिव्यां प्रथितं mahadbhi;stIrthaM प्रभासं समुपाजगाम ॥ 15॥ तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च । सन्तर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन ॥ 16॥ स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम् । समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः ॥ 17॥ तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च । तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् ॥ 18॥ ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान् । अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् ॥ 19॥ ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् । अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः ॥ 20॥ ते चापि सर्वान्प्रतिपूज्य pArthAM;staiH सत्कृताः पाण्डुसुतैस्तथैव । युधिष्ठिरं सम्परिवार्य rAja;nnupAvishandevagaNA यथेन्द्रम् ॥ 21॥ तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः । अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् ॥ 22॥ श्रुत्वा तु ते तस्य वचः pratItA;stA.nshchApi दृष्ट्वा सुकृशानतीव । नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः ॥ 23॥ \hrule \medskip 119 \medskip जनमेजय उवाच॥ प्रभासतीर्थं सम्प्राप्य वृष्णयः पाण्डवास्तथा । किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥ 1॥ ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः । वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ॥ 2॥ वैशम्पायन उवाच॥ प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः । वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे ॥ 3॥ ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः । वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥ 4॥ न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय । युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः ॥ 5॥ दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति । धर्मादधर्मश्चरितो garIyA;nitIva मन्येत नरोऽल्पबुद्धिः ॥ 6॥ दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये । किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः सञ्जनिता नराणाम् ॥ 7॥ अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता । चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् ॥ 8॥ कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः । प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान् ॥ 9॥ किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः । पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात् ॥ 10॥ नासौ धिया सम्प्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम् । जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात् ॥ 11॥ नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान् । विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म ॥ 12॥ vyUDhottarA.nsAnpRRithulohitAkShA;nnemAnsma पृच्छन्स शृणोति नूनम् । प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् ॥ 13॥ योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् । श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥ 14॥ स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः । वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे ॥ 15॥ न ह्यस्य वीर्येण बलेन kashchi;tsamaH पृथिव्यां भविता नरेषु । शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् ॥ 16॥ प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु । स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः ॥ 17॥ यो दन्तकूरे vyajayannRRidevA;nsamAgatAndAkShiNAtyAnmahIpAn | तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् ॥ 18॥ यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः । सोऽयं वने मूलफलेन जीव;~njaTI चरत्यद्य मलाचिताङ्गः ॥ 19॥ सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या । सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा ॥ 20॥ त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च । एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः ॥ 21॥ जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते । दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला ॥ 22॥ \hrule \medskip 120 \medskip सात्यकिरुवाच॥ न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे । समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किञ्चित् ॥ 1॥ ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते । तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः ॥ 2॥ येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके । ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥ 3॥ कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ । वसत्यरण्ये सह sodarIyai;strailokyanAthAnadhigamya नाथान् ॥ 4॥ निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा । यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः ॥ 5॥ त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा । स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः ॥ 6॥ भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः । यदर्थमभ्युद्यतमुत्तमं ta;tkaroti कर्माग्र्यमपारणीयम् ॥ 7॥ tasyAstravarShANyahamuttamAstrai;rvihatya सर्वाणि रणेऽभिभूय । कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम ॥ 8॥ खड्गेन चाहं निशितेन सङ्ख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य । ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् ॥ 9॥ आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः । निघ्नन्तमेकं kuruyodhamukhyA;nkAle महाकक्षमिवान्तकाग्निः ॥ 10॥ प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः । जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः ॥ 11॥ साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य । न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य ॥ 12॥ एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् । vRRittoruratyAyatapInabAhu;retena सङ्ख्ये निहतोऽश्वचक्रः ॥ 13॥ को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत ॥ 13॥ यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत । तथा प्रविश्यान्तरमस्य सङ्ख्ये; को नाम जीवन्पुनराव्रजेत ॥ 14॥ द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् । सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः ॥ 15॥ किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु । AttAyudhasyottamabANapANe;shchakrAyudhasyApratimasya युद्धे ॥ 16॥ tato.aniruddho.apyasicharmapANi;rmahImimAM धार्तराष्ट्रैर्विसञ्ज्ञैः । हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥ 17॥ गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च सङ्ख्ये निशठः कुमारः । रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म ॥ 18॥ सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना । हत्वा रणे tAndhRRitarAShTraputrA.N;lloke यशः स्फीतमुपाकरोतु ॥ 19॥ ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः । युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन ॥ 20॥ asmatpramuktairvishikhairjitAri;stato महीं भोक्ष्यति धर्मराजः । निर्धार्तराष्ट्रां hatasUtaputrA;metaddhi नः कृत्यतमं यशश्यम् ॥ 21॥ वासुदेव उवाच॥ असंशयं माधव satyameta;dgRRihNIma ते वाक्यमदीनसत्त्व । स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथञ्चित् ॥ 22॥ न ह्येष कामान्न भयान्न lobhA;dyudhiShThiro जातु जह्यात्स्वधर्मम् । भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् ॥ 23॥ उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनञ्जयश्च । कस्मान्न कृत्स्नां पृथिवीं prashAse;nmAdrIsutAbhyAM च पुरस्कृतोऽयम् ॥ 24॥ यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च । योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम् ॥ 25॥ युधिष्ठिर उवाच॥ नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् । कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् ॥ 26॥ यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य । तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च ॥ 27॥ प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः । धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् ॥ 28॥ वैशम्पायन उवाच॥ तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिस्वज्य शिशूंश्च सर्वान् । यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसञ्चचार ॥ 29॥ विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् । सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास ॥ 30॥ \hrule \medskip 121 \medskip लोमश उवाच॥ नृगेण यजमानेन सोमेनेह पुरंदरः । तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ॥ 1॥ इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च । इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ 2॥ आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् । तर्पयामास सोमेन हयमेधेषु सप्तसु ॥ 3॥ तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् । वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ॥ 4॥ तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः । सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ॥ 5॥ तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् । स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥ 6॥ तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः । अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ 7॥ सिकता वा यथा लोके यथा वा दिवि तारकाः । यथा वा वर्षतो धारा असङ्ख्येयाश्च केनचित् ॥ 8॥ तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः । सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥ 9॥ भवेत्सङ्ख्येयमेतद्वै यदेतत्परिकीर्तितम् । न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः ॥ 10॥ हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा । ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥ 11॥ अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः । गयस्य यजमानस्य तत्र तत्र विशां पते ॥ 12॥ स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत । सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥ 13॥ तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ । उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ 14॥ वैशम्पायन उवाच॥ स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह । वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ॥ 15॥ समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ॥ 15॥ ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः । तीर्थानि रमणीयानि तत्र तत्र विशां पते ॥ 16॥ यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह । ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥ 17॥ लोमश उवाच॥ देवानामेति कौन्तेय तथा राज्ञां सलोकताम् । वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥ 18॥ सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च । एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥ 19॥ एष शर्यातियज्ञस्य देशस्तात प्रकाशते । साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ॥ 20॥ चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः । संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ॥ 21॥ सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ॥ 21॥ युधिष्ठिर उवाच॥ कथं विष्टम्भितस्तेन भगवान्पाकशासनः । किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ 22॥ नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ । एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥ 23॥ \hrule \medskip सुकन्योपाख्यानम् 122 \medskip लोमश उवाच॥ भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः । समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ॥ 1॥ स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव । अतिष्ठत्सुबहून्कालानेकदेशे विशां पते ॥ 2॥ स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः । कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥ 3॥ तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः । तप्यति स्म तपो राजन्वल्मीकेन समावृतः ॥ 4॥ अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः । आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥ 5॥ तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः । एकैव च सुता शुभ्रा सुकन्या नाम भारत ॥ 6॥ सा सखीभिः परिवृता सर्वाभरणभूषिता । चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ 7॥ सा चैव सुदती तत्र पश्यमाना मनोरमान् । वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ॥ 8॥ रूपेण वयसा चैव मदनेन मदेन च । बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ 9॥ तां सखीरहितामेकामेकवस्त्रामलङ्कृताम् । ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ॥ 10॥ तां पश्यमानो विजने स रेमे परमद्युतिः । क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ॥ 11॥ तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ॥ 11॥ ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी । कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥ 12॥ किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने । अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ॥ 13॥ ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ॥ 13॥ ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् । तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥ 14॥ तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः । केनापकृतमद्येह भार्गवस्य महात्मनः ॥ 15॥ ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ॥ 15॥ तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् । सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥ 16॥ ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् । पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥ 17॥ आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् । पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ॥ 18॥ मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् । खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥ 19॥ एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् । तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥ 20॥ अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः । अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥ 21॥ ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा । रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ॥ 22॥ तामेव प्रतिगृह्याहं राजन्दुहितरं तव । क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥ 23॥ ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् । ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ 24॥ प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह । प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ॥ 25॥ सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ 26॥ अग्नीनामतिथीनां च शुश्रूषुरनसूयिका । समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ 27॥ \hrule \medskip 123 \medskip लोमश उवाच॥ कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप । कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ 1॥ तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव । ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥ 2॥ कस्य त्वमसि वामोरु किं वने वै करोषि च । इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ॥ 3॥ ततः सुकन्या संवीता तावुवाच सुरोत्तमौ । शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥ 4॥ अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु । कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ॥ 5॥ भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा । न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥ 6॥ सर्वाभरणसम्पन्ना परमाम्बरधारिणी । शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥ 7॥ कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् । त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥ 8॥ असमर्थं परित्राणे पोषणे च शुचिस्मिते । साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥ 9॥ पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥ 9॥ एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् । रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ॥ 10॥ तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ । युवानं रूपसम्पन्नं करिष्यावः पतिं तव ॥ 11॥ ततस्तस्यावयोश्चैव पतिमेकतमं वृणु । एतेन समयेनैनमामन्त्रय वरानने ॥ 12॥ सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम् । उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ 13॥ तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति । भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥ 14॥ श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति । ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ 15॥ ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह । अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ॥ 16॥ ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः । दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ॥ 17॥ तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ॥ 17॥ तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे । अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥ 18॥ यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ॥ 18॥ सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् । निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ 19॥ लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् । हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ 20॥ यथाहं रूपसम्पन्नो वयसा च समन्वितः । कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ 21॥ तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ । मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥ 22॥ तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः । च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥ 23॥ \hrule \medskip 124 \medskip लोमश उवाच॥ ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् । संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥ 1॥ च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव । रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥ 2॥ ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः । उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥ 3॥ अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् । याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ 4॥ ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः । च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ 5॥ प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ 6॥ तत्रैनं च्यवनो राजन्याजयामास भार्गवः । अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥ 7॥ अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा । तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ॥ 8॥ इन्द्र उवाच॥ उभावेतौ न सोमार्हौ नासत्याविति मे मतिः । भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ॥ 9॥ च्यवन उवाच॥ मावमंस्था महात्मानौ रूपद्रविणवत्तरौ । यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ॥ 10॥ ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् । अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥ 11॥ इन्द्र उवाच॥ चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ । लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥ 12॥ लोमश उवाच॥ एतदेव यदा वाक्यमाम्रेडयति वासवः । अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥ 13॥ ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा । समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ 14॥ आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् । वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥ 15॥ एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः । जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ 16॥ ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः । तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ 17॥ संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् । कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ 18॥ ततः कृत्या समभवदृषेस्तस्य तपोबलात् । मदो नाम महावीर्यो बृहत्कायो महासुरः ॥ 19॥ शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ॥ 19॥ तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् । हनुरेका स्थिता तस्य भूमावेका दिवं गता ॥ 20॥ चतस्र आयता दंष्ट्रा योजनानां शतं शतम् । इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ 21॥ प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ॥ 21॥ बाहू पर्वतसङ्काशावायतावयुतं समौ । नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् ॥ 22॥ लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया । व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥ 23॥ स भक्षयिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् । महता घोररूपेण लोकाञ्शब्देन नादयन् ॥ 24॥ \hrule \medskip 125 \medskip लोमश उवाच॥ तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः । आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ 1॥ भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः । ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ॥ 2॥ सोमार्हावश्विनावेतावद्य प्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ॥ 3॥ न ते मिथ्या समारम्भो भवत्वेष परो विधिः । जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ 4॥ सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया । भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥ 5॥ सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति । अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ॥ 6॥ तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥ 6॥ एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः । स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ॥ 7॥ मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् । अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ 8॥ तथा मदं विनिष्क्षिप्य शक्रं सन्तर्प्य चेन्दुना । अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥ 9॥ विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः । सुकन्यया सहारण्ये विजहारानुरक्तया ॥ 10॥ तस्यैतद्द्विजसङ्घुष्टं सरो राजन्प्रकाशते । अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ॥ 11॥ एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत । सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥ 12॥ पुष्करेषु महाराज सर्वेषु च जलं स्पृश ॥ 12॥ आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् । सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् ॥ 13॥ चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ॥ 13॥ एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते । वैखानसाश्च ऋषयो वालखिल्यास्तथैव च ॥ 14॥ शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च । सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥ 15॥ शन्तनुश्चात्र कौन्तेय शुनकश्च नराधिप । नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ॥ 16॥ इह नित्यशया देवाः पितरश्च महर्षिभिः । आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥ 17॥ इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते । यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥ 18॥ यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन । सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ॥ 19॥ एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप । यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ॥ 20॥ इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः । मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥ 21॥ एषा सा यमुना राजन्राजर्षिगणसेविता । नानायज्ञचिता राजन्पुण्या पापभयापहा ॥ 22॥ अत्र राजा महेष्वासो मान्धातायजत स्वयम् । सहदेवश्च कौन्तेय सोमको ददतां वरः ॥ 23॥ \hrule \medskip मान्धात्रुपाख्यानम् 126 \medskip युधिष्ठिर उवाच॥ मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः । कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ॥ 1॥ कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ॥ 1॥ यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः । एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥ 2॥ यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः । जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ॥ 3॥ लोमश उवाच॥ शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः । यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥ 4॥ इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः । सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ॥ 5॥ अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः । अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ॥ 6॥ अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः । मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ॥ 7॥ शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना । पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥ 8॥ तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः । इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥ 9॥ सम्भृतो मन्त्रपूतेन वारिणा कलशो महान् । तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ॥ 10॥ यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ॥ 10॥ तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः । रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ॥ 11॥ शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः । तं प्रविश्याश्रमं श्रान्तः पाणीयं सोऽभ्ययाचत ॥ 12॥ तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा । नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ॥ 13॥ ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः । अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥ 14॥ स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः । निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥ 15॥ ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः । निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥ 16॥ कस्य कर्मेदमिति च पर्यपृच्छन्समागताः । युवनाश्वो मयेत्येव सत्यं समभिपद्यत ॥ 17॥ न युक्तमिति तं प्राह भगवान्भार्गवस्तदा । सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः ॥ 18॥ मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् । पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ 19॥ महाबलो महावीर्यस्तपोबलसमन्वितः । यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥ 20॥ अनेन विधिना राजन्मयैतदुपपादितम् । अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ॥ 21॥ न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा । नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥ 22॥ पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः । आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः ॥ 23॥ ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ॥ 23॥ विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् । यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ॥ 24॥ ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः । वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥ 25॥ निश्चक्राम महातेजा न च तं मृत्युराविशत् । युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥ 26॥ ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् । प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ॥ 27॥ मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा । मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ 28॥ प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा । अवर्धत महीपाल किष्कूणां च त्रयोदश ॥ 29॥ वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् । उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ॥ 30॥ धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये । अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ॥ 31॥ सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत । धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥ 32॥ तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः । रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥ 33॥ तस्येयं वसुसम्पूर्णा वसुधा वसुधाधिप । तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥ 34॥ चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् । शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥ 35॥ एकाह्ना पृथिवी तेन धर्मनित्येन धीमता । निर्जिता शासनादेव सरत्नाकरपत्तना ॥ 36॥ तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् । चतुरन्ता मही व्याप्ता नासीत्किञ्चिदनावृतम् ॥ 37॥ तेन पद्मसहस्राणि गवां दश महात्मना । ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥ 38॥ तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना । वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ 39॥ तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् । गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥ 40॥ प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना । तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ॥ 41॥ तस्यैतद्देवयजनं स्थानमादित्यवर्चसः । पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ॥ 42॥ एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् । जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥ 43॥ \hrule \medskip 127 \medskip युधिष्ठिर उवाच॥ कथंवीर्यः स राजाभूत्सोमको वदतां वर । कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥ 1॥ लोमश उवाच॥ युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः । तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥ 2॥ स वै यत्नेन महता तासु पुत्रं महीपतिः । कञ्चिन्नासादयामास कालेन महता अपि ॥ 3॥ कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः । जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत ॥ 4॥ तं जातं मातरः सर्वाः परिवार्य समासते । सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ॥ 5॥ ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि । स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः ॥ 6॥ ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः । परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥ 7॥ तमार्तनादं सहसा शुश्राव स महीपतिः । अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः ॥ 8॥ ततः प्रस्थापयामास किमेतदिति पार्थिवः । तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥ 9॥ त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः । प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥ 10॥ सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः । ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ॥ 11॥ सोमक उवाच॥ धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् । नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥ 12॥ इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो । पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा ॥ 13॥ एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम । यतमानस्य सर्वासु किं नु दुःखमतः परम् ॥ 14॥ वयश्च समतीतं मे सभार्यस्य द्विजोत्तम । आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥ 15॥ स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् । महता लघुना वापि कर्मणा दुष्करेण वा ॥ 16॥ ऋत्विगुवाच॥ अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् । यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥ 17॥ सोमक उवाच॥ कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् । कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे ॥ 18॥ ऋत्विगुवाच॥ यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ । ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ 19॥ वपायां हूयमानायां धूममाघ्राय मातरः । ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥ 20॥ तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः । उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ 21॥ \hrule \medskip जन्तूपाख्यानम् 128 \medskip सोमक उवाच॥ ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा । पुत्रकामतया सर्वं करिष्यामि वचस्तव ॥ 1॥ लोमश उवाच॥ ततः स याजयामास सोमकं तेन जन्तुना । मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः ॥ 2॥ हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः । तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे ॥ 3॥ सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ॥ 3॥ कुररीणामिवार्तानामपाकृष्य तु तं सुतम् । विशस्य चैनं विधिना वपामस्य जुहाव सः ॥ 4॥ वपायां हूयमानायां गन्धमाघ्राय मातरः । आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ॥ 5॥ सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ॥ 5॥ ततो दशसु मासेषु सोमकस्य विशां पते । जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ 6॥ जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत । स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः ॥ 7॥ तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे । तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः ॥ 8॥ ततः स लोकमगमत्सोमकस्य गुरुः परम् । अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् ॥ 9॥ अथ तं नरके घोरे पच्यमानं ददर्श सः । तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥ 10॥ तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् । त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥ 11॥ एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् । अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ॥ 12॥ मत्कृते हि महाभागः पच्यते नरकाग्निना ॥ 12॥ धर्म उवाच॥ नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन । इमानि तव दृश्यन्ते फलानि ददतां वर ॥ 13॥ सोमक उवाच॥ पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् । इच्छाम्यहमनेनैव सह वस्तुं सुरालये ॥ 14॥ नरके वा धर्मराज कर्मणास्य समो ह्यहम् । पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ॥ 15॥ धर्म उवाच॥ यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् । तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥ 16॥ लोमश उवाच॥ स चकार तथा सर्वं राजा राजीवलोचनः । पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् ॥ 17॥ सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥ 17॥ एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते । क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥ 18॥ एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः । षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ॥ 19॥ \hrule \medskip श्येनकपोतीयम् 129 \medskip लोमश उवाच॥ अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः । सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥ 1॥ अम्बरीषश्च नाभाग इष्टवान्यमुनामनु । यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ॥ 2॥ देशो नाहुषयज्ञानामयं पुण्यतमो नृप । यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् ॥ 3॥ सार्वभौमस्य कौन्तेय ययातेरमितौजसः । स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह ॥ 4॥ पश्य नानाविधाकारैरग्निभिर्निचितां महीम् । मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥ 5॥ एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् । पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥ 6॥ एतदार्चीकपुत्रस्य योगैर्विचरतो महीम् । अपसर्पणं महीपाल रौप्यायाममितौजसः ॥ 7॥ अत्रानुवंशं पठतः शृणु मे कुरुनन्दन । उलूखलैराभरणैः पिशाची यदभाषत ॥ 8॥ युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले । तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि ॥ 9॥ एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि । एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा ॥ 10॥ अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम । द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत ॥ 11॥ अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् । ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् ॥ 12॥ एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते । एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥ 13॥ अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः । यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् ॥ 14॥ अत्रैव भरतो राजा मेध्यमश्वमवासृजत् । असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् ॥ 15॥ अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् । आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः ॥ 16॥ अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति । पूयते दुष्कृताच्चैव समुपस्पृश्य भारत ॥ 17॥ वैशम्पायन उवाच॥ तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः । लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥ 18॥ सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम । इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥ 19॥ लोमश उवाच॥ एवमेतन्महाबाहो पश्यन्ति परमर्षयः । सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् ॥ 20॥ यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति । इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ॥ 21॥ ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च ॥ 21॥ वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना । कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥ 22॥ \hrule \medskip 130 \medskip लोमश उवाच॥ इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत । मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥ 1॥ एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा । इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥ 2॥ एषा सरस्वती पुण्या दिव्या चोघवती नदी । एतद्विनशनं नाम सरस्वत्या विशां पते ॥ 3॥ द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती । प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥ 4॥ एष वै चमसोद्भेदो यत्र दृश्या सरस्वती । यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥ 5॥ एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम । लोपामुद्रा समागम्य भर्तारमवृणीत वै ॥ 6॥ एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते । इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥ 7॥ एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् । एषा रम्या विपाशा च नदी परमपावनी ॥ 8॥ अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः । बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥ 9॥ काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम । महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥ 10॥ अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च । अग्नेश्चात्रैव संवादः काश्यपस्य च भारत ॥ 11॥ एतद्द्वारं महाराज मानसस्य प्रकाशते । वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ॥ 12॥ एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः । नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः ॥ 13॥ एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् । अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥ 14॥ ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् । आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥ 15॥ समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया । तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् ॥ 16॥ जलां चोपजलां चैव यमुनामभितो नदीम् । उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥ 17॥ तां देवसमितिं तस्य वासवश्च विशां पते । अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत ॥ 18॥ जिज्ञासमानौ वरदौ महात्मानमुशीनरम् । इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥ 19॥ ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् । शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥ 20॥ \hrule \medskip 131 \medskip श्येन उवाच॥ धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः । स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥ 1॥ विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा । मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ॥ 2॥ राजोवाच॥ सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज । मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ॥ 3॥ एवमभ्यागतस्येह कपोतस्याभयार्थिनः । अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ॥ 4॥ प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते । मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥ 5॥ श्येन उवाच॥ आहारात्सर्वभूतानि सम्भवन्ति महीपते । आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ 6॥ शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् । न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥ 7॥ भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते । विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् ॥ 8॥ प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति । रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि ॥ 9॥ धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् । अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥ 10॥ विरोधिषु महीपाल निश्चित्य गुरुलाघवम् । न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् ॥ 11॥ गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये । यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥ 12॥ राजोवाच॥ बहुकल्याणसंयुक्तं भाषसे विहगोत्तम । सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् ॥ 13॥ तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे ॥ 13॥ न तेऽस्त्यविदितं किञ्चिदिति त्वा लक्षयाम्यहम् । शरणैषिणः परित्यागं कथं साध्विति मन्यसे ॥ 14॥ आहारार्थं समारम्भस्तव चायं विहङ्गम । शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥ 15॥ गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा । त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे ॥ 16॥ श्येन उवाच॥ न वराहं न चोक्षाणं न मृगान्विविधांस्तथा । भक्षयामि महाराज किमन्नाद्येन तेन मे ॥ 17॥ यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव । तमुत्सृज महीपाल कपोतमिममेव मे ॥ 18॥ श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी । मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह ॥ 19॥ राजोवाच॥ राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित । यद्वा कामयसे किञ्चिच्छ्येन सर्वं ददानि ते ॥ 20॥ विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ॥ 20॥ येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम । तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥ 21॥ श्येन उवाच॥ उशीनर कपोते ते यदि स्नेहो नराधिप । आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥ 22॥ यदा समं कपोतेन तव मांसं भवेन्नृप । तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥ 23॥ राजोवाच॥ अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे । तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥ 24॥ लोमश उवाच॥ अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् । तुलयामास कौन्तेय कपोतेन सहाभिभो ॥ 25॥ ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते । पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ॥ 26॥ न विद्यते यदा मांसं कपोतेन समं धृतम् । तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥ 27॥ श्येन उवाच॥ इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् । जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ॥ 28॥ यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते । एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ॥ 29॥ यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव । तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥ 30॥ लोमश उवाच॥ तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः । पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥ 31॥ अत्र वै सततं देवा मुनयश्च सनातनाः । दृश्यन्ते ब्राह्मणइ राजन्पुण्यवद्भिर्महात्मभिः ॥ 32॥ \hrule \medskip अष्टावक्रीयम् 132 \medskip लोमश उवाच॥ यः कथ्यते mantravidagryabuddhi;rauddAlakiH श्वेतकेतुः पृथिव्याम् । तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः ॥ 1॥ साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम् । वेत्स्यामि वाणीमिति सम्प्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे ॥ 2॥ तस्मिन्काले ब्रह्मविदां variShThA;vAstAM तदा मातुलभागिनेयौ । अष्टावक्रश्चैव kahoDasUnu;rauddAlakiH श्वेतकेतुश्च राजन् ॥ 3॥ विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ । प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम् ॥ 4॥ युधिष्ठिर उवाच॥ कथम्प्रभावः स बभूव vipra;stathAyuktaM यो निजग्राह बन्दिम् । अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम् ॥ 5॥ लोमश उवाच॥ उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् । शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार ॥ 6॥ तं वै विप्राः पर्यभवंश्च shiShyA;staM च ज्ञात्वा विप्रकारं गुरुः सः । तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् ॥ 7॥ तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच । सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते ॥ 8॥ उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप । यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः ॥ 9॥ स वै तथा वक्र evAbhyajAya;daShTAvakraH प्रथितो वै महर्षिः । तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव ॥ 10॥ सम्पीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ । उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी ॥ 11॥ कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे । न चास्ति ते वसु किञ्चित्प्रजाता; येनाहमेतामापदं निस्तरेयम् ॥ 12॥ उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत् । स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः ॥ 13॥ उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम् । उवाच तां तत्र ततः sujAtA;maShTAvakre गूहितव्योऽयमर्थः ॥ 14॥ ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः । उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ॥ 15॥ ततो वर्षे द्वादशे shvetaketu;raShTAvakraM पितुरङ्के निसन्नम् । अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ 16॥ यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत् । गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति ॥ 17॥ ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे । तद्वै तत्त्वं सर्वमाज्ञाय mAtu;rityabravIchChvetaketuM स विप्रः ॥ 18॥ गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः । श्रोष्यावोऽत्र ब्राह्मणानां vivAda;mannaM चाग्र्यं तत्र भोक्ष्यावहे च ॥ 19॥ विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ 19॥ तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः । अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद ॥ 20॥ \hrule \medskip 133 \medskip अष्टावक्र उवाच॥ अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः । राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ 1॥ राजोवाच॥ पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व । न पावको विद्यते वै laghIyA;nindro.api नित्यं नमते ब्राह्मणानाम् ॥ 2॥ अष्टावक्र उवाच॥ यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम् । आवां प्राप्तावतिथी सम्प्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् ॥ 3॥ ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू । न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन ॥ 4॥ द्वारपाल उवाच॥ बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् । न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ॥ 5॥ अष्टावक्र उवाच॥ यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् । वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः ॥ 6॥ शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् । न बाल ityavamantavyamAhu;rbAlo.apyagnirdahati स्पृश्यमानः ॥ 7॥ द्वारपाल उवाच॥ सरस्वतीमीरय vedajuShTA;mekAkSharAM बहुरूपां विराजम् । अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः ॥ 8॥ अष्टावक्र उवाच॥ न ज्ञायते कायवृद्ध्या vivRRiddhi;ryathAShThIlA शाल्मलेः सम्प्रवृद्धा । ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः ॥ 9॥ द्वारपाल उवाच॥ वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः । न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे ॥ 10॥ अष्टावक्र उवाच॥ न तेन स्थविरो भवति येनास्य पलितं शिरः । बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ 11॥ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ 12॥ दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि । निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥ 13॥ द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे । उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य ॥ 14॥ द्वारपाल उवाच॥ कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां सम्प्रवेश्यम् । उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् ॥ 15॥ अष्टावक्र उवाच॥ भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम् । त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् ॥ 16॥ विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः । त्वया निसृष्टैः puruShairAptakRRidbhi;rjale सर्वान्मज्जयतीति नः श्रुतम् ॥ 17॥ स तच्छ्रुत्वा ब्राह्मणानां sakAshA;dbrahmodyaM वै कथयितुमागतोऽस्मि । क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि ॥ 18॥ राजोवाच॥ आशंससे बन्दिनं त्वं vijetu;mavij~nAtvA वाक्यबलं परस्य । विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥ 19॥ अष्टावक्र उवाच॥ विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः । समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् ॥ 20॥ राजोवाच॥ षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः । यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥ 21॥ अष्टावक्र उवाच॥ चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि । तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ॥ 22॥ राजोवाच॥ वडवे इव संयुक्ते श्येनपाते दिवौकसाम् । कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥ 23॥ अष्टावक्र उवाच॥ मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् । वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥ 24॥ राजोवाच॥ किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति । कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ॥ 25॥ अष्टावक्र उवाच॥ मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ 26॥ राजोवाच॥ न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे । न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी ॥ 27॥ \hrule \medskip 134 \medskip अष्टावक्र उवाच॥ अत्रोग्रसेनसमितेषु rAja;nsamAgateShvapratimeShu राजसु । न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव ॥ 1॥ न मेऽद्य vakShyasyativAdimAni;nglahaM प्रपन्नः सरितामिवागमः । हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् ॥ 2॥ बन्द्युवाच॥ व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् । पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध ॥ 3॥ यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति । तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः ॥ 4॥ सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः । निकृष्टभूता राजानो वत्सा अनदुहो यथा ॥ 5॥ लोमश उवाच॥ अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन् । उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥ 6॥ बन्द्युवाच॥ एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते । एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव ॥ 7॥ अष्टावक्र उवाच॥ द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च । द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा ॥ 8॥ बन्द्युवाच॥ त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति । अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥ 9॥ अष्टावक्र उवाच॥ चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति । दिशश्चतस्रश्चतुरश्च varNA;shchatuShpadA गौरपि शश्वदुक्ता ॥ 10॥ बन्द्युवाच॥ पञ्चाग्नयः पञ्चपदा च pa~Nkti;ryaj~nAH पञ्चैवाप्यथ पञ्चेन्द्रियाणि । दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् ॥ 11॥ अष्टावक्र उवाच॥ षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् । षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः ॥ 12॥ बन्द्युवाच॥ सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति । सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा ॥ 13॥ अष्टावक्र उवाच॥ अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती । अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः ॥ 14॥ बन्द्युवाच॥ नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विषर्गम् । नवाक्षरा बृहती सम्प्रदिष्टा; नवयोगो गणनामेति शश्वत् ॥ 15॥ अष्टावक्र उवाच॥ दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि । दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः ॥ 16॥ बन्द्युवाच॥ एकादशैकादशिनः pashUnA;mekAdashaivAtra भवन्ति यूपाः । एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः ॥ 17॥ अष्टावक्र उवाच॥ संवत्सरं द्वादश mAsamAhu;rjagatyAH पादो द्वादशैवाक्षराणि । द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः ॥ 18॥ बन्द्युवाच॥ त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च । लोमश उवाच॥ एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः । त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥ 20॥ ततो mahAnudatiShThanninAda;stUShNImbhUtaM सूतपुत्रं निशम्य । अधोमुखं ध्यानपरं tadAnI;maShTAvakraM चाप्युदीर्यन्तमेव ॥ 21॥ तस्मिंस्तथा सङ्कुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः । अष्टावक्रं pUjayanto.abhyupeyu;rviprAH सर्वे प्राञ्जलयः प्रतीताः ॥ 22॥ अष्टावक्र उवाच॥ अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल । तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् ॥ 23॥ बन्द्युवाच॥ अहं पुत्रो वरुणस्योत rAj~na;statrAsa सत्रं द्वादशवार्षिकं वै । सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥ 24॥ एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः । अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये ॥ 25॥ अष्टावक्र उवाच॥ विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः । तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः ॥ 26॥ अग्निर्दहञ्जातवेदाः सतां gRRihA;nvisarjaya.nstejasA न स्म धाक्षीत् । बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः ॥ 27॥ श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति । हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि ॥ 28॥ जनक उवाच॥ शृणोमि वाचं तव divyarUpA;mamAnuShIM दिव्यरूपोऽसि साक्षात् । अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी ॥ 29॥ अष्टावक्र उवाच॥ नानेन जीवता कश्चिदर्थो मे बन्दिना नृप । पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥ 30॥ बन्द्युवाच॥ अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य । इमं मुहूर्तं पितरं drakShyate.aya;maShTAvakrashchiranaShTaM कहोडम् ॥ 31॥ लोमश उवाच॥ ततस्ते पूजिता विप्रा वरुणेन महात्मना । उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ॥ 32॥ कहोड उवाच॥ इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा । यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥ 33॥ उताबलस्य बलवानुत बालस्य पण्डितः । उत वाविदुषो विद्वान्पुत्रो जनक जायते ॥ 34॥ बन्द्युवाच॥ शितेन ते परशुना स्वयमेवान्तको नृप । शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ॥ 35॥ महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे । शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे ॥ 36॥ लोमश उवाच॥ समुत्थितेष्वथ सर्वेषु rAja;nvipreShu तेष्वधिकं सुप्रभेषु । अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी ॥ 37॥ अष्टावक्रः पितरं पूजयित्वा; सम्पूजितो ब्राह्मणैस्तैर्यथावत् । प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन ॥ 38॥ अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः । पुण्यान्यन्यानि shuchikarmaikabhakti;rmayA सार्धं चरितास्याजमीढ ॥ 39॥ \hrule \medskip यवक्रीतोपाख्यानम् 135 \medskip लोमश उवाच॥ एषा मधुविला राजन्समङ्गा सम्प्रकाशते । एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥ 1॥ अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः । आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥ 2॥ एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ । अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ॥ 3॥ एनं पर्वतराजानमारुह्य पुरुषर्षभ । अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥ 4॥ एते कनखला राजनृषीणां दयिता नगाः । एषा प्रकाशते गङ्गा युधिष्ठिर महानदी ॥ 5॥ सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् । आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥ 6॥ अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् । तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ॥ 7॥ आश्रमः स्थूलशिरसो रमणीयः प्रकाशते । अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥ 8॥ एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते । भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ॥ 9॥ युधिष्ठिर उवाच॥ कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् । किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ॥ 10॥ एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश । कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥ 11॥ लोमश उवाच॥ भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः । तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥ 12॥ रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू । आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥ 13॥ रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् । तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ॥ 14॥ यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् । दृष्ट्वा च सत्कृतं विप्रइ रैभ्यं पुत्रैः सहानघ ॥ 15॥ पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः । तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥ 16॥ सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् । जनयामास सन्तापमिन्द्रस्य सुमहातपाः ॥ 17॥ तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर । अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥ 18॥ यवक्रीरुवाच॥ द्विजानामनधीता वै वेदाः सुरगणार्चित । प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ॥ 19॥ स्वाध्यायार्थे समारम्भो ममायं पाकशासन । तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥ 20॥ कालेन महता वेदाः शक्या गुरुमुखाद्विभो । प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥ 21॥ इन्द्र उवाच॥ अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि । किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥ 22॥ लोमश उवाच॥ एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत । भूय एवाकरोद्यत्नं तपस्यमितविक्रम ॥ 23॥ घोरेण तपसा राजंस्तप्यमानो महातपाः । सन्तापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥ 24॥ तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् । उपेत्य बलभिद्देवो वारयामास वै पुनः ॥ 25॥ अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव । प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥ 26॥ यवक्रीरुवाच॥ न चैतदेवं क्रियते देवराज ममेप्सितम् । महता नियमेनाहं तप्स्ये घोरतरं तपः ॥ 27॥ समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध । यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् ॥ 28॥ लोमश उवाच॥ निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः । प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान् ॥ 29॥ तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः । अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥ 30॥ यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि । भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥ 31॥ यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः । वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥ 32॥ वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् । सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ॥ 33॥ तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने । प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ 34॥ किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् । अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥ 35॥ इन्द्र उवाच॥ बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति । क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ॥ 36॥ यवक्रीरुवाच॥ नायं शक्यस्त्वया बद्धुं महानोघः कथञ्चन । अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥ 37॥ इन्द्र उवाच॥ यथैव भवता चेदं तपो वेदार्थमुद्यतम् । अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ॥ 38॥ यवक्रीरुवाच॥ यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर । तथा यदि ममापीदं मन्यसे पाकशासन ॥ 39॥ क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर । वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ॥ 40॥ लोमश उवाच॥ तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः । प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ 41॥ यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति । स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ॥ 42॥ \hrule \medskip 136 \medskip यवक्रीरुवाच॥ प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः । अति चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥ 1॥ भरद्वाज उवाच॥ दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् । स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि ॥ 2॥ अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः । ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् ॥ 3॥ स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् । भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः ॥ 4॥ तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः । नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ॥ 5॥ बालधिरुवाच॥ यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः । अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति ॥ 6॥ भरद्वाज उवाच॥ तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा । स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत ॥ 7॥ विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् । आससाद महावीर्यं धनुषाक्षं मनीषिणम् ॥ 8॥ तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् । भव भस्मेति चोक्तः स न भस्म समपद्यत ॥ 9॥ धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् । निमित्तमस्य महिषैर्भेदयामास वीर्यवान् ॥ 10॥ स निमित्ते विनष्टे तु ममार सहसा शिशुः । तं मृतं पुत्रमादाय विललाप ततः पिता ॥ 11॥ लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् । ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे ॥ 12॥ न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन । महिषैर्भेदयामास धनुषाक्षो महीधरान् ॥ 13॥ एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः । क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ॥ 14॥ एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ । तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥ 15॥ स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा । वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः ॥ 16॥ यवक्रीरुवाच॥ एवं करिष्ये मा तापं तात कार्षीः कथञ्चन । यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥ 17॥ लोमश उवाच॥ उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः । विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ॥ 18॥ \hrule \medskip 137 \medskip लोमश उवाच॥ चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः । जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥ 1॥ स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते । विचरन्तीं स्नुषां तस्य किंनरीमिव भारत ॥ 2॥ यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति । निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥ 3॥ सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती । तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा ॥ 4॥ तत एकान्तमुन्नीय मज्जयामास भारत । आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ॥ 5॥ रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः । सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥ 6॥ सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा । प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना ॥ 7॥ शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् । दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥ 8॥ स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः । अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥ 9॥ ततः समभवन्नारी तस्या रूपेण संमिता । अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ॥ 10॥ ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् । अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ 11॥ तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति । जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥ 12॥ ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना । कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥ 13॥ उच्चिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् । तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥ 14॥ तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया । यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः ॥ 15॥ जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः । जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥ 16॥ स काल्यमानो घोरेण शूलहस्तेन रक्षसा । अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् ॥ 17॥ स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा । निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥ 18॥ निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः । ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥ 19॥ यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् । अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् ॥ 20॥ \hrule \medskip 138 \medskip लोमश उवाच॥ भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् । समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥ 1॥ तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः । न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः ॥ 2॥ वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः । तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥ 3॥ किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् । त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥ 4॥ कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः । एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः ॥ 5॥ शूद्र उवाच॥ रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः । तथा हि निहतः शेते राक्षसेन बलीयसा ॥ 6॥ प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा । अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः ॥ 7॥ ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् । सम्भावितो हि तूर्णेन शूलहस्तेन रक्षसा ॥ 8॥ लोमश उवाच॥ भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः । गतासुं पुत्रमादाय विललाप सुदुःखितः ॥ 9॥ ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः । द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति ॥ 10॥ तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु । अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥ 11॥ प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् । गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥ 12॥ यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् । गतवानेव कोपस्य वशं परमदुर्मतिः ॥ 13॥ पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा । त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि ॥ 14॥ यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी । तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥ 15॥ सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते । ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥ 16॥ ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः । शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥ 17॥ परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया । ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति ॥ 18॥ विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् । सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥ 19॥ \hrule \medskip 139 \medskip लोमश उवाच॥ एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः । सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् ॥ 1॥ तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू । वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ॥ 2॥ तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः । आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥ 3॥ अथावलोककोऽगच्छद्गृहानेकः परावसुः । कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ 4॥ जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि । चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥ 5॥ मृगं तु मन्यमानेन पिता वै तेन हिंसितः । अकामयानेन तदा शरीरत्राणमिच्छता ॥ 6॥ स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत । पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः ॥ 7॥ इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन । मया तु हिंसितस्तातो मन्यमानेन तं मृगम् ॥ 8॥ सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् । समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥ 9॥ अर्वावसुरुवाच॥ करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः । ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥ 10॥ लोमश उवाच॥ स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर । अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥ 11॥ ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् । बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् ॥ 12॥ एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति । ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः ॥ 13॥ प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा । न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ॥ 14॥ उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत । नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् ॥ 15॥ मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् ॥ 15॥ प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप । तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥ 16॥ ततो देवा वरं तस्मै ददुरग्निपुरोगमाः । स चापि वरयामास पितुरुत्थानमात्मनः ॥ 17॥ अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे । भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ॥ 18॥ ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर । अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ॥ 19॥ समधीतं मया ब्रह्म व्रतानि चरितानि च । कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् ॥ 20॥ तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥ 20॥ देवा ऊचुः॥ मैवं कृथा यवक्रीत यथा वदसि वै मुने । ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा ॥ 21॥ अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा । कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥ 22॥ लोमश उवाच॥ यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः । सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥ 23॥ आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः । अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे ॥ 24॥ \hrule \medskip 140 \medskip लोमश उवाच॥ उशीरबीजं मैनाकं गिरिं श्वेतं च भारत । समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥ 1॥ एषा गङ्गा सप्तविधा राजते भरतर्षभ । स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते ॥ 2॥ एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत । समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥ 3॥ श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् । यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् ॥ 4॥ अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः । तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥ 5॥ अनेकरूपसंस्थाना नानाप्रहरणाश्च ते । यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥ 6॥ तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते । स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् ॥ 7॥ तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः । दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥ 8॥ कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः । तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥ 9॥ कैलासः पर्वतो राजन्षड्योजनशतान्युत । यत्र देवाः समायान्ति विशाला यत्र भारत ॥ 10॥ असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः । नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥ 11॥ तान्विगाहस्व पार्थाद्य तपसा च दमेन च । रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥ 12॥ स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः । गङ्गा च यमुना चैव पर्वतश्च दधातु ते ॥ 13॥ इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे । गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् ॥ 14॥ भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य ॥ 14॥ युधिष्ठिर उवाच॥ अपूर्वोऽयं सम्भ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम् । देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम् ॥ 15॥ वैशम्पायन उवाच॥ ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन । शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु ॥ 16॥ ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे । उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ ॥ 17॥ \hrule \medskip 141 \medskip युधिष्ठिर उवाच॥ अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च । अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥ 1॥ संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् । ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह ॥ 2॥ ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति । बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥ 3॥ अथ वा सहदेवेन धौम्येन च सहाभिभो । सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥ 4॥ रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि । सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥ 5॥ त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः । अहं च नकुलश्चैव लोमशश्च महातपाः ॥ 6॥ ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः । वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥ 7॥ भीम उवाच॥ राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत । व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥ 8॥ तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः । किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ 9॥ रथाः कामं निवर्तन्तां सर्वे च परिचारकाः । सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ॥ 10॥ न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् । शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ॥ 11॥ इयं चापि महाभागा राजपुत्री यतव्रता । त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥ 12॥ तथैव सहदेवोऽयं सततं त्वामनुव्रतः । न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥ 13॥ अपि चात्र महाराज सव्यसाचिदिदृक्षया । सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥ 14॥ यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः । पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥ 15॥ अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति । इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥ 16॥ सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ । दुर्गे सन्तारयिष्यामि यद्यशक्तौ भविष्यतः ॥ 17॥ युधिष्ठिर उवाच॥ एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् । यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ॥ 18॥ यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते । बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ॥ 19॥ यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया । मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥ 20॥ वैशम्पायन उवाच॥ ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा । गमिष्यामि न सन्तापः कार्यो मां प्रति भारत ॥ 21॥ लोमश उवाच॥ तपसा शक्यते गन्तुं पर्वतो गन्धमादनः । तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥ 22॥ नकुलः सहदेवश्च भीमसेनश्च पार्थिव । अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥ 23॥ वैशम्पायन उवाच॥ एवं सम्भाषमाणास्ते सुबाहोर्विषयं महत् । ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥ 24॥ किराततङ्गणाकीर्णं कुणिन्दशतसङ्कुलम् । हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ॥ 25॥ सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत । विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ॥ 26॥ तत्र ते पूजितास्तेन सर्व एव सुखोषिताः । प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ॥ 27॥ इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा । सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ॥ 28॥ राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः । पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ॥ 29॥ ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः । तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् ॥ 30॥ \hrule \medskip 142 \medskip युधिष्ठिर उवाच॥ भीमसेन यमौ चोभौ पाञ्चालि च निबोधत । नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥ 1॥ दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् । अशक्येऽपि व्रजामेति धनञ्जयदिदृक्षया ॥ 2॥ तन्मे दहति गात्राणि तूलराशिमिवानलः । यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके ॥ 3॥ तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् । याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥ 4॥ नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् । अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ 5॥ तीर्थानि चैव रम्याणि वनानि च सरांसि च । चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥ 6॥ पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् । यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ 7॥ तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् । न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥ 8॥ कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् । न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ॥ 9॥ चरन्तमरिसङ्घेषु कालं क्रुद्धमिवान्तकम् । प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् ॥ 10॥ यः स शक्रादनवरो वीर्येण द्रविणेन च । यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥ 11॥ दुःखेन महताविष्टः स्वकृतेनानिवर्तिना । अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ॥ 12॥ सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा । ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ॥ 13॥ स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः । अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥ 14॥ शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् । दाताभयस्य बीभत्सुरमितात्मा महाबलः ॥ 15॥ सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता । आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥ 16॥ रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम । बहूनि बहुजातानि यानि प्राप्तः सुयोधनः ॥ 17॥ यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम । सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥ 18॥ वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि । अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् ॥ 19॥ सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम् । अनुजातः स वीर्येण वासुदेवं च शत्रुहा ॥ 20॥ यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः । जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥ 21॥ ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः । प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥ 22॥ विशाला बदरी यत्र नरनारायणाश्रमः । तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ॥ 23॥ कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् । पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ॥ 24॥ नातप्ततपसा शक्यो देशो गन्तुं वृकोदर । न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥ 25॥ तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः । सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ॥ 26॥ मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् । प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥ 27॥ ते वयं नियतात्मानः पर्वतं गन्धमादनम् । प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः ॥ 28॥ \hrule \medskip 143 \medskip वैशम्पायन उवाच॥ ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः । बद्धगोधाङ्गुलित्राणाः खद्गवन्तोऽमितौजसः ॥ 1॥ परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् । पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥ 2॥ सरांसि सरितश्चैव पर्वतांश्च वनानि च । वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ॥ 3॥ नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ॥ 3॥ आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः । चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् ॥ 4॥ पश्यन्तो मृगजातानि बहूनि विविधानि च ॥ 4॥ ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् । विविशुस्ते महात्मानः किंनराचरितं गिरिम् ॥ 5॥ प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् । चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ॥ 6॥ ततो रेणुः समुद्भूतः सपत्रबहुलो महान् । पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ॥ 7॥ न स्म प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना । न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ॥ 8॥ न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः । आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥ 9॥ द्रुमाणां वातभग्नानां पततां भूतले भृशम् । अन्येषां च महीजानां शब्दः समभवन्महान् ॥ 10॥ द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् । इति ते मेनिरे सर्वे पवनेन विमोहिताः ॥ 11॥ ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च । पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥ 12॥ ततः कार्मुकमुद्यम्य भीमसेनो महाबलः । कृष्णामादाय सङ्गत्या तस्थावाश्रित्य पादपम् ॥ 13॥ धर्मराजश्च धौम्यश्च निलिल्याते महावने । अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥ 14॥ नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः । वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे ॥ 15॥ मन्दीभूते च पवने तस्मिन्रजसि शाम्यति । महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ॥ 16॥ ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः । प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥ 17॥ ततः सागरगा आपः कीर्यमाणाः समन्ततः । प्रादुरासन्सकलुसाः फेनवत्यो विशां पते ॥ 18॥ वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् । परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥ 19॥ तस्मिन्नुपरते वर्षे वाते च समतां गते । गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥ 20॥ निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत । प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ॥ 21॥ \hrule \medskip 144 \medskip वैशम्पायन उवाच॥ ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु । पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ 1॥ श्रान्ता दुःखपरीता च वातवर्षेण तेन च । सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ॥ 2॥ सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा । वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ 3॥ आलम्बमाना सहितावूरू गजकरोपमौ । पपात सहसा भूमौ वेपन्ती कदली यथा ॥ 4॥ तां पतन्तीं वरारोहां सज्जमानां लतामिव । नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥ 5॥ नकुल उवाच॥ राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा । श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥ 6॥ अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी । आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥ 7॥ वैशम्पायन उवाच॥ राजा तु वचनात्तस्य भृशं दुःखसमन्वितः । भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥ 8॥ तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् । अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥ 9॥ कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता । शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ॥ 10॥ सुकुमारौ कथं पादौ मुखं च कमलप्रभम् । मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥ 11॥ किमिदं द्यूतकामेन मया कृतमबुद्धिना । आदाय कृष्णां चरता वने मृगगणायुते ॥ 12॥ सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् । इति द्रुपदराजेन पित्रा दत्तायतेक्षणा ॥ 13॥ तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता । शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ 14॥ तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे । धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥ 15॥ ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् । रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥ 16॥ पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः । स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥ 17॥ सेव्यमाना च शीतेन जलमिश्रेण वायुना । पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥ 18॥ परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे । तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम् ॥ 19॥ तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ । कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ 20॥ पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः । उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥ 21॥ बहवः पर्वता भीम विषमा हिमदुर्गमाः । तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ 22॥ भीमसेन उवाच॥ त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ । स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ॥ 23॥ अथ वासौ मया जातो विहगो मद्बलोपमः । वहेदनघ सर्वान्नो वचनात्ते घतोत्कचः ॥ 24॥ वैशम्पायन उवाच॥ अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् । घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ॥ 25॥ कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ॥ 25॥ ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः । उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ 26॥ स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः । आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ॥ 27॥ तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ॥ 27॥ \hrule \medskip 145 \medskip युधिष्ठिर उवाच॥ धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः । भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ॥ 1॥ तव भीम बलेनाहमतिभीमपराक्रम । अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥ 2॥ वैशम्पायन उवाच॥ भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् । आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ॥ 3॥ हैडिम्बेय परिश्रान्ता तव मातापराजिता । त्वं च कामगमस्तात बलवान्वह तां खग ॥ 4॥ स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा । गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ 5॥ घटोत्कच उवाच॥ धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा । एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥ 6॥ वैशम्पायन उवाच॥ एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः । पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ 7॥ लोमशः सिद्धमार्गेण जगामानुपमद्युतिः । स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ॥ 8॥ ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः । नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ॥ 9॥ एवं सुरमणीयानि वनान्युपवनानि च । आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ॥ 10॥ ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः । उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥ 11॥ देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् । ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥ 12॥ विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः । तथा किम्पुरुषैश्चैव गन्धर्वैश्च समन्ततः ॥ 13॥ नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् । नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ॥ 14॥ ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि । ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥ 15॥ तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् । उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ 16॥ ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् । स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥ 17॥ पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् । विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥ 18॥ फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् । मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ॥ 19॥ मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥ 19॥ अदंशमशके देशे बहुमूलफलोदके । नीलशाद्वलसञ्छन्ने देवगन्धर्वसेविते ॥ 20॥ सुसमीकृतभूभागे स्वभावविहिते शुभे । जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥ 21॥ तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः । अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ 22॥ ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् । ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥ 23॥ तमसा रहितं पुण्यमनामृष्टं रवेः करैः । क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥ 24॥ महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम् । दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥ 25॥ बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् । दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥ 26॥ विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः । महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ॥ 27॥ शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ॥ 27॥ दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् । श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ॥ 28॥ फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः । सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥ 29॥ महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः । ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥ 30॥ सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः । भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥ 31॥ दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् । अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ॥ 32॥ आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ॥ 32॥ प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः । उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥ 33॥ स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः । प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ॥ 34॥ तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् । प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥ 35॥ विवेश शोभया युक्तं भ्रातृभिश्च सहानघ । ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ॥ 36॥ तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् । नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ 37॥ मधुस्रवफलां दिव्यां महर्षिगणसेविताम् । तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥ 38॥ आलोकयन्तो मैनाकं नानाद्विजगणायुतम् । हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ॥ 39॥ भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् । मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ॥ 40॥ दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् । वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥ 41॥ तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः । ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ॥ 42॥ कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः । विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥ 43॥ \hrule \medskip सौगन्धिकाहरणम् 146 \medskip वैशम्पायन उवाच॥ तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः । षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया ॥ 1॥ तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ॥ 1॥ मनोज्ञे काननवरे सर्वभूतमनोरमे । पादपैः पुष्पविकचैः फलभारावनामितैः ॥ 2॥ शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः । स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ 3॥ सरांसि च विचित्राणि प्रसन्नसलिलानि च । कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः ॥ 4॥ पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ॥ 4॥ पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः । ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ॥ 5॥ ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया । सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ॥ 6॥ तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् । अनिलेनाहृतं भूमौ पतितं जलजं शुचि ॥ 7॥ तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् । अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ 8॥ पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् । गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ॥ 9॥ एतत्तु धर्मराजाय प्रदास्यामि परन्तप । हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ 10॥ यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर । तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ 11॥ एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता । जगाम धर्मराजाय पुष्पमादाय तत्तदा ॥ 12॥ अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः । प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ॥ 13॥ वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् । आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ॥ 14॥ रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् । मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः ॥ 15॥ द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः । व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ 16॥ स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् । गिरिं चचारारिहरः किंनराचरितं शुभम् ॥ 17॥ नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः । सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ 18॥ सर्वर्तुरमणीयेषु गन्धमादनसानुषु । सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् ॥ 19॥ पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च । बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ 20॥ जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् । गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः ॥ 21॥ ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः । पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ 22॥ स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् । विलोडयामास तदा पुष्पहेतोररिंदमः ॥ 23॥ विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः । विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ 24॥ सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः । मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ 25॥ अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् । अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् ॥ 26॥ दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् । स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ 27॥ सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः । भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः ॥ 28॥ चालयन्नूरुवेगेन लताजालान्यनेकशः । आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ 29॥ प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः । प्रांशुः कनकतालाभः सिंहसंहननो युवा ॥ 30॥ मत्तवारणविक्रान्तो मत्तवारणवेगवान् । मत्तवारणताम्राक्षो मत्तवारणवारणः ॥ 31॥ प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः । यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥ 32॥ नवावतारं रूपस्य विक्रीणन्निव पाण्डवः । चचार रमणीयेषु गन्धमादनसानुषु ॥ 33॥ संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् । द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥ 34॥ सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते । पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः ॥ 35॥ स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च । नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ 36॥ कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् । प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ 37॥ कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु । त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥ 38॥ सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः । उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ 39॥ लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः । उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥ 40॥ विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ॥ 40॥ तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो । त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः ॥ 41॥ अथापश्यन्महाबाहुर्गन्धमादनसानुषु । सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ॥ 42॥ तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः । महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ 43॥ उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् । चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ॥ 44॥ ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च । रुरुवारणसङ्घाश्च महिषाश्च जलाश्रयाः ॥ 45॥ सिंहव्याघ्राश्च सङ्क्रुद्धा भीमसेनमभिद्रवन् । व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः ॥ 46॥ ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः । गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः ॥ 47॥ तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ 47॥ ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः । भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः ॥ 48॥ प्रविवेश ततः क्षिप्रं तानपास्य महाबलः । वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ 49॥ तेन शब्देन चोग्रेण भीमसेनरवेण च । वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः ॥ 50॥ तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् । जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ 51॥ तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः । तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ 52॥ काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः । वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः ॥ 53॥ तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् । महागज इवोद्दामश्चिक्रीड बलवद्बली ॥ 54॥ विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः ॥ 54॥ ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् । दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ॥ 55॥ तस्य शङ्खस्य शब्देन भीमसेनरवेण च । बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः ॥ 56॥ तं वज्रनिष्पेषसममास्फोटितरवं भृशम् । श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ 57॥ सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत । मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ 58॥ तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः । प्राजृम्भत महाकायो हनूमान्नाम वानरः ॥ 59॥ कदलीषण्डमध्यस्थो निद्रावशगतस्तदा । जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ॥ 60॥ आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् ॥ 60॥ तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः । उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः ॥ 61॥ स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् । अन्तर्धाय विचित्रेषु चचार गिरिसानुषु ॥ 62॥ स भीमसेनस्तं श्रुत्वा सम्प्रहृष्टतनूरुहः । शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ 63॥ कदलीवनमध्यस्थमथ पीने शिलातले । स ददर्श महाबाहुर्वानराधिपतिं स्थितम् ॥ 64॥ विद्युत्सङ्घातदुष्प्रेक्ष्यं विद्युत्सङ्घातपिङ्गलम् । विद्युत्सङ्घातसदृशं विद्युत्सङ्घातचञ्चलम् ॥ 65॥ बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् । स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥ 66॥ किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च । लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ 67॥ रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् । वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् ॥ 68॥ वदनाभ्यन्तरगतैः शुक्लभासैरलङ्कृतम् । केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥ 69॥ हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् । दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् ॥ 70॥ निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः । तं वानरवरं वीरमतिकायं महाबलम् ॥ 71॥ अथोपसृत्य तरसा भीमो भीमपराक्रमः । सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा ॥ 72॥ तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः । हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ॥ 73॥ अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ 73॥ स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् । किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ॥ 74॥ ननु नाम त्वया कार्या दया भूतेषु जानता । वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः ॥ 75॥ मनुष्या बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु । क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ॥ 76॥ धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 76॥ न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया । अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् ॥ 77॥ ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः । वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ 78॥ अतः परमगम्योऽयं पर्वतः सुदुरारुहः । विना सिद्धगतिं वीर गतिरत्र न विद्यते ॥ 79॥ कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल । नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ 80॥ इमान्यमृतकल्पानि मूलानि च फलानि च । भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम ॥ 81॥ \hrule \medskip 147 \medskip वैशम्पायन उवाच॥ एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः । भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ॥ 1॥ को भवान्किंनिमित्तं वा वानरं वपुराश्रितः । ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ॥ 2॥ कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः । पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥ 3॥ स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् । हनूमान्वायुतनयो वायुपुत्रमभाषत ॥ 4॥ वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् । साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥ 5॥ भीम उवाच॥ वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर । प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ॥ 6॥ हनूमानुवाच॥ नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् । यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥ 7॥ भीम उवाच॥ निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति । तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ 8॥ यद्यागमैर्न विन्देयं तमहं भूतभावनम् । क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ॥ 9॥ हनूमानुवाच॥ क एष हनुमान्नाम सागरो येन लङ्घितः । पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ॥ 10॥ भीम उवाच॥ भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः । रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः ॥ 11॥ रामपत्नीकृते येन शतयोजनमायतः । सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥ 12॥ स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा । बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥ 13॥ उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् । मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ॥ 14॥ वैशम्पायन उवाच॥ विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् । हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥ 15॥ प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ । ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥ 16॥ सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना । न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥ 17॥ उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् । नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥ 18॥ उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः । स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ॥ 19॥ यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः । कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ॥ 20॥ प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् । प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥ 21॥ सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः । पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् ॥ 22॥ हनूमानुवाच॥ यत्ते मम परिज्ञाने कौतूहलमरिंदम । तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥ 23॥ अहं केसरिणः क्षेत्रे वायुना जगदायुषा । जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥ 24॥ सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् । सर्ववानरराजानौ सर्ववानरयूथपाः ॥ 25॥ उपतस्थुर्महावीर्या मम चामित्रकर्शन । सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥ 26॥ निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे । ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥ 27॥ अथ दाशरथिर्वीरो रामो नाम महाबलः । विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ॥ 28॥ स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः । सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ॥ 29॥ तस्य भार्या जनस्थानाद्रावणेन हृता बलात् । वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ॥ 30॥ हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः । दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥ 31॥ तेन तस्याभवत्सख्यं राघवस्य महात्मनः । स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥ 32॥ स हरीन्प्रेषयामास सीतायाः परिमार्गणे ॥ 32॥ ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् । तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ॥ 33॥ ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः । शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ॥ 34॥ दृष्टा सा च मया देवी रावणस्य निवेशने । प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ॥ 35॥ ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् । पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ॥ 36॥ ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया । यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् ॥ 37॥ तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ॥ 37॥ दश वर्षसहस्राणि दश वर्षशतानि च । राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ॥ 38॥ तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ । तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥ 39॥ अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन । ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥ 40॥ धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ॥ 40॥ दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः । यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ॥ 41॥ \hrule \medskip 148 \medskip वैशम्पायन उवाच॥ एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् । प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥ 1॥ उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ॥ 1॥ मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् । अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ॥ 2॥ एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम । यत्ते तदासीत्प्लवतः सागरं मकरालयम् ॥ 3॥ रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ॥ 3॥ एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः । एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥ 4॥ न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् । कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् ॥ 5॥ अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः । अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥ 6॥ भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः । कालं समनुवर्तन्ते यथा भावा युगे युगे ॥ 7॥ बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥ 7॥ तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह । युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥ 8॥ भीम उवाच॥ युगसङ्ख्यां समाचक्ष्व आचारं च युगे युगे । धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ॥ 9॥ हनूमानुवाच॥ कृतं नाम युगं तात यत्र धर्मः सनातनः । कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥ 10॥ न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः । ततः कृतयुगं नाम कालेन गुणतां गतम् ॥ 11॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः । नासन्कृतयुगे तात तदा न क्रयविक्रयाः ॥ 12॥ न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी । अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥ 13॥ न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः । नासूया नापि रुदितं न दर्पो नापि पैशुनम् ॥ 14॥ न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् । न भयं न च सन्तापो न चेर्ष्या न च मत्सरः ॥ 15॥ ततः परमकं ब्रह्म या गतिर्योगिनां परा । आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥ 16॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः । कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥ 17॥ समाश्रमं समाचारं समज्ञानमतीबलम् । तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥ 18॥ एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः । पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥ 19॥ चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना । अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥ 20॥ आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः । कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥ 21॥ एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् । त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते ॥ 22॥ पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः । सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ॥ 23॥ ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः । त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ॥ 24॥ प्रचलन्ति न वै धर्मात्तपोदानपरायणाः । स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् ॥ 25॥ द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते । विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥ 26॥ ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे । द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ॥ 27॥ एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया । तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥ 28॥ एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः । सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥ 29॥ सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् । कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ॥ 30॥ यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः । कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥ 31॥ एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः । पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥ 32॥ तामसं युगमासाद्य कृष्णो भवति केशवः । वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥ 33॥ ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा । उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा ॥ 34॥ युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः । धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥ 35॥ लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः । युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥ 36॥ एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते । युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥ 37॥ यच्च ते मत्परिज्ञाने कौतूहलमरिंदम । अनर्थकेषु को भावः पुरुषस्य विजानतः ॥ 38॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥ 39॥ \hrule \medskip 149 \medskip भीम उवाच॥ पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन । यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥ 1॥ वैशम्पायन उवाच॥ एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः । तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥ 2॥ भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः । देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ॥ 3॥ तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः । गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः ॥ 4॥ समुच्छ्रितमहाकायो द्वितीय इव पर्वतः । ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ॥ 5॥ दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥ 5॥ तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः । विसिस्मिये तदा भीमो जहृषे च पुनः पुनः ॥ 6॥ तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् । प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥ 7॥ आबभाषे च हनुमान्भीमसेनं स्मयन्निव । एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ॥ 8॥ वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् । भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥ 9॥ तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् । दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः ॥ 10॥ प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः । कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥ 11॥ दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो । संहरस्व महावीर्य स्वयमात्मानमात्मना ॥ 12॥ न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् । अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥ 13॥ विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै । यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ॥ 14॥ त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् । स्वबाहुबलमाश्रित्य विनाशयितुमोजसा ॥ 15॥ न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते । तव नैकस्य पर्याप्तो रावणः सगणो युधि ॥ 16॥ एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः । प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥ 17॥ एवमेतन्महाबाहो यथा वदसि भारत । भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥ 18॥ मया तु तस्मिन्निहते रावणे लोककण्टके । कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥ 19॥ तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् । आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ॥ 20॥ तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः । अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥ 21॥ एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते । द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥ 22॥ न च ते तरसा कार्यः कुसुमावचयः स्वयम् । दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥ 23॥ बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ । दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥ 24॥ मा तात साहसं कार्षीः स्वधर्ममनुपालय । स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ॥ 25॥ न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च । धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥ 26॥ अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः । विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः ॥ 27॥ आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः । वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ 28॥ वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः । बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः ॥ 29॥ पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः । वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥ 30॥ त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् । ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते ॥ 31॥ सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि । दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ॥ 32॥ वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः । सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥ 33॥ द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः । यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥ 34॥ याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः । पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥ 35॥ शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते । भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ॥ 36॥ क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् । स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥ 37॥ वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः । सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते ॥ 38॥ निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते । तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ 39॥ तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च । नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥ 40॥ राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः । निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ॥ 41॥ साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च । साधनीयानि कार्याणि समासव्यासयोगतः ॥ 42॥ मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ । सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् ॥ 43॥ स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा । न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् ॥ 44॥ मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् । स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् ॥ 45॥ धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् । स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥ 46॥ स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा । बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥ 47॥ बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् । निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥ 48॥ निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते । तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ 49॥ एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः । तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥ 50॥ तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् । दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥ 51॥ क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः । सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः ॥ 52॥ अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् ॥ 52॥ \hrule \medskip 150 \medskip वैशम्पायन उवाच॥ ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् । भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥ 1॥ परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत । श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥ 2॥ ततः पुनरथोवाच पर्यश्रुनयनो हरिः । भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ॥ 3॥ गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे । इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् ॥ 4॥ धनदस्यालयाच्चापि विसृष्टानां महाबल । देशकाल इहायातुं देवगन्धर्वयोषिताम् ॥ 5॥ ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् । मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ॥ 6॥ तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते । भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ॥ 7॥ यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् । धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ॥ 8॥ शिलया नगरं वा तन्मर्दितव्यं मया यदि । यावदद्य करोम्येतत्कामं तव महाबल ॥ 9॥ भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः । प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ॥ 10॥ कृतमेव त्वया सर्वं मम वानरपुङ्गव । स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे ॥ 11॥ सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् । तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् ॥ 12॥ एवमुक्तस्तु हनुमान्भीमसेनमभाषत । भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् ॥ 13॥ चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् । यदा सिंहरवं वीर करिष्यसि महाबल ॥ 14॥ तदाहं बृंहयिष्यामि स्वरवेण रवं तव ॥ 14॥ विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् । शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ॥ 15॥ गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः । तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥ 16॥ अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि । माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥ 17॥ स तानि रमणीयानि वनान्युपवनानि च । विलोडयामास तदा सौगन्धिकवनेप्सया ॥ 18॥ फुल्लपद्मविचित्राणि पुष्पितानि वनानि च । मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ॥ 19॥ वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥ 19॥ हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने । सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ ॥ 20॥ महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् । व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥ 21॥ कुसुमानतशाखैश्च ताम्प्रपल्लवकोमलैः । याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥ 22॥ कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः । प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥ 23॥ सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु । द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥ 24॥ परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने । काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ॥ 25॥ मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् । रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ॥ 26॥ तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् । अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ 27॥ तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः । वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥ 28॥ \hrule \medskip 151 \medskip वैशम्पायन उवाच॥ स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् । कैलासशिखरे रम्ये ददर्श शुभकानने ॥ 1॥ कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे । सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् ॥ 2॥ हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम् । पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥ 3॥ तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् । ददर्श विमलं तोयं शिवं बहु च पाण्डवः ॥ 4॥ तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् । जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥ 5॥ वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः । हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥ 6॥ आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः । गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥ 7॥ सेवितामृषिभिर्दिव्यां यक्षैः किम्पुरुषैस्तथा । राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च ॥ 8॥ तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः । बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत्सरः ॥ 9॥ तच्च क्रोधवशा नाम राक्षसा राजशासनात् । रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥ 10॥ ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् । रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥ 11॥ सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् । पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥ 12॥ अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः । यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ ॥ 13॥ ततः सर्वे महाबाहुं समासाद्य वृकोदरम् । तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥ 14॥ मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे । यदर्थमसि सम्प्राप्तस्तदाचक्ष्व महाद्युते ॥ 15॥ \hrule \medskip 152 \medskip भीम उवाच॥ पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः । विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥ 1॥ अपश्यत्तत्र पञ्चाली सौगन्धिकमनुत्तमम् । अनिलोढमितो नूनं सा बहूनि परीप्सति ॥ 2॥ तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् । पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥ 3॥ राक्षसा ऊचुः॥ आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ । नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥ 4॥ देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर । आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ॥ 5॥ गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥ 5॥ अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् । विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ॥ 6॥ तमनादृत्य पद्मानि जिहीर्षसि बलादितः । धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥ 7॥ भीम उवाच॥ राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके । दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ॥ 8॥ न हि याचन्ति राजान एष धर्मः सनातनः । न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ॥ 9॥ इयं च नलिनी रम्या जाता पर्वतनिर्झरे । नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥ 10॥ तुल्या हि सर्वभूतानामियं वैश्रवणस्य च । एवङ्गतेषु द्रव्येषु कः कं याचितुमर्हति ॥ 11॥ वैशम्पायन उवाच॥ इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत । ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ॥ 12॥ मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥ 12॥ कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः । व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥ 13॥ गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् । क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥ 14॥ ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् । प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥ 15॥ ते तं तदा tomarapaTTishAdyai;rvyAvidhya शस्त्रैः सहसाभिपेतुः । जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः ॥ 16॥ वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता । सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः ॥ 17॥ तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् । यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे ॥ 18॥ ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव । अशक्नुवन्तः सहिताः samantA;ddhatapravIrAH सहसा निवृत्ताः ॥ 19॥ विदीर्यमाणास्तत एव tUrNa;mAkAshamAsthAya विमूढसञ्ज्ञाः । कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥ 20॥ स shakravaddAnavadaityasa~NghA;nvikramya जित्वा च रणेऽरिसङ्घान् । विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि ॥ 21॥ ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः । उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति ॥ 22॥ ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः । भीमस्य वीर्यं च बलं च सङ्ख्ये; यथावदाचख्युरतीव दीनाः ॥ 23॥ तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच । गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् ॥ 24॥ ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः । भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् ॥ 25॥ \hrule \medskip 153 \medskip वैशम्पायन उवाच॥ ततस्तानि महार्हाणि दिव्यानि भरतर्षभ । बहूनि बहुरूपाणि विरजांसि समाददे ॥ 1॥ ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः । प्रादुरासीत्खरस्पर्शः सङ्ग्राममभिचोदयन् ॥ 2॥ पपात महती चोल्का सनिर्घाता महाप्रभा । निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ॥ 3॥ निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते । चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ 4॥ सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः । तमोवृतमभूत्सर्वं न प्रज्ञायत किञ्चन ॥ 5॥ तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः । उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥ 6॥ सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः । यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ॥ 7॥ एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः । अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ॥ 8॥ तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः । पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥ 9॥ कच्चिन्न भीमः पाञ्चालि किञ्चित्कृत्यं चिकीर्षति । कृतवानपि वा वीरः साहसं साहसप्रियः ॥ 10॥ इमे ह्यकस्मादुत्पाता महासमरदर्शिनः । दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥ 11॥ तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी । प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥ 12॥ यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना । तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् ॥ 13॥ अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि । तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ॥ 14॥ स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः । प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥ 15॥ उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् । गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥ 16॥ वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् । त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच ॥ 17॥ व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः । चिरं च तस्य कालोऽयं स च वायुसमो जवे ॥ 18॥ तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने । उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ॥ 19॥ तमन्वियाम भवतां प्रभावाद्रजनीचराः । पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥ 20॥ तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा । उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥ 21॥ आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः । लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥ 22॥ ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने । प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ॥ 23॥ तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् । ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् ॥ 24॥ उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् । प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम् ॥ 25॥ तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः । उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ॥ 26॥ साहसं बत भद्रं ते देवानामपि चाप्रियम् । पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ 27॥ अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च । तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ॥ 28॥ एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः । प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥ 29॥ ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् । नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् ॥ 30॥ विनयेनानताः सर्वे प्रणिपेतुश्च भारत ॥ 30॥ सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः । विदिताश्च कुबेरस्य ततस्ते नरपुङ्गवाः ॥ 31॥ ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ॥ 31॥ \hrule \medskip जटासुरबधपर्व 154 \medskip वैशम्पायन उवाच॥ ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् । गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ॥ 1॥ रहितान्भीमसेनेन कदाचित्तान्यदृच्छया । जहार धर्मराजानं यमौ कृष्णां च राक्षसः ॥ 2॥ ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः । इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ॥ 3॥ परीक्षमाणः पार्थानां कलापानि धनूंषि च । अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः ॥ 4॥ स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे । अन्यद्रूपं समास्थाय विकृतं भैरवं महत् ॥ 5॥ गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च । प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ 6॥ सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः । आक्रन्दद्भीमसेनं वै येन यातो महाबलः ॥ 7॥ तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः । धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥ 8॥ येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि । गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ॥ 9॥ मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ॥ 9॥ समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते । इमं च लोकं शोचन्तमनुशोचन्ति देवताः ॥ 10॥ पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ 10॥ वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस । राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ 11॥ न च राजावमन्तव्यो रक्षसा जात्वनागसि । अणुरप्यपचारश्च नास्त्यस्माकं नराशन ॥ 12॥ द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ 13॥ स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः । भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ 14॥ एवमेव वृथाचारो वृथावृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ 15॥ अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः । प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ 16॥ अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि । अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ॥ 17॥ एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् । विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥ 18॥ ततो युधिष्ठिरस्तस्य भारिकः समपद्यत । स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ 19॥ अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः । मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ॥ 20॥ नातिदूरे महाबाहुर्भविता पवनात्मजः । अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः ॥ 21॥ सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् । उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ 22॥ राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् । यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ॥ 23॥ एष चास्मान्वयं चैनं युध्यमानाः परन्तप । सूदयेम महाबाहो देशकालो ह्ययं नृप ॥ 24॥ क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम । जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ 25॥ राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि । नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ॥ 26॥ भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः । हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ॥ 27॥ तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया । प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥ 28॥ सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् । क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ 29॥ मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् । भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ॥ 30॥ भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः । क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ॥ 31॥ विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे । आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ॥ 32॥ ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥ 32॥ प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् । अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ॥ 33॥ राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥ 33॥ अपक्वस्य च कालेन वधस्तव न विद्यते । नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी ॥ 34॥ दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥ 34॥ बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः । मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ॥ 35॥ यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते । न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ 36॥ एवमुक्तस्तु भीमेन राक्षसः कालचोदितः । भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ 37॥ अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः । न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥ 38॥ श्रुता मे राक्षसा ये ये त्वया विनिहता रणे । तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥ 39॥ एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् । स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥ 40॥ बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ 40॥ राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् । अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ 41॥ वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे । माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥ 42॥ न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः । शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ 43॥ आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च । इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ 44॥ इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् । बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ 45॥ तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः । अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥ 46॥ आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः । जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥ 47॥ बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ । अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥ 48॥ तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 49॥ आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् । ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ 50॥ तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः । पुञ्जीकृताश्च शतशः परस्परवधेप्सया ॥ 51॥ तदा शिलाः समादाय मुहूर्तमिव भारत । महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ 52॥ उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् । वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥ 53॥ अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ । भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ 54॥ मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः । तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ॥ 55॥ ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् । वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ 56॥ ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् । सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ 57॥ तत एनं महाबाहुर्बाहुभ्याममरोपमः । समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥ 58॥ तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः । अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ 59॥ संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् । जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ॥ 60॥ पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥ 60॥ तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् । स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ॥ 61॥ \hrule \medskip यक्षयुद्धपर्व 155 \medskip वैशम्पायन उवाच॥ निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् । अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ 1॥ स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः । द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ॥ 2॥ समाश्चतस्रोऽभिगताः शिवेन चरतां वने । कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ॥ 3॥ प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् । तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ 4॥ कृतश्च समयस्तेन पार्थेनामिततेजसा । पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥ 5॥ तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् । देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥ 6॥ इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः । कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ॥ 7॥ तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् । ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥ 8॥ सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ । क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ 9॥ तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् । प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः ॥ 10॥ द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा । राक्षसैरनुयातश्च लोमशेनाभिरक्षितः ॥ 11॥ क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् । तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ 12॥ ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् । सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥ 13॥ अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् । गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥ 14॥ उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः । प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥ 15॥ ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् । पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ॥ 16॥ सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः । समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥ 17॥ तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः । पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः ॥ 18॥ अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् । पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः ॥ 19॥ अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम् । आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् ॥ 20॥ एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे । न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ॥ 21॥ ततस्ते वरवस्त्राणि शुभान्याभरणानि च । न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः ॥ 22॥ अतीतानागते विद्वान्कुशलः सर्वधर्मवित् । अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥ 23॥ तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् । कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ॥ 24॥ तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः ॥ 24॥ उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा । अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च ॥ 25॥ वृषपर्वा निववृते पन्थानमुपदिश्य च ॥ 25॥ नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः । पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥ 26॥ नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु । पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः ॥ 27॥ महाभ्रघनसङ्काशं सलिलोपहितं शुभम् । मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥ 28॥ ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा । अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥ 29॥ उपर्युपरि शैलस्य गुहाः परमदुर्गमाः । सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥ 30॥ धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः । अगमन्सहितास्तत्र न कश्चिदवहीयते ॥ 31॥ ते मृगद्विजसङ्घुष्टं नानाद्विजसमाकुलम् । शाखामृगगणैश्चैव सेवितं सुमनोहरम् ॥ 32॥ पुण्यं पद्मसरोपेतं सपल्वलमहावनम् । उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् ॥ 33॥ ततः किम्पुरुषावासं सिद्धचारणसेवितम् । ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् ॥ 34॥ विद्याधरानुचरितं किंनरीभिस्तथैव च । गजसिंहसमाकीर्णमुदीर्णशरभायुतम् ॥ 35॥ उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः । ते गन्धमादनवनं तन्नन्दनवनोपमम् ॥ 36॥ मुदिताः पाण्डुतनया मनोहृदयनन्दनम् । विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ॥ 37॥ द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः । शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् ॥ 38॥ श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ 38॥ सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् । पश्यन्तः पादपांश्चापि फलभारावनामितान् ॥ 39॥ आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् । अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् ॥ 40॥ पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् । पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् ॥ 41॥ बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा । प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा ॥ 42॥ भल्लातकानामलकान्हरीतकबिभीतकान् ॥ 42॥ इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् । एतानन्यांश्च विविधान्गन्धमादनसानुषु ॥ 43॥ फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् । तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ॥ 44॥ पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् । पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥ 45॥ पारिजातान्कोविदारान्देवदारुतरूंस्तथा । शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा ॥ 46॥ शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा ॥ 46॥ चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः । कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ 47॥ प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः । श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥ 48॥ सरांसि च विचित्राणि प्रसन्नसलिलानि च । कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ॥ 49॥ कह्लारैः कमलैश्चैव आचितानि समन्ततः ॥ 49॥ कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः । कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ॥ 50॥ एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ 50॥ हृष्टैस्तथा तामरसरसासवमदालसैः । पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥ 51॥ मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् । पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ॥ 52॥ तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः । शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च ॥ 53॥ मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥ 53॥ कृत्वैव केकामधुरं सङ्गीतमधुरस्वरम् । चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ॥ 54॥ मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ॥ 54॥ कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् । वल्लीलतासङ्कटेषु कटकेषु स्थितांस्तथा ॥ 55॥ कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि । कलापरचिताटोपान्विचित्रमुकुटानिव ॥ 56॥ विवरेषु तरूणां च मुदितान्ददृशुश्च ते ॥ 56॥ सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् । सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ॥ 57॥ कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् । अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् ॥ 58॥ कामवश्योत्सुककरान्कामस्येव शरोत्करान् ॥ 58॥ तथैव वनराजीनामुदारान्रचितानिव । विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥ 59॥ तथानङ्गशराकारान्सहकारान्मनोरमान् । अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् ॥ 60॥ हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि । लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ॥ 61॥ तथा शालांस्तमालांश्च पाटल्यो बकुलानि च । माला इव समासक्ताः शैलानां शिखरेषु च ॥ 62॥ एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः । गजसङ्घसमाबाधं सिंहव्याघ्रसमायुतम् ॥ 63॥ शरभोन्नादसङ्घुष्टं नानारावनिनादितम् । सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥ 64॥ पीता भास्वरवर्णाभा बभूवुर्वनराजयः । नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः ॥ 65॥ स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ 65॥ विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः । राजहंसैरुपेतानि सारसाभिरुतानि च ॥ 66॥ सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ 66॥ पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ 67॥ अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ 67॥ एते चान्ये च बहवस्तत्र काननजा द्रुमाः । लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥ 68॥ युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे । भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् ॥ 69॥ पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः । अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ 70॥ लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः । संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥ 71॥ शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् । नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ॥ 72॥ चकोराः शतपत्राश्च मत्तकोकिलशारिकाः । पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ॥ 73॥ रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः । परस्परमुदीक्षन्ते बहवो जीवजीवकाः ॥ 74॥ हरितारुणवर्णानां शाद्वलानां समन्ततः । सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ 75॥ वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः । भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः ॥ 76॥ चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः । एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥ 77॥ बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः । नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ॥ 78॥ भास्कराभप्रभा भीम शारदाभ्रघनोपमाः । शोभयन्ति महाशैलं नानारजतधातवः ॥ 79॥ क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः । धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ 80॥ मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः । शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥ 81॥ सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः । एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ 82॥ गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा । दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ॥ 83॥ गीतानां तलतालानां यथा साम्नां च निस्वनः । श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥ 84॥ महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् । कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ॥ 85॥ धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः । गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥ 86॥ व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः । उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥ 87॥ ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् । नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः ॥ 88॥ उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः । आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ॥ 89॥ ततस्तं तीव्रतपसं कृशं धमनिसन्ततम् । पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ॥ 90॥ \hrule \medskip 156 \medskip वैशम्पायन उवाच॥ युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् । अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥ 1॥ ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ । शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥ 2॥ तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः । यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥ 3॥ अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा । पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥ 4॥ कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः । सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ॥ 5॥ नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे । मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥ 6॥ कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः । कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ॥ 7॥ सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् । यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ॥ 8॥ यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः । वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥ 9॥ कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते । दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥ 10॥ पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे । कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥ 11॥ स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः । पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ॥ 12॥ किं न्वस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति । किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ॥ 13॥ पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः । यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ॥ 14॥ अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा । जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ॥ 15॥ कामिनः सह कान्ताभिः परस्परमनुव्रताः । दृश्यन्ते शैलशृङ्गस्थास्तथा किम्पुरुषा नृप ॥ 16॥ अरजांसि च वासांसि वसानाः कौशिकानि च । दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥ 17॥ विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः । महोरगगणाश्चैव सुपर्णाश्चोरगादयः ॥ 18॥ अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु । भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ॥ 19॥ इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः । न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः ॥ 20॥ न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः । विहारो ह्यत्र देवानाममानुषगतिस्तु सा ॥ 21॥ ईषच्चपलकर्माणं मनुष्यमिह भारत । द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥ 22॥ अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर । गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥ 23॥ चापलादिह गच्छन्तं पार्थ यानमतः परम् । अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥ 24॥ अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः । इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ॥ 25॥ शिखरे तं समासीनमधिपं सर्वरक्षसाम् । प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥ 26॥ देवदानवसिद्धानां तथा वैश्रवणस्य च । गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥ 27॥ उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु । गीतसामस्वनस्तात श्रूयते गन्धमादने ॥ 28॥ एतदेवंविधं चित्रमिह तात युधिष्ठिर । प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ॥ 29॥ भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च । वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ॥ 30॥ न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन । उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ॥ 31॥ ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि ॥ 31॥ \hrule \medskip 157 \medskip जनमेजय उवाच॥ पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः । कियन्तं कालमवसन्पर्वते गन्धमादने ॥ 1॥ कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् । वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ 2॥ विस्तरेण च मे शंस भीमसेनपराक्रमम् । यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥ 3॥ न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ॥ 3॥ कच्चित्समागमस्तेषामासीद्वैश्रवणेन च । तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ॥ 4॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ 5॥ वैशम्पायन उवाच॥ एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः । शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ 6॥ भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च । शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ 7॥ मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च । एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ 8॥ तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् । शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च ॥ 9॥ कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः । राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो ॥ 10॥ आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् । अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥ 11॥ तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः । प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ 12॥ आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः । तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः ॥ 13॥ ततः कतिपयाहस्य महाह्रदनिवासिनम् । ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् ॥ 14॥ प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः । ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥ 15॥ ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः । अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ 16॥ तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः । ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी ॥ 17॥ भीमसेनं ततः कृष्णा काले वचनमब्रवीत् । विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ 18॥ सुपर्णानिलवेगेन श्वसनेन महाबलात् । पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ 19॥ प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ॥ 19॥ खाण्डवे सत्यसन्धेन भ्रात्रा तव नरेश्वर । गन्धर्वोरगरक्षांसि वासवश्च निवारितः ॥ 20॥ हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ॥ 20॥ तवापि सुमहत्तेजो महद्बाहुबलं च ते । अविषह्यमनाधृष्यं शतक्रतुबलोपमम् ॥ 21॥ त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः । हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ 22॥ ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् । व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥ 23॥ एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः । द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥ 24॥ ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः । नामृष्यत महाबाहुः प्रहारमिव सद्गवः ॥ 25॥ सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः । मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः ॥ 26॥ लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः । सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ॥ 27॥ महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः । रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् ॥ 28॥ केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः । व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ 29॥ तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् । ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् ॥ 30॥ द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः । व्यपेतभयसंमोहः शैलराजं समाविशत् ॥ 31॥ न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः । कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ 32॥ तदेकायनमासाद्य विषमं भीमदर्शनम् । बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ 33॥ स किंनरमहानागमुनिगन्धर्वराक्षसान् । हर्षयन्पर्वतस्याग्रमाससाद महाबलः ॥ 34॥ तत्र वैश्रवणावासं ददर्श भरतर्षभः । काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलङ्कृतम् ॥ 35॥ मोदयन्सर्वभूतानि गन्धमादनसम्भवः । सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ 36॥ चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः । अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः ॥ 37॥ रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् । राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः ॥ 38॥ गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः । भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥ 39॥ ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् । ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् ॥ 40॥ ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः । यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ 41॥ गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः । प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ 42॥ ततः प्रववृते युद्धं तेषां तस्य च भारत । तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् ॥ 43॥ भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ 43॥ अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् । शरैर्विव्याध गात्राणि राक्षसानां महाबलः ॥ 44॥ सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् । कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ 45॥ भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् । विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च ॥ 46॥ प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् । ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ 47॥ स रश्मिभिरिवादित्यः शरैररिनिघातिभिः । सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ 48॥ अभितर्जयमानाश्च रुवन्तश्च महारवान् । न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ 49॥ ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः । भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ 50॥ उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् । दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ 51॥ तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः । सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ 52॥ अदर्शयदधीकारं पौरुषं च महाबलः । स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ 53॥ एकेन बहवः सङ्ख्ये मानुषेण पराजिताः । प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ 54॥ एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः । शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् ॥ 55॥ तमापतन्तं वेगेन प्रभिन्नमिव वारणम् । वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् ॥ 56॥ मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम् । प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः ॥ 57॥ विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् । शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः ॥ 58॥ प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः । न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ 59॥ गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् । व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ 60॥ ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् । तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः ॥ 61॥ सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् । साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ 62॥ सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः । गदां जग्राह कौरव्यो गदायुद्धविशारदः ॥ 63॥ तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् । तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् ॥ 64॥ दीप्यमानं महाशूलं प्रगृह्य मणिमानपि । प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ 65॥ भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः । अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ 66॥ सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् । प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ 67॥ सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा । हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ 68॥ तं राक्षसं भीमबलं भीमसेनेन पातितम् । ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ॥ 69॥ तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः । भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥ 70॥ \hrule \medskip 158 \medskip वैशम्पायन उवाच॥ श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः । अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥ 1॥ धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा । भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥ 2॥ द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः । सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥ 3॥ ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः । ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ॥ 4॥ स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् । महाबलान्महाघोरान्भीमसेनेन पातितान् ॥ 5॥ शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः । निहत्य समरे सर्वान्दानवान्मघवानिव ॥ 6॥ ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् । तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥ 7॥ तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत । लोकपालैर्महाभागैर्दिवं देववरैरिव ॥ 8॥ कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् । भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् ॥ 9॥ साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् । नैतत्ते सदृशं वीर मुनेरिव मृषावचः ॥ 10॥ राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः । त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥ 11॥ अर्थधर्मावनादृत्य यः पापे कुरुते मनः । कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ॥ 12॥ पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ 12॥ एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् । अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ॥ 13॥ विरराम महातेजास्तमेवार्थं विचिन्तयन् ॥ 13॥ ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः । सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥ 14॥ ते जवेन महावेगाः प्राप्य वैश्रवणालयम् । भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥ 15॥ न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः । प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥ 16॥ गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः । राक्षसा निहताः सर्वे तव देव पुरःसराः ॥ 17॥ प्रमृद्य तरसा शैलं मानुषेण धनेश्वर । एकेन सहिताः सङ्ख्ये हताः क्रोधवशा गणाः ॥ 18॥ प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप । शेरते निहता देव गतसत्त्वाः परासवः ॥ 19॥ लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः । मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् ॥ 20॥ स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः । कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥ 21॥ द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः । चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥ 22॥ अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् । हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् ॥ 23॥ तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः । तेजोबलजवोपेता नानारत्नविभूषिताः ॥ 24॥ शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः । हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥ 25॥ स तमास्थाय भगवान्राजराजो महारथम् । प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ॥ 26॥ तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् । रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः ॥ 27॥ सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः । जवेन महता वीराः परिवार्योपतस्थिरे ॥ 28॥ तं महान्तमुपायान्तं धनेश्वरमुपान्तिके । ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥ 29॥ कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् । आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥ 30॥ ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः । तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः ॥ 31॥ ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत । समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः ॥ 32॥ पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् । नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ॥ 33॥ अपराद्धमिवात्मानं मन्यमाना महारथाः । तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥ 34॥ शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा । विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥ 35॥ तमासीनं महाकायाः शङ्कुकर्णा महाजवाः । उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ॥ 36॥ शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः । परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् ॥ 37॥ काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् । बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥ 38॥ न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः । आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ॥ 39॥ आददानं शितान्बाणान्योद्धुकाममवस्थितम् । दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥ 40॥ विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् । निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः ॥ 41॥ न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव । कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥ 42॥ व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् । दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् ॥ 43॥ न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ । कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा ॥ 44॥ एवमुक्त्वा तु राजानं भीमसेनमभाषत । नैतन्मनसि मे तात वर्तते कुरुसत्तम ॥ 45॥ यदिदं साहसं भीम कृष्णार्थे कृतवानसि ॥ 45॥ मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् । स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ॥ 46॥ शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर ॥ 46॥ अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा । शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता ॥ 47॥ दृष्टो हि मम सङ्क्लेशः पुरा पाण्डवनन्दन । न तवात्रापराधोऽस्ति कथञ्चिदपि शत्रुहन् ॥ 48॥ युधिष्ठिर उवाच॥ कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना । श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् ॥ 49॥ इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः । तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥ 50॥ वैश्रवण उवाच॥ देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर । वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ॥ 51॥ यक्षाणां घोररूपाणां विविधायुधधारिणाम् ॥ 51॥ अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् । उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् ॥ 52॥ नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥ 52॥ तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् । तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥ 53॥ राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा । मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत ॥ 54॥ न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ॥ 54॥ स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव । मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ॥ 55॥ धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर । तस्मात्सहइभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ॥ 56॥ त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते । तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे ॥ 57॥ सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् । न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ॥ 58॥ एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् । स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥ 59॥ \hrule \medskip 159 \medskip वैश्रवण उवाच॥ युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः । लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥ 1॥ धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत । पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥ 2॥ धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् । क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ॥ 3॥ य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु । स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥ 4॥ देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् । सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥ 5॥ पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते । कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ॥ 6॥ अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् । वृथाचारसमारम्भः प्रेत्य चेह च नश्यति ॥ 7॥ साहसे वर्तमानानां निकृतीनां दुरात्मनाम् । सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ॥ 8॥ अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः । निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥ 9॥ आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् । तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ॥ 10॥ अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः । मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ॥ 11॥ रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ॥ 11॥ साहसेषु च सन्तिष्ठन्निह शैले वृकोदरः । वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ॥ 12॥ इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः । उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ॥ 13॥ तथैव चान्नपानानि स्वादूनि च बहूनि च । उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ ॥ 14॥ यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः । धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥ 15॥ आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः । रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥ 16॥ अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् । भीमसेनादवरजः फल्गुनः कुशली दिवि ॥ 17॥ याः काश्चन मता लोकेष्वग्र्याः परमसम्पदः । जन्मप्रभृति ताः सर्वाः स्थितास्तात धनञ्जये ॥ 18॥ दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । एतान्यपि महासत्त्वे स्थितान्यमिततेजसि ॥ 19॥ न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् । न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ॥ 20॥ स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः । मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥ 21॥ योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् । स शन्तनुर्महातेजाः पितुस्तव पितामहः ॥ 22॥ प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ॥ 22॥ सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः । पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ॥ 23॥ सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥ 23॥ अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः । स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥ 24॥ वैशम्पायन उवाच॥ ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ । प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥ 25॥ ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् । मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥ 26॥ स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः । कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः ॥ 27॥ शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः । साक्षान्मघवता सृष्टः सम्प्राप्स्यति धनञ्जयः ॥ 28॥ एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् । अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः ॥ 29॥ तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः । यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥ 30॥ पक्षिणामिव निर्घोषः कुबेरसदनं प्रति । बभूव परमाश्वानामैरावतपथे यताम् ॥ 31॥ ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः । प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ॥ 32॥ ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् । अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥ 33॥ तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता । समरे निहतास्तस्मात्सर्वे मणिमता सह ॥ 34॥ पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् । सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः ॥ 35॥ \hrule \medskip 160 \medskip वैशम्पायन उवाच॥ ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम । आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ॥ 1॥ तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह । ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ 2॥ ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे । प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ 3॥ असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति । शैलराजो महाराज मन्दरोऽभिविराजते ॥ 4॥ इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः । पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ॥ 5॥ एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च । ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥ 6॥ अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः । ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ 7॥ यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः । प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ 8॥ एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् । प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥ 9॥ यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति । अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ 10॥ एतं पर्वतराजानं समुद्रं च महोदधिम् । आवसन्वरुणो राजा भूतानि परिरक्षति ॥ 11॥ उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् । महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ॥ 12॥ यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः । भूतात्मा विसृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् ॥ 13॥ यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् । तेषामपि महामेरुः स्थानं शिवमनामयम् ॥ 14॥ अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च । सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ॥ 15॥ देशं विरजसं पश्य मेरोः शिखरमुत्तमम् । यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ 16॥ यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् । अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ 17॥ ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते । देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् ॥ 18॥ अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ 19॥ तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च । स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते ॥ 20॥ यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् । परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ॥ 21॥ योगसिद्धा महात्मानस्तमोमोहविवर्जिताः । तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ॥ 22॥ स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् । ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥ 23॥ एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि । कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥ 24॥ अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः । उदीचीं भजते काष्ठां दिशमेष विभावसुः ॥ 25॥ स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव । प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥ 26॥ स मासं विभजन्कालं बहुधा पर्वसन्धिषु । तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥ 27॥ एवमेष परिक्रम्य महामेरुमतन्द्रितः । भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ॥ 28॥ तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् । मार्गमेतदसम्बाधमादित्यः परिवर्तते ॥ 29॥ सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् । ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ॥ 30॥ स्थावराणां च भूतानां जङ्गमानां च तेजसा । तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ॥ 31॥ ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् । प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥ 32॥ एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् । पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ॥ 33॥ वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् । वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ॥ 34॥ एवमेष चरन्पार्थ कालचक्रमतन्द्रितः । प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ 35॥ सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव । आदायैव तु भूतानां तेजो विसृजते पुनः ॥ 36॥ विभजन्सर्वभूतानामायुः कर्म च भारत । अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ॥ 37॥ \hrule \medskip 161 \medskip वैशम्पायन उवाच॥ तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् । रतिः प्रमोदश्च बभूव teShA;mAkA~NkShatAM दर्शनमर्जुनस्य ॥ 1॥ tAnvIryayuktAnsuvishuddhasattvAM;stejasvinaH सत्यधृतिप्रधानान् । सम्प्रीयमाणा bahavo.abhijagmu;rgandharvasa~NghAshcha महर्षयश्च ॥ 2॥ तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् । मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् ॥ 3॥ मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य । शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः ॥ 4॥ साक्षात्कुबेरेण कृताश्च tasmi;nnagottame संवृतकूलरोधसः । कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् ॥ 5॥ क्रीडाप्रदेशांश्च samRRiddharUpA;nsuchitramAlyAvRRitajAtashobhAn | मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः ॥ 6॥ अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः सन्ततमभ्रमालिभिः । तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥ 7॥ स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् । विभक्तभावो न बभूव kashchi;daharnishAnAM पुरुषप्रवीर ॥ 8॥ यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः । तस्योदयं चास्तमयं च vIrA;statra स्थितास्ते ददृशुर्नृसिंहाः ॥ 9॥ रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः । समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च ॥ 10॥ स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च । सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः ॥ 11॥ इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनञ्जयेन । इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः ॥ 12॥ दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम् । बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः ॥ 13॥ यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः । तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् ॥ 14॥ भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी । यत्काम्यकात्प्रव्रजितः स jiShNu;stadaiva ते शोकहता बभूवुः ॥ 15॥ तथा तु तं चिन्तयतां sitAshva;mastrArthinaM वासवमभ्युपेतम् । मासोऽथ कृच्छ्रेण तदा vyatIta;stasminnage भारत भारतानाम् ॥ 16॥ ततः कदाचिद्धरिसम्प्रयुक्तं; महेन्द्रवाहं सहसोपयातम् । विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव ॥ 17॥ स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसङ्गृहीतः । बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा ॥ 18॥ तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत् । धनञ्जयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम ॥ 19॥ स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् । धौम्यस्य पादावभिवाद्य pUrva;majAtashatrostadanantaraM च ॥ 20॥ वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च । समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥ 21॥ बभूव तेषां परमः praharSha;stenAprameyeNa समागतानाम् । स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् ॥ 22॥ यमास्थितः सप्त जघान pUgA;nditeH सुतानां नमुचेर्निहन्ता । तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः ॥ 23॥ ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् । सर्वं यथावच्च divaukasastA;npaprachChurenaM कुरुराजपुत्राः ॥ 24॥ तानप्यसौ mAtalirabhyananda;tpiteva पुत्राननुशिष्य चैनान् । ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य ॥ 25॥ गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी । शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति ॥ 26॥ दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे ॥ 26॥ ततः स तेषां कुरुपुङ्गवानां; तेषां च सूर्याग्निसमप्रभाणाम् । विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव ॥ 27॥ एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् । तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः ॥ 28॥ सङ्क्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् । माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः ॥ 29॥ \hrule \medskip 162 \medskip वैशम्पायन उवाच॥ एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः । बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥ 1॥ रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत । पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥ 2॥ तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा । विमानैः सूर्यसङ्काशैर्देवराजमरिंदमम् ॥ 3॥ ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् । मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥ 4॥ पार्थानभ्याजगामाशु देवराजः पुरंदरः । आगत्य च सहस्राक्षो रथादवरुरोह वै ॥ 5॥ तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः । भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ॥ 6॥ पूजयामास चैवाथ विधिवद्भूरिदक्षिणः । यथार्हममितात्मानं विधिदृष्टेन कर्मणा ॥ 7॥ धनञ्जयश्च तेजस्वी प्रणिपत्य पुरंदरम् । भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥ 8॥ आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः । धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके ॥ 9॥ जटिलं देवराजस्य तपोयुक्तमकल्मषम् । हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् ॥ 10॥ तं तथादीनमनसं राजानं हर्षसम्प्लुतम् । उवाच वचनं धीमान्देवराजः पुरंदरः ॥ 11॥ त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव । स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥ 12॥ अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् । कृतप्रियश्चास्मि धनञ्जयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः ॥ 13॥ एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् । जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ॥ 14॥ धनेश्वरगृहस्थानां पाण्डवानां समागमम् । शक्रेण य इमं विद्वानधीयीत समाहितः ॥ 15॥ संवत्सरं ब्रह्मचारी नियतः संशितव्रतः । स जीवेत निराबाधः सुसुखी शरदां शतम् ॥ 16॥ \hrule \medskip 163 \medskip वैशम्पायन उवाच॥ यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः । कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् ॥ 1॥ अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् । हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥ 2॥ कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव । कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥ 3॥ सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत । कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥ 4॥ यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् । यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ॥ 5॥ यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम । कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् ॥ 6॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥ 6॥ यथा तुष्टो महादेवो देवराजश्च तेऽनघ । यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम ॥ 7॥ एतदाख्याहि मे सर्वमखिलेन धनञ्जय ॥ 7॥ अर्जुन उवाच॥ शृणु हन्त महाराज विधिना येन दृष्टवान् । शतक्रतुमहं देवं भगवन्तं च शङ्करम् ॥ 8॥ विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन । भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥ 9॥ भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः । एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि ॥ 10॥ स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे । तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन ॥ 11॥ स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम । अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥ 12॥ ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत । तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ॥ 13॥ ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् । तपोऽतप्यं महाराज मासं मूलफलाशनः ॥ 14॥ द्वितीयश्चापि मे मासो जलं भक्षयतो गतः । निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥ 15॥ ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा । न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥ 16॥ चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते । वराहसंस्थितं भूतं मत्समीपमुपागमत् ॥ 17॥ निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि । संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥ 18॥ अनु तस्यापरं भूतं महत्कैरातसंस्थितम् । धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥ 19॥ ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी । अताडयं शरेणाथ तद्भूतं लोमहर्षणम् ॥ 20॥ युगपत्तत्किरातश्च विकृष्य बलवद्धनुः । अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः ॥ 21॥ स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः । मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥ 22॥ एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव । स वर्ष्मवान्महाकायस्ततो मामभ्यधावत ॥ 23॥ ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः । तं चाहं शरवर्षेण महता समवाकिरम् ॥ 24॥ ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः । प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥ 25॥ तस्य तच्छतधा रूपमभवच्च सहस्रधा । तानि चास्य शरीराणि शरैरहमताडयम् ॥ 26॥ पुनस्तानि शरीराणि एकीभूतानि भारत । अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥ 27॥ अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः । एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥ 28॥ यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे । ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ ॥ 29॥ न चैनमशकं हन्तुं तदद्भुतमिवाभवत् । तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥ 30॥ भूयश्चैव महाराज सविशेषमहं ततः । अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥ 31॥ स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् । शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् ॥ 32॥ जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ॥ 32॥ तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् । ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत ॥ 33॥ उपचीयमानश्च मया महास्त्रेण व्यवर्धत ॥ 33॥ ततः सन्तापितो लोको मत्प्रसूतेन तेजसा । क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ॥ 34॥ तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् । ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ॥ 35॥ ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी । सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ 36॥ हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च । मम तस्य च भूतस्य बाहुयुद्धमवर्तत ॥ 37॥ व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ । अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् ॥ 38॥ ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत । सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥ 39॥ एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः । दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् ॥ 40॥ हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः । स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ॥ 41॥ अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः । उमासहायो हरिदृग्बहुरूपः पिनाकधृक् ॥ 42॥ स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् । शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप ॥ 43॥ ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ । प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥ 44॥ तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते । यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् ॥ 45॥ अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥ 45॥ ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः । प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥ 46॥ भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम । अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥ 47॥ ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् ॥ 47॥ रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव । प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ॥ 48॥ उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् । न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन ॥ 49॥ पीड्यमानेन बलवत्प्रयोज्यं ते धनञ्जय । अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ 50॥ तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् । मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ 51॥ उत्सादनममित्राणां परसेनानिकर्तनम् । दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ॥ 52॥ अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् । प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ॥ 53॥ \hrule \medskip 164 \medskip अर्जुन उवाच॥ ततस्तामवसं प्रीतो रजनीं तत्र भारत । प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ 1॥ व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् । अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ 2॥ तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् । भगवन्तं महादेवं समेतोऽस्मीति भारत ॥ 3॥ स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः । दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ 4॥ समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः । द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ 5॥ एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः । अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥ 6॥ अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः । पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ 7॥ दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च । शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ॥ 8॥ वादित्राणि च दिव्यानि सुघोषाणि समन्ततः । स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ 9॥ गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च । पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥ 10॥ मरुतां च गणास्तत्र देवयानैरुपागमन् । महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥ 11॥ ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः । शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ॥ 12॥ एतस्मिन्नेव काले तु कुबेरो नरवाहनः । दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ॥ 13॥ दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् । वरुणं देवराजं च यथास्थानमवस्थितम् ॥ 14॥ ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः । सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ॥ 15॥ सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् । अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ 16॥ ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् । प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ॥ 17॥ गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत । अथ देवा ययुः सर्वे यथागतमरिंदम ॥ 18॥ मघवानपि देवेशो रथमारुह्य सुप्रभम् । उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ॥ 19॥ पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय । अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ 20॥ त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् । तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥ 21॥ भूयश्चैव तु तप्तव्यं तपः परमदारुणम् । उवाच भगवान्सर्वं तपसश्चोपपादनम् ॥ 22॥ मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति । विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ॥ 23॥ ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम । आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ॥ 24॥ इन्द्र उवाच॥ क्रूरं कर्मास्त्रवित्तात करिष्यसि परन्तप । यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ 25॥ अर्जुन उवाच॥ ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् । मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥ 26॥ तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप । लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ॥ 27॥ इन्द्र उवाच॥ परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय । ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ 28॥ शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत । वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ॥ 29॥ साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् । वैष्णवानि च सर्वाणि नैरृतानि तथैव च ॥ 30॥ मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥ 30॥ अर्जुन उवाच॥ एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत । अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ॥ 31॥ दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ 31॥ लोकपालेषु यातेषु मामुवाचाथ मातलिः । द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ 32॥ संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् । पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥ 33॥ इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् । प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ॥ 34॥ चोदयामास स हयान्मनोमारुतरंहसः । मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः ॥ 35॥ अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः । तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥ 36॥ अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् । यदास्थितो रथं दिव्यं पदा न चलितो भवान् ॥ 37॥ देवराजोऽपि हि मया नित्यमत्रोपलक्षितः । विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥ 38॥ त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह । अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे ॥ 39॥ इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् । दर्शयामास मे राजन्विमानानि च भारत ॥ 40॥ नन्दनादीनि देवानां वनानि बहुलान्युत । दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ॥ 41॥ ततः शक्रस्य भवनमपश्यममरावतीम् । दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् ॥ 42॥ न तां भासयते सूर्यो न शीतोष्णे न च क्लमः । रजः पङ्को न च तमस्तत्रास्ति न जरा नृप ॥ 43॥ न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते । दिवौकसां महाराज न च ग्लानिररिंदम ॥ 44॥ न क्रोधलोभौ तत्रास्तामशुभं च विशां पते । नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ॥ 45॥ नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः । पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ॥ 46॥ शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः । सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥ 47॥ मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः । विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः ॥ 48॥ ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् । आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥ 49॥ ते मां वीर्येण यशसा तेजसा च बलेन च । अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामविजयेन च ॥ 50॥ प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् । देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥ 51॥ ददावर्धासनं प्रीतः शक्रो मे ददतां वरः । बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ 52॥ तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण । अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ॥ 53॥ विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा । स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥ 54॥ ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः । सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥ 55॥ शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् । पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परन्तप ॥ 56॥ तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत । अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ 57॥ ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः । एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥ 58॥ \hrule \medskip 165 \medskip अर्जुन उवाच॥ कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः । संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥ 1॥ न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि । किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ 2॥ अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ॥ 2॥ अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः । अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥ 3॥ अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः । ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥ 4॥ अस्त्राणि समवाप्तानि त्वया दश च पञ्च च । पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ॥ 5॥ प्रयोगमुपसंहारमावृत्तिं च धनञ्जय । प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ॥ 6॥ तव गुर्वर्थकालोऽयमुपपन्नः परन्तप । प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ॥ 7॥ ततोऽहमब्रुवं राजन्देवराजमिदं वचः । विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ॥ 8॥ ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा । नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन ॥ 9॥ निवातकवचा नाम दानवा मम शत्रवः । समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥ 10॥ तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः । तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥ 11॥ ततो मातलिसंयुक्तं मयूरसमरोमभिः । हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥ 12॥ बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् । स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥ 13॥ अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् । अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥ 14॥ ततः प्रायामहं तेन स्यन्दनेन विराजता । येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥ 15॥ ततो देवाः सर्व एव तेन घोषेण बोधितः । मन्वाना देवराजं मां समाजग्मुर्विशां पते ॥ 16॥ दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ॥ 16॥ तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे । निवातकवचानां तु प्रस्थितं मां वधैषिणम् ॥ 17॥ निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ॥ 17॥ तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् । रथेनानेन मघवा जितवाञ्शम्बरं युधि ॥ 18॥ नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ 18॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च । रथेनानेन दैत्यानां जितवान्मघवान्युधि ॥ 19॥ त्वमप्येतेन कौन्तेय निवातकवचान्रणे । विजेता युधि विक्रम्य पुरेव मघवान्वशी ॥ 20॥ अयं च शङ्खप्रवरो येन जेतासि दानवान् । अनेन विजिता लोकाः शक्रेणापि महात्मना ॥ 21॥ प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् । प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥ 22॥ स शङ्खी कवची बाणी प्रगृहीतशरासनः । दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ॥ 23॥ \hrule \medskip 166 \medskip अर्जुन उवाच॥ ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः । अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ॥ 1॥ फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः । ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ॥ 2॥ नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ॥ 2॥ तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः । मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ॥ 3॥ शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः । दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ॥ 4॥ तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत । वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ॥ 5॥ तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् । अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥ 6॥ तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले । नादयन्रथघोषेण तत्पुरं समुपाद्रवत् ॥ 7॥ रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे । मन्वाना देवराजं मां संविग्ना दानवाभवन् ॥ 8॥ सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः । तथा शूलासिपरशुगदामुसलपाणयः ॥ 9॥ ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः । संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥ 10॥ ततः शङ्खमुपादाय देवदत्तं महास्वनम् । पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ॥ 11॥ स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् । वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ 12॥ ततो निवातकवचाः सर्व एव समन्ततः । दंशिता विविधैस्त्राणैर्विविधायुधपाणयः ॥ 13॥ आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि । पट्टिशैः करवालैश्च रथचक्रैश्च भारत ॥ 14॥ शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः । प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥ 15॥ ततो विचार्य बहुधा रथमार्गेषु तान्हयान् । प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥ 16॥ तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् । नान्वपश्यं तदा किञ्चित्तन्मेऽद्भुतमिवाभवत् ॥ 17॥ ततस्ते दानवास्तत्र योधव्रातान्यनेकशः । विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥ 18॥ तेन शब्देन महता समुद्रे पर्वतोपमाः । आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः ॥ 19॥ ततो वेगेन महता दानवा मामुपाद्रवन् । विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः ॥ 20॥ स सम्प्रहारस्तुमुलस्तेषां मम च भारत । अवर्तत महाघोरो निवातकवचान्तकः ॥ 21॥ ततो देवर्षयश्चैव दानवर्षिगणाश्च ये । ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे ॥ 22॥ ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः । अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये ॥ 23॥ \hrule \medskip 167 \medskip अर्जुन उवाच॥ ततो निवातकवचाः सर्वे वेगेन भारत । अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥ 1॥ आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः । आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥ 2॥ ततोऽपरे महावीर्याः शूलपट्टिशपाणयः । शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥ 3॥ तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् । अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥ 4॥ अन्ये मामभ्यधावन्त निवातकवचा युधि । शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥ 5॥ तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः । गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ॥ 6॥ ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ॥ 6॥ ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः । रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ॥ 7॥ सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ॥ 7॥ शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे । तदा मातलिना यत्ता व्यचरन्नल्पका इव ॥ 8॥ तेषां चरणपातेन रथनेमिस्वनेन च । मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥ 9॥ गतासवस्तथा चान्ये प्रगृहीतशरासनाः । हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः ॥ 10॥ ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः । निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥ 11॥ ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् । अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥ 12॥ ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे । सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ॥ 13॥ एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् । प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥ 14॥ वध्यमानास्ततस्ते तु हयैस्तेन रथेन च । अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे ॥ 15॥ स्पर्धमाना इवास्माभिर्निवातकवचा रणे । शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ॥ 16॥ ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः । व्यधमं सायकैराशु शतशोऽथ सहस्रशः ॥ 17॥ ततः सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः । अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ॥ 18॥ ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् । दयितं देवराजस्य माधवं नाम भारत ॥ 19॥ ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः । अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् ॥ 20॥ छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः । प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥ 21॥ गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः । निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ॥ 22॥ तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव । अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥ 23॥ वध्यमानास्ततस्ते तु निवातकवचाः पुनः । शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥ 24॥ शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः । ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ 25॥ तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् । प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ॥ 26॥ इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः । मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ॥ 27॥ शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः । ततो निवातकवचा मामयुध्यन्त मायया ॥ 28॥ \hrule \medskip 168 \medskip अर्जुन उवाच॥ ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः । नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् ॥ 1॥ तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः । अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥ 2॥ चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत । तत्राश्मचूर्णमपतत्पावकप्रकरा इव ॥ 3॥ ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् । धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ॥ 4॥ नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः । आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ 5॥ धाराणां च निपातेन वायोर्विस्फूर्जितेन च । गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन ॥ 6॥ धारा दिवि च सम्बद्धा वसुधायां च सर्वशः । व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ॥ 7॥ तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् । दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ॥ 8॥ हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते । मुमुचुर्दानवा मायामग्निं वायुं च मानद ॥ 9॥ ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः । शैलेन च महास्त्रेण वायोर्वेगमधारयम् ॥ 10॥ तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः । प्राकुर्वन्विविधा माया यौगपद्येन भारत ॥ 11॥ ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् । अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् ॥ 12॥ सा तु मायामयी वृष्टिः पीडयामास मां युधि । अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥ 13॥ तमसा संवृते लोके घोरेण परुषेण च । तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥ 14॥ हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि । असकृच्चाह मां भीतः क्वासीति भरतर्षभ ॥ 15॥ मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि । स च मां विगतज्ञानः सन्त्रस्त इदमब्रवीत् ॥ 16॥ सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् । अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ ॥ 17॥ शम्बरस्य वधे चापि सङ्ग्रामः सुमहानभूत् । सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥ 18॥ तथैव वृत्रस्य वधे सङ्गृहीता हया मया । वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥ 19॥ एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः । न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव ॥ 20॥ पितामहेन संहारः प्रजानां विहितो ध्रुवम् । न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥ 21॥ तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना । मोहयिष्यन्दानवानामहं मायामयं बलम् ॥ 22॥ अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् । अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च ॥ 23॥ अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् । विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ॥ 24॥ एवमुक्त्वाहमसृजमस्त्रमायां नराधिप । मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् ॥ 25॥ पीड्यमानासु मायासु तासु तास्वसुरेश्वराः । पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥ 26॥ पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः । व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ॥ 27॥ सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः । व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे ॥ 28॥ ततः पर्यपतन्नुग्रा निवातकवचा मयि । तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ॥ 29॥ वर्तमाने तथा युद्धे निवातकवचान्तके । नापश्यं सहसा सर्वान्दानवान्माययावृतान् ॥ 30॥ \hrule \medskip 169 \medskip अर्जुन उवाच॥ अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया । अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ॥ 1॥ गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः । अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ॥ 2॥ ततो निवातकवचा वध्यमाना मया युधि । संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥ 3॥ व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने । अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥ 4॥ विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च । कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥ 5॥ हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् । उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥ 6॥ ततो निवातकवचा व्योम सञ्छाद्य केवलम् । अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥ 7॥ अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ । न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥ 8॥ विनिगृह्य हरीनश्वान्रथं च मम युध्यतः । सर्वतो मामचिन्वन्त सरथं धरणीधरैः ॥ 9॥ पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः । स देशो यत्र वर्ताम गुहेव समपद्यत ॥ 10॥ पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः । अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥ 11॥ लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् । अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥ 12॥ ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् । देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥ 13॥ अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च । अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ॥ 14॥ ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् । ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥ 15॥ ते वज्रवेगाभिहता दानवाः पर्वतोपमाः । इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥ 16॥ अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः । अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥ 17॥ हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः । समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥ 18॥ न हयानां क्षतिः काचिन्न रथस्य न मातलेः । मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥ 19॥ ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत । नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥ 20॥ हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः । प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥ 21॥ ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् । त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥ 22॥ तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् । रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रियः ॥ 23॥ ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः । शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥ 24॥ वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् । बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ 25॥ तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् । विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥ 26॥ इदमेवंविधं कस्माद्देवता नाविशन्त्युत । पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥ 27॥ मातलिरुवाच॥ आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् । ततो निवातकवचैरितः प्रच्याविताः सुराः ॥ 28॥ तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् । इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥ 29॥ ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः । विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥ 30॥ तत उक्तो भगवता दिष्टमत्रेति वासवः । भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ॥ 31॥ तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव । न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥ 32॥ कालस्य परिणामेन ततस्त्वमिह भारत । एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥ 33॥ दानवानां विनाशार्थं महास्त्राणां महद्बलम् । ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥ 34॥ अर्जुन उवाच॥ ततः प्रविश्य नगरं दानवांश्च निहत्य तान् । पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ॥ 35॥ \hrule \medskip 170 \medskip अर्जुन उवाच॥ निवर्तमानेन मया महद्दृष्टं ततोऽपरम् । पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ॥ 1॥ द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः । पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥ 2॥ गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् । सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥ 3॥ द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ॥ 3॥ तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः । असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ॥ 4॥ चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥ 4॥ तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् । अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥ 5॥ मातलिरुवाच॥ पुलोमा नाम दैतेयी कालका च महासुरी । दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ॥ 6॥ तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ॥ 6॥ अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् । अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥ 7॥ रमणीयं पुरं चेदं खचरं सुकृतप्रभम् । सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ॥ 8॥ सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥ 8॥ सर्वकामगुणोपेतं वीतशोकमनामयम् । ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ॥ 9॥ तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् । पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥ 10॥ हिरण्यपुरमित्येतत्ख्यायते नगरं महत् । रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ॥ 11॥ त एते मुदिता नित्यमवध्याः सर्वदैवतैः । निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ॥ 12॥ मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ 12॥ अर्जुन उवाच॥ सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो । अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥ 13॥ त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् । न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ॥ 14॥ उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् । रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ 15॥ ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः । समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥ 16॥ ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः । अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ 17॥ तदहं चास्त्रवर्षेण महता प्रत्यवारयम् । शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ 18॥ व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे । तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥ 19॥ तेषामहं विमूढानामन्योन्यमभिधावताम् । शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसङ्घशः ॥ 20॥ ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः । खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ 21॥ ततोऽहं शरवर्षेण महता प्रत्यवारयम् । मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ 22॥ तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् । दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ 23॥ अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते । पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ॥ 24॥ अमरावतिसङ्काशं पुरं कामगमं तु तत् । अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ॥ 25॥ ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च । न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ॥ 26॥ विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः । महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ 27॥ ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः । पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ 28॥ ततो मातलिरप्याशु पुरस्तान्निपतन्निव । महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ 29॥ ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् । युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥ 30॥ तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः । ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ॥ 31॥ नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै । ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ॥ 32॥ ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् । अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ॥ 33॥ रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः । प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ॥ 34॥ विचित्रमुकुटापीडा विचित्रकवचध्वजाः । विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ॥ 35॥ अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे । नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ॥ 36॥ तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि । व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ॥ 37॥ ततोऽहं देवदेवाय रुद्राय प्रणतो रणे । स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ॥ 38॥ यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥ 38॥ ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् । त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ॥ 39॥ लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ॥ 39॥ विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् । दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥ 40॥ नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे । मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ 41॥ मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः । मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ॥ 42॥ ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥ 42॥ गजानां सृमराणां च शरभाणां च सर्वशः । ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ 43॥ शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ॥ 43॥ गृध्राणां गरुडानां च मकराणां तथैव च । पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ 44॥ गुह्यकानां च सङ्ग्रामे नैरृतानां तथैव च । झषाणां गजवक्त्राणामुलूकानां तथैव च ॥ 45॥ मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् । तथैव यातु धानानां गदामुद्गरधारिणाम् ॥ 46॥ एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा । सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ 47॥ त्रिषिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः । अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः ॥ 48॥ अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ॥ 48॥ अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः । अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः ॥ 49॥ न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ 49॥ गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् । दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ 50॥ तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् । निशाम्य परमं हर्षमगमद्देवसारथिः ॥ 51॥ तदसह्यं कृतं कर्म देवैरपि दुरासदम् । दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ 52॥ उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः । सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ॥ 53॥ न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ॥ 53॥ सुरासुरैरवध्यं हि पुरमेतत्खगं महत् । त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ॥ 54॥ विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च । विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ 55॥ प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः । पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ॥ 56॥ रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः । उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ॥ 57॥ तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् । न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ 58॥ गन्धर्वनगराकारं हतनागमिव ह्रदम् । शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ 59॥ मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् । देवराजस्य भवनं कृतकर्माणमाहवात् ॥ 60॥ हिरण्यपुरमारुज्य निहत्य च महासुरान् । निवातकवचांश्चैव ततोऽहं शक्रमागमम् ॥ 61॥ मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् । सर्वं विश्रावयामास यथा भूतं महाद्युते ॥ 62॥ हिरण्यपुरघातं च मायानां च निवारणम् । निवातकवचानां च वधं सङ्ख्ये महौजसाम् ॥ 63॥ तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः । मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् ॥ 64॥ ततो मां देवराजो वै समाश्वास्य पुनः पुनः । अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः ॥ 65॥ अतिदेवासुरं कर्म कृतमेतत्त्वया रणे । गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ॥ 66॥ एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय । असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ 67॥ अविषह्यो रणे हि त्वं देवदानवराक्षसैः । सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ 68॥ वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् । पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ 69॥ \hrule \medskip 171 \medskip अर्जुन उवाच॥ ततो मामभिविश्वस्तं संरूढशरविक्षतम् । देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥ 1॥ दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत । न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ॥ 2॥ भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः । सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥ 3॥ इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः । अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥ 4॥ देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् । दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥ 5॥ ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च । प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥ 6॥ एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप । इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥ 7॥ ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह । समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥ 8॥ एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत । उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥ 9॥ ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् । गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥ 10॥ युधिष्ठिर उवाच॥ दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत । दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥ 11॥ दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप । साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ॥ 12॥ दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ । दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ॥ 13॥ अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् । मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥ 14॥ तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत । यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ॥ 15॥ अर्जुन उवाच॥ श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः । निवातकवचा घोरा यैर्मया विनिपातिताः ॥ 16॥ वैशम्पायन उवाच॥ एवमागमनं तत्र कथयित्वा धनञ्जयः । भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥ 17॥ \hrule \medskip 172 \medskip वैशम्पायन उवाच॥ तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः । उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह ॥ 1॥ ततः सञ्चोदयामास सोऽर्जुनं भ्रातृनन्दनम् । दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥ 2॥ ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः । अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥ 3॥ यथान्यायं महातेजाः शौचं परममास्थितः । गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् ॥ 4॥ पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ॥ 4॥ ततः सुदंशितस्तेन कवचेन सुवर्चसा । धनुरादाय गाण्डीवं देवदत्तं च वारिजम् ॥ 5॥ शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः । अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥ 6॥ अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै । समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥ 7॥ क्षुभिताः सरितश्चैव तथैव च महोदधिः । शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ॥ 8॥ न बभासे सहस्रांशुर्न जज्वाल च पावकः । न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ॥ 9॥ अन्तर्भूमिगता ये च प्राणिनो जनमेजय । पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥ 10॥ वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः । दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनञ्जयम् ॥ 11॥ ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः । जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥ 12॥ राजर्षयश्च प्रवरास्तथैव च दिवौकसः । यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ॥ 13॥ ततः पितामहश्चैव लोकपालाश्च सर्वशः । भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥ 14॥ ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः । अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ॥ 15॥ जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः । ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ॥ 16॥ तस्मिंस्तु तुमुले काले नारदः सुरचोदितः । आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥ 17॥ अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत । नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन ॥ 18॥ अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन । प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ॥ 19॥ एतानि रक्ष्यमाणानि धनञ्जय यथागमम् । बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥ 20॥ अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव । भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥ 21॥ अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे । योज्यमानानि पार्थेन द्विषतामवमर्दने ॥ 22॥ निवार्याथ ततः पार्थं सर्वे देवा यथागतम् । जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ ॥ 23॥ तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः । तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया ॥ 24॥ \hrule \medskip आजगरपर्व 173 \medskip जनमेजय उवाच॥ तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः । अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनञ्जयेन ॥ 1॥ वैशम्पायन उवाच॥ वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः । तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः ॥ 2॥ वेश्मानि तान्यप्रतिमानि pashya;nkrIDAshcha नानाद्रुमसंनिकर्षाः । चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी ॥ 3॥ अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः । न प्राणिनां ते स्पृहयन्ति राज;~nshivashcha कालः स बभूव तेषाम् ॥ 4॥ समेत्य पार्थेन yathaikarAtra;mUShuH समास्तत्र तदा चतस्रः । पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु ॥ 5॥ ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य । यमौ च वीरौ surarAjakalpA;vekAntamAsthAya हितं प्रियं च ॥ 6॥ तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च । ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम् ॥ 7॥ एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः । तं va~nchayitvAdhamabuddhishIla;maj~nAtavAsaM सुखमाप्नुयामः ॥ 8॥ तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि । समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥ 9॥ संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम । निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय ॥ 10॥ सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज । स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः ॥ 11॥ कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु । तत्प्राप्य राज्यं कुरुपुङ्गवानां; शक्यं महत्प्राप्तमथ क्रियाश्च ॥ 12॥ इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात् । कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च ॥ 13॥ तेजस्तवोग्रं न सहेत rAja;nsametya साक्षादपि वज्रपाणिः । न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज ॥ 14॥ त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता । यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः ॥ 15॥ तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः । तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे ॥ 16॥ त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य ॥ 16॥ ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः । प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः ॥ 17॥ आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः । यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः ॥ 18॥ समाप्तकर्मा सहितः suhRRidbhi;rjitvA सपत्नान्प्रतिलभ्य राज्यम् । शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार ॥ 19॥ वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् । उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु ॥ 20॥ तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् । स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् ॥ 21॥ तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि । महान्ति चान्यानि सरांसि पार्थाः; सम्पश्यमानाः प्रययुर्नराग्र्याः ॥ 22॥ \hrule \medskip 174 \medskip वैशम्पायन उवाच॥ नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च । सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् ॥ 1॥ ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव । कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् ॥ 2॥ samuchChrayAnparvatasaMnirodhA;ngoShThAngirINAM गिरिसेतुमालाः । बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र ॥ 3॥ तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि । आलोकयन्तोऽभिययुः pratItA;ste धन्विनः खड्गधरा नराग्र्याः ॥ 4॥ वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि । एते निवासाः सततं babhUvu;rnishAnishaM प्राप्य नरर्षभाणाम् ॥ 5॥ ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम् । आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते ॥ 6॥ समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः । शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते ॥ 7॥ सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे । अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम् ॥ 8॥ ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः । कुबेरकान्तां नलिनीं विशोकाः; सम्पश्यमानाः सुरसिद्धजुष्टाम् ॥ 9॥ तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः । ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव ॥ 10॥ ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः । विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः ॥ 11॥ chInA.nstukhArAndaradAnsadArvA;ndeshAnkuNindasya च भूरिरत्नान् । अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः ॥ 12॥ श्रुत्वा च tAnpArthivaputrapautrA;nprAptAnsubAhurviShaye समग्रान् । प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ 13॥ समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः । सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः ॥ 14॥ सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान् । घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ 15॥ तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ । विशाखयूपं समुपेत्य chakru;stadA निवासं पुरुषप्रवीराः ॥ 16॥ वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम् । शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः ॥ 17॥ तत्राससादातिबलं भुजङ्गं; क्षुधार्दितं मृत्युमिवोग्ररूपम् । वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा ॥ 18॥ द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः । अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् ॥ 19॥ ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः । tasmAdvanAchchaitrarathaprakAshA;chChriyA ज्वलन्तस्तपसा च युक्ताः ॥ 20॥ ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः । सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः ॥ 21॥ समीक्ष्य तान्द्वैतवने niviShTA;nnivAsinastatra ततोऽभिजग्मुः । tapodamAchArasamAdhiyuktA;stRRiNodapAtrAharaNAshmakuTTAH || 22|| प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः । बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः ॥ 23॥ तां yakShagandharvamaharShikAntA;mAyAgabhUtAmiva देवतानाम् । सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः ॥ 24॥ \hrule \medskip 175 \medskip जनमेजय उवाच॥ कथं नागायुतप्राणो भीमसेनो महाबलः । भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥ 1॥ पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः । नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ॥ 2॥ तं शंससि भयाविष्टमापन्नमरिकर्षणम् । एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ 3॥ वैशम्पायन उवाच॥ बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् । प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ॥ 4॥ यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः । ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥ 5॥ स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा । देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥ 6॥ चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः । कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् ॥ 7॥ नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः । उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥ 8॥ स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः । सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ॥ 9॥ वनानि देवदारूणां मेघानामिव वागुराः । हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥ 10॥ मृगयां परिधावन्स समेषु मरुधन्वसु । विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ॥ 11॥ स ददर्श महाकायं भुजङ्गं लोमहर्षणम् । गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥ 12॥ पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः । चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ॥ 13॥ गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता । दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ॥ 14॥ त्रासनं सर्वभूतानां कालान्तकयमोपमम् । निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥ 15॥ स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् । जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥ 16॥ तेन संस्पृष्टमात्रस्य भिमसेनस्य वै तदा । सञ्ज्ञा मुमोह सहसा वरदानेन तस्य ह ॥ 17॥ दश नागसहस्राणि धारयन्ति हि यद्बलम् । तद्बलं भीमसेनस्य भुजयोरसमं परैः ॥ 18॥ स तेजस्वी तथा तेन भुजगेन वशीकृतः । विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥ 19॥ नागायुतसमप्राणः सिंहस्कन्धो महाभुजः । गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ॥ 20॥ स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे । न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् ॥ 21॥ \hrule \medskip 176 \medskip वैशम्पायन उवाच॥ स भीमसेनस्तेजस्वी तथा सर्पवशं गतः । चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥ 1॥ उवाच च महासर्पं कामया ब्रूहि पन्नग । कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥ 2॥ पाण्डवो भिमसेनोऽहं धर्मराजादनन्तरः । नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥ 3॥ सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा । समागताश्च बहुशो निहताश्च मया मृधे ॥ 4॥ दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः । भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥ 5॥ किं नु विद्याबलं किं वा वरदानमथो तव । उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥ 6॥ असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः । यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥ 7॥ इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् । भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ॥ 8॥ निगृह्य तं महाबाहुं ततः स भुजगस्तदा । विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥ 9॥ दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज । दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ॥ 10॥ यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम । तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ॥ 11॥ इमामवस्थां सम्प्राप्तो ह्यहं कोपान्मनीषिणाम् । शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ॥ 12॥ नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः । तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ॥ 13॥ सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च । इमामवस्थामापन्नः पश्य दैवमिदं मम ॥ 14॥ त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् । अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥ 15॥ न हि मे मुच्यते कश्चित्कथञ्चिद्ग्रहणं गतः । गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥ 16॥ नासि केवलसर्पेण तिर्यग्योनिषु वर्तता । गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥ 17॥ पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् । कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥ 18॥ स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः । मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥ 19॥ ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः । स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥ 20॥ यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् । स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥ 21॥ गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः । सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥ 22॥ इति चाप्यहमश्रौषं वचस्तेषां दयावताम् । मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥ 23॥ सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ । सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ॥ 24॥ तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् । न ते कुप्ये महासर्प न चात्मानं विगर्हये ॥ 25॥ यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः । आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥ 26॥ दैवं पुरुषकारेण को निवर्तितुमर्हति । दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥ 27॥ पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् । इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् ॥ 28॥ किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् । यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥ 29॥ हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः । मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ॥ 30॥ विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः । धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥ 31॥ अथ वा नार्जुनो धीमान्विषादमुपयास्यति । सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥ 32॥ समर्थः स महाबाहुरेकाह्ना सुमहाबलः । देवराजमपि स्थानात्प्रच्यावयितुमोजसा ॥ 33॥ किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् । विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ॥ 34॥ मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् । यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥ 35॥ कथं नु तस्यानाथाया मद्विनाशाद्भुजङ्गम । अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥ 36॥ नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ । मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥ 37॥ निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ । मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥ 38॥ एवंविधं बहु तदा विललाप वृकोदरः । भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥ 39॥ युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः । अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥ 40॥ दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता । दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ 41॥ एकपक्षाक्षिचरणा वर्तिका घोरदर्शना । रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ॥ 42॥ प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः । अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ 43॥ पृष्ठतो वायसः कृष्णो याहि याहीति वाशति । मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ॥ 44॥ हृदयं चरणश्चापि वामोऽस्य परिवर्तते । सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥ 45॥ स धर्मराजो मेधावी शङ्कमानो महद्भयम् । द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥ 46॥ शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् । स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥ 47॥ द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् । नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥ 48॥ स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः । ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥ 49॥ धावतस्तस्य वीरस्य मृगार्थे वातरंहसः । ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥ 50॥ स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे । गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ॥ 51॥ \hrule \medskip 177 \medskip वैशम्पायन उवाच॥ युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् । दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ 1॥ कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् । कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ 2॥ स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् । कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ 3॥ युधिष्ठिर उवाच॥ देवो वा यदि वा दैत्य उरगो वा भवान्यदि । सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ 4॥ किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम । किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ 5॥ सर्प उवाच॥ नहुषो नाम राजाहमासं पूर्वस्तवानघ । प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥ 6॥ क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च । त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ 7॥ तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा । सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ 8॥ ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् । इमामगस्त्येन दशामानीतः पृथिवीपते ॥ 9॥ न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव । तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ 10॥ षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव । नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ 11॥ प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम । अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ 12॥ युधिष्ठिर उवाच॥ ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः । अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥ 13॥ वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् । सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ 14॥ सर्प उवाच॥ ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर । ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ 15॥ युधिष्ठिर उवाच॥ सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा । दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ 16॥ वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् । यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ 17॥ सर्प उवाच॥ चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह । शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ॥ 18॥ आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ 18॥ वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप । ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ 19॥ युधिष्ठिर उवाच॥ शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ 20॥ यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः । यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ 21॥ यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह । ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥ 22॥ एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते । यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ 23॥ एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् । एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ 24॥ सर्प उवाच॥ यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः । व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ॥ 25॥ युधिष्ठिर उवाच॥ जातिरत्र महासर्प मनुष्यत्वे महामते । सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ 26॥ सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः । वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ 27॥ इदमार्षं प्रमाणं च ये यजामह इत्यपि । तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ 28॥ प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ 29॥ वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते । अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ 30॥ कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते । सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ 31॥ यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते । तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ 32॥ सर्प उवाच॥ श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर । भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ 33॥ \hrule \medskip 178 \medskip युधिष्ठिर उवाच॥ भवानेतादृशो लोके वेदवेदाङ्गपारगः । ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ 1॥ सर्प उवाच॥ पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत । अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ 2॥ युधिष्ठिर उवाच॥ दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते । अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ 3॥ सर्प उवाच॥ दाने रतत्वं सत्यं च अहिंसा प्रियमेव च । एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ 4॥ कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते । सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते ॥ 5॥ एवमेव महेष्वास प्रियवाक्यान्महीपते । अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ 6॥ एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् । यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ 7॥ युधिष्ठिर उवाच॥ कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् । अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ 8॥ सर्प उवाच॥ तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः । मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ 9॥ तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः । अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ 10॥ विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् । तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ 11॥ कामक्रोधसमायुक्तो हिंसालोभसमन्वितः । मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ 12॥ तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते । गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ॥ 13॥ सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् । नित्ये महति चात्मानमवस्थापयते नृप ॥ 14॥ जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् । फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥ 15॥ युधिष्ठिर उवाच॥ शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः । तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् ॥ 16॥ किं न गृह्णासि विषयान्युगपत्त्वं महामते । एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ 17॥ सर्प उवाच॥ यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् । करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ 18॥ ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ । तस्य भोगाधिकरणे करणानि निबोध मे ॥ 19॥ मनसा तात पर्येति क्रमशो विषयानिमान् । विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ 20॥ अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते । तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ 21॥ स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः । द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥ 22॥ बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः । एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ 23॥ युधिष्ठिर उवाच॥ मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् । एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ 24॥ सर्प उवाच॥ बुद्धिरात्मानुगा तात उत्पातेन विधीयते । तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत् ॥ 25॥ बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् । बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ 26॥ एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् । त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ॥ 27॥ युधिष्ठिर उवाच॥ अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव । विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ 28॥ सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् । एवमद्भुतकर्माणमिति मे संशयो महान् ॥ 29॥ सर्प उवाच॥ सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् । वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ 30॥ सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर । पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥ 31॥ कृतं कार्यं महाराज त्वया मम परन्तप । क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥ 32॥ अहं हि दिवि दिव्येन विमानेन चरन्पुरा । अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् ॥ 33॥ ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः । करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ 34॥ चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते । तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ 35॥ ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम । स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ 36॥ तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः । अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ 37॥ ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः । प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥ 38॥ अयाचं तमहं विप्रं शापस्यान्तो भवेदिति । अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ 39॥ ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः । युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ 40॥ अभिमानस्य घोरस्य बलस्य च नराधिप । फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ 41॥ ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् । ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ 42॥ सत्यं दमस्तपो योगमहिंसा दाननित्यता । साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥ 43॥ अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः । स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ 44॥ वैशम्पायन उवाच॥ इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः । दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ 45॥ युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः । धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ 46॥ ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् । कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ 47॥ तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः । आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ 48॥ ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया । मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ 49॥ पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् । हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ 50॥ \hrule \medskip मार्कण्डेयसमास्यापर्व 179 \medskip वैशम्पायन उवाच॥ निदाघान्तकरः कालः सर्वभूतसुखावहः । तत्रैव वसतां तेषां प्रावृट्समभिपद्यत ॥ 1॥ छादयन्तो महाघोषाः खं दिशश्च बलाहकाः । प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥ 2॥ तपात्ययनिकेताश्च शतशोऽथ सहस्रशः । अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः ॥ 3॥ विरूढशष्पा पृथिवी मत्तदंशसरीसृपा । बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा ॥ 4॥ न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते । समं वा विषमं वापि नद्यो वा स्थावराणि वा ॥ 5॥ क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः । सिन्धवः शोभयां चक्रुः काननानि तपात्यये ॥ 6॥ नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः । वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥ 7॥ स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह । मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः ॥ 8॥ तथा बहुविधाकारा प्रावृण्मेघानुनादिता । अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ 9॥ क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् । रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥ 10॥ विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् । मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥ 11॥ पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः । ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥ 12॥ कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः । नदीः पुष्करिणीश्चैव ददृशुः समलङ्कृताः ॥ 13॥ आकाशनीकाशतटां नीपनीवारसङ्कुलाम् । बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥ 14॥ ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् । पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥ 15॥ तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी । तत्रैव वसतामासीत्कार्त्तिकी जनमेजय ॥ 16॥ पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः । तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् ॥ 17॥ तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः । सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् ॥ 18॥ \hrule \medskip 180 \medskip वैशम्पायन उवाच॥ काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः । कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥ 1॥ ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् । ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥ 2॥ अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा । एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥ 3॥ विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः । सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥ 4॥ बहुवत्सरजीवी च मार्कण्डेयो महातपाः । स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥ 5॥ तथैव तस्य ब्रुवतः प्रत्यदृष्यत केशवः । सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥ 6॥ मघवानिव पौलोम्या सहितः सत्यभामया । उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥ 7॥ अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि । ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥ 8॥ पूजयामास धौम्यं च यमाभ्यामभिवादितः । परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥ 9॥ स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् । पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥ 10॥ तथैव सत्यभामापि द्रौपदीं परिषस्वजे । पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥ 11॥ ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः । आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥ 12॥ कृष्णस्तु पार्थेन समेत्य vidvA;ndhana~njayenAsuratarjanena | बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन ॥ 13॥ ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय । उक्त्वा yathAvatpunaranvapRRichCha;tkathaM सुभद्रा च तथाभिमन्युः ॥ 14॥ स पूजयित्वा मधुहा yathAva;tpArthA.nshcha कृष्णां च पुरोहितं च । उवाच rAjAnamabhiprasha.nsa;nyudhiShThiraM तत्र सहोपविश्य ॥ 15॥ धर्मः परः पाण्डव rAjyalAbhA;ttasyArthamAhustapa एव राजन् । सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः ॥ 16॥ अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम् । क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥ 17॥ न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किञ्चित्कुरुषे नरेन्द्र । न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः ॥ 18॥ दानं च सत्यं च तपश्च राज;~nshraddhA च शान्तिश्च धृतिः क्षमा च । अवाप्य राष्ट्राणि वसूनि bhogA;neShA परा पार्थ सदा रतिस्ते ॥ 19॥ यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत् । अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः ॥ 20॥ असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् । इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता ॥ 21॥ धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः । उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः ॥ 22॥ प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः । कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः ॥ 23॥ सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि ॥ 23॥ राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च । न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति ॥ 24॥ आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः । तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥ 25॥ यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती । तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा ॥ 26॥ यथानिरुद्धस्य yathAbhimanyo;ryathA सुनीथस्य यथैव भानोः । तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः ॥ 27॥ गदासिचर्मग्रहणेषु shUrA;nastreShu शिक्षासु रथाश्वयाने । सम्यग्विनेता vinayatyatandrI;stA.nshchAbhimanyuH सततं कुमारः ॥ 28॥ स चापि सम्यक्प्रणिधाय shikShA;mastrANi चैषां गुरुवत्प्रदाय । तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः ॥ 29॥ यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि । एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च ॥ 30॥ अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च । एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥ 31॥ आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् । सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा ॥ 32॥ प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः । स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम् ॥ 33॥ कामं तथा तिष्ठ नरेन्द्र tasmi;nyathA कृतस्ते समयः सभायाम् । दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् ॥ 34॥ व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् । ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥ 35॥ ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन । प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच ॥ 36॥ असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः । कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति ॥ 37॥ यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु । अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः ॥ 38॥ वैशम्पायन उवाच॥ तथा वदति वार्ष्णेये धर्मराजे च भारत । अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ॥ 39॥ प्रत्यदृष्यत धर्मात्मा मार्कण्डेयो महातपाः ॥ 39॥ तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् । आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥ 40॥ तमर्चितं सुविष्वस्तमासीनमृषिसत्तमम् । ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥ 41॥ शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः । द्रौपदी सत्यभामा च तथाहं परमं वचः ॥ 42॥ पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः । राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥ 43॥ तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः । आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥ 44॥ तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः । पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ॥ 45॥ नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् । मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥ 46॥ उवाच चैनं कालज्ञः स्मयन्निव स नारदः । ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥ 47॥ एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः । क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥ 48॥ एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः । मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥ 49॥ \hrule \medskip 181 \medskip वैशम्पायन उवाच॥ तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् । कथासञ्जननार्थाय चोदयामास पाण्डवः ॥ 1॥ भवान्दैवतदैत्यानामृषीणां च महात्मनाम् । राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ॥ 2॥ सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् । अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥ 3॥ भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् । धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ॥ 4॥ कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च । स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ॥ 5॥ अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर । इह वा कृतमन्वेति परदेहेऽथ वा पुनः ॥ 6॥ देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः । कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ॥ 7॥ ऐहलौकिकमेवैतदुताहो पारलौकिकम् । क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥ 8॥ मार्कण्डेय उवाच॥ त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर । विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ॥ 9॥ अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु । यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ॥ 10॥ निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् । ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥ 11॥ अमोघबलसङ्कल्पाः सुव्रताः सत्यवादिनः । ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ॥ 12॥ सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् । ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥ 13॥ स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः । अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ॥ 14॥ द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम् । प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥ 15॥ आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः । ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ॥ 16॥ कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः । लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥ 17॥ अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः । संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥ 18॥ मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः । सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः ॥ 19॥ अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥ 19॥ दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः । भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ॥ 20॥ नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ॥ 20॥ जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः । प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥ 21॥ क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् । इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥ 22॥ अयमादिशरीरेण देवसृष्टेन मानवः । शुभानामशुभानां च कुरुते सञ्चयं महत् ॥ 23॥ आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् । सम्भवत्येव युगपद्योनौ नास्त्यन्तराभवः ॥ 24॥ तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा । फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते ॥ 25॥ कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः । अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥ 26॥ एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर । अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥ 27॥ मनुष्यास्तप्ततपसः सर्वागमपरायणाः । स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ 28॥ सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः । शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥ 29॥ जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः । अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः ॥ 30॥ च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः । स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥ 31॥ कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ॥ 31॥ किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः । प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ॥ 32॥ इमामत्रोपमां चापि निबोध वदतां वर । मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ॥ 33॥ इह वैकस्य नामुत्र अमुत्रैकस्य नो इह । इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ॥ 34॥ धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः । तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् ॥ 35॥ ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् । जितेन्द्रिया भूतहिते niviShTA;steShAmasau नायमरिघ्न लोकः ॥ 36॥ ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले । दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः ॥ 37॥ ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते । न चाधिगच्छन्ति sukhAnyabhAgyA;steShAmayaM चैव परश्च नास्ति ॥ 38॥ सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः । लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः ॥ 39॥ कृत्वैव कर्माणि महान्ति shUrA;stapodamAchAravihArashIlAH | देवानृषीन्प्रेतगणांश्च sarvA;nsantarpayitvA विधिना परेण ॥ 40॥ स्वर्गं परं पुण्यकृतां निवासं; क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः । मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ॥ 41॥ \hrule \medskip 182 \medskip वैशम्पायन उवाच॥ मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा । माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥ 1॥ एवमुक्तः स भगवान्मार्कण्डेयो महातपाः । उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥ 2॥ हैहयानां कुलकरो राजा परपुरञ्जयः । कुमारो रूपसम्पन्नो मृगयामचरद्बली ॥ 3॥ चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते । कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ॥ 4॥ स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ॥ 4॥ व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः । जगाम हैहयानां वै सकाशं प्रथितात्मनाम् ॥ 5॥ राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते । तेषां च तद्यथावृत्तं कथयामास वै तदा ॥ 6॥ तं चापि हिंसितं तात मुनिं मूलफलाशिनम् । श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥ 7॥ कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः । जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ॥ 8॥ तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् । तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥ 9॥ ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने । त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ 10॥ तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः । क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ॥ 11॥ ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् । नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ॥ 12॥ अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ॥ 12॥ तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः । स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः ॥ 13॥ पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥ 13॥ ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः । महदाश्चर्यमिति वै विब्रुवाणा महीपते ॥ 14॥ मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् । किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ॥ 15॥ श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ॥ 15॥ स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः । कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः ॥ 16॥ सत्यमेवाभिजानीमो नानृते कुर्महे मनः । स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥ 17॥ यद्ब्राह्मणानां कुशलं तदेषां कथयामहे । नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥ 18॥ अतिथीनन्नपानेन भृत्यानत्यशनेन च । तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥ 19॥ एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः । गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥ 20॥ एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् । स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥ 21॥ \hrule \medskip 183 \medskip मार्कण्डेय उवाच॥ भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे । वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥ 1॥ तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ॥ 1॥ भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् । सञ्चिन्त्य स महातेजा वनमेवान्वरोचयत् ॥ 2॥ धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥ 2॥ प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् । अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥ 3॥ तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती । वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ॥ 4॥ स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ॥ 4॥ तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु । भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ॥ 5॥ एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥ 5॥ अत्रिरुवाच॥ कथितो मे महाभागे गौतमेन महात्मना । वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ 6॥ किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः । यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥ 7॥ तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् । मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ॥ 8॥ गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव । गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् ॥ 9॥ मार्कण्डेय उवाच॥ एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः । गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥ 10॥ राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः । स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥ 11॥ तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः । मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ॥ 12॥ अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ॥ 12॥ अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत । अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ॥ 13॥ त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥ 13॥ गौतम उवाच॥ जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे । स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् ॥ 14॥ न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् । बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥ 15॥ मार्कण्डेय उवाच॥ विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ । ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥ 16॥ प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि । उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥ 17॥ ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् । विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥ 18॥ अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् । आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुङ्गवाः ॥ 19॥ वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ॥ 19॥ श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् । सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ॥ 20॥ स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः । प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥ 21॥ सनत्कुमार उवाच॥ ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह । राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ॥ 22॥ स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ॥ 22॥ प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः । य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ 23॥ पुरायोनिर्युधाजिच्च अभिया मुदितो भवः । स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ॥ 24॥ सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः । अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥ 25॥ आदित्यो दिवि देवेषु तमो नुदति तेजसा । तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ॥ 26॥ अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् । उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ॥ 27॥ मार्कण्डेय उवाच॥ ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः । तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥ 28॥ यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः । सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ॥ 29॥ तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ॥ 29॥ दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम् । दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ॥ 30॥ एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ॥ 30॥ तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः । प्रत्याजगाम तेजस्वी गृहानेव महातपाः ॥ 31॥ प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् । तपः समभिसन्धाय वनमेवान्वपद्यत ॥ 32॥ \hrule \medskip 184 \medskip मार्कण्डेय उवाच॥ अत्रैव च सरस्वत्या गीतं परपुरञ्जय । पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ 1॥ तार्क्ष्य उवाच॥ किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् । आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् ॥ 2॥ कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत् । एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः सञ्चरेयम् ॥ 3॥ मार्कण्डेय उवाच॥ एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् । तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे ॥ 4॥ सरस्वत्युवाच॥ यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः । स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ 5॥ तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः । अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः ॥ 6॥ तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः । supuNyagandhAbhirala~NkRRitAbhi;rhiraNyavarNAbhiratIva हृष्टः ॥ 7॥ परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति । वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति ॥ 8॥ धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च । यावन्ति रोमाणि भवन्ति tasyA;stAvadvarShANyashnute स्वर्गलोकम् ॥ 9॥ अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् । धुरन्धरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य ॥ 10॥ यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः । सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः ॥ 11॥ तार्क्ष्य उवाच॥ किमग्निहोत्रस्य व्रतं purANa;mAchakShva मे पृच्छतश्चारुरूपे । त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् ॥ 12॥ सरस्वत्युवाच॥ न chAshuchirnApyanirNiktapANi;rnAbrahmavijjuhuyAnnAvipashchit | बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ 13॥ नाश्रोत्रियं देवहव्ये niyu~njyA;nmoghaM परा सिञ्चति तादृशो हि । अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम् ॥ 14॥ कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च । गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् ॥ 15॥ तार्क्ष्य उवाच॥ क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम् । प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे ॥ 16॥ सरस्वत्युवाच॥ अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय । त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत् ॥ 17॥ तार्क्ष्य उवाच॥ न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः । रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि ॥ 18॥ सरस्वत्युवाच॥ श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति । तैरेवाहं सम्प्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र ॥ 19॥ यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा । दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन् ॥ 20॥ तार्क्ष्य उवाच॥ इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः सम्प्रतीताः । आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः ॥ 21॥ सरस्वत्युवाच॥ तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् । svAdhyAyadAnavratapuNyayogai;stapodhanA वीतशोका विमुक्ताः ॥ 22॥ तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति । तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः ॥ 23॥ शाखां शाखां महानद्यः संयान्ति सिकतासमाः । धानापूपा मांसशाकाः सदा पायसकर्दमाः ॥ 24॥ यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः । ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥ 25॥ \hrule \medskip मत्स्योपाख्यानम् 185 \medskip वैशम्पायन उवाच॥ ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह । कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ॥ 1॥ मार्कण्डेय उवाच॥ विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् । बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥ 2॥ ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः । अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥ 3॥ ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः । एकपादस्थितस्तीव्रं चचार सुमहत्तपः ॥ 4॥ अवाक्षिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् । सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥ 5॥ तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् । वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥ 6॥ भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम । मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥ 7॥ दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः । भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी ॥ 8॥ तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः । त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥ 9॥ स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः । मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥ 10॥ उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः । अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ॥ 11॥ स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः । पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ॥ 12॥ अथ कालेन महता स मत्स्यः सुमहानभूत् । अलिञ्जरे जले चैव नासौ समभवत्किल ॥ 13॥ अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत । भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय ॥ 14॥ उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः । तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥ 15॥ तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय । अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥ 16॥ द्वियोजनायता वापी विस्तृता चापि योजनम् । तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥ 17॥ विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते ॥ 17॥ मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत । नय मां भगवन्साधो समुद्रमहिषीं प्रभो ॥ 18॥ गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥ 18॥ एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी । नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ॥ 19॥ स तत्र ववृधे मत्स्यः किञ्चित्कालमरिंदम । ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥ 20॥ गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो । समुद्रं नय मामाशु प्रसीद भगवन्निति ॥ 21॥ उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् । समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥ 22॥ सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा । आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥ 23॥ यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा । तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥ 24॥ भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः । प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥ 25॥ अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् । सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥ 26॥ सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः । तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥ 27॥ त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति । तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः ॥ 28॥ नौश्च कारयितव्या ते दृढा युक्तवटाकरा । तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥ 29॥ बीजानि चैव सर्वाणि यथोक्तानि मया पुरा । तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः ॥ 30॥ नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय । आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥ 31॥ एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् । नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ॥ 32॥ एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत । जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥ 33॥ ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह । बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ॥ 34॥ नावा तु शुभया वीर महोर्मिणमरिंदम ॥ 34॥ चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते । स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय ॥ 35॥ शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥ 35॥ तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे । शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥ 36॥ वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि । मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् ॥ 37॥ संयतस्तेन पाशेन मत्स्यः परपुरञ्जय । वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥ 38॥ स ततार तया नावा समुद्रं मनुजेश्वर । नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥ 39॥ क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ । घूर्णते चपलेव स्त्री मत्ता परपुरञ्जय ॥ 40॥ नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे । सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुङ्गव ॥ 41॥ एवम्भूते तदा लोके सङ्कुले भरतर्षभ । अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह ॥ 42॥ एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः । चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये ॥ 43॥ ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ । तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥ 44॥ ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः । अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥ 45॥ सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ । नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥ 46॥ तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् । ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥ 47॥ अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा । अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ॥ 48॥ मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ॥ 48॥ मनुना च प्रजाः सर्वाः सदेवासुरमानवाः । स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥ 49॥ तपसा चातितीव्रेण प्रतिभास्य भविष्यति । मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ॥ 50॥ इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः । स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ॥ 51॥ प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥ 51॥ तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे । सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥ 52॥ इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् । आख्यानमिदमाख्यातं सर्वपापहरं मया ॥ 53॥ य इदं शृणुयान्नित्यं मनोश्चरितमादितः । स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः ॥ 54॥ \hrule \medskip 186 \medskip वैशम्पायन उवाच॥ ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् । पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥ 1॥ नैके युगसहस्रान्तास्त्वया दृष्टा महामुने । न चापीह समः कश्चिदायुषा तव विद्यते ॥ 2॥ वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ॥ 2॥ अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते । त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ॥ 3॥ प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे । त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ॥ 4॥ चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना । वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥ 5॥ त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः । आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥ 6॥ तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी । न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥ 7॥ यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः । नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन ॥ 8॥ तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे । नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥ 9॥ शयानममितात्मानं पद्मे पद्मनिकेतनम् । त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥ 10॥ एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम । तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ॥ 11॥ अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम । न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा ॥ 12॥ मार्कण्डेय उवाच॥ हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ 13॥ य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः । एष कर्ता विकर्ता च सर्वभावनभूतकृत् ॥ 14॥ अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् । अनादिनिधनं भूतं विश्वमक्षयमव्ययम् ॥ 15॥ एष कर्ता न क्रियते कारणं चापि पौरुषे । यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ॥ 16॥ सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम । आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥ 17॥ चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ॥ 18॥ त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ॥ 19॥ तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः । तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परम् ॥ 20॥ सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् । तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥ 21॥ सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय ॥ 21॥ क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् । एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ॥ 22॥ एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् । विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ॥ 23॥ लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ॥ 23॥ अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ । सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥ 24॥ यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा । व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥ 25॥ ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः । क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ॥ 26॥ निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः । ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥ 27॥ अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः । विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥ 28॥ बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप । मिथ्यानुशासिनः पापा मृषावादपरायणाः ॥ 29॥ आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः । काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ॥ 30॥ न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति । क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ॥ 31॥ अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः । अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ॥ 32॥ बहुशून्या जनपदा मृगव्यालावृता दिशः । युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ॥ 33॥ भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ॥ 33॥ युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः । न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ॥ 34॥ रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥ 34॥ बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः । मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ 35॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ 36॥ अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप । अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥ 37॥ ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् । नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ 38॥ लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः । भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ 39॥ करभारभयात्पुंसो गृहस्थाः परिमोषकाः । मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ॥ 40॥ मिथ्या च नखरोमाणि धारयन्ति नरास्तदा । अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥ 41॥ आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः । ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥ 42॥ बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः । आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥ 43॥ यथर्तुवर्षी भगवान्न तथा पाकशासनः । न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ॥ 44॥ अधर्मफलमत्यर्थं तदा भवति चानघ ॥ 44॥ तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः । अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन ॥ 45॥ भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः । वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ 46॥ धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः । धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ॥ 47॥ अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा । दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ 48॥ अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत । सञ्चयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ॥ 49॥ धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः । हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ॥ 50॥ पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा । नगराणां विहारेषु चैत्येष्वपि च शेरते ॥ 51॥ सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप । दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ 52॥ भवन्ति षोडशे वर्षे नराः पलितिनस्तथा । आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ 53॥ क्षीणे युगे महाराज तरुणा वृद्धशीलिनः । तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥ 54॥ विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् । व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥ 55॥ तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये । अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥ 56॥ ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च । प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥ 57॥ ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप । पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥ 58॥ यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत । सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥ 59॥ ततः संवर्तको वह्निर्वायुना सह भारत । लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥ 60॥ ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् । देवदानवयक्षाणां भयं जनयते महत् ॥ 61॥ निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह । अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥ 62॥ ततो योजनविंशानां सहस्राणि शतानि च । निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥ 63॥ सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् । ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥ 64॥ ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः । उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥ 65॥ केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः । केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ॥ 66॥ केचिद्धारिद्रसङ्काशाः काकाण्डकनिभास्तथा । केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ॥ 67॥ केचित्पुरवराकाराः केचिद्गजकुलोपमाः । केचिदञ्जनसङ्काशाः केचिन्मकरसंस्थिताः ॥ 68॥ विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ॥ 68॥ घोररूपा महाराज घोरस्वननिनादिताः । ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ॥ 69॥ तैरियं पृथिवी सर्वा सपर्वतवनाकरा । आपूर्यते महाराज सलिलौघपरिप्लुता ॥ 70॥ ततस्ते जलदा घोरा राविणः पुरुषर्षभ । सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥ 71॥ वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम् । सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ॥ 72॥ ततो द्वादश वर्षाणि पयोदास्त उपप्लवे । धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥ 73॥ ततः समुद्रः स्वां वेलामतिक्रामति भारत । पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते ॥ 74॥ सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् । संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥ 75॥ ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप । आदिपद्मालयो देवः पीत्वा स्वपिति भारत ॥ 76॥ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । नष्टे देवासुरगणे यक्षराक्षसवर्जिते ॥ 77॥ निर्मनुष्ये महीपाल निःश्वापदमहीरुहे । अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ॥ 78॥ एकार्णवे जले घोरे विचरन्पार्थिवोत्तम । अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ॥ 79॥ ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप । श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ॥ 80॥ ततः कदाचित्पश्यामि तस्मिन्सलिलसम्प्लवे । न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥ 81॥ शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप । पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥ 82॥ उपविष्टं महाराज पूर्णेन्दुसदृशाननम् । फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥ 83॥ ततो मे पृथिवीपाल विस्मयः सुमहानभूत् । कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥ 84॥ तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये । भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ॥ 85॥ अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः । साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ॥ 86॥ ततो मामब्रवीद्बालः स पद्मनिभलोचनः । श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥ 87॥ जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् । मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ॥ 88॥ अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम । आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया ॥ 89॥ ततो बालेन तेनैवमुक्तस्यासीत्तदा मम । निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥ 90॥ ततो बालेन तेनास्यं सहसा विवृतं कृतम् । तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ॥ 91॥ ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप । सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥ 92॥ गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् । चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ॥ 93॥ सिन्धुं चैव विपाशां च नदीं गोदावरीमपि । वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥ 94॥ नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् । सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥ 95॥ शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ॥ 95॥ एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम । परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥ 96॥ ततः समुद्रं पश्यामि यादोगणनिषेवितम् । रत्नाकरममित्रघ्न निधानं पयसो महत् ॥ 97॥ ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् । जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ॥ 98॥ पश्यामि च महीं राजन्काननैरुपशोभिताम् ॥ 98॥ यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः । क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ॥ 99॥ वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप । शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥ 100॥ ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः । हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥ 101॥ निषधं चापि पश्यामि श्वेतं च रजताचितम् । पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥ 102॥ मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् । पश्यामि च महाराज मेरुं कनकपर्वतम् ॥ 103॥ महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् । मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥ 104॥ एते चान्ये च बहवो यावन्तः पृथिवीधराः । तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ॥ 105॥ सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप । पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ॥ 106॥ तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥ 106॥ कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन्दिशः । शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ॥ 107॥ गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते । दैत्यदानवसङ्घांश्च कालेयांश्च नराधिप ॥ 108॥ सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ॥ 108॥ यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम् । तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ॥ 109॥ फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ॥ 109॥ अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् । न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् ॥ 110॥ सततं धावमानश्च चिन्तयानो विशां पते । आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥ 111॥ ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा । वरेण्यं वरदं देवं मनसा कर्मणैव च ॥ 112॥ ततोऽहं सहसा राजन्वायुवेगेन निःसृतः । महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥ 113॥ ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते । आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥ 114॥ तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् । आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥ 115॥ ततो मामब्रवीद्वीर स बालः प्रहसन्निव । श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥ 116॥ अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम । उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे ॥ 117॥ मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा । यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ॥ 118॥ तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ । सुजातौ मृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ ॥ 119॥ प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ । दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ॥ 120॥ विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च । दृष्टो मया स भूतात्मा देवः कमललोचनः ॥ 121॥ तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् । ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ॥ 122॥ आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव । दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव ॥ 123॥ तव देव शरीरस्था देवदानवराक्षसाः । यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥ 124॥ त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते । द्रुतमन्तः शरीरे ते सततं परिधावतः ॥ 125॥ इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित । इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ॥ 126॥ पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ॥ 126॥ किमर्थं च जगत्सर्वं शरीरस्थं तवानघ । कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ 127॥ एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया । त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ॥ 128॥ महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ 128॥ इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः । सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ॥ 129॥ \hrule \medskip 187 \medskip देव उवाच॥ कामं देवापि मां विप्र न विजानन्ति तत्त्वतः । त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ 1॥ पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः । अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ॥ 2॥ आपो नारा इति प्रोक्ताः सञ्ज्ञानाम कृतं मया । तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा ॥ 3॥ अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः । विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ 4॥ अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः । अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ 5॥ अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः । अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ 6॥ अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने । सदिशं च नभः कायो वायुर्मनसि मे स्थितः ॥ 7॥ मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः । यजन्ते वेदविदुषो मां देवयजने स्थितम् ॥ 8॥ पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः । यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ॥ 9॥ चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् । शेषो भूत्वाहमेवैतां धारयामि वसुन्धराम् ॥ 10॥ वाराहं रूपमास्थाय मयेयं जगती पुरा । मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ॥ 11॥ अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम । पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् ॥ 12॥ ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः । पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च ॥ 13॥ ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः । मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥ 14॥ यतयः शान्तिपरमा यतात्मानो मुमुक्षवः । कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ॥ 15॥ सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः । मामेव सततं विप्राश्चिन्तयन्त उपासते ॥ 16॥ अहं संवर्तको ज्योतिरहं सर्वर्तको यमः । अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः ॥ 17॥ तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले । मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ॥ 18॥ रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् । वसनं शयनं चैव निलयं चैव विद्धि मे ॥ 19॥ कामं क्रोधं च हर्षं च भयं मोहं तथैव च । ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ॥ 20॥ प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् । सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ॥ 21॥ मद्विधानेन विहिता मम देहविहारिणः । मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः ॥ 22॥ सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः । शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ॥ 23॥ प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः । लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ॥ 24॥ तं मां महाफलं विद्धि पदं सुकृतकर्मणः । दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् ॥ 25॥ यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ 26॥ दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः । राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ॥ 27॥ तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम् । प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ॥ 28॥ सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् । स्थावराणि च भूतानि संहराम्यात्ममायया ॥ 29॥ कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् । प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् ॥ 30॥ श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम । रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ॥ 31॥ त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत । अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः ॥ 32॥ त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ॥ 32॥ अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः । अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ॥ 33॥ कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै । शमनं सर्वभूतानां सर्वलोककृतोद्यमम् ॥ 34॥ एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम । सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ 35॥ यच्च किञ्चित्त्वया प्राप्तं मयि क्लेषात्मकं द्विज । सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ॥ 36॥ यच्च किञ्चित्त्वया लोके दृष्टं स्थावरजङ्गमम् । विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ॥ 37॥ अर्धं मम शरीरस्य सर्वलोकपितामहः । अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ 38॥ यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् । तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ॥ 39॥ एवं सर्वमहं कालमिहासे मुनिसत्तम । अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥ 40॥ मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा । असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ 41॥ सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् । विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् ॥ 42॥ अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम । दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ॥ 43॥ ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया । आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः ॥ 44॥ यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः । तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ 45॥ ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे । एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ॥ 46॥ आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च । लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ॥ 47॥ मार्कण्डेय उवाच॥ इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः । प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः ॥ 48॥ एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये । आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ॥ 49॥ यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः । स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः ॥ 50॥ अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् । दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा ॥ 51॥ स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः । आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ॥ 52॥ एष धाता विधाता च संहर्ता चैव सात्वतः । श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ॥ 53॥ दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता । आदिदेवमजं विष्णुं पुरुषं पीतवाससम् ॥ 54॥ सर्वेषामेव भूतानां पिता माता च माधवः । गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ॥ 55॥ \hrule \medskip 188 \medskip वैशम्पायन उवाच॥ एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ । द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् ॥ 1॥ स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना । सान्त्वयामास मानार्हान्मन्यमानो यथाविधि ॥ 2॥ युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् । पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् ॥ 3॥ आश्चर्यभूतं भवतः श्रुतं नो वदतां वर । मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥ 4॥ अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम । समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ॥ 5॥ किंवीर्या मानवास्तत्र किमाहारविहारिणः । किमायुषः किंवसना भविष्यन्ति युगक्षये ॥ 6॥ कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम् । विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥ 7॥ इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत । रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः ॥ 8॥ मार्कण्डेय उवाच॥ भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ । कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥ 9॥ कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः । वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा ॥ 10॥ अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः । त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥ 11॥ त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति । चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ॥ 12॥ आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव । मनुष्याणामनुयुगं ह्रसतीति निबोध मे ॥ 13॥ राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर । व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ॥ 14॥ सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः । सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ॥ 15॥ आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् । विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति ॥ 16॥ लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः । वैरबद्धा भविष्यन्ति परस्परवधेप्सवः ॥ 17॥ ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम् । शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ॥ 18॥ अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः । ईदृशो भविता लोको युगान्ते पर्युपस्थिते ॥ 19॥ वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः । भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ॥ 20॥ मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् । गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ॥ 21॥ अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः । अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥ 22॥ सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः । ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥ 23॥ श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः । तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥ 24॥ पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च । अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥ 25॥ न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः । न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः ॥ 26॥ निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः । एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥ 27॥ पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा । निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ॥ 28॥ म्लेच्छभूतं जगत्सर्वं निश्क्रियं यज्ञवर्जितम् । भविष्यति निरानन्दमनुत्सवमथो तथा ॥ 29॥ प्रायशः कृपणानां हि तथा बन्धुमतामपि । विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥ 30॥ अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः । तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः ॥ 31॥ परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ॥ 31॥ सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः । परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः ॥ 32॥ भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥ 32॥ अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः । केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥ 33॥ आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च । भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ॥ 34॥ न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते । स्वयङ्ग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते ॥ 35॥ राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः । सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ 36॥ म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत । हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते ॥ 37॥ सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः । स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥ 38॥ भीरवः शूरमानीनः शूरा भीरुविषादिनः । न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥ 39॥ एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् । अधर्मो वर्धति महान्न च धर्मः प्रवर्तते ॥ 40॥ ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप । एकवर्णस्तदा लोको भविष्यति युगक्षये ॥ 41॥ न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा । भार्या च पतिशुश्रूषां न करिष्यति काचन ॥ 42॥ ये यवान्ना जनपदा गोधूमान्नास्तथैव च । तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ 43॥ स्वैराहाराश्च पुरुषा योषितश्च विशां पते । अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ 44॥ म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर । न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः ॥ 45॥ न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः । तमोग्रस्तस्तदा लोको भविष्यति नराधिप ॥ 46॥ परमायुश्च भविता तदा वर्षाणि षोडश । ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 47॥ पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते । सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥ 48॥ पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति । युगान्ते राजशार्दूल न तोषमुपयास्यति ॥ 49॥ अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति । न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥ 50॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ॥ 51॥ म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु । भाविनः पश्चिमे काले मनुष्या नात्र संशयः ॥ 52॥ क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् । युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति ॥ 53॥ ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा । आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते ॥ 54॥ स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः । भवितारो जनाः सर्वे सम्प्राप्ते युगसङ्क्षये ॥ 55॥ आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः । भविता सङ्क्षयो लोके जीवितस्य च देहिनाम् ॥ 56॥ तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् । ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते ॥ 57॥ हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः । त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ॥ 58॥ जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः । यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् ॥ 59॥ आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च । प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥ 60॥ दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः । कुराजभिश्च सततं करभारप्रपीडिताः ॥ 61॥ धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये । विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ 62॥ शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः । श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥ 63॥ विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः । एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ॥ 64॥ शूद्राः परिचरिष्यन्ति न द्विजान्युगसङ्क्षये ॥ 64॥ आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च । देवस्थानेषु चैत्येषु नागानामालयेषु च ॥ 65॥ एडूकचिह्ना पृथिवी न देवगृहभूषिता । भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥ 66॥ यदा रौद्रा धर्महीना मांसादाः पानपास्तथा । भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम् ॥ 67॥ पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् । प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम् ॥ 68॥ अकालवर्षी पर्जन्यो भविष्यति गते युगे । अक्रमेण मनुष्याणां भविष्यति तदा क्रिया ॥ 69॥ विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह ॥ 69॥ मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् । करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ॥ 70॥ निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः । आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः ॥ 71॥ एवं पर्याकुले लोके मर्यादा न भविष्यति । न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥ 72॥ आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् । अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः ॥ 73॥ अभावः सर्वभूतानां युगान्ते च भविष्यति ॥ 73॥ दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च । ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा ॥ 74॥ उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥ 74॥ षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति । तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ॥ 75॥ कबन्धान्तर्हितो भानुरुदयास्तमये तदा ॥ 75॥ अकालवर्षी च तदा भविष्यति सहस्रदृक् । सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 76॥ अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः । भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः ॥ 77॥ पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये । सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥ 78॥ अपर्वणि महाराज सूर्यं राहुरुपैष्यति । युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति ॥ 79॥ पानीयं भोजनं चैव याचमानास्तदाध्वगाः । न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ 80॥ निर्घातवायसा नागाः शकुनाः समृगद्विजाः । रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 81॥ मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा । जनं परिजनं चापि युगान्ते पर्युपस्थिते ॥ 82॥ अथ देशान्दिशश्चापि पत्तनानि पुराणि च । क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ 83॥ हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः । विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥ 84॥ ततस्तुमुलसङ्घाते वर्तमाने युगक्षये । द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥ 85॥ ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये । भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥ 86॥ यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती । एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥ 87॥ कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च । प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ॥ 88॥ क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥ 88॥ कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः । उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥ 89॥ सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे । मनसा तस्य सर्वाणि वाहनान्यायुधानि च ॥ 90॥ उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥ 90॥ स धर्मविजयी राजा चक्रवर्ती भविष्यति । स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति ॥ 91॥ उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः । स सङ्क्षेपो हि सर्वस्य युगस्य परिवर्तकः ॥ 92॥ स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः । उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः ॥ 93॥ \hrule \medskip 189 \medskip मार्कण्डेय उवाच॥ ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् । वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥ 1॥ स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः । वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति ॥ 2॥ तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः । विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ॥ 3॥ कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च । स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च ॥ 4॥ संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् । कल्किश्चरिष्यति महीं सदा दस्युवधे रतः ॥ 5॥ हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः । विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम् ॥ 6॥ ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत । भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा ॥ 7॥ आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा । यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ॥ 8॥ ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः । आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः ॥ 9॥ जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह । सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ॥ 10॥ नरा दानेषु निरता व्रतेषु नियमेषु च । जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ॥ 11॥ पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम् ॥ 11॥ व्यवहाररता वैश्या भविष्यन्ति कृते युगे । षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥ 12॥ शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च । एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ॥ 13॥ पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः ॥ 13॥ सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव । एतत्ते सर्वमाख्यातमतीतानागतं मया ॥ 14॥ वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ॥ 14॥ एवं संसारमार्गा मे बहुशश्चिरजीविना । दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् ॥ 15॥ इदं चैवापरं भूयः सह भ्रातृभिरच्युत । धर्मसंशयमोक्षार्थं निबोध वचनं मम ॥ 16॥ धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर । धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति ॥ 17॥ निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ । न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ॥ 18॥ ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया ॥ 18॥ वैशम्पायन उवाच॥ मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः । उवाच वचनं धीमान्परमं परमद्युतिः ॥ 19॥ कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने । कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ॥ 20॥ मार्कण्डेय उवाच॥ दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः । अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः ॥ 21॥ चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय ॥ 21॥ प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय । अलं ते मानमाश्रित्य सततं परवान्भव ॥ 22॥ विजित्य पृथिवीं सर्वां मोदमानः सुखी भव । एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ॥ 23॥ न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि । तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ॥ 24॥ एष कालो महाबाहो अपि सर्वदिवौकसाम् । मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः ॥ 25॥ मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ । अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥ 26॥ जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ । कर्मणा मनसा वाचा सर्वमेतत्समाचर ॥ 27॥ युधिष्ठिर उवाच॥ यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् । तथा करिष्ये यत्नेन भवतः शासनं विभो ॥ 28॥ न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः । करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥ 29॥ वैशम्पायन उवाच॥ श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः । प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना ॥ 30॥ तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः । विस्मिताः समपद्यन्त पुराणस्य निवेदनात् ॥ 31॥ \hrule \medskip मण्डूकोपाख्यानम् 190 \medskip वैशम्पायन उवाच॥ भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥ 1॥ अथाचष्ट मार्कण्डेयः ॥ 2॥ अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् ॥ 3॥ तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ॥ 4॥ अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् तच्च विवेश ॥ 5॥ ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ 6॥ अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ॥ 7॥ ततः शयानो मधुरं गीतशब्दमशृणोत् ॥ 8॥ स श्रुत्वाचिन्तयत् नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति ॥ 9॥ अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ॥ 10॥ अथ सा राज्ञः समीपे पर्यक्रामत् ॥ 11॥ तामब्रवीद्राजा कस्यासि सुभगे त्वमिति ॥ 12॥ सा प्रत्युवाच कन्यास्मीति ॥ 13॥ तां राजोवाच अर्थी त्वयाहमिति ॥ 14॥ अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुम् नान्यथेति ॥ 15॥ तां राजा समयमपृच्छत् ॥ 16॥ ततः कन्येदमुवाच उदकं मे न दर्शयितव्यमिति ॥ 17॥ स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते ॥ 18॥ तत्रैवासीने राजनि सेनान्वगच्छत् पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ॥ 19॥ पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते नान्यत्किञ्चनापश्यत् ॥ 20॥ अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् किमत्र प्रयोजनं वर्तत इति ॥ 21॥ अथाब्रुवंस्ताः स्त्रियः अपूर्वमिव पश्याम उदकं नात्र नीयतेति ॥ 22॥ अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् वनमिदमुदारमनुदकम् साध्वत्र रम्यतामिति ॥ 23॥ स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ॥ 24॥ तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ॥ 25॥ दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ॥ 26॥ अथ तां देवीं स राजाब्रवीत् साध्ववतर वापीसलिलमिति ॥ 27॥ सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् न पुनरुदमज्जत् ॥ 28॥ तां मृगयमाणो राजा नापश्यत् ॥ 29॥ वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास सर्वमण्डूकवधः क्रियतामिति यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ॥ 30॥ अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ 31॥ ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ॥ 32॥ उपेत्य चैनमुवाच मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ॥ 33॥ श्लोकौ चात्र भवतः मा मण्डूकाञ्जिघांस त्वं कोपं सन्धारयाच्युत । प्रक्षीयते धनोद्रेको जनानामविजानताम् ॥ 34॥ प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे । अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ 35॥ तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच न हि क्षम्यते तन्मया हनिष्याम्येतान् एतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूकाः नार्हसि विद्वन्मामुपरोद्धुमिति ॥ 36॥ स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन् अहमायुर्नाम मण्डूकराजः मम सा दुहिता सुशोभना नाम तस्या दौःशील्यमेतत् बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ॥ 37॥ तमब्रवीद्राजा तयास्म्यर्थी सा मे दीयतामिति ॥ 38॥ अथैनां राज्ञे पितादात् अब्रवीच्चैनाम् एनं राजानं शुश्रूषस्वेति ॥ 39॥ स उवाच दुहितरम् यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ॥ 40॥ स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् अनुगृहीतोऽस्मीति ॥ 41॥ स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ॥ 42॥ अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ 43॥ अथ कदाचिच्छलो मृगयामचरत् मृगं चासाद्य रथेनान्वधावत् ॥ 44॥ सूतं चोवाच शीघ्रं मां वहस्वेति ॥ 45॥ स तथोक्तः सूतो राजानमब्रवीत् मा क्रियतामनुबन्धः नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ॥ 46॥ ततोऽब्रवीद्राजा सूतम् आचक्ष्व मे वाम्यौ हन्मि वा त्वामिति ॥ 47॥ स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ 48॥ अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं याहीति ॥ 49॥ स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् भगवन्मृगो मया विद्धः पलायते तं सम्भावयेयम् अर्हसि मे वाम्यौ दातुमिति ॥ 50॥ तमब्रवीदृषिः ददानि ते वाम्यौ कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ॥ 51॥ स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतम् अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् नैतौ प्रतिदेयौ वामदेवायेति ॥ 52॥ एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥ 53॥ अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे प्रतिनिर्यातयति अहो कष्टमिति ॥ 54॥ मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ॥ 55॥ स गत्वैवं तं राजानमब्रवीत् ॥ 56॥ तं राजा प्रत्युवाच राज्ञामेतद्वाहनम् अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् किं च ब्राह्मणानामश्वैः कार्यम् साधु प्रतिगम्यतामिति ॥ 57॥ स गत्वैवमुपाध्यायायाचष्ट ॥ 58॥ तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् न चादाद्राजा ॥ 59॥ वामदेव उवाच॥ प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम् । मा त्वा वधीद्वरुणो ghorapAshai;rbrahmakShatrasyAntare वर्तमानः ॥ 60॥ राजोवाच॥ अनड्वाहौ सुव्रतौ साधु dAntA;vetadviprANAM वाहनं वामदेव । ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति ॥ 61॥ वामदेव उवाच॥ छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति । अस्मिंस्तु लोके मम yAnameta;dasmadvidhAnAmapareShAM च राजन् ॥ 62॥ राजोवाच॥ चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरङ्गाः । तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि ॥ 63॥ वामदेव उवाच॥ घोरं व्रतं brAhmaNasyaitadAhu;retadrAjanyadihAjIvamAnaH | अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा ॥ 64॥ राजोवाच॥ ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा । ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ 65॥ वामदेव उवाच॥ नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा । यस्त्वेवं ब्रह्म तपसान्वेति vidvAM;stena श्रेष्ठो भवति हि जीवमानः ॥ 66॥ मार्कण्डेय उवाच॥ एवमुक्ते वामदेवेन rAja;nsamuttasthU राक्षसा घोररूपाः । तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ 67॥ इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि । नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति ॥ 68॥ एवं ब्रुवन्नेव स yAtudhAnai;rhato जगामाशु महीं क्षितीशः । ततो विदित्वा नृपतिं nipAtita;mikShvAkavo वै दलमभ्यषिञ्चन् ॥ 69॥ राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः । दलं राजानं ब्राह्मणानां हि deya;mevaM राजन्सर्वधर्मेषु दृष्टम् ॥ 70॥ बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ । एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात् ॥ 71॥ एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर सङ्गृहीतम् । येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः ॥ 72॥ वामदेव उवाच॥ जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र । तं जहि त्वं madvachanAtpraNunna;stUrNaM प्रियं सायकैर्घोररूपैः ॥ 73॥ मार्कण्डेय उवाच॥ एवमुक्तो वामदेवेन rAja;nnantaHpure राजपुत्रं जघान । स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे ॥ 74॥ इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य । आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ 75॥ वामदेव उवाच॥ यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि । न त्वमेनं शरवर्यं विमोक्तुं; सन्धातुं वा शक्ष्यसि मानवेन्द्र ॥ 76॥ राजोवाच॥ इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम् । न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः ॥ 77॥ वामदेव उवाच॥ संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम् । मार्कण्डेय उवाच॥ ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे । यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम् ॥ 79॥ ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ 79॥ वामदेव उवाच॥ त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते । प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ 80॥ राजपुत्र्युवाच॥ वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता । शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य ॥ 81॥ मार्कण्डेय उवाच॥ श्रुत्वा वचः स मुनी rAjaputryA;stathAstviti प्राह कुरुप्रवीर । ततः स राजा मुदितो बभूव; वाम्यौ चास्मै सम्प्रददौ प्रणम्य ॥ 82॥ \hrule \medskip इन्द्रद्युम्नोपाख्यानम् 191 \medskip वैशम्पायन उवाच॥ मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ 1॥ स तानुवाच अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः कीर्तिस्ते व्युच्छिन्नेति स मामुपातिष्ठत् अथ प्रत्यभिजानाति मां भवानिति ॥ 2॥ तमहमब्रुवम् न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ॥ 3॥ अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः स भवन्तं यदि जानीयात् प्रकृष्टे चाध्वनि हिमवान् तत्रासौ प्रतिवसतीति ॥ 4॥ स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ॥ 5॥ अथैनं स राजर्षिः पर्यपृच्छत् प्रत्यभिजानाति मां भवानिति ॥ 6॥ स मुहूर्तं ध्यात्वाब्रवीदेनम् नाभिजाने भवन्तमिति ॥ 7॥ स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ 8॥ स एवमुक्तोऽब्रवीदेनम् अस्ति खल्विन्द्रद्युम्नसरो नाम तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति सोऽस्मत्तश्चिरजाततरः तं पृच्छेति ॥ 9॥ तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ॥ 10॥ सोऽस्माभिः पृष्टः भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ॥ 11॥ स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥ 12॥ ततः सोऽस्माभिः पृष्टः अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ॥ 13॥ स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति स मत्तश्चिरजाततर इति स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ॥ 14॥ ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम् साध्वागम्यतां तावदिति ॥ 15॥ एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ॥ 16॥ आगतं चैनं वयमपृच्छाम भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥ 17॥ स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत् किमहमेनं न प्रत्यभिजानामि अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् अत्र चाहं प्रतिवसामीति ॥ 18॥ अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ॥ 19॥ वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गः यथोचितं स्थानमभिपद्यस्व कीर्तिमानसि अव्यग्रो याहीति ॥ 20॥ दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ 21॥ अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते ॥ 22॥ तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि । विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ॥ 23॥ इत्येतच्छ्रुत्वा स राजाब्रवीत् तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥ 24॥ स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ॥ 25॥ एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ॥ 26॥ पाण्डवाश्चोचुः प्रीताः साधु शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ॥ 27॥ अथैनानब्रवीदसौ ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ॥ 28॥ \hrule \medskip धुन्धुमारोपाख्यानम् 192 \medskip वैशम्पायन उवाच॥ युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ । मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥ 1॥ विदितास्तव धर्मज्ञ देवदानवराक्षसाः । राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥ 2॥ न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ॥ 2॥ कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् । एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ॥ 3॥ कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः । कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥ 4॥ एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम । विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥ 5॥ मार्कण्डेय उवाच॥ हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर । धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥ 6॥ यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः । धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥ 7॥ महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत । मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥ 8॥ उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् । आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ॥ 9॥ तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् । दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥ 10॥ त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः । स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ 11॥ ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥ 11॥ शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ । निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ॥ 12॥ बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ 12॥ ऊरू ते पर्वता देव खं नाभिर्मधुसूदन । पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ॥ 13॥ इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः । प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ 14॥ त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर । योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥ 15॥ त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् । भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥ 16॥ देवानां मानुषाणां च सर्वभूतसुखावहः । त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ॥ 17॥ असुराणां समृद्धानां विनाशश्च त्वया कृतः ॥ 17॥ तव विक्रमणैर्देवा निर्वाणमगमन्परम् । पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ॥ 18॥ त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः । आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥ 19॥ एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना । उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥ 20॥ उत्तङ्क उवाच॥ पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् । पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥ 21॥ विष्णुरुवाच॥ प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम । अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥ 22॥ एवं सञ्छन्द्यमानस्तु वरेण हरिणा तदा । उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥ 23॥ यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः । धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ॥ 24॥ अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ॥ 24॥ विष्णुरुवाच॥ सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज । प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ॥ 25॥ त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥ 25॥ उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः । तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥ 26॥ बृहदश्व इति ख्यातो भविष्यति महीपतिः । तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ॥ 27॥ स योगबलमास्थाय मामकं पार्थिवोत्तमः । शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥ 28॥ मार्कण्डेय उवाच॥ उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत । \hrule \medskip 193 \medskip मार्कण्डेय उवाच॥ इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् । प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥ 1॥ शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् । अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥ 2॥ विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् । आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥ 3॥ जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ॥ 4॥ बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ॥ 4॥ कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ 5॥ कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् । समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् ॥ 6॥ कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥ 6॥ पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः । जगाम तपसे धीमांस्तपोवनममित्रहा ॥ 7॥ अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर । वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥ 8॥ तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् । न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ॥ 9॥ उत्तङ्क उवाच॥ भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि । निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ॥ 10॥ त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना । भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ 11॥ पालने हि महान्धर्मः प्रजानामिह दृश्यते । न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी ॥ 12॥ ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते । प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ॥ 13॥ रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥ 13॥ निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव । ममाश्रमसमीपे वै समेषु मरुधन्वसु ॥ 14॥ समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः । बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥ 15॥ तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः । मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ॥ 16॥ अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः । तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥ 17॥ शेते लोकविनाशाय तप आस्थाय दारुणम् । त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥ 18॥ अवध्यो देवतानां स दैत्यानामथ रक्षसाम् । नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ॥ 19॥ अवाप्य स वरं राजन्सर्वलोकपितामहात् ॥ 19॥ तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा । प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥ 20॥ क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै । संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते ॥ 21॥ यदा तदा भूश्चलति सशैलवनकानना ॥ 21॥ तस्य निःश्वासवातेन रज उद्धूयते महत् । आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ 22॥ सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ॥ 22॥ तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे । तं विनाशय राजेन्द्र लोकानां हितकाम्यया ॥ 23॥ लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥ 23॥ त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः । तेजसा तव तेजश्च विष्णुराप्याययिष्यति ॥ 24॥ विष्णुना च वरो दत्तो मम पूर्वं ततो वधे । यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ॥ 25॥ तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥ 25॥ तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् । तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् ॥ 26॥ न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥ 27॥ \hrule \medskip 194 \medskip मार्कण्डेय उवाच॥ स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः । उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् ॥ 1॥ न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति । पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥ 2॥ धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि । प्रियं वै सर्वमेतत्ते करिष्यति न संशयः ॥ 3॥ पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः । विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि साम्प्रतम् ॥ 4॥ तथास्त्विति च तेनोक्तो मुनिनामिततेजसा । स तमादिश्य तनयमुत्तङ्काय महात्मने ॥ 5॥ क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥ 5॥ युधिष्ठिर उवाच॥ क एष भगवन्दैत्यो महावीर्यस्तपोधन । कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥ 6॥ एवं महाबलो दैत्यो न श्रुतो मे तपोधन । एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ॥ 7॥ सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥ 7॥ मार्कण्डेय उवाच॥ शृणु राजन्निदं सर्वं यथावृत्तं नराधिप । एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे ॥ 8॥ प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥ 8॥ प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः । सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह ॥ 9॥ नागस्य भोगे महति शेषस्यामिततेजसः ॥ 9॥ लोककर्ता महाभाग भगवानच्युतो हरिः । नागभोगेन महता परिरभ्य महीमिमाम् ॥ 10॥ स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् । नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः ॥ 11॥ साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे ॥ 11॥ चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः । स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ॥ 12॥ कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ । मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ॥ 13॥ शयानं शयने दिव्ये नागभोगे महाद्युतिम् । बहुयोजनविस्तीर्णे बहुयोजनमायते ॥ 14॥ किरीटकौस्तुभधरं पीतकौशेयवाससम् । दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा ॥ 15॥ सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ॥ 15॥ विस्मयः सुमहानासीन्मधुकैटभयोस्तदा । दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् ॥ 16॥ वित्रासयेतामथ तौ ब्रह्माणममितौजसम् । वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः ॥ 17॥ अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥ 17॥ अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ । दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ॥ 18॥ ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ॥ 18॥ तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ । प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥ 19॥ आवां वरय देव त्वं वरदौ स्वः सुरोत्तम । दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥ 20॥ भगवानुवाच॥ प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम । युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान् ॥ 21॥ वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ । एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥ 22॥ मधुकैटभावूचतुः॥ अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा । सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ॥ 23॥ बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ । धर्मे तपसि दाने च शीलसत्त्वदमेषु च ॥ 24॥ उपप्लवो महानस्मानुपावर्तत केशव । उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ॥ 25॥ आवामिच्छावहे देव कृतमेकं त्वया विभो । अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम ॥ 26॥ पुत्रत्वमभिगच्छाव तव चैव सुलोचन । वर एष वृतो देव तद्विद्धि सुरसत्तम ॥ 27॥ भगवानुवाच॥ बाढमेवं करिष्यामि सर्वमेतद्भविष्यति । मार्कण्डेय उवाच॥ विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् । अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ॥ 29॥ स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा । मधुकैटभयो राजञ्शिरसी मधुसूदनः ॥ 30॥ चक्रेण शितधारेण न्यकृन्तत महायशाः ॥ 30॥ \hrule \medskip 195 \medskip मार्कण्डेय उवाच॥ धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः । स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ 1॥ अतिष्ठदेकपादेन कृशो धमनिसन्ततः । तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो ॥ 2॥ देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् । अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ 3॥ एवं भवतु गच्छेति तमुवाच पितामहः । स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह ॥ 4॥ स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः । अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् ॥ 5॥ स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः । बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् ॥ 6॥ समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः । आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ॥ 7॥ बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो ॥ 7॥ अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा । मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ 8॥ शेते लोकविनाशाय तपोबलसमाश्रितः । उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ 9॥ एतस्मिन्नेव काले तु सभृत्यबलवाहनः । कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ 10॥ सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः । प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् ॥ 11॥ तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः । उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ॥ 12॥ तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ 13॥ दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् । देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः ॥ 14॥ शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः । विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ॥ 15॥ अन्तरिक्षे विमानानि देवतानां युधिष्ठिर । तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥ 16॥ कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः । देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ 17॥ नारायणेन कौरव्य तेजसाप्यायितस्तदा । स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् ॥ 18॥ अर्णवं खानयामास कुवलाश्वो महीपतिः । कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे ॥ 19॥ सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः । आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् ॥ 20॥ दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ 20॥ ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् । सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥ 21॥ कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः । अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥ 22॥ पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः ॥ 22॥ स वध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः । क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ॥ 23॥ आस्याद्वमन्पावकं स संवर्तकसमं तदा । तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ॥ 24॥ मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव । क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ॥ 25॥ सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ 25॥ तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम । तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ॥ 26॥ आससाद महातेजाः कुवलाश्वो महीपतिः ॥ 26॥ तस्य वारि महाराज सुस्राव बहु देहतः । तदापीयत तत्तेजो राजा वारिमयं नृप ॥ 27॥ योगी योगेन वह्निं च शमयामास वारिणा ॥ 27॥ ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् । ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै ॥ 28॥ सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् । सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः ॥ 29॥ धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ॥ 29॥ प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा । वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा ॥ 30॥ अतीव मुदितो राजन्निदं वचनमब्रवीत् ॥ 30॥ दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः । सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ॥ 31॥ धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः ॥ 31॥ तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः । ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता ॥ 32॥ सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् । देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे ॥ 33॥ तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् । दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत ॥ 34॥ तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ॥ 34॥ एवं स निहतस्तेन कुवलाश्वेन सत्तम । धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः ॥ 35॥ कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः । नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् ॥ 36॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ 37॥ इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् । शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ 38॥ आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु । न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः ॥ 39॥ \hrule \medskip पतिव्रतोपाख्यानम् 196 \medskip वैशम्पायन उवाच॥ ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् । पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् ॥ 1॥ श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् । कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः ॥ 2॥ प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम । सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥ 3॥ पिता माता च भगवन्गाव एव च सत्तम । यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥ 4॥ मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः । पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ॥ 5॥ पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो । निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ॥ 6॥ पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ॥ 6॥ भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो । मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज ॥ 7॥ स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् । साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः ॥ 8॥ दुष्करं बत कुर्वन्ति पितरो मातरश्च वै ॥ 8॥ एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत । कुक्षिणा दश मासांश्च गर्भं सन्धारयन्ति याः ॥ 9॥ नार्यः कालेन सम्भूय किमद्भुततरं ततः ॥ 9॥ संशयं परमं प्राप्य वेदनामतुलामपि । प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥ 10॥ पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम ॥ 10॥ ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः । स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥ 11॥ क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज । धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना ॥ 12॥ एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर । श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥ 13॥ मार्कण्डेय उवाच॥ हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् । तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥ 14॥ मातरं सदृशीं तात पितॄनन्ये च मन्यते । दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥ 15॥ तपसा देवतेज्याभिर्वन्दनेन तितिक्षया । अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् ॥ 16॥ एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् । चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥ 17॥ आशंसते च पुत्रेषु पिता माता च भारत । यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च ॥ 18॥ तयोराशां तु सफलां यः करोति स धर्मवित् । पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा ॥ 19॥ इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ॥ 19॥ नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् । या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते ॥ 20॥ एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर । प्रतिव्रतानां नियतं धर्मं चावहितः शृणु ॥ 21॥ \hrule \medskip 197 \medskip मार्कण्डेय उवाच॥ कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः । तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥ 1॥ साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः । स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥ 2॥ उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत । तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥ 3॥ तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः । भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ॥ 4॥ अपध्याता च विप्रेण न्यपतद्वसुधातले । बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् ॥ 5॥ कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः ॥ 5॥ अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः । इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ॥ 6॥ ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ । प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः ॥ 7॥ देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः । शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ॥ 8॥ एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम् । भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥ 9॥ सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् । पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् ॥ 10॥ प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा । आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥ 11॥ उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर । दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥ 12॥ न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् । तं सर्वभावोपगता पतिशुश्रूषणे रता ॥ 13॥ साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी । भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते ॥ 14॥ देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा । शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥ 15॥ सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् । कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥ 16॥ व्रीडिता साभवत्साध्वी तदा भरतसत्तम । भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥ 17॥ ब्राह्मण उवाच॥ किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने । उपरोधं कृतवती न विसर्जितवत्यसि ॥ 18॥ मार्कण्डेय उवाच॥ ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा । दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ॥ 19॥ क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् । स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ॥ 20॥ ब्राह्मण उवाच॥ ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः । गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ 21॥ इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि । अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥ 22॥ ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ॥ 22॥ स्त्र्युवाच॥ नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः । अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥ 23॥ जानामि तेजो विप्राणां महाभाग्यं च धीमताम् । अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥ 24॥ तथैव दीप्ततपसां मुनीनां भावितात्मनाम् । येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ॥ 25॥ ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् । अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ 26॥ प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् । क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ॥ 27॥ अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ । पतिशुश्रूषया धर्मो यः स मे रोचते द्विज ॥ 28॥ दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् । अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ॥ 29॥ शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् । बलाका हि त्वया दग्धा रोषात्तद्विदितं मम ॥ 30॥ क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम । यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥ 31॥ यो वदेदिह सत्यानि गुरुं सन्तोषयेत च । हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ॥ 32॥ जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः । कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ॥ 33॥ यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः । सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ॥ 34॥ योऽध्यापयेदधीयीत यजेद्वा याजयीत वा । दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥ 35॥ ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः । स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ॥ 36॥ यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् । सत्यं तथा व्याहरतां नानृते रमते मनः ॥ 37॥ धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् । इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥ 38॥ सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ॥ 38॥ दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः । श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ॥ 39॥ बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम । भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ॥ 40॥ न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः ॥ 40॥ मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः । मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ 41॥ तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ॥ 41॥ अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित । स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः ॥ 42॥ ब्राह्मण उवाच॥ प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने । उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् ॥ 43॥ स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ॥ 43॥ मार्कण्डेय उवाच॥ तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ । विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम ॥ 44॥ \hrule \medskip ब्राह्मणव्याधसंवादः 198 \medskip मार्कण्डेय उवाच॥ चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः । विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥ 1॥ चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् । श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ॥ 2॥ कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल । तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥ 3॥ इति सञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः । बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥ 4॥ सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥ 4॥ अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च । ततो जगाम मिथिलां जनकेन सुरक्षिताम् ॥ 5॥ धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् । गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ॥ 6॥ प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् । पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ॥ 7॥ अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् । हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ॥ 8॥ सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् । धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ॥ 9॥ अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् । मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ॥ 10॥ आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ॥ 10॥ स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः । आजगाम यतो विप्रः स्थित एकान्त आसने ॥ 11॥ व्याध उवाच॥ अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम । अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ॥ 12॥ एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति । जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥ 13॥ मार्कण्डेय उवाच॥ श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः । द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥ 14॥ अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् । गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ॥ 15॥ बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् । अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ॥ 16॥ प्रविश्य च गृहं रम्यमासनेनाभिपूजितः । पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ॥ 17॥ ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् । कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ॥ 18॥ अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥ 18॥ व्याध उवाच॥ कुलोचितमिदं कर्म पितृपैतामहं मम । वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥ 19॥ धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् । प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥ 20॥ सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च । देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥ 21॥ न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम् । कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥ 22॥ कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् । दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ॥ 23॥ कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः । ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ॥ 24॥ राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः । विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥ 25॥ भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते । मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥ 26॥ जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते । स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ॥ 27॥ स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् । दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ॥ 28॥ सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति । श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥ 29॥ राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् । सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥ 30॥ परेण हि हतान्ब्रह्मन्वराहमहिषानहम् । न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥ 31॥ न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् । सदोपवासी च तथा नक्तभोजी तथा द्विज ॥ 32॥ अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् । प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ॥ 33॥ व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान् । अधर्मो वर्धते चापि सङ्कीर्यन्ते तथा प्रजाः ॥ 34॥ उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च । क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ॥ 35॥ पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥ 35॥ स एष राजा जनकः सर्वं धर्मेण पश्यति । अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ॥ 36॥ ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः । सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ॥ 37॥ ये जीवन्ति स्वधर्मेण सम्भुञ्जन्ते च पार्थिवाः । न किञ्चिदुपजीवन्ति दक्षा उत्थानशीलिनः ॥ 38॥ शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता । यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥ 39॥ त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ॥ 39॥ मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः । न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ 40॥ प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् । न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ॥ 41॥ कर्म चेत्किञ्चिदन्यत्स्यादितरन्न समाचरेत् । यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ 42॥ न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् । आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥ 43॥ कर्म चैतदसाधूनां वृजिनानामसाधुवत् । न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ॥ 44॥ अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥ 44॥ महादृतिरिवाध्मातः पापो भवति नित्यदा । मूढानामवलिप्तानामसारं भाषितं भवेत् ॥ 45॥ दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ 45॥ न लोके राजते मूर्खः केवलात्मप्रशंसया । अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ॥ 46॥ अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् । न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ॥ 47॥ विकर्मणा तप्यमानः पापाद्विपरिमुच्यते । नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ 48॥ कर्मणा येन तेनेह पापाद्द्विजवरोत्तम । एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ॥ 49॥ पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् । धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् ॥ 50॥ पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः । चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ 51॥ वसनस्येव छिद्राणि साधूनां विवृणोति यः । पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ॥ 52॥ मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ॥ 52॥ यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति । एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥ 53॥ पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम । लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ॥ 54॥ अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥ 54॥ तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः । सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ 55॥ मार्कण्डेय उवाच॥ स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत । शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥ 56॥ एतन्महामते व्याध प्रब्रवीहि यथातथम् ॥ 56॥ व्याध उवाच॥ यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम । पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ 57॥ कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् । धर्म इत्येव सन्तुष्टास्ते शिष्टाः शिष्टसंमताः ॥ 58॥ न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् । आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥ 59॥ गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च । एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥ 60॥ शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः । यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥ 61॥ वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः । दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥ 62॥ ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः । अपथा गच्छतां तेषामनुयातापि पीड्यते ॥ 63॥ ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः । धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ॥ 64॥ नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः । उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥ 65॥ नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् । त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥ 66॥ कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् । नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥ 67॥ क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान् । शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ॥ 68॥ अहिंसा सत्यवचनं सर्वभूतहितं परम् । अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ॥ 69॥ सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ 69॥ सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् । आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ॥ 70॥ यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते । पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥ 71॥ आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः । अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥ 72॥ अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः । ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ॥ 73॥ त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः । गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥ 74॥ तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् । स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ॥ 75॥ तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् । धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥ 76॥ आस्तिका मानहीनाश्च द्विजातिजनपूजकाः । श्रुतवृत्तोपसम्पन्नाः ते सन्तः स्वर्गगामिनः ॥ 77॥ वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः । शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥ 78॥ पारणं चापि विद्यानां तीर्थानामवगाहनम् । क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥ 79॥ सर्वभूतदयावन्तो अहिंसानिरताः सदा । परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ॥ 80॥ शुभानामशुभानां च कर्मणां फलसञ्चये । विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥ 81॥ न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः । सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ॥ 82॥ दातारः संविभक्तारो दीनानुग्रहकारिणः । सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥ 83॥ सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः । दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥ 84॥ पीडया च कलत्रस्य भृत्यानां च समाहिताः । अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ॥ 85॥ लोकयात्रां च पश्यन्तो धर्ममात्महितानि च । एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ॥ 86॥ अहिंसा सत्यवचनमानृशंस्यमथार्जवम् । अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ 87॥ धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः । अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥ 88॥ त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् । न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ॥ 89॥ सर्वत्र च दयावन्तः सन्तः करुणवेदिनः । गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ॥ 90॥ शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ॥ 90॥ अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता । कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ॥ 91॥ कर्मणा श्रुतसम्पन्नं सतां मार्गमनुत्तमम् । शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ॥ 92॥ प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् । प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ॥ 93॥ अतिपुण्यानि पापानि तानि द्विजवरोत्तम ॥ 93॥ एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् । शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥ 94॥ \hrule \medskip 199 \medskip मार्कण्डेय उवाच॥ स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर । यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥ 1॥ विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् । पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ॥ 2॥ दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ॥ 2॥ विधिना विहिते पूर्वं निमित्तं घातको भवेत् । निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥ 3॥ येषां हतानां मांसानि विक्रीणामो वयं द्विज । तेषामपि भवेद्धर्म उपभोगेन भक्षणात् ॥ 4॥ देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् ॥ 4॥ ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः । अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥ 5॥ आत्ममांसप्रदानेन शिबिरौशीनरो नृपः । स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥ 6॥ राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज । द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ॥ 7॥ समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः । अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥ 8॥ चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः ॥ 8॥ अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः । यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ॥ 9॥ संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ 9॥ यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा । भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम ॥ 10॥ अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे । देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा ॥ 11॥ यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् ॥ 11॥ अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः । भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥ 12॥ सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते । सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज ॥ 13॥ शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥ 13॥ स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम । पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ॥ 14॥ स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते । स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः ॥ 15॥ पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति । धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ॥ 16॥ द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता । कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥ 17॥ कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् ॥ 17॥ दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा । द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥ 18॥ अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम ॥ 18॥ कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता । कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् ॥ 19॥ जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ॥ 19॥ धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम । सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते ॥ 20॥ अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च । वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज ॥ 21॥ जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च । उदके बहवश्चापि तत्र किं प्रतिभाति ते ॥ 22॥ सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः । मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते ॥ 23॥ सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम । प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ॥ 24॥ चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् । पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥ 25॥ उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः । ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते ॥ 26॥ जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा । अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥ 27॥ अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा । के न हिंसन्ति जीवन्वै लोकेऽस्मिन्द्विजसत्तम ॥ 28॥ बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥ 28॥ अहिंसायां तु निरता यतयो द्विजसत्तम । कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥ 29॥ आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः । महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥ 30॥ सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः । सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ॥ 31॥ समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि । गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः ॥ 32॥ बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम । धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥ 33॥ वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु । स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥ 34॥ \hrule \medskip 200 \medskip मार्कण्डेय उवाच॥ धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर । विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ॥ 1॥ श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् । सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ॥ 2॥ प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् । अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ॥ 3॥ यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा । विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥ 4॥ यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम । अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥ 5॥ विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् । आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥ 6॥ मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम । सुखदुःखविपर्यासो यदा समुपपद्यते ॥ 7॥ नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥ 7॥ यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् । यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ॥ 8॥ संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः । दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥ 9॥ भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥ 10॥ अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति । कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥ 11॥ देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः । दशमासधृता गर्भे जायन्ते कुलपांसनाः ॥ 12॥ अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः । विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ 13॥ कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः । आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ॥ 14॥ ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः । व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥ 15॥ येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः । न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥ 16॥ अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः । दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥ 17॥ इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् । स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥ 18॥ न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः । नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥ 19॥ उपर्युपरि लोकस्य सर्वो गन्तुं समीहते । यतते च यथाशक्ति न च तद्वर्तते तथा ॥ 20॥ बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः । महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ॥ 21॥ न कश्चिदीशते ब्रह्मन्स्वयङ्ग्राहस्य सत्तम । कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥ 22॥ यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः । शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥ 23॥ वध्यमाने शरीरे तु देहनाशो भवत्युत । जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ॥ 24॥ ब्राह्मण उवाच॥ कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः । एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ॥ 25॥ व्याध उवाच॥ न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः । जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः ॥ 26॥ अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी । यत्तेन किञ्चिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः ॥ 27॥ अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति । नरोऽनुयातस्त्विह कर्मभिः svai;stataH समुत्पद्यति भावितस्तैः ॥ 28॥ ब्राह्मण उवाच॥ कथं सम्भवते योनौ कथं वा पुण्यपापयोः । जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥ 29॥ व्याध उवाच॥ गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते । समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥ 30॥ यथा सम्भृतसम्भारः पुनरेव प्रजायते । शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ 31॥ शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् । मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥ 32॥ जातिमृत्युजरादुःखैः सततं समभिद्रुतः । संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥ 33॥ तिर्यग्योनिसहस्राणि गत्वा नरकमेव च । जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः ॥ 34॥ जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः । तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ॥ 35॥ ततः कर्म समादत्ते पुनरन्यन्नवं बहु । पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥ 36॥ अजस्रमेव दुःखार्तोऽदुःखितः सुखसञ्ज्ञितः । ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ॥ 37॥ परिक्रामति संसारे चक्रवद्बहुवेदनः ॥ 37॥ स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः । प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ॥ 38॥ पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति । तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ॥ 39॥ अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते । सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥ 40॥ संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः । प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥ 41॥ सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् । असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ॥ 42॥ सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः । स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसङ्करः ॥ 43॥ प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति । तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ॥ 44॥ तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥ 44॥ धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति । स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति ॥ 45॥ शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम । प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥ 46॥ धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज । अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ 47॥ प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते । विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥ 48॥ सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् । ततो मोक्षे प्रयतते नानुपायादुपायतः ॥ 49॥ एवं निर्वेदमादत्ते पापं कर्म जहाति च । धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥ 50॥ तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः । तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥ 51॥ इन्द्रियाणां निरोधेन सत्येन च दमेन च । ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥ 52॥ ब्राह्मण उवाच॥ इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत । निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥ 53॥ कथं च फलमाप्नोति तेषां धर्मभृतां वर । एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥ 54॥ \hrule \medskip 201 \medskip मार्कण्डेय उवाच॥ एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर । प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥ 1॥ व्याध उवाच॥ विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते । तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ 2॥ ततस्तदर्थं यतते कर्म चारभते महत् । इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ 3॥ ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ 4॥ तस्य लोभाभिभूतस्य रागद्वेषहतस्य च । न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ 5॥ व्याजेन चरते धर्ममर्थं व्याजेन रोचते । व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ॥ 6॥ तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ॥ 6॥ सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम । उत्तरं श्रुतिसम्बद्धं ब्रवीति श्रुतियोजितम् ॥ 7॥ अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः । पापं चिन्तयते चापि ब्रवीति च करोति च ॥ 8॥ तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः । एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ॥ 9॥ स तेनासुखमाप्नोति परत्र च विहन्यते । पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ॥ 10॥ यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति । कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ॥ 11॥ तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ॥ 11॥ ब्राह्मण उवाच॥ ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते । दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ॥ 12॥ व्याध उवाच॥ ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा । तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥ 13॥ यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम । नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥ 14॥ इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः । महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥ 15॥ महाभूतानि खं वायुरग्निरापस्तथा च भूः । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ 16॥ तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् । पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥ 17॥ षष्ठस्तु चेतना नाम मन इत्यभिधीयते । सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम् ॥ 18॥ इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा । इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ॥ 19॥ सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः । चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः ॥ 20॥ एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि ॥ 20॥ \hrule \medskip 202 \medskip मार्कण्डेय उवाच॥ एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत । कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥ 1॥ ब्राह्मण॥ महाभूतानि यान्याहुः पञ्च धर्मविदां वर । एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥ 2॥ व्याध उवाच॥ भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च । गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥ 3॥ भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् । गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥ 4॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥ 5॥ शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम । अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥ 6॥ शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः । शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च ॥ 7॥ एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु । वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥ 8॥ अन्योन्यं नातिवर्तन्ते सम्पच्च भवति द्विज ॥ 8॥ यदा तु विषमीभावमाचरन्ति चराचराः । तदा देही देहमन्यं व्यतिरोहति कालतः ॥ 9॥ आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः । तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ॥ 10॥ यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 10॥ इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् । अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ 11॥ यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु । इन्द्रियाणि यदा देही धारयन्निह तप्यते ॥ 12॥ लोके विततमात्मानं लोकं चात्मनि पश्यति । परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ॥ 13॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा । ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥ 14॥ ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् । लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते ॥ 15॥ अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् । अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥ 16॥ तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ॥ 16॥ इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ 17॥ एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् । एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ॥ 18॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते ॥ 19॥ षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ 20॥ रथः शरीरं पुरुषस्य dRRiShTa;mAtmA नियन्तेन्द्रियाण्याहुरश्वान् । तैरप्रमत्तः कुशली sadashvai;rdAntaiH सुखं याति रथीव धीरः ॥ 21॥ षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् । यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ 22॥ इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु । धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ 23॥ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि ॥ 24॥ येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे । तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥ 25॥ \hrule \medskip 203 \medskip मार्कण्डेय उवाच॥ एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत । ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ॥ 1॥ ब्राह्मण उवाच॥ सत्त्वस्य रजसश्चैव तमसश्च यथातथम् । गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ 2॥ व्याध उवाच॥ हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । एषां गुणान्पृथक्त्वेन निबोध गदतो मम ॥ 3॥ मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् । प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥ 4॥ अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः । दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः ॥ 5॥ प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः । विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ 6॥ प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः । अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ॥ 7॥ सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते । यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ॥ 8॥ वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते । मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् ॥ 9॥ ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् । न चास्य संयमो नाम क्वचिद्भवति कश्चन ॥ 10॥ शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः । वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥ 11॥ आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते । गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥ 12॥ ब्राह्मण उवाच॥ पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् । अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ 13॥ मार्कण्डेय उवाच॥ प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर । व्याधः स कथयामास ब्राह्मणाय महात्मने ॥ 14॥ व्याध उवाच॥ मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् । प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥ 15॥ भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ॥ 15॥ श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे । स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ॥ 16॥ मनो बुद्धिरहङ्कारो भूतानां विषयश्च सः ॥ 16॥ एवं त्विह स सर्वत्र प्राणेन परिपाल्यते । पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ 17॥ बस्तिमूले गुदे चैव पावकः समुपाश्रितः । वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥ 18॥ प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते । उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥ 19॥ सन्धौ सन्धौ संनिविष्टः सर्वेष्वपि तथानिलः । शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते ॥ 20॥ धातुष्वग्निस्तु विततः स तु वायुसमीरितः । रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥ 21॥ प्राणानां संनिपातात्तु संनिपातः प्रजायते । ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ 22॥ अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ । समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ 23॥ तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः । स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥ 24॥ अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते । स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ 25॥ पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः । नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥ 26॥ प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा । वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ॥ 27॥ योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् । जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ॥ 28॥ एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ॥ 28॥ एकादशविकारात्मा कलासम्भारसम्भृतः । मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ॥ 29॥ तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः । आत्मानं तं विजानीहि नित्यं योगजितात्मकम् ॥ 30॥ देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे । क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ॥ 31॥ जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा । जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् ॥ 32॥ सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् । ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त ॥ 33॥ एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥ 34॥ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ 35॥ लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् । निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥ 36॥ पूर्वरात्रे परे चैव युञ्जानः सततं मनः । लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ॥ 37॥ प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति । दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ॥ 38॥ सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः । एतत्पवित्रं यज्ञानां तपो वै सङ्क्रमो मतः ॥ 39॥ नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् । विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ 40॥ आनृशंस्यं परो धर्मः क्षमा च परमं बलम् । आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ॥ 41॥ सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् । यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥ 42॥ यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा । त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ 43॥ यतो न गुरुरप्येनं च्यावयेदुपपादयन् । तं विद्याद्ब्रह्मणो योगं वियोगं योगसञ्ज्ञितम् ॥ 44॥ न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् । नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ 45॥ आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् । एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥ 46॥ परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः । अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च ॥ 47॥ तपोनित्येन दान्तेन मुनिना संयतात्मना । अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ 48॥ गुणागुणमनासङ्गमेककार्यमनन्तरम् । एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् ॥ 49॥ परित्यजति यो दुःखं सुखं चाप्युभयं नरः । ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति ॥ 50॥ यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम । एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 51॥ \hrule \medskip 204 \medskip मार्कण्डेय उवाच॥ एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर । दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ॥ 1॥ न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् । न तेऽस्त्यविदितं किञ्चिद्धर्मेष्विह हि दृश्यते ॥ 2॥ व्याध उवाच॥ प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम । येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥ 3॥ उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् । द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥ 4॥ मार्कण्डेय उवाच॥ इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् । सौधं हृद्यं चतुःशालमतीव च मनोहरम् ॥ 5॥ देवतागृहसङ्काशं दैवतैश्च सुपूजितम् । शयनासनसम्बाधं गन्धैश्च परमैर्युतम् ॥ 6॥ तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ । कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने ॥ 7॥ धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥ 7॥ वृद्धावूचतुः॥ उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु । प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ॥ 8॥ सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ॥ 8॥ न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते । प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ॥ 9॥ पितुः पितामहा ये च तथैव प्रपितामहाः । प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥ 10॥ मनसा कर्मणा वाचा शुश्रूषा नैव हीयते । न चान्या वितथा बुद्धिर्दृश्यते साम्प्रतं तव ॥ 11॥ जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ । तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥ 12॥ मार्कण्डेय उवाच॥ ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् । तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥ 13॥ प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ । सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ॥ 14॥ अनामयं च वां कच्चित्सदैवेह शरीरयोः ॥ 14॥ वृद्धावूचतुः॥ कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः । कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निह ॥ 15॥ मार्कण्डेय उवाच॥ बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः । धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥ 16॥ पिता माता च भगवन्नेतौ मे दैवतं परम् । यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥ 17॥ त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः । सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ 18॥ उपहारानाहरन्तो देवतानां यथा द्विजाः । कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥ 19॥ एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् । एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज ॥ 20॥ एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः । यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥ 21॥ एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः । सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥ 22॥ स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये । आहारं सम्प्रयच्छामि स्वयं च द्विजसत्तम ॥ 23॥ अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् । अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥ 24॥ धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम । अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ 25॥ पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः । पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम ॥ 26॥ एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम । भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ॥ 27॥ गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥ 27॥ \hrule \medskip 205 \medskip मार्कण्डेय उवाच॥ गुरू निवेद्य विप्राय तौ मातापितरावुभौ । पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥ 1॥ प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम् । यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति ॥ 2॥ पतिशुश्रूषपरया दान्तया सत्यशीलया । मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ 3॥ ब्राह्मण उवाच॥ पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत । संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥ 4॥ व्याध उवाच॥ यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो । दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः ॥ 5॥ त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया । वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥ 6॥ त्वया विनिकृता माता पिता च द्विजसत्तम । अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ॥ 7॥ वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ॥ 7॥ तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ । तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् ॥ 8॥ तपस्वी त्वं महात्मा च धर्मे च निरतः सदा । सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय ॥ 9॥ श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि । गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ 10॥ ब्राह्मण उवाच॥ यदेतदुक्तं भवता सर्वं सत्यमसंशयम् । प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित ॥ 11॥ व्याध उवाच॥ दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः । पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥ 12॥ अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् । अतः परमहं धर्मं नान्यं पश्यामि कञ्चन ॥ 13॥ ब्राह्मण उवाच॥ इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया । ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥ 14॥ एको नरसहस्रेषु धर्मविद्विद्यते न वा । प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम ॥ 15॥ पतमानो हि नरके भवतास्मि समुद्धृतः । भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ ॥ 16॥ राजा ययातिर्दौहित्रैः पतितस्तारितो यथा । सद्भिः पुरुषशार्दूल तथाहं भवता त्विह ॥ 17॥ मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव । नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥ 18॥ दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता । न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥ 19॥ येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया ॥ 19॥ एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते । कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् ॥ 20॥ व्याध उवाच॥ अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम । शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥ 21॥ अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज । वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ॥ 22॥ आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् ॥ 22॥ कश्चिद्राजा मम सखा धनुर्वेदपरायणः । संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥ 23॥ एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः । सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ॥ 24॥ ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥ 24॥ अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम । ताडितश्च मुनिस्तेन शरेणानतपर्वणा ॥ 25॥ भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् । नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम् ॥ 26॥ मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा मुनिम् । अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ॥ 27॥ तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥ 27॥ अकार्यकरणाच्चापि भृशं मे व्यथितं मनः । अजानता कृतमिदं मयेत्यथ तमब्रुवम् ॥ 28॥ क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः ॥ 28॥ ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः । व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥ 29॥ \hrule \medskip 206 \medskip व्याध उवाच॥ एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम । अभिप्रसादयमृषिं गिरा वाक्यविशारदम् ॥ 1॥ अजानता मयाकार्यमिदमद्य कृतं मुने । क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥ 2॥ ऋषिरुवाच॥ नान्यथा भविता शाप एवमेतदसंशयम् । आनृशंस्यादहं किञ्चित्कर्तानुग्रहमद्य ते ॥ 3॥ शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि । मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ॥ 4॥ तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि । जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ॥ 5॥ शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः ॥ 5॥ व्याध उवाच॥ एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा । प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ॥ 6॥ शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम । आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥ 7॥ एतत्ते सर्वमाख्यातं यथा मम पुराभवत् । अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम ॥ 8॥ ब्राह्मण उवाच॥ एवमेतानि पुरुषा दुःखानि च सुखानि च । प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥ 9॥ दुष्करं हि कृतं तात जानता जातिमात्मनः ॥ 9॥ कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै । कञ्चित्कालं मृष्यतां वै ततोऽसि भविता द्विजः ॥ 10॥ साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥ 10॥ ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥ 11॥ यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ 12॥ कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् । क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥ 13॥ कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः । लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः ॥ 14॥ व्याध उवाच॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् ॥ 15॥ अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च । मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥ 16॥ गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च । सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ 17॥ अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते । ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥ 18॥ शोचतो न भवेत्किञ्चित्केवलं परितप्यते ॥ 18॥ परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः । त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ॥ 19॥ असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः । असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ 20॥ न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥ 20॥ न विषादे मनः कार्यं विषादो विषमुत्तमम् । मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥ 21॥ यं विषादोऽभिभवति विषमे समुपस्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥ 22॥ अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् । न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ॥ 23॥ अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे । अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ 24॥ भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः । न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥ 25॥ न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् । एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥ 26॥ ब्राह्मण उवाच॥ कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव । नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ॥ 27॥ आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु । अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर ॥ 28॥ मार्कण्डेय उवाच॥ बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह । प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥ 29॥ स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा । मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः ॥ 30॥ एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर । पृष्टवानसि यं तात धर्मं धर्मभृतां वर ॥ 31॥ पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम । मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ॥ 32॥ युधिष्ठिर उवाच॥ अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् । सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम ॥ 33॥ सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् । न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥ 34॥ \hrule \medskip आङ्गिरसम् 207 \medskip वैशम्पायन उवाच॥ श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् । पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् ॥ 1॥ युधिष्ठिर उवाच॥ कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा । नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः ॥ 2॥ अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु । दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥ 3॥ कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् । यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ॥ 4॥ एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन । कौतूहलसमाविष्टो यथातथ्यं महामुने ॥ 5॥ मार्कण्डेय उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ 6॥ यथा च भगवानग्निः स्वयमेवाङ्गिराभवत् । सन्तापयन्स्वप्रभया नाशयंस्तिमिराणि च ॥ 7॥ आश्रमस्थो महाभागो हव्यवाहं विशेषयन् । तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् ॥ 8॥ तपश्चरंश्च हुतभुक्सन्तप्तस्तस्य तेजसा । भृशं ग्लानश्च तेजस्वी न स किञ्चित्प्रजज्ञिवान् ॥ 9॥ अथ सञ्चिन्तयामास भगवान्हव्यवाहनः । अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रवर्तितः ॥ 10॥ अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ॥ 10॥ कथमग्निः पुनरहं भवेयमिति चिन्त्य सः । अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ॥ 11॥ सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः । शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ॥ 12॥ विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ 12॥ त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः । स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ॥ 13॥ अग्निरुवाच॥ नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः । भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ 14॥ निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव । भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥ 15॥ अङ्गिरा उवाच॥ कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः । मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ 16॥ मार्कण्डेय उवाच॥ तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् । राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ 17॥ ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् । उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ 18॥ स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् । प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा ॥ 19॥ अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् । कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह ॥ 20॥ \hrule \medskip 208 \medskip मार्कण्डेय उवाच॥ ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह । तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु ॥ 1॥ बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः । बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥ 2॥ प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् । देवी भानुमती नाम प्रथमाङ्गिरसः सुता ॥ 3॥ भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् । रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता ॥ 4॥ यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः । तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता ॥ 5॥ पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती । षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् ॥ 6॥ महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती । महामतीति विख्याता सप्तमी कथ्यते सुता ॥ 7॥ यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते । एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् ॥ 8॥ \hrule \medskip 209 \medskip मार्कण्डेय उवाच॥ बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी । अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥ 1॥ आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते । सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः ॥ 2॥ चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः । दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् ॥ 3॥ शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा । अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥ 4॥ प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे । अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥ 5॥ पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् । भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः ॥ 6॥ तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः । भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका ॥ 7॥ भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः । महानत्यर्थमहितस्तथा भरतसत्तम ॥ 8॥ भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः । प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥ 9॥ हविषा यो द्वितीयेन सोमेन सह युज्यते । रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥ 10॥ सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् । आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते ॥ 11॥ यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया । अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥ 12॥ विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् । विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु ॥ 13॥ आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् । अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥ 14॥ अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः । तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः ॥ 15॥ यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥ 16॥ अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् । स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत ॥ 17॥ ब्रह्मचारी यतात्मा च सततं विपुलव्रतः । ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥ 18॥ प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया । तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः ॥ 19॥ वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः । ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः ॥ 20॥ उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते । ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥ 21॥ यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः । क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ॥ 22॥ स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ॥ 22॥ त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन । अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥ 23॥ संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः । समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥ 24॥ उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः । महावाचं त्वजनयत्सकामाश्वं हि यं विदुः ॥ 25॥ \hrule \medskip 210 \medskip मार्कण्डेय उवाच॥ काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः । अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ॥ 1॥ अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् । पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ॥ 2॥ महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ । जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः ॥ 3॥ समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा । त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥ 4॥ पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः । पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ॥ 5॥ दश वर्षसहस्राणि तपस्तप्त्वा महातपाः । जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥ 6॥ बृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तरसाहरौ । शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ॥ 7॥ बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह । एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥ 8॥ बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः । भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥ 9॥ प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः । देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥ 10॥ अभीममतिभीमं च भीमं भीमबलाबलम् । एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः ॥ 11॥ सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् । मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ॥ 12॥ सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् । सुराणामपि हन्तारं पञ्चैतानसृजत्तपः ॥ 13॥ त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् । मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ॥ 14॥ तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि । स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥ 15॥ हविर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् । तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥ 16॥ चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते । मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥ 17॥ बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः । अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ॥ 18॥ रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते । मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ॥ 19॥ मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥ 19॥ \hrule \medskip 211 \medskip मार्कण्डेय उवाच॥ गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः । अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ॥ 1॥ भरत्येष प्रजाः सर्वास्ततो भरत उच्यते ॥ 1॥ अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः । दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥ 2॥ तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् । उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥ 3॥ ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते । अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ॥ 4॥ शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः । आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥ 5॥ ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् । अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥ 6॥ प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः । असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ॥ 7॥ तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् । बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥ 8॥ भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा । असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् ॥ 9॥ दुर्बलानां तु भूतानां तनुं यः सम्प्रयच्छति । तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् ॥ 10॥ यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः । अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ॥ 11॥ दर्शे च पौर्णमासे च यस्येह हविरुच्यते । विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः ॥ 12॥ इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् । अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥ 13॥ चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः । चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥ 14॥ निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा । मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥ 15॥ पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः । पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥ 16॥ अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते । सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः ॥ 17॥ ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥ 17॥ कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता । कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ॥ 18॥ प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् । तस्य संनिहितो नाम शब्दरूपस्य साधनः ॥ 19॥ शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् । अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ॥ 20॥ कपिलं परमर्षिं च यं प्राहुर्यतयः सदा । अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥ 21॥ अग्निर्यच्छति भूतानि येन भूतानि नित्यदा । कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥ 22॥ इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि । अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ॥ 23॥ संस्पृशेयुर्यदान्योन्यं कथञ्चिद्वायुनाग्नयः । इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥ 24॥ दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल । इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥ 25॥ यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना । इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥ 26॥ अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् । इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये ॥ 27॥ मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा । इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये ॥ 28॥ आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः । इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये ॥ 29॥ दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् । इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥ 30॥ सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् । इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ॥ 31॥ \hrule \medskip 212 \medskip मार्कण्डेय उवाच॥ आपस्य मुदिता भार्या सहस्य परमा प्रिया । भूपतिर्भुवभर्ता च जनयत्पावकं परम् ॥ 1॥ भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् । आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ॥ 2॥ महतां चैव भूतानां सर्वेषामिह यः पतिः । भगवान्स महातेजा नित्यं चरति पावकः ॥ 3॥ अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते । हुतं वहति यो हव्यमस्य लोकस्य पावकः ॥ 4॥ अपां गर्भो महाभागः सहपुत्रो महाद्भुतः । भूपतिर्भुवभर्ता च महतः पतिरुच्यते ॥ 5॥ दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् । अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ॥ 6॥ आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् । देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ॥ 7॥ दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् । देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ॥ 8॥ अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥ 8॥ प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् । मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ॥ 9॥ भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् । अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥ 10॥ अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः । नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ॥ 11॥ स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा । भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ॥ 12॥ आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च । श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥ 13॥ यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः । नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ॥ 14॥ शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ॥ 14॥ एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः । भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ॥ 15॥ भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी । दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ॥ 16॥ तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् । अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ॥ 17॥ अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् । मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ॥ 18॥ एवमग्निर्भगवता नष्टः पूर्वमथर्वणा । आहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥ 19॥ एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् । विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥ 20॥ सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती । गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ॥ 21॥ चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा । ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥ 22॥ तमसा नर्मदा चैव नदी गोदावरी तथा । वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥ 23॥ भारती सुप्रयोगा च कावेरी मुर्मुरा तथा । कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ॥ 24॥ एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥ 24॥ अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः । यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ॥ 25॥ अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः । अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥ 26॥ तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ॥ 26॥ एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया । अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ॥ 27॥ अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् । तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ॥ 28॥ एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः । बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥ 29॥ इत्येष वंशः सुमहानग्नीनां कीर्तितो मया । पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥ 30॥ \hrule \medskip 213 \medskip मार्कण्डेय उवाच॥ अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ । शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ॥ 1॥ अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् । जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥ 2॥ देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् । तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥ 3॥ वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः । स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥ 4॥ देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः । पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥ 5॥ स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् । शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥ 6॥ अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह । पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥ 7॥ पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव । एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥ 8॥ किरीटिनं गदापाणिं धातुमन्तमिवाचलम् । हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ॥ 9॥ अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि । वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ॥ 10॥ केश्युवाच॥ विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया । क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ॥ 11॥ मार्कण्डेय उवाच॥ एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै । तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥ 12॥ अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् । तदापतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः ॥ 13॥ बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥ 13॥ पतता तु तदा केशी तेन शृङ्गेण ताडितः । हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥ 14॥ अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् । कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ॥ 15॥ कन्योवाच॥ अहं प्रजापतेः कन्या देवसेनेति विश्रुता । भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ॥ 16॥ सहैवावां भगिन्यौ तु सखीभिः सह मानसम् । आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ॥ 17॥ नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः । इच्छत्येनं दैत्यसेना न त्वहं पाकशासन ॥ 18॥ सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु । त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥ 19॥ इन्द्र उवाच॥ मम मातृष्वसेया त्वं माता दाक्षायणी मम । आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥ 20॥ कन्योवाच॥ अबलाहं महाबाहो पतिस्तु बलवान्मम । वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥ 21॥ इन्द्र उवाच॥ कीदृशं वै बलं देवि पत्युस्तव भविष्यति । एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥ 22॥ कन्योवाच॥ देवदानवयक्षाणां किंनरोरगरक्षसाम् । जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ॥ 23॥ यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति । स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥ 24॥ मार्कण्डेय उवाच॥ इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् । अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते ॥ 25॥ अथापश्यत्स उदये भास्करं भास्करद्युतिः । सोमं चैव महाभागं विशमानं दिवाकरम् ॥ 26॥ अमावास्यां सम्प्रवृत्तं मुहूर्तं रौद्रमेव च । देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ ॥ 27॥ लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः । अपश्यल्लोहितोदं च भगवान्वरुणालयम् ॥ 28॥ भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः । हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥ 29॥ पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् । तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ॥ 30॥ समालोक्यैकतामेव शशिनो भास्करस्य च । समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ॥ 31॥ एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा । सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥ 32॥ जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ॥ 32॥ अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता । एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ॥ 33॥ एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः । गृहीत्वा देवसेनां तामवन्दत्स पितामहम् ॥ 34॥ उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ॥ 34॥ ब्रह्मोवाच॥ यथैतच्चिन्तितं कार्यं त्वया दानवसूदन । तथा स भविता गर्भो बलवानुरुविक्रमः ॥ 35॥ स भविष्यति सेनानीस्त्वया सह शतक्रतो । अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥ 36॥ मार्कण्डेय उवाच॥ एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया । तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् ॥ 37॥ वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ॥ 37॥ भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे । पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ॥ 38॥ इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने । जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ॥ 39॥ समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् । विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः ॥ 40॥ आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥ 40॥ स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः । ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥ 41॥ निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् । स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ॥ 42॥ रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः । हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ॥ 43॥ स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः । पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥ 44॥ स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् । साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ॥ 45॥ नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः । गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥ 46॥ संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः । पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥ 47॥ निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः । मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥ 48॥ कामसन्तप्तहृदयो देहत्यागे सुनिश्चितः । अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः ॥ 49॥ स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा । सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी ॥ 50॥ अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ॥ 50॥ सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् । तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ॥ 51॥ अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् । कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ॥ 52॥ एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥ 52॥ \hrule \medskip 214 \medskip मार्कण्डेय उवाच॥ शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता । तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ॥ 1॥ जगाम पावकाभ्याशं तं चोवाच वराङ्गना ॥ 1॥ मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि । करिष्यसि न चेदेवं मृतां मामुपधारय ॥ 2॥ अहमङ्गिरसो भार्या शिवा नाम हुताशन । सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥ 3॥ अग्निरुवाच॥ कथं मां त्वं विजानीषे कामार्तमितराः कथम् । यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥ 4॥ शिवोवाच॥ अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव । त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥ 5॥ मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर । मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥ 6॥ मार्कण्डेय उवाच॥ ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः । प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥ 7॥ अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने । ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥ 8॥ तस्मादेतद्रक्ष्यमाणा गरुडी सम्भवाम्यहम् । वनान्निर्गमनं चैव सुखं मम भविष्यति ॥ 9॥ सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् । अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥ 10॥ दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः । रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ॥ 11॥ राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः ॥ 11॥ सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् । प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती ॥ 12॥ शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् । पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥ 13॥ दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया । तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥ 14॥ षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम । तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥ 15॥ तत्स्कन्नं तेजसा तत्र सम्भृतं जनयत्सुतम् । ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ॥ 16॥ षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः । एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥ 17॥ द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ । अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः ॥ 18॥ लोहिताभ्रेण महता संवृतः सह विद्युता । लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥ 19॥ गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् । न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥ 20॥ तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा । संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् ॥ 21॥ तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् । उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥ 22॥ तावापतन्तौ सम्प्रेक्ष्य स बालार्कसमद्युतिः । द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ॥ 23॥ अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ॥ 23॥ महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् । गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ॥ 24॥ द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् । प्राध्मापयत भूतानां त्रासनं बलिनामपि ॥ 25॥ द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः । क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् ॥ 26॥ पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥ 26॥ स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः । व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ॥ 27॥ स पश्यन्विविधान्भावांश्चकार निनदं पुनः ॥ 27॥ तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः । भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ॥ 28॥ ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः । तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥ 29॥ स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् । धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥ 30॥ बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् । तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥ 31॥ स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् । तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ॥ 32॥ स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः । न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ॥ 33॥ सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना । बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥ 34॥ स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह । उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥ 35॥ ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः । आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥ 36॥ पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः । अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥ 37॥ \hrule \medskip 215 \medskip मार्कण्डेय उवाच॥ ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् । अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥ 1॥ निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः । तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् ॥ 2॥ सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥ 2॥ अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः । यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ॥ 3॥ न तु तत्स्वाहया कर्म कृतं जानाति वै जनः ॥ 3॥ सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति । उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥ 4॥ अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् । तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ॥ 5॥ षड्भिरेव तदा जातमाहुस्तद्वनवासिनः । सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ॥ 6॥ अहं जाने नैतदेवमिति राजन्पुनः पुनः ॥ 6॥ विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः । पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात् ॥ 7॥ तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ॥ 7॥ विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः । स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ॥ 8॥ मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश । जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ॥ 9॥ षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् । शक्त्या देव्याः साधनं च तथा पारिषदामपि ॥ 10॥ विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै । तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ॥ 11॥ अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः । अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः ॥ 12॥ श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ॥ 12॥ स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् । अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् ॥ 13॥ यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति । त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ॥ 14॥ स तानुवाच व्यथितो बालोऽयं सुमहाबलः । स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ॥ 15॥ सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः । कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ॥ 16॥ तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः । अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ॥ 17॥ ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् । अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ॥ 18॥ ताः सम्पूज्य महासेनः कामांश्चासां प्रदाय सः । अपश्यदग्निमायान्तं पितरं बलिनां बली ॥ 19॥ स तु सम्पूजितस्तेन सह मातृगणेन ह । परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ॥ 20॥ सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा । धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत ॥ 21॥ लोहितस्योदधेः कन्या क्रूरा लोहितभोजना । परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥ 22॥ अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः । रमयामास शैलस्थं बालं क्रीडनकैरिव ॥ 23॥ \hrule \medskip 216 \medskip मार्कण्डेय उवाच॥ ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा । हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः ॥ 1॥ एते चान्ये च बहवो घोरास्त्रिदिववासिनः । परिवार्य महासेनं स्थिता मातृगणैः सह ॥ 2॥ संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः । आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ॥ 3॥ विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥ 3॥ उग्रं तच्च महावेगं देवानीकं महाप्रभम् । विचित्रध्वजसंनाहं नानावाहनकार्मुकम् ॥ 4॥ प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम् ॥ 4॥ विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् । विनदन्पथि शक्रस्तु द्रुतं याति महाबलः ॥ 5॥ संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् ॥ 5॥ सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः । समीपमुपसम्प्राप्तः कार्त्तिकेयस्य वासवः ॥ 6॥ सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः । गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा ॥ 7॥ तस्य शब्देन महता समुद्धूतोदधिप्रभम् । बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् ॥ 8॥ जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः । विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ॥ 9॥ ता देवसैन्यान्यदहन्वेष्टमानानि भूतले ॥ 9॥ ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः । प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥ 10॥ दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् । देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः ॥ 11॥ त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् । तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् ॥ 12॥ बिभेद च महाराज पार्श्वं तस्य महात्मनः ॥ 12॥ वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः । युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः ॥ 13॥ यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥ 13॥ तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् । भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः ॥ 14॥ तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम । ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥ 15॥ \hrule \medskip 217 \medskip मार्कण्डेय उवाच॥ स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् । वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः ॥ 1॥ ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ॥ 1॥ वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः । कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् ॥ 2॥ स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा । वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः ॥ 3॥ मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः । ततः कुमारपितरं स्कन्दमाहुर्जना भुवि ॥ 4॥ रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् । यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ॥ 5॥ यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः । किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषत ॥ 6॥ मातर ऊचुः॥ भवेम सर्वलोकस्य वयं मातर उत्तमाः । प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥ 7॥ मार्कण्डेय उवाच॥ सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः । अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः ॥ 8॥ ततः सङ्कल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत् । काकी च हलिमा चैव रुद्राथ बृहली तथा ॥ 9॥ आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः ॥ 9॥ एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः । स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः ॥ 10॥ एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः । छागवक्त्रेण सहितो नवकः परिकीर्त्यते ॥ 11॥ षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् । षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥ 12॥ षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते । शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥ 13॥ इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् । तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ 14॥ \hrule \medskip 218 \medskip मार्कण्डेय उवाच॥ उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् । हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ॥ 1॥ लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् । सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् ॥ 2॥ ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् । अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥ 3॥ श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा । निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ 4॥ अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् । इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥ 5॥ हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव । त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥ 6॥ अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम । तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः ॥ 7॥ स्कन्द उवाच॥ किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः । कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥ 8॥ ऋषय ऊचुः॥ इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् । तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ॥ 9॥ दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति । अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥ 10॥ असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः । भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः ॥ 11॥ एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् । त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः ॥ 12॥ शक्र उवाच॥ भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः । अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥ 13॥ स्कन्द उवाच॥ शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः । अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम् ॥ 14॥ शक्र उवाच॥ बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि । अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः ॥ 15॥ इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् । आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ॥ 16॥ भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति । द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ॥ 17॥ विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल ॥ 17॥ तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि । तस्मादिन्द्रो भवानद्य भविता मा विचारय ॥ 18॥ स्कन्द उवाच॥ त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च । करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे ॥ 19॥ शक्र उवाच॥ यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया । यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ॥ 20॥ अभिषिच्यस्व देवानां सेनापत्ये महाबल । अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ॥ 21॥ स्कन्द उवाच॥ दानवानां विनाशाय देवानामर्थसिद्धये । गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् ॥ 22॥ मार्कण्डेय उवाच॥ सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह । अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥ 23॥ तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत । यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥ 24॥ विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी । आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥ 25॥ आगम्य मनुजव्याघ्र सह देव्या परन्तप । अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥ 26॥ रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः । रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ॥ 27॥ पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥ 27॥ पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः । रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् ॥ 28॥ अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः । तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥ 29॥ रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा । जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥ 30॥ अरजे वाससी रक्ते वसानः पावकात्मजः । भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ॥ 31॥ कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः । रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ॥ 32॥ विवेश कवचं चास्य शरीरं सहजं ततः । युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥ 33॥ शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः । ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ॥ 34॥ निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् । स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥ 35॥ एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः । बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥ 36॥ इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि । देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥ 37॥ एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलङ्कृतैः । क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः ॥ 38॥ अभिषिक्तं महासेनमपश्यन्त दिवौकसः । विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा ॥ 39॥ अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः । अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् ॥ 40॥ ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः । अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि ॥ 41॥ शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा । सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥ 42॥ अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् । इति चिन्त्यानयामास देवसेनां स्वलङ्कृताम् ॥ 43॥ स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम । अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा ॥ 44॥ तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् । गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् ॥ 45॥ एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि । बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च ॥ 46॥ एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः । षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् ॥ 47॥ सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् ॥ 47॥ यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया । तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥ 48॥ श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता । षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ॥ 49॥ \hrule \medskip 219 \medskip मार्कण्डेय उवाच॥ श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् । सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ॥ 1॥ ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः । द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥ 2॥ वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः । अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ॥ 3॥ अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् । असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥ 4॥ अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो । त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥ 5॥ स्कन्द उवाच॥ मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः । यच्चाभीप्सथ तत्सर्वं सम्भविष्यति वस्तथा ॥ 6॥ मार्कण्डेय उवाच॥ एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् । उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ॥ 7॥ अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा । इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥ 8॥ तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् । कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥ 9॥ धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः । रोहिण्याद्योऽभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥ 10॥ एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः । नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥ 11॥ विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः । इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥ 12॥ स्कन्द उवाच॥ एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् । स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥ 13॥ मार्कण्डेय उवाच॥ अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् । वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ॥ 14॥ इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥ 14॥ स्कन्द उवाच॥ मातरस्तु भवत्यो मे भवतीनामहं सुतः । उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥ 15॥ मातर ऊचुः॥ यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः । अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ॥ 16॥ भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ । प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥ 17॥ स्कन्द उवाच॥ दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् । अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ॥ 18॥ मातर ऊचुः॥ इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः । त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥ 19॥ स्कन्द उवाच॥ प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् । परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ॥ 20॥ मातर ऊचुः॥ परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि । त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ॥ 21॥ स्कन्द उवाच॥ यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः । प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥ 22॥ अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् । परमं तेन सहिता सुखं वत्स्यथ पूजिताः ॥ 23॥ मार्कण्डेय उवाच॥ ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः । भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥ 24॥ अपतत्स तदा भूमौ विसञ्ज्ञोऽथ क्षुधान्वितः । स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥ 25॥ स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ॥ 25॥ विनता तु महारौद्रा कथ्यते शकुनिग्रहः । पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ॥ 26॥ कष्टा दारुणरूपेण घोररूपा निशाचरी । पिशाची दारुणाकारा कथ्यते शीतपूतना ॥ 27॥ गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥ 27॥ अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः । सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः ॥ 28॥ दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् । अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा ॥ 29॥ कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः । तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ॥ 30॥ तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः । अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः ॥ 31॥ गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप । शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ॥ 32॥ सरमा नाम या माता शुनां देवी जनाधिप । सापि गर्भान्समादत्ते मानुषीणां सदैव हि ॥ 33॥ पादपानां च या माता करञ्जनिलया हि सा । करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ॥ 34॥ इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः । द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ॥ 35॥ कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा । भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ॥ 36॥ गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति । ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ॥ 37॥ या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा । उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ॥ 38॥ लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता । लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ॥ 39॥ पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि । आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ॥ 40॥ एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः । यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः ॥ 41॥ ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः । सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ॥ 42॥ तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् । बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ॥ 43॥ एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् । आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः ॥ 44॥ ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् । तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ 45॥ यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा । उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥ 46॥ आसीनश्च शयानश्च यः पश्यति नरः पितॄन् । उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥ 47॥ अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् । उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥ 48॥ उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् । उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥ 49॥ गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि । उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥ 50॥ आविशन्ति च यं यक्षाः पुरुषं कालपर्यये । उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥ 51॥ अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् । उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ॥ 52॥ यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः । उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥ 53॥ वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् । उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ॥ 54॥ कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः । अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥ 55॥ यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् । अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ॥ 56॥ अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् । आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ॥ 57॥ इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः । न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥ 58॥ \hrule \medskip 220 \medskip मार्कण्डेय उवाच॥ यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् । अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥ 1॥ इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् । तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥ 2॥ स्वाहोवाच॥ दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज । बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥ 3॥ न च मां कामिनीं पुत्र सम्यग्जानाति पावकः । इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ॥ 4॥ स्कन्द उवाच॥ हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम् । होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ॥ 5॥ अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः । एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ॥ 6॥ मार्कण्डेय उवाच॥ एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता । पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ॥ 7॥ ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् । अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ॥ 8॥ रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया । हितार्थं सर्वलोकानां जातस्त्वमपराजितः ॥ 9॥ उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना । आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ॥ 10॥ सम्भूतं लोहितोदे तु शुक्रशेषमवापतत् । सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ॥ 11॥ आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ॥ 11॥ त एते विविधाकारा गणा ज्ञेया मनीषिभिः । तव पारिषदा घोरा य एते पिशिताशनाः ॥ 12॥ एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् । अपूजयदमेयात्मा पितरं पितृवत्सलः ॥ 13॥ अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः । व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ॥ 14॥ मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम् । नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥ 15॥ स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः । वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥ 16॥ एवमेते पिशाचानामसङ्ख्येया गणाः स्मृताः । घण्टायाः सपताकायाः शृणु मे सम्भवं नृप ॥ 17॥ ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते । गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता ॥ 18॥ एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा । पताका कार्त्तिकेयस्य विशाखस्य च लोहिता ॥ 19॥ यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा । तैरेव रमते देवो महासेनो महाबलः ॥ 20॥ स संवृतः पिशाचानां गणैर्देवगणैस्तथा । शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः ॥ 21॥ तेन वीरेण शुशुभे स शैलः शुभकाननः । आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥ 22॥ सन्तानकवनैः फुल्लैः करवीरवनैरपि । पारिजातवनैश्चैव जपाशोकवनैस्तथा ॥ 23॥ कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि । दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥ 24॥ तत्र देवगणाः सर्वे सर्वे चैव महर्षयः । मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥ 25॥ तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा । हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ॥ 26॥ एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् । प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ॥ 27॥ \hrule \medskip 221 \medskip मार्कण्डेय उवाच॥ यदाभिषिक्तो भगवान्सेनापत्येन पावकिः । तदा सम्प्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥ 1॥ रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ॥ 1॥ सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे । उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः ॥ 2॥ ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् । सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ 3॥ तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह । विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ 4॥ अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह । आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ 5॥ ऐरावतं समास्थाय शक्रश्चापि सुरैः सह । पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ 6॥ जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः । यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ 7॥ तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः । गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः ॥ 8॥ यमश्च मृत्युना सार्धं सर्वतः परिवारितः । घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ 9॥ यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः । विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः ॥ 10॥ तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः । परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥ 11॥ पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः । गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥ 12॥ पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् । कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः ॥ 13॥ तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः । भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः ॥ 14॥ एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः । याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ 15॥ ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा । नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः ॥ 16॥ नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये । स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥ 17॥ सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ॥ 17॥ पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् । छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ॥ 18॥ चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ॥ 18॥ शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः । सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥ 19॥ गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया । सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ 20॥ तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः । यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ 21॥ स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः । व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ॥ 22॥ पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ 22॥ एभिः स सहितस्तत्र ययौ देवो यथासुखम् । अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा ॥ 23॥ रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् । शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥ 24॥ भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ 24॥ देवसेनापतिस्त्वेवं देवसेनाभिरावृतः । अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ 25॥ अथाब्रवीन्महासेनं महादेवो बृहद्वचः । सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥ 26॥ स्कन्द उवाच॥ सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो । यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ 27॥ रुद्र उवाच॥ कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि । दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ 28॥ मार्कण्डेय उवाच॥ इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः । विसर्जिते ततः स्कन्दे बभूवउत्पातिकं महत् ॥ 29॥ सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥ 29॥ जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् । चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥ 30॥ ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा । उमा चैव महाभागा देवाश्च समहर्षयः ॥ 31॥ ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् । नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥ 32॥ तद्धि घोरमसङ्ख्येयं गर्जच्च विविधा गिरः । अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम् ॥ 33॥ तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः । पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः ॥ 34॥ निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः । क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ 35॥ निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् । दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ 36॥ असुरैर्वध्यमानं तत्पावकैरिव काननम् । अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा ॥ 37॥ ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः । न नाथमध्यगच्छन्त वध्यमाना महारणे ॥ 38॥ अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः । आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ॥ 39॥ भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत । कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ 40॥ जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् । अभिद्रवत भद्रं वो मया सह महासुरान् ॥ 41॥ शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः । दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ 42॥ ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः । प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह ॥ 43॥ तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे । शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् ॥ 44॥ तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा । निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः ॥ 45॥ तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः । अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ॥ 46॥ ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि । त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ॥ 47॥ अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः । संहतानि च तूर्याणि तदा सर्वाण्यनेकशः ॥ 48॥ एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् । देवानां दानवानां च मांसशोणितकर्दमम् ॥ 49॥ अनयो देवलोकस्य सहसैव व्यदृश्यत । तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ 50॥ ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः । बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ 51॥ अथ दैत्यबलाद्घोरान्निष्पपात महाबलः । दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥ 52॥ ते तं घनैरिवादित्यं दृष्ट्वा सम्परिवारितम् । समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ 53॥ अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् । पतता तेन गिरिणा देवसैन्यस्य पार्थिव ॥ 54॥ भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ 54॥ अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् । अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ 55॥ तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः । व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः ॥ 56॥ ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ । अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ॥ 57॥ यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः । रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ॥ 58॥ व्यनदंश्च महाकाया दैत्या जलधरोपमाः । आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥ 59॥ तथाभूते तु भगवान्नावधीन्महिषं रणे । सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ 60॥ महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् । देवान्सन्त्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् ॥ 61॥ ततस्तस्मिन्भये घोरे देवानां समुपस्थिते । आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥ 62॥ लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः । लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः ॥ 63॥ रथमादित्यसङ्काशमास्थितः कनकप्रभम् । तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ 64॥ स चापि तां प्रज्वलितां महिषस्य विदारिणीम् । मुमोच शक्तिं राजेन्द्र महासेनो महाबलः ॥ 65॥ सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् । पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ 66॥ क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः । स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ 67॥ प्रायः शरैर्विनिहता महासेनेन धीमता । शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ॥ 68॥ स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसङ्घशः ॥ 68॥ दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् । क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ 69॥ तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः । तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ 70॥ सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् । शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् ॥ 71॥ नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् । अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥ 72॥ ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः । देवास्तृणमया यस्य बभूवुर्जयतां वर ॥ 73॥ सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ 73॥ शतं महिषतुल्यानां दानवानां त्वया रणे । निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ॥ 74॥ तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः । अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ 75॥ एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति । त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ॥ 76॥ वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज ॥ 76॥ महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः । अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः ॥ 77॥ गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः । उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ 78॥ स हत्वा दानवगणान्पूज्यमानो महर्षिभिः । एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ 79॥ स्कन्दस्य य इदं जन्म पठते सुसमाहितः । स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यतामियात् ॥ 80॥ \hrule \medskip द्रौपदिसत्यभामासंवादपर्व 222 \medskip वैशम्पायन उवाच॥ उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु । द्रौपदी सत्यभामा च विविशाते तदा समम् ॥ 1॥ जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ 1॥ चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे । कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् ॥ 2॥ अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया । सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥ 3॥ केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि । लोकपालोपमान्वीरान्यूनः परमसंमतान् ॥ 4॥ कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ॥ 4॥ तव वश्या हि सततं पाण्डवाः प्रियदर्शने । मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥ 5॥ व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा । विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः ॥ 6॥ मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् । येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥ 7॥ एवमुक्त्वा सत्यभामा विरराम यशस्विनी । पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥ 8॥ असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि । असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥ 9॥ अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते । तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ॥ 10॥ यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् । उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ 11॥ उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् । न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥ 12॥ अमित्रप्रहितांश्चापि गदान्परमदारुणान् । मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ॥ 13॥ जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते । तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ 14॥ जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा । अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ॥ 15॥ पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत । न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन ॥ 16॥ वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु । तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ 17॥ अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा । सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥ 18॥ प्रणयं प्रतिसङ्गृह्य निधायात्मानमात्मनि । शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥ 19॥ दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् । दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥ 20॥ सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् । सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः ॥ 21॥ देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः । द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥ 22॥ नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि । न संविशामि नाश्नामि सदा कर्मकरेष्वपि ॥ 23॥ क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् । प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च ॥ 24॥ प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी । संयता गुप्तधान्या च सुसंमृष्टनिवेशना ॥ 25॥ अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती । अनुकूलवती नित्यं भवाम्यनलसा सदा ॥ 26॥ अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः । अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ 27॥ अतिहासातिरोषौ च क्रोधस्थानं च वर्जये । निरताहं सदा सत्ये भर्तॄणामुपसेवने ॥ 28॥ सर्वथा भर्तृरहितं न ममेष्टं कथञ्चन ॥ 28॥ यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् । सुमनोवर्णकापेता भवामि व्रतचारिणी ॥ 29॥ यच्च भर्ता न पिबति यच्च भर्ता न खादति । यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥ 30॥ यथोपदेशं नियता वर्तमाना वराङ्गने । स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ॥ 31॥ ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा । भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ॥ 32॥ मान्यानां मानसत्कारा ये चान्ये विदिता मया ॥ 32॥ तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता । विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता ॥ 33॥ मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः । आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् ॥ 34॥ पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः । स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् ॥ 35॥ अहं पतीन्नातिशये नात्यश्ने नातिभूषये । नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ॥ 36॥ अवधानेन सुभगे नित्योत्थानतयैव च । भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च ॥ 37॥ नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् । स्वयं परिचराम्येका स्नानाच्छादनभोजनैः ॥ 38॥ नैतामतिशये जातु वस्त्रभूषणभोजनैः । नापि परिवदे चाहं तां पृथां पृथिवीसमाम् ॥ 39॥ अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा । भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ 40॥ अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ 41॥ दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् । ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥ 42॥ तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः । यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥ 43॥ शतं दासीसहस्राणि कौन्तेयस्य महात्मनः । कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥ 44॥ महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः । मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः ॥ 45॥ तासां नाम च रूपं च भोजनाच्छादनानि च । सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥ 46॥ शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः । पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ 47॥ शतमश्वसहस्राणि दश नागायुतानि च । युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥ 48॥ एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् । येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥ 49॥ अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः । आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ 50॥ सर्वं राज्ञः समुदयमायं च व्ययमेव च । एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ॥ 51॥ मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः । उपासनरताः सर्वे घटन्ते स्म शुभानने ॥ 52॥ तमहं भारमासक्तमनाधृष्यं दुरात्मभिः । सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥ 53॥ अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् । एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥ 54॥ अनिशायां निशायां च सहायाः क्षुत्पिपासयोः । आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥ 55॥ प्रथमं प्रतिबुध्यामि चरमं संविशामि च । नित्यकालमहं सत्ये एतत्संवननं मम ॥ 56॥ एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् । असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥ 57॥ तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा । उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ॥ 58॥ अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे । कामकारः सखीनां हि सोपहासं प्रभाषितुम् ॥ 59॥ \hrule \medskip 223 \medskip द्रौपद्युवाच॥ इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः । यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥ 1॥ नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु । यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात् ॥ 2॥ तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि । वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः ॥ 3॥ सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि । सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च ॥ 4॥ tathAshanaishchArubhiragryamAlyai;rdAkShiNyayogairvividhaishcha गन्धैः । अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः ॥ 5॥ श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये । दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् ॥ 6॥ सम्प्रेषितायामथ चैव dAsyA;mutthAya सर्वं स्वयमेव कुर्याः । जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये ॥ 7॥ त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम् । काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः ॥ 8॥ प्रियांश्च रक्तांश्च हितांश्च bhartu;stAnbhojayethA विविधैरुपायैः । द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च ॥ 9॥ मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् । प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित् ॥ 10॥ महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥ 11॥ एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च । महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा ॥ 12॥ \hrule \medskip 224 \medskip वैशम्पायन उवाच॥ मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः । कथाभिरनुकूलाभिः सहासित्वा जनार्दनः ॥ 1॥ ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः । आरुरुक्षू रथं सत्यामाह्वयामास केशवः ॥ 2॥ सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् । उवाच वचनं हृद्यं यथाभावसमाहितम् ॥ 3॥ कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः । भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम् ॥ 4॥ न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः । प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥ 5॥ अवश्यं च त्वया भूमिरियं निहतकण्टका । भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया ॥ 6॥ धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च । युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥ 7॥ यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः । ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥ 8॥ तव दुःखोपपन्नाया यैराचरितमप्रियम् । विद्धि सम्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥ 9॥ पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः । श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः ॥ 10॥ सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ॥ 10॥ सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव । अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ॥ 11॥ त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता । प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा ॥ 12॥ भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा । भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥ 13॥ भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः । रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ॥ 14॥ तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि ॥ 14॥ एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् । गमनाय मनश्चक्रे वासुदेवरथं प्रति ॥ 15॥ तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् । आरुरोह रथं शौरेः सत्यभामा च भामिनी ॥ 16॥ स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च । उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परन्तपः ॥ 17॥ \hrule \medskip घोषयात्रापर्व 225 \medskip जनमेजय उवाच॥ एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः । सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः ॥ 1॥ वैशम्पायन उवाच॥ सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् । वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः ॥ 2॥ तथा वने तान्वसतः pravIrA;nsvAdhyAyavantashcha तपोधनाश्च । अभ्याययुर्वेदविदः purANA;stAnpUjayAmAsuratho नराग्र्याः ॥ 3॥ ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान् । स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ 4॥ अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन । प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च ॥ 5॥ कृशांश्च vAtAtapakarshitA~NgA;nduHkhasya चोग्रस्य मुखे प्रपन्नान् । तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् ॥ 6॥ ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः । वने स्थितान्पार्थिवपुत्रपौत्रा;~nshrutvA तदा दुःखनदीं प्रपन्नान् ॥ 7॥ प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् । वाचं कथञ्चित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य ॥ 8॥ कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः । अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी ॥ 9॥ प्रबोध्यते mAgadhasUtapUgai;rnityaM स्तुवद्भिः स्वयमिन्द्रकल्पः । पतत्रिसङ्घैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः ॥ 10॥ कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः । शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः ॥ 11॥ तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः । विदूयमानैरिव sarvagAtrai;rdhruvaM न शेते वसतीरमर्षात् ॥ 12॥ यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् । विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् ॥ 13॥ तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव । प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ ॥ 14॥ समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् । स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ 15॥ स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः । सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥ 16॥ अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् । तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि ॥ 17॥ न पापकं ध्यास्यति धर्मपुत्रो; धनञ्जयश्चाप्यनुवर्तते तम् । अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन ॥ 18॥ स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः । विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् ॥ 19॥ गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ । न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् ॥ 20॥ दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः । मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनञ्जयं च ॥ 21॥ शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता । स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ 22॥ क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम् । न स्यात्फलं तस्य कुतः prasiddhi;ranyatra दैवादिति चिन्तयामि ॥ 23॥ कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन । मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः ॥ 24॥ ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या । ध्रुवं दिनादौ rajanIpraNAsha;stathA क्षपादौ च दिनप्रणाशः ॥ 25॥ क्रियेत कस्मान्न परे च kuryu;rvittaM न दद्युः पुरुषाः कथञ्चित् । प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् ॥ 26॥ कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् । अरक्ष्यमाणः शतधा vishIrye;ddhruvaM न नाशोऽस्ति कृतस्य लोके ॥ 27॥ गतो ह्यरण्यादपि शक्रलोकं; धनञ्जयः पश्यत वीर्यमस्य । अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ 28॥ स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् । अन्यत्र kAlopahatAnanekA;nsamIkShamANastu कुरून्मुमूर्षून् ॥ 29॥ धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् । अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु ॥ 30॥ निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च । अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः ॥ 31॥ \hrule \medskip 226 \medskip वैशम्पायन उवाच॥ धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः । दुर्योधनमिदं काले कर्णो वचनमब्रवीत् ॥ 1॥ प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत । भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ॥ 2॥ प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः । कृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥ 3॥ या हि सा दीप्यमानेव पाण्डवान्भजते पुरा । साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥ 4॥ इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे । अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ॥ 5॥ सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् । त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥ 6॥ तथैव तव राजेन्द्र राजानः परवीरहन् । शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥ 7॥ तवाद्य पृथिवी राजन्निखिला सागराम्बरा । सपर्वतवना देवी सग्रामनगराकरा ॥ 8॥ नानावनोद्देशवती पत्तनैरुपशोभिता ॥ 8॥ वन्द्यमानो द्विजइ राजन्पूज्यमानश्च राजभिः । पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥ 9॥ रुद्रैरिव यमो राजा मरुद्भिरिव वासवः । कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥ 10॥ ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न । पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥ 11॥ श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति । वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥ 12॥ स प्रयाहि महाराज श्रिया परमया युतः । प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥ 13॥ स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः । असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥ 14॥ महाभिजनसम्पन्नं भद्रे महति संस्थितम् । पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ॥ 15॥ यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते । पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ॥ 16॥ समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते । जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ॥ 17॥ न पुत्रधनलाभेन न राज्येनापि विन्दति । प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥ 18॥ किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् । अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥ 19॥ सुवाससो हि ते भार्या वल्कलाजिनवाससम् । पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ॥ 20॥ विनिन्दतां तथात्मानं जीवितं च धनच्युता ॥ 20॥ न तथा हि सभामध्ये तस्या भवितुमर्हति । वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः ॥ 21॥ एवमुक्त्वा तु राजानं कर्णः शकुनिना सह । तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥ 22॥ \hrule \medskip 227 \medskip वैशम्पायन उवाच॥ कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा । हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् ॥ 1॥ ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् । न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ॥ 2॥ परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः । मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ 3॥ अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् । एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ 4॥ न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् । उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ॥ 5॥ जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते । अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ॥ 6॥ तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् । विचिन्त्य नाधिगच्छामि गमनायेतराय वा ॥ 7॥ ममापि हि महान्हर्षो यदहं भीमफल्गुनौ । क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥ 8॥ न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि । दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ 9॥ किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् । द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥ 10॥ यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः । युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ 11॥ उपायं न तु पश्यामि येन गच्छेम तद्वनम् । यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ 12॥ स सौबलेन सहितस्तथा दुःशासनेन च । उपायं पश्य निपुणं येन गच्छेम तद्वनम् ॥ 13॥ अहमप्यद्य निश्चित्य गमनायेतराय वा । काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥ 14॥ मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे । उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ 15॥ ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति । व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ 16॥ तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति । व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ 17॥ ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् । उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ॥ 18॥ घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप । घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ 19॥ उचितं हि सदा गन्तुं घोषयात्रां विशां पते । एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ॥ 20॥ तथा कथयमानौ तौ घोषयात्राविनिश्चयम् । गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥ 21॥ उपायोऽयं मया दृष्टो गमनाय निरामयः । अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ॥ 22॥ घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप । घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ 23॥ ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः । तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ॥ 24॥ \hrule \medskip 228 \medskip वैशम्पायन उवाच॥ धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय । पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ॥ 1॥ ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः । समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥ 2॥ अनन्तरं च राधेयः शकुनिश्च विशां पते । आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥ 3॥ रमणीयेषु देशेषु घोषाः सम्प्रति कौरव । स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ॥ 4॥ मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते । दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥ 5॥ धृतराष्ट्र उवाच॥ मृगया शोभना तात गवां च समवेक्षणम् । विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ॥ 6॥ ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् । अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥ 7॥ छद्मना निर्जितास्ते हि कर्शिताश्च महावने । तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥ 8॥ धर्मराजो न सङ्क्रुध्येद्भीमसेनस्त्वमर्षणः । यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥ 9॥ यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः । ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥ 10॥ अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः । सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥ 11॥ अथ यूयं बहुत्वात्तानारभध्वं कथञ्चन । अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ॥ 12॥ उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः । दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥ 13॥ अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा । किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥ 14॥ अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ । उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ॥ 15॥ अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे । तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥ 16॥ तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः । न स्वयं तत्र गमनं रोचये तव भारत ॥ 17॥ शकुनिरुवाच॥ धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि । तेन द्वादश वर्षाणि वस्तव्यानीति भारत ॥ 18॥ अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः । युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ॥ 19॥ मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् । स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ॥ 20॥ न चानार्यसमाचारः कश्चित्तत्र भविष्यति । न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥ 21॥ वैशम्पायन उवाच॥ एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः । दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥ 22॥ अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा । निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥ 23॥ दुःशासनेन च तथा सौबलेन च देविना । संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥ 24॥ तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः । पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥ 25॥ अष्टौ रथसहस्राणि त्रीणि नागायुतानि च । पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥ 26॥ शकटापणवेश्याश्च वणिजो बन्दिनस्तथा । नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥ 27॥ ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः । प्रावृषीव महावायोरुद्धतस्य विशां पते ॥ 28॥ गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा । प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥ 29॥ \hrule \medskip 229 \medskip वैशम्पायन उवाच॥ अथ दुर्योधनो राजा तत्र तत्र वने वसन् । जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥ 1॥ रमणीये समाज्ञाते सोदके समहीरुहे । देशे सर्वगुणोपेते चक्रुरावसथं नराः ॥ 2॥ तथैव तत्समीपस्थान्पृथगावसथान्बहून् । कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥ 3॥ ददर्श स तदा गावः शतशोऽथ सहस्रशः । अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥ 4॥ अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि । बालवत्साश्च या गावः कालयामास ता अपि ॥ 5॥ अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् । वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः ॥ 6॥ स च पौरजनः सर्वः सैनिकाश्च सहस्रशः । यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः ॥ 7॥ ततो गोपाः प्रगातारः कुशला नृत्तवादिते । धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः ॥ 8॥ स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु । तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥ 9॥ ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् । गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् ॥ 10॥ स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने । रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥ 11॥ गोरसानुपयुञ्जान उपभोगांश्च भारत । पश्यन्सुरमणीयानि पुष्पितानि वनानि च ॥ 12॥ मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च । अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ॥ 13॥ ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ॥ 13॥ यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः । ईजे राजर्षियज्ञेन सद्यस्केन विशां पते ॥ 14॥ दिव्येन विधिना राजा वन्येन कुरुसत्तमः ॥ 14॥ कृत्वा निवेशमभितः सरसस्तस्य कौरवः । द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥ 15॥ ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः । आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ॥ 16॥ ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः । चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥ 17॥ सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः । प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ॥ 18॥ तत्र गन्धर्वराजो वै पूर्वमेव विशां पते । कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥ 19॥ गणैरप्सरसां चैव त्रिदशानां तथात्मजैः । विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः ॥ 20॥ तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः । प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥ 21॥ स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् । प्रेषयामास कौरव्य उत्सारयत तानिति ॥ 22॥ तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः । सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् ॥ 23॥ राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली । विजिहीर्षुरिहायाति तदर्थमपसर्पत ॥ 24॥ एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते । प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः ॥ 25॥ न चेतयति वो राजा मन्दबुद्धिः सुयोधनः । योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥ 26॥ यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः । ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः ॥ 27॥ गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः । द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥ 28॥ एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः । सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥ 29॥ \hrule \medskip 230 \medskip वैशम्पायन उवाच॥ ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् । अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥ 1॥ गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् । अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥ 2॥ शासतैनानधर्मज्ञान्मम विप्रियकारिणः । यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ॥ 3॥ दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः । सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ॥ 4॥ ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् । सिंहनादेन महता पूरयन्तो दिशो दश ॥ 5॥ ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः । ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप ॥ 6॥ ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥ 6॥ यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः । ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥ 7॥ गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति । अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ॥ 8॥ अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत । प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥ 9॥ तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् । सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः ॥ 10॥ तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् । वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ॥ 11॥ आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् । महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ 12॥ क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः । गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ॥ 13॥ पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः । क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥ 14॥ ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता । भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ॥ 15॥ गन्धर्वभूता पृथिवी क्षणेन समपद्यत । आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥ 16॥ अथ दुर्योधनो राजा शकुनिश्चापि सौबलः । दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ॥ 17॥ न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ॥ 17॥ भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः । महता रथघोषेण हयचारेण चाप्युत ॥ 18॥ वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् ॥ 18॥ ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह । तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ॥ 19॥ ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः । उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ॥ 20॥ गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः । उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥ 21॥ ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् । तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥ 22॥ एकैको हि तदा योधो धार्तराष्ट्रस्य भारत । पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ॥ 23॥ ततः सम्पीड्यमानास्ते बलेन महता तदा । प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥ 24॥ भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः । कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥ 25॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ॥ 26॥ सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः । जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ॥ 27॥ असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः । सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥ 28॥ अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् । ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥ 29॥ अन्ये छत्रं वरूथं च बन्धुरं च तथापरे । गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ॥ 30॥ ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् । विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥ 31॥ \hrule \medskip 231 \medskip वैशम्पायन उवाच॥ गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे । सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ 1॥ तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् । दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः ॥ 2॥ तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् । महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥ 3॥ अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् । दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥ 4॥ युगमीषां वरूथं च तथैव ध्वजसारथी । अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ॥ 5॥ दुर्योधनं चित्रसेनो विरथं पतितं भुवि । अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥ 6॥ तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे । पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥ 7॥ विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः । विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥ 8॥ सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः । पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥ 9॥ शकटापणवेश्याश्च यानयुग्यं च सर्वशः । शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ॥ 10॥ प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः । गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥ 11॥ दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा । बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥ 12॥ इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः । आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ॥ 13॥ तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् । वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥ 14॥ अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा । अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ 15॥ दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः । द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ॥ 16॥ तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् । दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ॥ 17॥ येनास्माकं हृतो भार आसीनानां सुखावहः ॥ 17॥ शीतवातातपसहांस्तपसा चैव कर्शितान् । समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥ 18॥ अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः । ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ॥ 19॥ अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् । अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ॥ 20॥ एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् । न कालः परुषस्यायमिति राजाभ्यभाषत ॥ 21॥ \hrule \medskip 232 \medskip युधिष्ठिर उवाच॥ अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः । कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥ 1॥ भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर । प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥ 2॥ यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् । न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् ॥ 3॥ जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् । स एष परिभूयास्मानकार्षीदिदमप्रियम् ॥ 4॥ दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे । स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥ 5॥ शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः । उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ॥ 6॥ अर्जुनश्च यमौ चैव त्वं च भीमापराजितः । मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् ॥ 7॥ एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः । इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ॥ 8॥ एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे । सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ॥ 9॥ य एव कश्चिद्राजन्यः शरणार्थमिहागतम् । परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥ 10॥ क इहान्यो भवेत्त्राणमभिधावेति चोदितः । प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥ 11॥ वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव । शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ॥ 12॥ किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः । त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति ॥ 13॥ स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर । विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा ॥ 14॥ साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् । तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥ 15॥ न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ । पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥ 16॥ अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् । सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ॥ 17॥ एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर । वैताने कर्मणि तते वर्तमाने च भारत ॥ 18॥ वैशम्पायन उवाच॥ अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः । प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥ 19॥ अर्जुन उवाच॥ यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् । अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥ 20॥ वैशम्पायन उवाच॥ अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः । कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥ 21॥ \hrule \medskip 233 \medskip वैशम्पायन उवाच॥ युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः । प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥ 1॥ अभेद्यानि ततः सर्वे समनह्यन्त भारत । जाम्बूनदविचित्राणि कवचानि महारथाः ॥ 2॥ ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः । पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ॥ 3॥ तान्रथान्साधु सम्पन्नान्संयुक्ताञ्जवनैर्हयैः । आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥ 4॥ ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः । प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥ 5॥ जितकाशिनश्च खचरास्त्वरिताश्च महारथाः । क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥ 6॥ न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः । दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥ 7॥ तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् । व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥ 8॥ राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः । क्रमेण मृदुना युद्धमुपक्रामन्त भारत ॥ 9॥ न तु गन्धर्वराजस्य सैनिका मन्दचेतसः । शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥ 10॥ ततस्तान्युधि दुर्धर्षः सव्यसाची परन्तपः । सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥ 11॥ नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् । परदाराभिमर्शश्च मानुषैश्च समागमः ॥ 12॥ उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् । दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् ॥ 13॥ एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना । उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥ 14॥ एकस्यैव वयं तात कुर्याम वचनं भुवि । यस्य शासनमाज्ञाय चराम विगतज्वराः ॥ 15॥ तेनैकेन यथादिष्टं तथा वर्ताम भारत । न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥ 16॥ एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जयः । गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत ॥ 17॥ यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् । मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥ 18॥ एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः । ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥ 19॥ तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः । पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥ 20॥ ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् । बभूव भीमवेगानां पाण्डवानां च भारत ॥ 21॥ \hrule \medskip 234 \medskip वैशम्पायन उवाच॥ ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः । विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ 1॥ चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः । रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ 2॥ यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः । गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥ 3॥ तान्समापततो राजन्गन्धर्वाञ्शतशो रणे । प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ 4॥ अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः । न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ 5॥ अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा । लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥ 6॥ सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् । आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥ 7॥ तथा भीमो महेष्वासः संयुगे बलिनां वरः । गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥ 8॥ माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ । परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥ 9॥ ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः । उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ 10॥ तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः । महता शरजालेन समन्तात्पर्यवारयत् ॥ 11॥ ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे । ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ 12॥ गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् । गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ॥ 13॥ शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा । अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ 14॥ ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना । भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥ 15॥ तेषां तु शरवर्षाणि सव्यसाची परन्तपः । अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ 16॥ स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः । आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥ 17॥ ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः । दैतेया इव शक्रेण विषादमगमन्परम् ॥ 18॥ ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः । विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ 19॥ गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता । चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥ 20॥ तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे । गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ 21॥ स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना । संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ॥ 22॥ अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥ 22॥ गन्धर्वराजो बलवान्माययान्तर्हितस्तदा । अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ॥ 23॥ ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ 23॥ अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा । शब्दवेध्यमुपाश्रित्य बहुरूपो धनञ्जयः ॥ 24॥ स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना । अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥ 25॥ चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् । सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥ 26॥ दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् । सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ 27॥ चित्रसेनश्च भीमश्च सव्यसाची यमावपि । पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ 28॥ \hrule \medskip 235 \medskip वैशम्पायन उवाच॥ ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् । मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥ 1॥ किं ते व्यवसितं वीर कौरवाणां विनिग्रहे । किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥ 2॥ चित्रसेन उवाच॥ विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना । दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय ॥ 3॥ वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् । इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ॥ 4॥ ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः । गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय ॥ 5॥ धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे । स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः ॥ 6॥ वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् । अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ॥ 7॥ अर्जुन उवाच॥ उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः । धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥ 8॥ चित्रसेन उवाच॥ पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति । प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय ॥ 9॥ नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः । जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ 10॥ वैशम्पायन उवाच॥ ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् । अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ॥ 11॥ अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा । मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ 12॥ दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः । दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ 13॥ उपकारो महांस्तात कृतोऽयं मम खेचराः । कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ 14॥ आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः । प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ॥ 15॥ अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता । सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ 16॥ देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् । दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥ 17॥ ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः । कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ 18॥ सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः । बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ॥ 19॥ ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा । युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ॥ 20॥ मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् । न हि साहसकर्तारः सुखमेधन्ति भारत ॥ 21॥ स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन । गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ 22॥ पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा । विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ॥ 23॥ तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः । भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥ 24॥ तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः । वने द्वैतवने तस्मिन्विजहार मुदा युतः ॥ 25॥ \hrule \medskip 236 \medskip जनमेजय उवाच॥ शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः । मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ॥ 1॥ कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः । सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥ 2॥ दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः । प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥ 3॥ तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः । प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय ॥ 4॥ वैशम्पायन उवाच॥ धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः । लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥ 5॥ स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः । शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ॥ 6॥ विमुच्य पथि यानानि देशे सुयवसोदके । संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ॥ 7॥ हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥ 7॥ अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे । उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये ॥ 8॥ उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥ 8॥ दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः । दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥ 9॥ दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन । विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ॥ 10॥ अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव । नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् ॥ 11॥ शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः । इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ॥ 12॥ अरिष्टानक्षतांश्चापि सदारधनवाहनान् । विमुक्तान्सम्प्रपश्यामि तस्माद्युद्धादमानुषात् ॥ 13॥ नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत । यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥ 14॥ एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । उवाचावाक्षिरा राजन्बाष्पगद्गदया गिरा ॥ 15॥ \hrule \medskip 237 \medskip दुर्योधन उवाच॥ अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः । जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ॥ 1॥ आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम । मया सह महाबाहो कृतश्चोभयतः क्षयः ॥ 2॥ मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः । तदा नो नसमं युद्धमभवत्सह खेचरैः ॥ 3॥ पराजयं च प्राप्ताः स्म रणे बन्धनमेव च । सभृत्यामात्यपुत्राश्च सदारधनवाहनाः ॥ 4॥ उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ॥ 4॥ अथ नः सैनिकाः केचिदमात्याश्च महारथान् । उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥ 5॥ एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः । सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः ॥ 6॥ तं मोक्षयत भद्रं वः सहदारं नराधिपम् । परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ॥ 7॥ एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा । प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥ 8॥ अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः । सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥ 9॥ यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि । ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ॥ 10॥ मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥ 10॥ अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् । अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥ 11॥ ततः समन्तात्पश्यामि शरजालेन वेष्टितम् । अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम् ॥ 12॥ समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः । धनञ्जयसखात्मानं दर्शयामास वै तदा ॥ 13॥ चित्रसेनः पाण्डवेन समाश्लिष्य परन्तपः । कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥ 14॥ ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च । एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥ 15॥ अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ ॥ 15॥ \hrule \medskip 238 \medskip दुर्योधन उवाच॥ चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा । इदं वचनमक्लीबमब्रवीत्परवीरहा ॥ 1॥ भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम । अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु ॥ 2॥ एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना । उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥ 3॥ द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति ॥ 3॥ तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ । भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः ॥ 4॥ युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः । अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥ 5॥ स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः । युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ॥ 6॥ ये मे निराकृता नित्यं रिपुर्येषामहं सदा । तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे ॥ 7॥ प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे । श्रेयस्तद्भविता मह्यमेवम्भूतं न जीवितम् ॥ 8॥ भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् । प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः ॥ 9॥ यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः । इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ॥ 10॥ भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति ॥ 10॥ कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये । दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥ 11॥ न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः । शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥ 12॥ स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः । वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥ 13॥ भीष्मो द्रोणः कृपो द्रौणिर्विदुरः सञ्जयस्तथा । बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः ॥ 14॥ ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः । किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ॥ 15॥ रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि । आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥ 16॥ दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च । तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः ॥ 17॥ अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् । स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् ॥ 18॥ तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् । चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥ 19॥ शत्रुभिश्चावहसितो मानी पौरुषवर्जितः । पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ॥ 20॥ वैशम्पायन उवाच॥ एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् । दुःशासन निबोधेदं वचनं मम भारत ॥ 21॥ प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव । प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ॥ 22॥ भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा । बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् ॥ 23॥ ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः । बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥ 24॥ ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव । गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥ 25॥ नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् । कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ॥ 26॥ तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् । अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥ 27॥ सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ॥ 27॥ प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा । दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ॥ 28॥ उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति । विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् ॥ 29॥ रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥ 29॥ वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् । शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥ 30॥ न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम् । पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥ 31॥ त्वमेव नः कुले राजा भविष्यसि शतं समाः ॥ 31॥ एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह । पादौ सङ्गृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥ 32॥ तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ । अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥ 33॥ विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव । न शोकः शोचमानस्य विनिवर्तेत कस्यचित् ॥ 34॥ यदा च शोचतः शोको व्यसनं नापकर्षति । सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः ॥ 35॥ धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ॥ 35॥ कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् । नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः ॥ 36॥ पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥ 36॥ नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवद्यथा । विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥ 37॥ उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥ 37॥ राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् । किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि ॥ 38॥ सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ 38॥ सेनाजीवैश्च कौरव्य तथा विषयवासिभिः । अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥ 39॥ प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् । निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥ 40॥ सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः । तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् ॥ 41॥ यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः । यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना ॥ 42॥ न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम । स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः ॥ 43॥ शूराश्च बलवन्तश्च संयुगेष्वपलायिनः । भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥ 44॥ पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे । सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ॥ 45॥ उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥ 45॥ अवश्यमेव नृपते राज्ञो विषयवासिभिः । प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥ 46॥ मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि । स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥ 47॥ नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ । प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि ॥ 48॥ वैशम्पायन उवाच॥ एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥ 49॥ \hrule \medskip 239 \medskip वैशम्पायन उवाच॥ प्रायोपविष्टं राजानं दुर्योधनममर्षणम् । उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥ 1॥ सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया । मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् ॥ 2॥ त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ॥ 2॥ अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया । यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ॥ 3॥ स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥ 3॥ अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् । व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः ॥ 4॥ सत्कृतस्य हि ते शोको विपरीते कथं भवेत् । मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥ 5॥ यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः । तत्र शोचसि राजेन्द्र विपरीतमिदं तव ॥ 6॥ प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर । प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि ॥ 7॥ क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि । सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् ॥ 8॥ पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि ॥ 8॥ शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च । पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् ॥ 9॥ बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् । उत्थाप्य सम्परिष्वज्य प्रीत्याजिघ्रत मूर्धनि ॥ 10॥ कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ । निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ॥ 11॥ व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् ॥ 11॥ सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् । न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ॥ 12॥ नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ॥ 12॥ निश्चितेयं मम मतिः स्थिता प्रायोपवेशने । गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ॥ 13॥ त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् । या गतिस्तव राजेन्द्र सास्माकमपि भारत ॥ 14॥ कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥ 14॥ स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च । बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥ 15॥ दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः । संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः ॥ 16॥ कुशचीराम्बरधरः परं नियममास्थितः । वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया ॥ 17॥ मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः ॥ 17॥ अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः । पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥ 18॥ ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै । आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् ॥ 19॥ बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः । अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः ॥ 20॥ मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥ 20॥ जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः । ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥ 21॥ कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता । कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥ 22॥ आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना । प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥ 23॥ तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा । निमेषादगमच्चापि यत्र राजा सुयोधनः ॥ 24॥ समादाय च राजानं प्रविवेश रसातलम् । दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् ॥ 25॥ तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः । प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः ॥ 26॥ साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥ 26॥ \hrule \medskip 240 \medskip दानवा ऊचुः॥ भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह । शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥ 1॥ अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् । आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् ॥ 2॥ न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 3॥ नियच्छइतां मतिं राजन्धर्मार्थसुखनाशिनीम् । यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥ 4॥ श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप । निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ॥ 5॥ पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् । पूर्वकायश्च सर्वस्ते निर्मितो वज्रसञ्चयैः ॥ 6॥ अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ । कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः ॥ 7॥ एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम । देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥ 8॥ क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः । दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥ 9॥ तदलं ते विषादेन भयं तव न विद्यते । साह्यार्थं च हि ते वीराः सम्भूता भुवि दानवाः ॥ 10॥ भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः । यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥ 11॥ नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् । नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च ॥ 12॥ युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम । निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ॥ 13॥ प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः । हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ॥ 14॥ अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ॥ 14॥ व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे । सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ॥ 15॥ श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥ 15॥ तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः । वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ 16॥ दैत्यरक्षोगणाश्चापि सम्भूताः क्षत्रयोनिषु । योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ॥ 17॥ गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ॥ 17॥ यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम् । तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥ 18॥ हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः । तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥ 19॥ स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति । कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ॥ 20॥ ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः । कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ 21॥ तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः । नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ॥ 22॥ प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ॥ 22॥ असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप । मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते ॥ 23॥ विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ॥ 23॥ गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन । त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥ 24॥ वैशम्पायन उवाच॥ एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् । समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥ 25॥ स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत । गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥ 26॥ तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः । तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥ 27॥ प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च । अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ 28॥ गतायामथ तस्यां तु राजा दुर्योधनस्तदा । स्वप्नभूतमिदं सर्वमचिन्तयत भारत ॥ 29॥ विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ॥ 29॥ कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः । अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥ 30॥ एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः । विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥ 31॥ कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना । अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ॥ 32॥ संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः । रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ॥ 33॥ भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः । न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते ॥ 34॥ न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ॥ 34॥ दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् । स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥ 35॥ न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति । मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ॥ 36॥ न कालोऽद्य विषादस्य भयस्य मरणस्य वा ॥ 36॥ परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः । उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ॥ 37॥ शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ॥ 37॥ अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् । सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥ 38॥ गते त्रयोदशे वर्षे सत्येनायुधमालभे । आनयिष्याम्यहं पार्थान्वशं तव जनाधिप ॥ 39॥ एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा । प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः ॥ 40॥ दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ॥ 40॥ ततो मनुजशार्दूलो योजयामास वाहिनीम् । रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ॥ 41॥ गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः । श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ॥ 42॥ रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला । व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ॥ 43॥ जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् । गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥ 44॥ सुयोधनो ययावग्रे श्रिया परमया ज्वलन् । कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ 45॥ दुःशासनादयश्चास्य भ्रातरः सर्व एव ते । भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥ 46॥ रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा । प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ॥ 47॥ कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा ॥ 47॥ \hrule \medskip 241 \medskip जनमेजय उवाच॥ वसमानेषु पार्थेषु वने तस्मिन्महात्मसु । धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ॥ 1॥ कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः । भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥ 2॥ वैशम्पायन उवाच॥ एवं गतेषु पार्थेषु विसृष्टे च सुयोधने । आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ॥ 3॥ भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ॥ 3॥ उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् । गमनं मे न रुचितं तव तन्न कृतं च ते ॥ 4॥ ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् । मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥ 5॥ प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते । सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ॥ 6॥ क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ॥ 6॥ दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् । कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः ॥ 7॥ न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम । धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ 8॥ तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः । सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये ॥ 9॥ एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः । प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥ 10॥ तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः । अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥ 11॥ तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः । लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥ 12॥ गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः । पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥ 13॥ किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते । कथं नु सुकृतं च स्यान्मन्त्रयामास भारत ॥ 14॥ कर्ण उवाच॥ दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव । श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम ॥ 15॥ तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम । तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥ 16॥ वैशम्पायन उवाच॥ एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः । न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ॥ 17॥ सहायश्चानुरक्तश्च मदर्थं च समुद्यतः । अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥ 18॥ राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा । मम स्पृहा समुत्पन्ना तां सम्पादय सूतज ॥ 19॥ एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् । तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥ 20॥ आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि । सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥ 21॥ ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः । क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥ 22॥ बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः । प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥ 23॥ एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते । पुरोहितं समानाय्य इदं वचनमब्रवीत् ॥ 24॥ राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् । आहर त्वं मम कृते यथान्यायं यथाक्रमम् ॥ 25॥ स एवमुक्तो नृपतिमुवाच द्विजपुङ्गवः । न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ॥ 26॥ आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥ 26॥ दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव । अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ॥ 27॥ अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो । तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥ 28॥ य इमे पृथिवीपालाः करदास्तव पार्थिव । ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ॥ 29॥ तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम । यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ॥ 30॥ तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः । प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥ 31॥ एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः । एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ॥ 32॥ राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः । अस्माकं रोचते चैव श्रेयश्च तव भारत ॥ 33॥ अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ॥ 33॥ एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः । कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ॥ 34॥ रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः । रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् ॥ 35॥ एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् । संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ॥ 36॥ हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः । यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥ 37॥ \hrule \medskip 242 \medskip वैशम्पायन उवाच॥ ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह । विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥ 1॥ सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत । सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥ 2॥ एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते । आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥ 3॥ ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः । दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥ 4॥ प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः । भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥ 5॥ निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् । पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ॥ 6॥ ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥ 6॥ तत्र कञ्चित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् । गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ॥ 7॥ निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥ 7॥ स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् । दुर्योधनो महाराज यजते नृपसत्तमः ॥ 8॥ स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः । तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥ 9॥ अहं तु प्रेषितो राजन्कौरवेण महात्मना । आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ॥ 10॥ मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥ 10॥ ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् । अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ॥ 11॥ यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ 11॥ वयमप्युपयास्यामो न त्विदानीं कथञ्चन । समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥ 12॥ श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् । तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥ 13॥ अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति । वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥ 14॥ यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः । आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥ 15॥ शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम् । दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥ 16॥ अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः । ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ॥ 17॥ ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् । मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥ 18॥ धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः । हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥ 19॥ यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः । तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥ 20॥ विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम । यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥ 21॥ भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः । वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥ 22॥ कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् । सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ॥ 23॥ विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥ 23॥ विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः । विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥ 24॥ \hrule \medskip 243 \medskip वैशम्पायन उवाच॥ प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् । जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥ 1॥ लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा । ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ॥ 2॥ अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् । युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः ॥ 3॥ नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ॥ 3॥ एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् । सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ॥ 4॥ ययातिर्नहुषश्चापि मान्धाता भरतस्तथा । क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥ 5॥ एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ । प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥ 6॥ अभिवाद्य ततः पादौ मातापित्रोर्विशां पते । भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ॥ 7॥ अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः । निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥ 8॥ तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः । दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥ 9॥ हतेषु युधि पार्थेषु राजसूये तथा त्वया । आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥ 10॥ तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः । सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ॥ 11॥ निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ । राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि ॥ 12॥ एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत । राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥ 13॥ सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः । कदा तु तं क्रतुवरं राजसूयं महाधनम् ॥ 14॥ निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥ 14॥ तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर । पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥ 15॥ अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः । प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥ 16॥ विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ॥ 16॥ दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान् । प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ॥ 17॥ तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ॥ 17॥ पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः । चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥ 18॥ भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता । प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ॥ 19॥ एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप । अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ॥ 20॥ अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः ॥ 20॥ तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः । बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥ 21॥ धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम् । भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥ 22॥ सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना । दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः ॥ 23॥ पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥ 23॥ भ्रातॄणां च प्रियं राजन्स चकार परन्तपः । निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥ 24॥ \hrule \medskip मृगस्वप्नभयपर्व 244 \medskip जनमेजय उवाच॥ दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः । किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥ 1॥ वैशम्पायन उवाच॥ ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः । स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥ 2॥ तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् । ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥ 3॥ एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना । प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ॥ 4॥ वयं मृगा द्वैतवने हतशिष्टाः स्म भारत । नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥ 5॥ भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः । कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥ 6॥ बीजभूता वयं केचिदवशिष्टा महामते । विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥ 7॥ तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् । मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥ 8॥ तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः । तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥ 9॥ इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः । अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥ 10॥ उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः । तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥ 11॥ ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् । साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे ॥ 12॥ पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् । मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति ॥ 13॥ तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि ॥ 13॥ ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः । ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः ॥ 14॥ इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥ 14॥ ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः । ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् ॥ 15॥ विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा । तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥ 16॥ \hrule \medskip व्रीहिद्रौणिकपर्व 245 \medskip वैशम्पायन उवाच॥ वने निवसतां तेषां पाण्डवानां महात्मनाम् । वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥ 1॥ फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् । प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ॥ 2॥ युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् । चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥ 3॥ न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः । दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥ 4॥ संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः । निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् ॥ 5॥ अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी । स च भीमो महातेजाः सर्वेषामुत्तमो बली ॥ 6॥ युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ॥ 6॥ अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः । वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ॥ 7॥ कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः । आजगाम महायोगी पाण्डवानवलोककः ॥ 8॥ तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः । प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥ 9॥ तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः । तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः ॥ 10॥ तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः । महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥ 11॥ युधिष्ठिर महाबाहो शृणु धर्मभृतां वर । नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ॥ 12॥ सुखदुःखे हि पुरुषः पर्यायेणोपसेवते । नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥ 13॥ प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया । उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥ 14॥ सुखमापतितं सेवेद्दुःखमापतितं सहेत् । कालप्राप्तमुपासीत सस्यानामिव कर्षकः ॥ 15॥ तपसो हि परं नास्ति तपसा विन्दते महत् । नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत ॥ 16॥ सत्यमार्जवमक्रोधः संविभागो दमः शमः । अनसूयाविहिंसा च शौचमिन्द्रियसंयमः ॥ 17॥ साधनानि महाराज नराणां पुण्यकर्मणाम् ॥ 17॥ अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः । कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥ 18॥ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥ 19॥ यथाशक्ति प्रयच्छेच्च सम्पूज्याभिप्रणम्य च । काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः ॥ 20॥ सत्यवादी लभेतायुरनायासमथार्जवी । अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥ 21॥ दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति । न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥ 22॥ संविभक्ता च दाता च भोगवान्सुखवान्नरः । भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥ 23॥ मान्यान्मानयिता जन्म कुले महति विन्दति । व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ॥ 24॥ शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा । प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥ 25॥ युधिष्ठिर उवाच॥ भगवन्दानधर्माणां तपसो वा महामुने । किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥ 26॥ व्यास उवाच॥ दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन । अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ 27॥ परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् । प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ॥ 28॥ कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः । पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥ 29॥ तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः । न दुष्करतरं दानात्तस्माद्दानं मतं मम ॥ 30॥ विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् । पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् ॥ 31॥ अन्यायसमुपात्तेन दानधर्मो धनेन यः । क्रियते न स कर्तारं त्रायते महतो भयात् ॥ 32॥ पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर । मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥ 33॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥ 34॥ \hrule \medskip 246 \medskip युधिष्ठिर उवाच॥ व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना । कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥ 1॥ प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः । सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥ 2॥ व्यास उवाच॥ शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः । आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥ 3॥ अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः । सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ॥ 4॥ सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः । कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ॥ 5॥ दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः । देवतातिथिशेषेण कुरुते देहयापनम् ॥ 6॥ तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः । प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि ॥ 7॥ स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः । अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥ 8॥ व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः । शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ॥ 9॥ तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् । मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥ 10॥ तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् । दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥ 11॥ बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव । विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥ 12॥ अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः । अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥ 13॥ स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत । पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥ 14॥ प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती । उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥ 15॥ ततस्तदन्नं रसवत्स एव क्षुधयान्वितः । बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥ 16॥ भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः । अथानुलिलिपेऽङ्गानि जगाम च यथागतम् ॥ 17॥ एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः । आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ॥ 18॥ निराहारस्तु स मुनिरुञ्छमार्जयते पुनः । न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥ 19॥ न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः । सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥ 20॥ तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् । उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥ 21॥ न चास्य मानसं किञ्चिद्विकारं ददृशे मुनिः । शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ 22॥ तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा । त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥ 23॥ क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च । विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥ 24॥ आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् । मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥ 25॥ श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा । तत्सर्वं भवता साधो यथावदुपपादितम् ॥ 26॥ प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह । इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ॥ 27॥ दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् । जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् ॥ 28॥ अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः । सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥ 29॥ इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः । देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥ 30॥ हंससारसयुक्तेन किङ्किणीजालमालिना । कामगेन विचित्रेण दिव्यगन्धवता तथा ॥ 31॥ उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् । समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने ॥ 32॥ तमेवंवादिनमृषिर्देवदूतमुवाच ह । इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ॥ 33॥ के गुणास्तत्र वसतां किं तपः कश्च निश्चयः । स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक ॥ 34॥ सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः । मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥ 35॥ यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् । श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥ 36॥ \hrule \medskip 247 \medskip देवदूत उवाच॥ महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् । सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ॥ 1॥ उपरिष्टादसौ लोको योऽयं स्वरिति सञ्ज्ञितः । ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥ 2॥ नातप्ततपसः पुंसो नामहायज्ञयाजिनः । नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥ 3॥ धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः । दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ॥ 4॥ तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् । लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ॥ 5॥ देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः । यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥ 6॥ एषां देवनिकायानां पृथक्पृथगनेकशः । भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः ॥ 7॥ त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः । मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥ 8॥ नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् । न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ॥ 9॥ बीभत्समशुभं वापि रोगा वा तत्र केचन । मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥ 10॥ शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने । न शोको न जरा तत्र नायासपरिदेवने ॥ 11॥ ईदृशः स मुने लोकः स्वकर्मफलहेतुकः । सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः ॥ 12॥ तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् । कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥ 13॥ न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च । तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ॥ 14॥ न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः । पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ॥ 15॥ ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः । सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ॥ 16॥ तेषां तथाविधानां तु लोकानां मुनिपुङ्गव । उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ॥ 17॥ पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः । यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥ 18॥ ऋभवो नाम तत्रान्ये देवानामपि देवताः । तेषां लोकाः परतरे तान्यजन्तीह देवताः ॥ 19॥ स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे । न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ॥ 20॥ न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः । तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ 21॥ न सुखे सुखकामाश्च देवदेवाः सनातनाः । न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ 22॥ जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च । न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥ 23॥ देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा । दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥ 24॥ त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः । गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥ 25॥ सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा । तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥ 26॥ एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा । गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥ 27॥ कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि । न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ 28॥ सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् । सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥ 29॥ असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः । यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ॥ 30॥ सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम् । प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥ 31॥ आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः । नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥ 32॥ अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने । शुभानुशययोगेन मनुष्येषूपजायते ॥ 33॥ तत्रापि सुमहाभागः सुखभागभिजायते । न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः ॥ 34॥ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥ 35॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल । तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥ 36॥ व्यास उवाच॥ एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया । विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥ 37॥ देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् । महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ॥ 38॥ पतनं तन्महद्दुःखं परितापः सुदारुणः । स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ॥ 39॥ यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा । तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥ 40॥ इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् । शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥ 41॥ तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः । ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥ 42॥ ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् । जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥ 43॥ तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि । राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥ 44॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥ 45॥ पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम । वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥ 46॥ वैशम्पायन उवाच॥ एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ 47॥ \hrule \medskip द्रौपदीहरणपर्व 248 \medskip वैशम्पायन उवाच॥ तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः । काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ॥ 1॥ प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः । यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ॥ 2॥ पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् । विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिंदमाः ॥ 3॥ ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् । मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ॥ 4॥ द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया । महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ॥ 5॥ ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः । विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा ॥ 6॥ महता परिबर्हेण राजयोग्येन संवृतः । राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ 7॥ तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् । तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ 8॥ विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् । भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥ 9॥ अप्सरा देवकन्या वा माया वा देवनिर्मिता । इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥ 10॥ ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः । विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः ॥ 11॥ स कोटिकाश्यं राजानमब्रवीत्काममोहितः । कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ॥ 12॥ विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् । एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥ 13॥ गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा । किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥ 14॥ अपि नाम वरारोहा मामेषा लोकसुन्दरी । भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥ 15॥ अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् । गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ॥ 16॥ स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली । उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥ 17॥ \hrule \medskip 249 \medskip कोटिकाश्य उवाच॥ का त्वं कदम्बस्य विनम्य shAkhA;mekAshrame तिष्ठसि शोभमाना । देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः ॥ 1॥ अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु । देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा ॥ 2॥ वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री । यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य ॥ 3॥ धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना । न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् ॥ 4॥ वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च । आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् ॥ 5॥ अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः । असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव ॥ 6॥ त्रिगर्तराजः कमलायताक्षि; क्षेमङ्करो नाम स एष वीरः ॥ 6॥ अस्मात्परस्त्वेष mahAdhanuShmA;nputraH कुणिन्दाधिपतेर्वरिष्ठः । निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः ॥ 7॥ असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः । इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि ॥ 8॥ यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः । शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः ॥ 9॥ अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुञ्जयः सञ्जयसुप्रवृद्धौ । प्रभङ्करोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम ॥ 10॥ यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च । जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः ॥ 11॥ तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः । सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति ॥ 12॥ एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः । अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य ॥ 13॥ \hrule \medskip 250 \medskip वैशम्पायन उवाच॥ अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन । अवेक्ष्य मन्दं प्रविमुच्य शाखां; सङ्गृह्णती कौशिकमुत्तरीयम् ॥ 1॥ बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा । न त्वेह वक्तास्ति तवेह vAkya;manyo नरो वाप्यथ वापि नारी ॥ 2॥ एका ह्यहं सम्प्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् । अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे ॥ 3॥ जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः । तस्मादहं शैब्य तथैव tubhya;mAkhyAmi बन्धून्प्रति तन्निबोध ॥ 4॥ अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः । साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते ॥ 5॥ युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ । ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः ॥ 6॥ प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम् । मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् ॥ 7॥ संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम् । प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥ 8॥ एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता । विवेश तां पर्णकुटीं प्रशस्तां; सञ्चिन्त्य तेषामतिथिस्वधर्मम् ॥ 9॥ \hrule \medskip 251 \medskip वैशम्पायन उवाच॥ अथासीनेषु सर्वेषु तेषु राजसु भारत । कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥ 1॥ यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः । सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ॥ 2॥ एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः । प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥ 3॥ दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् । तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥ 4॥ कोटिकाश्य उवाच॥ एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी । पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥ 5॥ सर्वेषां चैव पार्थानां प्रिया बहुमता सती । तया समेत्य सौवीर सुवीरान्सुसुखी व्रज ॥ 6॥ वैशम्पायन उवाच॥ एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति । पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥ 7॥ स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा । आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥ 8॥ कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः । येषां कुशलकामासि तेऽपि कच्चिदनामयाः ॥ 9॥ द्रौपद्युवाच॥ कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः । अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥ 10॥ पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज । मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ॥ 11॥ ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् । ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥ 12॥ वराहान्महिषांश्चैव याश्चान्या मृगजातयः । प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥ 13॥ जयद्रथ उवाच॥ कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता । एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥ 14॥ गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः । अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥ 15॥ न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते । युञ्जानमनुयुञ्जीत न श्रियः सङ्क्षये वसेत् ॥ 16॥ श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः । अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥ 17॥ भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि । अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह ॥ 18॥ वैशम्पायन उवाच॥ इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् । कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥ 19॥ अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा । मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥ 20॥ सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता । विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती ॥ 21॥ \hrule \medskip 252 \medskip वैशम्पायन उवाच॥ सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा । मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥ 1॥ yashasvinastIkShNaviShAnmahArathA;nadhikShipanmUDha न लज्जसे कथम् । महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥ 2॥ न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा । तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर ॥ 3॥ अहं तु मन्ये तव नास्ति kashchi;detAdRRishe क्षत्रियसंनिवेशे । यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत ॥ 4॥ नागं प्रभिन्नं girikUTakalpa;mupatyakAM हैमवतीं चरन्तम् । दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् ॥ 5॥ बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि । पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥ 6॥ महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु । प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ॥ 7॥ कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे । यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ 8॥ यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः । तथैव मां तैः parirakShyamANA;mAdAsyase कर्कटकीव गर्भम् ॥ 9॥ जयद्रथ उवाच॥ जानामि कृष्णे विदितं mamaita;dyathAvidhAste नरदेवपुत्राः । न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य ॥ 10॥ वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः । षड्भ्यो गुणेभ्योऽभ्यधिका vihInA;nmanyAmahe द्रौपदि पाण्डुपुत्रान् ॥ 11॥ सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः । आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् ॥ 12॥ द्रौपद्युवाच॥ महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि । याहं प्रमाथादिह सम्प्रतीता; सौवीरराजं कृपणं वदेयम् ॥ 13॥ यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ । इन्द्रोऽपि तां नापहरेत्कथं chi;nmanuShyamAtraH कृपणः कुतोऽन्यः ॥ 14॥ यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि । मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु ॥ 15॥ जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे । एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः ॥ 16॥ मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः । हस्तं समाहत्य धनञ्जयस्य; भीमाः शब्दं घोरतरं नदन्ति ॥ 17॥ गाण्डीवमुक्तांश्च mahAsharaughA;npata~Ngasa~NghAniva शीघ्रवेगान् । सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च ॥ 18॥ यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत् ॥ 18॥ गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ सम्पतन्तौ दिशश्च । अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥ 19॥ यथा चाहं नातिचरे कथं chi;tpatInmahArhAnmanasApi जातु । तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥ 20॥ न सम्भ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा । समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च ॥ 21॥ वैशम्पायन उवाच॥ सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती । प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा ॥ 22॥ जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा । तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः ॥ 23॥ प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री । सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा ॥ 24॥ धौम्य उवाच॥ नेयं शक्या त्वया नेतुमविजित्य महारथान् । धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ॥ 25॥ क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् । आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥ 26॥ वैशम्पायन उवाच॥ इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् । अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥ 27॥ \hrule \medskip 253 \medskip वैशम्पायन उवाच॥ ततो दिशः सम्प्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा । धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः ॥ 1॥ ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् । भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥ 2॥ आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति । आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम् ॥ 3॥ क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च । बुद्धिं समाच्छाद्य च मे samanyu;ruddhUyate प्राणपतिः शरीरे ॥ 4॥ सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि । एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः ॥ 5॥ ते saindhavairatyanilaughavegai;rmahAjavairvAjibhiruhyamAnAH | युक्तैर्बृहद्भिः surathairnRRivIrA;stadAshramAyAbhimukhA बभूवुः ॥ 6॥ तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् । प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनञ्जयं च ॥ 7॥ यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम् । सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥ 8॥ इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा । बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥ 9॥ तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् । प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम् ॥ 10॥ किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् । कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री ॥ 11॥ अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुङ्गवानाम् ॥ 11॥ यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् । तस्या गमिष्यन्ति पदं हि pArthA;stathA हि सन्तप्यति धर्मराजः ॥ 12॥ को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् । प्राणैः समामिष्टतमां jihIrShe;danuttamaM रत्नमिव प्रमूढः ॥ 13॥ न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् ॥ 13॥ कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः । मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति ॥ 14॥ निहत्य सर्वान्द्विषतः samagrA;npArthAH समेष्यन्त्यथ याज्ञसेन्या ॥ 14॥ अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम् । जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥ 15॥ तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः । आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री ॥ 16॥ संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि । गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥ 17॥ पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता । ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् ॥ 18॥ पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते । पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते ॥ 19॥ महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते ॥ 19॥ मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् । स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ॥ 20॥ एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ॥ 20॥ युधिष्ठिर उवाच॥ भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः । राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति ॥ 21॥ वैशम्पायन उवाच॥ एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः । मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥ 22॥ ततोऽपश्यंस्तस्य सैन्यस्य reNu;muddhUtaM वै वाजिखुरप्रणुन्नम् । पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति ॥ 23॥ ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः । श्येना यथैवामिषसम्प्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन् ॥ 24॥ तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः । क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥ 25॥ प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनञ्जयश्च । यमौ च राजा च mahAdhanurdharA;stato दिशः संमुमुहुः परेषाम् ॥ 26॥ \hrule \medskip 254 \medskip वैशम्पायन उवाच॥ ततो घोरतरः शब्दो वने समभवत्तदा । भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् ॥ 1॥ तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुङ्गवानाम् । जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः ॥ 2॥ आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते । सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् ॥ 3॥ द्रौपद्युवाच॥ किं ते ज्ञातैर्मूढ mahAdhanurdharai;ranAyuShyaM कर्म कृत्वातिघोरम् । एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे ॥ 4॥ आख्यातव्यं त्वेव सर्वं mumUrSho;rmayA तुभ्यं पृष्टया धर्म एषः । न मे व्यथा विद्यते त्वद्भयं वा; सम्पश्यन्त्याः सानुजं धर्मराजम् ॥ 5॥ यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ । एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति ॥ 6॥ य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः । एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे ॥ 7॥ अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः । परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः ॥ 8॥ अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् । संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः ॥ 9॥ आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति । एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम् ॥ 10॥ नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् । वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव ॥ 11॥ मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः । भ्राता च शिष्यश्च युधिष्ठिरस्य; धनञ्जयो नाम पतिर्ममैषः ॥ 12॥ यो वै न कामान्न भयान्न lobhA;ttyajeddharmaM न नृशंसं च कुर्यात् । स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी ॥ 13॥ यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी । यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे ॥ 14॥ प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे । यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः ॥ 15॥ यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये । शूरः कृतास्त्रो मतिमान्मनीषी; प्रियङ्करो धर्मसुतस्य राज्ञः ॥ 16॥ य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च । बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः ॥ 17॥ स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे । त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम् ॥ 18॥ सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः ॥ 18॥ विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे । सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ॥ 19॥ इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः । यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव ॥ 20॥ वैशम्पायन उवाच॥ ततः पार्थाः पञ्च pa~nchendrakalpA;styaktvA त्रस्तान्प्राञ्जलींस्तान्पदातीन् । रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य ॥ 21॥ \hrule \medskip 255 \medskip वैशम्पायन उवाच॥ सन्तिष्ठत प्रहरत तूर्णं विपरिधावत । इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ॥ 1॥ ततो घोरतरः शब्दो रणे समभवत्तदा । भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥ 2॥ शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत । तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥ 3॥ हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् । प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥ 4॥ तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् । महता रथवंशेन परिवार्य वृकोदरम् ॥ 5॥ शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः । कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥ 6॥ गजं तु सगजारोहं पदातींश्च चतुर्दश । जघान गदया भीमः सैन्धवध्वजिनीमुखे ॥ 7॥ पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् । परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥ 8॥ राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् । निमेषमात्रेण शतं जघान समरे तदा ॥ 9॥ ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् । शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥ 10॥ सहदेवस्तु संयाय रथेन गजयोधिनः । पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥ 11॥ ततस्त्रिगर्तः सधनुरवतीर्य महारथात् । गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ॥ 12॥ तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः । अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् ॥ 13॥ स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् । पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ॥ 14॥ इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् । हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥ 15॥ नकुलं त्वभिसन्धाय क्षेमङ्करमहामुखौ । उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥ 16॥ तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ । एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥ 17॥ त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः । रथमाक्षेपयामास गजेन गजयानवित् ॥ 18॥ नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् । उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ॥ 19॥ सुरथस्तं गजवरं वधाय नकुलस्य तु । प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ॥ 20॥ नकुलस्तस्य नागस्य समीपपरिवर्तिनः । सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥ 21॥ स विनद्य महानादं गजः कङ्कणभूषणः । पतन्नवाक्षिरा भूमौ हस्त्यारोहानपोथयत् ॥ 22॥ स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः । भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥ 23॥ भीमस्त्वापततो राज्ञः कोटिकाश्यस्य सङ्गरे । सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥ 24॥ न बुबोध हतं सूतं स राजा बाहुशालिना । तस्याश्वा व्यद्रवन्सङ्ख्ये हतसूतास्ततस्ततः ॥ 25॥ विमुखं हतसूतं तं भीमः प्रहरतां वरः । जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥ 26॥ द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः । चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च ॥ 27॥ शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि । जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ॥ 28॥ सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना । सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥ 29॥ प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति । शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥ 30॥ श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः । अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥ 31॥ हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः । विमुच्य कृष्णां सन्त्रस्तः पलायनपरोऽभवत् ॥ 32॥ स तस्मिन्सङ्कुले सैन्ये द्रौपदीमवतार्य वै । प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ॥ 33॥ द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् । माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥ 34॥ ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे । आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥ 35॥ सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् । वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥ 36॥ अर्जुन उवाच॥ यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः । तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥ 37॥ तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः । अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥ 38॥ वैशम्पायन उवाच॥ इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता । युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् ॥ 39॥ हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः । गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥ 40॥ यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना । प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥ 41॥ न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः । पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ॥ 42॥ युधिष्ठिर उवाच॥ न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः । दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥ 43॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया । कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥ 44॥ कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः । सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ॥ 45॥ भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः । याचमानोऽपि सङ्ग्रामे न स जीवितुमर्हति ॥ 46॥ इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः । राजा निववृते कृष्णामादाय सपुरोहितः ॥ 47॥ स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् । मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥ 48॥ द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः । समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ॥ 49॥ ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् । जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः ॥ 50॥ स तैः परिवृतो राजा तत्रैवोपविवेश ह । प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥ 51॥ भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् । स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥ 52॥ इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः । क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥ 53॥ स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः । अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥ 54॥ ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ । हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥ 55॥ सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः । दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनञ्जयम् ॥ 56॥ पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥ 56॥ सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने । अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥ 57॥ अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् । राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ॥ 58॥ कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ॥ 58॥ इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत । तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ॥ 59॥ मा वधीरिति पार्थस्तं दयावानभ्यभाषत ॥ 59॥ \hrule \medskip 256 \medskip वैशम्पायन उवाच॥ जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतायुधौ । प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥ 1॥ तं भीमसेनो धावन्तमवतीर्य रथाद्बली । अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः ॥ 2॥ समुद्यम्य च तं रोषान्निष्पिपेष महीतले । गले गृहीत्वा राजानं ताडयामास चैव ह ॥ 3॥ पुनः सञ्जीवमानस्य तस्योत्पतितुमिच्छतः । पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ 4॥ तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना । स मोहमगमद्राजा प्रहारवरपीडितः ॥ 5॥ विरोषं भीमसेनं तु वारयामास फल्गुनः । दुःशलायाः कृते राजा यत्तदाहेति कौरव ॥ 6॥ भीमसेन उवाच॥ नायं पापसमाचारो मत्तो जीवितुमर्हति । द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः ॥ 7॥ किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी । त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥ 8॥ एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः । अर्धचन्द्रेण बाणेन किञ्चिदब्रुवतस्तदा ॥ 9॥ विकल्पयित्वा राजानं ततः प्राह वृकोदरः । जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 10॥ दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च । एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ 11॥ एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः । प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥ 12॥ तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः । रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम् ॥ 13॥ ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा । अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ॥ 14॥ दर्शयामास भीमस्तु तदवस्थं जयद्रथम् । तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥ 15॥ राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै । दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥ 16॥ तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः । मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् ॥ 17॥ द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् । दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः ॥ 18॥ स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् । ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा ॥ 19॥ तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः । तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ 20॥ अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् । स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् ॥ 21॥ एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः ॥ 21॥ गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् । सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ 22॥ धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः । साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ ॥ 23॥ एवमुक्तस्तु सव्रीडं तूष्णीं किञ्चिदवाङ्मुखः । जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥ 24॥ स देवं शरणं गत्वा विरूपाक्षमुमापतिम् । तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥ 25॥ बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः । वरं चास्मै ददौ देवः स च जग्राह तच्छृणु ॥ 26॥ समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् । इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् ॥ 27॥ अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि । ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् ॥ 28॥ यमाहुरजितं देवं शङ्खचक्रगदाधरम् । प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ॥ 29॥ एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ । पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा ॥ 30॥ \hrule \medskip 257 \medskip जनमेजय उवाच॥ एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ 1॥ वैशम्पायन उवाच॥ एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् । आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥ 2॥ तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् । मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥ 3॥ मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् । भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥ 4॥ कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् । संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥ 5॥ न हि पापं कृतं किञ्चित्कर्म वा निन्दितं क्वचित् । द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥ 6॥ तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः । तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ॥ 7॥ पराजयं च सङ्ग्रामे ससहायः समाप्तवान् ॥ 7॥ प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् । तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ॥ 8॥ दुःखश्चायं वने वासो मृगयायां च जीविका । हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ॥ 9॥ ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥ 9॥ अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः । भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥ 10॥ \hrule \medskip रामोपाख्यानम् 258 \medskip मार्कण्डेय उवाच॥ प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ । रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥ 1॥ आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा । मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥ 2॥ प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः । बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥ 3॥ युधिष्ठिर उवाच॥ कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः । रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ॥ 4॥ एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि । श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥ 5॥ मार्कण्डेय उवाच॥ अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः । तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः ॥ 6॥ अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः । रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥ 7॥ रामस्य माता कौसल्या कैकेयी भरतस्य तु । सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ ॥ 8॥ विदेहराजो जनकः सीता तस्यात्मजा विभो । यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥ 9॥ एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् । रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ॥ 10॥ पितामहो रावणस्य साक्षाद्देवः प्रजापतिः । स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥ 11॥ पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः । तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥ 12॥ पितरं स समुत्सृज्य पितामहमुपस्थितः । तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥ 13॥ स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः । प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥ 14॥ पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह । अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥ 15॥ ईशानेन तथा सख्यं पुत्रं च नलकूबरम् । राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ॥ 16॥ \hrule \medskip 259 \medskip मार्कण्डेय उवाच॥ पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः । विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥ 1॥ बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः । कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥ 2॥ स राजराजो लङ्कायां निवसन्नरवाहनः । राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥ 3॥ तास्तदा तं महात्मानं सन्तोषयितुमुद्यताः । ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ॥ 4॥ पुष्पोत्कटा च राका च मालिनी च विशां पते । अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः ॥ 5॥ तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् । लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ॥ 6॥ पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ । कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ 7॥ मालिनी जनयामास पुत्रमेकं विभीषणम् । राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥ 8॥ विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् । स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥ 9॥ दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुङ्गवः । महोत्साहो महावीर्यो महासत्त्वपराक्रमः ॥ 10॥ कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा । मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ॥ 11॥ खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः । सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ॥ 12॥ सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः । ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥ 13॥ ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् । पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥ 14॥ जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः । ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥ 15॥ अतिष्ठदेकपादेन सहस्रं परिवत्सरान् । वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ 16॥ अधःशायी कुम्भकर्णो यताहारो यतव्रतः । विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ॥ 17॥ उपवासरतिर्धीमान्सदा जप्यपरायणः । तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥ 18॥ खरः शूर्पणखा चैव तेषां वै तप्यतां तपः । परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ॥ 19॥ पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः । जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥ 20॥ ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् । प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ॥ 21॥ ब्रह्मोवाच॥ प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः । यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ॥ 22॥ यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया । तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ॥ 23॥ वैरूप्यं च न ते देहे कामरूपधरस्तथा । भविष्यसि रणेऽरीणां विजेतासि न संशयः ॥ 24॥ रावण उवाच॥ गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा । सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥ 25॥ ब्रह्मोवाच॥ य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव । ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥ 26॥ मार्कण्डेय उवाच॥ एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा । अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥ 27॥ कुम्भकर्णमथोवाच तथैव प्रपितामहः । स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥ 28॥ तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह । वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः ॥ 29॥ विभीषण उवाच॥ परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् । अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥ 30॥ ब्रह्मोवाच॥ यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन । नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ॥ 31॥ मार्कण्डेय उवाच॥ राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते । लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥ 32॥ हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् । गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह ॥ 33॥ विमानं पुष्पकं तस्य जहाराक्रम्य रावणः । शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥ 34॥ यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति । अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ॥ 35॥ विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् । अन्वगच्छन्महाराज श्रिया परमया युतः ॥ 36॥ तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः । सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥ 37॥ राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः । सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् ॥ 38॥ दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः । आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः ॥ 39॥ रावयामास लोकान्यत्तस्माद्रावण उच्यते । दशग्रीवः कामबलो देवानां भयमादधत् ॥ 40॥ \hrule \medskip 260 \medskip मार्कण्डेय उवाच॥ ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा । हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥ 1॥ अग्निरुवाच॥ यः स विश्रवसः पुत्रो दशग्रीवो महाबलः । अवध्यो वरदानेन कृतो भगवता पुरा ॥ 2॥ स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः । ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते ॥ 3॥ ब्रह्मोवाच॥ न स देवासुरैः शक्यो युद्धे जेतुं विभावसो । विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे ॥ 4॥ तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः । विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति ॥ 5॥ मार्कण्डेय उवाच॥ पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् । सर्वैर्देवगणैः सार्धं सम्भवध्वं महीतले ॥ 6॥ विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः । जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥ 7॥ ततो भागानुभागेन देवगन्धर्वदानवाः । अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा ॥ 8॥ तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः । शशास वरदो देवो देवकार्यार्थसिद्धये ॥ 9॥ पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः । मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥ 10॥ शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः । वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ॥ 11॥ तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ॥ 11॥ भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः । वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ॥ 12॥ कामवीर्यधराश्चैव सर्वे युद्धविशारदाः । नागायुतसमप्राणा वायुवेगसमा जवे ॥ 13॥ यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः ॥ 13॥ एवं विधाय तत्सर्वं भगवाँल्लोकभावनः । मन्थरां बोधयामास यद्यत्कार्यं यथा यथा ॥ 14॥ सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा । इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता ॥ 15॥ \hrule \medskip 261 \medskip युधिष्ठिर उवाच॥ उक्तं भगवता जन्म रामादीनां पृथक्पृथक् । प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥ 1॥ कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ । प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ॥ 2॥ मार्कण्डेय उवाच॥ जातपुत्रो दशरथः प्रीतिमानभवन्नृपः । क्रियारतिर्धर्मपरः सततं वृद्धसेविता ॥ 3॥ क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः । वेदेषु सरहस्येषु धनुर्वेदे च पारगाः ॥ 4॥ चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव । यदा तदा दशरथः प्रीतिमानभवत्सुखी ॥ 5॥ ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः । मनोहरतया धीमान्पितुर्हृदयतोषणः ॥ 6॥ ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् । मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ॥ 7॥ अभिषेकाय रामस्य यौवराज्येन भारत । प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥ 8॥ लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् । दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ॥ 9॥ दीप्यमानं श्रिया वीरं शक्रादनवमं बले । पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥ 10॥ सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् । जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥ 11॥ नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् । धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ 12॥ पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् । संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ॥ 13॥ चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् । अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥ 14॥ अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति । सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥ 15॥ इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा । कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥ 16॥ अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् । आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशति दुर्भगे ॥ 17॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते । कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥ 18॥ सा तद्वचनमाज्ञाय सर्वाभरणभूषिता । वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ॥ 19॥ विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता । प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ॥ 20॥ सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् । उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात् ॥ 21॥ राजोवाच॥ वरं ददानि ते हन्त तद्गृहाण यदिच्छसि । अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ॥ 22॥ धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः । ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे ॥ 23॥ मार्कण्डेय उवाच॥ सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् । आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥ 24॥ आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् । भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥ 25॥ स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् । दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह ॥ 26॥ ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् । वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥ 27॥ तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा । सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥ 28॥ ततो वनं गते रामे राजा दशरथस्तदा । समयुज्यत देहस्य कालपर्यायधर्मणा ॥ 29॥ रामं तु गतमाज्ञाय राजानं च तथागतम् । आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ॥ 30॥ गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ । गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ॥ 31॥ तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् । पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ॥ 32॥ अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने । सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥ 33॥ स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ । अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ॥ 34॥ कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः । अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥ 35॥ वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः । पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥ 36॥ ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् । तापसानामलङ्कारं धारयन्तं धनुर्धरम् ॥ 37॥ विसर्जितः स रामेण पितुर्वचनकारिणा । नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥ 38॥ रामस्तु पुनराशङ्क्य पौरजानपदागमम् । प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥ 39॥ सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः । नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥ 40॥ वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् । खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥ 41॥ रक्षार्थं तापसानां च राघवो धर्मवत्सलः । चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ॥ 42॥ दूषणं च खरं चैव निहत्य सुमहाबलौ । चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥ 43॥ हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः । ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥ 44॥ ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता । पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥ 45॥ तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः । उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥ 46॥ स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः । केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ॥ 47॥ कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते । कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ॥ 48॥ आशीविषं घोरतरं पादेन स्पृशतीह कः । सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ॥ 49॥ इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः । निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥ 50॥ तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् । खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥ 51॥ स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च । ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥ 52॥ त्रिकूटं समतिक्रम्य कालपर्वतमेव च । ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥ 53॥ तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः । दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ॥ 54॥ तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः । पुरा रामभयादेव तापस्यं समुपाश्रितम् ॥ 55॥ \hrule \medskip 262 \medskip मार्कण्डेय उवाच॥ मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम् । पूजयामास सत्कारैः फलमूलादिभिस्तथा ॥ 1॥ विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः । उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ 2॥ न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव । कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥ 3॥ किमिहागमने चापि कार्यं ते राक्षसेश्वर । कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥ 4॥ शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् । मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ॥ 5॥ अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै । बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ॥ 6॥ प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः । विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥ 7॥ तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् । अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥ 8॥ मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् । अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ॥ 9॥ ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् । किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ॥ 10॥ तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय । रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥ 11॥ ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति । अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ॥ 12॥ तामादायापनेष्यामि ततः स न भविष्यति । भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥ 13॥ इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः । रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥ 14॥ ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः । चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥ 15॥ रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् । मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ॥ 16॥ दर्शयामास वैदेहीं मारीचो मृगरूपधृक् । चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥ 17॥ रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः । रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥ 18॥ स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् । अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥ 19॥ सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् । चकर्ष महदध्वानं रामस्तं बुबुधे ततः ॥ 20॥ निशाचरं विदित्वा तं राघवः प्रतिभानवान् । अमोघं शरमादाय जघान मृगरूपिणम् ॥ 21॥ स रामबाणाभिहतः कृत्वा रामस्वरं तदा । हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥ 22॥ शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् । सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ॥ 23॥ अलं ते शङ्कया भीरु को रामं विषहिष्यति । मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते ॥ 24॥ इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् । हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् ॥ 25॥ सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता । नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥ 26॥ अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना । पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥ 27॥ रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन । निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥ 28॥ एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः । पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ॥ 29॥ स रामस्य पदं गृह्य प्रससार धनुर्धरः ॥ 29॥ एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत । अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ॥ 30॥ यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ॥ 30॥ सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा । निमन्त्रयामास तदा फलमूलाशनादिभिः ॥ 31॥ अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च । सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः ॥ 32॥ सीते राक्षसराजोऽहं रावणो नाम विश्रुतः । मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः ॥ 33॥ तत्र त्वं वरनारीषु शोभिष्यसि मया सह । भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥ 34॥ एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी । पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥ 35॥ प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् । शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् ॥ 36॥ कथं हि भिन्नकरटं पद्मिनं वनगोचरम् । उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥ 37॥ कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् । लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे ॥ 38॥ इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः । तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ॥ 39॥ भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् । मूर्धजेषु निजग्राह खमुपाचक्रमे ततः ॥ 40॥ तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः । रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् ॥ 41॥ \hrule \medskip 263 \medskip मार्कण्डेय उवाच॥ सखा दशरथस्यासीज्जटायुररुणात्मजः । गृध्रराजो महावीर्यः सम्पातिर्यस्य सोदरः ॥ 1॥ स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् । क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥ 2॥ अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् । ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥ 3॥ न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ॥ 3॥ उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् । पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ॥ 4॥ चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥ 4॥ स वध्यमानो गृध्रेण रामप्रियहितैषिणा । खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥ 5॥ निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् । ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥ 6॥ यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् । सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ॥ 7॥ सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् । तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥ 8॥ तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् । मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥ 9॥ एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् । निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ॥ 10॥ कथमुत्सृज्य वैदेहीं वने राक्षससेविते । इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥ 11॥ मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् । भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ॥ 12॥ गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् । अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥ 13॥ तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः । यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥ 14॥ दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् । स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥ 15॥ राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः । अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥ 16॥ स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ । गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ॥ 17॥ तस्य तद्वचनं श्रुत्वा सङ्गृह्य धनुषी शुभे । कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ॥ 18॥ ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा । तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥ 19॥ अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः । तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥ 20॥ दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् । संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥ 21॥ ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् । विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ॥ 22॥ दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ । जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ ॥ 23॥ वने महति तस्मिंस्तु रामः सौमित्रिणा सह । ददर्श मृगयूथानि द्रवमाणानि सर्वशः ॥ 24॥ शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ॥ 24॥ अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् । मेघपर्वतसङ्काशं शालस्कन्धं महाभुजम् ॥ 25॥ उरोगतविशालाक्षं महोदरमहामुखम् ॥ 25॥ यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् । विषादमगमत्सद्यः सौमित्रिरथ भारत ॥ 26॥ स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम् । विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥ 27॥ हरणं चैव वैदेह्या मम चायमुपप्लवः । राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥ 28॥ नाहं त्वां सह वैदेह्या समेतं कोसलागतम् । द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ॥ 29॥ द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः । अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ॥ 30॥ एवं बहुविधं धीमान्विललाप स लक्ष्मणः । तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः ॥ 31॥ मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते । छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥ 32॥ इत्येवं वदता तस्य भुजो रामेण पातितः । खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥ 33॥ ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली । सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम् ॥ 34॥ पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् । गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥ 35॥ तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः । ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥ 36॥ पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः । कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥ 37॥ तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप । प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ॥ 38॥ रावणेन हृता सीता राज्ञा लङ्कानिवासिना । सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥ 39॥ एषा पम्पा शिवजला हंसकारण्डवायुता । ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥ 40॥ संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह । भ्राता वानरराजस्य वालिनो हेममालिनः ॥ 41॥ एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् । ध्रुवं वानरराजस्य विदितो रावणालयः ॥ 42॥ इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः । विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ॥ 43॥ \hrule \medskip 264 \medskip मार्कण्डेय उवाच॥ ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् । सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥ 1॥ मारुतेन सुशीतेन सुखेनामृतगन्धिना । सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥ 2॥ विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् । कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत् ॥ 3॥ न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद । आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् ॥ 4॥ प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च । तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥ 5॥ अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् । मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ 6॥ एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः । उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥ 7॥ निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि । प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥ 8॥ तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् । गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा ॥ 9॥ सुग्रीवः प्रेषयामास सचिवं वानरं तयोः । बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥ 10॥ तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः । सख्यं वानरराजेन चक्रे रामस्ततो नृप ॥ 11॥ तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते । वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् ॥ 12॥ तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् । पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् ॥ 13॥ प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् । सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥ 14॥ इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् । अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥ 15॥ सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः । नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् ॥ 16॥ यथा नदति सुग्रीवो बलवानेष वानरः । मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि ॥ 17॥ हेममाली ततो वाली तारां ताराधिपाननाम् । प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ 18॥ सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता । केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः ॥ 19॥ चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा । पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥ 20॥ हृतदारो महासत्त्वो रामो दशरथात्मजः । तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥ 21॥ भ्राता चास्य महाबाहुः सौमित्रिरपराजितः । लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥ 22॥ मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः । जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥ 23॥ सर्व एते महात्मानो बुद्धिमन्तो महाबलाः । अलं तव विनाशाय रामवीर्यव्यपाश्रयात् ॥ 24॥ तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः । पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥ 25॥ तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् । स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत ॥ 26॥ असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः । मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ॥ 27॥ इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः । प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव ॥ 28॥ हृतदारस्य मे राजन्हृतराज्यस्य च त्वया । किं नु जीवितसामर्थ्यमिति विद्धि समागतम् ॥ 29॥ एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः । समरे वालिसुग्रीवौ शालतालशिलायुधौ ॥ 30॥ उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः । उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥ 31॥ उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ । शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥ 32॥ न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते । सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् ॥ 33॥ स मालया तदा वीरः शुशुभे कण्ठसक्तया । श्रीमानिव महाशैलो मलयो मेघमालया ॥ 34॥ कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः । विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् ॥ 35॥ विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ । वितत्रास तदा वाली शरेणाभिहतो हृदि ॥ 36॥ स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् । ददर्शावस्थितं राममारात्सौमित्रिणा सह ॥ 37॥ गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः । तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥ 38॥ हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत । तां च तारापतिमुखीं तारां निपतितेश्वराम् ॥ 39॥ रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे । निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥ 40॥ रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः । सीतां निवेशयामास भवने नन्दनोपमे ॥ 41॥ अशोकवनिकाभ्याशे तापसाश्रमसंनिभे ॥ 41॥ भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी । उपवासतपःशीला तत्र सा पृथुलेक्षणा ॥ 42॥ उवास दुःखवसतीः फलमूलकृताशना ॥ 42॥ दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः । प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥ 43॥ द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् । त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥ 44॥ एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः । परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥ 45॥ तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः । तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ॥ 46॥ खादाम पाटयामैनां तिलशः प्रविभज्य ताम् । येयं भर्तारमस्माकमवमन्येह जीवति ॥ 47॥ इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः । भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥ 48॥ आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते । विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥ 49॥ अप्येवाहं निराहारा जीवितप्रियवर्जिता । शोषयिष्यामि गात्राणि व्याली तालगता यथा ॥ 50॥ न त्वन्यमभिगच्छेयं पुमांसं राघवादृते । इति जानीत सत्यं मे क्रियतां यदनन्तरम् ॥ 51॥ तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः । आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः ॥ 52॥ गतासु तासु सर्वासु त्रिजटा नाम राक्षसी । सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥ 53॥ सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि । भयं ते व्येतु वामोरु शृणु चेदं वचो मम ॥ 54॥ अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः । स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् ॥ 55॥ सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च । भर्ता ते कुशली रामो लक्ष्मणानुगतो बली ॥ 56॥ सख्यं वानरराजेन शक्रप्रतिमतेजसा । कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥ 57॥ मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् । नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते ॥ 58॥ शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् । न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः ॥ 59॥ क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः । सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥ 60॥ स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः । विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः ॥ 61॥ दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः । स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥ 62॥ स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः । मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥ 63॥ तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः । असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः ॥ 64॥ कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः । कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥ 65॥ श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः । श्वेतपर्वतमारूढ एक एव विभीषणः ॥ 66॥ सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः । श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥ 67॥ रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा । यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ 68॥ अस्थिसञ्चयमारूढो भुञ्जानो मधुपायसम् । लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतोदिशः ॥ 69॥ रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता । असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥ 70॥ हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता । राघवेण सह भ्रात्रा सीते त्वमचिरादिव ॥ 71॥ इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः । बभूवाशावती बाला पुनर्भर्तृसमागमे ॥ 72॥ यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः । ददृशुस्तां त्रिजटया सहासीनां यथा पुरा ॥ 73॥ \hrule \medskip 265 \medskip मार्कण्डेय उवाच॥ ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् । मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम् ॥ 1॥ राक्षसीभिरुपास्यन्तीं समासीनां शिलातले । रावणः कामबाणार्तो ददर्शोपससर्प च ॥ 2॥ देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि । अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः ॥ 3॥ दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः । विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥ 4॥ स कल्पवृक्षसदृशो यत्नादपि विभूषितः । श्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः ॥ 5॥ स तस्यास्तनुमध्यायाः समीपे रजनीचरः । ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः ॥ 6॥ स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः । इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् ॥ 7॥ सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः । प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥ 8॥ भजस्व मां वरारोहे महार्हाभरणाम्बरा । भव मे सर्वनारीणामुत्तमा वरवर्णिनि ॥ 9॥ सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः । सन्ति दानवकन्याश्च दैत्यानां चापि योषितः ॥ 10॥ चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः । द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥ 11॥ ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः । केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥ 12॥ गन्धर्वाप्सरसो भद्रे मामापानगतं सदा । उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥ 13॥ पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः । पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥ 14॥ दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च । यथैव त्रिदशेशस्य तथैव मम भामिनि ॥ 15॥ क्षीयतां दुष्कृतं कर्म वनवासकृतं तव । भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा ॥ 16॥ इत्युक्ता तेन वैदेही परिवृत्य शुभानना । तृणमन्तरतः कृत्वा तमुवाच निशाचरम् ॥ 17॥ अशिवेनातिवामोरूरजस्रं नेत्रवारिणा । स्तनावपतितौ बाला सहितावभिवर्षती ॥ 18॥ उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥ 18॥ असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर । विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ॥ 19॥ तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् । परदारास्म्यलभ्या च सततं च पतिव्रता ॥ 20॥ न चैवोपयिकी भार्या मानुषी कृपणा तव । विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि ॥ 21॥ प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव । न च पालयसे धर्मं लोकपालसमः कथम् ॥ 22॥ भ्रातरं राजराजानं महेश्वरसखं प्रभुम् । धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥ 23॥ इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ । शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ॥ 24॥ तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता । ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥ 25॥ तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् । प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ॥ 26॥ काममङ्गानि मे सीते दुनोतु मकरध्वजः । न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ॥ 27॥ किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् । आहारभूतमस्माकं राममेवानुरुध्यसे ॥ 28॥ इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः । तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥ 29॥ राक्षसीभिः परिवृता वैदेही शोककर्शिता । सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥ 30॥ \hrule \medskip 266 \medskip मार्कण्डेय उवाच॥ राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः । वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः ॥ 1॥ स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् । ग्रहनक्षत्रताराभिरनुयातममित्रहा ॥ 2॥ कुमुदोत्पलपद्मानां गन्धमादाय वायुना । महीधरस्थः शीतेन सहसा प्रतिबोधितः ॥ 3॥ प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः । सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि ॥ 4॥ गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् । प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ॥ 5॥ योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः । सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥ 6॥ यदर्थं निहतो वाली मया रघुकुलोद्वह । त्वया सह महाबाहो किष्किन्धोपवने तदा ॥ 7॥ कृतघ्नं तमहं मन्ये वानरापसदं भुवि । यो मामेवङ्गतो मूढो न जानीतेऽद्य लक्ष्मण ॥ 8॥ असौ मन्ये न जानीते समयप्रतिपादनम् । कृतोपकारं मां नूनमवमन्याल्पया धिया ॥ 9॥ यदि तावदनुद्युक्तः शेते कामसुखात्मकः । नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥ 10॥ अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः । तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् ॥ 11॥ इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः । प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ॥ 12॥ किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ॥ 12॥ सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः । तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ॥ 13॥ पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥ 13॥ तमब्रवीद्रामवचः सौमित्रिरकुतोभयः । स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥ 14॥ सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः । इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥ 15॥ नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः । श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ॥ 16॥ दिशः प्रस्थापिताः सर्वे विनीता हरयो मया । सर्वेषां च कृतः कालो मासेनागमनं पुनः ॥ 17॥ यैरियं सवना साद्रिः सपुरा सागराम्बरा । विचेतव्या मही वीर सग्रामनगराकरा ॥ 18॥ स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति । ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥ 19॥ इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता । त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥ 20॥ स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् । अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥ 21॥ इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः । दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥ 22॥ आचख्युस्ते तु रामाय महीं सागरमेखलाम् । विचितां न तु वैदेह्या दर्शनं रावणस्य वा ॥ 23॥ गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः । आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् ॥ 24॥ द्विमासोपरमे काले व्यतीते प्लवगास्ततः । सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥ 25॥ रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् । त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥ 26॥ वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः । विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥ 27॥ तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् । कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥ 28॥ स तद्रामाय मेधावी शशंस प्लवगर्षभः । रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ॥ 29॥ हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः । अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ ॥ 30॥ गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः । अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥ 31॥ हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः । प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ॥ 32॥ तानुवाचागतान्रामः प्रगृह्य सशरं धनुः । अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥ 33॥ अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः । निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् ॥ 34॥ अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे । हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे ॥ 35॥ इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः । प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥ 36॥ विचित्य दक्षिणामाशां सपर्वतवनाकराम् । श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् ॥ 37॥ प्रविशामो वयं तां तु बहुयोजनमायताम् । अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥ 38॥ गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः । दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा ॥ 39॥ मयस्य किल दैत्यस्य तदासीद्वेश्म राघव । तत्र प्रभावती नाम तपोऽतप्यत तापसी ॥ 40॥ तया दत्तानि भोज्यानि पानानि विविधानि च । भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥ 41॥ निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः । समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥ 42॥ ततो मलयमारुह्य पश्यन्तो वरुणालयम् । विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥ 43॥ अनेकशतविस्तीर्णं योजनानां महोदधिम् । तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ॥ 44॥ तत्रानशनसङ्कल्पं कृत्वासीना वयं तदा । ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥ 45॥ ततः पर्वतशृङ्गाभं घोररूपं भयावहम् । पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् ॥ 46॥ सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् । भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥ 47॥ सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः । अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् ॥ 48॥ ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः । तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः ॥ 49॥ निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ॥ 49॥ तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः । व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम् ॥ 50॥ स सम्पातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् । विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ॥ 51॥ कः स रामः कथं सीता जटायुश्च कथं हतः । इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥ 52॥ तस्याहं सर्वमेवैतं भवतो व्यसनागमम् । प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् ॥ 53॥ सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् । रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥ 54॥ दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे । भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ॥ 55॥ इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः । सागरप्लवने मन्त्रं मन्त्रयामः परन्तप ॥ 56॥ नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने । ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् ॥ 57॥ शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥ 57॥ तत्र सीता मया दृष्टा रावणान्तःपुरे सती । उपवासतपःशीला भर्तृदर्शनलालसा ॥ 58॥ जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ॥ 58॥ निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः । उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ॥ 59॥ सीते रामस्य दूतोऽहं वानरो मारुतात्मजः । त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ॥ 60॥ राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ । सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥ 61॥ कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह । सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ॥ 62॥ क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह । प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥ 63॥ मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह । अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् ॥ 64॥ अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः । कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥ 65॥ गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् । धारिता येन वैदेही कालमेतमनिन्दिता ॥ 66॥ प्रत्ययार्थं कथां चेमां कथयामास जानकी । क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ ॥ 67॥ भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ॥ 67॥ श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् । सम्प्राप्त इति तं रामः प्रियवादिनमर्चयत् ॥ 68॥ \hrule \medskip 267 \medskip मार्कण्डेय उवाच॥ ततस्तत्रैव रामस्य समासीनस्य तैः सह । समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥ 1॥ वृतः कोटिसहस्रेण वानराणां तरस्विनाम् । श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥ 2॥ कोटीशतवृतौ चापि गजो गवय एव च । वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥ 3॥ षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत । गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥ 4॥ गन्धमादनवासी तु प्रथितो गन्धमादनः । कोटीसहस्रमुग्राणां हरीणां समकर्षत ॥ 5॥ पनसो नाम मेधावी वानरः सुमहाबलः । कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥ 6॥ श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् । प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् ॥ 7॥ कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् । कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ॥ 8॥ एते चान्ये च बहवो हरियूथपयूथपाः । असङ्ख्येया महाराज समीयू रामकारणात् ॥ 9॥ शिरीषकुसुमाभानां सिंहानामिव नर्दताम् । श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ॥ 10॥ गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः । शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः ॥ 11॥ उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः । उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥ 12॥ स वानरमहालोकः पूर्णसागरसंनिभः । निवेशमकरोत्तत्र सुग्रीवानुमते तदा ॥ 13॥ ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः । तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ 14॥ तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव । प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥ 15॥ मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः । जघनं पालयामास सौमित्रिरकुतोभयः ॥ 16॥ बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः । वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ 17॥ प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् । सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ 18॥ नलनीलाङ्गदक्राथमैन्दद्विविदपालिता । ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ 19॥ विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च । प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च ॥ 20॥ निवसन्ती निराबाधा तथैव गिरिसानुषु । उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥ 21॥ द्वितीयसागरनिभं तद्बलं बहुलध्वजम् । वेलावनं समासाद्य निवासमकरोत्तदा ॥ 22॥ ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत । मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥ 23॥ उपायः को नु भवतां मतः सागरलङ्घने । इयं च महती सेना सागरश्चापि दुस्तरः ॥ 24॥ तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः । समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ॥ 25॥ केचिन्नौभिर्व्यवस्यन्ति केचीच्च विविधैः प्लवैः । नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत ॥ 26॥ शतयोजनविस्तारं न शक्ताः सर्ववानराः । क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥ 27॥ नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा । वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ 28॥ विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः । प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥ 29॥ अहं त्विमं जलनिधिं समारप्स्याम्युपायतः । प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ॥ 30॥ न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः । महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ 31॥ इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः । प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ॥ 32॥ सागरस्तु ततः स्वप्ने दर्शयामास राघवम् । देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः ॥ 33॥ कौसल्यामातरित्येवमाभाष्य मधुरं वचः । इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ 34॥ ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ । इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ॥ 35॥ मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते । येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ॥ 36॥ यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् । शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥ 37॥ इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः । उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥ 38॥ नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव । शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥ 39॥ यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया । अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥ 40॥ अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः । त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः ॥ 41॥ स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि । सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥ 42॥ इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह । कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम ॥ 43॥ तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् । दशयोजनविस्तारमायतं शतयोजनम् ॥ 44॥ नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि । रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥ 45॥ तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः । भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ 46॥ प्रतिजग्राह रामस्तं स्वागतेन महामनाः । सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह ॥ 47॥ राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः । यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥ 48॥ सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् । चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ॥ 49॥ विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् । ससैन्यः सेतुना तेन मासेनैव नराधिप ॥ 50॥ ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः । भेदयामास कपिभिर्महान्ति च बहूनि च ॥ 51॥ तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ । चारौ वानररूपेण तौ जग्राह विभीषणः ॥ 52॥ प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ । दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥ 53॥ निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् । प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ॥ 54॥ \hrule \medskip 268 \medskip मार्कण्डेय उवाच॥ प्रभूतान्नोदके तस्मिन्बहुमूलफले वने । सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥ 1॥ रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् । प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ॥ 2॥ अगाधतोयाः परिखा मीननक्रसमाकुलाः । बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ॥ 3॥ कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः । साशीविषघटायोधाः ससर्जरसपांसवः ॥ 4॥ मुसलालातनाराचतोमरासिपरश्वधैः । अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ॥ 5॥ पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः । बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥ 6॥ अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः । विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ॥ 7॥ मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः । शुशुभे मेघमालाभिरादित्य इव संवृतः ॥ 8॥ स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् । रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥ 9॥ आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः । प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ॥ 10॥ अकृतात्मानमासाद्य राजानमनये रतम् । विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥ 11॥ त्वयैकेनापराद्धं मे सीतामाहरता बलात् । वधायानपराद्धानामन्येषां तद्भविष्यति ॥ 12॥ ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः । ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः ॥ 13॥ राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः । तदिदं समनुप्राप्तं फलं तस्यानयस्य ते ॥ 14॥ हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव । पश्य मे धनुषो वीर्यं मानुषस्य निशाचर ॥ 15॥ मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् । अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ॥ 16॥ इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः । श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ॥ 17॥ इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः । चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥ 18॥ तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् । आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥ 19॥ वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः । भुवि सम्भिन्नहृदयाः प्रहारपरिपीडिताः ॥ 20॥ स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् । लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ॥ 21॥ कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः । विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥ 22॥ ततः सर्वाभिसारेण हरीणां वातरंहसाम् । भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ॥ 23॥ विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः । दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् ॥ 24॥ करभारुणगात्राणां हरीणां युद्धशालिनाम् । कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥ 25॥ उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः । नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥ 26॥ शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः । तरुणादित्यसदृशैः शरगौरैश्च वानरैः ॥ 27॥ प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् । राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥ 28॥ बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च । भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ॥ 29॥ परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः । चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ॥ 30॥ प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा । प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥ 31॥ ततस्तु राजवचनाद्राक्षसाः कामरूपिणः । निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ॥ 32॥ शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः । प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ॥ 33॥ स माषराशिसदृशैर्बभूव क्षणदाचरैः । कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥ 34॥ पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः । स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ॥ 35॥ केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह । नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥ 36॥ निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः । हता निपतिता भूमौ न मुञ्चन्ति परस्परम् ॥ 37॥ रामस्तु शरजालानि ववर्ष जलदो यथा । तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ॥ 38॥ सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः । आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥ 39॥ ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया । कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ॥ 40॥ \hrule \medskip 269 \medskip मार्कण्डेय उवाच॥ ततो निविशमानांस्तान्सैनिकान्रावणानुगाः । अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् ॥ 1॥ पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः । प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥ 2॥ ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् । अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥ 3॥ ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः । निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥ 4॥ अमृष्यमाणः सबलो रावणो निर्ययावथ । व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् ॥ 5॥ राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् । बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् ॥ 6॥ समेत्य युयुधे तत्र ततो रामेण रावणः । युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह ॥ 7॥ विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः । तुण्डेन च नलस्तत्र पटुशः पनसेन च ॥ 8॥ विषह्यं यं हि यो मेने स स तेन समेयिवान् । युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ॥ 9॥ स सम्प्रहारो ववृधे भीरूणां भयवर्धनः । लोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥ 10॥ रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः । निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥ 11॥ तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः । इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥ 12॥ विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् । खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥ 13॥ तेषां बलवतामासीन्महास्त्राणां समागमः । विव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥ 14॥ \hrule \medskip 270 \medskip मार्कण्डेय उवाच॥ ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् । गदया ताडयामास विनद्य रणकर्कशः ॥ 1॥ स तयाभिहतो धीमान्गदया भीमवेगया । नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥ 2॥ ततः प्रगृह्य विपुलां शतघण्टां विभीषणः । अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति ॥ 3॥ पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया । हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः ॥ 4॥ तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् । अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥ 5॥ तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् । दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ॥ 6॥ ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् । निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः ॥ 7॥ तं दृष्ट्वावस्थितं सङ्ख्ये हरयः पवनात्मजम् । वेगेन महता राजन्संन्यवर्तन्त सर्वशः ॥ 8॥ ततः शब्दो महानासीत्तुमुलो लोमहर्षणः । रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ 9॥ तस्मिन्प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे । धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥ 10॥ तं राक्षसमहामात्रमापतन्तं सपत्नजित् । तरसा प्रतिजग्राह हनूमान्पवनात्मजः ॥ 11॥ तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः । जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव ॥ 12॥ गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् । कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः ॥ 13॥ ततस्तमतिकायेन साश्वं सरथसारथिम् । धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः ॥ 14॥ ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् । हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् ॥ 15॥ ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः । राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात् ॥ 16॥ तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः । सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥ 17॥ श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि । धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ॥ 18॥ सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् । उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥ 19॥ इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः । शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥ 20॥ प्रबोध्य महता चैनं यत्नेनागतसाध्वसः । स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ॥ 21॥ ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥ 21॥ धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी । य इमं दारुणं कालं न जानीषे महाभयम् ॥ 22॥ एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह । अवमन्येह नः सर्वान्करोति कदनं महत् ॥ 23॥ मया ह्यपहृता भार्या सीता नामास्य जानकी । तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे ॥ 24॥ तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः । तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन ॥ 25॥ स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर । रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ॥ 26॥ दूषणावरजौ चैव वज्रवेगप्रमाथिनौ । तौ त्वां बलेन महता सहितावनुयास्यतः ॥ 27॥ इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् । संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥ 28॥ तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ । कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥ 29॥ \hrule \medskip 271 \medskip मार्कण्डेय उवाच॥ ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः । अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् ॥ 1॥ तमभ्येत्याशु हरयः परिवार्य समन्ततः । अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ॥ 2॥ करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥ 2॥ बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः । नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् ॥ 3॥ स ताड्यमानः प्रहसन्भक्षयामास वानरान् । पनसं च गवाक्षं च वज्रबाहुं च वानरम् ॥ 4॥ तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः । उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥ 5॥ तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् । अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥ 6॥ ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः । शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः ॥ 7॥ स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि । बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः ॥ 8॥ ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः । दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥ 9॥ ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा । अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥ 10॥ सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् । प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥ 11॥ स तस्य देहावरणं भित्त्वा देहं च सायकः । जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥ 12॥ तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् । कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ॥ 13॥ अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥ 13॥ तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ । चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥ 14॥ तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् । क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥ 15॥ स बभूवातिकायश्च बहुपादशिरोभुजः । तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् ॥ 16॥ स पपात महावीर्यो दिव्यास्त्राभिहतो रणे । महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥ 17॥ तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम् । गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥ 18॥ तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ । अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम् ॥ 19॥ तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ । प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥ 20॥ ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् । दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः ॥ 21॥ महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत । तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम् ॥ 22॥ मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः । सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः ॥ 23॥ अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः । अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥ 24॥ नीलश्च महता ग्राव्णा दूषणावरजं हरिः । प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥ 25॥ ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः । रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ 26॥ शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः । नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः ॥ 27॥ \hrule \medskip 272 \medskip मार्कण्डेय उवाच॥ ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम् । प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥ 1॥ पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत । जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥ 2॥ त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् । जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ॥ 3॥ अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः । जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर ॥ 4॥ रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ । समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः ॥ 5॥ अकृता या प्रहस्तेन कुम्भकर्णेन चानघ । खरस्यापचितिः सङ्ख्ये तां गच्छस्व महाभुज ॥ 6॥ त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् । प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् ॥ 7॥ इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः । प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥ 8॥ तत्र विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः । आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥ 9॥ तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः । त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥ 10॥ तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः । दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥ 11॥ रावणिस्तु यदा नैनं विशेषयति सायकैः । ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥ 12॥ तत एनं महावेगैरर्दयामास तोमरैः । तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ॥ 13॥ ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले ॥ 13॥ तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् । अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥ 14॥ तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान् । प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥ 15॥ तमभ्याशगतं वीरमङ्गदं रावणात्मजः । गदयाताडयत्सव्ये पार्श्वे वानरपुङ्गवम् ॥ 16॥ तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः । ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् ॥ 17॥ सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः । जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥ 18॥ ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः । तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥ 19॥ अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् । रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥ 20॥ स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा । विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् ॥ 21॥ तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा । योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥ 22॥ स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः । व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥ 23॥ तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् । हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥ 24॥ तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः । स भृशं ताडयन्वीरो रावणिर्माययावृतः ॥ 25॥ तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ । पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥ 26॥ \hrule \medskip 273 \medskip मार्कण्डेय उवाच॥ तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ । बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥ 1॥ तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे । रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥ 2॥ तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ । सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः ॥ 3॥ सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च । हनूमन्नीलतारैश्च नलेन च कपीश्वरः ॥ 4॥ ततस्तं देशमागम्य कृतकर्मा विभीषणः । बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ ॥ 5॥ विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ । विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥ 6॥ तौ लब्धसञ्ज्ञौ नृवरौ विशल्यावुदतिष्ठताम् । गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ ॥ 7॥ ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् । उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥ 8॥ अयमम्भो गृहीत्वा तु राजराजस्य शासनात् । गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम ॥ 9॥ इदमम्भः कुबेरस्ते महाराजः प्रयच्छति । अन्तर्हितानां भूतानां दर्शनार्थं परन्तप ॥ 10॥ अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत । भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥ 11॥ तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् । चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥ 12॥ सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा । मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥ 13॥ तथा समभवच्चापि यदुवाच विभीषणः । क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर ॥ 14॥ इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः । निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति ॥ 15॥ तमापतन्तं सङ्क्रुद्धं पुनरेव युयुत्सया । अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥ 16॥ अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् । शरैर्जघान सङ्क्रुद्धः कृतसञ्ज्ञोऽथ लक्ष्मणः ॥ 17॥ तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः । अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥ 18॥ अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः । सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥ 19॥ सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः । असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥ 20॥ तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः । यथा निरहरद्वीरस्तन्मे निगदतः शृणु ॥ 21॥ एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् । द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् ॥ 22॥ तृतीयेन तु बाणेन पृथुधारेण भास्वता । जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् ॥ 23॥ विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् । तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः ॥ 24॥ लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा । ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ॥ 25॥ स पुत्रं निहतं दृष्ट्वा त्रासात्सम्भ्रान्तलोचनः । रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥ 26॥ अशोकवनिकास्थां तां रामदर्शनलालसाम् । खड्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥ 27॥ तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् । शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना ॥ 28॥ महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि । हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे ॥ 29॥ न चैषा देहभेदेन हता स्यादिति मे मतिः । जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥ 30॥ न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः । असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि ॥ 31॥ एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा । क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥ 32॥ निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः । आज्ञापयामास तदा रथो मे कल्प्यतामिति ॥ 33॥ \hrule \medskip 274 \medskip मार्कण्डेय उवाच॥ ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते । निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥ 1॥ संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः । अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥ 2॥ तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः । हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥ 3॥ ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः । द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः ॥ 4॥ ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः । मायावी व्यदधान्मायां रावणो राक्षसेश्वरः ॥ 5॥ तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः । राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥ 6॥ तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् । अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः ॥ 7॥ कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत । अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥ 8॥ ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः । अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ॥ 9॥ तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः । उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद्वचः ॥ 10॥ जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् । जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ॥ 11॥ ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा । उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ 12॥ मातलिरुवाच॥ अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः । अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ॥ 13॥ शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥ 13॥ तदनेन नरव्याघ्र मया यत्तेन संयुगे । स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ॥ 14॥ इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः । मायेयं राक्षसस्येति तमुवाच विभीषणः ॥ 15॥ नेयं माया नरव्याघ्र रावणस्य दुरात्मनः । तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ॥ 16॥ ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् । रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ॥ 17॥ हाहाकृतानि भूतानि रावणे समभिद्रुते । सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ॥ 18॥ स रामाय महाघोरं विससर्ज निशाचरः । शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् ॥ 19॥ तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः । तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥ 20॥ ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् । सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥ 21॥ ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् । शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ॥ 22॥ तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः । भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥ 23॥ ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् । तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥ 24॥ तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् । जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥ 25॥ अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः । ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ॥ 26॥ ततः ससर्ज तं रामः शरमप्रतिमौजसम् । रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥ 27॥ स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः । प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ॥ 28॥ ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः । निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ 29॥ तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् । भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥ 30॥ शरीरधातवो ह्यस्य मांसं रुधिरमेव च । नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ॥ 31॥ \hrule \medskip 275 \medskip मार्कण्डेय उवाच॥ स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् । बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥ 1॥ ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः । आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥ 2॥ रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः । गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥ 3॥ पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् । तन्महोत्सवसङ्काशमासीदाकाशमच्युत ॥ 4॥ ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः । विभीषणाय प्रददौ प्रभुः परपुरञ्जयः ॥ 5॥ ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् । अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ॥ 6॥ उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् । प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥ 7॥ एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् । बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥ 8॥ तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् । मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ॥ 9॥ उवाच रामो वैदेहीं परामर्शविशङ्कितः । गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् ॥ 10॥ मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि । जरां व्रजेथा इति मे निहतोऽसौ निशाचरः ॥ 11॥ कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् । परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥ 12॥ सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि । नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥ 13॥ ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः । पपात देवी व्यथिता निकृत्ता कदली यथा ॥ 14॥ यो ह्यस्या हर्षसम्भूतो मुखरागस्तदाभवत् । क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे ॥ 15॥ ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् । गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥ 16॥ ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः । पितामहो जगत्स्रष्टा दर्शयामास राघवम् ॥ 17॥ शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च । यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥ 18॥ राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् । विमानेन महार्हेण हंसयुक्तेन भास्वता ॥ 19॥ ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसङ्कुलम् । शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥ 20॥ तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी । उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ॥ 21॥ राजपुत्र न ते कोपं करोमि विदिता हि मे । गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम ॥ 22॥ अन्तश्चरति भूतानां मातरिश्वा सदागतिः । स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ 23॥ अग्निरापस्तथाकाशं पृथिवी वायुरेव च । विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥ 24॥ ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः । पुण्या संहर्षणी तेषां वानराणां महात्मनाम् ॥ 25॥ वायुरुवाच॥ भो भो राघव सत्यं वै वायुरस्मि सदागतिः । अपापा मैथिली राजन्सङ्गच्छ सह भार्यया ॥ 26॥ अग्निरुवाच॥ अहमन्तःशरीरस्थो भूतानां रघुनन्दन । सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति ॥ 27॥ वरुण उवाच॥ रसा वै मत्प्रसूता हि भूतदेहेषु राघव । अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ॥ 28॥ ब्रह्मोवाच॥ पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि । साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम ॥ 29॥ शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् । यक्षाणां दानवानां च महर्षीणां च पातितः ॥ 30॥ अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् । कस्माच्चित्कारणात्पापः कञ्चित्कालमुपेक्षितः ॥ 31॥ वधार्थमात्मनस्तेन हृता सीता दुरात्मना । नलकूबरशापेन रक्षा चास्याः कृता मया ॥ 32॥ यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् । शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा ॥ 33॥ नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते । कृतं त्वया महत्कार्यं देवानाममरप्रभ ॥ 34॥ दशरथ उवाच॥ प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते । अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥ 35॥ राम उवाच॥ अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम । गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥ 36॥ मार्कण्डेय उवाच॥ तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप । गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन ॥ 37॥ ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः । महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ॥ 38॥ ततो वरं ददौ तस्मै अविन्ध्याय परन्तपः । त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥ 39॥ तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः । कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥ 40॥ वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् । राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥ 41॥ ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा । समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥ 42॥ सीता चापि महाभागा वरं हनुमते ददौ । रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥ 43॥ दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा । उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥ 44॥ ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् । अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ॥ 45॥ दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः । उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥ 46॥ देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् । अपनीतं त्वया दुःखमिदं सत्यपराक्रम ॥ 47॥ सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः । कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥ 48॥ इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् । सम्पूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ॥ 49॥ ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह । सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ॥ 50॥ विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः । सन्ततार पुनस्तेन सेतुना मकरालयम् ॥ 51॥ पुष्पकेण विमानेन खेचरेण विराजता । कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ॥ 52॥ ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः । तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥ 53॥ अथैनान्राघवः काले समानीयाभिपूज्य च । विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः ॥ 54॥ गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च । सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ॥ 55॥ विभीषणेनानुगतः सुग्रीवसहितस्तदा । पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ॥ 56॥ किष्किन्धां तु समासाद्य रामः प्रहरतां वरः । अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ॥ 57॥ ततस्तैरेव सहितो रामः सौमित्रिणा सह । यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥ 58॥ अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः । भरताय हनूमन्तं दूतं प्रस्थापयत्तदा ॥ 59॥ लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च । वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ॥ 60॥ स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् । अग्रतः पादुके कृत्वा ददर्शासीनमासने ॥ 61॥ समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् । राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥ 62॥ तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा । वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥ 63॥ तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् । न्यासं निर्यातयामास युक्तः परमया मुदा ॥ 64॥ ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि । वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥ 65॥ सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् । विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥ 66॥ अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ । समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥ 67॥ पुष्पकं च विमानं तत्पूजयित्वा स राघवः । प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥ 68॥ ततो देवर्षिसहितः सरितं गोमतीमनु । दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥ 69॥ \hrule \medskip 276 \medskip मार्कण्डेय उवाच॥ एवमेतन्महाबाहो रामेणामिततेजसा । प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥ 1॥ मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप । बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ॥ 2॥ न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि । अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ॥ 3॥ संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना । नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ॥ 4॥ सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः । किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः ॥ 5॥ अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः । युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ ॥ 6॥ एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप ॥ 6॥ य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् । त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ॥ 7॥ विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥ 7॥ इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना । बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥ 8॥ आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् । जयद्रथं च राजानं विजितं वशमागतम् ॥ 9॥ असहायेन रामेण वैदेही पुनराहृता । हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥ 10॥ यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा । जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय ॥ 11॥ तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ । त्वद्विधा हि महात्मानो न शोचन्ति परन्तप ॥ 12॥ वैशम्पायन उवाच॥ एवमाश्वासितो राजा मार्कण्डेयेन धीमता । त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् ॥ 13॥ \hrule \medskip सावित्र्युपाख्यानम् 277 \medskip युधिष्ठिर उवाच॥ नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने । हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥ 1॥ द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् । जयद्रथेन च पुनर्वनादपहृता बलात् ॥ 2॥ अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता । पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥ 3॥ मार्कण्डेय उवाच॥ शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर । सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥ 4॥ आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः । ब्रह्मण्यश्च शरण्यश्च सत्यसन्धो जितेन्द्रियः ॥ 5॥ यज्वा दानपतिर्दक्षः पौरजानपदप्रियः । पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ 6॥ क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः । अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ॥ 7॥ अपत्योत्पादनार्थं स तीव्रं नियममास्थितः । काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥ 8॥ हुत्वा शतसहस्रं स सावित्र्या राजसत्तम । षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥ 9॥ एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु । पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥ 10॥ स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ॥ 10॥ अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता । उवाच चैनं वरदा वचनं पार्थिवं तदा ॥ 11॥ ब्रह्मचर्येण शुद्धेन दमेन नियमेन च । सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥ 12॥ वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् । न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ॥ 13॥ अश्वपतिरुवाच॥ अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया । पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥ 14॥ तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् । सन्तानं हि परो धर्म इत्याहुर्मां द्विजातयः ॥ 15॥ सावित्र्युवाच॥ पूर्वमेव मया राजन्नभिप्रायमिमं तव । ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ॥ 16॥ प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि । कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ 17॥ उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन । पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ॥ 18॥ मार्कण्डेय उवाच॥ स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः । प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ॥ 19॥ अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः । स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ॥ 20॥ कस्मिंश्चित्तु गते काले स राजा नियतव्रतः । ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ॥ 21॥ राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ । व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ॥ 22॥ प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् । क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ॥ 23॥ सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि । सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ 24॥ सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा । कालेन चापि सा कन्या यौवनस्था बभूव ह ॥ 25॥ तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव । प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ॥ 26॥ तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा । न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥ 27॥ अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा । हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥ 28॥ ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः । पितुः सकाशमगमद्देवी श्रीरिव रूपिणी ॥ 29॥ साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च । कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥ 30॥ यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् । अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ 31॥ राजोवाच॥ पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् । स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ 32॥ प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम । विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ 33॥ श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः । तथा त्वमपि कल्याणि गदतो मे वचः शृणु ॥ 34॥ अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः । मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ॥ 35॥ इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर । देवतानां यथा वाच्यो न भवेयं तथा कुरु ॥ 36॥ मार्कण्डेय उवाच॥ एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः । व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् ॥ 37॥ साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी । पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ 38॥ सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता । तपोवनानि रम्याणि राजर्षीणां जगामह ॥ 39॥ मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् । वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥ 40॥ एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा । कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥ 41॥ \hrule \medskip 278 \medskip मार्कण्डेय उवाच॥ अथ मद्राधिपो राजा नारदेन समागतः । उपविष्टः सभामध्ये कथायोगेन भारत ॥ 1॥ ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा । आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ 2॥ नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा । उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ॥ 3॥ नारद उवाच॥ क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप । किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि ॥ 4॥ अश्वपतिरुवाच॥ कार्येण खल्वनेनैव प्रेषिताद्यैव चागता । तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥ 5॥ मार्कण्डेय उवाच॥ सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा । दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ॥ 6॥ आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः । द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ॥ 7॥ विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः । सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ 8॥ स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् । महारण्यगतश्चापि तपस्तेपे महाव्रतः ॥ 9॥ तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने । सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥ 10॥ नारद उवाच॥ अहो बत महत्पापं सावित्र्या नृपते कृतम् । अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ 11॥ सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते । ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ 12॥ बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् । चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ 13॥ राजोवाच॥ अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः । क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ॥ 14॥ नारद उवाच॥ विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ । महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ॥ 15॥ अश्वपतिरुवाच॥ अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् । रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ॥ 16॥ नारद उवाच॥ साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः । ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ 17॥ ययातिरिव चोदारः सोमवत्प्रियदर्शनः । रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ 18॥ स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः । स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ॥ 19॥ नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा । सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥ 20॥ अश्वपतिरुवाच॥ गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे । दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ 21॥ नारद उवाच॥ एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् । संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ 22॥ राजोवाच॥ एहि सावित्रि गच्छ त्वमन्यं वरय शोभने । तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ॥ 23॥ यथा मे भगवानाह नारदो देवसत्कृतः । संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ 24॥ सावित्र्युवाच॥ सकृदंशो निपतति सकृत्कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥ 25॥ दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा । सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ 26॥ मनसा निश्चयं कृत्वा ततो वाचाभिधीयते । क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ॥ 27॥ नारद उवाच॥ स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव । नैषा चालयितुं शक्या धर्मादस्मात्कथञ्चन ॥ 28॥ नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः । प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥ 29॥ राजोवाच॥ अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः । करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ 30॥ नारद उवाच॥ अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव । साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ॥ 31॥ मार्कण्डेय उवाच॥ एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः । राजापि दुहितुः सर्वं वैवाहिकमकारयत् ॥ 32॥ \hrule \medskip 279 \medskip मार्कण्डेय उवाच॥ अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् । समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥ 1॥ ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् । समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ॥ 2॥ मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः । पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥ 3॥ तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् । कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥ 4॥ स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः । वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ 5॥ तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् । किमागमनमित्येवं राजा राजानमब्रवीत् ॥ 6॥ तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् । सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥ 7॥ अश्वपतिरुवाच॥ सावित्री नाम राजर्षे कन्येयं मम शोभना । तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ 8॥ द्युमत्सेन उवाच॥ च्युताः स्म rAjyAdvanavAsamAshritA;shcharAma धर्मं नियतास्तपस्विनः । कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ॥ 9॥ अश्वपतिरुवाच॥ सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च । न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप ॥ 10॥ आशां नार्हसि मे हन्तुं सौहृदाद्प्रणयेन च । अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ॥ 11॥ अनुरूपो हि संयोगे त्वं ममाहं तवापि च । स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ॥ 12॥ द्युमत्सेन उवाच॥ पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह । भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ 13॥ अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः । स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ 14॥ मार्कण्डेय उवाच॥ ततः सर्वान्समानीय द्विजानाश्रमवासिनः । यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥ 15॥ दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् । ययौ स्वमेव भवनं युक्तः परमया मुदा ॥ 16॥ सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् । मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥ 17॥ गते पितरि सर्वाणि संन्यस्याभरणानि सा । जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥ 18॥ परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च । सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ॥ 19॥ श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः । श्वशुरं देवकार्यैश्च वाचः संयमनेन च ॥ 20॥ तथैव प्रियवादेन नैपुणेन शमेन च । रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥ 21॥ एवं तत्राश्रमे तेषां तदा निवसतां सताम् । कालस्तपस्यतां कश्चिदतिचक्राम भारत ॥ 22॥ सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् । नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ 23॥ \hrule \medskip 280 \medskip मार्कण्डेय उवाच॥ ततः काले बहुतिथे व्यतिक्रान्ते कदाचन । प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ॥ 1॥ गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते । तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥ 2॥ चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी । व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् ॥ 3॥ तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः । उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ॥ 4॥ अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे । तिसृणां वसतीनां हि स्थानं परमदुष्करम् ॥ 5॥ सावित्र्युवाच॥ न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम् । व्यवसायकृतं हीदं व्यवसायश्च कारणम् ॥ 6॥ द्युमत्सेन उवाच॥ व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन । पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥ 7॥ मार्कण्डेय उवाच॥ एवमुक्त्वा द्युमत्सेनो विरराम महामनाः । तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ॥ 8॥ श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ । दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥ 9॥ अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् । युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ॥ 10॥ ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च । अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥ 11॥ अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः । ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥ 12॥ एवमस्त्विति सावित्री ध्यानयोगपरायणा । मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ॥ 13॥ तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा । यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥ 14॥ ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् । एकान्तस्थमिदं वाक्यं प्रीत्या भरतसत्तम ॥ 15॥ श्वशुरावूचतुः॥ व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया । आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ॥ 16॥ सावित्र्युवाच॥ अस्तं गते मयादित्ये भोक्तव्यं कृतकामया । एष मे हृदि सङ्कल्पः समयश्च कृतो मया ॥ 17॥ मार्कण्डेय उवाच॥ एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति । स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥ 18॥ सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि । सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ॥ 19॥ सत्यवानुवाच॥ वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि । व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ 20॥ सावित्र्युवाच॥ उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः । गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ॥ 21॥ सत्यवानुवाच॥ यदि ते गमनोत्साहः करिष्यामि तव प्रियम् । मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥ 22॥ मार्कण्डेय उवाच॥ साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता । अयं गच्छति मे भर्ता फलाहारो महावनम् ॥ 23॥ इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च । अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ॥ 24॥ गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव । न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥ 25॥ संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् । वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥ 26॥ द्युमत्सेन उवाच॥ यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम । नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥ 27॥ तदेषा लभतां कामं यथाभिलषितं वधूः । अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥ 28॥ मार्कण्डेय उवाच॥ उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी । सह भर्त्रा हसन्तीव हृदयेन विदूयता ॥ 29॥ सा वनानि विचित्राणि रमणीयानि सर्वशः । मयूररवघुष्टानि ददर्श विपुलेक्षणा ॥ 30॥ नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् । सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ॥ 31॥ निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता । मृतमेव हि तं मेने काले मुनिवचः स्मरन् ॥ 32॥ अनुवर्तती तु भर्तारं जगाम मृदुगामिनी । द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥ 33॥ \hrule \medskip 281 \medskip मार्कण्डेय उवाच॥ अथ भार्यासहायः स फलान्यादाय वीर्यवान् । कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥ 1॥ तस्य पाटयतः काष्ठं स्वेदो वै समजायत । व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ 2॥ सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः । व्यायामेन ममानेन जाता शिरसि वेदना ॥ 3॥ अङ्गानि चैव सावित्रि हृदयं दूयतीव च । अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥ 4॥ शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् । तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥ 5॥ समासाद्याथ सावित्री भर्तारमुपगूह्य च । उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥ 6॥ ततः सा नारदवचो विमृशन्ती तपस्विनी । तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥ 7॥ मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् । बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥ 8॥ श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् । स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥ 9॥ तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः । कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ॥ 10॥ दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् । कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि ॥ 11॥ यम उवाच॥ पतिव्रतासि सावित्रि तथैव च तपोन्विता । अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥ 12॥ अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः । नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ॥ 13॥ मार्कण्डेय उवाच॥ इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् । यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥ 14॥ अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः । नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥ 15॥ ततः सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥ 16॥ ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् । निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ॥ 17॥ यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः । सावित्री चापि दुःखार्ता यममेवान्वगच्छत ॥ 18॥ नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ 18॥ यम उवाच॥ निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् । कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ॥ 19॥ सावित्र्युवाच॥ यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति । मयापि तत्र गन्तव्यमेष धर्मः सनातनः ॥ 20॥ तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च । तव चैव प्रसादेन न मे प्रतिहता गतिः ॥ 21॥ प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः । मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ॥ 22॥ नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च । विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ 23॥ एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः । मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ 24॥ यम उवाच॥ निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया । वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् ॥ 25॥ सावित्र्युवाच॥ च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे । स labdhachakShurbalavAnbhavennRRipa;stava प्रसादाज्ज्वलनार्कसंनिभः ॥ 26॥ यम उवाच॥ ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा । तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् ॥ 27॥ सावित्र्युवाच॥ कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा । यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे ॥ 28॥ सतां सकृत्सङ्गतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते । न चाफलं सत्पुरुषेण सङ्गतं; ततः सतां संनिवसेत्समागमे ॥ 29॥ यम उवाच॥ मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम् । विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि ॥ 30॥ सावित्र्युवाच॥ हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः । जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् ॥ 31॥ यम उवाच॥ स्वमेव राज्यं pratipatsyate.achirA;nna च स्वधर्मात्परिहास्यते नृपः । कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् ॥ 32॥ सावित्र्युवाच॥ प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया । अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया ॥ 33॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ 34॥ एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः । सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ 35॥ यम उवाच॥ पिपासितस्येव यथा bhavetpaya;stathA त्वया वाक्यमिदं समीरितम् । विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि ॥ 36॥ सावित्र्युवाच॥ ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् । कुलस्य सन्तानकरं च yadbhave;ttRRitIyametaM वरयामि ते वरम् ॥ 37॥ यम उवाच॥ कुलस्य सन्तानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे । कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता ॥ 38॥ सावित्र्युवाच॥ न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति । तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च ॥ 39॥ विवस्वतस्त्वं तनयः pratApavAM;stato हि वैवस्वत उच्यसे बुधैः । शमेन धर्मेण च रञ्जिताः prajA;statastaveheshvara धर्मराजता ॥ 40॥ आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः । तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ 41॥ सौहृदात्सर्वभूतानां विश्वासो नाम जायते । तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥ 42॥ यम उवाच॥ उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम् । अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च ॥ 43॥ सावित्र्युवाच॥ ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् । शतं सुतानां balavIryashAlinA;midaM चतुर्थं वरयामि ते वरम् ॥ 44॥ यम उवाच॥ शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले । परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता ॥ 45॥ सावित्र्युवाच॥ सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति । सतां सद्भिर्नाफलः सङ्गमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥ 46॥ सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति । सन्तो गतिर्भूतभव्यस्य rAja;nsatAM मध्ये नावसीदन्ति सन्तः ॥ 47॥ आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् । सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥ 48॥ न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः । यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति ॥ 49॥ यम उवाच॥ यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् । तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते ॥ 50॥ सावित्र्युवाच॥ न तेऽपवर्गः sukRRitAdvinAkRRita;stathA यथान्येषु वरेषु मानद । वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् ॥ 51॥ न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् । न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् ॥ 52॥ वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः । वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति ॥ 53॥ मार्कण्डेय उवाच॥ तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः । धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ 54॥ एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि । अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ॥ 55॥ चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति । इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ॥ 56॥ त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति । ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ॥ 57॥ ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ॥ 57॥ पितुश्च ते पुत्रशतं भविता तव मातरि । मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ॥ 58॥ भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥ 58॥ एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् । निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥ 59॥ सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च । जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥ 60॥ सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च । उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ 61॥ सञ्ज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत । प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ॥ 62॥ सत्यवानुवाच॥ सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः । क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह ॥ 63॥ सावित्र्युवाच॥ सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ । गतः स भगवान्देवः प्रजासंयमनो यमः ॥ 64॥ विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज । यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥ 65॥ मार्कण्डेय उवाच॥ उपलभ्य ततः सञ्ज्ञां सुखसुप्त इवोत्थितः । दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥ 66॥ फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे । ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ॥ 67॥ शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन् । तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ॥ 68॥ त्वयोपगूढस्य च मे निद्रयापहृतं मनः । ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ॥ 69॥ तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे । स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् ॥ 70॥ तमुवाचाथ सावित्री रजनी व्यवगाहते । श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ॥ 71॥ उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत । विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥ 72॥ नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः । श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥ 73॥ एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् । आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥ 74॥ सत्यवानुवाच॥ वनं प्रतिभयाकारं घनेन तमसा वृतम् । न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥ 75॥ सावित्र्युवाच॥ अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् । वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ॥ 76॥ ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः । काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ॥ 77॥ यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये । न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥ 78॥ श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव । वसावेह क्षपामेतां रुचितं यदि तेऽनघ ॥ 79॥ सत्यवानुवाच॥ शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये । मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् ॥ 80॥ न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः । अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ॥ 81॥ दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम । विचिनोति च मां तातः सहैवाश्रमवासिभिः ॥ 82॥ मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा । उपालब्धः सुबहुशश्चिरेणागच्छसीति ह ॥ 83॥ का त्ववस्था तयोरद्य मदर्थमिति चिन्तये । तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥ 84॥ पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ । भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥ 85॥ त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक । यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥ 86॥ वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः । त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति ॥ 87॥ माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल । तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥ 88॥ निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम । माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ॥ 89॥ अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः । मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥ 90॥ व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम । एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥ 91॥ नात्मानमनुशोचामि यथाहं पितरं शुभे । भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ॥ 92॥ मत्कृतेन हि तावद्य सन्तापं परमेष्यतः । जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ॥ 93॥ तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ॥ 93॥ मार्कण्डेय उवाच॥ एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः । उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ॥ 94॥ ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् । प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ॥ 95॥ यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि । श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी ॥ 96॥ न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् । तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥ 97॥ सत्यवानुवाच॥ कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् । पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ॥ 98॥ न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥ 98॥ यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि । मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् ॥ 99॥ मार्कण्डेय उवाच॥ सावित्री तत उत्थाय केशान्संयम्य भामिनी । पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥ 100॥ उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना । दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ॥ 101॥ तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि । योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ॥ 102॥ कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् । गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ॥ 103॥ वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा । दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ॥ 104॥ सत्यवानुवाच॥ अभ्यासगमनाद्भीरु पन्थानो विदिता मम । वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥ 105॥ आगतौ स्वः पथा येन फलान्यवचितानि च । यथागतं शुभे गच्छ पन्थानं मा विचारय ॥ 106॥ पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा । तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥ 107॥ स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ॥ 107॥ मार्कण्डेय उवाच॥ ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति । \hrule \medskip 282 \medskip मार्कण्डेय उवाच॥ एतस्मिन्नेव काले तु द्युमत्सेनो महावने । लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥ 1॥ स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया । पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ॥ 2॥ तावाश्रमान्नदीश्चैव वनानि च सरांसि च । तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ॥ 3॥ श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया । सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ॥ 4॥ भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः । कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥ 5॥ ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः । परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ॥ 6॥ तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः । आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥ 7॥ ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया । बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥ 8॥ पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ । हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ॥ 9॥ सुवर्चा उवाच॥ यथास्य भार्या सावित्री तपसा च दमेन च । आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ 10॥ गौतम उवाच॥ वेदाः साङ्गा मयाधीतास्तपो मे सञ्चितं महत् । कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ॥ 11॥ समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे । वायुभक्षोपवासश्च कुशलानि च यानि मे ॥ 12॥ अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् । सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ॥ 13॥ शिष्य उवाच॥ उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् । नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥ 14॥ ऋषय ऊचुः॥ यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः । अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥ 15॥ भारद्वाज उवाच॥ यथास्य भार्या सावित्री तपसा च दमेन च । आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ 16॥ दाल्भ्य उवाच॥ यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् । गताहारमकृत्वा च तथा जीवति सत्यवान् ॥ 17॥ माण्डव्य उवाच॥ यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः । पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥ 18॥ धौम्य उवाच॥ सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः । दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥ 19॥ मार्कण्डेय उवाच॥ एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः । तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ॥ 20॥ ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह । आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ 21॥ ब्राह्मणा ऊचुः॥ पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च । सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥ 22॥ समागमेन पुत्रस्य सावित्र्या दर्शनेन च । चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥ 23॥ सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः । भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥ 24॥ मार्कण्डेय उवाच॥ ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि । उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥ 25॥ शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः । सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥ 26॥ ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः । जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ 27॥ प्रागेव नागतं कस्मात्सभार्येण त्वया विभो । विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ॥ 28॥ सन्तापितः पिता माता वयं चैव नृपात्मज । नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ॥ 29॥ सत्यवानुवाच॥ पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः । अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ 30॥ सुप्तश्चाहं वेदनया चिरमित्युपलक्षये । तावत्कालं च न मया सुप्तपूर्वं कदाचन ॥ 31॥ सर्वेषामेव भवतां सन्तापो मा भवेदिति । अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥ 32॥ गौतम उवाच॥ अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः । नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ॥ 33॥ श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् । त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥ 34॥ त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् । रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ॥ 35॥ सावित्र्युवाच॥ एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः । न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ॥ 36॥ मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना । स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥ 37॥ सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः । स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ 38॥ अस्तौषं तमहं देवं सत्येन वचसा विभुम् । पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ 39॥ चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे । लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ॥ 40॥ चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् । भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥ 41॥ एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः । यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥ 42॥ ऋषय ऊचुः॥ निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे । त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया ॥ 43॥ मार्कण्डेय उवाच॥ तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः । नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् ॥ 44॥ \hrule \medskip 283 \medskip मार्कण्डेय उवाच॥ तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले । कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ॥ 1॥ तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः । द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ॥ 2॥ ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप । आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् ॥ 3॥ तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् । न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् ॥ 4॥ ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति । सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति ॥ 5॥ अनेन निश्चयेनेह वयं प्रस्थापिता नृप । प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ॥ 6॥ प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः । अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ॥ 7॥ चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् । मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः ॥ 8॥ ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः । तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥ 9॥ शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा । नरयुक्तेन यानेन प्रययौ सेनया वृता ॥ 10॥ ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः । पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥ 11॥ ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् । तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥ 12॥ भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् । मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ॥ 13॥ एवमात्मा पिता माता श्वश्रूः श्वशुर एव च । भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् ॥ 14॥ तथैवैषापि कल्याणी द्रौपदी शीलसंमता । तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ॥ 15॥ वैशम्पायन उवाच॥ एवं स पाण्डवस्तेन अनुनीतो महात्मना । विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ॥ 16॥ \hrule \medskip कुण्डलाहरणपर्व 284 \medskip जनमेजय उवाच॥ यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् । इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् ॥ 1॥ यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् । तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ॥ 2॥ किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् । आसीन्न च स धर्मात्मा कथयामास कस्यचित् ॥ 3॥ वैशम्पायन उवाच॥ अहं ते राजशार्दूल कथयामि कथामिमाम् । पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ॥ 4॥ द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे । पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ॥ 5॥ अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः । कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ॥ 6॥ महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते । शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ॥ 7॥ स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् । कृपया परयाविष्टः पुत्रस्नेहाच्च भारत ॥ 8॥ ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् । हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ॥ 9॥ कर्ण मद्वचनं तात शृणु सत्यभृतां वर । ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ॥ 10॥ उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया । ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ॥ 11॥ विदितं तेन शीलं ते सर्वस्य जगतस्तथा । यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ॥ 12॥ त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः । वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ॥ 13॥ तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः । आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ॥ 14॥ तस्मै प्रयाचमानाय न देये कुण्डले त्वया । अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ॥ 15॥ कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया । अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ॥ 16॥ रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि । निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ॥ 17॥ यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे । आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ॥ 18॥ कवचेन च संयुक्तः कुण्डलाभ्यां च मानद । अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ॥ 19॥ अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम् । तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ॥ 20॥ कर्ण उवाच॥ को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् । कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ॥ 21॥ ब्राह्मण उवाच॥ अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये । कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ॥ 22॥ कर्ण उवाच॥ श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः । प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ॥ 23॥ प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् । न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ॥ 24॥ व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो । यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ॥ 25॥ यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः । हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ॥ 26॥ दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् । न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ॥ 27॥ मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् । युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ॥ 28॥ सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा । यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ॥ 29॥ हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् । तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ॥ 30॥ वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् । कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ॥ 31॥ कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् । अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ॥ 32॥ अयं पुराणः श्लोको हि स्वयं गीतो विभावसो । धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ॥ 33॥ पुरुषस्य परे लोके कीर्तिरेव परायणम् । इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ॥ 34॥ सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् । दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ॥ 35॥ हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम् । विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ॥ 36॥ भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम् । वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् ॥ 37॥ प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन । जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् ॥ 38॥ सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् । ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ॥ 39॥ \hrule \medskip 285 \medskip सूर्य उवाच॥ माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा । पुत्राणामथ भार्याणामथो मातुरथो पितुः ॥ 1॥ शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर । इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ॥ 2॥ यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् । सा ते प्राणान्समादाय गमिष्यति न संशयः ॥ 3॥ जीवतां कुरुते कार्यं पिता माता सुतास्तथा । ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ॥ 4॥ राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ॥ 4॥ कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते । मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ॥ 5॥ मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ॥ 5॥ मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः । अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ॥ 6॥ भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना । भक्तोऽयं परया भक्त्या मामित्येव महाभुज ॥ 7॥ ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ॥ 7॥ अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् । अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ॥ 8॥ देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ । तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ॥ 9॥ पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् । मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ॥ 10॥ शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते । विशाखयोर्मध्यगतः शशीव विमलो दिवि ॥ 11॥ कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् । प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ॥ 12॥ शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ । विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ॥ 13॥ उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः । पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ॥ 14॥ त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना । सव्यसाची त्वया चैव युधि शूरः समेष्यति ॥ 15॥ न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् । विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ॥ 16॥ तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे । सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ॥ 17॥ \hrule \medskip 286 \medskip कर्ण उवाच॥ भगवन्तमहं भक्तो यथा मां वेत्थ गोपते । तथा परमतिग्मांशो नान्यं देवं कथञ्चन ॥ 1॥ न मे दारा न मे पुत्रा न चात्मा सुहृदो न च । तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ॥ 2॥ इष्टानां च महात्मानो भक्तानां च न संशयः । कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ॥ 3॥ इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि । जानीत इति वै कृत्वा भगवानाह मद्धितम् ॥ 4॥ भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः । इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥ 5॥ बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् । विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ॥ 6॥ प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ॥ 6॥ यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति । व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ॥ 7॥ अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् ॥ 7॥ तवापि विदितं देव ममाप्यस्त्रबलं महत् । जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥ 8॥ इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम । भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥ 9॥ सूर्य उवाच॥ यदि तात ददास्येते वज्रिणे कुण्डले शुभे । त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥ 10॥ नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः । अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥ 11॥ अर्जुनेन विनाशं हि तव दानवसूदनः । प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति ॥ 12॥ स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः । अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ॥ 13॥ अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् । दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ॥ 14॥ इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले । तया त्वं कर्ण सङ्ग्रामे हनिष्यसि रणे रिपून् ॥ 15॥ नाहत्वा हि महाबाहो शत्रूनेति करं पुनः । सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥ 16॥ वैशम्पायन उवाच॥ एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत । ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥ 17॥ यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि । तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥ 18॥ तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः । उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥ 19॥ ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा । शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥ 20॥ \hrule \medskip 287 \medskip जनमेजय उवाच॥ किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना । कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ॥ 1॥ कुतश्च कवचं तस्य कुण्डले चैव सत्तम । एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥ 2॥ वैशम्पायन उवाच॥ अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः । यादृशे कुण्डले चैव कवचं चैव यादृशम् ॥ 3॥ कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः । तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ॥ 4॥ दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव । मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥ 5॥ स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः । भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ॥ 6॥ न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः । एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ॥ 7॥ यथाकामं च गच्छेयमागच्छेयं तथैव च । शय्यासने च मे राजन्नापराध्येत कश्चन ॥ 8॥ तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः । एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ॥ 9॥ मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी । शीलवृत्तान्विता साध्वी नियता न च मानिनी ॥ 10॥ उपस्थास्यति सा त्वां वै पूजयानवमन्य च । तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥ 11॥ एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि । उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥ 12॥ अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति । मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥ 13॥ त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् । तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥ 14॥ अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः । यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ॥ 15॥ ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः । ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ॥ 16॥ अमानयन्हि मानार्हान्वातापिश्च महासुरः । निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ॥ 17॥ सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम् । त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥ 18॥ जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि । ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥ 19॥ तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु । मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे ॥ 20॥ न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते । सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ॥ 21॥ संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति । पृथे बालेति कृत्वा वै सुता चासि ममेति च ॥ 22॥ वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता । दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ॥ 23॥ वसुदेवस्य भगिनी सुतानां प्रवरा मम । अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥ 24॥ तादृशे हि कुले जाता कुले चैव विवर्धिता । सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ॥ 25॥ दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः । बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥ 26॥ पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् । तेन तेनासि सम्पन्ना समुपेता च भामिनी ॥ 27॥ सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि । आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥ 28॥ एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् । कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ॥ 29॥ \hrule \medskip 288 \medskip कुन्त्युवाच॥ ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया । यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् ॥ 1॥ एष चैव स्वभावो मे पूजयेयं द्विजानिति । तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम ॥ 2॥ यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि । यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ॥ 3॥ लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् । आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ॥ 4॥ विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः । वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ॥ 5॥ यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ । यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ॥ 6॥ ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते । तारणाय समर्थाः स्युर्विपरीते वधाय च ॥ 7॥ साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् । न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ॥ 8॥ अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः । भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ॥ 9॥ नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् । यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति ॥ 10॥ राजोवाच॥ एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया । मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ॥ 11॥ वैशम्पायन उवाच॥ एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः । पृथां परिददौ तस्मै द्विजाय सुतवत्सलः ॥ 12॥ इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता । अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वया ॥ 13॥ द्विजातयो महाभागा वृद्धबालतपस्विषु । भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा ॥ 14॥ सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः । यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ॥ 15॥ तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः । हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत् ॥ 16॥ तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् । आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ॥ 17॥ निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च । आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ॥ 18॥ तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती । विधिवत्परिचारार्हं देववत्पर्यतोषयत् ॥ 19॥ \hrule \medskip 289 \medskip वैशम्पायन उवाच॥ सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् । तोषयामास शुद्धेन मनसा संशितव्रता ॥ 1॥ प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः । तत आयाति राजेन्द्र साये रात्रावथो पुनः ॥ 2॥ तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः । पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥ 3॥ अन्नादिसमुदाचारः शय्यासनकृतस्तथा । दिवसे दिवसे तस्य वर्धते न तु हीयते ॥ 4॥ निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा । ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥ 5॥ व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः । दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ॥ 6॥ कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् । शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥ 7॥ यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा । प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ॥ 8॥ तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः । अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ॥ 9॥ तां प्रभाते च साये च पिता पप्रच्छ भारत । अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ॥ 10॥ तं सा परममित्येव प्रत्युवाच यशस्विनी । ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥ 11॥ ततः संवत्सरे पूर्णे यदासौ जपतां वरः । नापश्यद्दुष्कृतं किञ्चित्पृथायाः सौहृदे रतः ॥ 12॥ ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् । प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ॥ 13॥ वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह । यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ॥ 14॥ कुन्त्युवाच॥ कृतानि मम सर्वाणि यस्या मे वेदवित्तम । त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥ 15॥ ब्राह्मण उवाच॥ यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते । इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ॥ 16॥ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ॥ 17॥ अकामो वा सकामो वा न स नैष्यति ते वशम् । विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ॥ 18॥ वैशम्पायन उवाच॥ न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता । तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥ 19॥ ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः । मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥ 20॥ तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह । उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ॥ 21॥ तव गेहे सुविहितः सदा सुप्रतिपूजितः । साधयिष्यामहे तावदित्युक्त्वान्तरधीयत ॥ 22॥ स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा । बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥ 23॥ \hrule \medskip 290 \medskip वैशम्पायन उवाच॥ गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये । चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥ 1॥ अयं वै कीदृशस्तेन मम दत्तो महात्मना । मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ॥ 2॥ एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया । व्रीडिता साभवद्बाला कन्याभावे रजस्वला ॥ 3॥ अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह । न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा ॥ 4॥ तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् । आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥ 5॥ तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप । आह्वानमकरोत्साथ तस्य देवस्य भामिनी ॥ 6॥ प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् । आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥ 7॥ मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव । अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ॥ 8॥ योगात्कृत्वा द्विधात्मानमाजगाम तताप च । आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ॥ 9॥ आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः । किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते ॥ 10॥ कुन्त्युवाच॥ गम्यतां भगवंस्तत्र यतोऽसि समुपागतः । कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥ 11॥ सूर्य उवाच॥ गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे । न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥ 12॥ तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति । वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥ 13॥ सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि । उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने ॥ 14॥ अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते । शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ॥ 15॥ त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः । पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥ 16॥ तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव । शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥ 17॥ एते हि विबुधाः सर्वे पुरंदरमुखा दिवि । त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ॥ 18॥ पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते । पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥ 19॥ वैशम्पायन उवाच॥ ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् । प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव ॥ 20॥ सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता । गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः ॥ 21॥ पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने । नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥ 22॥ मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो । बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ॥ 23॥ सूर्य उवाच॥ बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत । आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु ॥ 24॥ न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै । गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ॥ 25॥ सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ॥ 25॥ सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् । विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ॥ 26॥ \hrule \medskip 291 \medskip वैशम्पायन उवाच॥ सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः । अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥ 1॥ न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् । भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥ 2॥ अनागसः पितुः शापो ब्राह्मणस्य तथैव च । मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥ 3॥ बालेनापि सता मोहाद्भृशं सापह्नवान्यपि । नात्यासादयितव्यानि तेजांसि च तपांसि च ॥ 4॥ साहमद्य भृशं भीता गृहीता च करे भृशम् । कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥ 5॥ सैवं शापपरित्रस्ता बहु चिन्तयती तदा । मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः ॥ 6॥ तं देवमब्रवीद्भीता बन्धूनां राजसत्तम । व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ॥ 7॥ कुन्त्युवाच॥ पिता मे ध्रियते देव माता चान्ये च बान्धवाः । न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ॥ 8॥ त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः । मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ॥ 9॥ अथ वा धर्ममेतं त्वं मन्यसे तपतां वर । ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥ 10॥ आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् । त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥ 11॥ सूर्य उवाच॥ न ते पिता न ते माता गुरवो वा शुचिस्मिते । प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ॥ 12॥ सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि । तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ॥ 13॥ नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि । अधर्मं कुत एवाहं चरेयं लोककाम्यया ॥ 14॥ अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि । स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥ 15॥ सा मया सह सङ्गम्य पुनः कन्या भविष्यसि । पुत्रश्च ते महाबाहुर्भविष्यति महायशाः ॥ 16॥ कुन्त्युवाच॥ यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह । कुण्डली कवची शूरो महाबाहुर्महाबलः ॥ 17॥ सूर्य उवाच॥ भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् । उभयं चामृतमयं तस्य भद्रे भविष्यति ॥ 18॥ कुन्त्युवाच॥ यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् । मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥ 19॥ अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया । त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ॥ 20॥ सूर्य उवाच॥ अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि । तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ॥ 21॥ पृथोवाच॥ परमं भगवन्देव सङ्गमिष्ये त्वया सह । यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥ 22॥ वैशम्पायन उवाच॥ तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः । स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥ 23॥ ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा । पपाताथ च सा देवी शयने मूढचेतना ॥ 24॥ सूर्य उवाच॥ साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि । सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि ॥ 25॥ वैशम्पायन उवाच॥ ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् । एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ॥ 26॥ इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा । तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव ॥ 27॥ तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविष्यात्मसंस्थां चकार । न चैवैनां दूषयामास भानुः; सञ्ज्ञां लेभे भूय एवाथ बाला ॥ 28॥ \hrule \medskip 292 \medskip वैशम्पायन उवाच॥ ततो गर्भः समभवत्पृथायाः पृथिवीपते । शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥ 1॥ सा बान्धवभयाद्बाला तं गर्भं विनिगूहती । धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥ 2॥ न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते । कन्यापुरगतां बालां निपुणां परिरक्षणे ॥ 3॥ ततः कालेन सा गर्भं सुषुवे वरवर्णिनी । कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥ 4॥ तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् । हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥ 5॥ जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी । मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ॥ 6॥ मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा । श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥ 7॥ जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् । पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ॥ 8॥ समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले । उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ॥ 9॥ स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक । दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥ 10॥ शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः । आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ॥ 11॥ पातु त्वां वरुणो राजा सलिले सलिलेश्वरः । अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥ 12॥ पिता त्वां पातु सर्वत्र तपनस्तपतां वरः । येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ॥ 13॥ आदित्या वसवो रुद्राः साध्या विश्वे च देवताः । मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ॥ 14॥ रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च । वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ॥ 15॥ धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः । यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥ 16॥ धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति । यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥ 17॥ को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् । दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ॥ 18॥ पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् । सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥ 19॥ धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् । अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥ 20॥ धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे । हिमवद्वनसम्भूतं सिंहं केसरिणं यथा ॥ 21॥ एवं बहुविधं राजन्विलप्य करुणं पृथा । अवासृजत मञ्जूषामश्वनद्यास्तदा जले ॥ 22॥ रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा । धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥ 23॥ विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः । विवेश राजभवनं पुनः शोकातुरा ततः ॥ 24॥ मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् । चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ॥ 25॥ गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् । स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥ 26॥ अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् । धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥ 27॥ \hrule \medskip 293 \medskip वैशम्पायन उवाच॥ एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा । सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ 1॥ तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि । राधा नाम महाभागा न सा पुत्रमविन्दत ॥ 2॥ अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥ 2॥ सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया । दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ॥ 3॥ ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥ 3॥ सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी । ततो निवेदयामास सूतस्याधिरथस्य वै ॥ 4॥ स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् । यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ॥ 5॥ तरुणादित्यसङ्काशं हेमवर्मधरं तथा । मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥ 6॥ स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः । अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ 7॥ इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि । दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ॥ 8॥ अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम । इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ 9॥ प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् । पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ 10॥ पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् । ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ 11॥ वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् । नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ 12॥ एवं स सूतपुत्रत्वं जगामामितविक्रमः । वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥ 13॥ स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् । चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ॥ 14॥ सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः । दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ 15॥ तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि । सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ॥ 16॥ द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् । लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥ 17॥ सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः । योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥ 18॥ सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते । अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥ 19॥ तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् । अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥ 20॥ यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् । स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥ 21॥ तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः । नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ॥ 22॥ तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः । स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ 23॥ \hrule \medskip 294 \medskip वैशम्पायन उवाच॥ देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः । दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ॥ 1॥ हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् । किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥ 2॥ ब्राह्मण उवाच॥ हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् । नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥ 3॥ यदेतत्सहजं वर्म कुण्डले च तवानघ । एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥ 4॥ एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप । एष मे सर्वलाभानां लाभः परमको मतः ॥ 5॥ कर्ण उवाच॥ अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् । तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ॥ 6॥ वैशम्पायन उवाच॥ एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः । कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥ 7॥ सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि । नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥ 8॥ यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः । तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥ 9॥ सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे । तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ॥ 10॥ विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् । प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥ 11॥ कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च । गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥ 12॥ यदा नान्यं वरं वव्रे भगवान्पाकशासनः । ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ॥ 13॥ विदितो देवदेवेश प्रागेवासि मम प्रभो । न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥ 14॥ त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम । अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥ 15॥ यदि दास्यामि ते देव कुण्डले कवचं तथा । वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥ 16॥ तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् । हरस्व शक्र कामं मे न दद्यामहमन्यथा ॥ 17॥ शक्र उवाच॥ विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् । तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥ 18॥ काममस्तु तथा तात तव कर्ण यथेच्छसि । वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ॥ 19॥ वैशम्पायन उवाच॥ ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् । अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥ 20॥ कर्ण उवाच॥ वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव । अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे ॥ 21॥ वैशम्पायन उवाच॥ ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः । शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥ 22॥ कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् । गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ॥ 23॥ अमोघा हन्ति शतशः शत्रून्मम करच्युता । पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥ 24॥ सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् । गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ 25॥ कर्ण उवाच॥ एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे । गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ॥ 26॥ इन्द्र उवाच॥ एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे । त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ 27॥ यमाहुर्वेदविद्वांसो वराहमजितं हरिम् । नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ 28॥ कर्ण उवाच॥ एवमप्यस्तु भगवन्नेकवीरवधे मम । अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ॥ 29॥ उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते । निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ॥ 30॥ इन्द्र उवाच॥ न ते बीभत्सता कर्ण भविष्यति कथञ्चन । व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ॥ 31॥ यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर । तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥ 32॥ विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये । प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ 33॥ कर्ण उवाच॥ संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् । यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ 34॥ वैशम्पायन उवाच॥ ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते । शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ 35॥ ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् । दृष्ट्वा सर्वे सिद्धसङ्घाश्च nedu;rna ह्यस्यासीद्दुःखजो वै विकारः ॥ 36॥ ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् । दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् ॥ 37॥ ततश्छित्त्वा कवचं divyama~NgA;ttathaivArdraM प्रददौ वासवाय । तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ॥ 38॥ ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा । कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात ॥ 39॥ श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् । तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः ॥ 40॥ जनमेजय उवाच॥ क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते । किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु ॥ 41॥ वैशम्पायन उवाच॥ लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते । मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ॥ 42॥ प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च । ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् ॥ 43॥ \hrule \medskip आरणेयपर्व 295 \medskip जनमेजय उवाच॥ एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥ 1॥ वैशम्पायन उवाच॥ एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ 2॥ पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः । स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ 3॥ अनुगुप्तफलाहाराः सर्व एव मिताशनाः । न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥ 4॥ वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः । भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 5॥ ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः । क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥ 6॥ अजातशत्रुमासीनं भ्रातृभिः सहितं वने । आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥ 7॥ अरणीसहितं मह्यं समासक्तं वनस्पतौ । मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥ 8॥ तदादाय गतो राजंस्त्वरमाणो महामृगः । आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ 9॥ तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् । अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ 10॥ ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः । धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ 11॥ सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः । ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ 12॥ कर्णिनालीकनाराचानुत्सृजन्तो महारथाः । नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ 13॥ तेषां प्रयतमानानां नादृश्यत महामृगः । अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ 14॥ शीतलच्छायमासाद्य न्यग्रोधं गहने वने । क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ 15॥ तेषां समुपविष्टानां नकुलो दुःखितस्तदा । अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥ 16॥ नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव । अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन् ॥ 17॥ \hrule \medskip 296 \medskip युधिष्ठिर उवाच॥ नापदामस्ति मर्यादा न निमित्तं न कारणम् । धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ 1॥ भीम उवाच॥ प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा । न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ 2॥ अर्जुन उवाच॥ वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः । अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ॥ 3॥ सहदेव उवाच॥ शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत । स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ 4॥ वैशम्पायन उवाच॥ ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् । आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ 5॥ पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् । इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ 6॥ नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् । अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ 7॥ पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् । सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ 8॥ ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ 9॥ नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् । प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ 10॥ स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् । पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ 11॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ 12॥ अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ 13॥ चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः । अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ॥ 14॥ भ्राता चिरायते तात सहदेव तवाग्रजः । तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ 15॥ सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत । ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ 16॥ भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः । अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ 17॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥ 18॥ अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ 19॥ अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः । भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ॥ 20॥ तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ 20॥ एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः । आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ॥ 21॥ यतः पुरुषशार्दूलौ पानीयहरणे गतौ । तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ 22॥ प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः । धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ 23॥ नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने । सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ 24॥ अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे । किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ 25॥ कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे । ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ 26॥ वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय । यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ 27॥ एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः । ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ 28॥ कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ । अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥ 29॥ यक्ष उवाच॥ किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब । अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ 30॥ वैशम्पायन उवाच॥ स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ 31॥ अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ 32॥ चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत । तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ 33॥ भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत । यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ 34॥ तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः । अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ॥ 35॥ स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ 35॥ पास्यामि तावत्पानीयमिति पार्थो वृकोदरः । ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ 36॥ यक्ष उवाच॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 37॥ वैशम्पायन उवाच॥ एवमुक्तस्ततो भीमो यक्षेणामिततेजसा । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ 38॥ ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः । समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ 39॥ अपेतजननिर्घोषं प्रविवेश महावनम् । रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥ 40॥ नीलभास्वरवर्णैश्च पादपैरुपशोभितम् । भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ॥ 41॥ स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् । ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥ 42॥ उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः । केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ॥ 43॥ श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ 43॥ \hrule \medskip यक्षप्रश्नाः 297 \medskip वैशम्पायन उवाच॥ स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् । युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ॥ 1॥ विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् । भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ॥ 2॥ स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ 3॥ नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् । भूतं महदिदं मन्ये भ्रातरो येन मे हताः ॥ 4॥ एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥ 4॥ स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् । गान्धारराजरचितं सततं जिह्मबुद्धिना ॥ 5॥ यस्य कार्यमकार्यं वा सममेव भवत्युत । कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥ 6॥ अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः । भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥ 7॥ तस्यासीन्न विषेणेदमुदकं दूषितं यथा । मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥ 8॥ एकैकशश्चौघबलानिमान्पुरुषसत्तमान् । कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ 9॥ एतेनाध्यवसायेन तत्तोयमवगाढवान् । गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ 10॥ यक्ष उवाच॥ अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः । त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ 11॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 12॥ युधिष्ठिर उवाच॥ रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् । पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ 13॥ हिमवान्पारियात्रश्च विन्ध्यो मलय एव च । चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ 14॥ अतीव ते महत्कर्म कृतं बलवतां वर । यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ॥ 15॥ विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ 15॥ न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् । कौतूहलं महज्जातं साध्वसं चागतं मम ॥ 16॥ येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः । पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ 17॥ यक्ष उवाच॥ यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः । मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥ 18॥ वैशम्पायन उवाच॥ ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् । यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥ 19॥ विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् । ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ 20॥ सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः । मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ॥ 21॥ यक्ष उवाच॥ इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् । बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ॥ 22॥ न पेयमुदकं राजन्प्राणानिह परीप्सता । पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ॥ 23॥ प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 23॥ युधिष्ठिर उवाच॥ नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् । कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ 24॥ यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो । यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ 25॥ यक्ष उवाच॥ किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ 26॥ युधिष्ठिर उवाच॥ ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः । धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ 27॥ यक्ष उवाच॥ केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् । केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ 28॥ युधिष्ठिर उवाच॥ श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ 29॥ यक्ष उवाच॥ किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ 30॥ युधिष्ठिर उवाच॥ स्वाध्याय एषां देवत्वं तप एषां सतामिव । मरणं मानुषो भावः परिवादोऽसतामिव ॥ 31॥ यक्ष उवाच॥ किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ 32॥ युधिष्ठिर उवाच॥ इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव । भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ 33॥ यक्ष उवाच॥ किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥ 34॥ युधिष्ठिर उवाच॥ प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः । वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥ 35॥ यक्ष उवाच॥ किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् । किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥ 36॥ युधिष्ठिर उवाच॥ वर्षमापततां श्रेष्ठं बीजं निपततां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥ 37॥ यक्ष उवाच॥ इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ 38॥ युधिष्ठिर उवाच॥ देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ 39॥ यक्ष उवाच॥ किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् । किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥ 40॥ युधिष्ठिर उवाच॥ माता गुरुतरा भूमेः पिता उच्चतरश्च खात् । मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥ 41॥ यक्ष उवाच॥ किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति । कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ॥ 42॥ युधिष्ठिर उवाच॥ मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ 43॥ यक्ष उवाच॥ किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः । आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥ 44॥ युधिष्ठिर उवाच॥ सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः । आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ 45॥ यक्ष उवाच॥ किं स्विदेको विचरति जातः को जायते पुनः । किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥ 46॥ युधिष्ठिर उवाच॥ सूर्य एको विचरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥ 47॥ यक्ष उवाच॥ किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः । किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥ 48॥ युधिष्ठिर उवाच॥ दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ 49॥ यक्ष उवाच॥ किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा । उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥ 50॥ युधिष्ठिर उवाच॥ पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ 51॥ यक्ष उवाच॥ धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् । लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥ 52॥ युधिष्ठिर उवाच॥ धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥ 53॥ यक्ष उवाच॥ कश्च धर्मः परो लोके कश्च धर्मः सदाफलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ 54॥ युधिष्ठिर उवाच॥ आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः । मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥ 55॥ यक्ष उवाच॥ किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ 56॥ युधिष्ठिर उवाच॥ मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति । कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ 57॥ यक्ष उवाच॥ मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥ 58॥ युधिष्ठिर उवाच॥ मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ 59॥ यक्ष उवाच॥ का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ 60॥ युधिष्ठिर उवाच॥ सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ 61॥ यक्ष उवाच॥ व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप । पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥ 62॥ युधिष्ठिर उवाच॥ दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ 63॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वै सर्वधनी नरः ॥ 64॥ यक्ष उवाच॥ व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः । तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥ 65॥ युधिष्ठिर उवाच॥ श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः । व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ 66॥ यक्ष उवाच॥ प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् । स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ 67॥ यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् । तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ 68॥ तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव । अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ 69॥ यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः । अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ 70॥ युधिष्ठिर उवाच॥ आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् । आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ 71॥ धर्मशीलः सदा राजा इति मां मानवा विदुः । स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ 72॥ यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः । मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ 73॥ यक्ष उवाच॥ यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् । तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ 74॥ \hrule \medskip 298 \medskip वैशम्पायन उवाच॥ ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः । क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ 1॥ युधिष्ठिर उवाच॥ सरस्येकेन पादेन तिष्ठन्तमपराजितम् । पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ 2॥ वसूनां वा भवानेको रुद्राणामथ वा भवान् । अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥ 3॥ मम हि भ्रातर इमे सहस्रशतयोधिनः । न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ 4॥ सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये । स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ 5॥ यक्ष उवाच॥ अहं ते जनकस्तात धर्मो मृदुपराक्रम । त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ 6॥ यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् । दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ 7॥ अहिंसा समता शान्तिस्तपः शौचममत्सरः । द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ 8॥ दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता । द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥ 9॥ धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः । आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ 10॥ वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ । ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ 11॥ युधिष्ठिर उवाच॥ अरणीसहितं यस्य मृग आदाय गच्छति । तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ 12॥ धर्म उवाच॥ अरणीसहितं तस्य ब्राह्मणस्य हृतं मया । मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ 13॥ वैशम्पायन उवाच॥ ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ 14॥ युधिष्ठिर उवाच॥ वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् । तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥ 15॥ वैशम्पायन उवाच॥ ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ 16॥ यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् । न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ 17॥ वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः । विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ 18॥ यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् । तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ 19॥ अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत । जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ 20॥ तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् । त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ॥ 21॥ युधिष्ठिर उवाच॥ देवदेवो मया दृष्टो भवान्साक्षात्सनातनः । यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ 22॥ जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो । दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ 23॥ धर्म उवाच॥ उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव । भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ 24॥ वैशम्पायन उवाच॥ इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः । समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ 25॥ अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः । आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ 26॥ इदं समुत्थानसमागमं maha;tpitushcha पुत्रस्य च कीर्तिवर्धनम् । पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ॥ 27॥ न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने । कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ॥ 28॥ \hrule \medskip 299 \medskip वैशम्पायन उवाच॥ धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः । अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ॥ 1॥ उपोपविश्य विद्वांसः सहिताः संशितव्रताः ॥ 1॥ ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः । तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ॥ 2॥ अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ॥ 2॥ विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् । छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ॥ 3॥ उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् । अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ॥ 4॥ तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥ 4॥ सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः । जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ॥ 5॥ युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ॥ 5॥ अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह । समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ॥ 6॥ इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा । संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ॥ 7॥ तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह । अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ॥ 8॥ राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः । नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि ॥ 9॥ देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा । तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ 10॥ इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा । छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥ 11॥ विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता । गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥ 12॥ प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा । बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥ 13॥ और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा । यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥ 14॥ प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे । वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥ 15॥ हुताशनेन यच्चापः प्रविश्य छन्नमासता । विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ॥ 16॥ एवं विवस्वता तात छन्नेनोत्तमतेजसा । निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ॥ 17॥ विष्णुना वसता चापि गृहे दशरथस्य वै । दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥ 18॥ एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह । अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ॥ 19॥ तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः । शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ॥ 20॥ अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः । राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् ॥ 21॥ अवेक्षया महाराज तव गाण्डीवधन्वना । धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम् ॥ 22॥ सहदेवो मया नित्यं नकुलश्च निवारितौ । शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ 23॥ न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् । भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ॥ 24॥ इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः । प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ॥ 25॥ सर्वे वेदविदो मुख्या यतयो मुनयस्तथा । आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ 26॥ सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः । उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥ 27॥ क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः । श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥ 28॥ पृथक्षास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः । सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन् ॥ 29॥ \medskip \hrule ## Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details