%@@1 % File name : mbh06.itx %-------------------------------------------- % Text title : 6 mahAbhArate bhIShmaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 6 Mahabharata - Bhishmaparva ..}## \itxtitle{.. 6 mahAbhArate bhIShmaparvam ..}##\endtitles ## जम्बूखण्डविनिर्माणपर्व 1 \medskip जनमेजय उवाच॥ कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः । पार्थिवाश्च महाभागा नानादेशसमागताः ॥ 1॥ वैशम्पायन उवाच॥ यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः । कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥ 2॥ अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः । कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥ 3॥ वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः । आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥ 4॥ अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् । प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥ 5॥ समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः । कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥ 6॥ शून्येव पृथिवी सर्वा बालवृद्धावशेषिता । निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥ 7॥ यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् । तावदेव समावृत्तं बलं पार्थिवसत्तम ॥ 8॥ एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् । पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ 9॥ तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ । आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ 10॥ सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः । एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ 11॥ अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च । योजयामास कौरव्यो युद्धकाल उपस्थिते ॥ 12॥ दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः । सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥ 13॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥ 14॥ दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः । दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥ 15॥ ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः । बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ 16॥ ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ । दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ 17॥ पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः । श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥ 18॥ यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः । त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥ 19॥ उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन । अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ 20॥ ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् । व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥ 21॥ वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः । विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥ 22॥ उभे सेने तदा राजन्युद्धाय मुदिते भृशम् । कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ 23॥ तयोस्तु सेनयोरासीदद्भुतः स समागमः । युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥ 24॥ शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता । तेन सेनासमूहेन समानीतेन कौरवैः ॥ 25॥ ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः । धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥ 26॥ निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् । यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥ 27॥ वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् । निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन ॥ 28॥ रथी च रथिना योध्यो गजेन गजधूर्गतः । अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥ 29॥ यथायोगं यथावीर्यं यथोत्साहं यथावयः । समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥ 30॥ परेण सह संयुक्तः प्रमत्तो विमुखस्तथा । क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन ॥ 31॥ न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु । न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ॥ 32॥ एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः । विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ 33॥ निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः । हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥ 34॥ \hrule \medskip 2 \medskip वैशम्पायन उवाच॥ ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः । सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ 1॥ भविष्यति रणे घोरे भरतानां पितामहः । प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥ 2॥ वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् । शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ 3॥ व्यास उवाच॥ राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः । ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् ॥ 4॥ तेषु कालपरीतेषु विनश्यत्सु च भारत । कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥ 5॥ यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते । चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥ 6॥ धृतराष्ट्र उवाच॥ न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम । युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥ 7॥ वैशम्पायन उवाच॥ तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति । वराणामीश्वरो दाता सञ्जयाय वरं ददौ ॥ 8॥ व्यास उवाच॥ एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति । एतस्य सर्वं सङ्ग्रामे नपरोक्षं भविष्यति ॥ 9॥ चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः । कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ 10॥ प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा । मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ॥ 11॥ नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः । गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥ 12॥ अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ । पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ 13॥ दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि । न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ 14॥ वैशम्पायन उवाच॥ एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः । पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥ 15॥ इह युद्धे महाराज भविष्यति महान्क्षयः । यथेमानि निमित्तानि भयायाद्योपलक्षये ॥ 16॥ श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः । सम्पतन्ति वनान्तेषु समवायांश्च कुर्वते ॥ 17॥ अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः । क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥ 18॥ खटाखटेति वाशन्तो भैरवं भयवेदिनः । कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥ 19॥ उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत । उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ 20॥ श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः । त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥ 21॥ ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् । अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥ 22॥ अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् । चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥ 23॥ स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः । राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ 24॥ अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः । प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ 25॥ देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च । वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥ 26॥ अनाहता दुन्दुभयः प्रणदन्ति विशां पते । अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ 27॥ कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा । सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ 28॥ गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः । अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥ 29॥ उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते । आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥ 30॥ या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता । अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ 31॥ रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः । व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ 32॥ अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् । वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥ 33॥ \hrule \medskip 3 \medskip व्यास उवाच॥ खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः । अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः ॥ 1॥ गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् । क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् ॥ 2॥ त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः । द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥ 3॥ जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः । त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥ 4॥ तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् । वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव ॥ 5॥ गोवत्सं वडवा सूते श्वा सृगालं महीपते । क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः ॥ 6॥ स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः । ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ॥ 7॥ पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि । नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥ 8॥ प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः । अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥ 9॥ उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ॥ 9॥ पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च । विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ॥ 10॥ अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् । श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ॥ 11॥ अभावं हि विशेषेण कुरूणां प्रतिपश्यति । धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ॥ 12॥ सेनयोरशिवं घोरं करिष्यति महाग्रहः । मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ॥ 13॥ भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते । शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते ॥ 14॥ उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ॥ 14॥ श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः । ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥ 15॥ ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते । चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ॥ 16॥ वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः । ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥ 17॥ सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी । पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः ॥ 18॥ प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् । ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ 19॥ निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् । व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् ॥ 20॥ अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च । कवचानां ध्वजानां च भविष्यति महान्क्षयः ॥ 21॥ दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः । अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् ॥ 22॥ एकपक्षाक्षिचरणः शकुनिः खचरो निशि । रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः ॥ 23॥ ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ । सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥ 24॥ संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ । विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ 25॥ कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् । वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ॥ 26॥ त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते । बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् ॥ 27॥ चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् । इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥ 28॥ चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् । अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः ॥ 29॥ रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः । उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥ 30॥ मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् । अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ॥ 31॥ प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः । फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव ॥ 32॥ पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ॥ 32॥ अद्य चैव निशां व्युष्टामुदये भानुराहतः । ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ॥ 33॥ आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः । भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ 34॥ कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः । सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥ 35॥ महाभूता भूमिकम्पे चतुरः सागरान्पृथक् । वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः ॥ 36॥ वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः । पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ॥ 37॥ पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः । वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः ॥ 38॥ स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥ 38॥ धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः । मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ॥ 39॥ प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि । गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ॥ 40॥ पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च । निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥ 41॥ ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः । रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ॥ 42॥ एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् । यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥ 43॥ वैशम्पायन उवाच॥ पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् । दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः ॥ 44॥ क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे । वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥ 45॥ इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् । प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥ 46॥ \hrule \medskip 4 \medskip वैशम्पायन उवाच॥ एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम । पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ॥ 1॥ पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः । असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् ॥ 2॥ सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् । ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा ॥ 3॥ धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे । क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥ 4॥ कालोऽयं पुत्ररूपेण तव जातो विशां पते । न वधः पूज्यते वेदे हितं नैतत्कथञ्चन ॥ 5॥ हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् । कालेनोत्पथगन्तासि शक्ये सति यथापथि ॥ 6॥ कुलस्यास्य विनाशाय तथैव च महीक्षिताम् । अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ॥ 7॥ लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् । किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् ॥ 8॥ यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि । लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥ 9॥ एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः । आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ॥ 10॥ धृतराष्ट्र उवाच॥ यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत् । स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि ॥ 11॥ प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः । न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम् ॥ 12॥ त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः । कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ॥ 13॥ व्यास उवाच॥ वैचित्रवीर्य नृपते यत्ते मनसि वर्तते । अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् ॥ 14॥ धृतराष्ट्र उवाच॥ यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् । तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ॥ 15॥ व्यास उवाच॥ प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः । पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ॥ 16॥ गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र । विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः ॥ 17॥ इष्टा वाचः पृष्ठतो वायसानां; सम्प्रस्थितानां च गमिष्यतां च । ये पृष्ठतस्ते त्वरयन्ति rAja;nye त्वग्रतस्ते प्रतिषेधयन्ति ॥ 18॥ कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र । प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः ॥ 19॥ अलङ्कारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम् । भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून् ॥ 20॥ हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत । न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् ॥ 21॥ इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः । पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते ॥ 22॥ शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः । सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः ॥ 23॥ अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च । अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ॥ 24॥ एतानि जयमानानां लक्षणानि विशां पते । भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥ 25॥ अल्पायां वा महत्यां वा सेनायामिति निश्चितम् । हर्षो योधगणस्यैकं जयलक्षणमुच्यते ॥ 26॥ एको दीर्णो दारयति सेनां सुमहतीमपि । तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ॥ 27॥ दुर्निवारतमा चैव प्रभग्ना महती चमूः । अपामिव महावेगस्त्रस्ता मृगगणा इव ॥ 28॥ नैव शक्या समाधातुं संनिपाते महाचमूः । दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि ॥ 29॥ भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते ॥ 29॥ प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः । नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥ 30॥ सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः । उपायपूर्वं मेधावी यतेत सततोत्थितः ॥ 31॥ उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् । जघन्य एष विजयो यो युद्धेन विशां पते ॥ 32॥ महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ॥ 32॥ परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः । पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् ॥ 33॥ अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः ॥ 33॥ न वैनतेयो गरुडः प्रशंसति महाजनम् । दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत ॥ 34॥ न बाहुल्येन सेनाया जयो भवति भारत । अध्रुवो हि जयो नाम दैवं चात्र परायणम् ॥ 35॥ जयन्तो ह्यपि सङ्ग्रामे क्षयवन्तो भवन्त्युत ॥ 35॥ \hrule \medskip 5 \medskip वैशम्पायन उवाच॥ एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते । धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥ 1॥ स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः । सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ॥ 2॥ सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः । अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि ॥ 3॥ पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः । न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् ॥ 4॥ भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् । मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ॥ 5॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च । कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥ 6॥ देशानां च परीमाणं नगराणां च सञ्जय । श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥ 7॥ दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा । प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥ 8॥ सञ्जय उवाच॥ यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् । शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥ 9॥ द्विविधानीह भूतानि त्रसानि स्थावराणि च । त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥ 10॥ त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः । जरायुजानां प्रवरा मानवाः पशवश्च ये ॥ 11॥ नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश । अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ॥ 12॥ सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा । ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥ 13॥ गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः । एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ 14॥ एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश । वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ 15॥ ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् । सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् ॥ 16॥ उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ 17॥ एषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता ॥ 18॥ य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति ॥ 19॥ भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति । भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् ॥ 20॥ यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् । तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥ 21॥ \hrule \medskip 6 \medskip धृतराष्ट्र उवाच॥ नदीनां पर्वतानां च नामधेयानि सञ्जय । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ 1॥ प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः । निखिलेन समाचक्ष्व काननानि च सञ्जय ॥ 2॥ सञ्जय उवाच॥ पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् । जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः ॥ 3॥ भूमिरापस्तथा वायुरग्निराकाशमेव च । गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ 4॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥ 5॥ चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ॥ 6॥ शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ॥ 6॥ एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु । वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः ॥ 7॥ अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा । यदा तु विषमीभावमाविशन्ति परस्परम् ॥ 8॥ तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ 8॥ आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः । सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ॥ 9॥ तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ 10॥ अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् । प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ 11॥ सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन । परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥ 12॥ नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः । पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ 13॥ वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् । लावणेन समुद्रेण समन्तात्परिवारितः ॥ 14॥ यथा च पुरुषः पश्येदादर्शे मुखमात्मनः । एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥ 15॥ द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् । सर्वौषधिसमावापैः सर्वतः परिबृंहितः ॥ 16॥ आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते ॥ 16॥ \hrule \medskip 7 \medskip धृतराष्ट्र उवाच॥ उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय । यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ॥ 1॥ तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ 1॥ वैशम्पायन उवाच॥ एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत् । प्रागायता महाराज षडेते रत्नपर्वताः ॥ 2॥ अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ 2॥ हिमवान्हेमकूटश्च निषधश्च नगोत्तमः । नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ॥ 3॥ सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ॥ 3॥ एते वै पर्वता राजन्सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो योजनानि सहस्रशः ॥ 4॥ तत्र पुण्या जनपदास्तानि वर्षाणि भारत । वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥ 5॥ इदं तु भारतं वर्षं ततो हैमवतं परम् । हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ 6॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । प्रागायतो महाराज माल्यवान्नाम पर्वतः ॥ 7॥ ततः परं माल्यवतः पर्वतो गन्धमादनः । परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ॥ 8॥ आदित्यतरुणाभासो विधूम इव पावकः । योजनानां सहस्राणि षोडशाधः किल स्मृतः ॥ 9॥ उच्चैश्च चतुराशीतिर्योजनानां महीपते । ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ॥ 10॥ तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो । भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ॥ 11॥ उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ 11॥ विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल । स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ॥ 12॥ मेरुरुत्तममध्यानामधमानां च पक्षिणाम् । अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ 13॥ तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः । चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥ 14॥ स पर्वतो महाराज दिव्यपुष्पफलान्वितः । भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ॥ 15॥ तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः । अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ॥ 16॥ तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः । समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ 17॥ तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः । अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ॥ 18॥ सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः । तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ 19॥ तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते । तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ॥ 20॥ तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते । ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ 21॥ पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् । कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ 22॥ तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः । उमासहायो भगवान्रमते भूतभावनः ॥ 23॥ कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् । त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ 24॥ तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः । पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥ 25॥ तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर । त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ॥ 26॥ पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा । पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ॥ 27॥ तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ॥ 27॥ तां धारयामास पुरा दुर्धरां पर्वतैरपि । शतं वर्षसहस्राणां शिरसा वै महेश्वरः ॥ 28॥ मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते । जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ॥ 29॥ आयुर्दश सहस्राणि वर्षाणां तत्र भारत । सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ॥ 30॥ अनामया वीतशोका नित्यं मुदितमानसाः । जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ॥ 31॥ गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः । संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ॥ 32॥ गन्धमादनपादेषु परेष्वपरगण्डिकाः । एकादश सहस्राणि वर्षाणां परमायुषः ॥ 33॥ तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ॥ 34॥ नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् । वर्षमैरावतं नाम ततः शृङ्गवतः परम् ॥ 35॥ धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे । इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ॥ 36॥ उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः । आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥ 37॥ समन्वितानि भूतानि तेषु वर्षेषु भारत । एवमेषा महाराज पर्वतैः पृथिवी चिता ॥ 38॥ हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥ 39॥ अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति । हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ 40॥ तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् । रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ 41॥ दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥ 41॥ यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः । तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ॥ 42॥ सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः । उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ॥ 43॥ नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ 43॥ तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता । ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥ 44॥ वस्वोकसारा नलिनी पावना च सरस्वती । जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥ 45॥ अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः । उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 46॥ दृश्यादृश्या च भवति तत्र तत्र सरस्वती । एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ 47॥ रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः । सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ॥ 48॥ देवासुराणां च गृहं श्वेतः पर्वत उच्यते । गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ॥ 49॥ शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः ॥ 49॥ इत्येतानि महाराज सप्त वर्षाणि भागशः । भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ 50॥ तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी । अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ॥ 51॥ यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् । पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ॥ 52॥ कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ॥ 52॥ ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः । एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ 53॥ \hrule \medskip 8 \medskip धृतराष्ट्र उवाच॥ मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय । निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ 1॥ सञ्जय उवाच॥ दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे । उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ 2॥ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ 3॥ सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ 4॥ ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ 5॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥ 6॥ देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः । तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥ 7॥ मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः । तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥ 8॥ मिथुनं जायमानं वै समं तच्च प्रवर्धते । तुल्यरूपगुणोपेतं समवेषं तथैव च ॥ 9॥ एकैकमनुरक्तं च चक्रवाकसमं विभो ॥ 9॥ निरामया वीतशोका नित्यं मुदितमानसाः । दश वर्षसहस्राणि दश वर्षशतानि च ॥ 10॥ जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ 10॥ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥ 11॥ उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः । मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ 12॥ तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते । भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ 13॥ कालाम्रश्च महाराज नित्यपुष्पफलः शुभः । द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ॥ 14॥ तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः । स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ 15॥ चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥ 16॥ दश वर्षसहस्राणि तत्रायुर्भरतर्षभ । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ 17॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ 18॥ सर्वकामफलः पुण्यः सिद्धचारणसेवितः । तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ 19॥ योजनानां सहस्रं च शतं च भरतर्षभ । उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥ 20॥ अरत्नीनां सहस्रं च शतानि दश पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ 21॥ पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥ 22॥ तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप । मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ॥ 23॥ पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप । तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ 24॥ तत्र जाम्बूनदं नाम कनकं देवभूषणम् । तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥ 25॥ तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् । नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥ 26॥ तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका । योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥ 27॥ महारजतसङ्काशा जायन्ते तत्र मानवाः । ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥ 28॥ तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः । रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥ 29॥ षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च । अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ 30॥ षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च । आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ 31॥ \hrule \medskip 9 \medskip धृतराष्ट्र उवाच॥ वर्षाणां चैव नामानि पर्वतानां च सञ्जय । आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ 1॥ सञ्जय उवाच॥ दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ 2॥ शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः । रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः ॥ 3॥ दश वर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ 4॥ दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च । वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ॥ 5॥ यक्षानुगा महाराज धनिनः प्रियदर्शनाः । महाबलास्तत्र सदा राजन्मुदितमानसाः ॥ 6॥ एकादश सहस्राणि वर्षाणां ते जनाधिप । आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ 7॥ शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप । एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ॥ 8॥ सर्वरत्नमयं चैकं भवनैरुपशोभितम् । तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ॥ 9॥ उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप । वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ 10॥ न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः । चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ 11॥ पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ 12॥ अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ 13॥ त्रयोदश सहस्राणि वर्षाणां ते जनाधिप । आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम ॥ 14॥ क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकात्मके ॥ 15॥ अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् । अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् ॥ 16॥ स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ । सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः ॥ 17॥ पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव । स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ 18॥ वैशम्पायन उवाच॥ एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः । ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥ 19॥ स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः । असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ॥ 20॥ सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ॥ 20॥ नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् । देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ॥ 21॥ \hrule \medskip 10 \medskip धृतराष्ट्र उवाच॥ यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् । यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ॥ 1॥ यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः । एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 2॥ सञ्जय उवाच॥ न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम । गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ 3॥ अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः । ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ 4॥ अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् । प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ 5॥ पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः । ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ 6॥ तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च । ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ 7॥ अन्येषां च महाराज क्षत्रियाणां बलीयसाम् । सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥ 8॥ तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम । शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥ 9॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ 10॥ तेषां सहस्रशो राजन्पर्वतास्तु समीपतः । अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ 11॥ अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः । आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ 12॥ नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् । गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ 13॥ शतद्रुं चन्द्रभागां च यमुनां च महानदीम् । दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ 14॥ नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् । इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ 15॥ वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् । करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ॥ 16॥ गोमतीं धूतपापां च वन्दनां च महानदीम् । कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥ 17॥ रथस्थां शतकुम्भां च सरयूं च नरेश्वर । चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ 18॥ शतावरीं पयोष्णीं च परां भैमरथीं तथा । कावेरीं चुलुकां चापि वापीं शतबलामपि ॥ 19॥ निचीरां महितां चापि सुप्रयोगां नराधिप । पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥ 20॥ पूर्वाभिरामां वीरां च भीमामोघवतीं तथा । पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ॥ 21॥ पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् । पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥ 22॥ धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव । सदानीरामधृष्यां च कुशधारां महानदीम् ॥ 23॥ शशिकान्तां शिवां चैव तथा वीरवतीमपि । वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥ 24॥ हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् । रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ 25॥ उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् । वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥ 26॥ विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि । शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥ 27॥ शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् । कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ॥ 28॥ दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् । चरक्षां महिरोहीं च तथा जम्बुनदीमपि ॥ 29॥ सुनसां तमसां दासीं त्रसामन्यां वराणसीम् । लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥ 30॥ मानवीं वृषभां चैव महानद्यो जनाधिप । सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥ 31॥ ब्रह्माणीं च महागौरीं दुर्गामपि च भारत । चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ॥ 32॥ मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् । शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ॥ 33॥ लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् । कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ॥ 34॥ सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष । विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ॥ 35॥ तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः । इत्येताः सरितो राजन्समाख्याता यथास्मृति ॥ 36॥ अत ऊर्ध्वं जनपदान्निबोध गदतो मम । तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥ 37॥ शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च । मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥ 38॥ चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः । उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥ 39॥ पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः । सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ॥ 40॥ जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत । कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ॥ 41॥ गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः । अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥ 42॥ आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् । वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ॥ 43॥ विदेहका मागधाश्च सुह्माश्च विजयास्तथा । अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ॥ 44॥ मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः । वाहीका वाटधानाश्च आभीराः कालतोयकाः ॥ 45॥ अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः । अटवीशबराश्चैव मरुभौमाश्च मारिष ॥ 46॥ उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा । कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥ 47॥ अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च । बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥ 48॥ मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप । पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥ 49॥ शका निषादा निषधास्तथैवानर्तनैरृताः । दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥ 50॥ तीरग्राहास्तरतोया राजिका रस्यकागणाः । तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ॥ 51॥ काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा । अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ॥ 52॥ दर्वीकाः सकचा दर्वा वातजामरथोरगाः । बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥ 53॥ वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा । वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥ 54॥ कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः । किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ॥ 55॥ ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष । अथापरे जनपदा दक्षिणा भरतर्षभ ॥ 56॥ द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः । उन्नत्यका माहिषका विकल्पा मूषकास्तथा ॥ 57॥ कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः । कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥ 58॥ समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः । ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः ॥ 59॥ त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा । तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥ 60॥ मालका मल्लकाश्चैव तथैवापरवर्तकाः । कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥ 61॥ मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः । आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ॥ 62॥ हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः । उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ॥ 63॥ यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः । सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥ 64॥ तथैव मरधाश्चीनास्तथैव दशमालिकाः । क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ 65॥ शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह । खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥ 66॥ आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः । औपकाश्च कलिङ्गाश्च किरातानां च जातयः ॥ 67॥ तामरा हंसमार्गाश्च तथैव करभञ्जकाः । उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो ॥ 68॥ यथागुणबलं चापि त्रिवर्गस्य महाफलम् । दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥ 69॥ तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः । ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ॥ 70॥ देवमानुषकायानां कामं भूमिः परायणम् । अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥ 71॥ राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् । न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥ 72॥ तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः । साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥ 73॥ पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव । भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ॥ 74॥ \hrule \medskip 11 \medskip धृतराष्ट्र उवाच॥ भारतस्यास्य वर्षस्य तथा हैमवतस्य च । प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ॥ 1॥ अनागतमतिक्रान्तं वर्तमानं च सञ्जय । आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥ 2॥ सञ्जय उवाच॥ चत्वारि भारते वर्षे युगानि भरतर्षभ । कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ॥ 3॥ पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो । सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ॥ 4॥ चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम । आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम ॥ 5॥ तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप । द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति ॥ 6॥ न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥ 7॥ महाबला महासत्त्वाः प्रजागुणसमन्विताः । अजायन्त कृते राजन्मुनयः सुतपोधनाः ॥ 8॥ महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः । जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः ॥ 9॥ आयुष्मन्तो महावीरा धनुर्धरवरा युधि । जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ॥ 10॥ सर्ववर्णा महाराज जायन्ते द्वापरे सति । महोत्साहा महावीर्याः परस्परवधैषिणः ॥ 11॥ तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप । लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ॥ 12॥ ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च । पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ॥ 13॥ सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप । गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ 14॥ \hrule \medskip भूमिपर्व 12 \medskip धृतराष्ट्र उवाच॥ जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय । विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥ 1॥ समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन । शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥ 2॥ शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च । ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ 3॥ सञ्जय उवाच॥ राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् । सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥ 4॥ अष्टादश सहस्राणि योजनानां विशां पते । षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ 5॥ लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ 6॥ नैकधातुविचित्रैश्च पर्वतैरुपशोभितः । सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ॥ 7॥ शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव । शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥ 8॥ जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप । विष्कम्भेण महाराज सागरोऽपि विभागशः ॥ 9॥ क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः ॥ 9॥ तत्र पुण्या जनपदा न तत्र म्रियते जनः । कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ 10॥ शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ । उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥ 11॥ धृतराष्ट्र उवाच॥ शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय । उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥ 12॥ सञ्जय उवाच॥ तथैव पर्वता राजन्सप्तात्र मणिभूषिताः । रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ 13॥ अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ 13॥ देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते । प्रागायतो महाराज मलयो नाम पर्वतः ॥ 14॥ यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥ 14॥ ततः परेण कौरव्य जलधारो महागिरिः । यत्र नित्यमुपादत्ते वासवः परमं जलम् ॥ 15॥ यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥ 15॥ उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः । रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ 16॥ उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः । यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ 17॥ धृतराष्ट्र उवाच॥ सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया । प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ॥ 18॥ सञ्जय उवाच॥ सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन । गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥ 19॥ श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत । आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥ 20॥ ततः परं कौरवेन्द्र दुर्गशैलो महोदयः । केसरी केसरयुतो यतो वातः प्रवायति ॥ 21॥ तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः । वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः ॥ 22॥ महामेरुर्महाकाशो जलदः कुमुदोत्तरः । जलधारात्परो राजन्सुकुमार इति स्मृतः ॥ 23॥ रैवतस्य तु कौमारः श्यामस्य तु मणीचकः । केसरस्याथ मोदाकी परेण तु महापुमान् ॥ 24॥ परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च । जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥ 25॥ शाको नाम महाराज तस्य द्वीपस्य मध्यगः । तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ॥ 26॥ तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च । धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ 27॥ वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते । दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ 28॥ प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः । नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥ 29॥ सुकुमारी कुमारी च सीता कावेरका तथा । महानदी च कौरव्य तथा मणिजला नदी ॥ 30॥ इक्षुवर्धनिका चैव तथा भरतसत्तम ॥ 30॥ ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह । सहस्राणां शतान्येव यतो वर्षति वासवः ॥ 31॥ न तासां नामधेयानि परिमाणं तथैव च । शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ॥ 32॥ तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः । मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥ 33॥ मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप । मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥ 34॥ मानसेषु महाराज वैश्याः कर्मोपजीविनः । सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ॥ 35॥ शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥ 35॥ न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः । स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ॥ 36॥ एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् । एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ॥ 37॥ \hrule \medskip 13 \medskip सञ्जय उवाच॥ उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा । यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ॥ 1॥ घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः । सुरोदः सागरश्चैव तथान्यो घर्मसागरः ॥ 2॥ परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप । सर्वतश्च महाराज पर्वतैः परिवारिताः ॥ 3॥ गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् । पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ॥ 4॥ तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ॥ 5॥ कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह । सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ॥ 6॥ क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः । सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ 7॥ गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् । यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ 8॥ मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ॥ 8॥ कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः । सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ॥ 9॥ द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः । चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ 10॥ षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः । तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ॥ 11॥ औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् । तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ॥ 12॥ धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् । सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ॥ 13॥ एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर । विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥ 14॥ न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप । गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ॥ 15॥ अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर । यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ॥ 16॥ क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः । क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ 17॥ अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः । मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ॥ 18॥ गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः । परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ॥ 19॥ देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु । क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ 20॥ मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह । उष्णात्परः प्रावरकः प्रावरादन्धकारकः ॥ 21॥ अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः । मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥ 22॥ सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप । एते देशा महाराज देवगन्धर्वसेविताः ॥ 23॥ पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् । तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ॥ 24॥ तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः । वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ॥ 25॥ जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत । द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ॥ 26॥ विप्राणां ब्रह्मचर्येण सत्येन च दमेन च । आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ॥ 27॥ एको जनपदो राजन्द्वीपेष्वेतेषु भारत । उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ 28॥ ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥ 29॥ स राजा स शिवो राजन्स पिता स पितामहः । गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥ 30॥ भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् । सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ॥ 31॥ ततः परं समा नाम दृश्यते लोकसंस्थितिः । चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ 32॥ तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः । दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ 33॥ सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ॥ 33॥ तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे । असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ॥ 34॥ तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च । असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः ॥ 35॥ पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः । ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ॥ 36॥ श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः । आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥ 37॥ धृतराष्ट्र उवाच॥ परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः । दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥ 38॥ सञ्जय उवाच॥ उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः । स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ॥ 39॥ परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः । योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ 40॥ परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ । षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ 41॥ चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः । विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ 42॥ एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ॥ 42॥ सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन । विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ॥ 43॥ अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ । श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः ॥ 44॥ एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ॥ 44॥ स राहुश्छादयत्येतौ यथाकालं महत्तया । चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः ॥ 45॥ इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा । सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ॥ 46॥ यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् । तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ॥ 47॥ श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् । श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ॥ 48॥ आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ॥ 48॥ यः शृणोति महीपाल पर्वणीदं यतव्रतः । प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ 49॥ इदं तु भारतं वर्षं यत्र वर्तामहे वयम् । पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ॥ 50॥ \hrule \medskip भगवद्गीतापर्व 14 \medskip वैशम्पायन उवाच॥ अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः । प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ 1॥ ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः । आचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥ 2॥ सञ्जयोऽहं महाराज नमस्ते भरतर्षभ । हतो भीष्मः शान्तनवो भरतानां पितामहः ॥ 3॥ ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् । शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥ 4॥ यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् । स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना ॥ 5॥ यः सर्वान्पृथिवीपालान्समवेतान्महामृधे । जिगायैकरथेनैव काशिपुर्यां महारथः ॥ 6॥ जामदग्न्यं रणे राममायोध्य वसुसम्भवः । न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ 7॥ महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव । समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥ 8॥ शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः । नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ 9॥ पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे । प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥ 10॥ परिरक्ष्य स सेनां ते दशरात्रमनीकहा । जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 11॥ यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः । जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 12॥ स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः । तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ 13॥ \hrule \medskip 15 \medskip धृतराष्ट्र उवाच॥ कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना । कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥ 1॥ कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय । बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ 2॥ तस्मिन्हते महासत्त्वे महेष्वासे महाबले । महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ॥ 3॥ आर्तिः परा माविशति यतः शंससि मे हतम् । कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ॥ 4॥ के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः । केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय ॥ 5॥ के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् । रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ 6॥ यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा । सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ 7॥ अकरोद्दुष्करं कर्म रणे कौरवशासनात् ॥ 7॥ ग्रसमानमनीकानि य एनं पर्यवारयन् । कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ॥ 8॥ कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ 8॥ निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् । चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥ 9॥ अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् । पातयामास कौन्तेयः कथं तमजितं युधि ॥ 10॥ उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे । परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ॥ 11॥ पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे । कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ॥ 12॥ परिकृष्य स सेनां मे दशरात्रमनीकहा । जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 13॥ यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् । जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 14॥ स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः । मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ॥ 15॥ कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी । प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ 16॥ कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः । कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥ 17॥ कृपे संनिहिते तत्र भरद्वाजात्मजे तथा । भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ 18॥ कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना । भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ॥ 19॥ यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् । अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥ 20॥ तं हतं समरे भीष्मं महारथबलोचितम् । सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ 21॥ मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् । दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥ 22॥ यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः । कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् ॥ 23॥ मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् । धनुर्ह्वादमहाशब्दो महामेघ इवोन्नतः ॥ 24॥ यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् । निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ॥ 25॥ इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् । कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ॥ 26॥ गदासिमकरावर्तं हयग्राहं गजाकुलम् ॥ 26॥ हयान्गजान्पदातांश्च रथांश्च तरसा बहून् । निमज्जयन्तं समरे परवीरापहारिणम् ॥ 27॥ विदह्यमानं कोपेन तेजसा च परन्तपम् । वेलेव मकरावासं के वीराः पर्यवारयन् ॥ 28॥ भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा । दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ॥ 29॥ केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः । पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ॥ 30॥ के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके । केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ॥ 31॥ वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् । समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ 32॥ पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् । समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥ 33॥ रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते । दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ 34॥ सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः । कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥ 35॥ यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः । तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥ 36॥ यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः । न पाण्डवानगणयत्कथं स निहतः परैः ॥ 37॥ यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः । काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ॥ 38॥ यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे । शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ॥ 39॥ प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् । वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् ॥ 40॥ सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् । हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् ॥ 41॥ धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः । यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 42॥ जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः । अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥ 43॥ तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् । हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ॥ 44॥ असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः । जामदग्न्यस्तथा रामः परवीरनिघातिना ॥ 45॥ तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् । तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ॥ 46॥ यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् । परमास्त्रविदं वीरं जघान भरतर्षभम् ॥ 47॥ के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि । शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ॥ 48॥ योषेव हतवीरा मे सेना पुत्रस्य सञ्जय । अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥ 49॥ पौरुषं सर्वलोकस्य परं यस्य महाहवे । परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ 50॥ जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय । घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥ 51॥ अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः । भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ 52॥ अद्रिसारमयं नूनं सुदृढं हृदयं मम । यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 53॥ यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे । अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 54॥ न चास्त्रेण न शौर्येण तपसा मेधया न च । न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ 55॥ कालो नूनं महावीर्यः सर्वलोकदुरत्ययः । यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥ 56॥ पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् । आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् ॥ 57॥ यदादित्यमिवापश्यत्पतितं भुवि सञ्जय । दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत ॥ 58॥ नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् । शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ 59॥ दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः । यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 60॥ वयं वा राज्यमिच्छामो घातयित्वा पितामहम् । क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ 61॥ एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥ 62॥ अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् । कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् ॥ 63॥ कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः । कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥ 64॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ 65॥ यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् । शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ॥ 66॥ प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् । प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ॥ 67॥ केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः । अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय ॥ 68॥ न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् । पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ॥ 69॥ आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् । त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥ 70॥ महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् । दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ 71॥ श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् । तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥ 72॥ सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम् । अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥ 73॥ यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता । तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ 74॥ यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः । क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ॥ 75॥ \hrule \medskip 16 \medskip सञ्जय उवाच॥ त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि । न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥ 1॥ य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः । एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ 2॥ महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् । स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 3॥ निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया । अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥ 4॥ हयानां च गजानां च शूराणां चामितौजसाम् । प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ 5॥ शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः । दिष्टमेतत्पुरा नूनमेवम्भावि नराधिप ॥ 6॥ नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते । यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥ 7॥ दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च । परचित्तस्य विज्ञानमतीतानागतस्य च ॥ 8॥ व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा । शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ 9॥ शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् । भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥ 10॥ तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः । दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ 11॥ दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः । अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ 12॥ अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ 13॥ नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् । हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ 14॥ अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् । श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥ 15॥ तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः । शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ 16॥ तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः । सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥ 17॥ अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् । मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ 18॥ वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् । गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥ 19॥ संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः । यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ 20॥ ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् । क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥ 21॥ शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत । हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥ 22॥ गजानां बृंहतां चैव योधानां चाभिगर्जताम् । क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ 23॥ उदतिष्ठन्महाराज सर्वं युक्तमशेषतः । सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ॥ 24॥ तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥ 24॥ तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः । विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥ 25॥ रथानीकान्यदृश्यन्त नगराणीव भूरिशः । अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥ 26॥ धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः । योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥ 27॥ गजा रथाः पदाताश्च तुरगाश्च विशां पते । व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥ 28॥ ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः । स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥ 29॥ काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः । अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥ 30॥ महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव । संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥ 31॥ उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः । ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥ 32॥ शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः । विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥ 33॥ श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः । बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥ 34॥ दशैते पुरुषव्याघ्राः शूराः परिघबाहवः । अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥ 35॥ एते चान्ये च बहवो दुर्योधनवशानुगाः । राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ॥ 36॥ संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः । बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥ 37॥ सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः । समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥ 38॥ एकादशी धार्तराष्ट्री कौरवाणां महाचमूः । अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ॥ 39॥ श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् । अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ 40॥ हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् । श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ 41॥ दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः । सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥ 42॥ जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा । धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥ 43॥ एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत । पाण्डवानां तथा सप्त महापुरुषपालिताः ॥ 44॥ उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ । युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥ 45॥ नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः । अनीकानां समेतानां समवायस्तथाविधः ॥ 46॥ \hrule \medskip 17 \medskip सञ्जय उवाच॥ यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् । तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥ 1॥ मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत । दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः ॥ 2॥ द्विधाभूत इवादित्य उदये प्रत्यदृश्यत । ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥ 3॥ ववाशिरे च दीप्तायां दिशि गोमायुवायसाः । लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥ 4॥ अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥ 5॥ जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ । युयुधाते तवार्थाय यथा स समयः कृतः ॥ 6॥ सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव । समानीय महीपालानिदं वचनमब्रवीत् ॥ 7॥ इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् । गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥ 8॥ एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः । सम्भावयत चात्मानमव्यग्रमनसो युधि ॥ 9॥ नाभागो हि ययातिश्च मान्धाता नहुषो नृगः । संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥ 10॥ अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे । यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥ 11॥ एवमुक्ता महीपाला भीष्मेण भरतर्षभ । निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥ 12॥ स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः । न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥ 13॥ अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः । निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥ 14॥ श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः । तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥ 15॥ भेरीपणवशब्दैश्च पटहानां च निस्वनैः । रथनेमिनिनादैश्च बभूवाकुलिता मही ॥ 16॥ काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः । भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥ 17॥ तालेन महता भीष्मः पञ्चतारेण केतुना । विमलादित्यसङ्काशस्तस्थौ कुरुचमूपतिः ॥ 18॥ ये त्वदीया महेष्वासा राजानो भरतर्षभ । अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ॥ 19॥ स तु गोवासनः शैब्यः सहितः सर्वराजभिः । ययौ मातङ्गराजेन राजार्हेण पताकिना ॥ 20॥ पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥ 20॥ अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः । श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥ 21॥ शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः । एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ॥ 22॥ स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥ 22॥ तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् । भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ॥ 23॥ जाम्बूनदमयी वेदिः कमण्डलुविभूषिता । केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥ 24॥ अनेकशतसाहस्रमनीकमनुकर्षतः । महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥ 25॥ तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः । क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥ 26॥ स्यन्दनेन महार्हेण केतुना वृषभेण च । प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥ 27॥ तदङ्गपतिना गुप्तं कृपेण च महात्मना । शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ॥ 28॥ अनीकप्रमुखे तिष्ठन्वराहेण महायशाः । शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥ 29॥ शतं रथसहस्राणां तस्यासन्वशवर्तिनः । अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥ 30॥ तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् । अनन्तरथनागाश्वमशोभत महद्बलम् ॥ 31॥ षष्ट्या रथसहस्रैस्तु नागानामयुतेन च । पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥ 32॥ तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः । यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥ 33॥ शुशुभे केतुमुख्येन पादपेन कलिङ्गपः । श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥ 34॥ केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् । आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥ 35॥ तेजसा दीप्यमानस्तु वारणोत्तममास्थितः । भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥ 36॥ गजस्कन्धगतावास्तां भगदत्तेन संमितौ । विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥ 37॥ स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् । वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥ 38॥ द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च । तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥ 39॥ \hrule \medskip 18 \medskip सञ्जय उवाच॥ ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः । अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥ 1॥ शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः । रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा ॥ 2॥ हयानां हेषमाणानां योधानां तत्र गर्जताम् । क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ॥ 3॥ पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च । समकम्पन्त सैन्यानि परस्परसमागमे ॥ 4॥ तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥ 5॥ ध्वजा बहुविधाकारास्तावकानां नराधिप । काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ 6॥ स्वेषां चैव परेषां च समदृश्यन्त भारत । महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ 7॥ काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः । संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ॥ 8॥ उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः । ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ॥ 9॥ पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप । दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ 10॥ विविंशतिश्चित्रसेनो विकर्णश्च महारथः । सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ 11॥ रथा विंशतिसाहस्रास्तथैषामनुयायिनः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 12॥ शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा । सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥ 13॥ द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः । महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥ 14॥ अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् । मागधो येन नृपतिस्तद्रथानीकमन्वयात् ॥ 15॥ रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् । अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ॥ 16॥ पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः । अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ 17॥ अक्षौहिण्यो दशैका च तव पुत्रस्य भारत । अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ॥ 18॥ \hrule \medskip 19 \medskip धृतराष्ट्र उवाच॥ अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः । कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ 1॥ यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् । कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः ॥ 2॥ सञ्जय उवाच॥ धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः । अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ॥ 3॥ महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः । संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥ 4॥ सूचीमुखमनीकं स्यादल्पानां बहुभिः सह । अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ 5॥ एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव । तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः ॥ 6॥ एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् । अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ 7॥ यः स वात इवोद्धूतः समरे दुःसहः परैः । स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ॥ 8॥ तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः । अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः ॥ 9॥ यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः । निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव ॥ 10॥ तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् । भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः ॥ 11॥ न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम् । द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ 12॥ भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् । चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ 13॥ केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् । एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ॥ 14॥ धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् । ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष ॥ 15॥ अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ 15॥ एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः । व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा ॥ 16॥ सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः । गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ 17॥ भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः । नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ॥ 18॥ समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः । भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ 19॥ चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती । द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥ 20॥ धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः । सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ॥ 21॥ शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः । यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ 22॥ पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः । चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ॥ 23॥ राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः । बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ 24॥ अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः । विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी ॥ 25॥ तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः । नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ 26॥ समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः । भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ 27॥ त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् । अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ॥ 28॥ पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः । अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ 29॥ वारणा दशसाहस्राः प्रभिन्नकरटामुखाः । शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ 30॥ क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः । राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ 31॥ भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् । प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः ॥ 32॥ तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् । न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ॥ 33॥ वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः । चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ 34॥ यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् । अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ 35॥ सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति । प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ 36॥ विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः । रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् ॥ 37॥ पपात महती चोल्का प्राङ्मुखी भरतर्षभ । उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥ 38॥ अथ सज्जीयमानेषु सैन्येषु भरतर्षभ । निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह ॥ 39॥ व्यशीर्यत सनादा च तदा भरतसत्तम ॥ 39॥ निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् । प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन ॥ 40॥ ध्वजानां धूयमानानां सहसा मातरिश्वना । किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ॥ 41॥ महतां सपताकानामादित्यसमतेजसाम् । सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ 42॥ एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः । व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ 43॥ स्रंसन्त इव मज्जानो योधानां भरतर्षभ । दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ 44॥ \hrule \medskip 20 \medskip धृतराष्ट्र उवाच॥ सूर्योदये सञ्जय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन् । मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम् ॥ 1॥ केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त । केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ 2॥ सञ्जय उवाच॥ उभे सेने तुल्यमिवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र । उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे ॥ 3॥ उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये । तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते ॥ 4॥ पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः । दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् ॥ 5॥ शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त । गजेन्द्राणां मदगन्धांश्च tIvrA;nna सेहिरे तव पुत्रस्य नागाः ॥ 6॥ दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् । समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर्मागधैश्च ॥ 7॥ चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे । तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः ॥ 8॥ भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः । श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः ॥ 9॥ तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; बाह्लीकानामेकदेशः शलश्च । ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः ॥ 10॥ शोणैर्हयै रुक्मरथो महात्मा; द्रोणो महाबाहुरदीनसत्त्वः । आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन् ॥ 11॥ वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश्च । शाल्वा मत्स्याः केकयाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः ॥ 12॥ शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रयोधी । शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति ॥ 13॥ महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः । बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतोऽभिपाति ॥ 14॥ संशप्तकानामयुतं रथानां; मृत्युर्जयो वार्जुनस्येति सृष्टाः । येनार्जुनस्तेन राजन्कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश्च शूराः ॥ 15॥ साग्रं शतसहस्रं तु नागानां तव भारत । नागे नागे रथशतं शतं चाश्वा रथे रथे ॥ 16॥ अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः । एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ 17॥ अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् । दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥ 18॥ महारथौघविपुलः समुद्र इव पर्वणि । भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥ 19॥ अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम् । तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च ॥ 20॥ \hrule \medskip 21 \medskip सञ्जय उवाच॥ बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् । विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 1॥ व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः । अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् ॥ 2॥ धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे । धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥ 3॥ अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना । कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा ॥ 4॥ ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन । कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति ॥ 5॥ अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा । विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनीम् ॥ 6॥ प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि । जयन्त्यल्पतरा येन तन्निबोध विशां पते ॥ 7॥ तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे । नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥ 8॥ एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् । पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥ 9॥ न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः । यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥ 10॥ त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः । युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः ॥ 11॥ एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः । यथा मे नारदः प्राह यतः कृष्णस्ततो जयः ॥ 12॥ गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् । अन्यथा विजयश्चास्य संनतिश्चापरो गुणः ॥ 13॥ अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः । पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ॥ 14॥ पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः । सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥ 15॥ अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥ 16॥ तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत । यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः ॥ 17॥ \hrule \medskip 22 \medskip सञ्जय उवाच॥ ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् । प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ 1॥ यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः । स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥ 2॥ मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना । धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ॥ 3॥ अनीकं दक्षिणं राजन्युयुधानेन पालितम् । श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ 4॥ महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम् । युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये ॥ 5॥ समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति । प्रदक्षिणं चैनमुपाचरन्ति; महर्षयः संस्तुतिभिर्नरेन्द्रम् ॥ 6॥ पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव । जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः ॥ 7॥ ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान् । कुरूत्तमो ब्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः ॥ 8॥ सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः । रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः ॥ 9॥ तमास्थितः केशवसङ्गृहीतं; कपिध्वजं गाण्डिवबाणहस्तः । धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित् ॥ 10॥ उद्वर्तयिष्यंस्तव putrasenA;matIva रौद्रं स बिभर्ति रूपम् । अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात् ॥ 11॥ स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता । तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् ॥ 12॥ समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः । वृकोदरं वारणराजदर्पं; योधास्त्वदीया भयविग्नसत्त्वाः ॥ 13॥ अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् । अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ 14॥ वासुदेव उवाच॥ य एष गोप्ता प्रतपन्बलस्थो; यो नः सेनां सिंह इवेक्षते च । स एष भीष्मः kuruva.nshaketu;ryenAhRRitAstri.nshato वाजिमेधाः ॥ 15॥ एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम् । एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण ॥ 16॥ धृतराष्ट्र उवाच॥ केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय । उदग्रमनसः केऽत्र के वा दीना विचेतसः ॥ 17॥ के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने । मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय ॥ 18॥ कस्य सेनासमुदये गन्धमाल्यसमुद्भवः । वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ॥ 19॥ सञ्जय उवाच॥ उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा । स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ॥ 20॥ संहतानामनीकानां व्यूढानां भरतर्षभ । संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ॥ 21॥ वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः । कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ 22॥ \hrule \medskip 23 \medskip धृतराष्ट्र उवाच॥ धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1॥ सञ्जय उवाच॥ दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ 7॥ भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 11॥ तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 12॥ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ 14॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 15॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 18॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 19॥ अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 20॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 21॥ यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 22॥ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 23॥ एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 25॥ तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ 26॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 27॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ॥ 28॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29॥ गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 31॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 32॥ येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 33॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ॥ 34॥ एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 35॥ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ 36॥ तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 37॥ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ 38॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ 39॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ 40॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ 41॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ 42॥ दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 43॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ 44॥ अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ 45॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ 46॥ एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ 47॥ \hrule \medskip 24 \medskip सञ्जय उवाच॥ तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1॥ श्रीभगवानुवाच॥ कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2॥ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3॥ अर्जुन उवाच॥ कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 4॥ गुरूनहत्वा हि महानुभावा;~nshreyo भोक्तुं भैक्षमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ 5॥ न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न jijIviShAma;ste.avasthitAH प्रमुखे धार्तराष्ट्राः ॥ 6॥ कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ 7॥ न हि प्रपश्यामि mamApanudyA;dyachChokamuchChoShaNamindriyANAm | अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् ॥ 8॥ सञ्जय उवाच॥ एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ 9॥ तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ 10॥ श्रीभगवानुवाच॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ 11॥ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12॥ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 13॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ 14॥ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ 15॥ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ 16॥ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ 17॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ 18॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 19॥ न जायते म्रियते वा कदा chi;nnAyaM भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे ॥ 20॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ 21॥ वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय jIrNA;nyanyAni संयाति नवानि देही ॥ 22॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 23॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ 24॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ 25॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ 26॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ 27॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ 28॥ आश्चर्यवत्पश्यति kashchidena;mAshcharyavadvadati तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ 29॥ देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30॥ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ 31॥ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ 32॥ अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ 33॥ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ 34॥ भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ 35॥ अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ 36॥ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ 37॥ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ 38॥ एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ 39॥ नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ 40॥ व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ 41॥ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ 42॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ 43॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ 44॥ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ 45॥ यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ 46॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ 47॥ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 48॥ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ 49॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ 50॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ 51॥ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ 52॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ 53॥ अर्जुन उवाच॥ स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ 54॥ श्रीभगवानुवाच॥ प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ 55॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ 56॥ यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 57॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 58॥ विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ 59॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ 60॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ 61॥ ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ 62॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ 63॥ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ 64॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ 65॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ 66॥ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ 67॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 68॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 69॥ आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी ॥ 70॥ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ 71॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ 72॥ \hrule \medskip 25 \medskip अर्जुन उवाच॥ ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1॥ व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2॥ श्रीभगवानुवाच॥ लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3॥ न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 4॥ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ 6॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ 7॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ 8॥ यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ 9॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 10॥ देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 11॥ इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ 12॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 13॥ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 16॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 17॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18॥ तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ 19॥ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ 20॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 21॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22॥ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 23॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 24॥ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ 25॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ 27॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 28॥ प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ 29॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 31॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 32॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 33॥ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 34॥ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35॥ अर्जुन उवाच॥ अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 36॥ श्रीभगवानुवाच॥ काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37॥ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 38॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 39॥ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40॥ तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ॥ 41॥ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 42॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ 43॥ \hrule \medskip 26 \medskip श्रीभगवानुवाच॥ इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ 2॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 3॥ अर्जुन उवाच॥ अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 4॥ श्रीभगवानुवाच॥ बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5॥ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ 6॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ 7॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 8॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 9॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ 10॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11॥ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12॥ चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ 13॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ 14॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ 15॥ किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 16॥ कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 17॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18॥ यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ 19॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ 20॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 21॥ यदृच्छालाभसन्तुष्टो द्वंद्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22॥ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 23॥ ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 24॥ दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 25॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 26॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 27॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ 28॥ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ 29॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ 30॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ 31॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ 32॥ श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 33॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ 34॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35॥ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ 36॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ 38॥ श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ 39॥ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ 40॥ योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ 41॥ तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 42॥ \hrule \medskip 27 \medskip अर्जुन उवाच॥ संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 1॥ श्रीभगवानुवाच॥ संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ 2॥ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ 3॥ साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ 4॥ यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 5॥ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ 6॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 7॥ नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ 8॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 9॥ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 10॥ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ 11॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 12॥ सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 13॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14॥ नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 15॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ 16॥ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 17॥ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 18॥ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ 19॥ न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ 20॥ बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ 21॥ ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 22॥ शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 23॥ योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 24॥ लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ 25॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26॥ स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ 27॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 28॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ 29॥ \hrule \medskip 28 \medskip श्रीभगवानुवाच॥ अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2॥ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3॥ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ 4॥ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6॥ जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥ 7॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8॥ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9॥ योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ 11॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12॥ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 13॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14॥ युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15॥ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 17॥ यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19॥ यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 20॥ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 22॥ तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 23॥ सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24॥ शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27॥ युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32॥ अर्जुन उवाच॥ योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ 33॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34॥ श्रीभगवानुवाच॥ असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35॥ असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36॥ अर्जुन उवाच॥ अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37॥ कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38॥ एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39॥ श्रीभगवानुवाच॥ पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40॥ प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41॥ अथ वा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44॥ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45॥ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ 47॥ \hrule \medskip 29 \medskip श्रीभगवानुवाच॥ मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 1॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ 2॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 5॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6॥ मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7॥ रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8॥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10॥ बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11॥ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 12॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 14॥ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ 17॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 18॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19॥ कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 21॥ स तया श्रद्धया युक्तस्तस्या राधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥ 22॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 23॥ अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 24॥ नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 25॥ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 26॥ इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ 27॥ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28॥ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 29॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ 30॥ \hrule \medskip 30 \medskip अर्जुन उवाच॥ किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1॥ अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2॥ श्रीभगवानुवाच॥ अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3॥ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4॥ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5॥ यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 6॥ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ 7॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8॥ कविं purANamanushAsitAra;maNoraNIyA.nsamanusmaredyaH | सर्वस्य dhAtAramachintyarUpa;mAdityavarNaM तमसः परस्तात् ॥ 9॥ प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य samya;ksa तं परं पुरुषमुपैति दिव्यम् ॥ 10॥ यदक्षरं वेदविदो वदन्ति; विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति; तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 11॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ 12॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ 13॥ अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14॥ मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15॥ आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16॥ सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17॥ अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19॥ परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22॥ यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23॥ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ 26॥ नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27॥ वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा; योगी परं स्थानमुपैति चाद्यम् ॥ 28॥ \hrule \medskip 31 \medskip श्रीभगवानुवाच॥ इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 1॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 2॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3॥ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 4॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 5॥ यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6॥ सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 7॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 8॥ न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 9॥ मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ 10॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ 11॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ 12॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 13॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 14॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 15॥ अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ 16॥ पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ 17॥ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ 18॥ तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 19॥ त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य surendraloka;mashnanti दिव्यान्दिवि देवभोगान् ॥ 20॥ ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते ॥ 21॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 22॥ येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ 23॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ 24॥ यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ 25॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ 26॥ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 27॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 28॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 29॥ अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 30॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ 31॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 32॥ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ 33॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ 34॥ \hrule \medskip 32 \medskip श्रीभगवानुवाच॥ भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 1॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ 2॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ 3॥ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ 4॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ 5॥ महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 6॥ एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ 7॥ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ 8॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ 9॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ 10॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 11॥ अर्जुन उवाच॥ परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ 12॥ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ 13॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ 14॥ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ 15॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ 16॥ कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ 17॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ 18॥ श्रीभगवानुवाच॥ हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ 19॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ 20॥ आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ 21॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ 22॥ रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ 23॥ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ 24॥ महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ 25॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ 26॥ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ 27॥ आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ 28॥ अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ 29॥ प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ 30॥ पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ 31॥ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ 32॥ अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ 33॥ मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ 34॥ बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ 35॥ द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ 36॥ वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ 37॥ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ 38॥ यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ 39॥ नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ 40॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ 41॥ अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ 42॥ \hrule \medskip 33 \medskip अर्जुन उवाच॥ मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 1॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 2॥ एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 3॥ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 4॥ श्रीभगवानुवाच॥ पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5॥ पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ 6॥ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ 7॥ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ 8॥ सञ्जय उवाच॥ एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ 9॥ अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ 10॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 11॥ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 12॥ तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ 13॥ ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ 14॥ अर्जुन उवाच॥ पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं kamalAsanastha;mRRiShI.nshcha सर्वानुरगांश्च दिव्यान् ॥ 15॥ अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप ॥ 16॥ किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं samantA;ddIptAnalArkadyutimaprameyam || 17|| त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे ॥ 18॥ anAdimadhyAntamanantavIrya;manantabAhuM शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम् ॥ 19॥ द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् ॥ 20॥ अमी हि त्वा सुरसङ्घा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ 21॥ रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ॥ 22॥ रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ 23॥ नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो ॥ 24॥ दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि । दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास ॥ 25॥ अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीयैरपि योधमुख्यैः ॥ 26॥ वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ 27॥ यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ 28॥ यथा प्रदीप्तं ज्वलनं पतङ्गा; विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति lokA;stavApi वक्त्राणि समृद्धवेगाः ॥ 29॥ लेलिह्यसे ग्रसमानः samantA;llokAnsamagrAnvadanairjvaladbhiH | तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 30॥ आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् ॥ 31॥ श्रीभगवानुवाच॥ कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ 32॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् ॥ 33॥ द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् ॥ 34॥ सञ्जय उवाच॥ एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य ॥ 35॥ अर्जुन उवाच॥ स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ 36॥ कस्माच्च ते न nameranmahAtma;ngarIyase ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् ॥ 37॥ त्वमादिदेवः पुरुषः purANa;stvamasya विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप ॥ 38॥ वायुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूयोऽपि नमो नमस्ते ॥ 39॥ नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः ॥ 40॥ सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि ॥ 41॥ यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु । एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम् ॥ 42॥ पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 43॥ तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् ॥ 44॥ अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास ॥ 45॥ किरीटिनं गदिनं chakrahasta;michChAmi त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते ॥ 46॥ श्रीभगवानुवाच॥ मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ 47॥ न वेदयज्ञाध्ययनैर्न dAnai;rna च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ 48॥ मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य ॥ 49॥ सञ्जय उवाच॥ इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा ॥ 50॥ अर्जुन उवाच॥ दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 51॥ श्रीभगवानुवाच॥ सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 52॥ नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ 53॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ 54॥ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ 55॥ \hrule \medskip 34 \medskip अर्जुन उवाच॥ एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 1॥ श्रीभगवानुवाच॥ मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 2॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 3॥ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ 4॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ 5॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ 6॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ 7॥ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ 8॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ 9॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ 10॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 11॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ 12॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ 13॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ 14॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 15॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 16॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 17॥ समः शत्रौ च मित्रे च तथा मानावमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 18॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ 19॥ ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ 20॥ \hrule \medskip 35 \medskip श्रीभगवानुवाच॥ इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 1॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 2॥ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ 3॥ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ 4॥ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 5॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 6॥ अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 7॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 8॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 9॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 10॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 11॥ ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 12॥ सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 13॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 14॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 15॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 16॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 17॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ 18॥ प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ 19॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 20॥ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 21॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ 22॥ य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 23॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 24॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 25॥ यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 26॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 27॥ समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ 28॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ 29॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 30॥ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 31॥ यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ 32॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 33॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ 34॥ \hrule \medskip 36 \medskip श्रीभगवानुवाच॥ परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 2॥ मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ 3॥ सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 4॥ सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 5॥ तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 6॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 7॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8॥ सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ 9॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ 10॥ सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ 11॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 12॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 13॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 14॥ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15॥ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 16॥ सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 17॥ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥ 18॥ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 19॥ गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ 20॥ अर्जुन उवाच॥ कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 21॥ श्रीभगवानुवाच॥ प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 22॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ 23॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 24॥ मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 25॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ 26॥ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ 27॥ \hrule \medskip 37 \medskip श्रीभगवानुवाच॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 1॥ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि; कर्मानुबन्धीनि मनुष्यलोके ॥ 2॥ न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं suvirUDhamUla;masa~NgashastreNa दृढेन छित्त्वा ॥ 3॥ ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी ॥ 4॥ निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः । द्वंद्वैर्विमुक्ताः sukhaduHkhasa~nj~nai;rgachChantyamUDhAH पदमव्ययं तत् ॥ 5॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 6॥ ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 7॥ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 8॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 9॥ उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 10॥ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 11॥ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ 12॥ गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 13॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 14॥ सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम् ॥ 15॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 16॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 17॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 18॥ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ 19॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ 20॥ \hrule \medskip 38 \medskip श्रीभगवानुवाच॥ अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ 2॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 3॥ दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ 4॥ दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 5॥ द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ 6॥ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 7॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहइतुकम् ॥ 8॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 9॥ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ 10॥ चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ 11॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ 12॥ इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ 13॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ 14॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 15॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ 16॥ आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 17॥ अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 18॥ तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ 19॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 20॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ 21॥ एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 22॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 23॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ 24॥ \hrule \medskip 39 \medskip अर्जुन उवाच॥ ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ 1॥ श्रीभगवानुवाच॥ त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ 2॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ 3॥ यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 4॥ अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 5॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ 6॥ आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ 7॥ आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8॥ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 9॥ यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 10॥ अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 11॥ अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 12॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 13॥ देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 14॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ 15॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ 16॥ श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ 17॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 18॥ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 19॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ 20॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ 21॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 22॥ ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 23॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 24॥ तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 25॥ सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 26॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 27॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ 28॥ \hrule \medskip 40 \medskip अर्जुन उवाच॥ संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 1॥ श्रीभगवानुवाच॥ काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2॥ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 3॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 5॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6॥ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7॥ दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8॥ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9॥ न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10॥ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 11॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ 12॥ पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 13॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ 14॥ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 16॥ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ 17॥ ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 18॥ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ 19॥ सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ 20॥ पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ 21॥ यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ 22॥ नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 23॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 24॥ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 25॥ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26॥ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28॥ बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 29॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30॥ यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 31॥ अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 32॥ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33॥ यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35॥ सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 36॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 37॥ विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 38॥ यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 39॥ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 40॥ ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 41॥ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 42॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ॥ 43॥ कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ 44॥ स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ 45॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46॥ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 47॥ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ 48॥ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ 49॥ सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50॥ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 51॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 52॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 53॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 54॥ भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 55॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 56॥ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ 57॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 58॥ यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 59॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ 60॥ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 61॥ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 62॥ इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 63॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 64॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 65॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 66॥ इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 67॥ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 68॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ 69॥ अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 70॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ 71॥ कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ॥ 72॥ अर्जुन उवाच॥ नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ 73॥ सञ्जय उवाच॥ इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 74॥ व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ 75॥ राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 76॥ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ 77॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 78॥ \hrule \medskip भीष्मवधपर्व प्रथमयुद्धदिवसः 41 \medskip सञ्जय उवाच॥ ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् । पुनरेव महानादं व्यसृजन्त महारथाः ॥ 1॥ पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः । दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् ॥ 2॥ ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः । सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ 3॥ अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर । सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ॥ 4॥ ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् । समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ॥ 5॥ ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते । ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ॥ 6॥ विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् । अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः ॥ 7॥ पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः । वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् ॥ 8॥ तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः । अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ 9॥ वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह । यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ॥ 10॥ अर्जुन उवाच॥ किं ते व्यवसितं राजन्यदस्मानपहाय वै । पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ 11॥ भीमसेन उवाच॥ क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः । दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥ 12॥ नकुल उवाच॥ एवङ्गते त्वयि ज्येष्ठे मम भ्रातरि भारत । भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥ 13॥ सहदेव उवाच॥ अस्मिन्रणसमूहे वै वर्तमाने महाभये । योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ 14॥ सञ्जय उवाच॥ एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन । नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः ॥ 15॥ तानुवाच महाप्राज्ञो वासुदेवो महामनाः । अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ 16॥ एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च । अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ 17॥ श्रूयते हि पुराकल्पे गुरूनननुमान्य यः । युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ 18॥ अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः । ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ 19॥ एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति । हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ 20॥ दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः । मिथः सङ्कथयां चक्रुर्नेशोऽस्ति कुलपांसनः ॥ 21॥ व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् । युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ 22॥ धनञ्जये कथं नाथे पाण्डवे च वृकोदरे । नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः ॥ 23॥ न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि । यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे ॥ 24॥ ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् । हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ॥ 25॥ व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते । युधिष्ठिरं ससोदर्यं सहितं केशवेन ह ॥ 26॥ ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् । निःशब्दमभवत्तूर्णं पुनरेव विशां पते ॥ 27॥ किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति । किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ 28॥ विवक्षितं किमस्येति संशयः सुमहानभूत् । उभयोः सेनयो राजन्युधिष्ठिरकृते तदा ॥ 29॥ स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् । भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ॥ 30॥ तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः । भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ॥ 31॥ युधिष्ठिर उवाच॥ आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह । अनुजानीहि मां तात आशिषश्च प्रयोजय ॥ 32॥ भीष्म उवाच॥ यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते । शपेयं त्वां महाराज पराभावाय भारत ॥ 33॥ प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव । यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥ 34॥ व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि । एवं गते महाराज न तवास्ति पराजयः ॥ 35॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 36॥ अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन । हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ 37॥ युधिष्ठिर उवाच॥ मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः । युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ 38॥ भीष्म उवाच॥ राजन्किमत्र साह्यं ते करोमि कुरुनन्दन । कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ 39॥ युधिष्ठिर उवाच॥ कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् । एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ 40॥ भीष्म उवाच॥ न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे । विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः ॥ 41॥ युधिष्ठिर उवाच॥ हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते । जयोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥ 42॥ भीष्म उवाच॥ न शत्रुं तात पश्यामि समरे यो जयेत माम् । न तावन्मृत्युकालो मे पुनरागमनं कुरु ॥ 43॥ सञ्जय उवाच॥ ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन । शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ 44॥ प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति । पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ 45॥ स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् । उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 46॥ आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः । जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज ॥ 47॥ द्रोण उवाच॥ यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः । शपेयं त्वां महाराज पराभावाय सर्वशः ॥ 48॥ तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ । अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ 49॥ करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् । एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 50॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 51॥ अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि । योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया ॥ 52॥ युधिष्ठिर उवाच॥ जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् । युध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥ 53॥ द्रोण उवाच॥ ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव । अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि ॥ 54॥ यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ 55॥ युधिष्ठिर उवाच॥ पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् । कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् ॥ 56॥ द्रोण उवाच॥ न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे । ममाशु निधने राजन्यतस्व सह सोदरैः ॥ 57॥ युधिष्ठिर उवाच॥ हन्त तस्मान्महाबाहो वधोपायं वदात्मनः । आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ 58॥ द्रोण उवाच॥ न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् । युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ 59॥ ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् । हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ॥ 60॥ शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् । श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते ॥ 61॥ सञ्जय उवाच॥ एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः । अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ 62॥ सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् । उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः ॥ 63॥ अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः । जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ ॥ 64॥ कृप उवाच॥ यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः । शपेयं त्वां महाराज पराभावाय सर्वशः ॥ 65॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 66॥ तेषामर्थे महाराज योद्धव्यमिति मे मतिः । अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि ॥ 67॥ युधिष्ठिर उवाच॥ हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः । सञ्जय उवाच॥ इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः । तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ॥ 69॥ अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि ॥ 69॥ प्रीतस्त्वभिगमेनाहं जयं तव नराधिप । आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ 70॥ एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा । अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥ 71॥ स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् । उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 72॥ अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः । जयेयं च महाराज अनुज्ञातस्त्वया रिपून् ॥ 73॥ शल्य उवाच॥ यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः । शपेयं त्वां महाराज पराभावाय वै रणे ॥ 74॥ तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते । अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥ 75॥ ब्रूहि चैव परं वीर केनार्थः किं ददामि ते । एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 76॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 77॥ करिष्यामि हि ते कामं भागिनेय यथेप्सितम् । ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥ 78॥ युधिष्ठिर उवाच॥ मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् । कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् ॥ 79॥ शल्य उवाच॥ ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम । कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः ॥ 80॥ युधिष्ठिर उवाच॥ स एव मे वरः सत्य उद्योगे यस्त्वया कृतः । सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया ॥ 81॥ शल्य उवाच॥ सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः । गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव ॥ 82॥ सञ्जय उवाच॥ अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् । निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः ॥ 83॥ वासुदेवस्तु राधेयमाहवेऽभिजगाम वै । तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ 84॥ श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि । अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ 85॥ हते तु भीष्मे राधेय पुनरेष्यसि संयुगे । धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ 86॥ कर्ण उवाच॥ न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव । त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥ 87॥ सञ्जय उवाच॥ तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत । युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः ॥ 88॥ अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः । योऽस्मान्वृणोति तदहं वरये साह्यकारणात् ॥ 89॥ अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् । प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ 90॥ अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् । युष्मदर्थे महाराज यदि मां वृणुषेऽनघ ॥ 91॥ युधिष्ठिर उवाच॥ एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् । युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥ 92॥ वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् । त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ 93॥ भजस्वास्मान्राजपुत्र भजमानान्महाद्युते । न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥ 94॥ सञ्जय उवाच॥ ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव । जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ॥ 95॥ ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजैः । जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ॥ 96॥ प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः । ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ 97॥ अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् । सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ 98॥ रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः । धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा ॥ 99॥ गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् । दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् ॥ 100॥ सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् । दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः ॥ 101॥ साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः । वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः ॥ 102॥ म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा । वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ 103॥ ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् । शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ 104॥ \hrule \medskip 42 \medskip धृतराष्ट्र उवाच॥ एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥ 1॥ सञ्जय उवाच॥ भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव । भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 2॥ तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः । भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ 3॥ क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः । भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥ 4॥ उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् । वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥ 5॥ महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः । चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ॥ 6॥ narendranAgAshvarathAkulAnA;mabhyAyatInAmashive मुहूर्ते । बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ॥ 7॥ तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे । भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ 8॥ शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् । सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥ 9॥ हयानां हेषमाणानामनीकेषु सहस्रशः । सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥ 10॥ तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः । जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ 11॥ वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः । शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥ 12॥ दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् । विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥ 13॥ तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् । छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ 14॥ दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः । दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥ 15॥ विविंशतिश्चित्रसेनो विकर्णश्च महारथः । पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ 16॥ महाचापानि धुन्वन्तो जलदा इव विद्युतः । आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥ 17॥ अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः । नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 18॥ धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः । वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ 19॥ तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने । तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 20॥ लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ । निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥ 21॥ नोपशाम्यति निर्घोषो धनुषां कूजतां तथा । विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥ 22॥ सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत । ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ 23॥ ततस्ते जातसंरम्भाः परस्परकृतागसः । अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ 24॥ कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले । शुशुभाते रणेऽतीव पटे चित्रगते इव ॥ 25॥ ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः । सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ 26॥ युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः । विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ 27॥ उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः । अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ 28॥ प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि । नात्र स्वेषां परेषां वा विशेषः समजायत ॥ 29॥ तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये । अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ 30॥ \hrule \medskip 43 \medskip सञ्जय उवाच॥ पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते । प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥ 1॥ कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् । सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥ 2॥ आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह । जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥ 3॥ तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ । पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ॥ 4॥ तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः । घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् ॥ 5॥ तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे । बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥ 6॥ ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 7॥ स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् । प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ 8॥ अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् । अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ 9॥ तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ । गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥ 10॥ तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ॥ 10॥ सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् । तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ॥ 11॥ सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् । आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ॥ 12॥ तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ । वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ॥ 13॥ अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् । ततः कोसलको राजा सौभद्रस्य विशां पते ॥ 14॥ ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥ 14॥ सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ । बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ 15॥ अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः । ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥ 16॥ अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ॥ 16॥ मानिनं समरे दृप्तं कृतवैरं महारथम् । भीमसेनस्तव सुतं दुर्योधनमयोधयत् ॥ 17॥ तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ । अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ॥ 18॥ तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ । विस्मयः सर्वभूतानां समपद्यत भारत ॥ 19॥ दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् । अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ॥ 20॥ तस्य माद्रीसुतः केतुं सशरं च शरासनम् । चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ॥ 21॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ॥ 21॥ पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे । युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ॥ 22॥ दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् । विव्याध शरवर्षेण यतमानं महाहवे ॥ 23॥ सहदेवस्ततो वीरो दुर्मुखस्य महाहवे । शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥ 24॥ तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ । त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥ 25॥ युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् । तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥ 26॥ तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः । अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥ 27॥ ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः । छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 28॥ धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत । तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ॥ 29॥ त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ॥ 29॥ शरं चैव महाघोरं कालदण्डमिवापरम् । प्रेषयामास समरे सोऽस्य काये न्यमज्जत ॥ 30॥ अथान्यद्धनुरादाय सायकांश्च चतुर्दश । द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ॥ 31॥ तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ॥ 31॥ सौमदत्तिं रणे शङ्खो रभसं रभसो युधि । प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ॥ 32॥ तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् । सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥ 33॥ तयोः समभवद्युद्धं घोररूपं विशां पते । दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ॥ 34॥ बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते । अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ 35॥ बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् । शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ॥ 36॥ चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः । विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ 37॥ तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः । समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव ॥ 38॥ राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः । अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ 39॥ घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम् । नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥ 40॥ अलम्बुसस्तु समरे भैमसेनिं महाबलम् । बहुधा वारयामास शरैः संनतपर्वभिः ॥ 41॥ व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ । यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 42॥ शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली । अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ॥ 43॥ नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् । शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ 44॥ सायकेन सुपीतेन तीक्ष्णेन निशितेन च । तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ 45॥ भगदत्तं रणे शूरं विराटो वाहिनीपतिः । अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ 46॥ विराटो भगदत्तेन शरवर्षेण ताडितः । अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ॥ 47॥ भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् । छादयामास समरे मेघः सूर्यमिवोदितम् ॥ 48॥ बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ । तं कृपः शरवर्षेण छादयामास भारत ॥ 49॥ गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् । तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ॥ 50॥ विरथावसियुद्धाय समीयतुरमर्षणौ । तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥ 51॥ द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् । अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप ॥ 52॥ ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः । ताडयामास समरे स च तं प्रत्यविध्यत ॥ 53॥ तयोः समभवद्युद्धं घोररूपं सुदारुणम् । ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ॥ 54॥ विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् । अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥ 55॥ विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः । सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥ 56॥ सुशर्माणं नरव्याघ्रं चेकितानो महारथः । अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी ॥ 57॥ सुशर्मा तु महाराज चेकितानं महारथम् । महता शरवर्षेण वारयामास संयुगे ॥ 58॥ चेकितानोऽपि संरब्धः सुशर्माणं महाहवे । प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥ 59॥ शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी । अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ॥ 60॥ यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः । व्यदारयत सङ्ग्रामे मघवानिव दानवम् ॥ 61॥ शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे । व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ॥ 62॥ सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् । श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥ 63॥ सुदक्षिणस्तु समरे साहदेविं महारथम् । विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥ 64॥ श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् । शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ॥ 65॥ इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम् । प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ॥ 66॥ आर्जुनिस्तस्य समरे हयान्हत्वा महारथः । ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ॥ 67॥ श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान् । निजघान गदाग्रेण ततो युद्धमवर्तत ॥ 68॥ विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् । ससेनं ससुतं वीरं संससज्जतुराहवे ॥ 69॥ तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् । यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह ॥ 70॥ अनुविन्दस्तु गदया कुन्तिभोजमताडयत् । कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ॥ 71॥ कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः । स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥ 72॥ केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष । ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥ 73॥ वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् । उत्तरं योधयामास विव्याध निशितैः शरैः ॥ 74॥ उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ॥ 74॥ चेदिराट्समरे राजन्नुलूकं समभिद्रवत् । उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥ 75॥ तयोर्युद्धं समभवद्घोररूपं विशां पते । दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ ॥ 76॥ एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् । पदातीनां च समरे तव तेषां च सङ्कुलम् ॥ 77॥ मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ॥ 78॥ गजो गजेन समरे रथी च रथिनं ययौ । अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ॥ 79॥ ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत । शूराणां समरे तत्र समासाद्य परस्परम् ॥ 80॥ तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः । प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ॥ 81॥ ततो दन्तिसहस्राणि रथानां चापि मारिष । अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥ 82॥ तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः । सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥ 83॥ \hrule \medskip 44 \medskip सञ्जय उवाच॥ राजञ्शतसहस्राणि तत्र तत्र तदा तदा । निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ 1॥ न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् । न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ॥ 2॥ मातुलं न च स्वस्रीयो न सखायं सखा तथा । आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ 3॥ रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः । अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ 4॥ रथेषाश्च रथेषाभिः कूबरा रथकूबरैः । संहताः संहतैः केचित्परस्परजिघांसवः ॥ 5॥ न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः । प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः ॥ 6॥ बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् । सतोमरपताकैश्च वारणाः परवारणैः ॥ 7॥ अभिसृत्य महाराज वेगवद्भिर्महागजैः । दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ 8॥ अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः । सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥ 9॥ प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः । क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः ॥ 10॥ सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः । ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ 11॥ विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः । प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ 12॥ गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः । ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ॥ 13॥ गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः । आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः ॥ 14॥ प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः । व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ 15॥ राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः । प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ 16॥ अवक्षिप्तावधूतानामसीनां वीरबाहुभिः । सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ 17॥ गदामुसलरुग्णानां भिन्नानां च वरासिभिः । दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ 18॥ तत्र तत्र नरौघाणां क्रोशतामितरेतरम् । शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ 19॥ हयैरपि हयारोहाश्चामरापीडधारिभिः । हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः ॥ 20॥ तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः । आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ॥ 21॥ अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् । शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ 22॥ बहूनपि हयारोहान्भल्लैः संनतपर्वभिः । रथी जघान सम्प्राप्य बाणगोचरमागतान् ॥ 23॥ नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः । पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः ॥ 24॥ पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः । प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ 25॥ साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः । सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति ॥ 26॥ साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः । रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः ॥ 27॥ पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः । साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ 28॥ केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः । विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः ॥ 29॥ आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः । नराश्वकायान्निर्भिद्य लौहानि कवचानि च ॥ 30॥ निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः । महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते ॥ 31॥ द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि । विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे ॥ 32॥ अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् । विदर्शयन्तः सम्पेतुः खड्गचर्मपरश्वधैः ॥ 33॥ शक्तिभिर्दारिताः केचित्सञ्छिन्नाश्च परश्वधैः । हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरङ्गमैः ॥ 34॥ रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः । विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् ॥ 35॥ पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः । मातुलान्भागिनेयांश्च परानपि च संयुगे ॥ 36॥ विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत । बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः ॥ 37॥ क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ 37॥ तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते । भूमौ निपतिताः सङ्ख्ये जलमेव ययाचिरे ॥ 38॥ रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत । व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् ॥ 39॥ अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् । नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ॥ 40॥ तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् ॥ 40॥ निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् । भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् ॥ 41॥ अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः । निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः ॥ 42॥ अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे । प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः ॥ 43॥ अशोभन्त महाराज पुष्पिता इव किंशुकाः ॥ 43॥ सम्बभूवुरनीकेषु बहवो भैरवस्वनाः । वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ॥ 44॥ अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे । स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ 45॥ सखायं च सखा राजन्सम्बन्धी बान्धवं तथा । एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ 46॥ वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे । भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ 47॥ केतुना पञ्चतारेण तालेन भरतर्षभ । राजतेन महाबाहुरुच्छ्रितेन महारथे ॥ 48॥ बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ 48॥ \hrule \medskip 45 \medskip सञ्जय उवाच॥ गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे । वर्तमाने महारौद्रे महावीरवरक्षये ॥ 1॥ दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः । भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ 2॥ एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ । पाण्डवानामनीकानि विजगाहे महारथः ॥ 3॥ चेदिकाशिकरूषेषु पाञ्चालेषु च भारत । भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ॥ 4॥ शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् । निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ॥ 5॥ नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ । केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ 6॥ अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः । संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ 7॥ जाम्बूनदविचित्रेण कर्णिकारेण केतुना । अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ॥ 8॥ स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा । भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ॥ 9॥ कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः । विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ॥ 10॥ पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च । ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् ॥ 11॥ दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना । जहार सारथेः कायाच्छिरः संनतपर्वणा ॥ 12॥ धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् । कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ 13॥ जघान परमक्रुद्धो नृत्यन्निव महारथः । तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ 14॥ लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्ममुखा रथाः । सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् ॥ 15॥ तस्य लाघवमार्गस्थमलातसदृशप्रभम् । दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ 16॥ तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः । विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ 17॥ ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः । सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ 18॥ तथैव कृतवर्मा च कृपः शल्यश्च मारिष । विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ 19॥ स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः । ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ 20॥ ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः । ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ॥ 21॥ तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत । यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ 22॥ पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् । स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ 23॥ ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः । चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ 24॥ स राजतो महास्कन्धस्तालो हेमविभूषितः । सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ 25॥ ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ । दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् ॥ 26॥ अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च । प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः ॥ 27॥ ततः शतसहस्रेण सौभद्रं प्रपितामहः । अवाकिरदमेयात्मा शराणां नतपर्वणाम् ॥ 28॥ ततो दश महेष्वासाः पाण्डवानां महारथाः । रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ 29॥ विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः । भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ॥ 30॥ जवेनापततां तेषां भीष्मः शान्तनवो रणे । पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ॥ 31॥ पूर्णायतविसृष्टेन क्षुरेण निशितेन च । ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ 32॥ जाम्बूनदमयः केतुः केसरी नरसत्तम । पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥ 33॥ भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे । कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ 34॥ प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना । अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ 35॥ तस्य वारणराजस्य जवेनापततो रथी । शल्यो निवारयामास वेगमप्रतिमं रणे ॥ 36॥ तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः । पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ 37॥ स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् । उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ 38॥ तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः । स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ॥ 39॥ समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् । वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् ॥ 40॥ भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः । भीममार्तस्वरं कृत्वा पपात च ममार च ॥ 41॥ एतदीदृशकं कृत्वा मद्रराजो महारथः । आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 42॥ उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् । कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 43॥ शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ॥ 43॥ स विस्फार्य महच्चापं कार्तस्वरविभूषितम् । अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली ॥ 44॥ महता रथवंशेन समन्तात्परिवारितः । सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ॥ 45॥ तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् । तावकानां रथाः सप्त समन्तात्पर्यवारयन् ॥ 46॥ मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 46॥ ततो भीष्मो महाबाहुर्विनद्य जलदो यथा । तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ 47॥ तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् । सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ 48॥ तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः । भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ 49॥ हाहाकारो महानासीद्योधानां युधि युध्यताम् । तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः ॥ 50॥ अथ शल्यो गदापाणिरवतीर्य महारथात् । शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ 51॥ स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः । बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ॥ 52॥ ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः । यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ॥ 53॥ पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् । भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः ॥ 54॥ उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् । अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ 55॥ प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् ॥ 55॥ अग्निनेव प्रदग्धानि वनानि शिशिरात्यये । शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ॥ 56॥ अतिष्ठत रणे भीष्मो विधूम इव पावकः ॥ 56॥ मध्यंदिने यथादित्यं तपन्तमिव तेजसा । न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ 57॥ वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः । त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ 58॥ हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते । हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ 59॥ ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 60॥ शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । जघान पाण्डवरथानादिश्यादिश्य भारत ॥ 61॥ ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः । प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ॥ 62॥ भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे । अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ 63॥ \hrule \medskip द्वितीययुद्धदिवसः 46 \medskip सञ्जय उवाच॥ कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ । भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ॥ 1॥ धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् । भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥ 2॥ शुचा परमया युक्तश्चिन्तयानः पराजयम् । वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥ 3॥ कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् । शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥ 4॥ कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् । लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥ 5॥ एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् । दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ॥ 6॥ शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे । वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ॥ 7॥ न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः । सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ॥ 8॥ आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव । वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ॥ 9॥ न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे । क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥ 10॥ यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः । विनाशायैव गच्छन्ति तथा मे सैनिको जनः ॥ 11॥ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ॥ 12॥ मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् । जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥ 13॥ जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् । न घातयिष्यामि रणे मित्राणीमानि केशव ॥ 14॥ रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः । घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥ 15॥ किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् । मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥ 16॥ एको भीमः परं शक्त्या युध्यत्येष महाभुजः । केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥ 17॥ गदया वीरघातिन्या यथोत्साहं महामनाः । करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ॥ 18॥ नालमेष क्षयं कर्तुं परसैन्यस्य मारिष । आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥ 19॥ एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते । निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥ 20॥ दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः । धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥ 21॥ कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः । क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥ 22॥ स त्वं पश्य महेष्वासं योगीष्वर महारथम् । यो भीष्मं शमयेत्सङ्ख्ये दावाग्निं जलदो यथा ॥ 23॥ तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः । स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सबान्धवाः ॥ 24॥ एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः । चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥ 25॥ शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् । अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ 26॥ मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि । यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ॥ 27॥ अहं च प्रियकृद्राजन्सात्यकिश्च महारथः । विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ॥ 28॥ तथैव सबलाः सर्वे राजानो राजसत्तम । त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ॥ 29॥ एष ते पार्षतो नित्यं हितकामः प्रिये रतः । सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ॥ 30॥ शिखण्डी च महाबाहो भीष्मस्य निधनं किल ॥ 30॥ एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् । अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ॥ 31॥ धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष । नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥ 32॥ भवान्सेनापतिर्मह्यं वासुदेवेन संमतः । कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ॥ 33॥ तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ॥ 33॥ स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् । अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ॥ 34॥ माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः । ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ॥ 35॥ तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत । अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा ॥ 36॥ रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् । सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ॥ 37॥ अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः । समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ॥ 38॥ तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् । व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ॥ 39॥ यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् । तं यथावत्प्रतिव्यूह परानीकविनाशनम् ॥ 40॥ अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ 40॥ तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव । प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥ 41॥ आदित्यपथगः केतुस्तस्याद्भुतमनोरमः । शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥ 42॥ इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । आकाशग इवाकाशे गन्धर्वनगरोपमः ॥ 43॥ नृत्यमान इवाभाति रथचर्यासु मारिष ॥ 43॥ तेन रत्नवता पार्थः स च गाण्डीवधन्वना । बभूव परमोपेतः स्वयम्भूरिव भानुना ॥ 44॥ शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः । कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ॥ 45॥ दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह । अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ॥ 46॥ पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा । निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ॥ 47॥ पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ॥ 48॥ पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह । मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ॥ 49॥ बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत । एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ॥ 50॥ अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत । शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ॥ 51॥ नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ॥ 51॥ रथानामयुतं पक्षौ शिरश्च नियुतं तथा । पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ॥ 52॥ ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ॥ 52॥ पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः । जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ॥ 53॥ जघनं पालयामास विराटः सह केकयैः । काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ॥ 54॥ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ॥ 55॥ तेषामादित्यवर्णानि विमलानि महान्ति च । श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ 56॥ \hrule \medskip 47 \medskip सञ्जय उवाच॥ क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव । व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ॥ 1॥ आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष । सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ॥ 2॥ दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत । अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥ 3॥ प्राहेदं वचनं काले हर्षयंस्तनयस्तव । नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ॥ 4॥ एकैकशः समर्था हि यूयं सर्वे महारथाः । पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥ 5॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः ॥ 6॥ संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा । आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥ 7॥ शत्रुञ्जयेन सहितास्तथा दुःशासनेन च । विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥ 8॥ चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः । भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥ 9॥ ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष । अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने ॥ 10॥ भीष्मः सैन्येन महता समन्तात्परिवारितः । ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ॥ 11॥ तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् । कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ॥ 12॥ विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि । सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ॥ 13॥ गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः । शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ॥ 14॥ ततो दुर्योधनो राजा सहितः सर्वसोदरैः । अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ॥ 15॥ दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः । अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥ 16॥ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥ 17॥ सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः । शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः ॥ 18॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ॥ 19॥ पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः । केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 20॥ ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत । दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् ॥ 21॥ तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 22॥ ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः । आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 23॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ 24॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 25॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 26॥ काशिराजश्च शैब्यश्च शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः ॥ 27॥ पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः । सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ॥ 28॥ स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ॥ 29॥ एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः । पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् ॥ 30॥ \hrule \medskip 48 \medskip धृतराष्ट्र उवाच॥ एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ॥ 1॥ सञ्जय उवाच॥ समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः । अपारमिव संदृश्य सागरप्रतिमं बलम् ॥ 2॥ तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव । अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ॥ 3॥ ते मनः क्रूरमास्थाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 4॥ ततो युद्धं समभवत्तुमुलं लोमहर्षणम् । तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ 5॥ मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः । संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ 6॥ तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः । अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥ 7॥ सौभद्रे भीमसेने च शैनेये च महारथे । केकये च विराटे च धृष्टद्युम्ने च पार्षते ॥ 8॥ एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः । ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ 9॥ प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे । सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 10॥ सादितध्वजनागाश्च हतप्रवरवाजिनः । विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ॥ 11॥ अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ 12॥ एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् । नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ 13॥ एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन । धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ 14॥ पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना । सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ॥ 15॥ तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय । एष त्वा प्रापये वीर पितामहरथं प्रति ॥ 16॥ एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । प्रापयामास भीष्माय रथं प्रति जनेश्वर ॥ 17॥ चञ्चद्बहुपताकेन बलाकावर्णवाजिना । समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥ 18॥ महता मेघनादेन रथेनादित्यवर्चसा ॥ 18॥ विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः । आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ॥ 19॥ तमापतन्तं वेगेन प्रभिन्नमिव वारणम् । त्रासयानं रणे शूरान्पातयन्तं च सायकैः ॥ 20॥ सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः । सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥ 21॥ को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् । द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ॥ 22॥ ततो भीष्मो महाराज कौरवाणां पितामहः । अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ॥ 23॥ द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः । दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ 24॥ सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः । विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ 25॥ स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः । न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ 26॥ स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः । द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ 27॥ आर्तायनिं त्रिभिर्बाणइ राजानं चापि पञ्चभिः । प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ 28॥ तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् ॥ 29॥ ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् । अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ 30॥ भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् । अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ॥ 31॥ तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् । प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ॥ 32॥ तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः । चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ॥ 33॥ ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः । पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ 34॥ एष पाण्डुसुतस्तात कृष्णेन सहितो बली । यततां सर्वसैन्यानां मूलं नः परिकृन्तति ॥ 35॥ त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ॥ 35॥ त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः । न युध्यति रणे पार्थं हितकामः सदा मम ॥ 36॥ स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः । एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ॥ 37॥ धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ॥ 37॥ उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः । सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ॥ 38॥ द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः । परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ 39॥ तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् । स्थिता युद्धाय महते ततो युद्धमवर्तत ॥ 40॥ गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः । तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ॥ 41॥ ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ 42॥ शरजालं ततस्तत्तु शरजालेन कौरव । वारयामास पार्थस्य भीष्मः शान्तनवस्तथा ॥ 43॥ उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ । निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥ 44॥ भीष्मचापविमुक्तानि शरजालानि सङ्घशः । शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥ 45॥ तथैवार्जुनमुक्तानि शरजालानि भागशः । गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ॥ 46॥ अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः । भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ॥ 47॥ अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ । रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ॥ 48॥ ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः । वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ 49॥ भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः । विरराज रणे राजन्सपुष्प इव किंशुकः ॥ 50॥ ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् । गाङ्गेयसारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः ॥ 51॥ यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति । नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे ॥ 52॥ मण्डलानि विचित्राणि गतप्रत्यागतानि च । अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ 53॥ अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ । राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ 54॥ उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः । तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ 55॥ तयोः शङ्खप्रणादेन रथनेमिस्वनेन च । दारिता सहसा भूमिश्चकम्प च ननाद च ॥ 56॥ न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ । बलिनौ समरे शूरावन्योन्यसदृशावुभौ ॥ 57॥ चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः । तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥ 58॥ तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् । विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ॥ 59॥ न तयोर्विवरं कश्चिद्रणे पश्यति भारत । धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ 60॥ उभौ हि शरजालेन तावदृश्यौ बभूवतुः । प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥ 61॥ तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः । अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ 62॥ न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ । सदेवासुरगन्धर्वैर्लोकैरपि कथञ्चन ॥ 63॥ आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् । नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ॥ 64॥ नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता । सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ॥ 65॥ तथैव पाण्डवं युद्धे देवैरपि दुरासदम् । न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ 66॥ इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः । गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशां पते ॥ 67॥ त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत । अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ॥ 68॥ शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः । शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ॥ 69॥ उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ॥ 69॥ वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे । द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ 70॥ \hrule \medskip 49 \medskip धृतराष्ट्र उवाच॥ कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः । रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥ 1॥ दिष्टमेव परं मन्ये पौरुषादपि सञ्जय । यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥ 2॥ भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् । स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ॥ 3॥ सञ्जय उवाच॥ शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् । न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः ॥ 4॥ द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् । सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 5॥ तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः । पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष ॥ 6॥ धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः । विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 7॥ ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् । शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥ 8॥ आददे च शरं घोरं पार्षतस्य वधं प्रति । शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् ॥ 9॥ हाहाकारो महानासीत्सर्वसैन्यस्य भारत । तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे ॥ 10॥ तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् । यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ 11॥ तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः । चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ 12॥ तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह । धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ 13॥ ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् । द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ 14॥ तामापतन्तीं सहसा शक्तिं कनकभूषणाम् । त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव ॥ 15॥ शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् । ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ॥ 16॥ शरवर्षं ततस्तं तु संनिवार्य महायशाः । द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ 17॥ स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः । द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥ 18॥ सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया । तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् ॥ 19॥ लाघवाद्व्यंसयामास गदां हेमविभूषिताम् । व्यंसयित्वा गदां तां च प्रेषयामास पार्षते ॥ 20॥ भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् । ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 21॥ अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः । द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥ 22॥ रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ । वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ 23॥ अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे । द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥ 24॥ अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः । अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ 25॥ सारथिं चास्य भल्लेन रथनीडादपातयत् । अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 26॥ पातयामास समरे सिंहनादं ननाद च । ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ 27॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् ॥ 28॥ तामस्य विशिखैस्तूर्णं पातयामास भारत । रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 29॥ ततः स विपुलं चर्म शतचन्द्रं च भानुमत् । खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ 30॥ अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया । आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ 31॥ तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् । लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ 32॥ यदेनं शरवर्षेण वारयामास पार्षतम् । न शशाक ततो गन्तुं बलवानपि संयुगे ॥ 33॥ तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् । वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् ॥ 34॥ ततो भीमो महाबाहुः सहसाभ्यपतद्बली । साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ 35॥ स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः । पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् ॥ 36॥ ततो दुर्योधनो राजा कलिङ्गं समचोदयत् । सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ 37॥ ततः सा महती सेना कलिङ्गानां जनेश्वर । भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ 38॥ पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः । विराटद्रुपदौ वृद्धौ योधयामास सङ्गतौ ॥ 39॥ धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् ॥ 39॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । कलिङ्गानां च समरे भीमस्य च महात्मनः ॥ 40॥ जगतः प्रक्षयकरं घोररूपं भयानकम् ॥ 40॥ \hrule \medskip 50 \medskip धृतराष्ट्र उवाच॥ तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः । कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥ 1॥ चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् । योधयामास समरे कलिङ्गः सह सेनया ॥ 2॥ सञ्जय उवाच॥ पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः । महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ 3॥ तामापतन्तीं सहसा कलिङ्गानां महाचमूम् । रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥ 4॥ भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् । केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ 5॥ ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह । आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ 6॥ रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः । अयुतेन गजानां च निषादैः सह केतुमान् ॥ 7॥ भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥ 7॥ चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः । अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥ 8॥ ततः प्रववृते युद्धं घोररूपं भयानकम् । प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥ 9॥ घोरमासीत्ततो युद्धं भीमस्य सहसा परैः । यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥ 10॥ तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत । बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥ 11॥ अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते । महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥ 12॥ योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया । स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥ 13॥ विमर्दः सुमहानासीदल्पानां बहुभिः सह । कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥ 14॥ कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः । भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥ 15॥ सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु । स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥ 16॥ न चचाल रथोपस्थाद्भीमसेनो महाबलः । शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥ 17॥ कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः । शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥ 18॥ ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः । योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥ 19॥ शक्रदेवस्तु समरे विसृजन्सायकान्बहून् । अश्वाञ्जघान समरे भीमसेनस्य सायकैः ॥ 20॥ ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥ 20॥ हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः । शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥ 21॥ स तया निहतो राजन्कलिङ्गस्य सुतो रथात् । सध्वजः सह सूतेन जगाम धरणीतलम् ॥ 22॥ हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः । रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ॥ 23॥ ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् । उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥ 24॥ चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ । नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥ 25॥ कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह । प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ॥ 26॥ प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ 26॥ तमापतन्तं वेगेन प्रेरितं निशितं शरम् । भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ 27॥ उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥ 27॥ कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे । तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥ 28॥ तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः । चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ॥ 29॥ निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश । भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥ 30॥ भानुमांस्तु ततो भीमं शरवर्षेण छादयन् । ननाद बलवन्नादं नादयानो नभस्तलम् ॥ 31॥ न तं स ममृषे भीमः सिंहनादं महारणे । ततः स्वरेण महता विननाद महास्वनम् ॥ 32॥ तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी । न भीमं समरे मेने मानुषं भरतर्षभ ॥ 33॥ ततो भीमो महाराज नदित्वा विपुलं स्वनम् । सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥ 34॥ आरुरोह ततो मध्यं नागराजस्य मारिष । खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ 35॥ सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः । गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥ 36॥ छिन्नस्कन्धः स विनदन्पपात गजयूथपः । आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥ 37॥ ततस्तस्मादवप्लुत्य गजाद्भारत भारतः । खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥ 38॥ स चचार बहून्मार्गानभीतः पातयन्गजान् । अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ 39॥ अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः । पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ॥ 40॥ श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥ 40॥ छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः । खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥ 41॥ पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः । मोहयामास च तदा कालान्तकयमोपमः ॥ 42॥ मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् । सासिमुत्तमवेगेन विचरन्तं महारणे ॥ 43॥ निकृत्य रथिनामाजौ रथेषाश्च युगानि च । जघान रथिनश्चापि बलवानरिमर्दनः ॥ 44॥ भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत । भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ 45॥ सम्पातं समुदीर्यं च दर्शयामास पाण्डवः ॥ 45॥ केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना । विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ 46॥ छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे । वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ॥ 47॥ निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥ 47॥ छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च । परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ 48॥ ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा । तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥ 49॥ अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह । घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ॥ 50॥ पततः पतितांश्चैव पश्यामः सह सादिभिः ॥ 50॥ छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः । आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥ 51॥ विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः । अश्वारोहवरांश्चापि पातयामास भारत ॥ 52॥ तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥ 52॥ खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः । परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥ 53॥ कवचान्यथ चर्माणि चित्राण्यास्तरणानि च । तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥ 54॥ प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा । स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥ 55॥ आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः । पातयामास खड्गेन सध्वजानपि पाण्डवः ॥ 56॥ मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः । मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥ 57॥ निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् । खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥ 58॥ ऊरुवेगेन चाप्यन्यान्पातयामास भूतले । अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥ 59॥ एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् । परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥ 60॥ ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ । श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥ 61॥ तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः । भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥ 62॥ कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः । भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥ 63॥ अथाशोकः समादाय रथं हेमपरिष्कृतम् । भीमं सम्पादयामास रथेन रथसारथिः ॥ 64॥ तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः । कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥ 65॥ ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् । प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् ॥ 66॥ स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः । समाहतो भृशं राजन्कलिङ्गेन महायशाः ॥ 67॥ सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥ 67॥ क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः । कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥ 68॥ क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ । सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ 69॥ ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः । केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ 70॥ ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् । अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥ 71॥ ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः । कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥ 72॥ संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् । गदामादाय तरसा परिप्लुत्य महाबलः ॥ 73॥ भीमः सप्तशतान्वीराननयद्यमसादनम् ॥ 73॥ पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः । प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥ 74॥ एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः । बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥ 75॥ हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना । विप्रजग्मुरनीकेषु मेघा वातहता इव ॥ 76॥ मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ 76॥ ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली । सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥ 77॥ मोहश्चापि कलिङ्गानामाविवेश परन्तप । प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥ 78॥ भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः । मार्गान्बहून्विचरता धावता च ततस्ततः ॥ 79॥ मुहुरुत्पतता चैव संमोहः समजायत ॥ 79॥ भीमसेनभयत्रस्तं सैन्यं च समकम्पत । क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ॥ 80॥ त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा । पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥ 81॥ सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः । अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ 82॥ सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः । भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ 83॥ धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः । महता मेघवर्णेन नागानीकेन पृष्ठतः ॥ 84॥ एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः । भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥ 85॥ न हि पाञ्चालराजस्य लोके कश्चन विद्यते । भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ 86॥ सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् । भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ 87॥ ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः । शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ 88॥ स च पारावताश्वस्य रथे हेमपरिष्कृते । कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥ 89॥ धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् । भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ 90॥ तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ । कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥ 91॥ स तत्र गत्वा शैनेयो जवेन जयतां वरः । पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥ 92॥ स कृत्वा कदनं तत्र प्रगृहीतशरासनः । आस्थितो रौद्रमात्मानं जघान समरे परान् ॥ 93॥ कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् । रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ 94॥ अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् । सन्ततार सुदुस्तारां भीमसेनो महाबलः ॥ 95॥ भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप । कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥ 96॥ ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे । अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥ 97॥ तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 98॥ परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे । त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥ 99॥ प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव । यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ 100॥ ततः शरसहस्रेण संनिवार्य महारथान् । हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥ 101॥ हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् । शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ 102॥ अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव । त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ 103॥ ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् । भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥ 104॥ सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया । सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥ 105॥ भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः । वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ 106॥ भीमसेनस्ततो राजन्नपनीते महाव्रते । प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ 107॥ स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत । नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ 108॥ धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः । पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥ 109॥ सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ । धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ 110॥ अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः । प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ 111॥ दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् । शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ 112॥ स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः । महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥ 113॥ एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः । रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ 114॥ ततः स्वरथमारुह्य पुनरेव महारथः । तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ 115॥ \hrule \medskip 51 \medskip सञ्जय उवाच॥ गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत । रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ 1॥ द्रोणपुत्रेण शल्येन कृपेण च महात्मना । समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ॥ 2॥ स लोकविदितानश्वान्निजघान महाबलः । द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ 3॥ ततः शल्यरथं तूर्णमास्थाय हतवाहनः । द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ 4॥ धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत । सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ 5॥ स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः । अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ॥ 6॥ आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा । शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ 7॥ लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् । अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ 8॥ दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः । विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ 9॥ अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ । शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ 10॥ लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा । मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ॥ 11॥ तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा । अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ 12॥ तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ । अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ 13॥ ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् । पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ॥ 14॥ संनिवृत्ते तव सुते सर्व एव जनाधिपाः । आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ 15॥ स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः । न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ 16॥ सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः । अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् ॥ 17॥ ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ 18॥ उद्धूतं सहसा भौमं नागाश्वरथसादिभिः । दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ॥ 19॥ तानि नागसहस्राणि भूमिपालशतानि च । तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ 20॥ प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः । कुरूणामनयस्तीव्रः समदृश्यत दारुणः ॥ 21॥ नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः । प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः ॥ 22॥ सादितध्वजनागास्तु हताश्वा रथिनो भृशम् । विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ 23॥ विरथा रथिनश्चान्ये धावमानाः समन्ततः । तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ 24॥ हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः । अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ 25॥ रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः । पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ 26॥ सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते । सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ 27॥ साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् । निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ॥ 28॥ परिघाणां प्रवृद्धानां मुद्गराणां च मारिष । प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ॥ 29॥ परश्वधानां तीक्ष्णानां तोमराणां च भारत । वर्मणां चापविद्धानां कवचानां च भूतले ॥ 30॥ ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः । छत्राणां हेमदण्डानां चामराणां च भारत ॥ 31॥ प्रतोदानां कशानां च योक्त्राणां चैव मारिष । राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ 32॥ नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ॥ 33॥ यो यो हि समरे पार्थं पत्युद्याति विशां पते । स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥ 34॥ तेषु विद्रवमाणेषु तव योधेषु सर्वशः । अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ 35॥ तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव । अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ 36॥ एष पाण्डुसुतो वीरः कृष्णेन सहितो बली । तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ॥ 37॥ न ह्येष समरे शक्यो जेतुमद्य कथञ्चन । यथास्य दृश्यते रूपं कालान्तकयमोपमम् ॥ 38॥ न निवर्तयितुं चापि शक्येयं महती चमूः । अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ॥ 39॥ एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते । वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ 40॥ तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ । श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ॥ 41॥ एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् । अवहारमथो चक्रे तावकानां महारथः ॥ 42॥ ततोऽवहारः सैन्यानां तव तेषां च भारत । अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥ 43॥ \hrule \medskip तृतीययुद्धदिवसः 52 \medskip सञ्जय उवाच॥ प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः । अनीकान्यनुसंयाने व्यादिदेशाथ भारत ॥ 1॥ गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा । पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥ 2॥ गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव । चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥ 3॥ अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ । त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ॥ 4॥ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥ 5॥ जयद्रथेन सहिता ग्रीवायां संनिवेशिताः । पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ॥ 6॥ विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह । पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥ 7॥ मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह । दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥ 8॥ काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा । बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ॥ 9॥ व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः । धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ 10॥ अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ॥ 10॥ दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत । नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ॥ 11॥ तदन्वेव विराटश्च द्रुपदश्च महारथः । तदनन्तरमेवासीन्नीलो नीलायुधैः सह ॥ 12॥ नीलादनन्तरं चैव धृष्टकेतुर्महारथः । चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ॥ 13॥ धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः । मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ॥ 14॥ तथैव धर्मराजोऽपि गजानीकेन संवृतः । ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ॥ 15॥ अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् । भैमसेनिस्ततो राजन्केकयाश्च महारथाः ॥ 16॥ ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः । सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ॥ 17॥ एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः । वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ॥ 18॥ ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । तावकानां परेषां च निघ्नतामितरेतरम् ॥ 19॥ हयौघाश्च रथौघाश्च तत्र तत्र विशां पते । सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ॥ 20॥ धावतां च रथौघानां निघ्नतां च पृथक्पृथक् । बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ॥ 21॥ दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् । सम्प्रहारे सुतुमुले तव तेषां च भारत ॥ 22॥ \hrule \medskip 53 \medskip सञ्जय उवाच॥ ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च । धनञ्जयो रथानीकमवधीत्तव भारत ॥ 1॥ शरैरतिरथो युद्धे पातयन्रथयूथपान् ॥ 1॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये । धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ॥ 2॥ प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥ 2॥ एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् । बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ॥ 3॥ द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च । पाण्डवैः कौरवैश्चैव न प्रज्ञायत किञ्चन ॥ 4॥ उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् । दिशः प्रतिदिशो वापि तत्र जज्ञुः कथञ्चन ॥ 5॥ अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे । वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ॥ 6॥ न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन । रक्षितः सत्यसन्धेन भारद्वाजेन धीमता ॥ 7॥ तथैव पाण्डवेयानां रक्षितः सव्यसाचिना । नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः ॥ 8॥ सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः । उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ 9॥ हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे । ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ॥ 10॥ रथी रथिनमासाद्य शरैः कनकभूषणैः । पातयामास समरे तस्मिन्नतिभयङ्करे ॥ 11॥ गजारोहा गजारोहान्नाराचशरतोमरैः । संसक्ताः पातयामासुस्तव तेषां च सङ्घशः ॥ 12॥ पत्तिसङ्घा रणे पत्तीन्भिण्डिपालपरश्वधैः । न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥ 13॥ पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् । न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ 14॥ गजारोहा हयारोहान्पातयां चक्रिरे तदा । हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ 15॥ गजारोहवरैश्चापि तत्र तत्र पदातयः । पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ 16॥ पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः । पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 17॥ ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा । प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ 18॥ शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि । निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ 19॥ परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः । भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ 20॥ नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे । अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 21॥ प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः । दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ॥ 22॥ उत्थितान्यगणेयानि कबन्धानि समन्ततः । चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ 23॥ तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे । प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ 24॥ ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः । पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ॥ 25॥ एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः । पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥ 26॥ तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः । सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥ 27॥ तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः । द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ 28॥ तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः । रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥ 29॥ विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि । व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥ 30॥ ततो रथसहस्रेण पुत्रो दुर्योधनस्तव । अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ॥ 31॥ तथैव पाण्डवाः सर्वे महत्या सेनया सह । द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ॥ 32॥ किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् । आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ 33॥ ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः । तावकानां परेषां च समरे विजिगीषताम् ॥ 34॥ \hrule \medskip 54 \medskip सञ्जय उवाच॥ ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे । रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ 1॥ अथैनं रथवृन्देन कोष्टकीकृत्य भारत । शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ 2॥ शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह । प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि ॥ 3॥ चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ॥ 3॥ शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् । रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ॥ 4॥ तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् । देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥ 5॥ साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ 5॥ सात्यकिं चाभिमन्युं च महत्या सेनया सह । गान्धाराः समरे शूरा रुरुधुः सहसौबलाः ॥ 6॥ तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् । तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ 7॥ सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये । अभिमन्यो रथं तूर्णमारुरोह परन्तपः ॥ 8॥ तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् । व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ॥ 9॥ द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् । नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ 10॥ ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ । मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ 11॥ तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् । यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ 12॥ कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ । दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् ॥ 13॥ तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् । अतीत्य पितरं युद्धे यदयुध्यत भारत ॥ 14॥ भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् । हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥ 15॥ ततो दुर्योधनो राजा प्रहारवरमोहितः । निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ 16॥ तं विसञ्ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः । अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ॥ 17॥ ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः । निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ 18॥ पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः । द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ॥ 19॥ जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ॥ 19॥ द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे । नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ॥ 20॥ वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते । विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ॥ 21॥ ततो रथसहस्रेषु विद्रवत्सु ततस्ततः । तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ॥ 22॥ सौबलीं समरे सेनां शातयेतां समन्ततः ॥ 22॥ शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ । अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ 23॥ अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते । ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ 24॥ वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे । दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ 25॥ द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ । न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥ 26॥ ततो दुर्योधनो राजा समाश्वस्य विशां पते । न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः ॥ 27॥ यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत । तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः ॥ 28॥ तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः । अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे ॥ 29॥ पुनरावर्ततां तेषां वेग आसीद्विशां पते । पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ 30॥ संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः । अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥ 31॥ पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत । नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥ 32॥ द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने । कृपे चैव महेष्वासे द्रवतीयं वरूथिनी ॥ 33॥ न पाण्डवाः प्रतिबलास्तव राजन्कथञ्चन । तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च ॥ 34॥ अनुग्राह्याः पाण्डुसुता नूनं तव पितामह । यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ 35॥ सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे । न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ॥ 36॥ श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च । कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ 37॥ यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे । विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ 38॥ एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः । अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ 39॥ बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः । अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ 40॥ यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम । करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः ॥ 41॥ अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः । मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः ॥ 42॥ एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर । दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ॥ 43॥ पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् । दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् ॥ 44॥ \hrule \medskip 55 \medskip धृतराष्ट्र उवाच॥ प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे । क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥ 1॥ भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय । पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय ॥ 2॥ सञ्जय उवाच॥ गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत । जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ॥ 3॥ सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव । अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ॥ 4॥ महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥ 4॥ प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् । अस्माकं पाण्डवैः सार्धमनयात्तव भारत ॥ 5॥ धनुषां कूजतां तत्र तलानां चाभिहन्यताम् । महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥ 6॥ तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव । स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः ॥ 7॥ काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च । शिलानामिव शैलेषु पतितानामभूत्स्वनः ॥ 8॥ पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः । व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥ 9॥ हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः । प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ॥ 10॥ प्रावर्तत महावेगा नदी रुधिरवाहिनी । मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा ॥ 11॥ वराश्वनरनागानां शरीरप्रभवा तदा । परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥ 12॥ न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप । यथा तव सुतानां च पाण्डवानां च भारत ॥ 13॥ नासीद्रथपथस्तत्र योधैर्युधि निपातितैः । गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ॥ 14॥ विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष । शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ॥ 15॥ विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः । अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ॥ 16॥ तात भ्रातः सखे बन्धो वयस्य मम मातुल । मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥ 17॥ आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि । स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥ 18॥ तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 19॥ शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । जघान पाण्डवरथानादिश्यादिश्य भारत ॥ 20॥ स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् । अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥ 21॥ तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा । अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥ 22॥ मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे । पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥ 23॥ उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो । एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत ॥ 24॥ न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् । विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥ 25॥ कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् । व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु ॥ 26॥ अमानुषेण रूपेण चरन्तं पितरं तव ॥ 26॥ शलभा इव राजानः पतन्ति विधिचोदिताः । भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः ॥ 27॥ न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे । नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः ॥ 28॥ भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा । गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ॥ 29॥ द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि । नाराचेन सुतीक्ष्णेन निजघान पिता तव ॥ 30॥ यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन । मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते ॥ 31॥ एवं सा धर्मराजस्य वध्यमाना महाचमूः । भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ॥ 32॥ प्रकीर्यत महासेना शरवर्षाभितापिता । पश्यतो वासुदेवस्य पार्थस्य च महात्मनः ॥ 33॥ यतमानापि ते वीरा द्रवमाणान्महारथान् । नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः ॥ 34॥ महेन्द्रसमवीर्येण वध्यमाना महाचमूः । अभज्यत महाराज न च द्वौ सह धावतः ॥ 35॥ आविद्धनरनागाश्वं पतितध्वजकूबरम् । अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ 36॥ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा । प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ 37॥ विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः । प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥ 38॥ तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् । ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ 39॥ प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः । उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ 40॥ अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया । प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे ॥ 41॥ यत्त्वया कथितं वीर पुरा राज्ञां समागमे । भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ॥ 42॥ सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे । इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ॥ 43॥ बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः । द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले ॥ 44॥ दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् । भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव ॥ 45॥ एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः । चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् ॥ 46॥ ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः । यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥ 47॥ ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥ 48॥ ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः । धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् ॥ 49॥ क्षणेन स रथस्तस्य सहयः सहसारथिः । शरवर्षेण महता सञ्छन्नो न प्रकाशते ॥ 50॥ वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् । चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥ 51॥ ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् । पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः ॥ 52॥ स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 53॥ विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ 54॥ तस्य तत्पूजयामास लाघवं शन्तनोः सुतः । साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥ 55॥ त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय । प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह ॥ 56॥ इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः । मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥ 57॥ अदर्शयद्वासुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु ॥ 58॥ तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ । विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष ॥ 59॥ शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ ॥ 60॥ पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः । कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः ॥ 61॥ वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः । मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा ॥ 62॥ ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् । सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥ 63॥ भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि । प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥ 64॥ वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् । युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ 65॥ अमृष्यमाणो भगवान्केशवः परवीरहा । अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥ 66॥ एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् । किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥ 67॥ द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः । एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् ॥ 68॥ आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् ॥ 68॥ सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः । भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ॥ 69॥ अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे । कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ॥ 70॥ तथा चिन्तयतस्तस्य भूय एव पितामहः । प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति ॥ 71॥ तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः । न चान्तरिक्षं न दिशो न bhUmi;rna भास्करोऽदृश्यत रश्मिमाली ॥ 72॥ ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः ॥ 72॥ द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च । श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च ॥ 73॥ प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च । किरीटिनं tvaramANAbhisasru;rnideshagAH शान्तनवस्य राज्ञः ॥ 74॥ तं vAjipAdAtarathaughajAlai;ranekasAhasrashatairdadarsha | किरीटिनं सम्परिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च ॥ 75॥ ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात् । अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम् ॥ 76॥ स तान्यनीकानि महाधनुष्मा;~nshinipravIraH सहसाभिपत्य । चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य ॥ 77॥ विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम् । युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः ॥ 78॥ क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः । मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम् ॥ 79॥ तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात् । पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च सङ्ख्ये समुदीर्यमाणम् ॥ 80॥ अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता । उवाच shaineyamabhiprasha.nsa;ndRRiShTvA कुरूनापततः समन्तात् ॥ 81॥ ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु । भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च सङ्ख्ये सगणं मयाद्य ॥ 82॥ नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् । तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य ॥ 83॥ निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम् । प्रीतिं करिष्यामि धनञ्जयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च ॥ 84॥ निहत्य sarvAndhRRitarAShTraputrAM;statpakShiNo ये च नरेन्द्रमुख्याः । राज्येन राजानमजातशत्रुं; सम्पादयिष्याम्यहमद्य हृष्टः ॥ 85॥ ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम् । क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान् ॥ 86॥ सङ्कम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम् । मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम् ॥ 87॥ सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी । व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः ॥ 88॥ सुदर्शनं चास्य रराज shaure;stachchakrapadmaM सुभुजोरुनालम् । यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम् ॥ 89॥ तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् । तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम् ॥ 90॥ तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य । सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा ॥ 91॥ स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम् । अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः ॥ 92॥ तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम् । असम्भ्रमात्कार्मुकबाणपाणी; रथे स्थितः शान्तनवोऽभ्युवाच ॥ 93॥ एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे । प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य सङ्ख्ये ॥ 94॥ त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके । सम्भावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात् ॥ 95॥ रथादवप्लुत्य tatastvarAvA;npArtho.apyanudrutya यदुप्रवीरम् । जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः ॥ 96॥ निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी । आदाय वेगेन जगाम viShNu;rjiShNuM महावात इवैकवृक्षम् ॥ 97॥ पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम् । बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथञ्चित् ॥ 98॥ अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली । उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम् ॥ 99॥ न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च । अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज सम्प्रयुक्तः ॥ 100॥ ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य । स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह ॥ 101॥ स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता । विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः ॥ 102॥ व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम् । विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥ 103॥ मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च । ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम् ॥ 104॥ गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च । जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः ॥ 105॥ तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम् । अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः ॥ 106॥ अथार्जुनाय प्रजहार bhallA;nbhUrishravAH सप्त सुवर्णपुङ्खान् । दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शान्तनवश्च शक्तिम् ॥ 107॥ स सप्तभिः सप्त sharapravekA;nsa.nvArya भूरिश्रवसा विसृष्टान् । शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ ॥ 108॥ ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शान्तनवेन मुक्ताम् । गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः ॥ 109॥ ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम् । माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे ॥ 110॥ तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान् । sharaughajAlairvimalAgnivarNai;rnivArayAmAsa किरीटमाली ॥ 111॥ शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून् । निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ॥ 112॥ ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य । गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार ॥ 113॥ तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च । अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुरुग्राश्च रणप्रणादाः ॥ 114॥ गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः । पाञ्चालराजो द्रुपदश्च vIra;staM देशमाजग्मुरदीनसत्त्वाः ॥ 115॥ सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः । ततस्ततः संनतिमेव jagmu;rna तं प्रतीपोऽभिससार कश्चित् ॥ 116॥ तस्मिन्सुघोरे नृपसम्प्रहारे; हताः प्रवीराः सरथाः ससूताः । गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः ॥ 117॥ परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः । दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः ॥ 118॥ निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु । पदातिसङ्घाश्च रथाश्च सङ्ख्ये; हयाश्च नागाश्च धनञ्जयेन ॥ 119॥ बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम् । ऐन्द्रेण तेनास्त्रवरेण rAja;nmahAhave भिन्नतनुत्रदेहाः ॥ 120॥ ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा । नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै ॥ 121॥ वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा । परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का ॥ 122॥ प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला । शरीरसङ्घातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसङ्कुला ॥ 123॥ नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा । तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसङ्घैश्च तरक्षुभिश्च ॥ 124॥ उपेतकूलां ददृशुः samantA;tkrUrAM महावैतरणीप्रकाशाम् । pravartitAmarjunabANasa~Nghai;rmedovasAsRRikpravahAM सुभीमाम् ॥ 125॥ ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः । वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसङ्घान् ॥ 126॥ विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च ॥ 126॥ ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः । तदैन्द्रमस्त्रं विततं sughora;masahyamudvIkShya युगान्तकल्पम् ॥ 127॥ अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च । चक्रुर्निशां सन्धिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम् ॥ 128॥ अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनञ्जयोऽपि । ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम् ॥ 129॥ ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः ॥ 129॥ रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन । प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च ॥ 130॥ महत्कृतं कर्म धनञ्जयेन; कर्तुं यथा नार्हति कश्चिदन्यः ॥ 130॥ श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ । द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् ॥ 131॥ स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन ॥ 131॥ इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः । उल्कासहस्रैश्च susampradIptai;rvibhrAjamAnaishcha तथा प्रदीपैः ॥ 132॥ किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ 132॥ \hrule \medskip चतुर्थयुद्धदिवसः 56 \medskip सञ्जय उवाच॥ व्युष्टां निशां भारत bhAratAnA;manIkinInAM प्रमुखे महात्मा । ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः ॥ 1॥ तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ । जयद्रथश्चातिबलो balaughai;rnRRipAstathAnye.anuyayuH समन्तात् ॥ 2॥ स तैर्महद्भिश्च mahArathai;shcha तेजस्विभिर्वीर्यवद्भिश्च राजन् । रराज राजोत्तम rAjamukhyai;rvRRitaH स देवैरिव वज्रपाणिः ॥ 3॥ तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः । सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः ॥ 4॥ सा वाहिनी शान्तनवेन राज्ञा; महारथैर्वारणवाजिभिश्च । बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा ॥ 5॥ ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शान्तनवाभिगुप्ता । सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः ॥ 6॥ तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् । व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः ॥ 7॥ स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः । वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् ॥ 8॥ सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण सङ्ख्ये । कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः ॥ 9॥ प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन । तं व्यूहराजं dadRRishustvadIyA;shchatushchaturvyAlasahasrakIrNam || 10|| यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन । तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः ॥ 11॥ ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ । शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः ॥ 12॥ ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः । क्षणेन bherIpaNavapraNAdA;nantardadhuH शङ्खमहास्वनाश्च ॥ 13॥ tachCha~NkhashabdAvRRitamantarikSha;muddhUtabhaumadrutareNujAlam | mahAvitAnAvatataprakAsha;mAlokya वीराः सहसाभिपेतुः ॥ 14॥ रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः । गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ॥ 15॥ AvartamAnAnyabhivartamAnai;rbANaiH क्षतान्यद्भुतदर्शनानि । प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ॥ 16॥ सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः । विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ॥ 17॥ गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः । गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् ॥ 18॥ गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः । आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् ॥ 19॥ सम्भ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम् । महारथैः सम्परिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् ॥ 20॥ तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः । महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शान्तनवोऽभ्यधावत् ॥ 21॥ तथैव shakrapratimAnakalpa;mindrAtmajaM द्रोणमुखाभिसस्रुः । कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् ॥ 22॥ ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा । जवेन शूरोऽभिससार sarvAM;stathArjunasyAtra सुतोऽभिमन्युः ॥ 23॥ तेषां महास्त्राणि mahArathAnA;masaktakarmA विनिहत्य कार्ष्णिः । बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः ॥ 24॥ ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् । जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः ॥ 25॥ ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्वादमहास्वनेन । विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली ॥ 26॥ तमुत्तमं sarvadhanurdharANA;masaktakarmA कपिराजकेतुः । भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः ॥ 27॥ एवंविधं kArmukabhImanAda;madInavatsatpuruShottamAbhyAm | ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥ 28॥ \hrule \medskip 57 \medskip सञ्जय उवाच॥ द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष । पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ॥ 1॥ संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः । पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ 2॥ नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे । बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ 3॥ तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् । दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ॥ 4॥ पीडयानं च तत्सैन्यं पौत्रं तव विशां पते । दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ 5॥ ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् । प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ 6॥ तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् । व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥ 7॥ स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः । ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ॥ 8॥ रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना । शितेनोरगसङ्काशां पत्रिणा विजहार ताम् ॥ 9॥ शल्यस्य च महाघोरानस्यतः शतशः शरान् । निवार्यार्जुनदायादो जघान समरे हयान् ॥ 10॥ भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः । नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ॥ 11॥ ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः । पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ 12॥ धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि । सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ 13॥ तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ । ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ॥ 14॥ स वारणरथौघानां सहस्रैर्बहुभिर्वृतः । वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ 15॥ धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम् । ययौ तन्मद्रकानीकं केकयांश्च परन्तपः ॥ 16॥ तेन कीर्तिमता गुप्तमनीकं दृढधन्वना । प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ॥ 17॥ सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन । त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ॥ 18॥ ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः । हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ॥ 19॥ दमनं चापि दायादं पौरवस्य महात्मनः । जघान विपुलाग्रेण नाराचेन परन्तपः ॥ 20॥ ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् । अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ 21॥ सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् । भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ 22॥ अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् । अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ 23॥ स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ । पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ 24॥ स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम् । पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ॥ 25॥ तं महौघमिवायान्तं खात्पतन्तमिवोरगम् । भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ 26॥ दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् । अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ 27॥ तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः । शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ 28॥ बाणवेगमतीतस्य रथाभ्याशमुपेयुषः । त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ 29॥ तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् । हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ 30॥ तं निहत्य गदाग्रेण लेभे स परमं यशः । पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ 31॥ तस्मिन्हते महेष्वासे राजपुत्रे महारथे । हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ 32॥ ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् । अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ 33॥ तौ तत्र समरे वीरौ समेतौ रथिनां वरौ । ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ 34॥ ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा । आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥ 35॥ तथैव पार्षतं शूरं शल्यः समितिशोभनः । आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ 36॥ \hrule \medskip पञ्चमयुद्धदिवसः 58 \medskip धृतराष्ट्र उवाच॥ दैवमेव परं मन्ये पौरुषादपि सञ्जय । यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ॥ 1॥ नित्यं हि मामकांस्तात हतानेव हि शंससि । अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ॥ 2॥ हीनान्पुरुषकारेण मामकानद्य सञ्जय । पतितान्पात्यमानांश्च हतानेव च शंससि ॥ 3॥ युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति । पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः ॥ 4॥ सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च । अश्रौषं सततं तात दुःसहानि बहूनि च ॥ 5॥ तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः । मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय ॥ 6॥ सञ्जय उवाच॥ क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् । शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ 7॥ धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः । पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः ॥ 8॥ तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् । न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् ॥ 9॥ नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे । मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥ 10॥ ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे । धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ 11॥ अथैनं शरवर्षेण छादयामास भारत । गिरिं जलागमे यद्वज्जलदा जलधारिणः ॥ 12॥ अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते । अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥ 13॥ ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः । आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ॥ 14॥ ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे । मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥ 15॥ दुर्योधनो विकर्णश्च दुःशासनविविंशती । दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ॥ 16॥ सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत । एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥ 17॥ तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः । द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥ 18॥ नानारूपाणि शस्त्राणि विसृजन्तो विशां पते । अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ॥ 19॥ ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव ॥ 19॥ तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे । तावकानां परेषां च प्रेक्षका रथिनोऽभवन् ॥ 20॥ शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः । अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ॥ 21॥ ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः । महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ॥ 22॥ दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे । विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ॥ 23॥ दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः । दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥ 24॥ विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ॥ 24॥ तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः । एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ॥ 25॥ सत्यव्रतं तु समरे पुरुमित्रं च भारत । अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ॥ 26॥ माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ । छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् ॥ 27॥ ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ । शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ ॥ 28॥ छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ॥ 28॥ अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः । विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ 29॥ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ 30॥ दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् । अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ 31॥ मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ 31॥ आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः । गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ॥ 32॥ अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् । अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ 33॥ स गजान्गदया निघ्नन्व्यचरत्समरे बली । भीमसेनो महाबाहुः सवज्र इव वासवः ॥ 34॥ तस्य नादेन महता मनोहृदयकम्पिना । व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ॥ 35॥ ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः । नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 36॥ पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् । अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा ॥ 37॥ क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि । पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ॥ 38॥ शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः । अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥ 39॥ हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः । अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ॥ 40॥ धृष्टद्युम्नहतानन्यानपश्याम महागजान् । पतितान्पात्यमानांश्च पार्षतेन महात्मना ॥ 41॥ मागधोऽथ महीपालो गजमैरावतोपमम् । प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥ 42॥ तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् । जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥ 43॥ तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः । राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ॥ 44॥ विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः । व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ॥ 45॥ एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् । अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ 46॥ भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् । भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ॥ 47॥ नदतः सीदतश्चान्यान्विमुखान्समरे गजान् । विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ॥ 48॥ भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् । अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ॥ 49॥ वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः । विह्वलन्तो गता भूमिं शैला इव धरातले ॥ 50॥ मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः । व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ 51॥ गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः । घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ॥ 52॥ निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः । सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ॥ 53॥ तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः । पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥ 54॥ शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः । कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ॥ 55॥ व्यायच्छमानं गदया दिक्षु सर्वासु भारत । नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् ॥ 56॥ यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् । अपश्याम महाराज रौद्रां विशसनीं गदाम् ॥ 57॥ विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च । पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ 58॥ यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् । तथा भीमो गजानीकं गदया पर्यकालयत् ॥ 59॥ गदया वध्यमानास्ते मार्गणैश्च समन्ततः । स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ॥ 60॥ महावात इवाभ्राणि विधमित्वा स वारणान् । अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ 61॥ \hrule \medskip 59 \medskip सञ्जय उवाच॥ तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव । भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ 1॥ ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् । अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ 2॥ तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् । आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥ 3॥ रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् । अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ॥ 4॥ तं भीमसेनः समरे महोदधिमिवापरम् । सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ 5॥ तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् । भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ 6॥ उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् । असम्भ्रमं भीमसेनो गदया समताडयत् ॥ 7॥ स संवार्य बलौघांस्तान्गदया रथिनां वरः । अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ 8॥ तस्मिन्सुतुमुले घोरे काले परमदारुणे । भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ 9॥ द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः । न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ 10॥ ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् । अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ 11॥ पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥ 11॥ व्यचरत्समरे भीमो युगान्ते पावको यथा । विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ॥ 12॥ ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः । प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ॥ 13॥ मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ॥ 14॥ तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः । रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ॥ 15॥ पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् । यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ॥ 16॥ ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ 16॥ आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः । बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ 17॥ तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः । दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥ 18॥ यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः । तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ 19॥ प्रदारयन्तं सैन्यानि बलौघेनापराजितम् । ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ 20॥ तं तथा भीमकर्माणं प्रगृहीतमहागदम् । दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ 21॥ महता मेघघोषेण रथेनादित्यवर्चसा । छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ 22॥ तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् । भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ॥ 23॥ तस्मिन्क्षणे सात्यकिः सत्यसन्धः; शिनिप्रवीरोऽभ्यपतत्पितामहम् । निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम् ॥ 24॥ तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन । नाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः ॥ 25॥ अविध्यदेनं निशितैः sharAgrai;ralambuso राजवरार्श्यशृङ्गिः । तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन ॥ 26॥ अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम् । प्रावर्तयन्तं कुरुपुङ्गवांश्च; पुनः पुनश्च प्रणदन्तमाजौ ॥ 27॥ नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम् । न तत्र कश्चिन्नविषण्ण AsI;dRRite राजन्सोमदत्तस्य पुत्रात् ॥ 28॥ स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः । दृष्ट्वा rathAnsvAnvyapanIyamAnA;npratyudyayau सात्यकिं योद्धुमिच्छन् ॥ 29॥ \hrule \medskip 60 \medskip सञ्जय उवाच॥ ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः । अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ 1॥ कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः । अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः ॥ 2॥ ततो दुर्योधनो राजा सोदर्यैः परिवारितः । सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥ 3॥ तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे । परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥ 4॥ भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत । दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ 5॥ रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः । नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥ 6॥ विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ॥ 6॥ दुर्योधनस्तु समरे भीमसेनं महाबलम् । आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ॥ 7॥ ततो भीमो महाबाहुः स्वरथं सुमहाबलः । आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ॥ 8॥ एते महारथाः शूरा धार्तराष्ट्रा महाबलाः । मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि ॥ 9॥ एतानद्य हनिष्यामि पश्यतस्ते न संशयः । तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे ॥ 10॥ एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव । विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः ॥ 11॥ नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ 11॥ तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् । त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ 12॥ भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् । मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ॥ 13॥ भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा । पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ 14॥ अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् । पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ 15॥ समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् । तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥ 16॥ सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव । अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ 17॥ सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् । तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे ॥ 18॥ स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् । स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ॥ 19॥ तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः । नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ॥ 20॥ ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् । पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥ 21॥ प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः । दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 22॥ शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः । रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ 23॥ प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश । सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥ 24॥ उग्रो भीमरथो भीमो भीमबाहुरलोलुपः । दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ 25॥ विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः । भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ 26॥ पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः । सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा ॥ 27॥ सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ 27॥ जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् । सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ॥ 28॥ उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि । पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ॥ 29॥ भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् । निनाय समरे भीमः परलोकाय मारिष ॥ 30॥ भीमं भीमरथं चोभौ भीमसेनो हसन्निव । भ्रातरौ रभसौ राजन्ननयद्यमसादनम् ॥ 31॥ ततः सुलोचनं भीमः क्षुरप्रेण महामृधे । मिषतां सर्वसैन्यानामनयद्यमसादनम् ॥ 32॥ पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् । शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ॥ 33॥ विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ 33॥ ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् । एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ 34॥ यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च सङ्गतान् । निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ॥ 35॥ एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः । अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् ॥ 36॥ भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते । अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ॥ 37॥ आपतन्नेव च रणे भीमसेनं शिलाशितैः । अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ 38॥ अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः । भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः ॥ 39॥ त एनं शरवर्षेण समन्तात्पर्यवारयन् । गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः ॥ 40॥ स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् । प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ 41॥ सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे । गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ 42॥ स चोदितो मदस्रावी भगदत्तेन वारणः । अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः ॥ 43॥ द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ॥ 43॥ तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः । असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ॥ 44॥ ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे । आजघान नरव्याघ्र शरेण नतपर्वणा ॥ 45॥ सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः । मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः ॥ 46॥ तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् । ननाद बलवन्नादं भगदत्तः प्रतापवान् ॥ 47॥ ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् । सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ॥ 48॥ स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् । अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ॥ 49॥ ऐरावतं समारुह्य स्वयं मायामयं कृतम् । तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ॥ 50॥ अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः । त्रय एते महानागा राक्षसैः समधिष्ठिताः ॥ 51॥ महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु । तेजोवीर्यबलोपेता महाबलपराक्रमाः ॥ 52॥ घटोत्कचस्तु स्वं नागं चोदयामास तं ततः । सगजं भगदत्तं तु हन्तुकामः परन्तपः ॥ 53॥ ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः । परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ॥ 54॥ भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् ॥ 54॥ सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः । सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ 55॥ तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् । श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ 56॥ एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना । भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते ॥ 57॥ राक्षसश्च महामायः स च राजातिकोपनः । तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ॥ 58॥ श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः । हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ॥ 59॥ तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् । अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते ॥ 60॥ ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे । महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः ॥ 61॥ भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः । युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ॥ 62॥ भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः । सहिताः सर्वराजानो भगदत्तपरीप्सया ॥ 63॥ उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ॥ 63॥ तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः । पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ॥ 64॥ तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् । ननाद सुमहानादं विस्फोटमशनेरिव ॥ 65॥ तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः । भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ॥ 66॥ न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना । बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम् ॥ 67॥ नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् । लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः ॥ 68॥ पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ 68॥ तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः । घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ॥ 69॥ पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः । उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ 70॥ कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः । सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ॥ 71॥ एवं तदभवद्युद्धं दिवसं भरतर्षभ । पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥ 72॥ कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् । व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ 73॥ शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः । युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे ॥ 74॥ पुरस्कृत्य महाराज भीमसेनघटोत्कचौ । पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥ 75॥ नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् । सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ॥ 76॥ विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् । घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ॥ 77॥ प्रयाताः शिबिरायैव निशाकाले परन्तपाः ॥ 77॥ दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च । मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ॥ 78॥ ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि । प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ॥ 79॥ \hrule \medskip 61 \medskip धृतराष्ट्र उवाच॥ भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय । श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥ 1॥ पुत्राणां च पराभवं श्रुत्वा सञ्जय सर्वशः । चिन्ता मे महती सूत भविष्यति कथं त्विति ॥ 2॥ ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम । यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ॥ 3॥ यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् । पाण्डवानामनीकानि योधयन्ति प्रहारिणः ॥ 4॥ केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः । केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ॥ 5॥ येन क्षयं न गच्छन्ति दिवि तारागणा इव ॥ 5॥ पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः । मय्येव दण्डः पतति दैवात्परमदारुणः ॥ 6॥ यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः । एतन्मे सर्वमाचक्ष्व यथातत्त्वेन सञ्जय ॥ 7॥ न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन । समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ॥ 8॥ पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् । घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः ॥ 9॥ न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे । ध्रुवं विनाशः समरे पुत्राणां मम सञ्जय ॥ 10॥ तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः । पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि ॥ 11॥ दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे । भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ॥ 12॥ द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥ 12॥ निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् । विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ॥ 13॥ सञ्जय उवाच॥ शृणु राजन्नवहितः श्रुत्वा चैवावधारय । नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम् ॥ 14॥ न वै विभीषिकां काञ्चिद्राजन्कुर्वन्ति पाण्डवाः ॥ 14॥ युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे । धर्मेण सर्वकार्याणि कीर्तितानीति भारत ॥ 15॥ आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥ 15॥ न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः । श्रिया परमया युक्ता यतो धर्मस्ततो जयः ॥ 16॥ तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ॥ 16॥ तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा । निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ॥ 17॥ सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर । निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ॥ 18॥ सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् । सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ॥ 19॥ न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ॥ 19॥ तस्य पापस्य सततं क्रियमाणस्य कर्मणः । सम्प्राप्तं सुमहद्घोरं फलं किम्पाकसंनिभम् ॥ 20॥ स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ॥ 20॥ नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः । विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ॥ 21॥ तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि । वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ॥ 22॥ पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥ 22॥ शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि । कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ॥ 23॥ तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ॥ 23॥ दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः । दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ॥ 24॥ शोकसंमूढहृदयो निशाकाले स्म कौरवः । पितामहं महाप्राज्ञं विनयेनोपगम्य ह ॥ 25॥ यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥ 25॥ दुर्योधन उवाच॥ त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च । कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ॥ 26॥ भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ 27॥ त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः । पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥ 28॥ तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः । यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ॥ 29॥ भीष्म उवाच॥ शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव । बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ॥ 30॥ क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम । एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ॥ 31॥ भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी । दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥ 32॥ न च मे क्रोशतस्तात श्रुतवानसि वै पुरा । तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥ 33॥ यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् । तं शृणुष्व महाराज मम कीर्तयतः प्रभो ॥ 34॥ नास्ति लोकेषु तद्भूतं भविता नो भविष्यति । यो जयेत्पाण्डवान्सङ्ख्ये पालिताञ्शार्ङ्गधन्वना ॥ 35॥ यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः । पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥ 36॥ पुरा किल सुराः सर्वे ऋषयश्च समागताः । पितामहमुपासेदुः पर्वते गन्धमादने ॥ 37॥ मध्ये तेषां समासीनः प्रजापतिरपश्यत । विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे ॥ 38॥ ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् । नमश्चकार हृष्टात्मा परमं परमेश्वरम् ॥ 39॥ ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् । स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥ 40॥ यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः । जगाद जगतः स्रष्टा परं परमधर्मवित् ॥ 41॥ विश्वावसुर्विश्वमूर्तिर्विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च । विश्वेश्वरो वासुदेवोऽसि tasmA;dyogAtmAnaM दैवतं त्वामुपैमि ॥ 42॥ जय विश्व महादेव जय लोकहिते रत । जय योगीश्वर विभो जय योगपरावर ॥ 43॥ पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर । भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ 44॥ असङ्ख्येयगुणाजेय जय सर्वपरायण । नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ 45॥ सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय । विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ 46॥ महोरग वराहाद्य हरिकेश विभो जय । हरिवास विशामीश विश्वावासामिताव्यय ॥ 47॥ व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय । असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ॥ 48॥ अनन्त विदितप्रज्ञ नित्यं भूतविभावन । कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ॥ 49॥ गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूतसम्भव । भूतार्थतत्त्व लोकेश जय भूतविभावन ॥ 50॥ आत्मयोने महाभाग कल्पसङ्क्षेपतत्पर । उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ॥ 51॥ निसर्गसर्गाभिरत कामेश परमेश्वर । अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ॥ 52॥ प्रजापतिपते देव पद्मनाभ महाबल । आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ॥ 53॥ पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः । मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ 54॥ बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो । तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः ॥ 55॥ अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती । वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ 56॥ न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् । न बलं योगयोगीश जानीमस्ते न सम्भवम् ॥ 57॥ त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः । अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ 58॥ ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः । पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ 59॥ एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ॥ 60॥ त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ 61॥ पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ 62॥ धर्मसंस्थापनार्थाय दैतेयानां वधाय च । जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥ 63॥ यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो । वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ 64॥ सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना । कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् ॥ 65॥ प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् । अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ 66॥ वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः । विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥ 67॥ तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै । धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥ 68॥ त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम । तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ॥ 69॥ स्थिताश्च सर्वे त्वयि भूतसङ्घाः; कृत्वाश्रयं त्वां वरदं सुबाहो । अनादिमध्यान्तमपारयोगं; लोकस्य सेतुं प्रवदन्ति विप्राः ॥ 70॥ \hrule \medskip 62 \medskip भीष्म उवाच॥ ततः स भगवान्देवो लोकानां परमेश्वरः । ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ॥ 1॥ विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् । तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥ 2॥ ततो देवर्षिगन्धर्वा विस्मयं परमं गताः । कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥ 3॥ को न्वयं यो भगवता प्रणम्य विनयाद्विभो । वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥ 4॥ एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः । देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥ 5॥ यत्तत्परं भविष्यं च भवितव्यं च यत्परम् । भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥ 6॥ तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः । जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ॥ 7॥ मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः । असुराणां वधार्थाय सम्भवस्व महीतले ॥ 8॥ सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः । त इमे नृषु सम्भूता घोररूपा महाबलाः ॥ 9॥ तेषां वधार्थं भगवान्नरेण सहितो वशी । मानुषीं योनिमास्थाय चरिष्यति महीतले ॥ 10॥ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । सहितौ मानुषे लोके सम्भूतावमितद्युती ॥ 11॥ अजेयौ समरे यत्तौ सहितावमरैरपि । मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥ 12॥ तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः । वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥ 13॥ तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः । नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥ 14॥ एतत्परमकं गुह्यमेतत्परमकं पदम् । एतत्परमकं ब्रह्म एतत्परमकं यशः ॥ 15॥ एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् । एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च ॥ 16॥ एतत्परमकं तेज एतत्परमकं सुखम् । एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥ 17॥ तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः । नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥ 18॥ यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः । हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥ 19॥ योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् । अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ॥ 20॥ देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् । पद्मनाभं न जानाति तमाहुस्तामसं जनाः ॥ 21॥ किरीटकौस्तुभधरं मित्राणामभयङ्करम् । अवजानन्महात्मानं घोरे तमसि मज्जति ॥ 22॥ एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः । वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ॥ 23॥ एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा । विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ॥ 24॥ ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च । कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥ 25॥ एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् । वासुदेवं कथयतां समवाये पुरातनम् ॥ 26॥ जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः । व्यासनारदयोश्चापि श्रुतं श्रुतविशारद ॥ 27॥ एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् । वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥ 28॥ यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता । कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥ 29॥ वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः । मा गच्छ संयुगं तेन वासुदेवेन धीमता ॥ 30॥ मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ॥ 30॥ मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः । यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम् ॥ 31॥ नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ॥ 31॥ तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः । सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥ 32॥ लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः । योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥ 33॥ राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ 34॥ तस्य माहात्म्ययोगेन योगेनात्मन एव च । धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥ 35॥ श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः । बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥ 36॥ स एष शाश्वतो देवः सर्वगुह्यमयः शिवः । वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥ 37॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥ 38॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च । सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः ॥ 39॥ स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च । युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः ॥ 40॥ \hrule \medskip 63 \medskip दुर्योधन उवाच॥ वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते । तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ 1॥ भीष्म उवाच॥ वासुदेवो महद्भूतं सम्भूतं सह दैवतैः । न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥ 2॥ मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ॥ 2॥ सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः । आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ॥ 3॥ स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः । अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ॥ 4॥ सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ॥ 4॥ मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च । सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥ 5॥ एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह । निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ॥ 6॥ एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः । एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः ॥ 7॥ भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् । उभे सन्ध्ये दिशः खं च नियमं च जनार्दनः ॥ 8॥ ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् । स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ 9॥ अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् । शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ॥ 10॥ यो धारयति भूतानि धरां चेमां सपर्वताम् । ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ॥ 11॥ कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् । तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ॥ 12॥ ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ 12॥ तस्य तात वधादेव देवदानवमानवाः । मधुसूदनमित्याहुरृषयश्च जनार्दनम् ॥ 13॥ वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ॥ 13॥ एष माता पिता चैव सर्वेषां प्राणिनां हरिः । परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥ 14॥ मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा । वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ॥ 15॥ तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥ 15॥ ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च । योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ 16॥ केशवः परमं तेजः सर्वलोकपितामहः । एवमाहुर्हृषीकेशं मुनयो वै नराधिप ॥ 17॥ एवमेनं विजानीहि आचार्यं पितरं गुरुम् । कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ 18॥ यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् । सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ 19॥ ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥ 20॥ एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत । सर्वात्मना महात्मानं केशवं जगदीश्वरम् ॥ 21॥ प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ॥ 21॥ \hrule \medskip 64 \medskip भीष्म उवाच॥ शृणु चेदं महाराज ब्रह्मभूतस्तवं मम । ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ 1॥ साध्यानामपि देवानां देवदेवेश्वरः प्रभुः । लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ 2॥ भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ॥ 2॥ यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि । देवानामपि देवं च त्वामाह भगवान्भृगुः ॥ 3॥ पुराणे भैरवं रूपं विष्णो भूतपतेति वै ॥ 3॥ वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा । देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ 4॥ पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् । स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् ॥ 5॥ अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् । देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् ॥ 6॥ शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता । जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ 7॥ एवं त्वामभिजानन्ति तपसा भाविता नराः । आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ॥ 8॥ राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् । सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ 9॥ एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः । केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ॥ 10॥ सञ्जय उवाच॥ पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव । केशवं बहु मेने स पाण्डवांश्च महारथान् ॥ 11॥ तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः । माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः ॥ 12॥ नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि । यदर्थं नृषु सम्भूतौ नरनारायणावुभौ ॥ 13॥ अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ । यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् ॥ 14॥ प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु । तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥ 15॥ पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी । नरनारायणौ देवाववज्ञाय नशिष्यसि ॥ 16॥ एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते । व्यसर्जयच्च राजानं शयनं च विवेश ह ॥ 17॥ राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने । शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ॥ 18॥ \hrule \medskip 65 \medskip सञ्जय उवाच॥ व्युषितायां च शर्वर्यामुदिते च दिवाकरे । उभे सेने महाराज युद्धायैव समीयतुः ॥ 1॥ अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः । ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ 2॥ पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव । व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः ॥ 3॥ अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः । तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ 4॥ स निर्ययौ रथानीकं पिता देवव्रतस्तव । महता रथवंशेन संवृतो रथिनां वरः ॥ 5॥ इतरेतरमन्वीयुर्यथाभागमवस्थिताः । रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥ 6॥ तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः । श्येनेन व्यूहराजेन तेनाजय्येन संयुगे ॥ 7॥ अशोभत मुखे तस्य भीमसेनो महाबलः । नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ 8॥ शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः । विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ 9॥ अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा । महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ 10॥ दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ 11॥ पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः । भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः ॥ 12॥ प्रविश्य तु रणे भीमो मकरं मुखतस्तदा । भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः ॥ 13॥ ततो भीष्मो महास्त्राणि पातयामास भारत । मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ 14॥ संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः । भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ 15॥ परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे । स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः ॥ 16॥ ततो दुर्योधनो राजा भारद्वाजमभाषत । पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥ 17॥ भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ॥ 17॥ आचार्य सततं त्वं हि हितकामो ममानघ । वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ॥ 18॥ देवानपि रणे जेतुं प्रार्थयामो न संशयः । किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥ 19॥ एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष । अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ 20॥ सात्यकिस्तु तदा द्रोणं वारयामास भारत । ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥ 21॥ शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् । अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ 22॥ भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत । संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ 23॥ ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष । भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः ॥ 24॥ तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष । विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ॥ 25॥ भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ । प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥ 26॥ प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् । अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ 27॥ शिखण्डिनं समासाद्य भरतानां पितामहः । अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ॥ 28॥ ततो द्रोणो महाराज अभ्यद्रवत तं रणे । रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ॥ 29॥ शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् । अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् ॥ 30॥ ततो बलेन महता पुत्रस्तव विशां पते । जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥ 31॥ तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम् । भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ 32॥ तद्युद्धमभवद्घोरं देवानां दानवैरिव । जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् ॥ 33॥ \hrule \medskip 66 \medskip सञ्जय उवाच॥ अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा । भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥ 1॥ पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत । कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ 2॥ तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये । अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥ 3॥ नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च तुमुलः समपद्यत ॥ 4॥ युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः । अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ॥ 5॥ शिरसां पात्यमानानां समरे निशितैः शरैः । अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ 6॥ कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च । पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ 7॥ विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ 8॥ कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः । मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः ॥ 9॥ गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते । आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ॥ 10॥ रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः । आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥ 11॥ स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः । प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ 12॥ तस्मिन्महाभये घोरे तुमुले लोमहर्षणे । ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ 13॥ क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः । तावकानां परेषां च संयुगे भरतोत्तम ॥ 14॥ अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ 14॥ उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः । तावकानां परेषां च योधानां भरतर्षभ ॥ 15॥ अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् । सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ॥ 16॥ गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः । जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः ॥ 17॥ अपरे बाहुभिर्वीरा नियुद्धकुशला युधि । बहुधा समसज्जन्त आयसैः परिघैरिव ॥ 18॥ मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते । अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥ 19॥ विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः । अन्योन्यमभिधावन्त परस्परवधैषिणः ॥ 20॥ ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः । पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ 21॥ तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् । भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ॥ 22॥ \hrule \medskip 67 \medskip सञ्जय उवाच॥ दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् । तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः ॥ 1॥ पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च । ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ 2॥ असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् । बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ॥ 3॥ अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ॥ 3॥ विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे । ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ॥ 4॥ अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः । सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ 5॥ चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् । दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ 6॥ अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः । दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ 7॥ कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः । अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ 8॥ भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः । तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे ॥ 9॥ समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ 10॥ श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ॥ 11॥ अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः । गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ॥ 12॥ मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते । सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ 13॥ नागा नरगणौघाश्च दुःशासनपुरःसराः । जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ 14॥ हयारोहवराश्चैव तव पुत्रेण चोदिताः । चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥ 15॥ ततस्ते सहिताः सर्वे विभक्तरथवाहनाः । पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ॥ 16॥ रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् । घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ॥ 17॥ तोमरप्रासनाराचगजाश्वरथयोधिनाम् । बलेन महता भीष्मः समसज्जत्किरीटिना ॥ 18॥ आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः । अजातशत्रुर्मद्राणामृषभेण यशस्विना ॥ 19॥ सहपुत्रः सहामात्यः शल्येन समसज्जत ॥ 19॥ विकर्णः सहदेवेन चित्रसेनः शिखण्डिना । मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ॥ 20॥ द्रुपदश्चेकितानश्च सात्यकिश्च महारथः । द्रोणेन समसज्जन्त सपुत्रेण महात्मना ॥ 21॥ कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ॥ 21॥ एवं प्रजविताश्वानि भ्रान्तनागरथानि च । सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥ 22॥ निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः । प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ॥ 23॥ प्रववौ च महावातः पांसुवर्षं पपात च । नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥ 24॥ प्रमोहः सर्वसत्त्वानामतीव समपद्यत । रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ 25॥ वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् । सङ्घातः शरजालानां तुमुलः समपद्यत ॥ 26॥ प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः । नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ 27॥ आर्षभाणि विचित्राणि रुक्मजालावृतानि च । सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ 28॥ सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः । दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥ 29॥ भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः । हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥ 30॥ परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः । रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ 31॥ शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः । युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥ 32॥ अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः । एकेन बलिना राजन्वारणेन हता रथाः ॥ 33॥ गन्धहस्तिमदस्रावमाघ्राय बहवो रणे । संनिपाते बलौघानां वीतमाददिरे गजाः ॥ 34॥ सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः । बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ 35॥ संनिपाते बलौघानां प्रेषितैर्वरवारणैः । निपेतुर्युधि सम्भग्नाः सयोधाः सध्वजा रथाः ॥ 36॥ नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे । व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः ॥ 37॥ विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः । द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ 38॥ रथेषु च रथान्युद्धे संसक्तान्वरवारणाः । विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः ॥ 39॥ तेषां तथा कर्षतां च गजानां रूपमाबभौ । सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥ 40॥ एवं सञ्छादितं तत्र बभूवायोधनं महत् । सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥ 41॥ \hrule \medskip 68 \medskip सञ्जय उवाच॥ शिखण्डी सह मत्स्येन विराटेन विशां पते । भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ 1॥ द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् । राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः ॥ 2॥ सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः । प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥ 3॥ पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् । दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ 4॥ सहदेवस्तु शकुनिमुलूकं च महारथम् । पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ 5॥ युधिष्ठिरो महाराज गजानीकं महारथः । समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ॥ 6॥ माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि । त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ॥ 7॥ अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् । सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ 8॥ धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः । पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ 9॥ सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः । द्रोणेन समरे राजन्समियायेन्द्रकर्मणा ॥ 10॥ एवमेते महेष्वासास्तावकाः पाण्डवैः सह । समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे ॥ 11॥ मध्यंदिनगते सूर्ये नभस्याकुलतां गते । कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥ 12॥ ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे । सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥ 13॥ समेतानां च समरे जिगीषूणां परस्परम् । बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ 14॥ तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् । यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह ॥ 15॥ नैव खं न दिशो राजन्न सूर्यं शत्रुतापन । विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ॥ 16॥ शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् । निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥ 17॥ कवचानां विचित्राणां भूषणानां प्रभास्तथा । खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥ 18॥ विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ॥ 18॥ रथसिंहासनव्याघ्राः समायान्तश्च संयुगे । विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ 19॥ भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् । अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः ॥ 20॥ ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः । अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ॥ 21॥ तस्य शक्तिं महावेगां भीमसेनो महाबलः । क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत ॥ 22॥ तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् । चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ॥ 23॥ ततोऽपरेण भल्लेन पीतेन निशितेन च । कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ 24॥ सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे । शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर ॥ 25॥ ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् । वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ॥ 26॥ तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ । तेन तेनैव धावन्ति मनोमारुतरंहसः ॥ 27॥ ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् । हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् ॥ 28॥ अभिद्रवत गृह्णीत हयान्यच्छत धावत । इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ॥ 29॥ एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः । व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ॥ 30॥ ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ 31॥ धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे । अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ 32॥ तथैव तावका राजन्भीष्मद्रोणमुखाः परान् । अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ 33॥ \hrule \medskip 69 \medskip सञ्जय उवाच॥ विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् । विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ॥ 1॥ तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः । रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥ 2॥ द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः । अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ॥ 3॥ कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा । अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥ 4॥ सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः । अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥ 5॥ अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः । वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ 6॥ ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः । दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ॥ 7॥ धनुः प्रपीड्य वामेन करेणामित्रकर्शनः । गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः ॥ 8॥ जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ॥ 8॥ तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् । तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ॥ 9॥ न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना । तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ॥ 10॥ तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥ 10॥ तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः । यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ॥ 11॥ स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः । अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥ 12॥ ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः । ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥ 13॥ समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः । कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥ 14॥ द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः । युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥ 15॥ दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः । भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ॥ 16॥ भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम् । चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥ 17॥ आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः । अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥ 18॥ तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः । रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ॥ 19॥ पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः । नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ 20॥ ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः । भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् ॥ 21॥ तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ । पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ ॥ 22॥ चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा । अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥ 23॥ सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि । नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥ 24॥ तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः । सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥ 25॥ स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् । चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥ 26॥ भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ॥ 26॥ ततस्ते तावका वीरा राजपुत्रा महारथाः । समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ॥ 27॥ तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥ 27॥ तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव । दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ॥ 28॥ अपेतशिशिरे काले समिद्धमिव पावकः । अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ॥ 29॥ तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते । लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ॥ 30॥ अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् । विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ॥ 31॥ तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः । अविध्यत महाराज तदद्भुतमिवाभवत् ॥ 32॥ तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः । अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥ 33॥ हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा । शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति ॥ 34॥ तामापतन्तीं सहसा घोररूपां दुरासदाम् । अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥ 35॥ ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा । अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ 36॥ ततः समाकुले तस्मिन्वर्तमाने महाभये । अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥ 37॥ तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः । जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥ 38॥ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥ 39॥ ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् । सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥ 40॥ हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः । रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥ 41॥ \hrule \medskip 70 \medskip सञ्जय उवाच॥ अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः । विकृष्य चापं समरे भारसाधनमुत्तमम् ॥ 1॥ प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् । प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥ 2॥ तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः । आददानस्य भूयश्च संदधानस्य चापरान् ॥ 3॥ क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः । ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ 4॥ तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः । रथानामयुतं तस्य प्रेषयामास भारत ॥ 5॥ तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः । जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ 6॥ स कृत्वा दारुणं कर्म प्रगृहीतशरासनः । आससाद ततो वीरो भूरिश्रवसमाहवे ॥ 7॥ स हि संदृश्य सेनां तां युयुधानेन पातिताम् । अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ॥ 8॥ इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः । व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् ॥ 9॥ सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥ 9॥ शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः । न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ॥ 10॥ विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥ 10॥ तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः । महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥ 11॥ समासाद्य महेष्वासं भूरिश्रवसमाहवे । ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ 12॥ भो भो कौरवदायाद सहास्माभिर्महाबल । एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ॥ 13॥ अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे । वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥ 14॥ एवमुक्तस्तदा शूरैस्तानुवाच महाबलः । वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥ 15॥ साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः । युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ 16॥ एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः । महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ॥ 17॥ अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् । एकस्य च बहूनां च समेतानां रणाजिरे ॥ 18॥ तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् । प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥ 19॥ तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् । असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः ॥ 20॥ तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् । यदेको बहुभिर्युद्धे समसज्जदभीतवत् ॥ 21॥ विसृज्य शरवृष्टिं तां दश राजन्महारथाः । परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ 22॥ सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत । चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ॥ 23॥ अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः । चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ॥ 24॥ ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥ 24॥ तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् । वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥ 25॥ रथं रथेन समरे पीडयित्वा महाबलौ । तावन्योन्यस्य समरे निहत्य रथवाजिनः ॥ 26॥ विरथावभिवल्गन्तौ समेयातां महारथौ ॥ 26॥ प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ । शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ 27॥ ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् । भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ 28॥ तवापि तनयो राजन्भूरिश्रवसमाहवे । आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ 29॥ तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् । अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ 30॥ लोहितायति चादित्ये त्वरमाणो धनञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ 31॥ ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे । सम्प्राप्यैव गता नाशं शलभा इव पावकम् ॥ 32॥ ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः । परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ 33॥ एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति । सर्वेषामेव सैन्यानां प्रमोहः समजायत ॥ 34॥ अवहारं ततश्चक्रे पिता देवव्रतस्तव । सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ 35॥ पाण्डवानां कुरूणां च परस्परसमागमे । ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ 36॥ ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत । पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥ 37॥ \hrule \medskip षष्ठयुद्धदिवसः 71 \medskip सञ्जय उवाच॥ विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः । व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ 1॥ तत्र शब्दो महानासीत्तव तेषां च भारत । युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ 2॥ संनह्यतां पदातीनां हयानां चैव भारत । शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ 3॥ ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत । व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥ 4॥ एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः । व्यादिदेश महाराज रथिनो रथिनां वरः ॥ 5॥ शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः । चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ 6॥ तुण्डमासीन्महाराज भीमसेनो महाबलः ॥ 6॥ सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः । सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥ 7॥ पृष्ठमासीन्महाराज विराटो वाहिनीपतिः । धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥ 8॥ केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः । धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ॥ 9॥ दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥ 9॥ पादयोस्तु महाराज स्थितः श्रीमान्महारथः । कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ 10॥ शिखण्डी तु महेष्वासः सोमकैः संवृतो बली । इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ 11॥ एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः । सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥ 12॥ कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः । समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥ 13॥ व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव । क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ 14॥ तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत । अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥ 15॥ कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः । शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 16॥ ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष । दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ 17॥ प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः । उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ 18॥ स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः । वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ 19॥ तुषारा यवनाश्चैव शकाश्च सह चूचुपैः । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥ 20॥ श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष । व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ 21॥ ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह । सूर्योदये महाराज ततो युद्धमभून्महत् ॥ 22॥ प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः । हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥ 23॥ सारथिं च रथी राजन्कुञ्जरांश्च महारणे । हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥ 24॥ रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः । अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ 25॥ भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः । शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ 26॥ तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः । तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥ 27॥ भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी । अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ 28॥ द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः । विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥ 29॥ दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे । सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ 30॥ स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् । व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥ 31॥ ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम । सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥ 32॥ तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् । मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥ 33॥ अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये । आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ 34॥ तदद्भुतमपश्याम तावकानां परैः सह । एकायनगताः सर्वे यदयुध्यन्त भारत ॥ 35॥ प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते । युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥ 36॥ \hrule \medskip 72 \medskip धृतराष्ट्र उवाच॥ एवं बहुगुणं सैन्यमेवं बहुविधं परम् । व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥ 1॥ पुष्टमस्माकमत्यन्तमभिकामं च नः सदा । प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ 2॥ नातिवृद्धमबालं च न कृशं न च पीवरम् । लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥ 3॥ आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् । असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ 4॥ प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च । भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ 5॥ कम्पनेषु च चापेषु कणपेषु च सर्वशः । क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् ॥ 6॥ अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् । शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥ 7॥ आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ 8॥ नागाश्वरथयानेषु बहुशः सुपरीक्षितम् । परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ 9॥ न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः । न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः ॥ 10॥ समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् । कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ 11॥ सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः । लोकपालोपमैस्तात पालितं लोकविश्रुतैः ॥ 12॥ बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः । अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ 13॥ महोदधिमिवापूर्णमापगाभिः समन्ततः । अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् ॥ 14॥ नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् । क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ॥ 15॥ ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् । वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् ॥ 16॥ अपारमिव गर्जन्तं सागरप्रतिमं महत् । द्रोणभीष्माभिसङ्गुप्तं गुप्तं च कृतवर्मणा ॥ 17॥ कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा । भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ 18॥ गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः । यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् ॥ 19॥ नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः । ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥ 20॥ ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा । वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः ॥ 21॥ विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय । यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् ॥ 22॥ अथ वा पाण्डवार्थाय देवास्तत्र समागताः । युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय ॥ 23॥ उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय । न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम ॥ 24॥ तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः । आसीद्यथागतं तात येन दृष्टमिदं पुरा ॥ 25॥ अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा । पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा ॥ 26॥ \hrule \medskip 73 \medskip सञ्जय उवाच॥ आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् । न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥ 1॥ यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते ॥ 1॥ तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते । तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ॥ 2॥ त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥ 2॥ आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते । इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥ 3॥ तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् । शृणु युद्धं यथावृत्तं शंसतो मम मारिष ॥ 4॥ भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् । आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥ 5॥ दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् । जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥ 6॥ चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च । एतानन्यांश्च सुबहून्समीपस्थान्महारथान् ॥ 7॥ धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः । भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥ 8॥ अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः । जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥ 9॥ स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः । प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥ 10॥ सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् । यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ॥ 11॥ ततः शतसहस्राणि रथिनां सर्वशः प्रभो । छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे ॥ 12॥ स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः । जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥ 13॥ तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् । समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥ 14॥ ततो रथं समुत्सृज्य गदामादाय पाण्डवः । जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् ॥ 15॥ भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ॥ 16॥ विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ 17॥ दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥ 18॥ अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥ 19॥ विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् ॥ 20॥ प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः ॥ 21॥ प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् । यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः ॥ 22॥ ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् । सर्वेषामेव सैन्यानां सङ्घर्षः समजायत ॥ 23॥ तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥ 24॥ विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥ 25॥ न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् । भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥ 26॥ यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति । एकायनगते भीमे मयि चावस्थिते युधि ॥ 27॥ अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः । यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ॥ 28॥ मम भीमः सखा चैव सम्बन्धी च महाबलः । भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥ 29॥ सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः । निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ॥ 30॥ एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् । भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥ 31॥ स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् । वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् ॥ 32॥ ते हन्यमानाः समरे रथिनः सादिनस्तथा । पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ॥ 33॥ हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष । वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥ 34॥ ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् । अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ॥ 35॥ अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः । सैन्येन घोरेण सुसङ्गतेन; दृष्ट्वा बली पार्षतो भीमसेनम् ॥ 36॥ अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् । आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले ॥ 37॥ निःशल्यमेनं च चकार tUrNa;mAropayachchAtmarathaM महात्मा । भृशं परिष्वज्य च bhImasena;mAshvAsayAmAsa च शत्रुमध्ये ॥ 38॥ भ्रातॄनथोपेत्य तवापि putra;stasminvimarde महति प्रवृत्ते । अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् ॥ 39॥ तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम् ॥ 39॥ श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः । वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः ॥ 40॥ प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः । शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः ॥ 41॥ निहत्य तांश्चापि शरैः sutIkShNai;rna विव्यथे समरे चित्रयोधी ॥ 41॥ समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे । जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः ॥ 42॥ क्रुद्धो भृशं तव पुत्रेषु rAja;ndaityeShu यद्वत्समरे महेन्द्रः ॥ 42॥ ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः । प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् ॥ 43॥ परीतकालानिव naShTasa~nj~nA;nmohopetA.nstava पुत्रान्निशम्य ॥ 43॥ एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः । द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥ 44॥ सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः । अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ॥ 45॥ जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् । तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥ 46॥ अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः । प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥ 47॥ ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् । तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥ 48॥ धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ॥ 48॥ मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः । ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् ॥ 49॥ अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः । पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ॥ 50॥ ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् । गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ॥ 51॥ सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः । प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः ॥ 52॥ त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः । बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ॥ 53॥ मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥ 53॥ केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् । अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥ 54॥ ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः । बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥ 55॥ तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् । भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥ 56॥ न सन्धारयितुं शक्ता तव सेना जनाधिप । मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता ॥ 57॥ तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः । परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ॥ 58॥ तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् । बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ॥ 59॥ दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः । नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ 60॥ ततो रथं समारोप्य केकयस्य वृकोदरम् । अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥ 61॥ तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् । क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ॥ 62॥ अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते । दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥ 63॥ अथान्यद्धनुरादाय पार्षतः परवीरहा । द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ॥ 64॥ तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः । हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥ 65॥ वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् । सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ॥ 66॥ हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः । आरुरोह महाबाहुरभिमन्योर्महारथम् ॥ 67॥ ततः सरथनागाश्वा समकम्पत वाहिनी । पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥ 68॥ तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा । नाशक्नुवन्वारयितुं समस्तास्ते महारथाः ॥ 69॥ वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः । व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ॥ 70॥ तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव । दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् ॥ 71॥ चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ॥ 71॥ \hrule \medskip 74 \medskip सञ्जय उवाच॥ ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा । शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ 1॥ एकीभूताः पुनश्चैव तव पुत्रा महारथाः । समेत्य समरे भीमं योधयामासुरुद्यताः ॥ 2॥ भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः । समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ 3॥ प्रगृह्य च महावेगं परासुकरणं दृढम् । चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् ॥ 4॥ ततो दुर्योधनो राजा भीमसेनं महाबलम् । नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥ 5॥ सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना । क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् ॥ 6॥ दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् । स तथाभिहतो राजा नाचलद्गिरिराडिव ॥ 7॥ तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् । दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ॥ 8॥ संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः । निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः ॥ 9॥ तानापतत एवाजौ भीमसेनो महाबलः । प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥ 10॥ भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् । चित्रसेनं महाराज तव पुत्रं महायशाः ॥ 11॥ तथेतरांस्तव सुतांस्ताडयामास भारत । शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः ॥ 12॥ ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः । अभिमन्युप्रभृतयस्ते द्वादश महारथाः ॥ 13॥ प्रेषिता धर्मराजेन भीमसेनपदानुगाः । प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् ॥ 14॥ दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः । सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ 15॥ महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् । तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ 16॥ तान्नामृष्यत कौन्तेयो जीवमाना गता इति । अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ 17॥ अथाभिमन्युं समरे भीमसेनेन सङ्गतम् । पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः ॥ 18॥ दुर्योधनप्रभृतयः प्रगृहीतशरासनाः । भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ 19॥ अपराह्णे ततो राजन्प्रावर्तत महान्रणः । तावकानां च बलिनां परेषां चैव भारत ॥ 20॥ अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् । अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ॥ 21॥ हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः । आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ॥ 22॥ स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ । आर्जुनिः शरजालेन छादयामास भारत ॥ 23॥ दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः । विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ॥ 24॥ दुःशासनस्तु समरे केकयान्पञ्च मारिष । योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ 25॥ द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् । एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ॥ 26॥ पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे । सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ 27॥ तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः । गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ॥ 28॥ भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् । कालयामास बलवान्पालः पशुगणानिव ॥ 29॥ ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते । दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ॥ 30॥ उत्तस्थुः समरे तत्र कबन्धानि समन्ततः । कुरूणां चापि सैन्येषु पाण्डवानां च भारत ॥ 31॥ शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् । रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ 32॥ छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः । पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः ॥ 33॥ निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः । भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ 34॥ तत्राद्भुतमपश्याम तव तेषां च भारत । न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ॥ 35॥ एवं युयुधिरे वीराः प्रार्थयाना महद्यशः । तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि ॥ 36॥ \hrule \medskip 75 \medskip सञ्जय उवाच॥ ततो दुर्योधनो राजा लोहितायति भास्करे । सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥ 1॥ तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् । भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥ 2॥ अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः । अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥ 3॥ अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः । द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ॥ 4॥ यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे । तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥ 5॥ कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा । अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥ 6॥ याचमानं च यन्मोहाद्दाशार्हमवमन्यसे । उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥ 7॥ अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् । समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥ 8॥ एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् । समादाय शरान्घोरान्महाशनिसमप्रभान् ॥ 9॥ षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने । ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥ 10॥ ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे । चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥ 11॥ द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः । छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ॥ 12॥ त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् । छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥ 13॥ रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः । पपात सहसा भूमिं विद्युज्जलधरादिव ॥ 14॥ ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् । ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ 15॥ अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् । आजघान रणे भीमः स्मयन्निव महारथः ॥ 16॥ ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः । दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥ 17॥ कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् । आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥ 18॥ स गाढविद्धो व्यथितो भीमसेनेन संयुगे । निषसाद रथोपस्थे राजा दुर्योधनस्तदा ॥ 19॥ परिवार्य ततो भीमं हन्तुकामो जयद्रथः । रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ 20॥ धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् । केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥ 21॥ चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः । चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥ 22॥ अष्टावेते महेष्वासाः सुकुमारा यशस्विनः । अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥ 23॥ आजघान ततस्तूर्णमभिमन्युर्महामनाः । एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ॥ 24॥ वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ॥ 24॥ अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् । ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ॥ 25॥ स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः । अभिमन्युर्महाराज तावकान्समकम्पयत् ॥ 26॥ यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥ 26॥ विकर्णस्य ततो भल्लान्प्रेषयामास भारत । चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥ 27॥ ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ॥ 27॥ पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् । प्रेषयामास सौभद्रो विकर्णाय महाबलः ॥ 28॥ ते विकर्णं समासाद्य कङ्कबर्हिणवाससः । भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥ 29॥ ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले । विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥ 30॥ विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः । अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥ 31॥ अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः । अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ॥ 32॥ दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥ 33॥ अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः । जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥ 34॥ स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः । शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ॥ 35॥ सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः । विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ॥ 36॥ तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः । पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥ 37॥ श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव । अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥ 38॥ तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः । चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ॥ 39॥ क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ॥ 39॥ तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् । अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ॥ 40॥ शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् । विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ॥ 41॥ अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना । शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥ 42॥ तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके । चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ॥ 43॥ अथान्यद्धनुरादाय भारसाधनमुत्तमम् । समादत्त शितान्बाणाञ्शतानीको महाबलः ॥ 44॥ तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः । मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ॥ 45॥ ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष । चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ 46॥ अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः । जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥ 47॥ अथापरेण भल्लेन सुमुक्तेन निपातिना । दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ॥ 48॥ दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः । जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ॥ 49॥ छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् । अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ॥ 50॥ तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः । प्रत्युद्ययुर्महाराज गजा इव महागजान् ॥ 51॥ दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा । शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ॥ 52॥ प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥ 52॥ रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः । नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ॥ 53॥ वरचापधरा वीरा विचित्रकवचध्वजाः । विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥ 54॥ तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् । अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥ 55॥ अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ॥ 55॥ मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् । रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ॥ 56॥ ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः । नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ॥ 57॥ पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥ 57॥ एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् । कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ॥ 58॥ धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ । मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ॥ 59॥ \hrule \medskip सप्तमयुद्धदिवसः 76 \medskip सञ्जय उवाच॥ अथ शूरा महाराज परस्परकृतागसः । जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥ 1॥ विश्रम्य च यथान्यायं पूजयित्वा परस्परम् । संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥ 2॥ ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः । विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥ 3॥ सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि । विदार्य हत्वा च निपीड्य shUrA;ste पाण्डवानां त्वरिता रथौघाः ॥ 4॥ संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् । प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥ 5॥ क्रुद्धं तमुद्वीक्ष्य भयेन rAja;nsaMmUrChito नालभं शान्तिमद्य । इच्छे प्रसादात्तव सत्यसन्ध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥ 6॥ तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा । तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥ 7॥ परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र । इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे ॥ 8॥ एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः । ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति ॥ 9॥ ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च । अहं ह्येतान्प्रतियोत्स्यामि rAja;nsarvAtmanA जीवितं त्यज्य वीर ॥ 10॥ रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य । सर्वांस्तवार्थाय sadevadaityA.N;llokAndaheyaM किमु शत्रूंस्तवेह ॥ 11॥ तत्पाण्डवान्योधयिष्यामि rAja;npriyaM च ते सर्वमहं करिष्ये । श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव ॥ 12॥ सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् । तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि ॥ 13॥ प्रहर्षयुक्तानि तु तानि rAja;nmahAnti नानाविधशस्त्रवन्ति । स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि ॥ 14॥ वृन्दैः स्थिताश्चापि susamprayuktA;shchakAshire दन्तिगणाः समन्तात् । शस्त्रास्त्रविद्भिर्नरदेव yodhai;radhiShThitAH सैन्यगणास्त्वदीयाः ॥ 15॥ रथैश्च पादातगजाश्वसङ्घैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः । समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् ॥ 16॥ रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् । नानारङ्गाः समरे तत्र rAja;nmeghairyuktA विद्युतः खे यथैव ॥ 17॥ धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः । विमथ्यतो devamahAsuraughai;ryathArNavasyAdiyuge तदानीम् ॥ 18॥ तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् । बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् ॥ 19॥ \hrule \medskip 77 \medskip सञ्जय उवाच॥ अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् । अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ॥ 1॥ अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः । अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥ 2॥ विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः । त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥ 3॥ बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः । रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥ 4॥ देशजाश्च हया राजन्स्वारूढा हयसादिभिः । गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ 5॥ पदाताश्च तथा शूरा नानाप्रहरणायुधाः । नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ 6॥ एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः । देवानपि रणे जेतुं समर्था इति मे मतिः ॥ 7॥ अवश्यं तु मया राजंस्तव वाच्यं हितं सदा । अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ 8॥ वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ॥ 8॥ सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव । पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥ 9॥ एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् । ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ॥ 10॥ ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् । अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥ 11॥ मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् । सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥ 12॥ रथैरनेकसाहस्रैः समन्तात्परिवारितम् । अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥ 13॥ नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे । अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥ 14॥ एवंव्यूहं महाराज तव सैन्यं महारथैः । स्थितं रणाय महते भीष्मेण युधि पालितम् ॥ 15॥ दशाश्वानां सहस्राणि दन्तिनां च तथैव च । रथानामयुतं चापि पुत्राश्च तव दंशिताः ॥ 16॥ चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ॥ 16॥ रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते । संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ 17॥ दुर्योधनस्तु समरे दंशितो रथमास्थितः । व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ 18॥ ततः शब्दो महानासीत्पुत्राणां तव भारत । रथघोषश्च तुमुलो वादित्राणां च निस्वनः ॥ 19॥ भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि । मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ॥ 20॥ सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ॥ 20॥ मण्डलं तु समालोक्य व्यूहं परमदारुणम् । स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥ 21॥ तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः । रथिनः सादिनश्चैव सिंहनादमथानदन् ॥ 22॥ बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः । इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥ 23॥ भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् । स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥ 24॥ नकुलः सहदेवश्च राजन्मद्रेशमीयतुः । विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥ 25॥ सर्वे नृपास्तु समरे धनञ्जयमयोधयन् । भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥ 26॥ चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो । आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥ 27॥ प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः । अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥ 28॥ अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् । ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥ 29॥ भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् । श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥ 30॥ चेकितानस्तु समरे कृपमेवान्वयोधयत् । शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥ 31॥ ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् । शक्तितोमरनाराचगदापरिघपाणयः ॥ 32॥ अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् । पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ॥ 33॥ व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥ 33॥ युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् । त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ 34॥ अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन । य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥ 35॥ एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च । ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ 36॥ तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् । तडागमिव धाराभिर्यथा प्रावृषि तोयदा ॥ 37॥ हाहाकारो महानासीत्तव सैन्ये विशां पते । छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥ 38॥ देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः । विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥ 39॥ ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् । तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ 40॥ शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् । न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥ 41॥ तेषां राजसहस्राणां हयानां दन्तिनां तथा । द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ 42॥ ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः । अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥ 43॥ आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् । सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥ 44॥ \hrule \medskip 78 \medskip सञ्जय उवाच॥ तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि । प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥ 1॥ क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव । प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥ 2॥ दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् । त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ 3॥ तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् । मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ॥ 4॥ एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् । सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥ 5॥ तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् । संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥ 6॥ बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः । नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥ 7॥ ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् । रणे भारतमायान्तमाससाद महाबलम् ॥ 8॥ महाश्वेताश्वयुक्तेन भीमवानरकेतुना । महता मेघनादेन रथेनाति विराजत ॥ 9॥ समरे सर्वसैन्यानामुपयातं धनञ्जयम् । अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥ 10॥ अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् । मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ॥ 11॥ तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् । न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ॥ 12॥ स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः । भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ॥ 13॥ भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा । ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥ 14॥ तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः । अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥ 15॥ शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ॥ 15॥ द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः । ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ॥ 16॥ धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥ 16॥ तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः । अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥ 17॥ स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः । आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ॥ 18॥ ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ । महता शरवर्षेण वारयामासतुर्बलात् ॥ 19॥ भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् । चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ॥ 20॥ स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे । जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ॥ 21॥ स पपात रथात्तूर्णं भारद्वाजशराहतः । धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥ 22॥ हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् । उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥ 23॥ भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् । दारयामास समरे शतशोऽथ सहस्रशः ॥ 24॥ शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे । आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥ 25॥ स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः । शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥ 26॥ अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः । सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ॥ 27॥ शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ॥ 27॥ स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः । खड्गमादाय निशितं विमलं च शरावरम् ॥ 28॥ श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥ 28॥ सखड्गस्य महाराज चरतस्तस्य संयुगे । नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥ 29॥ ततः शरसहस्राणि बहूनि भरतर्षभ । प्रेषयामास समरे द्रौणिः परमकोपनः ॥ 30॥ तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् । असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥ 31॥ ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् । चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ॥ 32॥ शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ॥ 32॥ शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः । आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ॥ 33॥ तमापतन्तं सहसा कालानलसमप्रभम् । चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ॥ 34॥ शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥ 34॥ शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः । आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥ 35॥ सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे । अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ॥ 36॥ राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत । अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥ 37॥ मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ॥ 37॥ तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् । नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः ॥ 38॥ ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत । विजयाद्यदनुप्राप्तं माधवेन यशस्विना ॥ 39॥ तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा । अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ॥ 40॥ पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ 40॥ तत्तथा पीडितं तेन माधवेन महात्मना । प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ॥ 41॥ तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि । शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥ 42॥ न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः । निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥ 43॥ एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली । धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ॥ 44॥ छादयामास समरे शरैः संनतपर्वभिः ॥ 44॥ सञ्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत । विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ॥ 45॥ धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः । षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ॥ 46॥ तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष । हयांश्च चतुरः शीघ्रं निजघान महारथः ॥ 47॥ शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥ 47॥ स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली । पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥ 48॥ शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः । राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥ 49॥ ततो नृपं पराजित्य पार्षतः परवीरहा । न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ॥ 50॥ कृतवर्मा रणे भीमं शरैरार्छन्महारथम् । प्रच्छादयामास च तं महामेघो रविं यथा ॥ 51॥ ततः प्रहस्य समरे भीमसेनः परन्तपः । प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे ॥ 52॥ तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः । नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥ 53॥ तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः । सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ॥ 54॥ शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा । शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ॥ 55॥ हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ । स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ 56॥ भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् । निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः ॥ 57॥ \hrule \medskip 79 \medskip धृतराष्ट्र उवाच॥ बहूनीह विचित्राणि द्वैरथानि स्म सञ्जय । पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ 1॥ न चैव मामकं कञ्चिद्धृष्टं शंससि सञ्जय । नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि ॥ 2॥ जीयमानान्विमनसो मामकान्विगतौजसः । वदसे संयुगे सूत दिष्टमेतदसंशयम् ॥ 3॥ सञ्जय उवाच॥ यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः । दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ 4॥ गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् । महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति ॥ 5॥ तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् । प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ 6॥ घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् । न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥ 7॥ तवापराधात्सुमहान्सपुत्रस्य विशां पते । पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥ 8॥ आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप । न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् ॥ 9॥ युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः । चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः ॥ 10॥ पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः । तन्ममैकमना भूत्वा शृणु देवासुरोपमम् ॥ 11॥ आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ । इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ ॥ 12॥ तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥ 12॥ इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ । विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः ॥ 13॥ तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ 13॥ युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत । यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ 14॥ इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः । चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ 15॥ भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष । चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ 16॥ त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः । धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् ॥ 17॥ तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ । शरान्मुमुचतुस्तूर्णमिरावति महात्मनि ॥ 18॥ ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः । दिवाकरपथं प्राप्य छादयामासुरम्बरम् ॥ 19॥ इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ । ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ 20॥ तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ । रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः ॥ 21॥ तौ स जित्वा महाराज नागराजसुतासुतः । पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ 22॥ सा वध्यमाना समरे धार्तराष्ट्री महाचमूः । वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः ॥ 23॥ हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् । रथेनादित्यवर्णेन सध्वजेन महाबलः ॥ 24॥ ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः । यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये ॥ 25॥ तत्र देवाः सगन्धर्वा ऋषयश्च समागताः । विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥ 26॥ यथा सुरपतिः शक्रस्त्रासयामास दानवान् । तथैव समरे राजंस्त्रासयामास पाण्डवान् ॥ 27॥ तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् । त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत ॥ 28॥ भैमसेनिं रथस्थं तु तत्रापश्याम भारत । शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ 29॥ निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत । आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे ॥ 30॥ घटोत्कचस्ततो राजन्भगदत्तं महारणे । शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ 31॥ निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् । भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ 32॥ स ताड्यमानो बहुभिः शरैः संनतपर्वभिः । न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ॥ 33॥ तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश । प्रेषयामास समरे तांश्च चिच्छेद राक्षसः ॥ 34॥ स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः । भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ 35॥ ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत । तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥ 36॥ स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् । शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ॥ 37॥ तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् । त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ॥ 38॥ शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् । यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ 39॥ तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् । अजेयं समरे राजन्यमेन वरुणेन च ॥ 40॥ पाण्डवीं समरे सेनां संममर्द सकुञ्जरः । यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् ॥ 41॥ मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः । स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ ॥ 42॥ सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् । अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ 43॥ छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् । तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ 44॥ ततः प्रहस्य समरे नकुलस्य महारथः । अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥ 45॥ प्रेषयामास समरे यमस्य सदनं प्रति ॥ 45॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । आरुरोह ततो यानं भ्रातुरेव यशस्विनः ॥ 46॥ एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके । मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् ॥ 47॥ स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः । स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः ॥ 48॥ प्रहसन्निव तां चापि शरवृष्टिं जघान ह ॥ 48॥ सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् । मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ 49॥ स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् । मद्रराजं विनिर्भिद्य निपपात महीतले ॥ 50॥ स गाढविद्धो व्यथितो रथोपस्थे महारथः । निषसाद महाराज कश्मलं च जगाम ह ॥ 51॥ तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे । अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ 52॥ दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् । सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ 53॥ निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ । दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः ॥ 54॥ अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते । यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ 55॥ \hrule \medskip 80 \medskip सञ्जय उवाच॥ ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे । श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः ॥ 1॥ अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् । विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ 2॥ स संवार्य रणे राजा प्रेषितान्धर्मसूनुना । शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ॥ 3॥ ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे । असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ 4॥ पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना । रणे वराहकर्णेन राजानं हृदि विव्यधे ॥ 5॥ अथापरेण भल्लेन केतुं तस्य महात्मनः । रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥ 6॥ केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः । पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ॥ 7॥ ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः । यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ॥ 8॥ क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः । प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ॥ 9॥ सर्वेषां चैव भूतानामिदमासीन्मनोगतम् । त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥ 10॥ ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् । लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ 11॥ स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् । दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ॥ 12॥ ततः सर्वाणि सैन्यानि तावकानि विशां पते । निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ 13॥ स तु धैर्येण तं कोपं संनिवार्य महायशाः । श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ॥ 14॥ अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे । निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ 15॥ सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः । निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ 16॥ हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् । विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥ 17॥ तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे । दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ॥ 18॥ एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः । व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ 19॥ चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् । प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ 20॥ संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि । चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ॥ 21॥ अथापरेण भल्लेन धनुश्चिच्छेद मारिष । सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ 22॥ हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ॥ 22॥ सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः । स तया वीरघातिन्या गदया गदिनां वरः ॥ 23॥ गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ 23॥ भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश । ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ॥ 24॥ चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् । गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ॥ 25॥ तामापतन्तीं विमलामश्मगर्भां महागदाम् । शरैरनेकसाहस्रैर्वारयामास गौतमः ॥ 26॥ चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत । लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ 27॥ गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् । वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ 28॥ तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ । निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ॥ 29॥ निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ । धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ 30॥ मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ॥ 30॥ ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया । चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ॥ 31॥ रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ॥ 31॥ तथैव शकुनिः शूरः स्यालस्तव विशां पते । आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ 32॥ सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः । नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ 33॥ सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत । मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥ 34॥ भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् । हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ 35॥ विरथं चैनमालोक्य हताश्वं हतसारथिम् । महता शरवर्षेण छादयामास संयुगे ॥ 36॥ स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः । आरुरोह ततो यानं शतानीकस्य मारिष ॥ 37॥ चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा । रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ॥ 38॥ अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत । शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ 39॥ विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे । न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ 40॥ ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः । संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ 41॥ प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव । अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ 42॥ वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ॥ 42॥ चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः । एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ॥ 43॥ यथा न हन्युर्नः सेनां तथा माधव चोदय ॥ 43॥ एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा । रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ 44॥ निष्टानको महानासीत्तव सैन्यस्य मारिष । यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ 45॥ समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः । सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ 46॥ जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् । पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ॥ 47॥ अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥ 47॥ एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः । श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ॥ 48॥ न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाशुभम् ॥ 48॥ अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः । पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥ 49॥ परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ । शरैः सञ्छादयामास मेघैरिव दिवाकरम् ॥ 50॥ ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः । तावकानां च समरे पाण्डवानां च भारत ॥ 51॥ \hrule \medskip 81 \medskip सञ्जय उवाच॥ स तुद्यमानस्तु शरैर्धनञ्जयः; पदा हतो नाग इव श्वसन्बली । बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य ॥ 1॥ सञ्छिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन । विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः ॥ 2॥ निपेतुराजौ rudhirapradigdhA;ste ताडिताः शक्रसुतेन राजन् । विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः ॥ 3॥ महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः । दृष्ट्वा हतांस्तान्युधि rAjaputrAM;strigartarAjaH प्रययौ क्षणेन ॥ 4॥ तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम् । तथैव ते सम्परिवार्य पार्थं; विकृष्य चापानि महारवाणि ॥ 5॥ अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः ॥ 5॥ सम्पीड्यमानस्तु शरौघवृष्ट्या; धनञ्जयस्तान्युधि जातरोषः । षष्ट्या शरैः संयति tailadhautai;rjaghAna तानप्यथ पृष्ठगोपान् ॥ 6॥ षष्टिं रथांस्तानवजित्य सङ्ख्ये; धनञ्जयः प्रीतमना यशस्वी । अथात्वरद्भीष्मवधाय jiShNu;rbalAni राज्ञां समरे निहत्य ॥ 7॥ त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान् । रणे पुरस्कृत्य नराधिपांस्ता;~njagAma पार्थं त्वरितो वधाय ॥ 8॥ अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनञ्जयं वीक्ष्य शिखण्डिमुख्याः । अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य ॥ 9॥ पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान् । विध्वंसयित्वा समरे dhanuShmA;ngANDIvamuktairnishitaiH पृषत्कैः ॥ 10॥ भीष्मं यियासुर्युधि संददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः ॥ 10॥ आवारयिष्णूनभिसम्प्रयाय; मुहूर्तमायोध्य बलेन वीरः । उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः ॥ 11॥ ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः ॥ 11॥ युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः । मद्राधिपं समभित्यज्य सङ्ख्ये; स्वभागमाप्तं तमनन्तकीर्तिः ॥ 12॥ सार्धं स mAdrIsutabhImasenai;rbhIShmaM ययौ शान्तनवं रणाय ॥ 12॥ तैः सम्प्रयुक्तः स mahArathAgryai;rga~NgAsutaH समरे चित्रयोधी । न विव्यथे शान्तनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः ॥ 13॥ अथैत्य राजा युधि सत्यसन्धो; जयद्रथोऽत्युग्रबलो मनस्वी । चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण ॥ 14॥ युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि सञ्जातकोपः । दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः ॥ 15॥ कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ । विद्धाः sharaiste.ativivRRiddhakopai;rdevA यथा दैत्यगणैः समेतैः ॥ 16॥ छिन्नायुधं शान्तनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः । अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ 17॥ उक्त्वा तथा त्वं पितुरग्रतो mA;mahaM हनिष्यामि महाव्रतं तम् । भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा ॥ 18॥ त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे । मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च ॥ 19॥ प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसङ्घान् । शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन ॥ 20॥ निकृत्तचापः समरानपेक्षः; पराजितः शान्तनवेन राज्ञा । विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् ॥ 21॥ दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम् । भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः ॥ 22॥ आज्ञायमानेऽपि धनञ्जयेन; महाहवे सम्प्रसक्ते नृवीर । कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर ॥ 23॥ स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम् । प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् ॥ 24॥ तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम् । आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन ॥ 25॥ स चापि दृष्ट्वा samudIryamANa;mastraM युगान्ताग्निसमप्रभावम् । नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः ॥ 26॥ तस्थौ च तत्रैव महाधनुष्मा;~nsharaistadastraM प्रतिबाधमानः । अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य ॥ 27॥ तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ 27॥ भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि । छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः ॥ 28॥ ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम् । गदां प्रगृह्याभिपपात सङ्ख्ये; जयद्रथं भीमसेनः पदातिः ॥ 29॥ तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम् । विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् ॥ 30॥ अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः । जघान वाहान्समरे samastA;nAraTTajAnsindhurAjasya सङ्ख्ये ॥ 31॥ tato.abhivIkShyApratimaprabhAva;stavAtmajastvaramANo रथेन । अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः ॥ 32॥ भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः । समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् ॥ 33॥ विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः । अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये ॥ 34॥ अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य । रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म ॥ 35॥ अवप्लुतः सिंह ivAchalAgrA;jjagAma चान्यं भुवि भूमिदेशम् ॥ 35॥ गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य सङ्ख्ये । जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव सम्पतन्ती ॥ 36॥ आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत सम्प्रहृष्टाः । सर्वे विनेदुः सहिताः samantA;tpupUjire तव पुत्रं ससैन्याः ॥ 37॥ \hrule \medskip 82 \medskip सञ्जय उवाच॥ विरथं तं समासाद्य चित्रसेनं मनस्विनम् । रथमारोपयामास विकर्णस्तनयस्तव ॥ 1॥ तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् । भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ 2॥ ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः । मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ 3॥ यिधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः । महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥ 4॥ ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि । भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् ॥ 5॥ तेन सम्यक्प्रणीतानि शरजालानि भारत । पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ॥ 6॥ तथैव शरजालानि भीष्मेणास्तानि मारिष । आकाशे समदृश्यन्त खगमानां व्रजा इव ॥ 7॥ निमेषार्धाच्च कौन्तेयं भीष्मः शान्तनवो युधि । अदृश्यं समरे चक्रे शरजालेन भागशः ॥ 8॥ ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः । नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥ 9॥ असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः । चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ 10॥ तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् । निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ 11॥ हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः । आरुरोह रथं तूर्णं नकुलस्य महात्मनः ॥ 12॥ यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा । शरैः सञ्छादयामास भीष्मः परपुरञ्जयः ॥ 13॥ तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ । जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ 14॥ ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् । भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥ 15॥ ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् । महता रथवंशेन परिवव्रुः पितामहम् ॥ 16॥ स समन्तात्परिवृतः पिता देवव्रतस्तव । चिक्रीद धनुषा राजन्पातयानो महारथान् ॥ 17॥ तं चरन्तं रणे पार्था ददृशुः कौरवं युधि । मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ 18॥ तर्जयानं रणे शूरांस्त्रासयानं च सायकैः । दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ 19॥ रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् । अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ 20॥ शिरांसि रथिनां भीष्मः पातयामास संयुगे । तालेभ्य इव पक्वानि फलानि कुशलो नरः ॥ 21॥ पतद्भिश्च महाराज शिरोभिर्धरणीतले । बभूव तुमुलः शब्दः पततामश्मनामिव ॥ 22॥ तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे । सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 23॥ भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् । एकमेकं समाहूय युद्धायैवोपतस्थिरे ॥ 24॥ शिखण्डी तु समासाद्य भरतानां पितामहम् । अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ 25॥ अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे । प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ॥ 26॥ सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् । सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ॥ 27॥ ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । अपरां दिशमास्थाय स्थिते सवितरि प्रभो ॥ 28॥ धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः । पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ 29॥ शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ॥ 29॥ ते हन्यमानाः समरे तावकाः पुरुषर्षभ । आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ॥ 30॥ यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ॥ 30॥ तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् । वध्यतां समरे राजन्पार्षतेन महात्मना ॥ 31॥ तं श्रुत्वा निनदं घोरं तावकानां महारथौ । विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ ॥ 32॥ तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ । छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ 33॥ अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः । आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ॥ 34॥ ततो युधिष्ठिरो राजा महत्या सेनया वृतः । आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ॥ 35॥ तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष । विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ॥ 36॥ अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ । अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् ॥ 37॥ द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव । व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ 38॥ दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते । परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ 39॥ ततो दुर्योधनो राजा लोहितायति भास्करे । अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ 40॥ युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् । अस्तं गिरिमथारूढे नप्रकाशति भास्करे ॥ 41॥ प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी । गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे ॥ 42॥ शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् । घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम् ॥ 43॥ राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः । समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 44॥ अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् । विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ 45॥ युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा । ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ 46॥ भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् । अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥ 47॥ दुर्योधनोऽपि नृपतिः परिवार्य महारणे । भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥ 48॥ द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः । परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ॥ 49॥ तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः । परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ 50॥ एवमेते महाराज तावकाः पाण्डवैः सह । पर्यवर्तन्त सहिता निशाकाले परन्तपाः ॥ 51॥ ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा । न्यविशन्त महाराज पूजयन्तः परस्परम् ॥ 52॥ रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि । अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ॥ 53॥ कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः । गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥ 54॥ मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् । न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः ॥ 55॥ ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप । हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ॥ 56॥ \hrule \medskip अष्टमयुद्धदिवसः 83 \medskip सञ्जय उवाच॥ परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः । कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ 1॥ ततः शब्दो महानासीत्सेनयोरुभयोरपि । निर्गच्छमानयोः सङ्ख्ये सागरप्रतिमो महान् ॥ 2॥ ततो दुर्योधनो राजा चित्रसेनो विविंशतिः । भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ 3॥ एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः । व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ॥ 4॥ भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते । सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ 5॥ अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ । मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ 6॥ ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् । पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥ 7॥ द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् । मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ॥ 8॥ प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः । मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ॥ 9॥ बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः । काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ 10॥ द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत । प्रययौ सिंहनादेन नादयानो धरातलम् ॥ 11॥ तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा । द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥ 12॥ दुर्योधनादनु कृपस्ततः शारद्वतो ययौ । एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ 13॥ रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो । अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ॥ 14॥ तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः । युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ 15॥ पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् । प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ॥ 16॥ ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् । शृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ 17॥ शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः । रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ 18॥ नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः । मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ 19॥ अथेतरे महेष्वासाः सहसैन्या नराधिपाः । व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ 20॥ अभिमन्युस्ततः पश्चाद्विराटश्च महारथः । द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ॥ 21॥ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ 22॥ भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः । क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ॥ 23॥ ततः शूराः समासाद्य समरे ते परस्परम् । नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ॥ 24॥ मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् । युद्धाय समवर्तन्त समाहूयेतरेतरम् ॥ 25॥ ततः प्रववृते युद्धं घोररूपं भयावहम् । तावकानां परेषां च निघ्नतामितरेतरम् ॥ 26॥ नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत । व्यात्तानना भयकरा उरगा इव सङ्घशः ॥ 27॥ निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः । अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ 28॥ गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः । पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ॥ 29॥ निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ॥ 29॥ आर्षभाणि च चर्माणि शतचन्द्राणि भारत । अशोभन्त रणे राजन्पतमानानि सर्वशः ॥ 30॥ तेऽन्योन्यं समरे सेने युध्यमाने नराधिप । अशोभेतां यथा दैत्यदेवसेने समुद्यते ॥ 31॥ अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ 31॥ रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे । युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ 32॥ दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् । दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ॥ 33॥ प्रासैरभिहताः केचिद्गजयोधाः समन्ततः । पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ 34॥ पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् । चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ 35॥ अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः । शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ 36॥ ततः शान्तनवो भीष्मो रथघोषेण नादयन् । अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ॥ 37॥ पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् । अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ 38॥ ततः प्रववृते युद्धं तव तेषां च भारत । नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ 39॥ \hrule \medskip 84 \medskip सञ्जय उवाच॥ भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः । न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ 1॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् । अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ 2॥ स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् । पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ 3॥ ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ 4॥ स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि । चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥ 5॥ विरथान्रथिनश्चक्रे पिता देवव्रतस्तव । पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ 6॥ निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् । अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ॥ 7॥ न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते । अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् ॥ 8॥ स हि भीष्मं समासाद्य ताडयामास संयुगे । ततो निष्टानको घोरो भीष्मभीमसमागमे ॥ 9॥ बभूव सर्वसैन्यानां घोररूपो भयानकः । तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ 10॥ ततो दुर्योधनो राजा सोदर्यैः परिवारितः । भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ 11॥ भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः । विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥ 12॥ सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा ॥ 12॥ क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि । हते तस्मिन्महाराज तव पुत्रे महारथे ॥ 13॥ नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे ॥ 13॥ आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ 14॥ पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः । अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः ॥ 15॥ महोदरस्तु समरे भीमं विव्याध पत्रिभिः । नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा ॥ 16॥ आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः । नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः ॥ 17॥ अपराजितो महाराज पराजिष्णुर्महारथः । शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् ॥ 18॥ रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् । स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ॥ 19॥ धनुः प्रपीड्य वामेन करेणामित्रकर्शनः । शिरश्चिच्छेद समरे शरेण नतपर्वणा ॥ 20॥ अपराजितस्य सुनसं तव पुत्रस्य संयुगे । पराजितस्य भीमेन निपपात शिरो महीम् ॥ 21॥ अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ 22॥ ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् । प्रेषयामास समरे पण्डितं प्रति भारत ॥ 23॥ स शरः पण्डितं हत्वा विवेश धरणीतलम् । यथा नरं निहत्याशु भुजगः कालचोदितः ॥ 24॥ विशालाक्षशिरश्छित्त्वा पातयामास भूतले । त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ 25॥ महोदरं महेष्वासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ 26॥ आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे । भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा ॥ 27॥ बह्वाशिनं ततो भीमः शरेण नतपर्वणा । प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥ 28॥ प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ 29॥ ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः । अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् ॥ 30॥ एवमेते महेष्वासाः पुत्रास्तव विशां पते । भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः ॥ 31॥ यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् । तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ 32॥ लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप । न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥ 33॥ तथैव हि वधार्थाय पुत्राणां पाण्डवो बली । नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ 34॥ ततो दुर्योधनो राजा भीष्ममासाद्य मारिष । दुःखेन महताविष्टो विललापातिकर्शितः ॥ 35॥ निहता भ्रातरः शूरा भीमसेनेन मे युधि । यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ 36॥ भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते । सोऽहं कापथमारूढः पश्य दैवमिदं मम ॥ 37॥ एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव । दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् ॥ 38॥ उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च । गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ 39॥ समयश्च मया पूर्वं कृतो वः शत्रुकर्शन । नाहं युधि विमोक्तव्यो नाप्याचार्यः कथञ्चन ॥ 40॥ यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे । हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते ॥ 41॥ स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् । योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ 42॥ न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः । तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत ॥ 43॥ \hrule \medskip 85 \medskip धृतराष्ट्र उवाच॥ दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन सञ्जय । भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥ 1॥ अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय । मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ॥ 2॥ यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत । यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥ 3॥ सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः । अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ॥ 4॥ अन्येषां चैव वीराणां मध्यगास्तनया मम । यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः ॥ 5॥ न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत । वार्यमाणो मया तात भीष्मेण विदुरेण च ॥ 6॥ गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया । नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥ 7॥ यद्भीमसेनः समरे पुत्रान्मम विचेतसः । अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् ॥ 8॥ सञ्जय उवाच॥ इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् । न बुद्धवानसि विभो प्रोच्यमानं हितं तदा ॥ 9॥ निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च । सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥ 10॥ न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् । तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ॥ 11॥ विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् । अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥ 12॥ तदेतत्समतिक्रान्तं पूर्वमेव विशां पते । तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत ॥ 13॥ मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत । लोकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥ 14॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् । संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया ॥ 15॥ धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ 16॥ अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे । दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥ 17॥ अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः । भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥ 18॥ त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि । तथैव कौरवे राजन्नवध्यन्त परे रणे ॥ 19॥ द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह । अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥ 20॥ तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् । वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥ 21॥ द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे । विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ॥ 22॥ कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे । अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव ॥ 23॥ तथैव कौरवेयाणां भीमसेनो महाबलः । चकार कदनं घोरं क्रुद्धः काल इवापरः ॥ 24॥ वध्यतां तत्र सैन्यानामन्योन्येन महारणे । प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ॥ 25॥ स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् । कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ॥ 26॥ ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः । गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥ 27॥ तत्र भारत भीमेन नाराचाभिहता गजाः । पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः ॥ 28॥ छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष । क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ॥ 29॥ नकुलः सहदेवश्च हयानीकमभिद्रुतौ । ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥ 30॥ वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 30॥ पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी । निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ॥ 31॥ हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥ 31॥ अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः । प्रबभौ वसुधा घोरा तत्र तत्र विशां पते ॥ 32॥ रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः । हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ॥ 33॥ उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः । अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः ॥ 34॥ सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव ॥ 34॥ एवमेष क्षयो वृत्तः पाण्डूनामपि भारत । क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥ 35॥ अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि । तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥ 36॥ \hrule \medskip 86 \medskip सञ्जय उवाच॥ वर्तमाने तथा रौद्रे राजन्वीरवरक्षये । शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ 1॥ तथैव सात्वतो राजन्हार्दिक्यः परवीरहा । अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् ॥ 2॥ ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ 3॥ वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । ये चापरे तित्तिरजा जवना वातरंहसः ॥ 4॥ सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः । हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ॥ 5॥ अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः ॥ 5॥ अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता ॥ 6॥ ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ 7॥ भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ 8॥ स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥ 9॥ रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ 10॥ सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ 11॥ इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ॥ 11॥ मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ 12॥ परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः । प्रीतिमानभवत्पार्थो देवराजनिवेशने ॥ 13॥ सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ 14॥ युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ॥ 14॥ बाढमित्येवमुक्त्वा च युद्धकाल उपागतः । कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ॥ 15॥ ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः । उत्पेतुः सहसा राजन्हंसा इव महोदधौ ॥ 16॥ ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् । क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ॥ 17॥ निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ 17॥ निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ 18॥ तथैव च महाराज समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ 19॥ तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥ 20॥ प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ 21॥ ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत । सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ॥ 22॥ वायुवेगसमस्पर्शा जवे वायुसमांस्तथा । आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ॥ 23॥ गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः । षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ॥ 24॥ वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ 25॥ तदनीकं महाबाहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ 26॥ विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ॥ 26॥ तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् । अब्रवीत्समरे योधान्विचित्राभरणायुधान् ॥ 27॥ यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः । हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ॥ 28॥ बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः । जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ॥ 29॥ तदनीकमनीकेन समरे वीक्ष्य पातितम् । अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ॥ 30॥ इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ 30॥ ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् । ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ 31॥ इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ॥ 32॥ उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ 33॥ इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरञ्जयः ॥ 34॥ प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ 35॥ निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् । पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ॥ 36॥ ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ॥ 37॥ इरावानपि खड्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ॥ 38॥ लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ॥ 39॥ भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥ 40॥ अथाभ्याशगतानां स खड्गेनामित्रकर्शनः । उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ॥ 41॥ आयुधानि च सर्वेषां बाहूनपि च भूषितान् । अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ॥ 42॥ वृषकस्तु महाराज बहुधा परिविक्षतः । अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ 43॥ तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः । अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ॥ 44॥ आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् । वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ 45॥ पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली । मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् ॥ 46॥ त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ 47॥ बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ 48॥ स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ॥ 49॥ निहन्तुकामः समरे इरावन्तं महाबलम् ॥ 49॥ इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी । हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ॥ 50॥ तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः । त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥ 51॥ तेन मायामयाः कॢप्ता हयास्तावन्त एव हि । स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ॥ 52॥ ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः । अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ 53॥ तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ । सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ॥ 54॥ आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ॥ 55॥ समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः । चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ॥ 56॥ स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् । इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥ 57॥ ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् । विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः ॥ 58॥ चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ॥ 58॥ तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः । सम्बभूव महाराज समवाप च यौवनम् ॥ 59॥ माया हि सहजा तेषां वयो रूपं च कामजम् । एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ॥ 60॥ इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् । परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ॥ 61॥ स तेन बलिना वीरश्छिद्यमान इव द्रुमः । राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ॥ 62॥ परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु । ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ॥ 63॥ आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् । कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ॥ 64॥ सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ॥ 64॥ तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः । इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे ॥ 65॥ तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः । योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ॥ 66॥ स नागैर्बहुशो राजन्सर्वतः संवृतो रणे । दधार सुमहद्रूपमनन्त इव भोगवान् ॥ 67॥ ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ 67॥ छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः । सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ॥ 68॥ मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ॥ 69॥ सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले ॥ 70॥ तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे । विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ 71॥ तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः । महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥ 72॥ हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ 73॥ तथा पत्तिरथौघाश्च हयाश्च बहवो रणे । रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ॥ 74॥ अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् । जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ 75॥ तथैव तावका राजन्सृञ्जयाश्च महाबलाः । जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ॥ 76॥ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ 77॥ तथा मर्मातिगैर्भीष्मो निजघान महारथान् । कम्पयन्समरे सेनां पाण्डवानां महाबलः ॥ 78॥ तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः । दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥ 79॥ तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥ 80॥ तथैव भीमसेनस्य पार्षतस्य च भारत । रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ॥ 81॥ दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ॥ 82॥ किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः । इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥ 83॥ वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥ 84॥ आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ 85॥ न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति । सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप ॥ 86॥ \hrule \medskip 87 \medskip धृतराष्ट्र उवाच॥ इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः । सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 1॥ सञ्जय उवाच॥ इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः । व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ 2॥ नदतस्तस्य शब्देन पृथिवी सागराम्बरा । सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ 3॥ अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥ 3॥ तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत । ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥ 4॥ सर्व एव च राजेन्द्र तावका दीनचेतसः । सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥ 5॥ निनदत्सुमहानादं निर्घातमिव राक्षसः । ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥ 6॥ नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः । आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः ॥ 7॥ तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥ 8॥ ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् । प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥ 9॥ पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः । कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ 10॥ तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् । पुत्रं तव महाराज चुकोप स निशाचरः ॥ 11॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥ 12॥ गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् । अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः ॥ 13॥ नदन्तो विविधान्नादान्मेघा इव सविद्युतः । शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥ 14॥ भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः । पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥ 15॥ भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् । अपश्याम महाराज वध्यमानान्निशाचरैः ॥ 16॥ तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु । दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥ 17॥ अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः । मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥ 18॥ जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् । सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥ 19॥ वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् । शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥ 20॥ ततः पुनरमेयात्मा शरवर्षं दुरासदम् । मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥ 21॥ तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष । क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥ 22॥ विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् । अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥ 23॥ तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् । न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥ 24॥ अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः । ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ 25॥ यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥ 25॥ यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला । सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥ 26॥ तव च प्रियकामेन आश्रमस्था दुरात्मना । सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥ 27॥ एतेषामवमानानामन्येषां च कुलाधम । अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥ 28॥ एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् । संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥ 29॥ शरवर्षेण महता दुर्योधनमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ 30॥ \hrule \medskip 88 \medskip सञ्जय उवाच॥ ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि । दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥ 1॥ ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ 2॥ मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् । तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ 3॥ आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ॥ 3॥ स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः । दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ॥ 4॥ जग्राह च महाशक्तिं गिरीणामपि दारणीम् ॥ 4॥ सम्प्रदीप्तां महोल्काभामशनीं मघवानिव । समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥ 5॥ तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ॥ 6॥ स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ॥ 7॥ रथं च वारयामास कुञ्जरेण सुतस्य ते ॥ 7॥ मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता । घटोत्कचो महाराज क्रोधसंरक्तलोचनः ॥ 8॥ उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥ 8॥ स तयाभिहतो राजंस्तेन बाहुविमुक्तया । सञ्जातरुधिरोत्पीडः पपात च ममार च ॥ 9॥ पतत्यथ गजे चापि वङ्गानामीश्वरो बली । जवेन समभिद्रुत्य जगाम धरणीतलम् ॥ 10॥ दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥ 11॥ क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् । प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥ 12॥ सन्धाय च शितं बाणं कालाग्निसमतेजसम् । मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ 13॥ तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् । लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥ 14॥ भूय एव ननादोग्रः क्रोधसंरक्तलोचनः । त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥ 15॥ तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः । आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ॥ 16॥ यथैष निनदो घोरः श्रूयते राक्षसेरितः । हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥ 17॥ नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् । तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥ 18॥ अभिद्रुतं महाभागं राक्षसेन दुरात्मना । एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ॥ 19॥ पितामहवचः श्रुत्वा त्वरमाणा महारथाः । उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ 20॥ द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः । कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ॥ 21॥ अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः । रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ 22॥ अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥ 22॥ तदनीकमनाधृष्यं पालितं लोकसत्तमैः । आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ॥ 23॥ नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥ 23॥ प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः । शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥ 24॥ ततः समभवद्युद्धं तुमुलं लोमहर्षणम् । राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥ 25॥ धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् । अश्रूयत महाराज वंशानां दह्यतामिव ॥ 26॥ शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् । शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ॥ 27॥ वीरबाहुविसृष्टानां तोमराणां विशां पते । रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥ 28॥ ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः । राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥ 29॥ आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् । सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ॥ 30॥ बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे । कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ 31॥ पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च । जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ 32॥ न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥ 32॥ ततः पुनरमेयात्मा नाराचान्दश पञ्च च । भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ ॥ 33॥ ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥ 33॥ विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् । तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ 34॥ सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् । उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ 35॥ चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः । जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ 36॥ पूर्णायतविसृष्टेन पीतेन निशितेन च । निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ 37॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ 37॥ भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः । चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ॥ 38॥ बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥ 38॥ \hrule \medskip 89 \medskip सञ्जय उवाच॥ विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः । जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ 1॥ तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः ॥ 2॥ तालमात्राणि चापानि विकर्षन्तो महाबलाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥ 3॥ अथैनं शरवर्षेण समन्तात्पर्यवारयन् । पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥ 4॥ स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः । उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥ 5॥ व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥ 6॥ राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥ 7॥ युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ 8॥ अतिभारं च पश्यामि तत्र तात समाहितम् ॥ 8॥ पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः । तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥ 9॥ एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् । गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥ 10॥ भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः । प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ॥ 11॥ वेगेन महता राजन्पर्वकाले यथोदधिः ॥ 11॥ तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 12॥ अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥ 13॥ अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ 14॥ कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ 15॥ सिंहनादेन महता नेमिघोषेण चैव हि । खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् ॥ 16॥ तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ 17॥ परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥ 17॥ ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् । तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥ 18॥ नानारूपाणि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ॥ 19॥ व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ 19॥ हया गजैः समाजग्मुः पादाता रथिभिः सह । अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ॥ 20॥ सहसा चाभवत्तीव्रं संनिपातान्महद्रजः । रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥ 21॥ धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् । नैव स्वे न परे राजन्समजानन्परस्परम् ॥ 22॥ पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥ 23॥ शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् । सुमहानभवच्छब्दो वंशानामिव दह्यताम् ॥ 24॥ गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी । प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥ 25॥ नराणां चैव कायेभ्यः शिरसां पततां रणे । शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥ 26॥ विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा ॥ 27॥ नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ॥ 28॥ हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ 29॥ नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ 30॥ प्रेषिताश्च महामात्रैर्वारणाः परवारणाः । अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥ 31॥ ते जातरुधिरापीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ 32॥ केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥ 33॥ केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ 34॥ पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ 35॥ नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥ 36॥ केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥ 37॥ तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥ 38॥ रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः । परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ 39॥ स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ 40॥ तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे । धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ॥ 41॥ \hrule \medskip 90 \medskip सञ्जय उवाच॥ स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥ 1॥ प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत् ॥ 2॥ अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ 3॥ तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः । संदधे निशितं बाणं गिरीणामपि दारणम् ॥ 4॥ तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥ 4॥ स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् । समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥ 5॥ तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः । क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥ 6॥ अभिमन्युमुखाश्चैव पाण्डवानां महारथाः । समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ॥ 7॥ सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् । भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥ 8॥ क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत । संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥ 9॥ एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः । भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥ 10॥ नानाविधानि शस्त्राणि विसृजन्तो जये रताः । नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥ 11॥ तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः । तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥ 12॥ कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः । चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ॥ 13॥ आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ 13॥ ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥ 14॥ एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥ 15॥ भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः शरदीव बलाहकः ॥ 16॥ तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ 17॥ स गाढविद्धो व्यथितो वयोवृद्धश्च भारत । प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ॥ 18॥ गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ॥ 19॥ तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥ 20॥ अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः । समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥ 21॥ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ 22॥ तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ । अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥ 23॥ तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ 24॥ भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ 25॥ सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥ 25॥ तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् । अभिमन्युप्रभृतयः पाण्डवानां महारथाः ॥ 26॥ अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ 26॥ अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् ॥ 27॥ स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥ 27॥ स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा । यथा शक्रो महाराज पुरा विव्याध दानवम् ॥ 28॥ विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् । येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥ 29॥ तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा । सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥ 30॥ स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् । दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥ 31॥ ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् । जघान चतुरो वाहान्पातयामास च ध्वजम् ॥ 32॥ सप्तमेन च भल्लेन नीलं विव्याध वक्षसि । स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ 33॥ मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् । घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ॥ 34॥ अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ 35॥ तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् । अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥ 36॥ निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् । योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥ 37॥ विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः । अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥ 38॥ प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् । मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥ 39॥ ततस्ते तावकाः सर्वे मायया विमुखीकृताः । अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ॥ 40॥ विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥ 40॥ द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च । प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥ 41॥ विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः । हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥ 42॥ तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति । मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ 43॥ युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे । घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ॥ 44॥ नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥ 44॥ तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः । घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ॥ 45॥ शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥ 45॥ एवं तव बलं सर्वं हैडिम्बेन दुरात्मना । सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ 46॥ \hrule \medskip 91 \medskip सञ्जय उवाच॥ तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा । गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ॥ 1॥ तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे । घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ 2॥ कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः । अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥ 3॥ भवन्तं समुपाश्रित्य वासुदेवं यथा परैः । पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ 4॥ एकादश समाख्याता अक्षौहिण्यश्च या मम । निदेशे तव तिष्ठन्ति मया सार्धं परन्तप ॥ 5॥ सोऽहं भरतशार्दूल भीमसेनपुरोगमैः । घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ 6॥ तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः । तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ॥ 7॥ राक्षसापसदं हन्तुं स्वयमेव पितामह । त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥ 8॥ एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम । दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ 9॥ शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव । यथा त्वया महाराज वर्तितव्यं परन्तप ॥ 10॥ आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम । धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ ॥ 11॥ अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः । राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ॥ 12॥ अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः । शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ॥ 13॥ तव च भ्रातरः शूरा दुःशासनपुरोगमाः । त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ 14॥ तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् । अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ॥ 15॥ भगदत्तो महीपालः पुरंदरसमो युधि ॥ 15॥ एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् । समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ॥ 16॥ गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् । वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ॥ 17॥ राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ 17॥ तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप । समागमश्च बहुभिः पुराभूदसुरैः सह ॥ 18॥ त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे । स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् ॥ 19॥ एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः । प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ॥ 20॥ तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् । अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ॥ 21॥ भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः । द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ॥ 22॥ चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा । सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥ 23॥ ततः समभवद्युद्धं घोररूपं भयानकम् । पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥ 24॥ प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः । ते निपेतुर्महाराज नागेषु च रथेषु च ॥ 25॥ प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः । परस्परं समासाद्य संनिपेतुरभीतवत् ॥ 26॥ मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे । बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ 27॥ हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः । चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ॥ 28॥ पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः । न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥ 29॥ रथिनश्च तथा राजन्कर्णिनालीकसायकैः । निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ 30॥ तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे । भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ॥ 31॥ कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् । पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ॥ 32॥ किरञ्शरसहस्राणि सुप्रतीकशिरोगतः । ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ 33॥ स भीमं शरधाराभिस्ताडयामास पार्थिवः । पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ 34॥ भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् । निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः ॥ 35॥ तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् । चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ 36॥ स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा । अभ्यधावत वेगेन भीमसेनमरिंदमम् ॥ 37॥ तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः । अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥ 38॥ केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः । दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ 39॥ चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते ॥ 39॥ उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः । तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ॥ 40॥ स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः । सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ॥ 41॥ दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् । समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ॥ 42॥ तमापतन्तं समरे गजं गजपतिः स च । दधार सुप्रतीकोऽपि वेलेव मकरालयम् ॥ 43॥ वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः । साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ॥ 44॥ ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश । प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ॥ 45॥ तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् । विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ॥ 46॥ स गाढविद्धो व्यथितो नागो भरतसत्तम । उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ॥ 47॥ प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् । स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ॥ 48॥ तस्मिन्पराजिते नागे पाण्डवानां महारथाः । सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ॥ 49॥ ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् । किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ॥ 50॥ तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् । श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ॥ 51॥ भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ 51॥ अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि । तस्मिन्क्षणे समभवत्संवर्तक इवानलः ॥ 52॥ रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः । पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः ॥ 53॥ अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः ॥ 53॥ तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् । सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् ॥ 54॥ भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता । घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् ॥ 55॥ विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः । रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ॥ 56॥ जग्राह विपुलं शूलं गिरीणामपि दारणम् । नागं जिघांसुः सहसा चिक्षेप च महाबलः ॥ 57॥ सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ॥ 57॥ तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे । चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ॥ 58॥ चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ॥ 58॥ निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् । महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ॥ 59॥ शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः । रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ॥ 60॥ चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ 60॥ तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव । उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ 61॥ बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत । पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ 62॥ तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा । दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ 63॥ पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः । साधु साध्विति नादेन पृथिवीमनुनादयन् ॥ 64॥ तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् । नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ 65॥ स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् । अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ 66॥ विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ॥ 66॥ भीममेकेन विव्याध राक्षसं नवभिः शरैः । अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ॥ 67॥ पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा । बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ॥ 68॥ पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ 68॥ द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् । भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ॥ 69॥ ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः । निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥ 70॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥ 71॥ ततो भीमो महाराज विरथो रथिनां वरः । गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ॥ 72॥ तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् । तावकानां भयं घोरं समपद्यत भारत ॥ 73॥ एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः । आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ॥ 74॥ यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ । प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ॥ 75॥ दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् । त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ॥ 76॥ ततो दुर्योधनो राजा त्वरमाणो महारथः । सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् ॥ 77॥ तामापतन्तीं सहसा कौरवाणां महाचमूम् । अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ 78॥ भगदत्तोऽपि समरे तेन नागेन भारत । विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ 79॥ तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष । पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ॥ 80॥ भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ । आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् ॥ 81॥ \hrule \medskip 92 \medskip सञ्जय उवाच॥ पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः । दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥ 1॥ अब्रवीत्समरे राजन्वासुदेवमिदं वचः । इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ 2॥ कुरूणां पाण्डवानां च क्षयं घोरं महामतिः । ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥ 3॥ अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन । निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः ॥ 4॥ अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् । धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः ॥ 5॥ अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् । किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ 6॥ दुर्योधनापराधेन शकुनेः सौबलस्य च । क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥ 7॥ इदानीं च विजानामि सुकृतं मधुसूदन । कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ॥ 8॥ राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥ 8॥ दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले । निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥ 9॥ अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे । युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥ 10॥ सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति । प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ॥ 11॥ नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥ 11॥ एवमुक्तस्तु पार्थेन केशवः परवीरहा । चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ 12॥ अथ शब्दो महानासीत्तव सैन्यस्य भारत । मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 13॥ अपराह्णे महाराज सङ्ग्रामः समपद्यत । पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ 14॥ ततो राजंस्तव सुता भीमसेनमुपाद्रवन् । परिवार्य रणे द्रोणं वसवो वासवं यथा ॥ 15॥ ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः । भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ॥ 16॥ हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ । अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥ 17॥ शेषास्त्वन्ये महाराज शेषानेव महारथान् । ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 18॥ भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर । प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ 19॥ पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः । प्रावृषीव महाराज जलदाः पर्वतं यथा ॥ 20॥ स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते । सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ॥ 21॥ व्यूढोरस्कं ततो भीमः पातयामास पार्थिव । क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥ 22॥ अपरेण तु भल्लेन पीतेन निशितेन च । अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥ 23॥ ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् । स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥ 24॥ प्रेषिता भीमसेनेन शरास्ते दृढधन्वना । अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ 25॥ अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् । दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥ 26॥ प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ । वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥ 27॥ ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते । तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ 28॥ द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव । यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ 29॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् । द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ 30॥ यथा हि गोवृषो वर्षं सन्धारयति खात्पतत् । भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ 31॥ अद्भुतं च महाराज तत्र चक्रे वृकोदरः । यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् ॥ 32॥ पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः । मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ 33॥ यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः । वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ 34॥ गाङ्गेयो भगदत्तश्च गौतमश्च महारथः । पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥ 35॥ अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे । प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ 36॥ अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् । विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥ 37॥ विरथो वध्यमानः स सौभद्रेण यशस्विना । अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥ 38॥ असिं चिक्षेप समरे सौभद्रस्य महात्मनः । आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥ 39॥ आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः । लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ 40॥ व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा । साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥ 41॥ धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् । तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ 42॥ तत्राक्रन्दो महानासीत्तव तेषां च भारत । निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ 43॥ अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष । नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ 44॥ बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः । विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ 45॥ न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे । व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः ॥ 46॥ रणे चारूणि चापानि हेमपृष्ठानि भारत । हतानामपविद्धानि कलापाश्च महाधनाः ॥ 47॥ जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः । तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ 48॥ हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् । चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥ 49॥ सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् । जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥ 50॥ अपकृत्ताश्च पतिता मुसलानि गुरूणि च । परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥ 51॥ पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः । कुथाश्च बहुधाकाराश्चामरव्यजनानि च ॥ 52॥ नानाविधानि शस्त्राणि विसृज्य पतिता नराः । जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥ 53॥ गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः । गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ 54॥ तथैवाश्वनृनागानां शरीरैराबभौ तदा । सञ्छन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥ 55॥ समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः । निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥ 56॥ परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च । शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ॥ 57॥ निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः । गतासुभिरमित्रघ्न विबभौ संवृता मही ॥ 58॥ सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ 59॥ बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः । पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥ 60॥ कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः । रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥ 61॥ विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः । विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥ 62॥ रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः । वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥ 63॥ अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि । प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ 64॥ स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही । नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता ॥ 65॥ दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः । करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥ 66॥ विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥ 66॥ नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् । वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥ 67॥ घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः । विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ॥ 68॥ ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च । यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥ 69॥ अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः । सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥ 70॥ प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः । उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥ 71॥ विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः । अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥ 72॥ नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः । छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥ 73॥ पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः । कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ॥ 74॥ अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः । ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा ॥ 75॥ एवमेते महासेने मृदिते तत्र भारत । परस्परं समासाद्य तव तेषां च संयुगे ॥ 76॥ तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत । रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥ 77॥ ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः । घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥ 78॥ अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः । न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥ 79॥ \hrule \medskip नवमयुद्धदिवसः 93 \medskip सञ्जय उवाच॥ ततो दुर्योधनो राजा शकुनिश्चापि सौबलः । दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ 1॥ समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् । कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ॥ 2॥ ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः । सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ 3॥ द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे । न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् ॥ 4॥ अवध्यमानास्ते चापि क्षपयन्ति बलं मम । सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ 5॥ निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि । सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ 6॥ तमब्रवीन्महाराज सूतपुत्रो नराधिपम् । मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव ॥ 7॥ भीष्मः शान्तनवस्तूर्णमपयातु महारणात् । निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ 8॥ अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः । पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ 9॥ पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै । अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ 10॥ अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः । स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् ॥ 11॥ स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति । अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत ॥ 12॥ न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् । मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ 13॥ एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव । अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ 14॥ अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः । दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ 15॥ एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः । अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ॥ 16॥ आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम । ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् ॥ 17॥ निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते । सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ॥ 18॥ ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् । आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ 19॥ अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः । धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् ॥ 20॥ भाण्डीपुष्पनिकाशेन तपनीयनिभेन च । अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ॥ 21॥ अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः । शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ॥ 22॥ तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति । अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ॥ 23॥ भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ 23॥ हयानन्ये समारुह्य गजानन्ये च भारत । रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ॥ 24॥ आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः । प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ 25॥ सम्पूज्यमानः कुरुभिः कौरवाणां महारथः । प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः ॥ 26॥ अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः ॥ 26॥ दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा । हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ॥ 27॥ प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् । शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ 28॥ संस्तूयमानः सूतैश्च मागधैश्च महायशाः । पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ॥ 29॥ प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः । परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ॥ 30॥ स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः । शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ॥ 31॥ कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः । प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् ॥ 32॥ सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् । अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ 33॥ अभिवाद्य ततो भीष्मं निषण्णः परमासने । काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते ॥ 34॥ उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ 34॥ त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन । उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ॥ 35॥ किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् । तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ॥ 36॥ जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ॥ 36॥ पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् । पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ॥ 37॥ तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् । सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ 38॥ दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो । मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ 39॥ अनुजानीहि समरे कर्णमाहवशोभिनम् । स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥ 40॥ एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव । नोवाच वचनं किञ्चिद्भीष्मं भीमपराक्रमम् ॥ 41॥ \hrule \medskip 94 \medskip सञ्जय उवाच॥ वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः । दुःखेन महताविष्टो नोवाचाप्रियमण्वपि ॥ 1॥ स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः । श्वसमानो यथा नागः प्रणुन्नो वै शलाकया ॥ 2॥ उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत । सदेवासुरगन्धर्वं लोकं लोकविदां वरः ॥ 3॥ अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः ॥ 3॥ किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि । घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् ॥ 4॥ जुह्वानं समरे प्राणांस्तवैव हितकाम्यया ॥ 4॥ यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् । पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥ 5॥ यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा । अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥ 6॥ द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो । सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥ 7॥ यच्च नः सहितान्सर्वान्विराटनगरे तदा । एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ॥ 8॥ द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे । कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् ॥ 9॥ वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥ 9॥ निवातकवचान्युद्धे वासवेनापि दुर्जयान् । जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥ 10॥ को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे । त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥ 11॥ मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् । तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥ 12॥ स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः । युध्यस्व तानद्य रणे पश्यामः पुरुषो भव ॥ 13॥ अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् । निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥ 14॥ तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् । तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव ॥ 15॥ पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि । वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी ॥ 16॥ तामहं न हनिष्यामि प्राणत्यागेऽपि भारत । यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ॥ 17॥ सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् । यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥ 18॥ एवमुक्तस्तव सुतो निर्जगाम जनेश्वर । अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥ 19॥ आगम्य तु ततो राजा विसृज्य च महाजनम् । प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः ॥ 20॥ प्रविष्टः स निशां तां च गमयामास पार्थिवः ॥ 20॥ \hrule \medskip 95 \medskip सञ्जय उवाच॥ प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः । राज्ञः समाज्ञापयत सेनां योजयतेति ह ॥ 1॥ अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ॥ 1॥ दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु । मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ 2॥ निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् । दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥ 3॥ इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् । दुर्योधनो महाराज दुःशासनमचोदयत् ॥ 4॥ दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः । द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ॥ 5॥ इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् । पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥ 6॥ तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् । स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ॥ 7॥ अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् । स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया ॥ 8॥ लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया । राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ 9॥ नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन । हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 10॥ अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः । उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ॥ 11॥ कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत । तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथञ्चन ॥ 12॥ युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः । सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् ॥ 13॥ एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् । तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ॥ 14॥ अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने । मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ॥ 15॥ मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः । यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ 16॥ एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा । सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ 17॥ पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा । कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ 18॥ तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः । परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ 19॥ यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् । सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ 20॥ ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् । सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ॥ 21॥ गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ 21॥ स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः । यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ 22॥ भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव । भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ॥ 23॥ भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् । अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ 24॥ शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ । स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ॥ 25॥ ततः शान्तनवो भीष्मो निर्ययौ सेनया सह । व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ॥ 26॥ कृपश्च कृतवर्मा च शैब्यश्चैव महारथः । शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ॥ 27॥ भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत । अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥ 28॥ द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ 29॥ अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ । महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ 30॥ दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः । व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ 31॥ अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः । पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ 32॥ एवमेते तदा व्यूहं कृत्वा भारत तावकाः । संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ 33॥ तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥ 34॥ अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ॥ 34॥ धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः । स्थिताः सैन्येन महता परानीकविनाशनाः ॥ 35॥ शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः । चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ॥ 36॥ स्थिता रणे महाराज महत्या सेनया वृताः ॥ 36॥ अभिमन्युर्महेष्वासो द्रुपदश्च महारथः । केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ॥ 37॥ एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् । पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ॥ 38॥ तावकास्तु रणे यत्ताः सहसेना नराधिपाः । अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ॥ 39॥ तथैव पाण्डवा राजन्भीमसेनपुरोगमाः । भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः ॥ 40॥ क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः । भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ॥ 41॥ पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ॥ 41॥ भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः । उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ 42॥ वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः । सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् ॥ 43॥ ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे । ततः शब्देन महता प्रचकम्पे वसुन्धरा ॥ 44॥ पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः । सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ 45॥ ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् । घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥ 46॥ वेदयन्त्यो महाराज महद्वैशसमागतम् ॥ 46॥ दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च । रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ॥ 47॥ रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् । सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ॥ 48॥ अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ । रक्षसां पुरुषादानां नदतां भैरवान्रवान् ॥ 49॥ सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः । श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ॥ 50॥ ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् । निपेतुः सहसा भूमौ वेदयाना महद्भयम् ॥ 51॥ महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः । प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ॥ 52॥ narendranAgAshvasamAkulAnA;mabhyAyatInAmashive मुहूर्ते । बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ॥ 53॥ \hrule \medskip 96 \medskip सञ्जय उवाच॥ अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः । अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥ 1॥ विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ॥ 1॥ न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् । शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ॥ 2॥ निवारयितुमप्याजौ त्वदीयाः कुरुपुङ्गवाः ॥ 2॥ तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः । क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ 3॥ यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् । सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ 4॥ रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् । गजारोहांश्च सगजान्पातयामास फाल्गुनिः ॥ 5॥ तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः । पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ 6॥ तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत । तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ॥ 7॥ तेन विद्राव्यमाणानि तव सैन्यानि भारत । त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ॥ 8॥ विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः । अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ 9॥ न चैनं तावकाः सर्वे विषेहुररिघातिनम् । प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ॥ 10॥ प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः । अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ॥ 11॥ हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः । तोयदेषु यथा राजन्भ्राजमानाः शतह्वदाः ॥ 12॥ शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे । वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ 13॥ तथैव चरतस्तस्य सौभद्रस्य महात्मनः । रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ॥ 14॥ मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् । सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ॥ 15॥ मण्डलीकृतमेवास्य धनुः पश्याम मारिष । सूर्यमण्डलसङ्काशं तपतस्तव वाहिनीम् ॥ 16॥ तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः । द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ 17॥ तेनार्दिता महाराज भारती सा महाचमूः । बभ्राम तत्र तत्रैव योषिन्मदवशादिव ॥ 18॥ द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् । नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ 19॥ तेन विद्राव्यमाणानि तव सैन्यानि संयुगे । चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ॥ 20॥ तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष । मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ॥ 21॥ दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ॥ 21॥ एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः । चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ॥ 22॥ तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् । ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ॥ 23॥ स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे । वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ॥ 24॥ स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् । प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ॥ 25॥ नर्दमानो महानादं प्रावृषीव बलाहकः ॥ 25॥ तस्य शब्देन महता पाण्डवानां महद्बलम् । प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ॥ 26॥ बहवश्च नरा राजंस्तस्य नादेन भीषिताः । प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ 27॥ कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः । नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ 28॥ ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे । नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ॥ 29॥ सा वध्यमाना समरे पाण्डवानां महाचमूः । प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ॥ 30॥ विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष । रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥ 31॥ ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् । व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ॥ 32॥ सा वध्यमाना च तथा पाण्डवानामनीकिनी । रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥ 33॥ तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा । ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ॥ 34॥ ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः । राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ॥ 35॥ वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः । यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ 36॥ प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः । सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥ 37॥ स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः । मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ 38॥ विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः । आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ 39॥ ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे । विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ॥ 40॥ स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव । अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ 41॥ सोऽतिविद्धो महाराज मुहूर्तमथ मारिष । प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ 42॥ प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः । चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥ 43॥ एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव । अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ 44॥ त्वरमाणश्च सङ्क्रुद्धो हयांस्तेषां महात्मनाम् । जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ॥ 45॥ बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः । शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥ 46॥ विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः । अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ 47॥ तानर्दितान्रणे तेन राक्षसेन दुरात्मना । दृष्ट्वार्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ॥ 48॥ तयोः समभवद्युद्धं वृत्रवासवयोरिव । ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ॥ 49॥ तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् । महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥ 50॥ परस्परमवेक्षेतां कालानलसमौ युधि ॥ 50॥ तयोः समागमो घोरो बभूव कटुकोदयः । यथा देवासुरे युद्धे शक्रशम्बरयोरिव ॥ 51॥ \hrule \medskip 97 \medskip धृतराष्ट्र उवाच॥ आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् । अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥ 1॥ आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा । तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ॥ 2॥ धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय । भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ 3॥ नकुलः सहदेवो वा सात्यकिर्वा महारथः । एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय ॥ 4॥ सञ्जय उवाच॥ हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् । यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ 5॥ अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥ 6॥ तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः । अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥ 7॥ अलम्बुसस्तु समरे अभिमन्युं महारथम् । विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ 8॥ अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ 8॥ सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः । आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ॥ 9॥ ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ । रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ॥ 10॥ मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ॥ 10॥ ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः । आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 11॥ अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः । हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ॥ 12॥ ततः शरसहस्रेण क्षिप्रकारी निशाचरः । अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत ॥ 13॥ अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् । चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ॥ 14॥ ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि । स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ 15॥ पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ॥ 15॥ स धारयञ्शरान्हेमपुङ्खानपि महाबलः । विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ॥ 16॥ ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः । महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ॥ 17॥ तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः । अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ 18॥ तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः । अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ॥ 19॥ सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः । चक्रे विमुखमासाद्य मयं शक्र इवाहवे ॥ 20॥ विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा । प्रादुश्चक्रे महामायां तामसीं परतापनः ॥ 21॥ ततस्ते तमसा सर्वे हृता ह्यासन्महीतले । नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ॥ 22॥ अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः । प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ॥ 23॥ ततः प्रकाशमभवज्जगत्सर्वं महीपते । तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ॥ 24॥ सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः । छादयामास समरे शरैः संनतपर्वभिः ॥ 25॥ बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा । सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ॥ 26॥ हतमायं ततो रक्षो वध्यमानं च सायकैः । रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् ॥ 27॥ तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे । आर्जुनिः समरे सैन्यं तावकं संममर्द ह ॥ 28॥ मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ 28॥ ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् । महता रथवंशेन सौभद्रं पर्यवारयत् ॥ 29॥ कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः । एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ 30॥ स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः । सदृशो वासुदेवस्य विक्रमेण बलेन च ॥ 31॥ उभयोः सदृशं कर्म स पितुर्मातुलस्य च । रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ 32॥ ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान् । आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ 33॥ तथैव समरे राजन्पिता देवव्रतस्तव । आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ 34॥ ततः सरथनागाश्वाः पुत्रास्तव विशां पते । परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ 35॥ तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् । रणाय महते युक्ता दंशिता भरतर्षभ ॥ 36॥ शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् । अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ 37॥ पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः । पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥ 38॥ गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः । हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ॥ 39॥ शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः । गौतमान्तकरं घोरं समादत्त शिलीमुखम् ॥ 40॥ तमापतन्तं वेगेन शक्राशनिसमद्युतिम् । द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ॥ 41॥ समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् । अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ 42॥ तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत । अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥ 43॥ सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् । द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ 44॥ स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः । निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ॥ 45॥ प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् । वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ॥ 46॥ शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् । वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥ 47॥ ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् । चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ॥ 48॥ पुनश्चैनं शरैर्घोरैश्छादयामास भारत । निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ 49॥ सात्यकिश्च महाराज शरजालं निहत्य तत् । द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ॥ 50॥ तापयामास च द्रौणिं शैनेयः परवीरहा । विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ 51॥ शराणां च सहस्रेण पुनरेनं समुद्यतम् । सात्यकिश्छादयामास ननाद च महाबलः ॥ 52॥ दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् । अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ 53॥ विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे । परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ॥ 54॥ सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् । द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ 55॥ तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः । अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ 56॥ ततो द्रोणश्च पार्थश्च समेयातां महामृधे । यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ 57॥ \hrule \medskip 98 \medskip धृतराष्ट्र उवाच॥ कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः । समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय ॥ 1॥ प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः । आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥ 2॥ तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ । कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ ॥ 3॥ सञ्जय उवाच॥ न द्रोणः समरे पार्थं जानीते प्रियमात्मनः । क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ 4॥ न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् । निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ 5॥ रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः । नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ॥ 6॥ शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे । प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ॥ 7॥ ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः । वारयामास राजेन्द्र नचिरादिव भारत ॥ 8॥ ततो दुर्योधनो राजा सुशर्माणमचोदयत् । द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ 9॥ त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् । छादयामास समरे पार्थं बाणैरयोमुखैः ॥ 10॥ ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे । हंसा इव महाराज शरत्काले नभस्तले ॥ 11॥ ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो । फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ॥ 12॥ अर्जुनस्तु रणे नादं विनद्य रथिनां वरः । त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ 13॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये । पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ॥ 14॥ मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ 14॥ शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः । प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥ 15॥ तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् । विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ॥ 16॥ यदेको वारयामास मारुतोऽभ्रगणानिव । कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥ 17॥ अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत । मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ 18॥ प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् । पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ 19॥ ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् । शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ 20॥ द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे । प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ॥ 21॥ ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् । निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ 22॥ ततो दुर्योधनो राजा कृपश्च रथिनां वरः । अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ॥ 23॥ विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः । महता रथवंशेन पार्थस्यावारयन्दिशः ॥ 24॥ तथैव भगदत्तश्च श्रुतायुश्च महाबलः । गजानीकेन भीमस्य ताववारयतां दिशः ॥ 25॥ भूरिश्रवाः शलश्चैव सौबलश्च विशां पते । शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ॥ 26॥ भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः । युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥ 27॥ आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः । लेलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ 28॥ ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे । अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ॥ 29॥ तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः । परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ 30॥ गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत । मेघजालस्य महतो यथा मध्यगतो रविः ॥ 31॥ व्यधमत्स गजानीकं गदया पाण्डवर्षभः । महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥ 32॥ ते वध्यमाना बलिना भीमसेनेन दन्तिनः । आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ 33॥ बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः । फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ 34॥ विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् । विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ॥ 35॥ पातयामास समरे दण्डहस्त इवान्तकः ॥ 35॥ शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः । कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ 36॥ एवं ते वध्यमानास्तु हतशेषा महागजाः । प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् ॥ 37॥ द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ । दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 38॥ \hrule \medskip 99 \medskip सञ्जय उवाच॥ मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत । लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ 1॥ गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् । व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥ 2॥ संममर्द च तत्सैन्यं पिता देवव्रतस्तव । धान्यानामिव लूनानां प्रकरं गोगणा इव ॥ 3॥ धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा । भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ 4॥ धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः । द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ 5॥ तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना । चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ 6॥ शिखण्डी तं च विव्याध भरतानां पितामहम् । स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ 7॥ धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् । पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 8॥ द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः । शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ 9॥ सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः । वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ 10॥ तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः । द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥ 11॥ सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः । सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ 12॥ ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः । केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ 13॥ अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया । रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखन्रणे ॥ 14॥ तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः । प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ 15॥ तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् । नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ 16॥ रथी रथिनमासाद्य प्राहिणोद्यमसादनम् । तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ 17॥ अनयन्परलोकाय शरैः संनतपर्वभिः । अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ॥ 18॥ रथाश्च रथिभिर्हीना हतसारथयस्तथा । विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ 19॥ मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे । वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥ 20॥ रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः । कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥ 21॥ देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि । ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥ 22॥ सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते । विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ 23॥ दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः । मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः ॥ 24॥ वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष । कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ॥ 25॥ विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश । नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ॥ 26॥ तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते । प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले ॥ 27॥ नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् । वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ 28॥ अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः । द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ 29॥ गजो गजं समासाद्य द्रवमाणं महारणे । ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ॥ 30॥ तथैव च रथान्राजन्संममर्द रणे गजः । रथश्चैव समासाद्य पदातिं तुरगं तथा ॥ 31॥ व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे । एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ॥ 32॥ तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये । प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ 33॥ अस्थिसञ्चयसङ्घाटा केशशैवलशाद्वला । रथह्रदा शरावर्ता हयमीना दुरासदा ॥ 34॥ शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला । कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ॥ 35॥ पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी । क्रव्यादसङ्घसङ्कीर्णा यमराष्ट्रविवर्धिनी ॥ 36॥ तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः । प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ॥ 37॥ अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् । यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ 38॥ प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् । दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ॥ 39॥ गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः । कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ 40॥ एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत । पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ 41॥ ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः । आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ 42॥ भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत । युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च ॥ 43॥ ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह । अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ 44॥ यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः । वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ॥ 45॥ न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः । रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ॥ 46॥ एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ 47॥ \hrule \medskip 100 \medskip सञ्जय उवाच॥ अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् । अनयत्प्रेतराजस्य भवनं सायकैः शितैः ॥ 1॥ सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे । वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ 2॥ तान्निवार्य शरौघेण शक्रसूनुर्महारथः । सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥ 3॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये । व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ 4॥ उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष । गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ 5॥ अपरे तुद्यमानास्तु वाजिनागरथा रणात् । त्वरया परया युक्ताः प्राद्रवन्त विशां पते ॥ 6॥ पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे । निरपेक्षा व्यधावन्त तेन तेन स्म भारत ॥ 7॥ वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा । तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥ 8॥ तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव । पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ॥ 9॥ सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् । त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ॥ 10॥ स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् । भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥ 11॥ तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः । प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ॥ 12॥ जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः । हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ 13॥ ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् । छादयामास समरे शरैः संनतपर्वभिः ॥ 14॥ एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह । अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ 15॥ सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ 16॥ तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः । पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥ 17॥ भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् । विद्ध्वानदन्महानादं शार्दूल इव कानने ॥ 18॥ आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः । चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ॥ 19॥ समागतौ तौ तु रणे महामात्रौ व्यरोचताम् । यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ 20॥ तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः । ननाद बलवन्नादं सौभद्रः परवीरहा ॥ 21॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ॥ 22॥ द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः । सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ 23॥ पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे । अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ 24॥ भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् । व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ 25॥ ससम्भ्रमो महाराज संशयं परमं गतः । अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ॥ 26॥ आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ॥ 26॥ सात्यकिः कृतवर्माणं वारयित्वा महारथः । शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ 27॥ स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः । ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ॥ 28॥ तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः । हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ 29॥ तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् । ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ 30॥ अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा । न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ॥ 31॥ वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् । वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥ 32॥ वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे । अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥ 33॥ तामापतन्तीं सहसा द्विधा चिच्छेद भारत । क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥ 34॥ छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः । आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ॥ 35॥ ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज । परिवव्रू रणे भीष्मं माधवत्राणकारणात् ॥ 36॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ 37॥ \hrule \medskip 101 \medskip सञ्जय उवाच॥ दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् । यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ 1॥ दुर्योधनो महाराज दुःशासनमभाषत । एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ॥ 2॥ छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ । तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ 3॥ रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः । निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ 4॥ तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् । गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ॥ 5॥ स भवान्सर्वसैन्येन परिवार्य पितामहम् । समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ॥ 6॥ एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव । परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ 7॥ ततः शतसहस्रेण हयानां सुबलात्मजः । विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥ 8॥ दर्पितानां सुवेगानां बलस्थानां पताकिनाम् । शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ 9॥ नकुलं सहदेवं च धर्मराजं च पाण्डवम् । न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः ॥ 10॥ ततो दुर्योधनो राजा शूराणां हयसादिनाम् । अयुतं प्रेषयामास पाण्डवानां निवारणे ॥ 11॥ तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे । खुराहता धरा राजंश्चकम्पे च ननाद च ॥ 12॥ खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा । महावंशवनस्येव दह्यमानस्य पर्वते ॥ 13॥ उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः । दिवाकरपथं प्राप्य छादयामास भास्करम् ॥ 14॥ वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् । निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥ 15॥ हेषतां चैव शब्देन न प्राज्ञायत किञ्चन ॥ 15॥ ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ । प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ 16॥ उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः । पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ 17॥ ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ॥ 18॥ ते निपेतुर्महाराज निहता दृढधन्विभिः । नागैरिव महानागा यथा स्युर्गिरिगह्वरे ॥ 19॥ तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ 20॥ अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ । अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ॥ 21॥ ससादिनो हया राजंस्तत्र तत्र निषूदिताः । पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ॥ 22॥ वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः । यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ॥ 23॥ पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे । दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ 24॥ ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् । अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ॥ 25॥ एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् । पश्यतां नो महाबाहो सेनां द्रावयते बली ॥ 26॥ तं वारय महाबाहो वेलेव मकरालयम् । त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ 27॥ पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् । प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ 28॥ तदापतद्वै सहसा शल्यस्य सुमहद्बलम् । महौघवेगं समरे वारयामास पाण्डवः ॥ 29॥ मद्रराजं च समरे धर्मराजो महारथः । दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ॥ 30॥ नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ॥ 30॥ मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः । युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥ 31॥ माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ॥ 31॥ ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे । मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ॥ 32॥ अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् ॥ 32॥ ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् । अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ 33॥ \hrule \medskip 102 \medskip सञ्जय उवाच॥ ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः । आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ 1॥ भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः । नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ॥ 2॥ युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् । धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ॥ 3॥ तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः । धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः ॥ 4॥ युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ 4॥ द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत । एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ 5॥ तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः । तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥ 6॥ सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 7॥ सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥ 7॥ तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः । पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ॥ 8॥ तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥ 8॥ स समन्तात्परिवृतो रथौघैरपराजितः । गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ 9॥ रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः । शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ 10॥ सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः । कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ 11॥ अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः । मुण्डतालवनानीव चकार स रथव्रजान् ॥ 12॥ निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे । अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ 13॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वभूतानि समकम्पन्त भारत ॥ 14॥ अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ । नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ 15॥ हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः । अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ 16॥ चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ 17॥ अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥ 17॥ सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् । निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ 18॥ भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः । अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ॥ 19॥ सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः । शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ॥ 20॥ गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः । अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ 21॥ बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः । तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ॥ 22॥ चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ॥ 22॥ हतारोहा गजा राजन्हयाश्च हतसादिनः । परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ 23॥ यतमानाश्च ते वीरा द्रवमाणान्महारथान् । नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ 24॥ महेन्द्रसमवीर्येण वध्यमाना महाचमूः । अभज्यत महाराज न च द्वौ सह धावतः ॥ 25॥ आविद्धरथनागाश्वं पतितध्वजकूबरम् । अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ 26॥ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा । प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ 27॥ विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः । प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥ 28॥ तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् । ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ 29॥ प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः । उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ 30॥ अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव । प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ॥ 31॥ यत्पुरा कथितं वीर त्वया राज्ञां समागमे । विराटनगरे पार्थ सञ्जयस्य समीपतः ॥ 32॥ भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् । सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥ 33॥ इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम । क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ॥ 34॥ इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः । अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ 35॥ अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् । दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥ 36॥ चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव । पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥ 37॥ ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः । यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ॥ 38॥ ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥ 39॥ ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः । धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ 40॥ क्षणेन स रथस्तस्य सहयः सहसारथिः । शरवर्षेण महता न प्राज्ञायत किञ्चन ॥ 41॥ वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः । चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥ 42॥ ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् । पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ 43॥ स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 44॥ विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ 45॥ तस्य तत्पूजयामास लाघवं शन्तनोः सुतः । साधु पार्थ महाबाहो साधु कुन्तीसुतेति च ॥ 46॥ समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः । मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ 47॥ अदर्शयद्वासुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् ॥ 48॥ शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥ 49॥ वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् । भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ 50॥ प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः । वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ 51॥ युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले । नामृष्यत महाबाहुर्माधवः परवीरहा ॥ 52॥ उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष । क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् ॥ 53॥ अभिदुद्राव भीष्मं स भुजप्रहरणो बली ॥ 53॥ प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः । दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ॥ 54॥ क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः । ग्रसन्निव च चेतांसि तावकानां महाहवे ॥ 55॥ दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे । हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः ॥ 56॥ क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ॥ 56॥ पीतकौशेयसंवीतो मणिश्यामो जनार्दनः । शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ 57॥ स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् । अभिदुद्राव तेजस्वी विनदन्यादवर्षभः ॥ 58॥ तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे । असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः ॥ 59॥ उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा ॥ 59॥ एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते । मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ॥ 60॥ त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ । श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च ॥ 61॥ सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ॥ 61॥ अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् । निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ 62॥ निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः । जगाम चैनमादाय वेगेन पुरुषोत्तमः ॥ 63॥ पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा । निजघ्राह हृषीकेशं कथञ्चिद्दशमे पदे ॥ 64॥ तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् । निःश्वसन्तं यथा नागमर्जुनः परवीरहा ॥ 65॥ निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि । यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥ 66॥ मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव । ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ॥ 67॥ शपे माधव सख्येन सत्येन सुकृतेन च । अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ॥ 68॥ अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् । तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥ 69॥ माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः । नकिञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ 70॥ तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः । ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ॥ 71॥ प्राणांश्चादत्त योधानां पिता देवव्रतस्तव । गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ 72॥ यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः । तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ 73॥ हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः । निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥ 74॥ मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ॥ 74॥ ते वध्यमाना भीष्मेण कालेनेव युगक्षये । वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ॥ 75॥ त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव । पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ 76॥ महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान् । भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम् ॥ 77॥ विमृद्नतस्तस्य तु pANDusenA;mastaM जगामाथ सहस्ररश्मिः । ततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति सम्बभूव ॥ 78॥ \hrule \medskip दशमयुद्धदिवसः 103 \medskip सञ्जय उवाच॥ युध्यतामेव तेषां तु भास्करेऽस्तमुपागते । सन्ध्या समभवद्घोरा नापश्याम ततो रणम् ॥ 1॥ ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत । वध्यमानं बलं चापि भीष्मेणामित्रघातिना ॥ 2॥ मुक्तशस्त्रं परावृत्तं पलायनपरायणम् । भीष्मं च युधि संरब्धमनुयान्तं महारथान् ॥ 3॥ सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् । चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ॥ 4॥ ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः । तथैव तव सैन्यानामवहारो ह्यभूत्तदा ॥ 5॥ ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः । न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः ॥ 6॥ भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः । नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ॥ 7॥ भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः । पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥ 8॥ न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः । ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥ 9॥ तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह । सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥ 10॥ आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः । मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥ 11॥ ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप । वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ॥ 12॥ पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् । गजं नलवनानीव विमृद्नन्तं बलं मम ॥ 13॥ न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् । लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥ 14॥ यथा घोरो महानागस्तक्षको वै विषोल्बणः । तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ॥ 15॥ गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् । शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥ 16॥ वरुणः पाशभृद्वापि सगदो वा धनेश्वरः । न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे ॥ 17॥ सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे । आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥ 18॥ वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् । न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा ॥ 19॥ यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् । एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ॥ 20॥ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ॥ 21॥ मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः । परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥ 22॥ जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् । जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥ 23॥ यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव । स्वधर्मस्याविरोधेन तदुदाहर केशव ॥ 24॥ एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् । प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥ 25॥ धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर । यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ॥ 26॥ अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ । माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ॥ 27॥ मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव । त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ॥ 28॥ हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् । पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ 29॥ यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव । हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥ 30॥ पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे । विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ॥ 31॥ यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः । मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥ 32॥ तव भ्राता मम सखा सम्बन्धी शिष्य एव च । मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ॥ 33॥ एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् । एष नः समयस्तात तारयेम परस्परम् ॥ 34॥ स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ॥ 34॥ प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः । घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ॥ 35॥ परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः । अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ॥ 36॥ अथ वा फल्गुनस्यैष भारः परिमितो रणे । निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् ॥ 37॥ अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः । त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ॥ 38॥ निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥ 38॥ विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः । भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥ 39॥ युधिष्ठिर उवाच॥ एवमेतन्महाबाहो यथा वदसि माधव । सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे ॥ 40॥ नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् । यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ॥ 41॥ सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर । त्वया नाथेन गोविन्द किमु भीष्मं महाहवे ॥ 42॥ न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् । अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ॥ 43॥ समयस्तु कृतः कश्चिद्भीष्मेण मम माधव । मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ॥ 44॥ दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ॥ 44॥ स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव । तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ॥ 45॥ भवता सहिताः सर्वे पृच्छामो मधुसूदन ॥ 45॥ तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् । रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ॥ 46॥ स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन । यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ 47॥ स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः । बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥ 48॥ तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव । पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ॥ 49॥ सञ्जय उवाच॥ ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् । रोचते मे महाबाहो सततं तव भाषितम् ॥ 50॥ देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् । गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ॥ 51॥ वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ॥ 51॥ ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् । प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव ॥ 52॥ स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ॥ 52॥ एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज । जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥ 53॥ विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ॥ 53॥ प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे । पूजयन्तो महाराज पाण्डवा भरतर्षभ ॥ 54॥ प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ॥ 54॥ तानुवाच महाबाहुर्भीष्मः कुरुपितामहः । स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥ 55॥ स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ॥ 55॥ किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् । सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ॥ 56॥ तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः । उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ॥ 57॥ कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि । प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो ॥ 58॥ भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः । भवन्तं समरे राजन्विषहेम कथं वयम् ॥ 59॥ न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह । मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ॥ 60॥ नाददानं संदधानं विकर्षन्तं धनुर्न च । पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ॥ 61॥ नराश्वरथनागानां हन्तारं परवीरहन् । क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ॥ 62॥ वर्षता शरवर्षाणि महान्ति पुरुषोत्तम । क्षयं नीता हि पृतना भवता महती मम ॥ 63॥ यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम । भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ॥ 64॥ ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज । न कथञ्चन कौन्तेय मयि जीवति संयुगे ॥ 65॥ युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ॥ 65॥ निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् । क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥ 66॥ अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ॥ 66॥ एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् । हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥ 67॥ युधिष्ठिर उवाच॥ ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि । भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ॥ 68॥ शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा । न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ 69॥ भीष्म उवाच॥ सत्यमेतन्महाबाहो यथा वदसि पाण्डव । नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ॥ 70॥ आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ॥ 71॥ निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे । द्रवमाणे च भीते च तवास्मीति च वादिनि ॥ 72॥ स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके । अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ॥ 73॥ इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् । अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथञ्चन ॥ 74॥ य एष द्रौपदो राजंस्तव सैन्ये महारथः । शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः ॥ 75॥ यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः । जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥ 76॥ अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् । मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ॥ 77॥ अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः । न प्रहर्तुमभीप्सामि गृहीतेषुं कथञ्चन ॥ 78॥ तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः । शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥ 79॥ न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् । ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥ 80॥ एष तस्मात्पुरोधाय कञ्चिदन्यं ममाग्रतः । मां पातयतु बीभत्सुरेवं ते विजयो भवेत् ॥ 81॥ एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम । ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् ॥ 82॥ सञ्जय उवाच॥ तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति । अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥ 83॥ तथोक्तवति गाङ्गेये परलोकाय दीक्षिते । अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ॥ 84॥ गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता । पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव ॥ 85॥ क्रीडता हि मया बाल्ये वासुदेव महामनाः । पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥ 86॥ यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज । तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥ 87॥ नाहं तातस्तव पितुस्तातोऽस्मि तव भारत । इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥ 88॥ कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना । जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥ 89॥ श्रीकृष्ण उवाच॥ प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे । क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥ 90॥ पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् । नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥ 91॥ दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते । हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ॥ 92॥ न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् । त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ॥ 93॥ जहि भीष्मं महाबाहो शृणु चेदं वचो मम । यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥ 94॥ ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् । आततायिनमामन्त्र्य हन्याद्घातकमागतम् ॥ 95॥ शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय । योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥ 96॥ अर्जुन उवाच॥ शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् । दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ 97॥ ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् । गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥ 98॥ अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः । शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ॥ 99॥ श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् । कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ॥ 100॥ सञ्जय उवाच॥ इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः । शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ॥ 101॥ \hrule \medskip 104 \medskip धृतराष्ट्र उवाच॥ कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे । पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय ॥ 1॥ सञ्जय उवाच॥ ततः प्रभाते विमले सूर्यस्योदयनं प्रति । वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ 2॥ ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः । शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥ 3॥ कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् । शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥ 4॥ चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ 5॥ सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः । धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ 6॥ ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः । प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ 7॥ विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः । द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ॥ 8॥ केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् । जघनं पालयामास पाण्डुसैन्यस्य भारत ॥ 9॥ एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् । अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ॥ 10॥ तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् । अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ 11॥ पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः । ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ॥ 12॥ भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः । कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ 13॥ काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः । मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ 14॥ तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः । जघनं पालयामासुस्तव सैन्यस्य भारत ॥ 15॥ दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि । आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥ 16॥ ततः प्रववृते युद्धं तव तेषां च भारत । अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥ 17॥ अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥ 18॥ तत्र भारत भीमेन पीडितास्तावकाः शरैः । रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ 19॥ नकुलः सहदेवश्च सात्यकिश्च महारथः । तव सैन्यं समासाद्य पीडयामासुरोजसा ॥ 20॥ ते वध्यमानाः समरे तावका भरतर्षभ । नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ 21॥ ततस्तु तावकं सैन्यं वध्यमानं समन्ततः । सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः ॥ 22॥ त्रातारं नाध्यगच्छन्त तावका भरतर्षभ । वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ॥ 23॥ धृतराष्ट्र उवाच॥ पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी । यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥ 24॥ कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः । विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥ 25॥ सञ्जय उवाच॥ आचक्षे ते महाराज यदकार्षीत्पितामहः । पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥ 26॥ प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज । अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ 27॥ तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् । नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ 28॥ स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् । अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ॥ 29॥ स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् । आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ॥ 30॥ नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ 30॥ निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु । रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ॥ 31॥ सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् । गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ॥ 32॥ तमेकं समरे भीष्मं त्वरमाणं महारथम् । पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ॥ 33॥ शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् । दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः ॥ 34॥ मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत । सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् ॥ 35॥ तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते । विस्मयं परमं प्राप्ताः पितामहमपूजयन् ॥ 36॥ पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव । युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ॥ 37॥ न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ 37॥ दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः । अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ 38॥ तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे । आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ 39॥ स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् । अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् ॥ 40॥ काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन । यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ 41॥ तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः । उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ॥ 42॥ जानामि त्वां महाबाहो क्षत्रियाणां क्षयङ्करम् । मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ 43॥ दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः । जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ 44॥ पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम । अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ॥ 45॥ ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः । एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ॥ 46॥ काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे । सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय ॥ 47॥ एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः । अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ॥ 48॥ तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः । कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् ॥ 49॥ अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः । अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ 50॥ न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः । तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ॥ 51॥ अहत्वा समरे भीष्मं यदि यास्यसि मारिष । अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ 52॥ नावहास्या यथा वीर भवेम परमाहवे । तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ 53॥ अहं ते रक्षणं युद्धे करिष्यामि परन्तप । वारयन्रथिनः सर्वान्साधयस्व पितामहम् ॥ 54॥ द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् । चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥ 55॥ विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् । भगदत्तं तथा शूरं मागधं च महारथम् ॥ 56॥ सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् । त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥ 57॥ अहमावारयिष्यामि वेलेव मकरालयम् ॥ 57॥ कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः । निवारयिष्यामि रणे साधयस्व पितामहम् ॥ 58॥ \hrule \medskip 105 \medskip धृतराष्ट्र उवाच॥ कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् । पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ 1॥ केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् । त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ 2॥ कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि । अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः ॥ 3॥ न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् । कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ॥ 4॥ सञ्जय उवाच॥ नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत् । युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ ॥ 5॥ निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः ॥ 5॥ अनेकशतसाहस्रास्तावकानां महारथाः । रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः ॥ 6॥ अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ 6॥ यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः । पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥ 7॥ युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः । पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् ॥ 8॥ दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् । कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ 9॥ न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज । अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ॥ 10॥ अथोपायान्महाराज सव्यसाची परन्तपः । त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ 11॥ सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः । शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ 12॥ तस्य शब्देन वित्रस्तास्तावका भरतर्षभ । सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ 13॥ जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् । दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ 14॥ एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः । दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ॥ 15॥ पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः । पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥ 16॥ यथा पशुगणान्पालः सङ्कालयति कानने । तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ 17॥ धनञ्जयशरैर्भग्नं द्रवमाणमितस्ततः । भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् ॥ 18॥ सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ । अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ॥ 19॥ धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः । व्यद्रावयेतां सहसा सैन्यं मम महाबलौ ॥ 20॥ वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः । नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ 21॥ ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम । पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ॥ 22॥ एवमुक्तो महाराज पिता देवव्रतस्तव । चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ 23॥ तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः ॥ 23॥ दुर्योधन विजानीहि स्थिरो भव विशां पते । पूर्वकालं तव मया प्रतिज्ञातं महाबल ॥ 24॥ हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् । सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ॥ 25॥ इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ 25॥ अद्य चापि महत्कर्म प्रकरिष्ये महाहवे । अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ॥ 26॥ अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् । भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ॥ 27॥ इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः । आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥ 28॥ अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ । आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् ॥ 29॥ दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः । राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ 30॥ पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः । तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥ 31॥ हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् । सारोहाणां महाराज हयानां चायुतं पुनः ॥ 32॥ पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ 33॥ न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् । उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ 34॥ ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः । वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥ 35॥ स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा । अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः ॥ 36॥ पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् । महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ 37॥ \hrule \medskip 106 \medskip सञ्जय उवाच॥ अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् । शिखण्डिनमथोवाच समभ्येहि पितामहम् ॥ 1॥ न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन । अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ 2॥ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 3॥ धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः । हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ 4॥ विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः । अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥ 5॥ नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् । तथेतराणि सैन्यानि सर्वाण्येव विशां पते ॥ 6॥ समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 6॥ प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् । यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ 7॥ चित्रसेनो महाराज चेकितानं समभ्ययात् । भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ 8॥ धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् । त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् ॥ 9॥ भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् । त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ 10॥ तथैव नकुलं वीरं किरन्तं सायकान्बहून् । विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ 11॥ सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति । वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि ॥ 12॥ राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् । भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ॥ 13॥ सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् । अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ॥ 14॥ सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ॥ 14॥ विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ । अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ 15॥ तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् । भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ 16॥ अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् । भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ॥ 17॥ दुःशासनो महेष्वासो वारयामास संयुगे ॥ 17॥ अन्ये च तावका योधाः पाण्डवानां महारथान् । भीष्मायाभिमुखं यातान्वारयामासुराहवे ॥ 18॥ धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः । अभिद्रवत संरब्धा भीष्ममेकं महाबलम् ॥ 19॥ एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः । अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ॥ 20॥ अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः । किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ॥ 21॥ इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः । अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ॥ 22॥ आगच्छतस्तान्समरे वार्योघान्प्रबलानिव । न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ॥ 23॥ दुःशासनो महाराज भयं त्यक्त्वा महारथः । भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् ॥ 24॥ तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति । अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् ॥ 25॥ तत्राद्भुतमपश्याम चित्ररूपं विशां पते । दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत ॥ 26॥ यथा वारयते वेला क्षुभितं वै महार्णवम् । तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ॥ 27॥ उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ । उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ॥ 28॥ तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ । समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा ॥ 29॥ दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः । वासुदेवं च विंशत्या ताडयामास संयुगे ॥ 30॥ ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् । दुःशासनं शतेनाजौ नाराचानां समार्पयत् ॥ 31॥ ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 31॥ दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः । ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ॥ 32॥ ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः । यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ 33॥ सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना । व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ 34॥ दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः । पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् ॥ 35॥ पीड्यमानो बलवता पुत्रस्तव विशां पते । विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ 36॥ तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी । आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ॥ 37॥ सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः । अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् ॥ 38॥ तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः । अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ 39॥ अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव । यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥ 40॥ पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ॥ 40॥ ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके । प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ॥ 41॥ न्यमज्जंस्ते महाराज तस्य काये महात्मनः । यथा हंसा महाराज तडागं प्राप्य भारत ॥ 42॥ पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना । हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ॥ 43॥ अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ 43॥ प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशां पते । अवारयत्ततः शूरो भूय एव पराक्रमी ॥ 44॥ शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् । निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् ॥ 45॥ \hrule \medskip 107 \medskip सञ्जय उवाच॥ सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा । आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ 1॥ माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः । आजघान रणे राजन्प्रहसन्निव भारत ॥ 2॥ तथैव राक्षसो राजन्माधवं निशितैः शरैः । अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ॥ 3॥ शैनेयः शरसङ्घं तु प्रेषयामास संयुगे । राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ॥ 4॥ ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् । विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥ 5॥ माधवस्तु भृशं विद्धो राक्षसेन रणे तदा । धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ 6॥ भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः । ताडयामास समरे तोत्त्रैरिव महागजम् ॥ 7॥ विहाय राक्षसं युद्धे शैनेयो रथिनां वरः । प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥ 8॥ तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः । चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ॥ 9॥ अथान्यद्धनुरादाय वेगवत्परवीरहा । भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥ 10॥ सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः । शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ 11॥ यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥ 11॥ तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् । सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ॥ 12॥ सा पपात तदा भूमौ महोल्केव हतप्रभा ॥ 12॥ शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते । महता रथवंशेन वारयामास माधवम् ॥ 13॥ तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् । दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥ 14॥ तथा कुरुत कौरव्या यथा वः सात्यको युधि । न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ 15॥ अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ॥ 15॥ तत्तथेति वचस्तस्य परिगृह्य महारथाः । शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥ 16॥ अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे । काम्बोजराजो बलवान्वारयामास संयुगे ॥ 17॥ आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः । पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥ 18॥ सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः । सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ 19॥ तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे । यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ॥ 20॥ विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् । भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ 21॥ अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः । ततः प्रववृते युद्धं तव तेषां च भारत ॥ 22॥ विराटो दशभिर्भल्लैराजघान परन्तप । यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ 23॥ द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा । गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥ 24॥ अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः । विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ॥ 25॥ तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् । यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥ 26॥ सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् । यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ 27॥ कृपश्च समरे राजन्माद्रीपुत्रं महारथम् । आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ 28॥ तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः । अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥ 29॥ सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् । माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ 30॥ आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥ 30॥ तथैव पाण्डवो राजञ्शारद्वतममर्षणम् । आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ॥ 31॥ तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥ 31॥ नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः । विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥ 32॥ नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना । विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ 33॥ तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ । अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥ 34॥ घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् । दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥ 35॥ हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् । आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥ 36॥ भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः । षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ 37॥ धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् । हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥ 38॥ वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः । पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥ 39॥ तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः । विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ 40॥ तयोः समभवद्युद्धं भीष्महेतोर्महारणे । अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥ 41॥ भीमसेनमथायान्तं भीष्मं प्रति महाबलम् । भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 42॥ सौमदत्तिरथो भीममाजघान स्तनान्तरे । नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥ 43॥ उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् । स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥ 44॥ तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान् । अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ॥ 45॥ भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम् । तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ॥ 46॥ कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ 46॥ युधिष्ठिरं महाराज महत्या सेनया वृतम् । भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥ 47॥ द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् । श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ 48॥ सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे । द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥ 49॥ चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर । चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ 50॥ भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः । चेकितानं परं शक्त्या योधयामास भारत ॥ 51॥ तथैव चेकितानोऽपि चित्रसेनमयोधयत् । तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ॥ 52॥ अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते । विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥ 53॥ दुःशासनोऽपि परया शक्त्या पार्थमवारयत् । कथं भीष्मं परो हन्यादिति निश्चित्य भारत ॥ 54॥ सा वध्यमाना समरे पुत्रस्य तव वाहिनी । लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥ 55॥ \hrule \medskip 108 \medskip सञ्जय उवाच॥ अथ वीरो महेष्वासो मत्तवारणविक्रमः । समादाय महच्चापं मत्तवारणवारणम् ॥ 1॥ विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् । पृतनां पाण्डवेयानां पातयानो महारथः ॥ 2॥ निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् । प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ 3॥ अयं स दिवसस्तात यत्र पार्थो महारथः । जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ 4॥ उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे । योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ॥ 5॥ दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः । नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ 6॥ नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः । रसते व्यथते भूमिरनुष्टनति वाहनम् ॥ 7॥ कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः । शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ॥ 8॥ पपात महती चोल्का मध्येनादित्यमण्डलात् । सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ 9॥ परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् । वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ 10॥ देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः । कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ 11॥ अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् । अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः ॥ 12॥ वपूंषि च नरेन्द्राणां विगतानीव लक्षये । धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ॥ 13॥ सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् । पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ॥ 14॥ ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे । अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ॥ 15॥ हृष्यन्ति रोमकूपानि सीदतीव च मे मनः । चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ 16॥ तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् । पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥ 17॥ अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् । स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ 18॥ अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः । न चामङ्गलकेतोः स प्रहरेदापगासुतः ॥ 19॥ एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् । अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ 20॥ युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः । मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ॥ 21॥ मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः । दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ 22॥ अजेयः समरे चैव देवैरपि सवासवैः । बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥ 23॥ विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः । तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ॥ 24॥ पश्य चैतन्महाबाहो वैशसं समुपस्थितम् । हेमचित्राणि शूराणां महान्ति च शुभानि च ॥ 25॥ कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः । छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ॥ 26॥ प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः । वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना ॥ 27॥ नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः । याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥ 28॥ हयनागरथावर्तां महाघोरां सुदुस्तराम् । रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः ॥ 29॥ ब्रह्मण्यता दमो दानं तपश्च चरितं महत् । इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः ॥ 30॥ भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ । वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ 31॥ तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः । तपोदग्धशरीरस्य कोपो दहति भारतान् ॥ 32॥ एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः । दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ 33॥ एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना । महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ॥ 34॥ हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे । याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ 35॥ दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः । समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ 36॥ सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ । परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ॥ 37॥ उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः । एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ॥ 38॥ उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः । पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ॥ 39॥ को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः । क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ॥ 40॥ एष चापि रणे भीष्मो दहते वै महाचमूम् । युद्धे सुसदृशस्तात यमस्य वरुणस्य च ॥ 41॥ \hrule \medskip 109 \medskip सञ्जय उवाच॥ भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः । विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ 1॥ चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा । दशैते तावका योधा भीमसेनमयोधयन् ॥ 2॥ महत्या सेनया युक्ता नानादेशसमुत्थया । भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥ 3॥ शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् । कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥ 4॥ चित्रसेनो विकर्णश्च भगदत्तश्च मारिष । दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥ 5॥ सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् । विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ 6॥ दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥ 6॥ स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् । प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ॥ 7॥ विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥ 7॥ शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः । कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ 8॥ अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥ 8॥ विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् । दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥ 9॥ विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् । विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥ 10॥ अथान्यद्धनुरादाय गौतमो रथिनां वरः । भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥ 11॥ स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः । ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ॥ 12॥ गौतमं ताडयामास शरैर्बहुभिराहवे ॥ 12॥ सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः । प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ 13॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ 14॥ तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत । भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ 15॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥ 16॥ अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः । महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ॥ 17॥ विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥ 17॥ नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् । स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ॥ 18॥ भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥ 18॥ कृपश्च कृतवर्मा च भगदत्तश्च मारिष । विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ 19॥ दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् । भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥ 20॥ स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः । शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ 21॥ तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः । सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ 22॥ विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् । मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 23॥ तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः । ताडयामास समरे सिंहवच्च ननाद च ॥ 24॥ ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् । त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ 25॥ सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे । पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ 26॥ शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः । प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥ 27॥ ततस्तु सशरं चापं सात्वतस्य महात्मनः । क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ 28॥ अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् । आजघान भ्रुवोर्मध्ये नाराचेन परन्तप ॥ 29॥ भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः । भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ 30॥ द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् । ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ 31॥ स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः । मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ 32॥ ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् । प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥ 33॥ तस्य शक्तिं महावेगां भगदत्तो महारथः । चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥ 34॥ तोमरं सैन्धवो राजा पट्टिशं च महाभुजः । शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥ 35॥ अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् । भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥ 36॥ तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः । पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ 37॥ स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः । मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥ 38॥ शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे । तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ॥ 39॥ भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् । तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥ 40॥ ततो धनञ्जयस्तत्र वर्तमाने महारणे । जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ 41॥ निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥ 41॥ तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ । नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ॥ 42॥ अथार्जुनो रणे भीष्मं योधयन्वै महारथम् । भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ॥ 43॥ आससाद रणे योधांस्तावकान्दश भारत । ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ॥ 44॥ बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ 44॥ ततो दुर्योधनो राजा सुशर्माणमचोदयत् । अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ 45॥ सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः । जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥ 46॥ तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः । अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ 47॥ रथैरनेकसाहस्रैः परिवव्रे समन्ततः । ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ 48॥ \hrule \medskip 110 \medskip सञ्जय उवाच॥ अर्जुनस्तु रणे शल्यं यतमानं महारथम् । छादयामास समरे शरैः संनतपर्वभिः ॥ 1॥ सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत । प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ 2॥ चित्रसेनं विकर्णं च कृतवर्माणमेव च । दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥ 3॥ एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः । शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥ 4॥ जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः । भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ 5॥ शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः । विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥ 6॥ चित्रसेनादयश्चैव पुत्रास्तव विशां पते । पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ॥ 7॥ आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ॥ 7॥ तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ । अपीडयेतां समरे त्रिगर्तानां महद्बलम् ॥ 8॥ सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः । ननाद बलवन्नादं नादयन्वै नभस्तलम् ॥ 9॥ अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ । विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ॥ 10॥ तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ । क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ॥ 11॥ आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ॥ 11॥ छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे । पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ 12॥ रथाश्च बहवो भग्ना हयाश्च शतशो हताः । गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ॥ 13॥ रथिनः सादिनश्चैव तत्र तत्र निसूदिताः । दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ॥ 14॥ हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः । रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ 15॥ छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः । अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ 16॥ केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा । उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ॥ 17॥ तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः । ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ 18॥ तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् । शरैः संवार्य तान्वीरान्निजघान बलं तव ॥ 19॥ पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् । गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ॥ 20॥ कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः । विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ॥ 21॥ ततो भीमो महेष्वासः फल्गुनश्च महारथः । कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ 22॥ ततो बर्हिणवाजानामयुतान्यर्बुदानि च । धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे ॥ 23॥ ततस्ताञ्शरजालेन संनिवार्य महारथान् । पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ 24॥ शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः । आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ॥ 25॥ तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः । अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ 26॥ अथान्यद्धनुरादाय समरे भारसाधनम् । मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ 27॥ त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः । भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ 28॥ ततो द्रोणो महाराज मागधश्च महारथः । दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥ 29॥ यत्र पार्थो महाराज भीमसेनश्च पाण्डवः । कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ॥ 30॥ जयत्सेनस्तु समरे भीमं भीमायुधं युवा । विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ 31॥ तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः । सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥ 32॥ उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः । मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ॥ 33॥ द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः । विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ॥ 34॥ तं भीमः समरश्लाघी गुरुं पितृसमं रणे । विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ॥ 35॥ अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः । व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ॥ 36॥ ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः । अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ॥ 37॥ तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ 38॥ शिखण्डी तु समासाद्य भारतानां पितामहम् । अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ॥ 39॥ युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ॥ 40॥ तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ 41॥ ततः प्रववृते युद्धं कौरवाणां भयावहम् । तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ 42॥ तावकानां रणे भीष्मो ग्लह आसीद्विशां पते । तत्र हि द्यूतमायातं विजयायेतराय वा ॥ 43॥ धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् । अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ॥ 44॥ सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी । भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ 45॥ भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् । आपतन्तीं महाराज वेलामिव महोदधिः ॥ 46॥ \hrule \medskip 111 \medskip धृतराष्ट्र उवाच॥ कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय । अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ॥ 1॥ कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् । आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ 2॥ सञ्जय उवाच॥ कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत । यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ॥ 3॥ प्रेषिताः परलोकाय परमास्त्रैः किरीटिना । अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः ॥ 4॥ यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः । पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥ 5॥ कुरुभिः सहितं भीष्मं युध्यमानं महारथम् । अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ 6॥ दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे । अवर्तत महारौद्रः सततं समितिक्षयः ॥ 7॥ तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः । भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ॥ 8॥ येषामज्ञातकल्पानि नामगोत्राणि पार्थिव । ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ 9॥ दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् । निरविद्यत धर्मात्मा जीवितेन परन्तपः ॥ 10॥ स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे । न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ॥ 11॥ चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव । अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ 12॥ युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद । शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ 13॥ निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत । घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ 14॥ तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा । मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥ 15॥ तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः । भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः ॥ 16॥ धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः । श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ 17॥ अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे । रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥ 18॥ अयं चापि महेष्वासः पार्षतो वाहिनीपतिः । भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥ 19॥ न वै भीष्माद्भयं किञ्चित्कर्तव्यं युधि सृञ्जयाः । ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ 20॥ तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः । ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः ॥ 21॥ शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् । भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ 22॥ ततस्तव सुतादिष्टा नानाजनपदेश्वराः । द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ 23॥ दुःशासनश्च बलवान्सह सर्वैः सहोदरैः । भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ॥ 24॥ ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ 25॥ चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः । ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥ 26॥ द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् । युधामन्युः सहामात्यं दुर्योधनमयोधयत् ॥ 27॥ विराटस्तु सहानीकः सहसेनं जयद्रथम् । वृद्धक्षत्रस्य दायादमाससाद परन्तपः ॥ 28॥ मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः । भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ॥ 29॥ अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् । द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ॥ 30॥ कर्णिकारध्वजं चापि सिंहकेतुररिंदमः । प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ 31॥ शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् । राजभिः समरे सार्धमभिपेतुर्जिघांसवः ॥ 32॥ तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे । सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥ 33॥ तान्यनीकान्यनीकेषु समसज्जन्त भारत । तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥ 34॥ ततस्तेषां प्रयततामन्योन्यमभिधावताम् । प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ॥ 35॥ शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः । सिंहनादैश्च सैन्यानां दारुणः समपद्यत ॥ 36॥ सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा । वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ 37॥ रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः । धनुषां चैव निर्घोषो दारुणः समपद्यत ॥ 38॥ बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः । रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि ॥ 39॥ प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् । निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥ 40॥ अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे । कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ॥ 41॥ तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह । भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ 42॥ तयोः समागमो घोरो बभूव युधि भारत । अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे ॥ 43॥ \hrule \medskip 112 \medskip सञ्जय उवाच॥ अभिमन्युर्महाराज तव पुत्रमयोधयत् । महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ॥ 1॥ दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः । आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ 2॥ तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् । प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति ॥ 3॥ तामापतन्तीं सहसा घोररूपां विशां पते । द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥ 4॥ तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः । दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 5॥ पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे । दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥ 6॥ तद्युद्धमभवद्घोरं चित्ररूपं च भारत । ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ॥ 7॥ भीष्मस्य निधनार्थाय पार्थस्य विजयाय च । युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥ 8॥ सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः । आजघानोरसि क्रुद्धो नाराचेन परन्तपः ॥ 9॥ शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत । अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ 10॥ अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः । त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ 11॥ सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः । द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ 12॥ पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे । बहुधा दारयां चक्रे महेष्वासं महारथम् ॥ 13॥ तथैव पौरवं युद्धे धृष्टकेतुर्महारथः । त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥ 14॥ पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः । ननाद बलवन्नादं विव्याध दशभिः शरैः ॥ 15॥ सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः । आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥ 16॥ तौ तु तत्र महेष्वासौ महामात्रौ महारथौ । महता शरवर्षेण परस्परमवर्षताम् ॥ 17॥ अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत । विरथावसियुद्धाय सङ्गतौ तौ महारथौ ॥ 18॥ आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते । तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥ 19॥ प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ । वाशितासङ्गमे यत्तौ सिंहाविव महावने ॥ 20॥ मण्डलानि विचित्राणि गतप्रत्यागतानि च । चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ 21॥ पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना । ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 22॥ चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् । आजघान शिताग्रेण जत्रुदेशे महासिना ॥ 23॥ तावन्योन्यं महाराज समासाद्य महाहवे । अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥ 24॥ ततः स्वरथमारोप्य पौरवं तनयस्तव । जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥ 25॥ धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः । अपोवाह रणे राजन्सहदेवः प्रतापवान् ॥ 26॥ चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः । पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥ 27॥ सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते । दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ 28॥ चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् । आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ॥ 29॥ भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥ 29॥ सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् । आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥ 30॥ पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥ 30॥ बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः । नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः ॥ 31॥ कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः । आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥ 32॥ सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः । फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥ 33॥ तयोर्युद्धं समभवद्भीष्महेतोः परन्तप । संरब्धयोर्महाराज समरे चित्रयोधिनोः ॥ 34॥ यथा देवासुरे युद्धे मयवासवयोरभूत् ॥ 34॥ भीमसेनो गजानीकं योधयन्बह्वशोभत । यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ 35॥ ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः । निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् ॥ 36॥ गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः । विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥ 37॥ युधिष्ठिरो महेष्वासो मद्रराजानमाहवे । महत्या सेनया गुप्तं पीडयामास सङ्गतः ॥ 38॥ मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् । पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ 39॥ विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः । नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥ 40॥ विराटश्च महाराज सैन्धवं वाहिनीमुखे । त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥ 41॥ चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ । रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ ॥ 42॥ द्रोणः पाञ्चालपुत्रेण समागम्य महारणे । महासमुदयं चक्रे शरैः संनतपर्वभिः ॥ 43॥ ततो द्रोणो महाराज पार्षतस्य महद्धनुः । छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥ 44॥ सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा । द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ 45॥ ताञ्शराञ्शरसङ्घैस्तु संनिवार्य महारथः । द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ 46॥ तस्य क्रुद्धो महाराज पार्षतः परवीरहा । द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ 47॥ तामापतन्तीं सहसा हेमपट्टविभूषिताम् । शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥ 48॥ सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः । चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ 49॥ गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः । द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ 50॥ तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत । पार्षतं च महेष्वासं पीडयामास संयुगे ॥ 51॥ एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् । भीष्मं प्रति महाराज घोररूपं भयानकम् ॥ 52॥ अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः । अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥ 53॥ प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् । त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ 54॥ तमापतन्तं सहसा महेन्द्रगजसंनिभम् । परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥ 55॥ ततो गजगतो राजा भगदत्तः प्रतापवान् । अर्जुनं शरवर्षेण वारयामास संयुगे ॥ 56॥ अर्जुनस्तु रणे नागमायान्तं रजतोपमम् । विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ 57॥ शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् । भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ 58॥ प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज । प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ 59॥ ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् । शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥ 60॥ ततस्ते तावकाः शूराः पाण्डवं रभसं रणे । सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ 61॥ नानाविधान्यनीकानि पुत्राणां ते जनाधिप । अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ 62॥ शिखण्डी तु समासाद्य भरतानां पितामहम् । इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ 63॥ सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् । न्यवारयत सैन्यं च पाण्डवानां महारथः ॥ 64॥ रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः । शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ 65॥ यथा हि सुमहानग्निः कक्षे चरति सानिलः । तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ 66॥ सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः । नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥ 67॥ पातयन्रथिनो राजन्गजांश्च सह सादिभिः । मुण्डतालवनानीव चकार स रथव्रजान् ॥ 68॥ निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे । चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥ 69॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥ 70॥ अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर । नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ 71॥ निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः । वातायमानान्पश्याम ह्रियमाणान्विशां पते ॥ 72॥ चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ 73॥ अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः । सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥ 74॥ जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥ 74॥ न तत्रासीन्महाराज सोमकानां महारथः । यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥ 75॥ तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति । नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥ 76॥ न कश्चिदेनं समरे प्रत्युद्याति महारथः । ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ॥ 77॥ शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ 77॥ शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ । दशभिर्दशभिर्बाणैराजघान महाहवे ॥ 78॥ शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा । अवैक्षत कटाक्षेण निर्दहन्निव भारत ॥ 79॥ स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः । न जघान रणे भीष्मः स च तं नावबुद्धवान् ॥ 80॥ अर्जुनस्तु महाराज शिखण्डिनमभाषत । अभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥ 81॥ किं ते विवक्षया वीर जहि भीष्मं महारथम् । न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले ॥ 82॥ यः शक्तः समरे भीष्मं योधयेत पितामहम् । ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥ 83॥ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥ 84॥ अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव । अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥ 85॥ तथैव च चमूं सर्वां पाण्डवानां महारथः । अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥ 86॥ तथैव पाण्डवा राजन्सैन्येन महता वृताः । भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥ 87॥ स समन्तात्परिवृतो भारतो भरतर्षभ । निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥ 88॥ तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् । अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥ 89॥ कर्मणा तेन समरे तव पुत्रस्य धन्विनः । दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥ 90॥ यदेकः समरे पार्थान्सानुगान्समयोधयत् । न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् ॥ 91॥ दुःशासनेन समरे रथिनो विरथीकृताः । सादिनश्च महाराज दन्तिनश्च महाबलाः ॥ 92॥ विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले । शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥ 93॥ यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः । तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥ 94॥ तं भारतमहामात्रं पाण्डवानां महारथः । जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथञ्चन ॥ 95॥ ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥ 95॥ स हि तं समरे राजन्विजित्य विजयोऽर्जुनः । भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥ 96॥ विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः । पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ॥ 97॥ अर्जुनं च रणे राजन्योधयन्स व्यराजत ॥ 97॥ शिखण्डी तु रणे राजन्विव्याधैव पितामहम् । शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥ 98॥ न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर । स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥ 99॥ उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति । तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ 100॥ तं क्षत्रिया महाराज ददृशुर्घोरमाहवे । भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥ 101॥ ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष । अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः ॥ 102॥ भीष्मो वः समरे सर्वान्पलयिष्यति धर्मवित् । ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत ॥ 103॥ एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् । सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥ 104॥ त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् । किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ॥ 105॥ तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥ 105॥ अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् । सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ॥ 106॥ तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः । अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥ 107॥ ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह । अभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥ 108॥ बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 109॥ शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह । अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ॥ 110॥ स तान्सर्वान्सहानीकान्महाराज महारथान् । दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः ॥ 111॥ स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः । शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ॥ 112॥ तस्य बाणसहस्राणि सृजतो दृढधन्विनः । दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥ 113॥ ते शरार्ता महाराज विप्रकीर्णरथध्वजाः । नाब्यवर्तन्त राजानः सहिता वानरध्वजम् ॥ 114॥ सध्वजा रथिनः पेतुर्हयारोहा हयैः सह । गजाः सह गजारोहैः किरीटिशरताडिताः ॥ 115॥ ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुन्धरा । विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥ 116॥ अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् । दुःशासनाय समरे प्रेषयामास सायकान् ॥ 117॥ ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः । धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ॥ 118॥ हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥ 118॥ विविंशतिं च विंशत्या विरथं कृतवान्प्रभो । आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥ 119॥ कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः । चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥ 120॥ एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष । दुःशासनो विकर्णश्च तथैव च विविंशतिः ॥ 121॥ सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥ 121॥ पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् । प्रजज्वाल रणे पार्थो विधूम इव पावकः ॥ 122॥ तथैव शरवर्षेण भास्करो रश्मिवानिव । अन्यानपि महाराज पातयामास पार्थिवान् ॥ 123॥ पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् । प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् ॥ 124॥ मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ 124॥ गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः । रथाश्च निहता नागैर्नागा हयपदातिभिः ॥ 125॥ अन्तरा छिध्यमानानि शरीराणि शिरांसि च । निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥ 126॥ छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः । पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥ 127॥ रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः । पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥ 128॥ गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः । विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥ 129॥ तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् । छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥ 130॥ श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह । प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥ 131॥ ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः । दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥ 132॥ काञ्चनानि च दामानि पताकाश्च महाधनाः । धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥ 133॥ श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः । विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ 134॥ सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥ 134॥ क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः । समन्ततो व्यदृश्यन्त पतिता धरणीतले ॥ 135॥ ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् । अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥ 136॥ तं शिखण्डी रणे यत्तमभ्यधावत दंशितः । सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥ 137॥ एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः । निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥ 138॥ \hrule \medskip 113 \medskip सञ्जय उवाच॥ एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु । ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ 1॥ न ह्यनीकमनीकेन समसज्जत सङ्कुले । न रथा रथिभिः सार्धं न पदाताः पदातिभिः ॥ 2॥ अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः । महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ॥ 3॥ नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः । क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ॥ 4॥ ततः शल्यः कृपश्चैव चित्रसेनश्च भारत । दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ॥ 5॥ पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ 5॥ सा वध्यमाना समरे पाण्डुसेना महात्मभिः । त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ॥ 6॥ यथा हि शैशिरः कालो गवां मर्माणि कृन्तति । तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ॥ 7॥ अतीव तव सैन्यस्य पार्थेन च महात्मना । नगमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ 8॥ मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः । इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ 9॥ पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः । आबद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥ 10॥ छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः । तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ॥ 11॥ भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ॥ 11॥ ते पराक्रान्तमालोक्य राजन्युधि पितामहम् । न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ॥ 12॥ इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् । पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ॥ 13॥ पाण्डवापि महाराज स्मरन्तो विविधान्बहून् । क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥ 14॥ भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः । तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥ 15॥ सेनापतिस्तु समरे प्राह सेनां महारथः । अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ॥ 16॥ सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः । अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ 17॥ वध्यमानस्ततो राजन्पिता शान्तनवस्तव । अमर्षवशमापन्नो योधयामास सृञ्जयान् ॥ 18॥ तस्य कीर्तिमतस्तात पुरा रामेण धीमता । सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ॥ 19॥ स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् । अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ॥ 20॥ भीष्मो दश सहस्राणि जघान परवीरहा ॥ 20॥ तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ । भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे ॥ 21॥ गजाश्वममितं हत्वा हताः सप्त महारथाः ॥ 21॥ हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः । नराणां च महायुद्धे सहस्राणि चतुर्दश ॥ 22॥ तथा दन्तिसहस्रं च हयानामयुतं पुनः । शिक्षाबलेन निहतं पित्रा तव विशां पते ॥ 23॥ ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् । विराटस्य प्रियो भ्राता शतानीको निपातितः ॥ 24॥ शतानीकं च समरे हत्वा भीष्मः प्रतापवान् । सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ॥ 25॥ ये च केचन पार्थानामभियाता धनञ्जयम् । राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ 26॥ एवं दश दिशो भीष्मः शरजालैः समन्ततः । अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ 27॥ स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि । सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ 28॥ न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् । मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ 29॥ यथा दैत्यचमूं शक्रस्तापयामास संयुगे । तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ 30॥ तथा च तं पराक्रान्तमालोक्य मधुसूदनः । उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥ 31॥ एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः । नानिहत्य बलादेनं विजयस्ते भविष्यति ॥ 32॥ यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः । न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥ 33॥ ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः । सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ 34॥ स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् । शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ॥ 35॥ तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् । पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 36॥ यमौ च चेकितानश्च केकयाः पञ्च चैव ह । सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ॥ 37॥ द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् । सुशर्मा च विराटश्च पाण्डवेया महाबलाः ॥ 38॥ एते चान्ये च बहवः पीडिता भीष्मसायकैः । समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥ 39॥ ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् । भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ 40॥ ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् । भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ 41॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 42॥ दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ॥ 42॥ अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः । दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ॥ 43॥ ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः । बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ॥ 44॥ विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः । पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ॥ 45॥ कृत्वा शरविघातं च क्रीडन्निव पितामहः ॥ 45॥ नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः । स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ॥ 46॥ जघान द्रुपदानीके रथान्सप्त महारथः ॥ 46॥ ततः किलकिलाशब्दः क्षणेन समपद्यत । मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ॥ 47॥ ते वराश्वरथव्रातैर्वारणैः सपदातिभिः । तमेकं छादयामासुर्मेघा इव दिवाकरम् ॥ 48॥ भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ 48॥ ततस्तस्य च तेषां च युद्धे देवासुरोपमे । किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ॥ 49॥ \hrule \medskip 114 \medskip सञ्जय उवाच॥ एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् । विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ 1॥ शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः । मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ॥ 2॥ शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः । नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ॥ 3॥ अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ॥ 3॥ स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा । विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ॥ 4॥ स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः । नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ॥ 5॥ चित्रचापमहाज्वालो वीरक्षयमहेन्धनः । युगान्ताग्निसमो भीष्मः परेषां समपद्यत ॥ 6॥ निपत्य रथसङ्घानामन्तरेण विनिःसृतः । दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ॥ 7॥ ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च । पाण्डवानीकिनीमध्यमाससाद स वेगितः ॥ 8॥ ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् । द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ॥ 9॥ भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः । षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ॥ 10॥ तस्य ते निशितान्बाणान्संनिवार्य महारथाः । दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ॥ 11॥ शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते । ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ॥ 12॥ ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत । शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥ 13॥ भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः । द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ॥ 14॥ भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च । सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ॥ 15॥ उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः । अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ॥ 16॥ तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति । उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ॥ 17॥ हतानयत गृह्णीत युध्यतापि च कृन्तत । इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ॥ 18॥ तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः । अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ॥ 19॥ सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः । विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ॥ 20॥ अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः । समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ॥ 21॥ तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् । सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव ॥ 22॥ शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना । अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ॥ 23॥ सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ 23॥ सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् । तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ॥ 24॥ एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः । धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः ॥ 25॥ स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् । शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् ॥ 26॥ तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति ॥ 26॥ तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव । समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ॥ 27॥ तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः । सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् ॥ 28॥ सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना । मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ॥ 29॥ छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः । अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ॥ 30॥ शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् । यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ॥ 31॥ कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः । अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ॥ 32॥ पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् । स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ॥ 33॥ तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ 33॥ एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः । ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥ 34॥ यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् । तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय ॥ 35॥ तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः । अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ 36॥ देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः । पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ॥ 37॥ न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप । ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ 38॥ सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते । पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ 39॥ इति देवगणानां च श्रुत्वा वाक्यं महामनाः । ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ 40॥ भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ॥ 40॥ शिखण्डी तु महाराज भरतानां पितामहम् । आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ॥ 41॥ स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः । नाकम्पत महाराज क्षितिकम्पे यथाचलः ॥ 42॥ ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः । गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ॥ 43॥ पुनः शरशतेनैनं त्वरमाणो धनञ्जयः । सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् ॥ 44॥ एवमन्यैरपि भृशं वध्यमानो महारणे । न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥ 45॥ ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत । शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥ 46॥ अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे । सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ॥ 47॥ सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् । तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ॥ 48॥ निमेषान्तरमात्रेण आत्तमात्तं महारणे ॥ 48॥ एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि । ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ 49॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् । सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ 50॥ एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः । शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ॥ 51॥ न चैष शक्यः समरे जेतुं वज्रभृता अपि । न चापि सहिता वीरा देवदानवराक्षसाः ॥ 52॥ मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ॥ 52॥ एवं तयोः संवदतोः फल्गुनो निशितैः शरैः । शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ 53॥ ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत । अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ 54॥ वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः । विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ॥ 55॥ निकृन्तमाना मर्माणि दृढावरणभेदिनः । मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ॥ 56॥ ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः । मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥ 57॥ भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः । ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ 58॥ नाशयन्तीव मे प्राणान्यमदूता इवाहिताः । गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ 59॥ कृन्तन्ति मम गात्राणि माघमासे गवामिव । अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥ 60॥ सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः । वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥ 61॥ इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् । सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ॥ 62॥ तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् । पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ 63॥ चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् । खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ॥ 64॥ तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः । रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 65॥ विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् । अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि ॥ 66॥ अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः । पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ॥ 67॥ वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः । सिंहनादस्ततो घोरः पाण्डवानामजायत ॥ 68॥ तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः । तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ॥ 69॥ तत्रासीत्तुमुलं युद्धं तावकानां परैः सह । दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ 70॥ आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव । सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥ 71॥ अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् । समं च विषमं चैव न प्राज्ञायत किञ्चन ॥ 72॥ योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि । अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ 73॥ ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः । मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ 74॥ वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् । पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ॥ 75॥ सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 76॥ शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह । द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ॥ 77॥ सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ॥ 77॥ ततस्तमेकं बहवः परिवार्य समन्ततः । परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ॥ 78॥ निपातयत गृह्णीत विध्यताथ च कर्षत । इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥ 79॥ अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः । न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ॥ 80॥ एवं विभो तव पिता शरैर्विशकलीकृतः । शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् ॥ 81॥ किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ॥ 81॥ हा हेति दिवि देवानां पार्थिवानां च सर्वशः । पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः ॥ 82॥ तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् । सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ॥ 83॥ स पपात महाबाहुर्वसुधामनुनादयन् । इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ॥ 84॥ धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः ॥ 84॥ शरतल्पे महेष्वासं शयानं पुरुषर्षभम् । रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ 85॥ अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी । पतन्स ददृशे चापि खर्वितं च दिवाकरम् ॥ 86॥ सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत । अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ॥ 87॥ कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः । कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ॥ 88॥ स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् । धारयामास च प्राणान्पतितोऽपि हि भूतले ॥ 89॥ उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः ॥ 89॥ तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता । महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ॥ 90॥ ततः सम्पातिनो हंसास्त्वरिता मानसौकसः । आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ॥ 91॥ यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ 91॥ ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः । अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ॥ 92॥ ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् । गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ 93॥ इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः । भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ॥ 94॥ इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् । सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ 95॥ तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन । दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ॥ 96॥ गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् । उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ 97॥ धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया । ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ॥ 98॥ तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ॥ 98॥ यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना । छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ॥ 99॥ धारयिष्ये ततः प्राणानुत्सर्गे नियते सति । इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ॥ 100॥ एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि । पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ 101॥ तस्मिन्हते महासत्त्वे भरतानाममध्यमे । न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ॥ 102॥ संमोहश्चैव तुमुलः कुरूणामभवत्तदा ॥ 102॥ नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः । विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥ 103॥ दध्युश्चैव महाराज न युद्धे दधिरे मनः । ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ 104॥ अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि । अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ॥ 105॥ हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः । कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥ 106॥ पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् । सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ॥ 107॥ सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ॥ 107॥ ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः । आस्फोटयामास भृशं भीमसेनो ननर्त च ॥ 108॥ सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते । संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ॥ 109॥ प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे । क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् ॥ 110॥ ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् । भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ॥ 111॥ महोपनिषदं चैव योगमास्थाय वीर्यवान् । जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ 112॥ \hrule \medskip 115 \medskip धृतराष्ट्र उवाच॥ कथमासंस्तदा योधा हीना भीष्मेण सञ्जय । बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ 1॥ तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् । न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे ॥ 2॥ ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति । यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः ॥ 3॥ अश्मसारमयं नूनं हृदयं मम सञ्जय । श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ 4॥ पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे । न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा ॥ 5॥ यदद्य निहतेनाजौ भीष्मेण जयमिच्छता । चेष्टितं नरसिंहेन तन्मे कथय सञ्जय ॥ 6॥ सञ्जय उवाच॥ सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् । पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः ॥ 7॥ स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा । भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले ॥ 8॥ हा हेति तुमुलः शब्दो भूतानां समपद्यत । सीमावृक्षे निपतिते कुरूणां समितिक्षये ॥ 9॥ उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् । भीष्मं शन्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ॥ 10॥ कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते ॥ 10॥ खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा । ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥ 11॥ अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः । इत्यभाषन्त भूतानि शयानं भरतर्षभम् ॥ 12॥ अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा । ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ 13॥ इति स्म शरतल्पस्थं भरतानाममध्यमम् । ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ॥ 14॥ हते शान्तनवे भीष्मे भरतानां पितामहे । न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव च भारत ॥ 15॥ विवर्णवदनाश्चासन्गतश्रीकाश्च भारत । अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ 16॥ पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः । सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ 17॥ भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ । अपश्याम रणे राजन्भीमसेनं महाबलम् ॥ 18॥ आक्रीडमानं कौन्तेयं हर्षेण महता युतम् ॥ 18॥ निहत्य समरे शत्रून्महाबलसमन्वितान् । संमोहश्चापि तुमुलः कुरूणामभवत्तदा ॥ 19॥ कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः । तथा निपतिते भीष्मे कौरवाणां धुरन्धरे ॥ 20॥ हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत ॥ 20॥ दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव । उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् ॥ 21॥ भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः । प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् ॥ 22॥ तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् । दुःशासनं महाराज किमयं वक्ष्यतीति वै ॥ 23॥ ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः । द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् ॥ 24॥ स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् । निवारयामास तदा स्वान्यनीकानि मारिष ॥ 25॥ विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् । दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् ॥ 26॥ विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः । विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥ 27॥ व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः । उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥ 28॥ ते तु भीष्मं समासाद्य शयानं भरतर्षभम् । अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ 29॥ अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् । अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥ 30॥ स्वागतं वो महाभागाः स्वागतं वो महारथाः । तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥ 31॥ अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् । शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ 32॥ ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च । उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ 33॥ अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् । नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ 34॥ ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् । धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥ 35॥ धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः । दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ 36॥ स संन्यस्य महच्चापमभिवाद्य पितामहम् । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 37॥ आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर । प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ 38॥ तमब्रवीच्छान्तनवः शिरो मे तात लम्बते । उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे ॥ 39॥ शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे ॥ 39॥ त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् । क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ॥ 40॥ फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः । प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः ॥ 41॥ अनुमान्य महात्मानं भरतानाममध्यमम् । त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ॥ 42॥ अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना । अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ॥ 43॥ उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् । कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ 44॥ अनुरूपं शयानस्य पाण्डवोपहितं त्वया । यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा ॥ 45॥ एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् । स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ 46॥ एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः । राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् ॥ 47॥ शयेयमस्यां शय्यायां यावदावर्तनं रवेः । ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः ॥ 48॥ दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः । अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा ॥ 49॥ विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि ॥ 49॥ परिखा खन्यतामत्र ममावसदने नृपाः । उपासिष्ये विवस्वन्तमेवं शरशताचितः ॥ 50॥ उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः ॥ 50॥ उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः । सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः ॥ 51॥ तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा । दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ 52॥ एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे । क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ 53॥ नैष धर्मो महीपालाः शरतल्पगतस्य मे । एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः ॥ 54॥ तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव । वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ 55॥ ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः । स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ 56॥ उपधानं ततो दत्त्वा पितुस्तव जनेश्वर । सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ 57॥ उपगम्य महात्मानं शयानं शयने शुभे । तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् ॥ 58॥ विधाय रक्षां भीष्मस्य सर्व एव समन्ततः । वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ॥ 59॥ निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ 59॥ निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् । भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् ॥ 60॥ उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् ॥ 60॥ दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः । अवध्यो मानुषैरेष सत्यसन्धो महारथः ॥ 61॥ अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः । त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ॥ 62॥ एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् । तव प्रसादाद्विजयः क्रोधात्तव पराजयः ॥ 63॥ त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः ॥ 63॥ अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव । रष्किता समरे नित्यं नित्यं चापि हिते रतः ॥ 64॥ सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ॥ 64॥ एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः । त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ 65॥ \hrule \medskip 116 \medskip सञ्जय उवाच॥ व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः । पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ॥ 1॥ तं वीरशयने वीरं शयानं कुरुसत्तमम् । अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ 2॥ कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः । स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः ॥ 3॥ समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥ 3॥ तूर्याणि गणिका वारास्तथैव नटनर्तकाः । उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ॥ 4॥ उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च । आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ 5॥ अन्वासत दुराधर्षं देवव्रतमरिंदमम् । अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥ 6॥ सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता । शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ 7॥ विबभौ च नृपाणां सा पितामहमुपासताम् । देवानामिव देवेशं पितामहमुपासताम् ॥ 8॥ भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ । अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् ॥ 9॥ शराभितप्तकायोऽहं शरसन्तापमूर्छितः । पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ॥ 10॥ ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः । भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ॥ 11॥ उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत् । नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् ॥ 12॥ उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् । प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ 13॥ एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् । धनञ्जयं महाबाहुमभ्यभाषत भारत ॥ 14॥ अथोपेत्य महाबाहुरभिवाद्य पितामहम् । अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ 15॥ तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् । अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् ॥ 16॥ दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः । मर्माणि परिदूयन्ते वदनं मम शुष्यति ॥ 17॥ ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन । त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ॥ 18॥ अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् । अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ 19॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ॥ 20॥ ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः । शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ 21॥ सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः । पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ॥ 22॥ अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ॥ 22॥ उत्पपात ततो धारा विमला वारिणः शिवा । शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ॥ 23॥ अतर्पयत्ततः पार्थः शीतया वारिधारया । भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ॥ 24॥ कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः । विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ॥ 25॥ तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् । सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव ॥ 26॥ विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः । शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ॥ 27॥ तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् । सर्वपार्थिववीराणां संनिधौ पूजयन्निव ॥ 28॥ नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन । कथितो नारदेनासि पूर्वर्षिरमितद्युतिः ॥ 29॥ वासुदेवसहायस्त्वं महत्कर्म करिष्यसि । यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ॥ 30॥ विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः । धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ 31॥ मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः । सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ 32॥ आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः । जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ॥ 33॥ न वै श्रुतं धार्तराष्ट्रेण वाक्यं; सम्बोध्यमानं विदुरेण चैव । द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥ 34॥ परीतबुद्धिर्हि विसञ्ज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे । स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः ॥ 35॥ ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव । तमब्रवीच्छान्तनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः ॥ 36॥ दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता । जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥ 37॥ एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ॥ 37॥ आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् । ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥ 38॥ धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ॥ 38॥ सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः । कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन ॥ 39॥ न शक्याः पाण्डवास्तात युद्धे जेतुं कथञ्चन ॥ 39॥ अमानुषाणि कर्माणि यस्यैतानि महात्मनः । तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना ॥ 40॥ कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् ॥ 40॥ यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि । तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ॥ 41॥ यावच्चमूं न ते शेषां शरैः संनतपर्वभिः । नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् ॥ 42॥ यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः । नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् ॥ 43॥ न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् । युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् ॥ 44॥ नकुलः सहदेवश्च भीमसेनश्च पाण्डवः । यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥ 45॥ तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ॥ 45॥ युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः । एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ ॥ 46॥ एतत्क्षेममहं मन्ये तव चैव कुलस्य च ॥ 46॥ त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन । भीष्मस्यान्तादस्तु वः सौहृदं वा; सम्प्रश्लेषः साधु राजन्प्रसीद ॥ 47॥ राज्यस्यार्धं दीयतां pANDavAnA;mindraprasthaM धर्मराजोऽनुशास्तु । मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ॥ 48॥ ममावसानाच्छान्तिरस्तु प्रजानां; सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः । पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रइतु राजन् ॥ 49॥ न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या । भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि ॥ 50॥ एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा । तूष्णीमासीच्छल्यसन्तप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य ॥ 51॥ \hrule \medskip 117 \medskip सञ्जय उवाच॥ ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः । तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ॥ 1॥ श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः । ईषदागतसन्त्रासः त्वरयोपजगाम ह ॥ 2॥ स ददर्श महात्मानं शरतल्पगतं तदा । जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् ॥ 3॥ निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः । अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ 4॥ राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस्तव । द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ 5॥ तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः । शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ 6॥ रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः । पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना ॥ 7॥ एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह । यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् ॥ 8॥ कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम । कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः ॥ 9॥ न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते । तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ॥ 10॥ अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम । येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन ॥ 11॥ जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव । ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ॥ 12॥ न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम । कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ॥ 13॥ इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा । सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ 14॥ कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता । तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ 15॥ तथा च बलवान्राजा जरासन्धो दुरासदः । समरे समरश्लाघी त्वया न सदृशोऽभवत् ॥ 16॥ ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः । देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि ॥ 17॥ व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः । दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ 18॥ सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन । सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ 19॥ मया भवतु निर्वृत्तं वैरमादित्यनन्दन । पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥ 20॥ कर्ण उवाच॥ जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः । यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः ॥ 21॥ अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः । भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ 22॥ वसु चैव शरीरं च यदुदारं तथा यशः । सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ॥ 23॥ कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् ॥ 23॥ अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् । दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ 24॥ पृथिवीक्षयशंसीनि निमित्तानि पितामह । भवद्भिरुपलब्धानि कथितानि च संसदि ॥ 25॥ पाण्डवा वासुदेवश्च विदिता मम सर्वशः । अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ॥ 26॥ अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा । अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ 27॥ दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा । यन्मयापकृतं किञ्चित्तदनुक्षन्तुमर्हसि ॥ 28॥ भीष्म उवाच॥ न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् । अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ 29॥ विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि । यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ 30॥ अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि । क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशयः ॥ 31॥ युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः । धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ 32॥ प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया । न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ 33॥ सञ्जय उवाच॥ एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च । राधेयो रथमारुह्य प्रायात्तव सुतं prati ॥ 34॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details