%@@1 % File name : mbh04.itx %-------------------------------------------- % Text title : 4 mahAbhArate virATaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 4 Mahabharata - Virataparva ..}## \itxtitle{.. 4 mahAbhArate virATaparvam ..}##\endtitles ## वैराटपर्व 1 \medskip जनमेजय उवाच॥ कथं विराटनगरे मम पूर्वपितामहाः । अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥ 1॥ वैशम्पायन उवाच॥ तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः । गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ॥ 2॥ कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः । अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥ 3॥ ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः । संनिवर्त्यानुजान्सर्वानिति होवाच भारत ॥ 4॥ द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् । त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः ॥ 5॥ स साधु कौन्तेय इतो वासमर्जुन रोचय । यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥ 6॥ अर्जुन उवाच॥ तस्यैव वरदानेन धर्मस्य मनुजाधिप । अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ 7॥ किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् । रमणीयानि गुप्तानि तेषां किञ्चित्स्म रोचय ॥ 8॥ सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् । पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ॥ 9॥ दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः ॥ 9॥ एतेषां कतमो राजन्निवासस्तव रोचते । वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् ॥ 10॥ युधिष्ठिर उवाच॥ एवमेतन्महाबाहो यथा स भगवान्प्रभुः । अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ॥ 11॥ अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् । संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ॥ 12॥ मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् । धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ॥ 13॥ विराटनगरे तात संवत्सरमिमं वयम् । कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ॥ 14॥ यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् । कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ॥ 15॥ अर्जुन उवाच॥ नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि । विराटनृपतेः साधो रंस्यसे केन कर्मणा ॥ 16॥ मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः । राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ॥ 17॥ न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः । स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ 18॥ युधिष्ठिर उवाच॥ शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः । विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् ॥ 19॥ सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः । कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ॥ 20॥ वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह । कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ॥ 21॥ आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा । इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ 22॥ इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा । वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ॥ 23॥ \hrule \medskip 2 \medskip भीम उवाच॥ पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः । उपस्थास्यामि राजानं विराटमिति मे मतिः ॥ 1॥ सूपानस्य करिष्यामि कुशलोऽस्मि महानसे । कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ॥ 2॥ तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ॥ 2॥ आहरिष्यामि दारूणां निचयान्महतोऽपि च । तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ॥ 3॥ द्विपा वा बलिनो राजन्वृषभा वा महाबलाः । विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ॥ 4॥ ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः । तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ॥ 5॥ न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन । तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् ॥ 6॥ आरालिको गोविकर्ता सूपकर्ता नियोधकः । आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ॥ 7॥ आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते । इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ॥ 8॥ युधिष्ठिर उवाच॥ यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् । दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ॥ 9॥ महाबलं महाबाहुमजितं कुरुनन्दनम् । सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः ॥ 10॥ योऽयमासाद्य तं दावं तर्पयामास पावकम् । विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥ 11॥ श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति ॥ 11॥ सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः । आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ॥ 12॥ आयुधानां वरो वर्जः ककुद्मी च गवां वरः । ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ॥ 13॥ धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः । पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ॥ 14॥ यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर । एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥ 15॥ सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत । गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति ॥ 16॥ उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि । दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता ॥ 17॥ यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् । यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ॥ 18॥ दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥ 18॥ हिमवानिव शैलानां समुद्रः सरितामिव । त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ॥ 19॥ मृगाणामिव शार्दूलो गरुडः पततामिव । वरः संनह्यमानानामर्जुनः किं करिष्यति ॥ 20॥ अर्जुन उवाच॥ प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते । ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ॥ 21॥ कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे । वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा ॥ 22॥ पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः । रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ॥ 23॥ गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा । शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ॥ 24॥ प्रजानां समुदाचारं बहु कर्मकृतं वदन् । छादयिष्यामि कौन्तेय माययात्मानमात्मना ॥ 25॥ युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका । उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ॥ 26॥ एतेन विधिना छन्नः कृतकेन यथा नलः । विहरिष्यामि राजेन्द्र विराटभवने सुखम् ॥ 27॥ \hrule \medskip 3 \medskip युधिष्ठिर उवाच॥ किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि । सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ 1॥ नकुल उवाच॥ अश्वबन्धो भविष्यामि विराटनृपतेरहम् । ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ॥ 2॥ कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते । प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥ 3॥ ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः । तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥ 4॥ युधिष्ठिर उवाच॥ सहदेव कथं तस्य समीपे विहरिष्यसि । किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ 5॥ सहदेव उवाच॥ गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः । प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ॥ 6॥ तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते । निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ॥ 7॥ अहं हि भवता गोषु सततं प्रकृतः पुरा । तत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥ 8॥ लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् । तत्सर्वं मे सुविदितमन्यच्चापि महीपते ॥ 9॥ वृषभानपि जानामि राजन्पूजितलक्षणान् । येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ 10॥ सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा । न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ॥ 11॥ युधिष्ठिर उवाच॥ इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी । मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥ 12॥ केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति । न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ 13॥ सुकुमारी च बाला च राजपुत्री यशस्विनी । पतिव्रता महाभागा कथं नु विचरिष्यति ॥ 14॥ माल्यगन्धानलङ्कारान्वस्त्राणि विविधानि च । एतान्येवाभिजानाति यतो जाता हि भामिनी ॥ 15॥ द्रौपद्युवाच॥ सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत । नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥ 16॥ साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि । आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ॥ 17॥ सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् । सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥ 18॥ युधिष्ठिर उवाच॥ कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् । न पापमभिजानासि साधु साध्वीव्रते स्थिता ॥ 19॥ \hrule \medskip 4 \medskip युधिष्ठिर उवाच॥ कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ । मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ॥ 1॥ पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु । सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ 2॥ इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् । यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ 3॥ इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः । पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥ 4॥ सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः । गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥ 5॥ धौम्य उवाच॥ विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः । अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ॥ 6॥ हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः । यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ॥ 7॥ दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि । अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ॥ 8॥ दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् । तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ॥ 9॥ नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् । आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ॥ 10॥ अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः । न तत्रोपविशेज्जातु स राजवसतिं वसेत् ॥ 11॥ न चानुशिष्येद्राजानमपृच्छन्तं कदाचन । तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ॥ 12॥ असूयन्ति हि राजानो जनाननृतवादिनः । तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ 13॥ नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथञ्चन । अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥ 14॥ विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि । एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ॥ 15॥ यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह । अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ॥ 16॥ यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् । प्रमादमवहेलां च कोपं च परिवर्जयेत् ॥ 17॥ समर्थनासु सर्वासु हितं च प्रियमेव च । संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥ 18॥ अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च । अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ॥ 19॥ नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः । अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ॥ 20॥ नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् । स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥ 21॥ दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः । रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ॥ 22॥ नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ॥ 22॥ न च संदर्शने किञ्चित्प्रवृद्धमपि सञ्जपेत् । अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ 23॥ न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् । यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥ 24॥ शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः । प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ॥ 25॥ ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः । अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥ 26॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ॥ 27॥ न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् । सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥ 28॥ हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् । नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥ 29॥ न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा । स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥ 30॥ लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः । असंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥ 31॥ राजानं राजपुत्रं वा संवर्तयति यः सदा । अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥ 32॥ प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः । न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥ 33॥ प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः । उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ॥ 34॥ अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः । न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥ 35॥ श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् । विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ॥ 36॥ अम्लानो बलवाञ्शूरश्छायेवानपगः सदा । सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥ 37॥ अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् । अहं किं करवाणीति स राजवसतिं वसेत् ॥ 38॥ उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा । आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ 39॥ यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् । दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ॥ 40॥ समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् । मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥ 41॥ न कर्मणि नियुक्तः सन्धनं किञ्चिदुपस्पृशेत् । प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ॥ 42॥ यानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति । तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥ 43॥ संवत्सरमिमं तात तथाशीला बुभूषवः । अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥ 44॥ युधिष्ठिर उवाच॥ अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन । कुन्तीमृते मातरं नो विदुरं च महामतिम् ॥ 45॥ यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति । तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥ 46॥ वैशम्पायन उवाच॥ एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः । अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥ 47॥ तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः । समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥ 48॥ अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् । याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥ 49॥ \hrule \medskip 5 \medskip वैशम्पायन उवाच॥ ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः । बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ॥ 1॥ ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः । वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥ 2॥ विध्यन्तो मृगजातानि महेष्वासा महाबलाः । उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ॥ 3॥ अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः । लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ॥ 4॥ ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् । पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ॥ 5॥ व्यक्तं दूरे विराटस्य राजधानी भविष्यति । वसामेह परां रात्रिं बलवान्मे परिश्रमः ॥ 6॥ युधिष्ठिर उवाच॥ धनञ्जय समुद्यम्य पाञ्चालीं वह भारत । राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥ 7॥ वैशम्पायन उवाच॥ तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव । सम्प्राप्य नगराभ्याशमवतारयदर्जुनः ॥ 8॥ स राजधानीं सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत् । क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् ॥ 9॥ सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि । समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ 10॥ ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः । एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ॥ 11॥ अर्जुन उवाच॥ इयं कूटे मनुष्येन्द्र गहना महती शमी । भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ 12॥ न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव । उत्पथे हि वने जाता मृगव्यालनिषेविते ॥ 13॥ समासज्यायुधान्यस्यां गच्छामो नगरं प्रति । एवमत्र यथाजोषं विहरिष्याम भारत ॥ 14॥ वैशम्पायन उवाच॥ एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् । प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥ 15॥ येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् । स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ॥ 16॥ तदुदारं महाघोषं सपत्नगणसूदनम् । अपज्यमकरोत्पार्थो गाण्डीवमभयङ्करम् ॥ 17॥ येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः । अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ॥ 18॥ पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्प्रभुः । प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ॥ 19॥ निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे । पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ 20॥ सैन्धवं येन राजानं परामृषत चानघ । ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ 21॥ अजयत्पश्चिमामाशां धनुषा येन पाण्डवः । तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि ॥ 22॥ दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः । अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ 23॥ खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् । विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ॥ 24॥ तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् । यानि तस्यावकाशानि दृढरूपाण्यमन्यत ॥ 25॥ यत्र चापश्यत स वै तिरो वर्षाणि वर्षति । तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥ 26॥ शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः । विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ॥ 27॥ आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ॥ 27॥ अशीतिशतवर्षेयं माता न इति वादिनः । कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ॥ 28॥ समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ॥ 28॥ आ गोपालाविपालेभ्य आचक्षाणाः परन्तपाः । आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ॥ 29॥ जयो जयन्तो विजयो जयत्सेनो जयद्बलः । इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥ 30॥ ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् । अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ 31॥ \hrule \medskip 6 \medskip वैशम्पायन उवाच॥ ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् । वैडूर्यरूपान्प्रतिमुच्य kA~nchanA;nakShAnsa कक्षे परिगृह्य वाससा ॥ 1॥ नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः । महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः ॥ 2॥ बालेन रूपेण नरर्षभो mahA;nathArchirUpeNa यथामरस्तथा । महाभ्रजालैरिव संवृतो ravi;ryathAnalo भस्मवृतश्च वीर्यवान् ॥ 3॥ तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् । मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते ॥ 4॥ पप्रच्छ कोऽयं प्रथमं sameyivA;nanena योऽयं प्रसमीक्षते सभाम् ॥ 4॥ न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् । न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत् ॥ 5॥ शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् । समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः ॥ 6॥ वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् । सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् ॥ 7॥ इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो । तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसङ्गृहाण च ॥ 8॥ कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः । गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् ॥ 9॥ युधिष्ठिर उवाच॥ युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः । अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः ॥ 10॥ विराट उवाच॥ ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव । प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति ॥ 11॥ युधिष्ठिर उवाच॥ आप्तो विवादः परमो विशां पते; न विद्यते किञ्चन मत्स्य हीनतः । न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः ॥ 12॥ विराट उवाच॥ हन्यामवध्यं यदि तेऽप्रियं chare;tpravrAjayeyaM विषयाद्द्विजांस्तथा । शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा ॥ 13॥ समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः । पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया ॥ 14॥ ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा । दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम ॥ 15॥ वैशम्पायन उवाच॥ एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा । उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत् ॥ 16॥ \hrule \medskip 7 \medskip वैशम्पायन उवाच॥ अथापरो भीमबलः श्रिया jvala;nnupAyayau सिंहविलासविक्रमः । खजं च दर्वीं च करेण dhAraya;nnasiM च कालाङ्गमकोशमव्रणम् ॥ 1॥ स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन् । सुकृष्णवासा girirAjasAravA;nsa मत्स्यराजं समुपेत्य तस्थिवान् ॥ 2॥ तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान् । सिंहोन्नतांसोऽयमतीव rUpavA;npradRRishyate को नु नरर्षभो युवा ॥ 3॥ अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि सम्पदम् । तथास्य चित्तं ह्यपि sa.nvitarkaya;nnararShabhasyAdya न यामि तत्त्वतः ॥ 4॥ ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः । उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् ॥ 5॥ विराट उवाच॥ न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे । श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह ॥ 6॥ भीम उवाच॥ नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान् । आस्वादिता ये नृपते purAbhava;nyudhiShThireNApi नृपेण सर्वशः ॥ 7॥ बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव । गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम् ॥ 8॥ विराट उवाच॥ ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे । न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ 9॥ यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः । नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः ॥ 10॥ वैशम्पायन उवाच॥ तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम् । उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन ॥ 11॥ \hrule \medskip 8 \medskip वैशम्पायन उवाच॥ ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् । जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ॥ 1॥ वासश्च परिधायैकं कृष्णं सुमलिनं महत् । कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ 2॥ तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् । अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ॥ 3॥ सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता । कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति ॥ 4॥ तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा । नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ॥ 5॥ विराटस्य तु कैकेयी भार्या परमसंमता । अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ 6॥ सा समीक्ष्य तथारूपामनाथामेकवाससम् । समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ॥ 7॥ सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता । कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ॥ 8॥ सुदेष्णोवाच॥ नैवंरूपा भवन्त्येवं यथा वदसि भामिनि । प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् ॥ 9॥ गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता । रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ 10॥ सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा । तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा ॥ 11॥ स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा । कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ॥ 12॥ का त्वं ब्रूहि यथा भद्रे नासि दासी कथञ्चन । यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ॥ 13॥ अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी । इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः ॥ 14॥ देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ॥ 14॥ द्रौपद्युवाच॥ नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी । सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते ॥ 15॥ केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् । ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः ॥ 16॥ आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् । कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् ॥ 17॥ तत्र तत्र चराम्येवं लभमाना सुशोभनम् । वासांसि यावच्च लभे तावत्तावद्रमे तथा ॥ 18॥ मालिनीत्येव मे नाम स्वयं देवी चकार सा । साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ॥ 19॥ सुदेष्णोवाच॥ मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते । नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ॥ 20॥ स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि । प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः ॥ 21॥ वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि । तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः ॥ 22॥ राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् । विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ 23॥ यं हि त्वमनवद्याङ्गि नरमायतलोचने । प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ॥ 24॥ यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि । एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ॥ 25॥ यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः । तथाविधमहं मन्ये वासं तव शुचिस्मिते ॥ 26॥ द्रौपद्युवाच॥ नास्मि लभ्या विराटेन न चान्येन कथञ्चन । गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ॥ 27॥ पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् । रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ॥ 28॥ यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् । प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम ॥ 29॥ यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः । तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ॥ 30॥ न चाप्यहं चालयितुं शक्या केनचिदङ्गने । दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः ॥ 31॥ सुदेष्णोवाच॥ एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि । न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन ॥ 32॥ वैशम्पायन उवाच॥ एवं कृष्णा विराटस्य भार्यया परिसान्त्विता । न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ॥ 33॥ \hrule \medskip 9 \medskip वैशम्पायन उवाच॥ सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् । भाषां चैषां समास्थाय विराटमुपयादथ ॥ 1॥ तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् । समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् ॥ 2॥ कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि । न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ ॥ 3॥ स प्राप्य rAjAnamamitratApana;stato.abravInmeghamahaughaniHsvanaH | वैश्योऽस्मि nAmnAhamariShTanemi;rgosa~Nkhya आसं कुरुपुङ्गवानाम् ॥ 4॥ वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान् । न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः ॥ 5॥ विराट उवाच॥ त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि । आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् ॥ 6॥ कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम् । कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् ॥ 7॥ सहदेव उवाच॥ पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः । तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः ॥ 8॥ अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे । तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः ॥ 9॥ भूतं भव्यं भविष्यच्च यच्च सङ्ख्यागतं क्वचित् । न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशयोजनम् ॥ 10॥ गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः । आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ 11॥ क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित् । तैस्तैरुपायैर्विदितं mayaita;detAni शिल्पानि मयि स्थितानि ॥ 12॥ वृषभांश्चापि जानामि राजन्पूजितलक्षणान् । येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ 13॥ विराट उवाच॥ शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः । पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह ॥ 14॥ वैशम्पायन उवाच॥ तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः । न चैनमन्येऽपि विदुः कथञ्चन; प्रादाच्च तस्मै भरणं यथेप्सितम् ॥ 15॥ \hrule \medskip 10 \medskip वैशम्पायन उवाच॥ अथापरोऽदृश्यत रूपसम्पदा; स्त्रीणामलङ्कारधरो बृहत्पुमान् । प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे ॥ 1॥ बहूंश्च दीर्घांश्च विकीर्य mUrdhajA;nmahAbhujo वारणमत्तविक्रमः । गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः ॥ 2॥ तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम् । विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ॥ 3॥ सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः । न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत् ॥ 4॥ सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः । विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले ॥ 5॥ शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा । आरुह्य यानं परिधावतां bhavA;nsutaiH समो मे भव वा मया समः ॥ 6॥ वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व । नैवंविधाः क्लीबरूपा भवन्ति; कथञ्चनेति प्रतिभाति मे मनः ॥ 7॥ अर्जुन उवाच॥ गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते । त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः ॥ 8॥ इदं तु रूपं मम येन किं नु ta;tprakIrtayitvA भृशशोकवर्धनम् । बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् ॥ 9॥ विराट उवाच॥ ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः । इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ 10॥ वैशम्पायन उवाच॥ बृहन्नडां तामभिवीक्ष्य matsyarA;TkalAsu नृत्ते च तथैव वादिते । अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् ॥ 11॥ स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनञ्जयः प्रभुः । सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः ॥ 12॥ तथा स सत्रेण dhana~njayo.avasa;tpriyANi कुर्वन्सह ताभिरात्मवान् । तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथवान्तरेचराः ॥ 13॥ \hrule \medskip 11 \medskip वैशम्पायन उवाच॥ अथापरोऽदृश्यत पाण्डवः prabhu;rvirATarAj~nasturagAnsamIkShataH | तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् ॥ 1॥ स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् । ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः ॥ 2॥ अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः । प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा ॥ 3॥ अभ्येत्य rAjAnamamitrahAbravI;jjayo.astu ते पार्थिव भद्रमस्तु च । हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् ॥ 4॥ विराट उवाच॥ ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि । कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत् ॥ 5॥ नकुल उवाच॥ पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः । तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ 6॥ अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः । दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ 7॥ न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः । जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ 8॥ विराट उवाच॥ यदस्ति किञ्चिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै । ये चापि केचिन्मम vAjiyojakA;stvadAshrayAH सारथयश्च सन्तु मे ॥ 9॥ इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु । न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम ॥ 10॥ युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् । कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः ॥ 11॥ वैशम्पायन उवाच॥ तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः । न चैनमन्येऽपि विदुः कथञ्चन; प्रियाभिरामं विचरन्तमन्तरा ॥ 12॥ एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः । अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः ॥ 13॥ \hrule \medskip 12 \medskip जनमेजय उवाच॥ एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः । अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ॥ 1॥ वैशम्पायन उवाच॥ एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः । आराधयन्तो राजानं यदकुर्वन्त तच्छृणु ॥ 2॥ युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः । तथैव च विराटस्य सपुत्रस्य विशां पते ॥ 3॥ स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः । अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ॥ 4॥ अज्ञातं च विराटस्य विजित्य वसु धर्मराट् । भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति ॥ 5॥ भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च । अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ॥ 6॥ वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः । विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ 7॥ सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः । दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ 8॥ नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् । तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ 9॥ कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी । यथा पुनरविज्ञाता तथा चरति भामिनी ॥ 10॥ एवं सम्पादयन्तस्ते तथान्योन्यं महारथाः । प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥ 11॥ अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः । आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥ 12॥ तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः । महाकाया महावीर्याः कालखञ्जा इवासुराः ॥ 13॥ वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः । सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ॥ 14॥ असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ॥ 14॥ तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् । आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ॥ 15॥ यदा सर्वे विमनसस्ते मल्ला हतचेतसः । अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ॥ 16॥ चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् । न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ॥ 17॥ ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् । प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ 18॥ बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् । ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ 19॥ तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ । मत्ताविव महाकायौ वारणौ षष्टिहायनौ ॥ 20॥ चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा । विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ॥ 21॥ तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् । ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ 22॥ भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् । प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥ 23॥ तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते । विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥ 24॥ संहर्षात्प्रददौ वित्तं बहु राजा महामनाः । बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ॥ 25॥ एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् । विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ॥ 26॥ यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते । ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ 27॥ पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः । योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः ॥ 28॥ बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः । विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ 29॥ अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः । तोषयामास नकुलो राजानं राजसत्तम ॥ 30॥ तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु । विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ॥ 31॥ एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः । कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ 32॥ \hrule \medskip कीचकवधपर्व 13 \medskip वैशम्पायन उवाच॥ वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा । महारथेषु छन्नेषु मासा दश समत्ययुः ॥ 1॥ याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते । अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 2॥ तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने । सेनापतिर्विराटस्य ददर्श जलजाननाम् ॥ 3॥ तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव । कीचकः कामयामास कामबाणप्रपीडितः ॥ 4॥ स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै । प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ 5॥ नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा । रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी ॥ 6॥ का देवरूपा हृदयङ्गमा शुभे; आचक्ष्व मे का च कुतश्च शोभना । चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् ॥ 7॥ अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम् । अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किञ्चन ॥ 8॥ प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् । मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम ॥ 9॥ ततः सुदेष्णामनुमन्त्र्य kIchaka;stataH समभ्येत्य नराधिपात्मजाम् । उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने ॥ 10॥ इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि । अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती ॥ 11॥ त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि । अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने ॥ 12॥ द्रौपद्युवाच॥ अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे । विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ॥ 13॥ परदारास्मि भद्रं ते न युक्तं त्वयि साम्प्रतम् । दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ 14॥ परदारे न ते बुद्धिर्जातु कार्या कथञ्चन । विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ॥ 15॥ मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः । अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ॥ 16॥ मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् । दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ॥ 17॥ न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम । ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ 18॥ अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि । यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ॥ 19॥ तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ 19॥ अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि । तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः ॥ 20॥ त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक । किं मातुरङ्के शयितो यथा shishu;shchandraM जिघृक्षुरिव मन्यसे हि माम् ॥ 21॥ \hrule \medskip 14 \medskip वैशम्पायन उवाच॥ प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् । अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ 1॥ यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् । तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् ॥ 2॥ तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा । विराटमहिषी देवी कृपां चक्रे मनस्विनी ॥ 3॥ स्वमर्थमभिसन्धाय तस्यार्थमनुचिन्त्य च । उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ॥ 4॥ पर्विणीं त्वं समुद्दिष्य सुरामन्नं च कारय । तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ॥ 5॥ तत्र सम्प्रेषितामेनां विजने निरवग्रहाम् । सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि ॥ 6॥ कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा । सुरामाहारयामास राजार्हां सुपरिस्रुताम् ॥ 7॥ आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् । कारयामास कुशलैरन्नपानं सुशोभनम् ॥ 8॥ तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता । सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् ॥ 9॥ सुदेष्णोवाच॥ उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् । पानमानय कल्याणि पिपासा मां प्रबाधते ॥ 10॥ द्रौपद्युवाच॥ न गच्छेयमहं तस्य राजपुत्रि निवेशनम् । त्वमेव राज्ञि जानासि यथा स निरपत्रपः ॥ 11॥ न चाहमनवद्याङ्गि तव वेश्मनि भामिनि । कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ॥ 12॥ त्वं चैव देवि जानासि यथा स समयः कृतः । प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ॥ 13॥ कीचकश्च सुकेशान्ते मूढो मदनदर्पितः । सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ॥ 14॥ सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः । अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ॥ 15॥ सुदेष्णोवाच॥ नैव त्वां जातु हिंस्यात्स इतः सम्प्रेषितां मया । वैशम्पायन उवाच॥ इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् । सा शङ्कमाना रुदती दैवं शरणमीयुषी ॥ 17॥ प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ॥ 17॥ द्रौपद्युवाच॥ यथाहमन्यं पाण्डुभ्यो नाभिजानामि कञ्चन । तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ॥ 18॥ वैशम्पायन उवाच॥ उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः । स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ॥ 19॥ अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् । तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ 20॥ तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् । उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ॥ 21॥ \hrule \medskip 15 \medskip कीचक उवाच॥ स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम । स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ॥ 1॥ सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके । आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ॥ 2॥ अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् । एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ॥ 3॥ द्रौपद्युवाच॥ अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् । पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् ॥ 4॥ कीचक उवाच॥ अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् । वैशम्पायन उवाच॥ इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् । सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् ॥ 6॥ सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ 6॥ तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् । अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ॥ 7॥ ततो योऽसौ तदार्केण राक्षसः संनियोजितः । स कीचकमपोवाह वातवेगेन भारत ॥ 8॥ स पपात ततो भूमौ रक्षोबलसमाहतः । विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ 9॥ तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ । अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ॥ 10॥ तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः । दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥ 11॥ अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् । प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ॥ 12॥ सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् । अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ॥ 13॥ आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् । दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ 14॥ द्रौपद्युवाच॥ येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् । तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ 15॥ ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः । तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ 16॥ येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् । तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ 17॥ ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः । तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ 18॥ सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये । तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ 19॥ शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् । चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ॥ 20॥ कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् । मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ॥ 21॥ क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते । न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥ 22॥ मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् । यः पश्यन्मां मर्षयति वध्यमानामनागसम् ॥ 23॥ न राजन्राजवत्किञ्चित्समाचरसि कीचके । दस्यूनामिव धर्मस्ते न हि संसदि शोभते ॥ 24॥ न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन । सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥ 25॥ नोपालभे त्वां नृपते विराट जनसंसदि । नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके ॥ 26॥ सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ॥ 26॥ विराट उवाच॥ परोक्षं नाभिजानामि विग्रहं युवयोरहम् । अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ॥ 27॥ वैशम्पायन उवाच॥ ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् । साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ॥ 28॥ सभ्या ऊचुः॥ यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा । परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ 29॥ वैशम्पायन उवाच॥ एवं सम्पूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः । युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ॥ 30॥ अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् । गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् ॥ 31॥ भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः । शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ 32॥ मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव । तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ 33॥ अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि । विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ॥ 34॥ गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ॥ 34॥ द्रौपद्युवाच॥ अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी । तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ॥ 35॥ वैशम्पायन उवाच॥ इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् । केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ॥ 36॥ शुशुभे वदनं तस्या रुदन्त्या विरतं तदा । मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ॥ 37॥ सुदेष्णोवाच॥ कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने । कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ॥ 38॥ द्रौपद्युवाच॥ कीचको मावधीत्तत्र सुराहारीं गतां तव । सभायां पश्यतो राज्ञो यथैव विजने तथा ॥ 39॥ सुदेष्णोवाच॥ घातयामि सुकेशान्ते कीचकं यदि मन्यसे । योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ॥ 40॥ द्रौपद्युवाच॥ अन्ये वै तं वधिष्यन्ति येषामागः करोति सः । मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ॥ 41॥ \hrule \medskip 16 \medskip वैशम्पायन उवाच॥ सा हता सूतपुत्रेण राजपुत्री समज्वलत् । वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी ॥ 1॥ जगामावासमेवाथ तदा सा द्रुपदात्मजा ॥ 1॥ कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा । गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥ 2॥ चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् । किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम ॥ 3॥ इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् । नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् ॥ 4॥ तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् । प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 5॥ दुःखेन महता युक्ता मानसेन मनस्विनी ॥ 5॥ सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता । सर्वश्वेतेव माहेयी वने जाता त्रिहायनी ॥ 6॥ उपातिष्ठत पाञ्चाली वाशितेव महागजम् ॥ 6॥ सा लतेव महाशालं फुल्लं गोमतितीरजम् । बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता ॥ 7॥ सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव ॥ 7॥ वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता । अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता ॥ 8॥ उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः । नामृतस्य हि पापीयान्भार्यामालभ्य जीवति ॥ 9॥ तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि । तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे ॥ 10॥ स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः । उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे ॥ 11॥ अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् । केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम् ॥ 12॥ न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे । आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा ॥ 13॥ सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् । यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् ॥ 14॥ अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु । अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥ 15॥ शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् । गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते ॥ 16॥ \hrule \medskip 17 \medskip द्रौपद्युवाच॥ अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः । जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ॥ 1॥ यन्मां दासीप्रवादेन प्रातिकामी तदानयत् । सभायां पार्षदो मध्ये तन्मां दहति भारत ॥ 2॥ पार्थिवस्य सुता नाम का नु जीवेत मादृशी । अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥ 3॥ वनवासगतायाश्च सैन्धवेन दुरात्मना । परामर्शं द्वितीयं च सोढुमुत्सहते नु का ॥ 4॥ मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः । कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ 5॥ एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत । न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ 6॥ योऽयं राज्ञो विराटस्य कीचको नाम भारत । सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ 7॥ स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि । नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ 8॥ तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् । कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ 9॥ भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् । यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ 10॥ को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह । प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥ 11॥ यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् । सायम्प्रातरदेविष्यदपि संवत्सरान्बहून् ॥ 12॥ रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् । अश्वाश्वतरसङ्घांश्च न जातु क्षयमावहेत् ॥ 13॥ सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः । तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ 14॥ दश नागसहस्राणि पद्मिनां हेममालिनाम् । यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ॥ 15॥ तथा शतसहस्राणि नृणाममिततेजसाम् । उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ॥ 16॥ शतं दासीसहस्राणि यस्य नित्यं महानसे । पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ॥ 17॥ एष निष्कसहस्राणि प्रदाय ददतां वरः । द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ 18॥ एनं हि स्वरसम्पन्ना बहवः सूतमागधाः । सायम्प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥ 19॥ सहस्रमृषयो यस्य नित्यमासन्सभासदः । तपःश्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः ॥ 20॥ अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् । बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः ॥ 21॥ स एष निरयं प्राप्तो मत्स्यस्य परिचारकः । सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः ॥ 22॥ इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः । आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति ॥ 23॥ पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः । स वशे विवशो राजा परेषामद्य वर्तते ॥ 24॥ प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा । सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ 25॥ यमुपासन्त राजानः सभायामृषिभिः सह । तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ 26॥ अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् । दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ॥ 27॥ उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा । तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥ 28॥ एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् । शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥ 29॥ \hrule \medskip 18 \medskip द्रौपद्युवाच॥ इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत । न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥ 1॥ शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा । कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ॥ 2॥ प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् । प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव ॥ 3॥ स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता । योध्यमानं महावीर्यैरिमं समनुशोचति ॥ 4॥ कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः । स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ॥ 5॥ सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी । अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ॥ 6॥ इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् । क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि ॥ 7॥ तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् । शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ 8॥ यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् । सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥ 9॥ योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् । सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ 10॥ यस्माद्भयममित्राणां सदैव पुरुषर्षभात् । स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ॥ 11॥ यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः । स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ॥ 12॥ किरीटं सूर्यसङ्काशं यस्य मूर्धनि शोभते । वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः ॥ 13॥ यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि । आधारः सर्वविद्यानां स धारयति कुण्डले ॥ 14॥ यं स्म राजसहस्राणि तेजसाप्रतिमानि वै । समरे नातिवर्तन्ते वेलामिव महार्णवः ॥ 15॥ सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा । आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ 16॥ यस्य स्म रथघोषेण समकम्पत मेदिनी । सपर्वतवना भीम सहस्थावरजङ्गमा ॥ 17॥ यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत । स शोचयति मामद्य भीमसेन तवानुजः ॥ 18॥ भूषितं तमलङ्कारैः कुण्डलैः परिहाटकैः । कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ॥ 19॥ तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् । कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ॥ 20॥ यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् । प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ॥ 21॥ मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् । पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ॥ 22॥ नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम् । अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ॥ 23॥ तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् । गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ॥ 24॥ सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः । न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ॥ 25॥ यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ॥ 25॥ दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् । गोषु गोवृषसङ्काशं मत्स्येनाभिनिवेशितम् ॥ 26॥ संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् । विराटमभिनन्दन्तमथ मे भवति ज्वरः ॥ 27॥ सहदेवं हि मे वीरं नित्यमार्या प्रशंसति । महाभिजनसम्पन्नो वृत्तवाञ्शीलवानिति ॥ 28॥ ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे । स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ॥ 29॥ तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् । सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ॥ 30॥ यस्त्रिभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया । सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ 31॥ अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् । विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ॥ 32॥ अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् । विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥ 33॥ किं नु मां मन्यसे पार्थ सुखितेति परन्तप । एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥ 34॥ अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत । वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ॥ 35॥ युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत । शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ॥ 36॥ \hrule \medskip 19 \medskip द्रौपद्युवाच॥ अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि । शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ 1॥ विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप । आसे कालमुपासीना सर्वं दुःखं किलार्तवत् ॥ 2॥ अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ । इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 3॥ य एव हेतुर्भवति पुरुषस्य जयावहः । पराजये च हेतुः स इति च प्रतिपालये ॥ 4॥ दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे । पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ 5॥ न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् । इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ 6॥ स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति । इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः ॥ 7॥ दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते । दैवस्य चागमे यत्नस्तेन कार्यो विजानता ॥ 8॥ यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् । पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते ॥ 9॥ महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च । इमामवस्थां सम्प्राप्ता का मदन्या जिजीविषेत् ॥ 10॥ कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत । पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिंदम ॥ 11॥ भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् । एवं समुदिता नारी का न्वन्या दुःखिता भवेत् ॥ 12॥ नूनं हि बालया धातुर्मया वै विप्रियं कृतम् । यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ ॥ 13॥ वर्णावकाशमपि मे पश्य पाण्डव यादृशम् । यादृशो मे न तत्रासीद्दुःखे परमके तदा ॥ 14॥ त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा । साहं दासत्वमापन्ना न शान्तिमवशा लभे ॥ 15॥ नादैविकमिदं मन्ये यत्र पार्थो धनञ्जयः । भीमधन्वा महाबाहुरास्ते शान्त इवानलः ॥ 16॥ अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः । विनिपातमिमं मन्ये युष्माकमविचिन्तितम् ॥ 17॥ यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा । सा प्रेक्षे मुखमन्यासामवराणां वरा सती ॥ 18॥ पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा । युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ॥ 19॥ यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी । आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी ॥ 20॥ यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः । साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ 21॥ इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ॥ 21॥ या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः । अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् ॥ 22॥ पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ॥ 22॥ वैशम्पायन उवाच॥ इत्यस्य दर्शयामास किणबद्धौ करावुभौ । द्रौपद्युवाच॥ बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन । साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी ॥ 24॥ किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा । नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते ॥ 25॥ वैशम्पायन उवाच॥ सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी । रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ॥ 26॥ सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः । हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् ॥ 27॥ नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा । अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव ॥ 28॥ ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः । मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ 29॥ तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् । ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ 30॥ \hrule \medskip 20 \medskip भीमसेन उवाच॥ धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च । यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ ॥ 1॥ सभायां स्म विराटस्य करोमि कदनं महत् । तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ॥ 2॥ तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ॥ 2॥ यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः । सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ 3॥ दुःशासनस्य पापस्य यन्मया न हृतं शिरः । तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ 4॥ मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ 4॥ इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः । शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ॥ 5॥ धनञ्जयो वा सुश्रोणि यमौ वा तनुमध्यमे । लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ 6॥ सुकन्या नाम शार्याती भार्गवं च्यवनं वने । वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ॥ 7॥ नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता । पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ 8॥ दुहिता जनकस्यापि वैदेही यदि ते श्रुता । पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ 9॥ रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया । क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत ॥ 10॥ लोपामुद्रा तथा भीरु वयोरूपसमन्विता । अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् ॥ 11॥ यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः । तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ 12॥ मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम् । पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि ॥ 13॥ द्रौपद्युवाच॥ आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् । अपारयन्त्या दुःखानि न राजानमुपालभे ॥ 14॥ विमुक्तेन व्यतीतेन भीमसेन महाबल । प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ 15॥ ममेह भीम कैकेयी रूपाभिभवशङ्कया । नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ 16॥ तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः । कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ॥ 17॥ तमहं कुपिता भीम पुनः कोपं नियम्य च । अब्रुवं कामसंमूढमात्मानं रक्ष कीचक ॥ 18॥ गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया । ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ 19॥ एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह । नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ 20॥ शतं सहस्रमपि वा गन्धर्वाणामहं रणे । समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ 21॥ इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः । न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ 22॥ धर्मे स्थितास्मि सततं कुलशीलसमन्विता । नेच्छामि कञ्चिद्वध्यन्तं तेन जीवसि कीचक ॥ 23॥ एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा । न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति ॥ 24॥ पापात्मा पापभावश्च कामरागवशानुगः । अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ 25॥ दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् ॥ 25॥ तद्धर्मे यतमानानां महान्धर्मो नशिष्यति । समयं रक्षमाणानां भार्या वो न भविष्यति ॥ 26॥ भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 27॥ वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् । क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् ॥ 28॥ पश्यतो धर्मराजस्य कीचको मां पदावधीत् । तव चैव समक्षं वै भीमसेन महाबल ॥ 29॥ त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् । जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ॥ 30॥ जहीममपि पापं त्वं योऽयं मामवमन्यते । कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ 31॥ तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि । यो निमित्तमनर्थानां बहूनां मम भारत ॥ 32॥ तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति । विषमालोड्य पास्यामि मा कीचकवशं गमम् ॥ 33॥ श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ॥ 33॥ वैशम्पायन उवाच॥ इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता । भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ॥ 34॥ कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ॥ 34॥ \hrule \medskip 21 \medskip भीमसेन उवाच॥ तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ॥ 1॥ अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गमम् । दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ 2॥ यैषा नर्तनशाला वै मत्स्यराजेन कारिता । दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥ 3॥ तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् । तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥ 4॥ यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् । कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ॥ 5॥ वैशम्पायन उवाच॥ तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ । रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ॥ 6॥ तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः । गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ 7॥ सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् । न चैवालभथास्त्राणमभिपन्ना बलीयसा ॥ 8॥ प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते । अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥ 9॥ सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते । अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ॥ 10॥ दासीशतं च ते दद्यां दासानामपि चापरम् । रथं चाश्वतरीयुक्तमस्तु नौ भीरु सङ्गमः ॥ 11॥ द्रौपद्युवाच॥ एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक । न त्वां सखा वा भ्राता वा जानीयात्सङ्गतं मया ॥ 12॥ अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् । एवं मे प्रतिजानीहि ततोऽहं वशगा तव ॥ 13॥ कीचक उवाच॥ एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे । एको भद्रे गमिष्यामि शून्यमावसथं तव ॥ 14॥ समागमार्थं रम्भोरु त्वया मदनमोहितः । यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ॥ 15॥ द्रौपद्युवाच॥ यदिदं नर्तनागारं मत्स्यराजेन कारितम् । दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥ 16॥ तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते । तत्र दोषः परिहृतो भविष्यति न संशयः ॥ 17॥ वैशम्पायन उवाच॥ तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह । दिवसार्धं समभवन्मासेनैव समं नृप ॥ 18॥ कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः । सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ॥ 19॥ गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः । अलञ्चकार सोऽऽत्मानं सत्वरः काममोहितः ॥ 20॥ तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् । अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ 21॥ आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः । निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ 22॥ कृतसम्प्रत्ययस्तत्र कीचकः काममोहितः । नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ॥ 23॥ ततस्तु द्रौपदी गत्वा तदा भीमं महानसे । उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ 24॥ तमुवाच सुकेशान्ता कीचकस्य मया कृतः । सङ्गमो नर्तनागारे यथावोचः परन्तप ॥ 25॥ शून्यं स नर्तनागारमागमिष्यति कीचकः । एको निशि महाबाहो कीचकं तं निषूदय ॥ 26॥ तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् । गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ 27॥ दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते । तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ॥ 28॥ अश्रु दुःखाभिभूताया मम मार्जस्व भारत । आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ 29॥ भीमसेन उवाच॥ स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् । न ह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि ॥ 30॥ या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे । हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ॥ 31॥ सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते । कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ 32॥ तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् । अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ॥ 33॥ ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम् । कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ॥ 34॥ द्रौपद्युवाच॥ यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो । निगूढस्त्वं तथा वीर कीचकं विनिपातय ॥ 35॥ भीमसेन उवाच॥ एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे । अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ॥ 36॥ नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः । अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ 37॥ वैशम्पायन उवाच॥ भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् । मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ 38॥ कीचकश्चाप्यलङ्कृत्य यथाकाममुपाव्रजत् । तां वेलां नर्तनागारे पाञ्चालीसङ्गमाशया ॥ 39॥ मन्यमानः स सङ्केतमागारं प्राविशच्च तम् । प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ॥ 40॥ पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् । एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ॥ 41॥ शयानं शयने तत्र मृत्युं सूतः परामृशत् । जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ॥ 42॥ उपसङ्गम्य चैवैनं कीचकः काममोहितः । हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ 43॥ प्रापितं ते मया वित्तं बहुरूपमनन्तकम् । तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ॥ 44॥ नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः । सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ॥ 45॥ भीमसेन उवाच॥ दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि । ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ 46॥ वैशम्पायन उवाच॥ इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः । समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ॥ 47॥ भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ 47॥ स केशेषु परामृष्टो बलेन बलिनां वरः । आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ 48॥ बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः । वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ॥ 49॥ ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् । कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ॥ 50॥ पातितो भुवि भीमस्तु कीचकेन बलीयसा । उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ 51॥ स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ । निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ॥ 52॥ ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः । बलवच्चापि सङ्क्रुद्धावन्योन्यं तावगर्जताम् ॥ 53॥ तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली । कीचको रोषसन्तप्तः पदान्न चलितः पदम् ॥ 54॥ मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् । बलादहीयत तदा सूतो भीमबलार्दितः ॥ 55॥ तं हीयमानं विज्ञाय भीमसेनो महाबलः । वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् ॥ 56॥ क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः । जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ॥ 57॥ गृहीत्वा कीचकं भीमो विरुराव महाबलः । शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ॥ 58॥ तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः । काये प्रवेशयामास पशोरिव पिनाकधृक् ॥ 59॥ तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् । कृष्णायै दर्शयामास भीमसेनो महाबलः ॥ 60॥ उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः । पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ॥ 61॥ तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् । आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् ॥ 62॥ कीचकं घातयित्वा तु द्रौपदी योषितां वरा । प्रहृष्टा गतसन्तापा सभापालानुवाच ह ॥ 63॥ कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम । परस्त्रीकामसंमत्तः समागच्छत पश्यत ॥ 64॥ तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः । सहसैव समाजग्मुरादायोल्काः सहस्रशः ॥ 65॥ ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् । गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ 66॥ क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा । इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ॥ 67॥ \hrule \medskip 22 \medskip वैशम्पायन उवाच॥ तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः । रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥ 1॥ सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् । तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् ॥ 2॥ पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् । संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ 3॥ ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः । अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ 4॥ समवेतेषु सूतेषु तानुवाचोपकीचकः । हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥ 5॥ अथ वा नेह हन्तव्या दह्यतां कामिना सह । मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥ 6॥ ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः । सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥ 7॥ पराक्रमं तु सूतानां मत्वा राजान्वमोदत । सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥ 8॥ तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् । मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥ 9॥ ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् । जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥ 10॥ ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता । प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 11॥ द्रौपद्युवाच॥ जयो जयन्तो विजयो जयत्सेनो जयद्बलः । ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 12॥ येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः । व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥ 13॥ रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् । ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 14॥ वैशम्पायन उवाच॥ तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः । श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥ 15॥ भीमसेन उवाच॥ अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् । तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥ 16॥ वैशम्पायन उवाच॥ इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया । ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ॥ 17॥ अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ 17॥ स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् । श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ 18॥ स तं वृक्षं दशव्यामं सस्कन्धविटपं बली । प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ॥ 19॥ ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः । भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ॥ 20॥ तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् । वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥ 21॥ तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा । दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ॥ 22॥ परस्परमथोचुस्ते विषादभयकम्पिताः ॥ 22॥ गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् । सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥ 23॥ ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् । विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥ 24॥ द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव । शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥ 25॥ तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते । उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ॥ 26॥ अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥ 26॥ एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् । प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ॥ 27॥ अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥ 27॥ पञ्चाधिकं शतं तच्च निहतं तत्र भारत । महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ 28॥ एवं ते निहता राजञ्शतं पञ्च च कीचकाः । स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥ 29॥ तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः । विस्मयं परमं गत्वा नोचुः किञ्चन भारत ॥ 30॥ \hrule \medskip 23 \medskip वैशम्पायन उवाच॥ ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् । गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ॥ 1॥ यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः । विनिकीर्णं प्रदृश्येत तथा सूता महीतले ॥ 2॥ सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् । सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ 3॥ तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः । पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥ 4॥ यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् । विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥ 5॥ तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः । अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ॥ 6॥ एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने । दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ॥ 7॥ सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः । सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ॥ 8॥ गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले । बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ॥ 9॥ न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् । स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ 10॥ अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च । मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ 11॥ त्रासितेव मृगी बाला शार्दूलेन मनस्विनी । गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥ 12॥ तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश । गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ॥ 13॥ ततो महानसद्वारि भीमसेनमवस्थितम् । ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ 14॥ तं विस्मयन्ती शनकैः सञ्ज्ञाभिरिदमब्रवीत् । गन्धर्वराजाय नमो येनास्मि परिमोचिता ॥ 15॥ भीमसेन उवाच॥ ये यस्या विचरन्तीह पुरुषा वशवर्तिनः । तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ॥ 16॥ वैशम्पायन उवाच॥ ततः सा नर्तनागारे धनञ्जयमपश्यत । राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ॥ 17॥ ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः । कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ 18॥ कन्या ऊचुः॥ दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता । दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ 19॥ बृहन्नडोवाच॥ कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः । इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ॥ 20॥ सैरन्ध्र्युवाच॥ बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै । या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ॥ 21॥ न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते । तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ॥ 22॥ बृहन्नडोवाच॥ बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् । तिर्यग्योनिगता बाले न चैनामवबुध्यसे ॥ 23॥ वैशम्पायन उवाच॥ ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् । प्रविवेश सुदेष्णायाः समीपमपलायिनी ॥ 24॥ तामब्रवीद्राजपुत्री विराटवचनादिदम् । सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ॥ 25॥ राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् । त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ॥ 26॥ सैरन्ध्र्युवाच॥ त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि । कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ॥ 27॥ ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् । ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ॥ 28॥ \hrule \medskip गोग्रहणपर्व 24 \medskip वैशम्पायन उवाच॥ कीचकस्य तु घातेन सानुजस्य विशां पते । अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ 1॥ तस्मिन्पुरे जनपदे सञ्जल्पोऽभूच्च सर्वशः । शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः ॥ 2॥ आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः । स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ॥ 3॥ इत्यजल्पन्महाराज परानीकविशातनम् । देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ॥ 4॥ अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः । मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च ॥ 5॥ संविधाय यथादिष्टं यथादेशप्रदर्शनम् । कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ॥ 6॥ तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् । द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ॥ 7॥ सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः । दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ 8॥ कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा । पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ 9॥ निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते । लताप्रतानबहुले नानागुल्मसमावृते ॥ 10॥ न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः । मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ॥ 11॥ गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च । जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ॥ 12॥ नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् । अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ॥ 13॥ वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम । कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वयम् ॥ 14॥ मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः । प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप ॥ 15॥ न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता । सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ॥ 16॥ न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् । पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् ॥ 17॥ स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ॥ 17॥ अन्वेषणे पाण्डवानां भूयः किं करवामहे । इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् ॥ 18॥ येन त्रिगर्ता निकृता बलेन महता नृप । सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना ॥ 19॥ स हतः पतितः शेते गन्धर्वैर्निशि भारत । अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत ॥ 20॥ प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् । कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ 21॥ \hrule \medskip 25 \medskip वैशम्पायन उवाच॥ ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा । चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः ॥ 1॥ सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः । तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः ॥ 2॥ अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः । तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ 3॥ अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः । निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ 4॥ क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः । दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ 5॥ अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः । प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ 6॥ तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् । राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ 7॥ अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत । अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः ॥ 8॥ चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् । तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च ॥ 9॥ परिचारेषु तीर्थेषु विविधेष्वाकरेषु च । विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया ॥ 10॥ विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः । अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः ॥ 11॥ नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च । आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ 12॥ अथाग्रजानन्तरजः पापभावानुरागिणम् । ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ 13॥ एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा । यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः ॥ 14॥ एते चान्ये च भूयांसो देशाद्देशं यथाविधि ॥ 14॥ न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते । अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः ॥ 15॥ व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः । अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ 16॥ तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन । कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप ॥ 17॥ \hrule \medskip 26 \medskip वैशम्पायन उवाच॥ अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् । न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ 1॥ शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः । धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ॥ 2॥ नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् । धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ॥ 3॥ अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप । अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ॥ 4॥ तेषां तथा विधेयानां निभृतानां महात्मनाम् । किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति ॥ 5॥ तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् । न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ॥ 6॥ साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् । क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ॥ 7॥ यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् । दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ॥ 8॥ शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः । तेजोराशिरसङ्ख्येयो गृह्णीयादपि चक्षुषी ॥ 9॥ विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे । ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ॥ 10॥ \hrule \medskip 27 \medskip वैशम्पायन उवाच॥ ततः शान्तनवो भीष्मो भरतानां पितामहः । श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ॥ 1॥ आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् । हितार्थं स उवाचेमां भारतीं भारतान्प्रति ॥ 2॥ युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् । असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ॥ 3॥ भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ॥ 3॥ यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् । सर्वलक्षणसम्पन्ना नाशं नार्हन्ति पाण्डवाः ॥ 4॥ श्रुतवृत्तोपसम्पन्नाः साधुव्रतसमन्विताः । वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः ॥ 5॥ समयं समयज्ञास्ते पालयन्तः शुचिव्रताः । नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ॥ 6॥ धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः । न नाशमधिगच्छेयुरिति मे धीयते मतिः ॥ 7॥ तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत । न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ॥ 8॥ यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् । बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् ॥ 9॥ सा त्वियं साधु वक्तव्या न त्वनीतिः कथञ्चन । वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ 10॥ अवश्यं त्विह धीरेण सतां मध्ये विवक्षता । यथामति विवक्तव्यं सर्वशो धर्मलिप्सया ॥ 11॥ तत्र नाहं तथा मन्ये यथायमितरो जनः । पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ॥ 12॥ नासूयको न चापीर्षुर्नातिवादी न मत्सरी । भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः ॥ 13॥ ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च । क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥ 14॥ सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः । सम्पन्नसस्या च मही निरीतीका भविष्यति ॥ 15॥ रसवन्ति च धान्यानि गुणवन्ति फलानि च । गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ 16॥ वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् । भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ॥ 17॥ गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः । पयांसि दधिसर्पींषि रसवन्ति हितानि च ॥ 18॥ गुणवन्ति च पानानि भोज्यानि रसवन्ति च । तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ 19॥ रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः । दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ 20॥ स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे । देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते ॥ 21॥ सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः । देवतातिथिपूजासु सर्वभूतानुरागवान् ॥ 22॥ इष्टदानो महोत्साहः शश्वद्धर्मपरायणः । अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः ॥ 23॥ भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ॥ 23॥ त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः । शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ॥ 24॥ भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ॥ 24॥ धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः । किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ॥ 25॥ यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा । ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ 26॥ तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः । गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ॥ 27॥ एवमेतत्तु सञ्चिन्त्य यत्कृतं मन्यसे हितम् । तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ॥ 28॥ \hrule \medskip 28 \medskip वैशम्पायन उवाच॥ ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा । युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् ॥ 1॥ धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् । तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु ॥ 2॥ तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् । नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत् ॥ 3॥ नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता । किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे ॥ 4॥ तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु । गूढभावेषु छन्नेषु काले चोदयमागते ॥ 5॥ स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः । उदये पाण्डवानां च प्राप्ते काले न संशयः ॥ 6॥ निवृत्तसमयाः पार्था महात्मानो महाबलाः । महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः ॥ 7॥ तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् । यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे ॥ 8॥ तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः । नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ 9॥ उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत । प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः ॥ 10॥ साम्ना भेदेन दानेन दण्डेन बलिकर्मणा । न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् ॥ 11॥ सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् । सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ॥ 12॥ योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः । अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः ॥ 13॥ एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः । यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ 14॥ \hrule \medskip 29 \medskip वैशम्पायन उवाच॥ अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः । प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥ 1॥ असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह । सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥ 2॥ बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो । स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥ 3॥ असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा । प्रणेता कीचकश्चास्य बलवानभवत्पुरा ॥ 4॥ क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः । निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥ 5॥ तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः । भविष्यति निरुत्साहो विराट इति मे मतिः ॥ 6॥ तत्र यात्रा मम मता यदि ते रोचतेऽनघ । कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ 7॥ एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् । राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥ 8॥ आददामोऽस्य रत्नानि विविधानि वसूनि च । ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ 9॥ अथ वा गोसहस्राणि बहूनि च शुभानि च । विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥ 10॥ कौरवैः सह सङ्गम्य त्रिगर्तैश्च विशां पते । गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥ 11॥ सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् । हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥ 12॥ तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् । भवतो बलवृद्धिश्च भविष्यति न संशयः ॥ 13॥ तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् । सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥ 14॥ तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् । विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥ 15॥ प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः । आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥ 16॥ मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् । संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ॥ 17॥ किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः । अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥ 18॥ यामो राजन्ननुद्विग्ना विराटविषयं वयम् । आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥ 19॥ ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् । वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥ 20॥ शासने नित्यसंयुक्तं दुःशासनमनन्तरम् । सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥ 21॥ यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः । सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥ 22॥ त्रिगर्तैः सहितो राजा समग्रबलवाहनः । प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥ 23॥ जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् । विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥ 24॥ ते यात्वा सहसा तत्र विराटनगरं प्रति । क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥ 25॥ गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च । वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥ 26॥ स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः । आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् ॥ 27॥ अपरं दिवसं सर्वे राजन्सम्भूय कौरवाः । अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ॥ 28॥ \hrule \medskip 30 \medskip वैशम्पायन उवाच॥ ततस्तेषां महाराज तत्रैवामिततेजसाम् । छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ 1॥ व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे । कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥ 2॥ ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत । सुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ 3॥ ततो जवेन महता गोपाः पुरमथाव्रजत् । अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ॥ 4॥ शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः । सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ॥ 5॥ तं सभायां महाराजमासीनं राष्ट्रवर्धनम् । सोऽब्रवीदुपसङ्गम्य विराटं प्रणतस्तदा ॥ 6॥ अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् । गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ॥ 7॥ तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ॥ 7॥ तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् । रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ 8॥ राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे । भानुमन्ति विचित्राणि सूपसेव्यानि भागशः ॥ 9॥ सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् । विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ 10॥ सर्वपारसवं वर्म कल्याणपटलं दृढम् । शतानीकादवरजो मदिराश्वोऽभ्यहारयत् ॥ 11॥ शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् । अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ 12॥ उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च । सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ॥ 13॥ दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् । विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ 14॥ शतशश्च तनुत्राणि यथास्वानि महारथाः । योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः ॥ 15॥ सूपस्करेषु शुभ्रेषु महत्सु च महारथाः । पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् ॥ 16॥ सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः । महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ॥ 17॥ अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् । यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ 18॥ अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् । कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ॥ 19॥ युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ 19॥ एतेषामपि दीयन्तां रथा ध्वजपताकिनः । कवचानि विचित्राणि दृढानि च मृदूनि च ॥ 20॥ प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ॥ 20॥ वीराङ्गरूपाः पुरुषा नागराजकरोपमाः । नेमे जातु न युध्येरन्निति मे धीयते मतिः ॥ 21॥ एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः । शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ॥ 22॥ सहदेवाय राज्ञे च भीमाय नकुलाय च ॥ 22॥ तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः । निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ॥ 23॥ कवचानि विचित्राणि दृढानि च मृदूनि च । विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ॥ 24॥ तान्यामुच्य शरीरेषु दंशितास्ते परन्तपाः ॥ 24॥ तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः । विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः ॥ 25॥ चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ 25॥ भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः । क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः ॥ 26॥ स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः । राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ 27॥ विशारदानां वश्यानां हृष्टानां चानुयायिनाम् । अष्टौ रथसहस्राणि दश नागशतानि च ॥ 28॥ षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः ॥ 28॥ तदनीकं विराटस्य शुशुभे भरतर्षभ । सम्प्रयातं महाराज निनीषन्तं गवां पदम् ॥ 29॥ तद्बलाग्र्यं विराटस्य सम्प्रस्थितमशोभत । दृढायुधजनाकीर्णं गजाश्वरथसङ्कुलम् ॥ 30॥ \hrule \medskip 31 \medskip वैशम्पायन उवाच॥ निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः । त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ॥ 1॥ ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः । अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ॥ 2॥ भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः । ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ 3॥ तेषां समागमो घोरस्तुमुलो लोमहर्षणः । देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ॥ 4॥ उदतिष्ठद्रजो भौमं न प्रज्ञायत किञ्चन । पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ॥ 5॥ इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत । खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ॥ 6॥ रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् । पततां लोकवीराणां सव्यदक्षिणमस्यताम् ॥ 7॥ रथा रथैः समाजग्मुः पादातैश्च पदातयः । सादिभिः सादिनश्चैव गजैश्चापि महागजाः ॥ 8॥ असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि । संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ॥ 9॥ निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः । न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ॥ 10॥ कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलङ्कृतम् । अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ॥ 11॥ अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः । शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ॥ 12॥ नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः । आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ 13॥ उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता । कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ॥ 14॥ शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् । प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ॥ 15॥ आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ॥ 15॥ लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् । जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ॥ 16॥ विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतान्रथान् । हयानां च शतान्यत्र हत्वा पञ्च महारथान् ॥ 17॥ चरन्स विविधान्मार्गान्रथेषु रथयूथपः । त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ 18॥ तौ व्यावहरतां तत्र महात्मानौ महाबलौ । अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ॥ 19॥ ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः । शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ॥ 20॥ अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ । कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ॥ 21॥ ततो राजा सुशर्माणं विव्याध दशभिः शरैः । पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ॥ 22॥ तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः । पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ॥ 23॥ ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः । नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ॥ 24॥ \hrule \medskip 32 \medskip वैशम्पायन उवाच॥ तमसाभिप्लुते लोके रजसा चैव भारत । व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ॥ 1॥ ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः । कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ॥ 2॥ ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत । घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ॥ 3॥ ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा । अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ 4॥ ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ । गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ॥ 5॥ तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति । गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ॥ 6॥ बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा । प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् ॥ 7॥ तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी । विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ॥ 8॥ तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव । स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ॥ 9॥ तस्मिन्गृहीते विरथे विराटे बलवत्तरे । प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ॥ 10॥ तेषु सन्त्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः । अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ॥ 11॥ मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा । तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ॥ 12॥ उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः । भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ॥ 13॥ भीमसेन उवाच॥ अहमेनं परित्रास्ये शासनात्तव पार्थिव । पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ॥ 14॥ स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह । एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ॥ 15॥ सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः । एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ॥ 16॥ वैशम्पायन उवाच॥ तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् । अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ 17॥ मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः । मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ॥ 18॥ जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ 18॥ अन्यदेवायुधं किञ्चित्प्रतिपद्यस्व मानुषम् । चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ॥ 19॥ यदेव मानुषं भीम भवेदन्यैरलक्षितम् । तदेवायुधमादाय मोक्षयाशु महीपतिम् ॥ 20॥ यमौ च चक्ररक्षौ ते भवितारौ महाबलौ । व्यूहतः समरे तात मत्स्यराजं परीप्सतः ॥ 21॥ ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् । दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ 22॥ तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः । वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ॥ 23॥ सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः । भीमः सप्तशतान्योधान्परलोकमदर्शयत् ॥ 24॥ नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ 24॥ शतानि त्रीणि शूराणां सहदेवः प्रतापवान् । युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ 25॥ भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ॥ 25॥ ततो युधिष्ठिरो राजा त्वरमाणो महारथः । अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ॥ 26॥ सुशर्मापि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम् । अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 27॥ ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः । समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ॥ 28॥ पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः । अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् ॥ 29॥ चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः । स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ॥ 30॥ ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः । गदामस्य परामृश्य तमेवाजघ्निवान्बली ॥ 31॥ स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ 31॥ भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य कुण्डली । त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा ॥ 32॥ तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे । अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ॥ 33॥ निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः । अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ 34॥ स्वबाहुबलसम्पन्ना ह्रीनिषेधा यतव्रताः । सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ 35॥ ततो विराटः कौन्तेयानतिमानुषविक्रमान् । अर्चयामास वित्तेन मानेन च महारथान् ॥ 36॥ विराट उवाच॥ यथैव मम रत्नानि युष्माकं तानि वै तथा । कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ॥ 37॥ ददान्यलङ्कृताः कन्या वसूनि विविधानि च । मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ 38॥ युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह । तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ 39॥ वैशम्पायन उवाच॥ तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् । ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ॥ 40॥ प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते । एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ॥ 41॥ अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् । पुनरेव महाबाहुर्विराटो राजसत्तमः ॥ 42॥ एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ॥ 42॥ मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण । तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ॥ 43॥ रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा । वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ॥ 44॥ त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च । यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ 45॥ ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत । प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ॥ 46॥ आनृशंस्यपरो नित्यं सुसुखः सततं भव । गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ॥ 47॥ सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 47॥ ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् । आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम ॥ 48॥ कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् । वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः ॥ 49॥ ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति । विराटस्य पुराभ्याशे दूता जयमघोषयन् ॥ 50॥ \hrule \medskip 33 \medskip वैशम्पायन उवाच॥ याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति । दुर्योधनः सहामात्यो विराटमुपयादथ ॥ 1॥ भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् । द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ॥ 2॥ विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् । दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ॥ 3॥ एते मत्स्यानुपागम्य विराटस्य महीपतेः । घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ 4॥ षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते । महता रथवंशेन परिवार्य समन्ततः ॥ 5॥ गोपालानां तु घोषेषु हन्यतां तैर्महारथैः । आरावः सुमहानासीत्सम्प्रहारे भयङ्करे ॥ 6॥ गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः । जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥ 7॥ स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः । अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ 8॥ दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम् । तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ 9॥ षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते । तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥ 10॥ राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् । त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ 11॥ त्वया परिषदो मध्ये श्लाघते स नराधिपः । पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ 12॥ इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः । तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥ 13॥ आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर । निर्दहैषामनीकानि भीमेन शरतेजसा ॥ 14॥ धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः । द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ 15॥ पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् । शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ 16॥ श्वेता रजतसङ्काशा रथे युज्यन्तु ते हयाः । ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥ 17॥ रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया । छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥ 18॥ रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् । यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥ 19॥ त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः । गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ 20॥ स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयङ्करम् । अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ 21॥ \hrule \medskip 34 \medskip उत्तर उवाच॥ अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् । यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ 1॥ तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः । पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥ 2॥ अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः । यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥ 3॥ स लभेयं यदि त्वन्यं हययानविदं नरम् । त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ॥ 4॥ विगाह्य तत्परानीकं गजवाजिरथाकुलम् । शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ॥ 5॥ दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम् । द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥ 6॥ वित्रासयित्वा सङ्ग्रामे दानवानिव वज्रभृत् । अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥ 7॥ शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् । किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥ 8॥ पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः । किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ॥ 9॥ वैशम्पायन उवाच॥ तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः । नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ 10॥ अथैनमुपसङ्गम्य स्त्रीमध्यात्सा तपस्विनी । व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥ 11॥ योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः । बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ॥ 12॥ धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः । दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ॥ 13॥ यदा तत्पावको दावमदहत्खाण्डवं महत् । अर्जुनस्य तदानेन सङ्गृहीता हयोत्तमाः ॥ 14॥ तेन सारथिना पार्थः सर्वभूतानि सर्वशः । अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ॥ 15॥ येयं कुमारी सुश्रोणी भगिनी ते यवीयसी । अस्याः स वचनं वीर करिष्यति न संशयः ॥ 16॥ यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् । जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ 17॥ एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत । गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ॥ 18॥ सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् । यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥ 19॥ \hrule \medskip 35 \medskip वैशम्पायन उवाच॥ स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा । प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत ॥ 1॥ तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् । प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ॥ 2॥ गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे । तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ॥ 3॥ नचिरं च हतस्तस्य सङ्ग्रामे रथसारथिः । तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ॥ 4॥ तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे । आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ॥ 5॥ सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे । पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ॥ 6॥ अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि । प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् ॥ 7॥ एवमुक्तस्तु सुश्रोण्या तया सख्या परन्तपः । जगाम राजपुत्रस्य सकाशममितौजसः ॥ 8॥ तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् । अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ॥ 9॥ दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत । त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ 10॥ पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः । सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ॥ 11॥ संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे । कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ॥ 12॥ अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा । त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ॥ 13॥ एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा । का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि ॥ 14॥ गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् । तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि ॥ 15॥ उत्तर उवाच॥ बृहन्नडे गायनो वा नर्तनो वा पुनर्भव । क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ॥ 16॥ वैशम्पायन उवाच॥ स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु । उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ॥ 17॥ ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत । कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ॥ 18॥ स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः । कवचेन महार्हेण समनह्यद्बृहन्नडाम् ॥ 19॥ स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् । ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ॥ 20॥ धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् । आदाय प्रययौ वीरः स बृहन्नडसारथिः ॥ 21॥ अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा । बृहन्नडे आनयेथा वासांसि रुचिराणि नः ॥ 22॥ पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च । विजित्य सङ्ग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ 23॥ अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः । प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ॥ 24॥ यद्युत्तरोऽयं सङ्ग्रामे विजेष्यति महारथान् । अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ॥ 25॥ एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् । कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ॥ 26॥ \hrule \medskip 36 \medskip वैशम्पायन उवाच॥ स राजधान्या निर्याय वैराटिः पृथिवीञ्जयः । प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ 1॥ समवेतान्कुरून्यावज्जिगीषूनवजित्य वै । गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् ॥ 2॥ ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः । ते हया नरसिंहेन चोदिता वातरंहसः ॥ 3॥ आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥ 3॥ नातिदूरमथो यात्वा मत्स्यपुत्रधनञ्जयौ । अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ॥ 4॥ श्मशानमभितो गत्वा आससाद कुरूनथ ॥ 4॥ तदनीकं महत्तेषां विबभौ सागरस्वनम् । सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥ 5॥ ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता । दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ॥ 6॥ तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम् । कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ॥ 7॥ द्रोणेन च सपुत्रेण महेष्वासेन धीमता । हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ॥ 8॥ नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे । बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ॥ 9॥ प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ॥ 9॥ नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् । रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ 10॥ दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ॥ 10॥ यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः । अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ 11॥ दुर्योधनस्तथा वीरो राजा च रथिनां वरः । द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ॥ 12॥ दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः । हृषितानि च रोमाणि कश्मलं चागतं मम ॥ 13॥ वैशम्पायन उवाच॥ अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः । परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ 14॥ त्रिगर्तान्मे पिता यातः शून्ये सम्प्रणिधाय माम् । सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ 15॥ सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः । प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे ॥ 16॥ अर्जुन उवाच॥ भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः । न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे ॥ 17॥ स्वयमेव च मामात्थ वह मां कौरवान्प्रति । सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ 18॥ मध्यमामिषगृध्राणां कुरूणामाततायिनाम् । नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् ॥ 19॥ तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च । कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे ॥ 20॥ न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि । प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च सङ्गताः ॥ 21॥ अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि । न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ 22॥ स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च । कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव ॥ 23॥ उत्तर उवाच॥ कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् । प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे ॥ 24॥ वैशम्पायन उवाच॥ इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली । त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ॥ 25॥ बृहन्नडोवाच॥ नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् । श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् ॥ 26॥ वैशम्पायन उवाच॥ एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् । तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ॥ 27॥ दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ॥ 27॥ विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा । सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ॥ 28॥ तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन् । क एष वेषप्रच्छन्नो भस्मनेव हुताशनः ॥ 29॥ किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रियः । सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ॥ 30॥ तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ । तद्वदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥ 31॥ अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जयः । एकः कोऽस्मानुपायायादन्यो लोके धनञ्जयात् ॥ 32॥ एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे । स एष किल निर्यातो बालभावान्न पौरुषात् ॥ 33॥ सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् । उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ 34॥ स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति । तं नूनमेष धावन्तं जिघृक्षति धनञ्जयः ॥ 35॥ इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् । न च व्यवसितुं किञ्चिदुत्तरं शक्नुवन्ति ते ॥ 36॥ छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ॥ 36॥ उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः । गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ॥ 37॥ सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् । बहुलं कृपणं चैव विराटस्य सुतस्तदा ॥ 38॥ शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते । मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ॥ 39॥ हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः । मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे ॥ 40॥ वैशम्पायन उवाच॥ एवमादीनि वाक्यानि विलपन्तमचेतसम् । प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ 41॥ अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् । यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ॥ 42॥ एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ 42॥ प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः । अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ॥ 43॥ मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप । अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥ 44॥ प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् । यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ॥ 45॥ एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः । समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ॥ 46॥ तत एनं विचेष्टन्तमकामं भयपीडितम् । रथमारोपयामास पार्थः प्रहरतां वरः ॥ 47॥ \hrule \medskip 37 \medskip वैशम्पायन उवाच॥ तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम् । शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥ 1॥ भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः । वित्रस्तमनसः सर्वे धनञ्जयकृताद्भयात् ॥ 2॥ तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् । गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ॥ 3॥ चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः । भस्मवर्णप्रकाशेन तमसा संवृतं नभः ॥ 4॥ रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः । निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥ 5॥ शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः । हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥ 6॥ यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि । यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् ॥ 7॥ रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि । वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥ 8॥ एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः । आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥ 9॥ स एष पार्थो विक्रान्तः सव्यसाची परन्तपः । नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः ॥ 10॥ क्लेशितश्च वने शूरो वासवेन च शिक्षितः । अमर्षवशमापन्नो योत्स्यते नात्र संशयः ॥ 11॥ नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः । महादेवोऽपि पार्थेन श्रूयते युधि तोषितः ॥ 12॥ कर्ण उवाच॥ सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे । न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा ॥ 13॥ दुर्योधन उवाच॥ यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम । ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् ॥ 14॥ अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः । शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥ 15॥ वैशम्पायन उवाच॥ तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परन्तपे । भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥ 16॥ \hrule \medskip 38 \medskip वैशम्पायन उवाच॥ तां शमीमुपसङ्गम्य पार्थो वैराटिमब्रवीत् । सुकुमारं समाज्ञातं सङ्ग्रामे नातिकोविदम् ॥ 1॥ समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर । नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ॥ 2॥ भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् । मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ॥ 3॥ तस्माद्भूमिञ्जयारोह शमीमेतां पलाशिनीम् । अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ॥ 4॥ युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ॥ 5॥ अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् । एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥ 6॥ व्यायामसहमत्यर्थं तृणराजसमं महत् । सर्वायुधमहामात्रं शत्रुसम्बाधकारकम् ॥ 7॥ सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् । अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ॥ 8॥ तादृशान्येव सर्वाणि बलवन्ति दृढानि च ॥ 8॥ उत्तर उवाच॥ अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् । तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥ 9॥ नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना । महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ 10॥ स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् । कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ॥ 11॥ बृहन्नडोवाच॥ व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि । धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥ 12॥ दायादं मत्स्यराजस्य कुले जातं मनस्विनम् । कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ॥ 13॥ वैशम्पायन उवाच॥ एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली । आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥ 14॥ तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः । परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ॥ 15॥ तथा संनहनान्येषां परिमुच्य समन्ततः । अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह ॥ 16॥ तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् । विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥ 17॥ स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् । हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत ॥ 18॥ संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च । वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ 19॥ उत्तर उवाच॥ बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः । सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ॥ 20॥ वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः । सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ॥ 21॥ तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः । पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ॥ 22॥ सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः । तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ॥ 23॥ शालभा यत्र सौवर्णास्तपनीयविचित्रिताः । सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ॥ 24॥ इमे च कस्य नाराचाः सहस्रा लोमवाहिनः । समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ॥ 25॥ विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः । हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ॥ 26॥ कस्यायमसितावापः पञ्चशार्दूललक्षणः । वराहकर्णव्यामिश्रः शरान्धारयते दश ॥ 27॥ कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः । शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥ 28॥ कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः । उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ॥ 29॥ कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः । वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ॥ 30॥ सुफलश्चित्रकोशश्च किङ्किणीसायको महान् । कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः ॥ 31॥ कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः । हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥ 32॥ कस्य पाञ्चनखे कोशे सायको हेमविग्रहः । प्रमाणरूपसम्पन्नः पीत आकाशसंनिभः ॥ 33॥ कस्य हेममये कोशे सुतप्ते पावकप्रभे । निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः ॥ 34॥ निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे । विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ 35॥ बृहन्नडोवाच॥ यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् । गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः ॥ 36॥ सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् । एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् ॥ 37॥ यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् । येन देवान्मनुष्यांश्च पार्थो विषहते मृधे ॥ 38॥ देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ 39॥ ततोऽनन्तरमेवाथ प्रजापतिरधारयत् । त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ॥ 40॥ सोमः पञ्चशतं राजा तथैव वरुणः शतम् । पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ॥ 41॥ महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् । पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ॥ 42॥ सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः । येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परन्तपः ॥ 43॥ इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् । राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ॥ 44॥ सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः । तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् ॥ 45॥ शलभा यत्र सौवर्णास्तपनीयविचित्रिताः । एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ॥ 46॥ ये त्विमे क्षुरसङ्काशाः सहस्रा लोमवाहिनः । एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ॥ 47॥ एते ज्वलन्तः सङ्ग्रामे तेजसा शीघ्रगामिनः । भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् ॥ 48॥ ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः । एते भीमस्य निशिता रिपुक्षयकराः शराः ॥ 49॥ हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः । नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः ॥ 50॥ येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे । कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः ॥ 51॥ ये त्विमे भास्कराकाराः सर्वपारशवाः शराः । एते चित्राः क्रियोपेताः सहदेवस्य धीमतः ॥ 52॥ ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः । हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः ॥ 53॥ यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः । अर्जुनस्यैष सङ्ग्रामे गुरुभारसहो दृढः ॥ 54॥ वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः । गुरुभारसहो दिव्यः शात्रवाणां भयङ्करः ॥ 55॥ सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः । निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ॥ 56॥ यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने । नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥ 57॥ यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः । सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् ॥ 58॥ \hrule \medskip 39 \medskip उत्तर उवाच॥ सुवर्णविकृतानीमान्यायुधानि महात्मनाम् । रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ 1॥ क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः । नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥ 2॥ सर्व एव महात्मानः सर्वामित्रविनाशनाः । राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ॥ 3॥ द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता । जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ॥ 4॥ अर्जुन उवाच॥ अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः । बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ॥ 5॥ अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले । सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥ 6॥ उत्तर उवाच॥ दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे । प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ 7॥ अर्जुन उवाच॥ हन्त तेऽहं समाचक्षे दश नामानि यानि मे । अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ॥ 8॥ बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ॥ 8॥ उत्तर उवाच॥ केनासि विजयो नाम केनासि श्वेतवाहनः । किरीटी नाम केनासि सव्यसाची कथं भवान् ॥ 9॥ अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च । धनञ्जयश्च केनासि प्रब्रूहि मम तत्त्वतः ॥ 10॥ श्रुता मे तस्य वीरस्य केवला नामहेतवः ॥ 10॥ अर्जुन उवाच॥ सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् । मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ॥ 11॥ अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् । नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥ 12॥ श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः । सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥ 13॥ उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ 14॥ पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः । किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ॥ 15॥ न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन । तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ 16॥ उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे । तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥ 17॥ पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः । करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ॥ 18॥ अहं दुरापो दुर्धर्षो दमनः पाकशासनिः । तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ॥ 19॥ कृष्ण इत्येव दशमं नाम चक्रे पिता मम । कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ॥ 20॥ वैशम्पायन उवाच॥ ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् । अहं भूमिञ्जयो नाम नाम्नाहमपि चोत्तरः ॥ 21॥ दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय । लोहिताक्ष महाबाहो नागराजकरोपम ॥ 22॥ यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ॥ 22॥ यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् । अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥ 23॥ \hrule \medskip 40 \medskip उत्तर उवाच॥ आस्थाय विपुलं वीर रथं सारथिना मया । कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥ 1॥ अर्जुन उवाच॥ प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव । सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥ 2॥ स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह । युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् ॥ 3॥ एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे । एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥ 4॥ अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥ 4॥ सङ्कल्पपक्षविक्षेपं बाहुप्राकारतोरणम् । त्रिदण्डतूणसम्बाधमनेकध्वजसङ्कुलम् ॥ 5॥ ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि । नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥ 6॥ अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्वना । अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥ 7॥ उत्तर उवाच॥ बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि । केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ॥ 8॥ इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् । निश्चयं चापि दुर्मेधा न गच्छामि कथञ्चन ॥ 9॥ एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च । केन कर्मविपाकेन क्लीबत्वमिदमागतम् ॥ 10॥ मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् । गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ॥ 11॥ अर्जुन उवाच॥ भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् । चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥ 12॥ नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः । समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥ 13॥ उत्तर उवाच॥ परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा । न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः ॥ 14॥ सहायवानस्मि रणे युध्येयममरैरपि । साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥ 15॥ अहं ते सङ्ग्रहीष्यामि हयाञ्शत्रुरथारुजः । शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ॥ 16॥ दारुको वासुदेवस्य यथा शक्रस्य मातलिः । तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥ 17॥ यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् । दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः ॥ 18॥ योऽयं धुरं धुर्यवरो वामं वहति शोभनः । तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥ 19॥ योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः । वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् ॥ 20॥ योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः । बलाहकादपि मतः स जवे वीर्यवत्तरः ॥ 21॥ त्वामेवायं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम् । त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ॥ 22॥ वैशम्पायन उवाच॥ ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् । चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे ॥ 23॥ कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा । अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ 24॥ तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः । यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः ॥ 25॥ सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् । भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ॥ 26॥ तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव । यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे ॥ 27॥ \hrule \medskip 41 \medskip वैशम्पायन उवाच॥ उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् । आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥ 1॥ ध्वजं सिंहं रथात्तस्मादपनीय महारथः । प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥ 2॥ दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा । काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥ 3॥ मनसा चिन्तयामास प्रसादं पावकस्य च । स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ॥ 4॥ सपताकं विचित्राङ्गं सोपासङ्गं महारथः । रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ॥ 5॥ बद्धासिः सतनुत्राणः प्रगृहीतशरासनः । ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥ 6॥ स्वनवन्तं महाशङ्खं बलवानरिमर्दनः । प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥ 7॥ ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् । उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् ॥ 8॥ संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः । उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ॥ 9॥ मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप । कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ 10॥ श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः । कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥ 11॥ स त्वं कथमिहानेन शङ्खशब्देन भीषितः । विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ 12॥ उत्तर उवाच॥ श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः । कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ॥ 13॥ नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः । ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ॥ 14॥ धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ॥ 14॥ अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च । रथस्य च निनादेन मनो मुह्यति मे भृशम् ॥ 15॥ व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे । ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ॥ 16॥ गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥ 16॥ अर्जुन उवाच॥ एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय । दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ 17॥ वैशम्पायन उवाच॥ तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च । गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥ 18॥ द्रोण उवाच॥ यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते । कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ॥ 19॥ शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः । अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् ॥ 20॥ प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः । ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ॥ 21॥ शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ॥ 21॥ गोमायुरेष सेनाया रुवन्मध्येऽनुधावति । अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ॥ 22॥ भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ॥ 22॥ पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति । विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ॥ 23॥ गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ॥ 23॥ \hrule \medskip 42 \medskip वैशम्पायन उवाच॥ अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् । द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ॥ 1॥ उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् । पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् ॥ 2॥ पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् । वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ 3॥ तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् । अज्ञातवासं बीभत्सुरथास्माभिः समागतः ॥ 4॥ अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः । पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ 5॥ लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् । हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥ 6॥ अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः । अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ 7॥ उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् । यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः ॥ 8॥ त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः । मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ॥ 9॥ तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् । प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ॥ 10॥ सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् । अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ॥ 11॥ ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः । अस्मान्वाप्यतिसन्धाय कुर्युर्मत्स्येन सङ्गतम् ॥ 12॥ अथ वा तानुपायातो मत्स्यो जानपदैः सह । सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ॥ 13॥ तेषामेव महावीर्यः कश्चिदेव पुरःसरः । अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् ॥ 14॥ यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः । सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ 15॥ अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः । भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ॥ 16॥ सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः । नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् ॥ 17॥ आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा । यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ॥ 18॥ शरैरभिप्रणुन्नानां भग्नानां गहने वने । को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ 19॥ आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ॥ 19॥ जानाति हि मतं तेषामतस्त्रासयतीव नः । अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षये ॥ 20॥ तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति । यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ 21॥ अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता । यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ 22॥ अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे । स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ 23॥ सदा च वायवो वान्ति नित्यं वर्षति वासवः । स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ 24॥ किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते । अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ॥ 25॥ आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः । नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन ॥ 26॥ प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च । कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ॥ 27॥ बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि । इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः ॥ 28॥ परेषां विवरज्ञाने मनुष्याचरितेषु च । अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ 29॥ पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः । विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ 30॥ गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् । आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ॥ 31॥ \hrule \medskip 43 \medskip कर्ण उवाच॥ सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये । अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ 1॥ यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः । अहमावारयिष्यामि वेलेव मकरालयम् ॥ 2॥ मम चापप्रमुक्तानां शराणां नतपर्वणाम् । नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् ॥ 3॥ रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया । छादयन्तु शराः पार्थं शलभा इव पादपम् ॥ 4॥ शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् । श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ॥ 5॥ समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च । जातस्नेहश्च युद्धस्य मयि सम्प्रहरिष्यति ॥ 6॥ पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव । शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः ॥ 7॥ एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः । अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् ॥ 8॥ इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः । दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् ॥ 9॥ अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् । धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् ॥ 10॥ अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् । शलभानामिवाकाशे प्रचारः सम्प्रदृश्यताम् ॥ 11॥ इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् । अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ 12॥ तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् । पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् ॥ 13॥ अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् । शरधारो महामेघः शमयिष्यामि पाण्डवम् ॥ 14॥ मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः । शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ॥ 15॥ जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् । तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ 16॥ ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया । अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 17॥ शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् । दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ 18॥ अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् । समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् ॥ 19॥ हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् । निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ 20॥ कामं गच्छन्तु कुरवो धनमादाय केवलम् । रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ 21॥ \hrule \medskip 44 \medskip कृप उवाच॥ सदैव तव राधेय युद्धे क्रूरतरा मतिः । नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे ॥ 1॥ नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः । तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः ॥ 2॥ देशकालेन संयुक्तं युद्धं विजयदं भवेत् । हीनकालं तदेवेह फलवन्न भवत्युत ॥ 3॥ देशे काले च विक्रान्तं कल्याणाय विधीयते ॥ 3॥ आनुकूल्येन कार्याणामन्तरं संविधीयताम् । भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ॥ 4॥ परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः । एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ 5॥ एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् । एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ॥ 6॥ अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् ॥ 6॥ एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत । एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः ॥ 7॥ एको गन्धर्वराजानं चित्रसेनमरिंदमः । विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥ 8॥ तथा निवातकवचाः कालखञ्जाश्च दानवाः । दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ 9॥ एकेन हि त्वया कर्ण किं नामेह कृतं पुरा । एकैकेन यथा तेषां भूमिपाला वशीकृताः ॥ 10॥ इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति । यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ 11॥ आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् । अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥ 12॥ अथ वा कुञ्जरं मत्तमेक एव चरन्वने । अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि ॥ 13॥ समिद्धं पावकं वापि घृतमेदोवसाहुतम् । घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि ॥ 14॥ आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् । समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् ॥ 15॥ अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः । तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ 16॥ अस्माभिरेष निकृतो वर्षाणीह त्रयोदश । सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ 17॥ एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् । अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ 18॥ सह युध्यामहे पार्थमागतं युद्धदुर्मदम् । सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः ॥ 19॥ द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् । सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ 20॥ वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् । षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ॥ 21॥ व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः । युध्यामहेऽर्जुनं सङ्ख्ये दानवा वासवं यथा ॥ 22॥ \hrule \medskip 45 \medskip अश्वत्थामोवाच॥ न च तावज्जिता गावो न च सीमान्तरं गताः । न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ 1॥ सङ्ग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् । विजित्य च परां भूमिं नाहुः किञ्चन पौरुषम् ॥ 2॥ पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः । तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ 3॥ चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः । धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ 4॥ अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च । क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् ॥ 5॥ वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् ॥ 5॥ वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् । सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि ॥ 6॥ प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति । तथा नृशंसरूपेण यथान्यः प्राकृतो जनः ॥ 7॥ तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः । निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ 8॥ कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् । नकुलं सहदेवं च धनं येषां त्वया हृतम् ॥ 9॥ युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः । इन्द्रप्रस्थं त्वया कस्मिन्सङ्ग्रामे निर्जितं पुरा ॥ 10॥ तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया । एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला ॥ 11॥ मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा । कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् ॥ 12॥ यथाशक्ति मनुष्याणां शममालक्षयामहे । अन्येषां चैव सत्त्वानामपि कीटपिपीलिके ॥ 13॥ द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति । दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥ 14॥ त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि । वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ 15॥ नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् । भयादिह न युध्येत कुन्तीपुत्रो धनञ्जयः ॥ 16॥ यं यमेषोऽभिसङ्क्रुद्धः सङ्ग्रामेऽभिपतिष्यति । वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ॥ 17॥ त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् । वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ 18॥ दैवं दैवेन युध्येत मानुषेण च मानुषम् । अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् ॥ 19॥ पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः । एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ 20॥ यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः । यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ॥ 21॥ अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः । दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ॥ 22॥ नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च । ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् ॥ 23॥ न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः । अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः ॥ 24॥ अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः । कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥ 25॥ युध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् । मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् ॥ 26॥ \hrule \medskip 46 \medskip भीष्म उवाच॥ साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति । कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति ॥ 1॥ आचार्यो नाभिषक्तव्यः पुरुषेण विजानता । देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः ॥ 2॥ यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः । कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ 3॥ स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः । तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते ॥ 4॥ कर्णो यदभ्यवोचन्नस्तेजःसञ्जननाय तत् । आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ 5॥ नायं कालो विरोधस्य कौन्तेये समुपस्थिते । क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ 6॥ भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा । यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते ॥ 7॥ एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ 7॥ चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते । नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः ॥ 8॥ अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः । ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ 9॥ आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने । सर्वे संहत्य युध्यामः पाकशासनिमागतम् ॥ 10॥ बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः । मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः ॥ 11॥ अश्वत्थामोवाच॥ आचार्य एव क्षमतां शान्तिरत्र विधीयताम् । अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् ॥ 12॥ वैशम्पायन उवाच॥ ततो दुर्योधनो द्रोणं क्षमयामास भारत । सह कर्णेन भीष्मेण कृपेण च महात्मना ॥ 13॥ द्रोण उवाच॥ यदेव प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् । तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ 14॥ यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् । साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ 15॥ वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः । धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति ॥ 16॥ यथा नायं समायुज्याद्धार्तराष्ट्रान्कथञ्चन । यथा च न पराजय्यात्तथा नीतिर्विधीयताम् ॥ 17॥ उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् । तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥ 18॥ \hrule \medskip 47 \medskip भीष्म उवाच॥ कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च । अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥ 1॥ ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि । एवं कालविभागेन कालचक्रं प्रवर्तते ॥ 2॥ तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् । पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ॥ 3॥ तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः । त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ 4॥ सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् । एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ 5॥ सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः । येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ 6॥ अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् । न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः ॥ 7॥ तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः । धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ 8॥ यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम् । वृणुयुर्मरणं पार्था नानृतत्वं कथञ्चन ॥ 9॥ प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः । अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः ॥ 10॥ प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् । तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ॥ 11॥ तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् ॥ 11॥ न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव । एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः ॥ 12॥ सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ । अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥ 13॥ तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम् । क्रियतामाशु राजेन्द्र सम्प्राप्तो हि धनञ्जयः ॥ 14॥ दुर्योधन उवाच॥ नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह । युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् ॥ 15॥ भीष्म उवाच॥ अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते । क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति ॥ 16॥ ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ॥ 16॥ वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् । मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् ॥ 17॥ आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः । कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ 18॥ अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः । अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ 19॥ \hrule \medskip 48 \medskip वैशम्पायन उवाच॥ तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः । उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ॥ 1॥ ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् । दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ 2॥ ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् । महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ॥ 3॥ एतद्ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते । एष घोषः सजलदो रोरवीति च वानरः ॥ 4॥ एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् । उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ॥ 5॥ इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ । अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ॥ 6॥ निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् । अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ॥ 7॥ अर्जुन उवाच॥ इषुपाते च सेनाया हयान्संयच्छ सारथे । यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ॥ 8॥ सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् । तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ॥ 9॥ एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् । भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ॥ 10॥ राजानं नात्र पश्यामि गाः समादाय गच्छति । दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ॥ 11॥ उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः । तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ॥ 12॥ तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥ 12॥ वैशम्पायन उवाच॥ एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः । नियम्य च ततो रश्मीन्यत्र ते कुरुपुङ्गवाः ॥ 13॥ अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ॥ 13॥ उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने । अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ॥ 14॥ नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति । तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ॥ 15॥ न ह्येनमभिसङ्क्रुद्धमेको युध्येत संयुगे । अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ॥ 16॥ किं नो गावः करिष्यन्ति धनं वा विपुलं तथा । दुर्योधनः पार्थजले पुरा नौरिव मज्जति ॥ 17॥ तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः । शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ॥ 18॥ कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः । नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ॥ 19॥ तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः । शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ॥ 20॥ ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् । विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ॥ 21॥ तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च । अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ॥ 22॥ ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः । गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ॥ 23॥ \hrule \medskip 49 \medskip वैशम्पायन उवाच॥ स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः । दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ॥ 1॥ गोषु प्रयातासु जवेन matsyA;nkirITinaM कृतकार्यं च मत्वा । दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः ॥ 2॥ तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि । मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ 3॥ एतेन तूर्णं प्रतिपादयेमा;~nshvetAnhayAnkA~nchanarashmiyoktrAn | जवेन सर्वेण कुरु prayatna;mAsAdayaitadrathasiMhavRRindam || 4|| गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः । तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् ॥ 5॥ स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः । विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये ॥ 6॥ तं चित्रसेनो विशिखैर्विपाठैः; सङ्ग्रामजिच्छत्रुसहो जयश्च । प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः ॥ 7॥ ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः । व्रातान्रथानामदहत्स manyu;rvanaM यथाग्निः कुरुपुङ्गवानाम् ॥ 8॥ तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन । विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद ॥ 9॥ ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् । अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन ॥ 10॥ तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि । शत्रुन्तपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम् ॥ 11॥ स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् । शत्रुन्तपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान ॥ 12॥ ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन । गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः ॥ 13॥ रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः । चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि ॥ 14॥ हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः । वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन सङ्ख्ये ॥ 15॥ सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः ॥ 15॥ तथा स शत्रून्समरे vinighna;ngANDIvadhanvA पुरुषप्रवीरः । चचार सङ्ख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते ॥ 16॥ प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे । तथा सपत्नान्विकिरन्किरीटी; चचार सङ्ख्येऽतिरथो रथेन ॥ 17॥ शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः । एकेन सङ्ग्रामजितः शरेण; शिरो जहाराथ किरीटमाली ॥ 18॥ तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः । प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् ॥ 19॥ स पाण्डवं द्वादशभिः pRRiShatkai;rvaikartanaH शीघ्रमुपाजघान । विव्याध गात्रेषु हयांश्च sarvA;nvirATaputraM च शरैर्निजघ्ने ॥ 20॥ स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात् । आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम् ॥ 21॥ अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी । स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः ॥ 22॥ स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी । विहाय सङ्ग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः ॥ 23॥ \hrule \medskip 50 \medskip वैशम्पायन उवाच॥ अपयाते तु राधेये दुर्योधनपुरोगमाः । अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ॥ 1॥ बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः । अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ॥ 2॥ आस्थाय रुचिरं जिष्णो रथं सारथिना मया । कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥ 3॥ अर्जुन उवाच॥ लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि । नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥ 4॥ कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् । एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥ 5॥ कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः । आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ॥ 6॥ सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् । अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ 7॥ यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति । ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ॥ 8॥ अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते । आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ॥ 9॥ सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि । एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ॥ 10॥ य एष तु रथानीके सुवर्णकवचावृतः । सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ॥ 11॥ यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः । धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥ 12॥ एतस्याभिमुखं वीर रथं पररथारुजः । प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ॥ 13॥ एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः । एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ॥ 14॥ नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति । एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ॥ 15॥ एतस्य रथमास्थाय राधेयस्य दुरात्मनः । यत्तो भवेथाः सङ्ग्रामे स्पर्धत्येष मया सदा ॥ 16॥ यस्तु नीलानुसारेण पञ्चतारेण केतुना । हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥ 17॥ यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः । यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥ 18॥ महतो रथवंशस्य नानाध्वजपताकिनः । बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥ 19॥ हैमं चन्द्रार्कसङ्काशं कवचं यस्य दृश्यते । जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ॥ 20॥ एष शान्तनवो भीष्मः सर्वेषां नः पितामहः । राजश्रियावबद्धस्तु दुर्योधनवशानुगः ॥ 21॥ पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् । एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥ 22॥ ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् । यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनञ्जयम् ॥ 23॥ \hrule \medskip 51 \medskip वैशम्पायन उवाच॥ तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् । संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ॥ 1॥ अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः । भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥ 2॥ ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् । सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः ॥ 3॥ तद्देवयक्षगन्धर्वमहोरगसमाकुलम् । शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ॥ 4॥ अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् । तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ॥ 5॥ शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः । मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् ॥ 6॥ तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् । विमानं देवराजस्य शुशुभे खेचरं तदा ॥ 7॥ तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः । गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥ 8॥ तथा राजा वसुमना बलाक्षः सुप्रतर्दनः । अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ॥ 9॥ मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः । विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥ 10॥ अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः । तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥ 11॥ अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः । यथाभागं यथोद्देशं विमानानि चकाशिरे ॥ 12॥ सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः । अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥ 13॥ दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः । प्रससार वसन्ताग्रे वनानामिव पुष्पिताम् ॥ 14॥ रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् । आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥ 15॥ उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः । दिव्यान्गन्धानुपादाय वायुर्योधानसेवत ॥ 16॥ प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम् । सम्पतद्भिः स्थितैश्चैव नानारत्नावभासितैः ॥ 17॥ विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ॥ 17॥ \hrule \medskip 52 \medskip वैशम्पायन उवाच॥ एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः । आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ॥ 1॥ अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ॥ 1॥ तौ रथौ सूर्यसङ्काशौ योत्स्यमानौ महाबलौ । शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ 2॥ पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् । विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः ॥ 3॥ तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् । कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ॥ 4॥ ततः पार्थश्च सङ्क्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् । दिशः सञ्छादयन्बाणैः प्रदिशश्च महारथः ॥ 5॥ एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः । प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ॥ 6॥ स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः । तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ॥ 7॥ अर्पयित्वा महात्मानं ननाद समरे कृपः ॥ 7॥ ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः । त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ॥ 8॥ चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ॥ 8॥ ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः । उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ॥ 9॥ च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः । नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ॥ 10॥ स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् । विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ॥ 11॥ ततः पार्थो धनुस्तस्य भल्लेन निशितेन च । चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् ॥ 12॥ अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः । व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ॥ 13॥ तस्य निर्मुच्यमानस्य कवचात्काय आबभौ । समये मुच्यमानस्य सर्पस्येव तनुर्यथा ॥ 14॥ छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् । चकार गौतमः सज्यं तदद्भुतमिवाभवत् ॥ 15॥ स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा । एवमन्यानि चापानि बहूनि कृतहस्तवत् ॥ 16॥ शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ॥ 16॥ स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् । प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ॥ 17॥ तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् । वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ॥ 18॥ सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ॥ 18॥ युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः । तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ॥ 19॥ ततः पार्थो महातेजा विशिखानग्नितेजसः । चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ॥ 20॥ अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् । षष्ठेन च शिरः कायाच्छरेण रथसारथेः ॥ 21॥ त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः । द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ॥ 22॥ ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव । त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ॥ 23॥ स छिन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ॥ 24॥ सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता । अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ॥ 25॥ ततो योधाः परीप्सन्तः शारद्वतममर्षणम् । सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ॥ 26॥ ततो विराटस्य सुतः सव्यमावृत्य वाजिनः । यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ॥ 27॥ ततः कृपमुपादाय विरथं ते नरर्षभाः । अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जयात् ॥ 28॥ \hrule \medskip 53 \medskip अर्जुन उवाच॥ यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा । उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता ॥ 1॥ तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ॥ 1॥ अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः । स्निग्धविद्रुमसङ्काशास्ताम्रास्याः प्रियदर्शनाः ॥ 2॥ युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥ 2॥ दीर्घबाहुर्महातेजा बलरूपसमन्वितः । सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ॥ 3॥ बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये । वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥ 4॥ ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष । धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥ 5॥ क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् । एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥ 6॥ तेनाहं योद्धुमिच्छामि महाभागेन संयुगे । तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥ 7॥ वैशम्पायन उवाच॥ अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् । चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥ 8॥ तमापतन्तं वेगेन पाण्डवं रथिनां वरम् । द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥ 9॥ ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् । प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥ 10॥ अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः । मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥ 11॥ तौ रथौ वीर्यसम्पन्नौ दृष्ट्वा सङ्ग्राममूर्धनि । आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥ 12॥ समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ । दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥ 13॥ हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् । रथं रथेन द्रोणस्य समासाद्य महारथः ॥ 14॥ अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः । उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥ 15॥ उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः । कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ 16॥ अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ । इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥ 17॥ ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् । अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ॥ 18॥ ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् । अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥ 19॥ एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः । समं विमुञ्चतोः सङ्ख्ये विशिखान्दीप्ततेजसः ॥ 20॥ तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे । उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ॥ 21॥ क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥ 21॥ व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः । शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ॥ 22॥ द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् । रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ॥ 23॥ इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः ॥ 23॥ वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ । छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥ 24॥ विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् । संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ॥ 25॥ स सायकमयैर्जालैरर्जुनस्य रथं प्रति । भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥ 26॥ पार्थं च स महाबाहुर्महावेगैर्महारथः । विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥ 27॥ तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः । शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ॥ 28॥ विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥ 28॥ नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् । तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ॥ 29॥ स रथेन चरन्पार्थः प्रेक्षणीयो धनञ्जयः । युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ॥ 30॥ एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः । नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ॥ 31॥ तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः । जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ॥ 32॥ दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् । स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ॥ 33॥ अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् । व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ॥ 34॥ महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥ 34॥ जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः । प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ 35॥ ततः कनकपुङ्खानां शराणां नतपर्वणाम् । वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥ 36॥ द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् । एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥ 37॥ एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् । आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ 38॥ शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः । पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥ 39॥ युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः । द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥ 40॥ तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् । शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 41॥ तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ । उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥ 42॥ अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् । न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥ 43॥ दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः । इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥ 44॥ जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् । आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ॥ 45॥ अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ॥ 45॥ दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे । अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् ॥ 46॥ तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः । अमर्षिणोस्तदान्योन्यं देवदानवयोरिव ॥ 47॥ ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः । द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ॥ 48॥ एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् । एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ॥ 49॥ ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु । पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ 50॥ ततो नागा रथाश्चैव सादिनश्च विशां पते । शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ॥ 51॥ बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः । सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ 52॥ योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः । बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ॥ 53॥ विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने । आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ॥ 54॥ अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् । दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ 55॥ प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् । जेतारं देवदैत्यानां सर्पाणां च महारथम् ॥ 56॥ अविश्रमं च शिक्षां च लाघवं दूरपातिताम् । पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ॥ 57॥ अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः । विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ॥ 58॥ तस्य बाणमयं वर्षं शलभानामिवायतम् । न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ॥ 59॥ अनिशं संदधानस्य शरानुत्सृजतस्तदा । ददृशे नान्तरं किञ्चित्पार्थस्याददतोऽपि च ॥ 60॥ तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे । शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ॥ 61॥ ततः शतसहस्राणि शराणां नतपर्वणाम् । युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ 62॥ अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना । हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ 63॥ पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् । गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ 64॥ ततो वृन्देन महता रथानां रथयूथपः । आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ॥ 65॥ अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः । पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ॥ 66॥ स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे । किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ 67॥ आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् । अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ 68॥ स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः । छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ॥ 69॥ \hrule \medskip 54 \medskip वैशम्पायन उवाच॥ तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् । शरजालेन महता वर्षमाणमिवाम्बुदम् ॥ 1॥ तयोर्देवासुरसमः संनिपातो महानभूत् । किरतोः शरजालानि वृत्रवासवयोरिव ॥ 2॥ न स्म सूर्यस्तदा भाति न च वाति समीरणः । शरगाढे कृते व्योम्नि छायाभूते समन्ततः ॥ 3॥ महांश्चटचटाशब्दो योधयोर्हन्यमानयोः । दह्यतामिव वेणूनामासीत्परपुरञ्जय ॥ 4॥ हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् । स राजन्न प्रजानाति दिशं काञ्चन मोहितः ॥ 5॥ ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः । विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह ॥ 6॥ तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् ॥ 6॥ ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् । पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः ॥ 7॥ ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा । योजयामास नवया मौर्व्या गाण्डीवमोजसा ॥ 8॥ ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् । वारणेनेव मत्तेन मत्तो वारणयूथपः ॥ 9॥ ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः । रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् ॥ 10॥ तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः । युध्यमानौ महात्मानौ यूथपाविव सङ्गतौ ॥ 11॥ तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ । शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः ॥ 12॥ अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः । तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥ 13॥ अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे । जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥ 14॥ ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा । अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् ॥ 15॥ तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः । ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् ॥ 16॥ स रोषवशमापन्नः कर्णमेव जिघांसया । अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः ॥ 17॥ तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् । त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः ॥ 18॥ उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनञ्जयः । अभिदुद्राव सहसा कर्णमेव सपत्नजित् ॥ 19॥ तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः । कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् ॥ 20॥ \hrule \medskip 55 \medskip अर्जुन उवाच॥ कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् । न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ 1॥ अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् । इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ॥ 2॥ यत्त्वया कथितं पूर्वं मामनासाद्य किञ्चन । तदद्य कुरु राधेय कुरुमध्ये मया सह ॥ 3॥ यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः । दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ॥ 4॥ धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा । तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥ 5॥ एहि कर्ण मया सार्धं प्रतिपद्यस्व सङ्गरम् । प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ॥ 6॥ कर्ण उवाच॥ ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर । अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ॥ 7॥ यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् । इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ॥ 8॥ धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा । तथैव बद्धमात्मानमबद्धमिव मन्यसे ॥ 9॥ यदि तावद्वने वासो यथोक्तश्चरितस्त्वया । तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ॥ 10॥ यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् । तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ 11॥ अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः । योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥ 12॥ अर्जुन उवाच॥ इदानीमेव तावत्त्वमपयातो रणान्मम । तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥ 13॥ भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः । त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ 14॥ वैशम्पायन उवाच॥ इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः । अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ 15॥ प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् । शरवर्षेण महता वर्षमाण इवाम्बुदः ॥ 16॥ उत्पेतुः शरजालानि घोररूपाणि सर्वशः । अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ॥ 17॥ सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् । चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥ 18॥ उपासङ्गादुपादाय कर्णो बाणानथापरान् । विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥ 19॥ ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् । स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ॥ 20॥ ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः । तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ 21॥ ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः । आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ॥ 22॥ अथापरेण बाणेन ज्वलितेन महाभुजः । विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥ 23॥ तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः । ततः स तमसाविष्टो न स्म किञ्चित्प्रजज्ञिवान् ॥ 24॥ स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः । ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ॥ 25॥ \hrule \medskip 56 \medskip वैशम्पायन उवाच॥ ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् । एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ॥ 1॥ अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः । काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ॥ 2॥ आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ॥ 2॥ अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय । शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ॥ 3॥ सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम । दक्षिणेनाथ वामेन कतरेण स्विदस्यति ॥ 4॥ इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः ॥ 4॥ शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् । नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् ॥ 5॥ पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् । वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ॥ 6॥ जयतः कौरवीं सेनामेकस्य मम धन्विनः । शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥ 7॥ मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ॥ 7॥ असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च । दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ॥ 8॥ अहमिन्द्रस्य वचनात्सङ्ग्रामेऽभ्यहनं पुरा । पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ 9॥ अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् । प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ॥ 10॥ अहं पारे समुद्रस्य हिरण्यपुरमारुजम् । जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ॥ 11॥ ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् । वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ 12॥ तानहं रथनीडेभ्यः शरैः संनतपर्वभिः । एकः सङ्कालयिष्यामि वज्रपाणिरिवासुरान् ॥ 13॥ रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि । अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ॥ 14॥ वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ॥ 14॥ धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् । अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ॥ 15॥ एवमाश्वासितस्तेन वैराटिः सव्यसाचिना । व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ॥ 16॥ तमायान्तं महाबाहुं जिगीषन्तं रणे परान् । अभ्यवारयदव्यग्रः क्रूरकर्मा धनञ्जयम् ॥ 17॥ तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः । आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ॥ 18॥ दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः । आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ॥ 19॥ दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् । द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ॥ 20॥ तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् । चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ॥ 21॥ अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे । सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ॥ 22॥ तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः । विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ॥ 23॥ ततस्तमपि कौन्तेयः शरेणानतपर्वणा । ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ॥ 24॥ ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः । अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ 25॥ तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जयः । विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ॥ 26॥ तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ । अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥ 27॥ सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः । किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ॥ 28॥ \hrule \medskip 57 \medskip वैशम्पायन उवाच॥ अथ सङ्गम्य सर्वे तु कौरवाणां महारथाः । अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥ 1॥ स सायकमयैर्जालैः सर्वतस्तान्महारथान् । प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥ 2॥ नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ 3॥ नराश्वकायान्निर्भिद्य लोहानि कवचानि च । पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥ 4॥ त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे । मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ 5॥ उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ 6॥ शरैः सन्ताड्यमानानां कवचानां महात्मनाम् । ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥ 7॥ छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् । गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥ 8॥ रथोपस्थाभिपतितैरास्तृता मानवैर्मही । प्रनृत्यदिव सङ्ग्रामे चापहस्तो धनञ्जयः ॥ 9॥ श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥ 10॥ कुण्डलोष्णीषधारीणि जातरूपस्रजानि च । पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥ 11॥ विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ 12॥ शिरसां पात्यमानानामन्तरा निशितैः शरैः । अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ 13॥ दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः । अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ॥ 14॥ क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥ 14॥ तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् । सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ॥ 15॥ वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् । अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ॥ 16॥ प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् । अस्थिशैवलसम्बाधां युगान्ते कालनिर्मिताम् ॥ 17॥ शरचापप्लवां घोरां मांसशोणितकर्दमाम् । महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ॥ 18॥ चकार महतीं पार्थो नदीमुत्तरशोणिताम् ॥ 18॥ आददानस्य हि शरान्सन्धाय च विमुञ्चतः । विकर्षतश्च गाण्डीवं न किञ्चिद्दृश्यतेऽन्तरम् ॥ 19॥ \hrule \medskip 58 \medskip वैशम्पायन उवाच॥ अथ दुर्योधनः कर्णो दुःशासनविविंशती । द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे ॥ 1॥ पुनरीयुः सुसंरब्धा धनञ्जयजिघांसया । विस्फारयन्तश्चापानि बलवन्ति दृढानि च ॥ 2॥ तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा । प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः ॥ 3॥ ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः । तं महास्त्रैर्महावीर्यं परिवार्य धनञ्जयम् ॥ 4॥ शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः । ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् ॥ 5॥ इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः । अदूरात्पर्यवस्थाय पूरयामासुरादृताः ॥ 6॥ तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः । न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत ॥ 7॥ ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः । अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् ॥ 8॥ स रश्मिभिरिवादित्यः प्रतपन्समरे बली । किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् ॥ 9॥ यथा बलाहके विद्युत्पावको वा शिलोच्चये । तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् ॥ 10॥ यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि । तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् ॥ 11॥ त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः । सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे ॥ 12॥ सङ्ग्रामविमुखाः सर्वे योधास्ते हतचेतसः ॥ 12॥ एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ । प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते ॥ 13॥ \hrule \medskip 59 \medskip वैशम्पायन उवाच॥ ततः शान्तनवो भीष्मो दुराधर्षः प्रतापवान् । वध्यमानेषु योधेषु धनञ्जयमुपाद्रवत् ॥ 1॥ प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् । शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः ॥ 2॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ॥ 3॥ प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् । प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ॥ 4॥ तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा । प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ॥ 5॥ ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् । समपर्यन्महावेगाञ्श्वसमानानिवोरगान् ॥ 6॥ ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः । ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ॥ 7॥ ततो भल्लेन महता पृथुधारेण पाण्डवः । छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि ॥ 8॥ ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् । शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ॥ 9॥ तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् । भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ 10॥ भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि । अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ 11॥ अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः । गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् ॥ 12॥ स तैः सञ्छादयामास भीष्मं शरशतैः शितैः । पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥ 13॥ तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् । व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् ॥ 14॥ ततस्तानि निकृत्तानि शरजालानि भागशः । समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति ॥ 15॥ ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् । पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ॥ 16॥ व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ॥ 16॥ ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् । दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् ॥ 17॥ बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः । कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ 18॥ ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् । आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् ॥ 19॥ अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ । चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ॥ 20॥ प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् । कौबेरं वारुणं चैव याम्यं वायव्यमेव च ॥ 21॥ प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ॥ 21॥ विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा । साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ 22॥ नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् । महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः ॥ 23॥ एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत । अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ॥ 24॥ चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ॥ 24॥ निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे । समादाय महाबाहुः सज्यं चक्रे महाबलः ॥ 25॥ शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये ॥ 25॥ अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् । चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ॥ 26॥ तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् । न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः ॥ 27॥ अथावृणोद्दश दिशः शरैरतिरथस्तदा । किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा ॥ 28॥ अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् । बभूव तस्मिन्सङ्ग्रामे राजँल्लोके तदद्भुतम् ॥ 29॥ पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः । शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् ॥ 30॥ ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः । आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ॥ 31॥ निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः । आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ 32॥ तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः । प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ 33॥ तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् । शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ 34॥ पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः । चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥ 35॥ नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते । पौराणानां महास्त्राणां विचित्रोऽयं समागमः ॥ 36॥ मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे । न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् ॥ 37॥ उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ । उभौ सदृशकर्माणावुभौ युधि दुरासदौ ॥ 38॥ इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् । पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ 39॥ ततो भीष्मः शान्तनवो वामे पार्श्वे समर्पयत् । अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः ॥ 40॥ ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् । न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः ॥ 41॥ अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे । यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥ 42॥ स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् । गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः ॥ 43॥ तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम् । उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ 44॥ \hrule \medskip 60 \medskip वैशम्पायन उवाच॥ भीष्मे तु सङ्ग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः । उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद ॥ 1॥ स भीमधन्वानमुदग्रवीर्यं; धनञ्जयं शत्रुगणे चरन्तम् । आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये ॥ 2॥ स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन । रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः ॥ 3॥ अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम् । सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म ॥ 4॥ स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः । शरानुपादाय viShAgnikalpA;nvivyAdha राजानमदीनसत्त्वः ॥ 5॥ दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः । अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ ॥ 6॥ ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः । रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥ 7॥ तमापतन्तं त्वरितं गजेन्द्रं; धनञ्जयः कुम्भविभागमध्ये । आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन ॥ 8॥ पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम् । विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः ॥ 9॥ शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा । संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य ॥ 10॥ निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य । तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह ॥ 11॥ निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् । तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद ॥ 12॥ ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे । गाण्डीवमुक्तैर्विशिखैः praNunnA;ste योधमुख्याः सहसापजग्मुः ॥ 13॥ दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य । रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः ॥ 14॥ तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी । प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् ॥ 15॥ अर्जुन उवाच॥ विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम् । न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे ॥ 16॥ युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि । तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥ 17॥ मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् । न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय ॥ 18॥ न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् । परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥ 19॥ \hrule \medskip 61 \medskip वैशम्पायन उवाच॥ आहूयमानस्तु स तेन सङ्ख्ये; महामना धृतराष्ट्रस्य पुत्रः । निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन ॥ 1॥ सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी । पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः ॥ 2॥ तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः । दुर्योधनं dakShiNato.abhyagachCha;tpArthaM नृवीरो युधि हेममाली ॥ 3॥ भीष्मस्ततः शान्तनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरङ्गान् । दुर्योधनं pashchimato.abhyarakSha;tpArthAnmahAbAhuradhijyadhanvA || 4|| द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम् । सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः ॥ 5॥ स तान्यनीकानि nivartamAnA;nyAlokya पूर्णौघनिभानि पार्थः । हंसो यथा मेघमिवापतन्तं; धनञ्जयः प्रत्यपतत्तरस्वी ॥ 6॥ ते सर्वतः सम्परिवार्य pArtha;mastrANi दिव्यानि समाददानाः । ववर्षुरभ्येत्य शरैः samantA;nmeghA यथा भूधरमम्बुवेगैः ॥ 7॥ ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुङ्गवानाम् । संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम् ॥ 8॥ ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः । गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार ॥ 9॥ ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम् । व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता ॥ 10॥ ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन । उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः ॥ 11॥ तथा विसञ्ज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः । निर्याहि मध्यादिति matsyaputra;muvAcha यावत्कुरवो विसञ्ज्ञाः ॥ 12॥ आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् । द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर ॥ 13॥ भीष्मस्य सञ्ज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः । एतस्य वाहान्कुरु savyatastva;mevaM हि यातव्यममूढसञ्ज्ञैः ॥ 14॥ रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः । वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह ॥ 15॥ ततोऽन्वशासच्चतुरः sadashvA;nputro विराटस्य हिरण्यकक्ष्यान् । ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥ 16॥ तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी । स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः ॥ 17॥ ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा । तस्थौ विमुक्तो rathavRRindamadhyA;drAhuM विदार्येव सहस्ररश्मिः ॥ 18॥ लब्ध्वा तु सञ्ज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् । रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे ॥ 19॥ अयं कथं स्विद्भवतां vimukta;staM वै प्रबध्नीत यथा न मुच्येत् । तमब्रवीच्छान्तनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम् ॥ 20॥ शान्तिं पराश्वस्य यथा sthito.abhU;rutsRRijya बाणांश्च धनुश्च चित्रम् । न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् ॥ 21॥ त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन् । क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः ॥ 22॥ दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ । अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् ॥ 23॥ तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनञ्जयाग्निं च विवर्धमानम् । निवर्तनायैव मनो nidadhyu;rduryodhanaM ते परिरक्षमाणाः ॥ 24॥ तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनञ्जयः प्रेक्ष्य कुरुप्रवीरान् । आभाषमाणोऽनुययौ मुहूर्तं; सम्पूजयंस्तत्र गुरून्महात्मा ॥ 25॥ पितामहं शान्तनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना । द्रौणिं कृपं चैव गुरूंश्च सर्वा;~nsharairvichitrairabhivAdya चैव ॥ 26॥ दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण । आमन्त्र्य वीरांश्च तथैव mAnyA;ngANDIvaghoSheNa विनाद्य लोकान् ॥ 27॥ स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि । ध्वजेन सर्वानभिभूय shatrU;nsa हेमजालेन विराजमानः ॥ 28॥ दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् । आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः ॥ 29॥ \hrule \medskip 62 \medskip वैशम्पायन उवाच॥ ततो विजित्य सङ्ग्रामे कुरून्गोवृषभेक्षणः । समानयामास तदा विराटस्य धनं महत् ॥ 1॥ गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः । वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ॥ 2॥ भयात्सन्त्रस्तमनसः समाजग्मुस्ततस्ततः । मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा ॥ 3॥ क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः । ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते ॥ 4॥ अर्जुन उवाच॥ स्वस्ति व्रजत भद्रं वो न भेतव्यं कथञ्चन । नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः ॥ 5॥ वैशम्पायन उवाच॥ तस्य तामभयां वाचं श्रुत्वा योधाः समागताः । आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् ॥ 6॥ ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः । पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत् ॥ 7॥ राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः । गोकुलानि महाबाहो वीर गोपालकैः सह ॥ 8॥ ततोऽपराह्णे यास्यामो विराटनगरं प्रति । आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः ॥ 9॥ गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया । नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 10॥ वैशम्पायन उवाच॥ उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः । वचनादर्जुनस्यैव आचक्षध्वं जयं मम ॥ 11॥ \hrule \medskip वैवाहिकपर्व 63 \medskip वैशम्पायन उवाच॥ अवजित्य धनं चापि विराटो वाहिनीपतिः । प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥ 1॥ जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवादाय केवलाः । अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥ 2॥ तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् । उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ॥ 3॥ सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् । विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥ 4॥ ततः स राजा मत्स्यानां विराटो वाहिनीपतिः । उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ॥ 5॥ आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि । अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥ 6॥ विजेतुमभिसंरब्ध एक एवातिसाहसात् । बृहन्नडासहायश्च निर्यातः पृथिवीञ्जयः ॥ 7॥ उपयातानतिरथान्द्रोणं शान्तनवं कृपम् । कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥ 8॥ राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम् । बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥ 9॥ सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः । त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ॥ 10॥ तस्माद्गच्छन्तु मे योधा बलेन महता वृताः । उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥ 11॥ हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसङ्घांश्च ततः प्रवीरान् । प्रस्थापयामास सुतस्य heto;rvichitrashastrAbharaNopapannAn || 12|| एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः । व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥ 13॥ कुमारमाशु जानीत यदि जीवति वा न वा । यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ॥ 14॥ तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम् । बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः ॥ 15॥ सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान् । अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन ॥ 16॥ अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः । विराटनगरं प्राप्य जयमावेदयंस्तदा ॥ 17॥ राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् । पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥ 18॥ सर्वा विनिर्जिता गावः कुरवश्च पराजिताः । उत्तरः सह सूतेन कुशली च परन्तप ॥ 19॥ कङ्क उवाच॥ दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः । दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ॥ 20॥ नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् । ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ॥ 21॥ वैशम्पायन उवाच॥ ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः । श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ॥ 22॥ आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ॥ 22॥ राजमार्गाः क्रियन्तां मे पताकाभिरलङ्कृताः । पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥ 23॥ कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः । वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥ 24॥ घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् । शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥ 25॥ उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता । शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ॥ 26॥ श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च । भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च ॥ 27॥ तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः । पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥ 28॥ प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः । मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ॥ 29॥ अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ॥ 29॥ तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत । न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ 30॥ न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे । प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥ 31॥ विराट उवाच॥ स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन । न मे किञ्चित्त्वया रक्ष्यमन्तरेणापि देवितुम् ॥ 32॥ कङ्क उवाच॥ किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद । देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ 33॥ श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः । स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥ 34॥ द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये । अथ वा मन्यसे राजन्दीव्याव यदि रोचते ॥ 35॥ वैशम्पायन उवाच॥ प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् । पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥ 36॥ ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः । बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥ 37॥ इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् । समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥ 38॥ वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे । भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ॥ 39॥ वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे । नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ॥ 40॥ युधिष्ठिर उवाच॥ यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः । दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ॥ 41॥ मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः । कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत सङ्गतान् ॥ 42॥ विराट उवाच॥ बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि । नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥ 43॥ वैशम्पायन उवाच॥ ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् । मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥ 44॥ बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् । तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥ 45॥ अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् । सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ॥ 46॥ पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता । तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ॥ 47॥ अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा । अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥ 48॥ सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा । आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ॥ 49॥ ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् । बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ॥ 50॥ ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् । प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥ 51॥ क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् । उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ॥ 52॥ एतस्य हि महाबाहो व्रतमेतत्समाहितम् । यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ॥ 53॥ अन्यत्र सङ्ग्रामगतान्न स जीवेदसंशयम् ॥ 53॥ न मृष्याद्भृशसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम् । विराटमिह सामात्यं हन्यात्सबलवाहनम् ॥ 54॥ \hrule \medskip 64 \medskip वैशम्पायन उवाच॥ ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः । सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ॥ 1॥ स तं रुधिरसंसिक्तमनेकाग्रमनागसम् । भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ॥ 2॥ ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः । केनायं ताडितो राजन्केन पापमिदं कृतम् ॥ 3॥ विराट उवाच॥ मयायं ताडितो जिह्मो न चाप्येतावदर्हति । प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ॥ 4॥ उत्तर उवाच॥ अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् । मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ॥ 5॥ वैशम्पायन उवाच॥ स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः । क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥ 6॥ क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत । चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥ 7॥ यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः । सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥ 8॥ न दूषयामि ते राजन्यच्च हन्याददूषकम् । बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ॥ 9॥ शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा । अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ॥ 10॥ क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् । प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥ 11॥ त्वया दायादवानस्मि कैकेयीनन्दिवर्धन । त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥ 12॥ पदं पदसहस्रेण यश्चरन्नापराध्नुयात् । तेन कर्णेन ते तात कथमासीत्समागमः ॥ 13॥ मनुष्यलोके सकले यस्य तुल्यो न विद्यते । यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ॥ 14॥ तेन भीष्मेण ते तात कथमासीत्समागमः ॥ 14॥ आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः । सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ॥ 15॥ तेन द्रोणेन ते तात कथमासीत्समागमः ॥ 15॥ आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि । अश्वत्थामेति विख्यातः कथं तेन समागमः ॥ 16॥ रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा । कृपेण तेन ते तात कथमासीत्समागमः ॥ 17॥ पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः । दुर्योधनेन ते तात कथमासीत्समागमः ॥ 18॥ उत्तर उवाच॥ न मया निर्जिता गावो न मया निर्जिताः परे । कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ॥ 19॥ स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् । स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ॥ 20॥ तेन ता निर्जिता गावस्तेन ते कुरवो जिताः । तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ॥ 21॥ स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् । सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥ 22॥ दुर्योधनं च समरे सनागमिव यूथपम् । प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥ 23॥ न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन । व्यायामेन परीप्सस्व जीवितं कौरवात्मज ॥ 24॥ न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु । पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥ 25॥ स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् । सचिवैः संवृतो राजा रथे नाग इव श्वसन् ॥ 26॥ तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष । यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः ॥ 27॥ तत्प्रणुद्य रथानीकं सिंहसंहननो युवा । कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ॥ 28॥ एकेन तेन वीरेण षड्रथाः परिवारिताः । शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ॥ 29॥ विराट उवाच॥ क्व स वीरो महाबाहुर्देवपुत्रो महायशाः । यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ॥ 30॥ इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् । येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥ 31॥ उत्तर उवाच॥ अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् । स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥ 32॥ वैशम्पायन उवाच॥ एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् । वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ॥ 33॥ ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना । प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ॥ 34॥ उत्तरा तु महार्हाणि विविधानि तनूनि च । प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ॥ 35॥ मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा । इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ॥ 36॥ ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ । सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ॥ 37॥ \hrule \medskip 65 \medskip वैशम्पायन उवाच॥ ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः । स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥ 1॥ युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः । अभिपद्मा यथा नागा भ्राजमाना महारथाः ॥ 2॥ विराटस्य सभां गत्वा भूमिपालासनेष्वथ । निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥ 3॥ तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः । आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥ 4॥ श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव । अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ॥ 5॥ मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ 5॥ स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः । अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ॥ 6॥ परिहासेप्सया वाक्यं विराटस्य निशम्य तत् । स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥ 7॥ इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति । ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥ 8॥ अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः । अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ 9॥ संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः । उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ॥ 10॥ एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् । अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ 11॥ त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः । सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुः सदा ॥ 12॥ एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः । अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ 13॥ एनं नित्यमुपासन्त कुरवः किङ्करा यथा । सर्वे च राजन्राजानो धनेश्वरमिवामराः ॥ 14॥ एष सर्वान्महीपालान्करमाहारयत्तदा । वैश्यानिव महाराज विवशान्स्ववशानपि ॥ 15॥ अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् । उपजीवन्ति राजानमेनं सुचरितव्रतम् ॥ 16॥ एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् । पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ॥ 17॥ एष धर्मे दमे चैव क्रोधे चापि यतव्रतः । महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ 18॥ श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः । सगणः सह कर्णेन सौबलेनापि वा विभुः ॥ 19॥ न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर । एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥ 20॥ एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः । कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ 21॥ \hrule \medskip 66 \medskip विराट उवाच॥ यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः । कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ 1॥ नकुलः सहदेवो वा द्रौपदी वा यशस्विनी । यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥ 2॥ अर्जुन उवाच॥ य एष बल्लवो ब्रूते सूदस्तव नराधिप । एष भीमो महाबाहुर्भीमवेगपराक्रमः ॥ 3॥ एष क्रोधवशान्हत्वा पर्वते गन्धमादने । सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥ 4॥ गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् । व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ॥ 5॥ यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः । गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ॥ 6॥ शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ । नानारथसहस्राणां समर्थौ पुरुषर्षभौ ॥ 7॥ एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी । सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ॥ 8॥ अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः । भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥ 9॥ उषिताः स्म महाराज सुखं तव निवेशने । अज्ञातवासमुषिता गर्भवास इव प्रजाः ॥ 10॥ वैशम्पायन उवाच॥ यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः । तदार्जुनस्य वैराटिः कथयामास विक्रमम् ॥ 11॥ अयं स द्विषतां मध्ये मृगाणामिव केसरी । अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ॥ 12॥ अनेन विद्धो मातङ्गो महानेकेषुणा हतः । हिरण्यकक्ष्यः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ॥ 13॥ अनेन विजिता गावो जिताश्च कुरवो युधि । अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ॥ 14॥ तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् । उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ 15॥ प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये । उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् ॥ 16॥ उत्तर उवाच॥ अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् । पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ॥ 17॥ विराट उवाच॥ अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः । मोक्षितो भीमसेनेन गावश्च विजितास्तथा ॥ 18॥ एतेषां बाहुवीर्येण यदस्माकं जयो मृधे । वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ॥ 19॥ प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥ 19॥ यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः । क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ॥ 20॥ वैशम्पायन उवाच॥ ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार । राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा ॥ 21॥ पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् । धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥ 22॥ समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः । युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥ 23॥ नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः । सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥ 24॥ दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् । दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ॥ 25॥ इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन । प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ॥ 26॥ उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः । अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ 27॥ एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् । ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥ 28॥ प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव । युक्तश्चावां हि सम्बन्धो मत्स्यभारतसत्तमौ ॥ 29॥ \hrule \medskip 67 \medskip विराट उवाच॥ किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम । प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ॥ 1॥ अर्जुन उवाच॥ अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव । रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ 2॥ प्रियो बहुमतश्चाहं नर्तको गीतकोविदः । आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ 3॥ वयःस्थया तया राजन्सह संवत्सरोषितः । अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ॥ 4॥ तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते । शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ॥ 5॥ स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः । अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ 6॥ अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप । स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ 7॥ स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा । दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः ॥ 8॥ अभिमन्युर्महाबाहुः पुत्रो मम विशां पते । जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥ 9॥ विराट उवाच॥ उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये । य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥ 10॥ यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् । सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ॥ 11॥ वैशम्पायन उवाच॥ एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः । अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ॥ 12॥ ततो मित्रेषु सर्वेषु वासुदेवे च भारत । प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ 13॥ ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः । उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ॥ 14॥ तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् । आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ॥ 15॥ काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे । अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ॥ 16॥ अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः । द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥ 17॥ धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः । समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ॥ 18॥ सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः ॥ 18॥ तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः । प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ॥ 19॥ ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः । तत्रागमद्वासुदेवो वनमाली हलायुधः ॥ 20॥ कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥ 20॥ अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च । अभिमन्युमुपादाय सह मात्रा परन्तपाः ॥ 21॥ इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः । आययुः सहिताः सर्वे परिसंवत्सरोषिताः ॥ 22॥ दश नागसहस्राणि हयानां च शतायुतम् । रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥ 23॥ वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः । अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥ 24॥ पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् । स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ॥ 25॥ ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ॥ 25॥ ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा । पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥ 26॥ उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् । सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥ 27॥ गायनाख्यानशीलाश्च नटा वैतालिकास्तथा । स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥ 28॥ सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः । आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥ 29॥ वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः । सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ॥ 30॥ परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् । सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ 31॥ तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनञ्जयः । सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥ 32॥ तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् । स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥ 33॥ प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् । विवाहं कारयामास सौभद्रस्य महात्मनः ॥ 34॥ तस्मै सप्त सहस्राणि हयानां वातरंहसाम् । द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा ॥ 35॥ कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः । ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥ 36॥ गोसहस्राणि रत्नानि वस्त्राणि विविधानि च । भूषणानि च मुख्यानि यानानि शयनानि च ॥ 37॥ तन्महोत्सवसङ्काशं हृष्टपुष्टजनावृतम् । नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ 38॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details