%@@1 % File name : mbh07.itx %-------------------------------------------- % Text title : 7 mahAbhArate droNaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 7 Mahabharata - Dronaparva ..}## \itxtitle{.. 7 mahAbhArate droNaparvam ..}##\endtitles ## द्रोणाभिषेकपर्व 1 \medskip जनमेजय उवाच॥ तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् । हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥ 1॥ धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः । किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥ 2॥ तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः । पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥ 3॥ तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् । यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ॥ 4॥ वैशम्पायन उवाच॥ निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः । लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥ 5॥ तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् । आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥ 6॥ शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् । आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥ 7॥ श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् । पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥ 8॥ धृतराष्ट्र उवाच॥ संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् । किमकार्षुः परं तात कुरवः कालचोदिताः ॥ 9॥ तस्मिन्विनिहते शूरे दुराधर्षे महौजसि । किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥ 10॥ तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय । भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥ 11॥ देवव्रते तु निहते कुरूणामृषभे तदा । यदकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय ॥ 12॥ सञ्जय उवाच॥ शृणु राजन्नेकमना वचनं ब्रुवतो मम । यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥ 13॥ निहते तु तदा भीष्मे राजन्सत्यपराक्रमे । तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥ 14॥ विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते । स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ॥ 15॥ शयनं कल्पयामासुर्भीष्मायामिततेजसे । सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥ 16॥ विधाय रक्षां भीष्माय समाभाष्य परस्परम् । अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥ 17॥ क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् । पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥ 18॥ ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः । तावकानामनीकानि परेषां चापि निर्ययुः ॥ 19॥ व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते । अमर्षवशमापन्नाः कालोपहतचेतसः ॥ 20॥ अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः । निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ॥ 21॥ मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च । कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ॥ 22॥ अजावय इवागोपा वने श्वापदसङ्कुले । भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥ 23॥ पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी । द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥ 24॥ विपन्नसस्येव मही वाक्चैवासंस्कृता यथा । आसुरीव यथा सेना निगृहीते पुरा बलौ ॥ 25॥ विधवेव वरारोहा शुष्कतोयेव निम्नगा । वृकैरिव वने रुद्धा पृषती हतयूथपा ॥ 26॥ स्वाधर्षा हतसिंहेव महती गिरिकन्दरा । भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ॥ 27॥ विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे । बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥ 28॥ सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा । विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ॥ 29॥ तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः । पाताल इव मज्जन्तो हीना देवव्रतेन ते ॥ 30॥ कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ॥ 30॥ सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् । बन्धुमापद्गतस्येव तमेवोपागमन्मनः ॥ 31॥ चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः । राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ॥ 32॥ स हि नायुध्यत तदा दशाहानि महायशाः । सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ॥ 33॥ भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः । रथेषु गण्यमानेषु बलविक्रमशालिषु ॥ 34॥ सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥ 34॥ रथातिरथसङ्ख्यायां योऽग्रणीः शूरसंमतः । पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ॥ 35॥ स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् । त्वयि जीवति कौरव्य नाहं योत्स्ये कथञ्चन ॥ 36॥ त्वया तु पाण्डवेयेषु निहतेषु महामृधे । दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥ 37॥ पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि । हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥ 38॥ एवमुक्त्वा महाराज दशाहानि महायशाः । नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥ 39॥ भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव । जघान समरे योधानसङ्ख्येयपराक्रमः ॥ 40॥ तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि । त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥ 41॥ तावकास्तव पुत्राश्च सहिताः सर्वराजभिः । हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ॥ 42॥ जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् । अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥ 43॥ स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् । त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥ 44॥ वैशम्पायन उवाच॥ तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः । आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥ 45॥ यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा । अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ॥ 46॥ अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः । सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥ 47॥ अपि तत्पूरयां चक्रे धनुर्धरवरो युधि । यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ॥ 48॥ तत्खण्डं पूरयामास परेषामादधद्भयम् । कृतवान्मम पुत्राणां जयाशां सफलामपि ॥ 49॥ \hrule \medskip 2 \medskip सञ्जय उवाच॥ हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् । सोदर्यवद्व्यसनात्सूतपुत्रः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥ 1॥ श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शान्तनवं महारथम् । अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः ॥ 2॥ हते तु भीष्मे रथसत्तमे parai;rnimajjatIM नावमिवार्णवे कुरून् । पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥ 3॥ कर्ण उवाच॥ यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे । अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे ॥ 4॥ ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म । स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान् ॥ 5॥ नेह ध्रुवं किञ्चन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् । सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते ॥ 6॥ वसुप्रभावे वसुवीर्यसम्भवे; गते वसूनेव वसुन्धराधिपे । वसूनि पुत्रांश्च वसुन्धरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥ 7॥ सञ्जय उवाच॥ महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शान्तनवे महौजसि । पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥ 8॥ इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह । परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ॥ 9॥ प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः । अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः ॥ 10॥ कर्ण उवाच॥ जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये । भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुङ्गवः कथम् ॥ 11॥ निपातिते शान्तनवे महारथे; दिवाकरे भूतलमास्थिते यथा । न पार्थिवाः सोढुमलं धनञ्जयं; गिरिप्रवोढारमिवानिलं द्रुमाः ॥ 12॥ हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै । मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा ॥ 13॥ समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये । निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम् ॥ 14॥ अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन् । यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः ॥ 15॥ युधिष्ठिरो dhRRitimatidharmatattvavA;nvRRikodaro गजशततुल्यविक्रमः । तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि ॥ 16॥ यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः । न तद्बलं kApuruSho.abhyupeyivA;nnivartate मृत्युमुखादिवासकृत् ॥ 17॥ तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः । मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् ॥ 18॥ एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत । मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम् ॥ 19॥ कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम् । सर्वान्सङ्ख्ये शत्रुसङ्घान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये ॥ 20॥ सम्प्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे । मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ॥ 21॥ kurUnrakShanpANDuputrA~njighA.nsaM;styaktvA प्राणान्घोररूपे रणेऽस्मिन् । सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥ 22॥ निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि । शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् ॥ 23॥ उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु । असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् ॥ 24॥ एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् । श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् ॥ 25॥ ashvAnagryAnpANDurAbhraprakAshA;npuShTAnsnAtAnmantrapUtAbhiradbhiH | तप्तैर्भाण्डैः काञ्चनैरभ्युपेता;~nshIghrA~nshIghraM सूतपुत्रानयस्व ॥ 26॥ रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः । द्रव्यैर्युक्तं samprahAropapannai;rvAhairyuktaM तूर्णमावर्तयस्व ॥ 27॥ चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः । तूणांश्च पूर्णान्महतः sharANA;mAsajya गात्रावरणानि चैव ॥ 28॥ प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् । आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः ॥ 29॥ प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च । तान्वा हनिष्यामि समेत्य सङ्ख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः ॥ 30॥ यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च । वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः ॥ 31॥ तं चेन्मृत्युः sarvaharo.abhirakShe;tsadApramattaH समरे किरीटिनम् । तथापि हन्तास्मि समेत्य सङ्ख्ये; यास्यामि वा भीष्मपथा यमाय ॥ 32॥ न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि । मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः ॥ 33॥ सञ्जय उवाच॥ स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् । पताकिनं vAtajavairhayottamai;ryuktaM समास्थाय ययौ जयाय ॥ 34॥ सम्पूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता । ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य ॥ 35॥ वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना । सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः ॥ 36॥ हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः । स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः ॥ 37॥ \hrule \medskip 3 \medskip सञ्जय उवाच॥ शरतल्पे महात्मानं शयानममितौजसम् । महावातसमूहेन समुद्रमिव शोषितम् ॥ 1॥ दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना । जयाशां तव पुत्राणां सम्भग्नां शर्म वर्म च ॥ 2॥ अपाराणामिव द्वीपमगाधे गाधमिच्छताम् । स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ॥ 3॥ महान्तमिव मैनाकमसह्यं भुवि पातितम् । नभश्च्युतमिवादित्यं पतितं धरणीतले ॥ 4॥ शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् । मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ॥ 5॥ ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् । धनञ्जयशरव्याप्तं पितरं ते महाव्रतम् ॥ 6॥ तं वीरशयने वीरं शयानं पुरुषर्षभम् । भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ॥ 7॥ अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् । अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥ 8॥ कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत । पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥ 9॥ न नूनं सुकृतस्येह फलं कश्चित्समश्नुते । यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥ 10॥ कोशसञ्जनने मन्त्रे व्यूहप्रहरणेषु च । नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ॥ 11॥ बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् । योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ॥ 12॥ अद्य प्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् । पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥ 13॥ अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः । कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः ॥ 14॥ अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः । त्रासयिष्यति सङ्ग्रामे कुरूनन्यांश्च पार्थिवान् ॥ 15॥ समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् । धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ॥ 16॥ येन येन प्रसरतो वाय्वग्नी सहितौ वने । तेन तेन प्रदहतो भगवन्तौ यदिच्छतः ॥ 17॥ यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः । यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ॥ 18॥ नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च । श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ॥ 19॥ कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः । शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥ 20॥ को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति । यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ॥ 21॥ अमानुषश्च सङ्ग्रामस्त्र्यम्बकेन च धीमतः । तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥ 22॥ तमद्याहं पाण्डवं yuddhashauNDa;mamRRiShyamANo भवतानुशिष्टः । आशीविषं दृष्टिहरं sughora;miyAM पुरस्कृत्य वधं जयं वा ॥ 23॥ \hrule \medskip 4 \medskip सञ्जय उवाच॥ तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः । देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ॥ 1॥ समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः । सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ॥ 2॥ पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव । बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः ॥ 3॥ स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा । कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया ॥ 4॥ गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः । अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया ॥ 5॥ हिमवद्दुर्गनिलयाः किराता रणकर्कशाः । दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा ॥ 6॥ तत्र तत्र च सङ्ग्रामे दुर्योधनहितैषिणा । बहवश्च जिता वीरास्त्वया कर्ण महौजसा ॥ 7॥ यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः । तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ॥ 8॥ शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः । अनुशाधि कुरून्सङ्ख्ये धत्स्व दुर्योधने जयम् ॥ 9॥ भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा । तवापि धर्मतः सर्वे यथा तस्य वयं तथा ॥ 10॥ यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् । सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः ॥ 11॥ स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितम् । कुरूणां पालय बलं यथा दुर्योधनस्तथा ॥ 12॥ इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च । ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ॥ 13॥ सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् । व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ॥ 14॥ कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् । क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि ॥ 15॥ धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ॥ 15॥ \hrule \medskip 5 \medskip सञ्जय उवाच॥ रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् । हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥ 1॥ सनाथमिदमत्यर्थं भवता पालितं बलम् । मन्ये किं तु समर्थं यद्धितं तत्सम्प्रधार्यताम् ॥ 2॥ कर्ण उवाच॥ ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप । यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥ 3॥ ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर । नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥ 4॥ दुर्योधन उवाच॥ भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च । श्रुतेन च सुसम्पन्नः सर्वैर्योधगुणैस्तथा ॥ 5॥ तेनातियशसा कर्ण घ्नता शत्रुगणान्मम । सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥ 6॥ तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् । कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥ 7॥ न ऋते नायकं सेना मुहूर्तमपि तिष्ठति । आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥ 8॥ यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा । द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥ 9॥ स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु । पश्य सेनापतिं युक्तमनु शान्तनवादिह ॥ 10॥ यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे । तं वयं सहिताः सर्वे प्रकरिष्याम मारिष ॥ 11॥ कर्ण उवाच॥ सर्व एव महात्मान इमे पुरुषसत्तमाः । सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥ 12॥ कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः । युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ॥ 13॥ युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः । एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥ 14॥ अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि । शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ॥ 15॥ अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः । युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥ 16॥ को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे । सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ॥ 17॥ न च स ह्यस्ति ते योधः सर्वराजसु भारत । यो द्रोणं समरे यान्तं नानुयास्यति संयुगे ॥ 18॥ एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि । एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते ॥ 19॥ एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु । जिगीषन्तोऽसुरान्सङ्ख्ये कार्त्तिकेयमिवामराः ॥ 20॥ सञ्जय उवाच॥ कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा । सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥ 21॥ वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया । वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ॥ 22॥ तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि । युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ॥ 23॥ स भवान्पातु नः सर्वान्विबुधानिव वासवः । भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥ 24॥ रुद्राणामिव कापाली वसूनामिव पावकः । कुबेर इव यक्षाणां मरुतामिव वासवः ॥ 25॥ वसिष्ठ इव विप्राणां तेजसामिव भास्करः । पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् ॥ 26॥ नक्षत्राणामिव शशी दितिजानामिवोशनाः । श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव ॥ 27॥ अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ । ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥ 28॥ प्रयातु नो भवानग्रे देवानामिव पावकिः । अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् ॥ 29॥ उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः । अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ॥ 30॥ ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् । जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ॥ 31॥ एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः । सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥ 32॥ सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् । दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ॥ 33॥ द्रोण उवाच॥ वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् । त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च ॥ 34॥ ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः । चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् ॥ 35॥ सञ्जय उवाच॥ स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः । द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥ 36॥ अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः । सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥ 37॥ ततो वादित्रघोषेण सह पुंसां महास्वनैः । प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥ 38॥ ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च । संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ॥ 39॥ जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा । सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ॥ 40॥ \hrule \medskip 6 \medskip सञ्जय उवाच॥ सेनापत्यं तु सम्प्राप्य भारद्वाजो महारथः । युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥ 1॥ सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः । दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥ 2॥ प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः । ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥ 3॥ कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः । दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ॥ 4॥ तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः । ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ॥ 5॥ मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः । शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥ 6॥ सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः । तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥ 7॥ हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् । ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ॥ 8॥ तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् । हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ॥ 9॥ न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत । विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ॥ 10॥ हृष्टाश्च बहवो योधास्तत्राजल्पन्त सङ्गताः । न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ॥ 11॥ कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् । किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥ 12॥ भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना । तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ॥ 13॥ एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते । राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ॥ 14॥ अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् । परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ॥ 15॥ प्रीयमाणेन विहितो धर्मराजेन भारत ॥ 15॥ व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ । वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ ॥ 16॥ ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् । आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥ 17॥ दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः । यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् ॥ 18॥ अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् । वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ॥ 19॥ चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः । परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ॥ 20॥ एवमेतौ महात्मानौ बलसेनाग्रगावुभौ । तावकानां मुखं कर्णः परेषां च धनञ्जयः ॥ 21॥ ततो जाताभिसंरम्भौ परस्परवधैषिणौ । अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ॥ 22॥ ततः प्रयाते सहसा भारद्वाजे महारथे । अन्तर्नादेन घोरेण वसुधा समकम्पत ॥ 23॥ ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् । वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ॥ 24॥ अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत । गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ॥ 25॥ उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥ 25॥ गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् । अकार्षुरपसव्यं च बहुशः पृतनां तव ॥ 26॥ चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ॥ 26॥ अपतद्दीप्यमाना च सनिर्घाता सकम्पना । उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ॥ 27॥ परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् । भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ॥ 28॥ एते चान्ये च बहवः प्रादुरासन्सुदारुणाः । उत्पाता युधि वीराणां जीवितक्षयकारकाः ॥ 29॥ ततः प्रववृते युद्धं परस्परवधैषिणाम् । कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ॥ 30॥ ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह । प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ॥ 31॥ स पाण्डवानां महतीं महेष्वासो महाद्युतिः । वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥ 32॥ द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः । प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ॥ 33॥ सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः । व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ॥ 34॥ बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे । अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥ 35॥ ते वध्यमाना द्रोणेन वासवेनेव दानवाः । पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥ 36॥ ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः । अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥ 37॥ द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः । संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ॥ 38॥ संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे । स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ॥ 39॥ स बाणवर्षं सुमहदसृजत्पार्षतं प्रति । मघवान्समभिक्रुद्धः सहसा दानवेष्विव ॥ 40॥ ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः । पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ॥ 41॥ अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली । अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥ 42॥ खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् । स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः सञ्जहारारिसेनाम् ॥ 43॥ \hrule \medskip 7 \medskip सञ्जय उवाच॥ तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् । व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥ 1॥ ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ । अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥ 2॥ तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः । पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः ॥ 3॥ केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः । युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा ॥ 4॥ द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः । चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः ॥ 5॥ ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः । कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥ 6॥ सङ्गृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे । व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ॥ 7॥ स तीव्रं कोपमास्थाय रथे समरदुर्मदः । व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ॥ 8॥ रथानश्वान्नरान्नागानभिधावंस्ततस्ततः । चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥ 9॥ तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः । आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः ॥ 10॥ तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् । दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥ 11॥ तेषां प्रद्रवतां भीमः पुनरावर्ततामपि । वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥ 12॥ शूराणां हर्षजननो भीरूणां भयवर्धनः । द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥ 13॥ ततः पुनरपि द्रोणो नाम विश्रावयन्युधि । अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ॥ 14॥ स तथा तान्यनीकानि पाण्डवेयस्य धीमतः । कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली ॥ 15॥ उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् । कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ॥ 16॥ तस्य हर्षप्रणादेन बाणवेगेन चाभिभो । प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥ 17॥ द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च । धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥ 18॥ अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः । व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ॥ 19॥ तं कार्मुकमहावेगमस्त्रज्वलितपावकम् । द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह ॥ 20॥ तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् । द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ॥ 21॥ तन्वता परमास्त्राणि शरान्सततमस्यता । द्रोणेन विहितं दिक्षु बाणजालमदृश्यत ॥ 22॥ पदातिषु रथाश्वेषु वारणेषु च सर्वशः । तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥ 23॥ स केकयानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य । युधिष्ठिरानीकमदीनयोधी; द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥ 24॥ तं भीमसेनश्च धनञ्जयश्च; शिनेश्च नप्ता द्रुपदात्मजश्च । शैब्यात्मजः काशिपतिः शिबिश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः ॥ 25॥ तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः । भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर्महीं शोणितदिग्धवाजाः ॥ 26॥ सा योधसङ्घैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च । प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः ॥ 27॥ शैनेयभीमार्जुनवाहिनीपा;~nshaibyAbhimanyU सह काशिराज्ञा । अन्यांश्च वीरान्समरे pramRRidnA;ddroNaH सुतानां तव भूतिकामः ॥ 28॥ एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा । प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन् ॥ 29॥ एवं रुक्मरथः शूरो हत्वा शतसहस्रशः । पाण्डवानां रणे योधान्पार्षतेन निपातितः ॥ 30॥ अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् । निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥ 31॥ पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः । हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥ 32॥ ततो निनादो भूतानामाकाशे समजायत । सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥ 33॥ द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् । अहो धिगिति भूतानां शब्दः समभवन्महान् ॥ 34॥ देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः । ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥ 35॥ पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे । तेन नादेन महता समकम्पत मेदिनी ॥ 36॥ \hrule \medskip 8 \medskip धृतराष्ट्र उवाच॥ किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः । तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥ 1॥ रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः । प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥ 2॥ कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् । किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ॥ 3॥ क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् । दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥ 4॥ पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् । कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥ 5॥ व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः । यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥ 6॥ अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् । तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥ 7॥ श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् । जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥ 8॥ न नूनं परदुःखेन कश्चिन्म्रियति सञ्जय । यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥ 9॥ अश्मसारमयं नूनं हृदयं सुदृढं मम । यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥ 10॥ ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः । ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥ 11॥ शोषणं सागरस्येव मेरोरिव विसर्पणम् । पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥ 12॥ दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता । योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परन्तपः ॥ 13॥ मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे । बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥ 14॥ ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः । रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥ 15॥ बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः । दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ॥ 16॥ करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् । ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥ 17॥ आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः । हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥ 18॥ ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः । कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥ 19॥ जातरूपपरिष्कारमास्थाय रथमुत्तमम् । भारद्वाजः किमकरोच्छूरः सङ्क्रन्दनो युधि ॥ 20॥ विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः । स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ॥ 21॥ दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् । के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥ 22॥ ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः । दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥ 23॥ उताहो सर्वसैन्येन धर्मराजः सहानुजः । पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ॥ 24॥ नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः । ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥ 25॥ न ह्यन्यं परिपश्यामि वधे कञ्चन शुष्मिणः । धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥ 26॥ तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः । केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥ 27॥ व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा । कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥ 28॥ योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् । ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ॥ 29॥ स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥ 29॥ अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया । अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥ 30॥ यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः । स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ॥ 31॥ दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः । स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥ 32॥ क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः । न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥ 33॥ यं द्वौ न जहतः शब्दौ जीवमानं कदाचन । ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥ 34॥ नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् । कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ॥ 35॥ केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः । पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥ 36॥ के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् । द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥ 37॥ एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥ 38॥ मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् । भूयस्तु लब्धसञ्ज्ञस्त्वा परिप्रक्ष्यामि सञ्जय ॥ 39॥ \hrule \medskip 9 \medskip वैशम्पायन उवाच॥ एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् । जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥ 1॥ तं विसञ्ज्ञं निपतितं सिषिचुः परिचारकाः । जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ॥ 2॥ पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः । परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥ 3॥ उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् । आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः ॥ 4॥ आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः । निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥ 5॥ स लब्ध्वा शनकैः सञ्ज्ञां वेपमानो महीपतिः । पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ 6॥ यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः । आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् ॥ 7॥ प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् । आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् ॥ 8॥ वाशितासङ्गमे यद्वदजय्यं प्रतियूथपैः ॥ 8॥ अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः । यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा ॥ 9॥ कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ॥ 9॥ चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् । दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥ 10॥ के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् । समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥ 11॥ तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् । तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥ 12॥ यदायाज्जलदप्रख्यो रथः परमवीर्यवान् । पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् ॥ 13॥ ववर्ष शरवर्षाणि वर्षाणि मघवानिव । इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ॥ 14॥ अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥ 14॥ चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः । रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥ 15॥ रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः । मर्मातिगो बाणधारस्तुमुलः शोणितोदकः ॥ 16॥ सम्प्लावयन्महीं सर्वां मानवैरास्तरंस्तदा । गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः ॥ 17॥ युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः । गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥ 18॥ कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् । यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् ॥ 19॥ कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनञ्जयः । वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः ॥ 20॥ को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति ॥ 20॥ यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् । के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥ 21॥ के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् । अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ॥ 22॥ न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः । गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् ॥ 23॥ विष्वक्सेनो यस्य यन्ता योद्धा चैव धनञ्जयः । अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥ 24॥ सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः । मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥ 25॥ आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् । यदायान्नकुलो धीमान्के शूराः पर्यवारयन् ॥ 26॥ आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् । शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि ॥ 27॥ आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् । द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥ 28॥ यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् । आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् ॥ 29॥ सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् । सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥ 30॥ बलिनं सत्यकर्माणमदीनमपराजितम् । वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥ 31॥ युक्तं धनञ्जयप्रेष्ये शूरमाचार्यकर्मणि । पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥ 32॥ वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् । रामेण सममस्त्रेषु यशसा विक्रमेण च ॥ 33॥ सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् । सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥ 34॥ तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः । समासाद्य महेष्वासं के वीराः पर्यवारयन् ॥ 35॥ पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् । नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥ 36॥ युक्तं धनञ्जयहिते ममानर्थाय चोत्तमम् । यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥ 37॥ महारथसमाख्यातं द्रोणायोद्यन्तमाहवे । त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् ॥ 38॥ एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः । धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् ॥ 39॥ योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् । अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् ॥ 40॥ स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् । शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥ 41॥ देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः । द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ 42॥ यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् । यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा ॥ 43॥ वासुदेवसमं वीर्ये धनञ्जयसमं बले । तेजसादित्यसदृशं बृहस्पतिसमं मतौ ॥ 44॥ अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् । द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ 45॥ तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा । यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् ॥ 46॥ द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः । यद्द्रोणमाद्रवन्सङ्ख्ये के वीरास्तानवारयन् ॥ 47॥ ये ते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः । अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥ 48॥ क्षत्रञ्जयः क्षत्रदेवः क्षत्रधर्मा च मानिनः । धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥ 49॥ शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः । चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥ 50॥ वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि । अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥ 51॥ भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः । इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः ॥ 52॥ मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः । तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥ 53॥ यं योधयन्तो राजानो नाजयन्वारणावते । षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् ॥ 54॥ धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् । द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् ॥ 55॥ यः पुत्रं काशिराजस्य वाराणस्यां महारथम् । समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ॥ 56॥ धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् । युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥ 57॥ निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः । द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ 58॥ उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् । शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् ॥ 59॥ य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् । महता रथवंशेन मुख्यारिघ्नो महारथः ॥ 60॥ दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् । निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥ 61॥ पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् । तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥ 62॥ न पूर्वे नापरे चक्रुरिदं केचन मानवाः । इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥ 63॥ पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु । जातं वापि जनिष्यं वा द्वितीयं वापि सम्प्रति ॥ 64॥ अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत । गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥ 65॥ तस्य नप्तारमायान्तं शैब्यं कः समवारयत् । द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ॥ 66॥ विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः । प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥ 67॥ सद्यो वृकोदराज्जातो महाबलपराक्रमः । मायावी राक्षसो घोरो यस्मान्मम महद्भयम् ॥ 68॥ पार्थानां जयकामं तं पुत्राणां मम कण्टकम् । घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् ॥ 69॥ एते चान्ये च बहवो येषामर्थाय सञ्जय । त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥ 70॥ येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः । हितार्थी चापि पार्थानां कथं तेषां पराजयः ॥ 71॥ लोकानां गुरुरत्यन्तं लोकनाथः सनातनः । नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ॥ 72॥ यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः । तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ 73॥ \hrule \medskip 10 \medskip धृतराष्ट्र उवाच॥ शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय । कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ॥ 1॥ संवर्धता गोपकुले बालेनैव महात्मना । विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ॥ 2॥ उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे । जघान हयराजं यो यमुनावनवासिनम् ॥ 3॥ दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् । वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ॥ 4॥ प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् । मुरुं चाचलसङ्काशमवधीत्पुष्करेक्षणः ॥ 5॥ तथा कंसो महातेजा जरासन्धेन पालितः । विक्रमेणैव कृष्णेन सगणः शातितो रणे ॥ 6॥ सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः । भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥ 7॥ बलदेवद्वितीयेन कृष्णेनामित्रघातिना । तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥ 8॥ दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः । आराधितः सदारेण स चास्मै प्रददौ वरान् ॥ 9॥ तथा गान्धारराजस्य सुतां वीरः स्वयंवरे । निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ॥ 10॥ अमृष्यमाणा राजानो यस्य जात्या हया इव । रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥ 11॥ जरासन्धं महाबाहुमुपायेन जनार्दनः । परेण घातयामास पृथगक्षौहिणीपतिम् ॥ 12॥ चेदिराजं च विक्रान्तं राजसेनापतिं बली । अर्घे विवदमानं च जघान पशुवत्तदा ॥ 13॥ सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् । समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥ 14॥ अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् । वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ॥ 15॥ आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् । काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ॥ 16॥ काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय । त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥ 17॥ नानादिग्भ्यश्च सम्प्राप्तान्व्रातानश्वशकान्प्रति । जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ॥ 18॥ प्रविश्य मकरावासं यादोभिरभिसंवृतम् । जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ॥ 19॥ युधि पञ्चजनं हत्वा पातालतलवासिनम् । पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥ 20॥ खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् । आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥ 21॥ वैनतेयं समारुह्य त्रासयित्वामरावतीम् । महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥ 22॥ तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् । राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम ॥ 23॥ यच्च तन्महदाश्चर्यं सभायां मम सञ्जय । कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥ 24॥ यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् । तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ॥ 25॥ नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः । कर्मणः शक्यते गन्तुं हृषीकेशस्य सञ्जय ॥ 26॥ तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः । आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ॥ 27॥ उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् । पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ॥ 28॥ एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः । कथञ्चित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥ 29॥ आहूता वृष्णिवीरेण केशवेन महात्मना । ततः संशयितं सर्वं भवेदिति मतिर्मम ॥ 30॥ नागायुतबलो वीरः कैलासशिखरोपमः । वनमाली हली रामस्तत्र यत्र जनार्दनः ॥ 31॥ यमाहुः सर्वपितरं वासुदेवं द्विजातयः । अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ॥ 32॥ स यदा तात संनह्येत्पाण्डवार्थाय केशवः । न तदा प्रत्यनीकेषु भविता तस्य कश्चन ॥ 33॥ यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् । वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥ 34॥ ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे । कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ॥ 35॥ यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः । रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ॥ 36॥ न केनचिदुपायेन कुरूणां दृश्यते जयः । तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥ 37॥ अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः । अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥ 38॥ प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः । मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ॥ 39॥ मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः । न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ॥ 40॥ पूर्वदेवौ महात्मानौ नरनारायणावुभौ । एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ॥ 41॥ मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ । नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ॥ 42॥ युगस्येव विपर्यासो लोकानामिव मोहनम् । भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ॥ 43॥ न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च । न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ॥ 44॥ लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ । भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय ॥ 45॥ यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे । अद्य तामनुजानीमो भीष्मद्रोणवधेन च ॥ 46॥ तथा च मत्कृते प्राप्तः कुरूणामेष सङ्क्षयः । पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ॥ 47॥ अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः । यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ॥ 48॥ प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति । क्रूरः सर्वविनाशाय कालः समतिवर्तते ॥ 49॥ अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः । अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥ 50॥ तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे । अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥ 51॥ \hrule \medskip 11 \medskip सञ्जय उवाच॥ हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् । यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ॥ 1॥ सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः । मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥ 2॥ यत्कौरवाणामृषभादापगेयादनन्तरम् । सेनापत्येन मां राजन्नद्य सत्कृतवानसि ॥ 3॥ सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव । करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥ 4॥ ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः । तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ॥ 5॥ ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् । गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ॥ 6॥ ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः । सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥ 7॥ धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि । न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ॥ 8॥ किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि । नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥ 9॥ आहो स्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते । यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ॥ 10॥ अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् । राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥ 11॥ धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः । अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥ 12॥ द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत । सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ॥ 13॥ नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि । तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥ 14॥ वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम । हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ॥ 15॥ न च शक्यो रणे सर्वैर्निहन्तुममरैरपि । य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ॥ 16॥ सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते । पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ॥ 17॥ सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति । अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥ 18॥ तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् । तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ॥ 19॥ द्रोण उवाच॥ न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि । मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ॥ 20॥ न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि । प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ॥ 21॥ असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि । तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ॥ 22॥ अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् । अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ॥ 23॥ स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते । अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥ 24॥ ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ । एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ॥ 25॥ अहं गृहीत्वा राजानं सत्यधर्मपरायणम् । आनयिष्यामि ते राजन्वशमद्य न संशयः ॥ 26॥ यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः । अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥ 27॥ फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः । ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ 28॥ सञ्जय उवाच॥ सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे । गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥ 29॥ पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः । ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ 30॥ ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् । सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ॥ 31॥ \hrule \medskip 12 \medskip सञ्जय उवाच॥ ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् । सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ॥ 1॥ तत्तु सर्वं यथावृत्तं धर्मराजेन भारत । आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ॥ 2॥ ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः । अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ॥ 3॥ श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् । यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥ 4॥ सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन । तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥ 5॥ स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् । यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥ 6॥ अर्जुन उवाच॥ यथा मे न वधः कार्य आचार्यस्य कथञ्चन । तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥ 7॥ अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि । प्रतीयां नाहमाचार्यं त्वां न जह्यां कथञ्चन ॥ 8॥ त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति । न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथञ्चन ॥ 9॥ प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् । न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥ 10॥ यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् । देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ॥ 11॥ मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि । द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥ 12॥ न स्मराम्यनृतां वाचं न स्मरामि पराजयम् । न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनपाकृतम् ॥ 13॥ सञ्जय उवाच॥ ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह । प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥ 14॥ सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् । धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥ 15॥ तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः । त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥ 16॥ ततो व्यूढान्यनीकानि तव तेषां च भारत । शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥ 17॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥ 18॥ यतमानाः प्रयत्नेन द्रोणानीकविशातने । न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ॥ 19॥ तथैव तव पुत्रस्य रथोदाराः प्रहारिणः । न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥ 20॥ आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् । सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥ 21॥ ततो रुक्मरथो राजन्नर्केणेव विराजता । वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ॥ 22॥ तमुद्यतं रथेनैकमाशुकारिणमाहवे । अनेकमिव सन्त्रासान्मेनिरे पाण्डुसृञ्जयाः ॥ 23॥ तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् । त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥ 24॥ मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः । यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥ 25॥ न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष । वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥ 26॥ मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् । धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥ 27॥ स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः । पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ॥ 28॥ \hrule \medskip 13 \medskip सञ्जय उवाच॥ ततः स पाण्डवानीके जनयंस्तुमुलं महत् । व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ॥ 1॥ निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् । दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ॥ 2॥ प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः । ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥ 3॥ रथिनः सादिनश्चैव नागानश्वान्पदातिनः । रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥ 4॥ नानद्यमानः पर्जन्यः सानिलः शुचिसङ्क्षये । अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥ 5॥ व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः । वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ॥ 6॥ तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् । भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः ॥ 7॥ स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः । युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् ॥ 8॥ अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् । बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ॥ 9॥ शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् । कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥ 10॥ मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् । सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ॥ 11॥ नरनागाश्वसम्भूतां शरवेगौघवाहिनीम् । शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् ॥ 12॥ उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् । रथनागह्रदोपेतां नानाभरणनीरजाम् ॥ 13॥ महारथशतावर्तां भूमिरेणूर्मिमालिनीम् । महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ॥ 14॥ शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् । छिन्नच्छत्रमहाहंसां मुकुटाण्डजसङ्कुलाम् ॥ 15॥ चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् । बडगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ॥ 16॥ निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना शरैः । वहन्तीं पितृलोकाय शतशो राजसत्तम ॥ 17॥ शरीरशतसम्बाधां केशशैवलशाद्वलाम् । नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ॥ 18॥ तं जयन्तमनीकानि तानि तान्येव भारत । सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥ 19॥ तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः । सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ॥ 20॥ शतमायस्तु शकुनिः सहदेवं समाद्रवत् । सनियन्तृध्वजरथं विव्याध निशितैः शरैः ॥ 21॥ तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि । नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ॥ 22॥ सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् । स तस्य गदया राजन्रथात्सूतमपातयत् ॥ 23॥ ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ । चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥ 24॥ द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः । बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ॥ 25॥ विविंशतिं भीमसेनो विंशत्या निशितैः शरैः । विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥ 26॥ विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् । भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥ 27॥ स तन्न ममृषे वीरः शत्रोर्विजयमाहवे । ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् ॥ 28॥ शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः । विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव ॥ 29॥ तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः । निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ॥ 30॥ धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् । कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ॥ 31॥ तं कृपः शरवर्षेण महता समवाकिरत् । निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् ॥ 32॥ सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे । विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥ 33॥ सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः । नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥ 34॥ सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् । स चापि तं तोमरेण जत्रुदेशे अताडयत् ॥ 35॥ वैकर्तनं तु समरे विराटः प्रत्यवारयत् । सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥ 36॥ तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् । यत्सैन्यं वारयामास शरैः संनतपर्वभिः ॥ 37॥ द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः । तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ॥ 38॥ भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥ 38॥ भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् । महता सायकौघेन छादयामास वीर्यवान् ॥ 39॥ शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते । नवत्या सायकानां तु कम्पयामास भारत ॥ 40॥ राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ । चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ॥ 41॥ मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् । अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥ 42॥ चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् । यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 43॥ लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् । यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥ 44॥ ततः प्रजविताश्वेन विधिवत्कल्पितेन च । रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ॥ 45॥ ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः । तेन चक्रे महद्युद्धमभिमन्युररिंदमः ॥ 46॥ पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् । तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥ 47॥ सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः । पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥ 48॥ ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः । समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥ 49॥ द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः । तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ॥ 50॥ उद्बबर्ह सितं खड्गमाददानः शरावरम् ॥ 50॥ स तेनानेकतारेण चर्मणा कृतहस्तवत् । भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥ 51॥ भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् । चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥ 52॥ स पौरवरथस्येषामाप्लुत्य सहसा नदन् । पौरवं रथमास्थाय केशपक्षे परामृशत् ॥ 53॥ जघानास्य पदा सूतमसिनापातयद्ध्वजम् । विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥ 54॥ तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः । उक्षाणमिव सिंहेन पात्यमानमचेतनम् ॥ 55॥ तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् । पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ॥ 56॥ स बर्हिणमहावाजं किङ्किणीशतजालवत् । चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ॥ 57॥ ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् । उत्पपात रथात्तूर्णं श्येनवन्निपपात च ॥ 58॥ प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः सम्प्रवेरितान् । चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च ॥ 59॥ स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः । तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ॥ 60॥ वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् । ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥ 61॥ तौ परस्परमासाद्य खड्गदन्तनखायुधौ । हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव ॥ 62॥ सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः । न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ 63॥ अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् । बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत ॥ 64॥ बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् । ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥ 65॥ ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः । शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ 66॥ रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे । सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ 67॥ भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् । सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥ 68॥ तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् । सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ 69॥ ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः । ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥ 70॥ सिन्धुराजं परित्यज्य सौभद्रः परवीरहा । तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ 71॥ तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् । चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ 72॥ तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् । वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ 73॥ तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः । सहिताः सर्वराजानः सिंहनादमथानदन् ॥ 74॥ ततस्तामेव शल्यस्य सौभद्रः परवीरहा । मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ॥ 75॥ सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा । जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ 76॥ ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः । सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ॥ 77॥ यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ॥ 77॥ बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः । प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ॥ 78॥ तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥ 78॥ अथैनं सहसा सर्वे समन्तान्निशितैः शरैः । अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥ 79॥ तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् । आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ 80॥ \hrule \medskip 14 \medskip धृतराष्ट्र उवाच॥ बहूनि सुविचित्राणि द्वंद्वयुद्धानि सञ्जय । त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् ॥ 1॥ आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः । कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् ॥ 2॥ न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् । तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे ॥ 3॥ सञ्जय उवाच॥ सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् । समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ॥ 4॥ तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् । जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ 5॥ सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् । एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ॥ 6॥ वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् । शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ॥ 7॥ तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् । ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ॥ 8॥ ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः । सिंहनादाश्च सञ्जज्ञुर्भेरीणां च महास्वनाः ॥ 9॥ पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् । पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ॥ 10॥ न हि मद्राधिपादन्यः सर्वराजसु भारत । सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ 11॥ तथा मद्राधिपस्यापि गदावेगं महात्मनः । सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् ॥ 12॥ पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी । प्रजज्वाल तथाविद्धा भीमेन महती गदा ॥ 13॥ तथैव चरतो मार्गान्मण्डलानि च भागशः । महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ॥ 14॥ तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः । आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ॥ 15॥ मण्डलावर्तमार्गेषु गदाविहरणेषु च । निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥ 16॥ ताडिता भीमसेनेन शल्यस्य महती गदा । साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ॥ 17॥ तथैव भीमसेनस्य द्विषताभिहता गदा । वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ ॥ 18॥ गदा क्षिप्ता तु समरे मद्रराजेन भारत । व्योम संदीपयाना सा ससृजे पावकं बहु ॥ 19॥ तथैव भीमसेनेन द्विषते प्रेषिता गदा । तापयामास तत्सैन्यं महोल्का पतती यथा ॥ 20॥ ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् । श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ॥ 21॥ नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ । तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ॥ 22॥ ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ । ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ 23॥ शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः । गदाभिघातसंह्रादः शक्राशनिरिवोपमः ॥ 24॥ गदया मद्रराजेन सव्यदक्षिणमाहतः । नाकम्पत तदा भीमो भिद्यमान इवाचलः ॥ 25॥ तथा भीमगदावेगैस्ताड्यमानो महाबलः । धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ॥ 26॥ आपेततुर्महावेगौ समुच्छ्रितमहागदौ । पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ 27॥ अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव । सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ॥ 28॥ तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ । युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ॥ 29॥ ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः । शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ॥ 30॥ दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् । विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ॥ 31॥ ततः सगदमारोप्य मद्राणामधिपं रथम् । अपोवाह रणात्तूर्णं कृतवर्मा महारथः ॥ 32॥ क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः । भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ॥ 33॥ ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् । सनागरथपत्त्यश्वाः समकम्पन्त मारिष ॥ 34॥ ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः । भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ॥ 35॥ निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः । व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ॥ 36॥ सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः । भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह ॥ 37॥ \hrule \medskip 15 \medskip सञ्जय उवाच॥ तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् । दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ॥ 1॥ शरा दश दिशो मुक्ता वृषसेनेन मारिष । विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ॥ 2॥ तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः । भानोरिव महाबाहो ग्रीष्मकाले मरीचयः ॥ 3॥ तेनार्दिता महाराज रथिनः सादिनस्तथा । निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः ॥ 4॥ हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः । अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ॥ 5॥ दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् । सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ 6॥ नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् । विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ॥ 7॥ तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् । तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ॥ 8॥ कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा । तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ॥ 9॥ छादयन्तो महाराज द्रौपदेयान्महारथान् । शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ॥ 10॥ तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः । पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ॥ 11॥ तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् । त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ॥ 12॥ एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः । परस्परमुदीक्षन्तः परस्परकृतागसः ॥ 13॥ तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् । युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् ॥ 14॥ भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः । बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ॥ 15॥ तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् । महाबलानां बलिभिर्दानवानां यथा सुरैः ॥ 16॥ ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् । त्वदीयमवधीत्सैन्यं सम्प्रद्रुतमहारथम् ॥ 17॥ तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् । अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥ 18॥ ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः । प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥ 19॥ तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः । तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ॥ 20॥ चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः । दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥ 21॥ द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् । सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ॥ 22॥ कुमारस्तु ततो द्रोणं सायकेन महाहवे । विव्याधोरसि सङ्क्रुद्धः सिंहवच्चानदन्मुहुः ॥ 23॥ संवार्य तु रणे द्रोणः कुमारं वै महाबलः । शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ॥ 24॥ तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् । चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ॥ 25॥ स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः । तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ॥ 26॥ शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् । नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ 27॥ युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः । सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ॥ 28॥ व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् । अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥ 29॥ युगन्धरस्ततो राजन्भारद्वाजं महारथम् । वारयामास सङ्क्रुद्धं वातोद्धूतमिवार्णवम् ॥ 30॥ युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः । युगन्धरं च भल्लेन रथनीडादपाहरत् ॥ 31॥ ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः । व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ॥ 32॥ एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् । आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥ 33॥ व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः । पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥ 34॥ त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् । प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् ॥ 35॥ ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च । तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥ 36॥ ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् । व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली ॥ 37॥ तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् । युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ॥ 38॥ ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले । हृतो राजेति योधानां समीपस्थे यतव्रते ॥ 39॥ अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् । अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ॥ 40॥ आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥ 40॥ एवं सञ्जल्पतां तेषां तावकानां महारथः । आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥ 41॥ शोणितोदां रथावर्तां कृत्वा विशसने नदीम् । शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ॥ 42॥ तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् । नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥ 43॥ ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् । छादयन्निषुजालेन महता मोहयन्निव ॥ 44॥ शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् । नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥ 45॥ न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी । अदृश्यत महाराज बाणभूतमिवाभवत् ॥ 46॥ नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे । बाणान्धकारे महति कृते गाण्डीवधन्वना ॥ 47॥ सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते । नाज्ञायत तदा शत्रुर्न सुहृन्न च किञ्चन ॥ 48॥ ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः । तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् ॥ 49॥ स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् । ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ॥ 50॥ पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ॥ 50॥ एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः । पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ॥ 51॥ masAragalvarkasuvarNarUpyai;rvajrapravAlasphaTikaishcha मुख्यैः । चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः ॥ 52॥ \hrule \medskip संशप्तकवधपर्व 16 \medskip सञ्जय उवाच॥ ते सेने शिबिरं गत्वा न्यविशेतां विशां पते । यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥ 1॥ कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः । दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥ 2॥ उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये । शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ॥ 3॥ इति तद्वः प्रयततां कृतं पार्थेन संयुगे । मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥ 4॥ अपनीते तु योगेन केनचिच्छ्वेतवाहने । तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ॥ 5॥ कश्चिदाह्वयतां सङ्ख्ये देशमन्यं प्रकर्षतु । तमजित्वा तु कौन्तेयो न निवर्तेत्कथञ्चन ॥ 6॥ एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप । ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥ 7॥ अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् । मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् ॥ 8॥ एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् । समानेष्यामि सगणं वशमद्य न संशयः ॥ 9॥ यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः । अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ॥ 10॥ द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः । भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥ 11॥ वयं विनिकृता राजन्सदा गाण्डीवधन्वना । अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ॥ 12॥ ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् । क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ॥ 13॥ स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः । कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् ॥ 14॥ भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् । वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥ 15॥ अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः । सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ॥ 16॥ एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत । सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ॥ 17॥ सहिता भ्रातरः पञ्च रथानामयुतेन च । न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥ 18॥ मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः । सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ॥ 19॥ माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि । रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह ॥ 20॥ नानाजनपदेभ्यश्च रथानामयुतं पुनः । समुत्थितं विशिष्टानां संशपार्थमुपागतम् ॥ 21॥ ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् । जगृहुः कुशचीराणि चित्राणि कवचानि च ॥ 22॥ ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः । मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥ 23॥ यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः । योक्ष्यमाणास्तदात्मानं यशसा विजयेन च ॥ 24॥ ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः । प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥ 25॥ ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् । गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥ 26॥ प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् । तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥ 27॥ शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे । धृत्वा धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे ॥ 28॥ ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् । पानपस्य च ये लोका गुरुदाररतस्य च ॥ 29॥ ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः । शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥ 30॥ अगारदाहिनां ये च ये च गां निघ्नतामपि । अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि ॥ 31॥ जायां च ऋतुकाले वै ये मोहादभिगच्छताम् । श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम् ॥ 32॥ न्यासापहारिणां ये च श्रुतं नाशयतां च ये । कोपेन युध्यमानानां ये च नीचानुसारिणाम् ॥ 33॥ नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् । तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥ 34॥ यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् । तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ॥ 35॥ यदि त्वसुकरं लोके कर्म कुर्याम संयुगे । इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः ॥ 36॥ एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे । आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥ 37॥ आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः । धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥ 38॥ आहूतो न निवर्तेयमिति मे व्रतमाहितम् । संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः ॥ 39॥ एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे । वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ॥ 40॥ नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ । सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥ 41॥ युधिष्ठिर उवाच॥ श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् । यथा तदनृतं तस्य भवेत्तद्वत्समाचर ॥ 42॥ द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः । प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥ 43॥ अर्जुन उवाच॥ अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि । ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥ 44॥ हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो । सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन ॥ 45॥ सञ्जय उवाच॥ अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः । प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः ॥ 46॥ विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली । क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥ 47॥ ततो दौर्योधनं सैन्यं मुदा परमया युतम् । गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥ 48॥ ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा । गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके ॥ 49॥ \hrule \medskip 17 \medskip सञ्जय उवाच॥ ततः संशप्तका राजन्समे देशे व्यवस्थिताः । व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ॥ 1॥ ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष । उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥ 2॥ स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् । आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥ 3॥ अतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जयः । किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥ 4॥ पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे । भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ॥ 5॥ अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् । कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ॥ 6॥ एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः । आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ॥ 7॥ स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् । दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ॥ 8॥ तेन शब्देन वित्रस्ता संशप्तकवरूथिनी । निश्चेष्टावस्थिता सङ्क्ये अश्मसारमयी यथा ॥ 9॥ वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः । विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ॥ 10॥ उपलभ्य च ते सञ्ज्ञामवस्थाप्य च वाहिनीम् । युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥ 11॥ तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः । अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ॥ 12॥ ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः । प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥ 13॥ एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः । स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥ 14॥ भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् । आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥ 15॥ ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति । भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ॥ 16॥ ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः । अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥ 17॥ तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः । शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ 18॥ हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः । चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥ 19॥ ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् । सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ॥ 20॥ तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः । प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ॥ 21॥ सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः । अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ 22॥ तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः । व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ॥ 23॥ ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम् । शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥ 24॥ ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः । सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत् ॥ 25॥ ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः । अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ॥ 26॥ ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् । अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥ 27॥ शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः । गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ॥ 28॥ नावहास्याः कथं लोके कर्मणानेन संयुगे । भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥ 29॥ एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः । शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥ 30॥ ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः । नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ॥ 31॥ \hrule \medskip 18 \medskip सञ्जय उवाच॥ दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः । वासुदेवं महात्मानमर्जुनः समभाषत ॥ 1॥ चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति । नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ॥ 2॥ पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च । अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ 3॥ ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् । प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥ 4॥ बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा । उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ 5॥ मण्डलानि ततश्चक्रे गतप्रत्यागतानि च । यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥ 6॥ अथ नारायणाः क्रुद्धा विविधायुधपाणयः । छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ॥ 7॥ अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ । कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ॥ 8॥ क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः । गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥ 9॥ बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् । देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ 10॥ अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः । ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥ 11॥ आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः । अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ 12॥ अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ । इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥ 13॥ मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् । अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ 14॥ ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् । कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥ 15॥ अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि । माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ 16॥ ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः । व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥ 17॥ ततो नैवार्जुनस्तत्र न रथो न च केशवः । प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ 18॥ ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः । हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥ 19॥ भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः । सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ 20॥ ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् । क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥ 21॥ तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः । वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ 22॥ ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् । उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥ 23॥ उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना । प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ 24॥ तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः । जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ 25॥ शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् । हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥ 26॥ पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् । नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ॥ 27॥ गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् । शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ 28॥ मुण्डतालवनानीव तत्र तत्र चकाशिरे । छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥ 29॥ सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः । पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ 30॥ चामरापीडकवचाः स्रस्तान्त्रनयनासवः । सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥ 31॥ विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः । पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ॥ 32॥ तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि । भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ॥ 33॥ रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः । मही चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ॥ 34॥ तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे । आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥ 35॥ ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः । तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥ 36॥ सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः । आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ॥ 37॥ एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि । व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥ 38॥ तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः । युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥ 39॥ \hrule \medskip 19 \medskip सञ्जय उवाच॥ परिणाम्य निशां तां तु भारद्वाजो महारथः । बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् ॥ 1॥ विधाय योगं पार्थेन संशप्तकगणैः सह । निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ॥ 2॥ व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् । अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥ 3॥ व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा । व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥ 4॥ मुखमासीत्सुपर्णस्य भारद्वाजो महारथः । शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ॥ 5॥ चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः । भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ॥ 6॥ कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः । शका यवनकाम्बोजास्तथा हंसपदाश्च ये ॥ 7॥ ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः । गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ॥ 8॥ भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः । अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ॥ 9॥ विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः । वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ॥ 10॥ पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौन्द्रमद्रकाः । गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः ॥ 11॥ पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः । महत्या सेनया तस्थौ नानाध्वजसमुत्थया ॥ 12॥ जयद्रथो भीमरथः सांयात्रिकसभो जयः । भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ॥ 13॥ वृता बलेन महता ब्रह्मलोकपुरस्कृताः । व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ॥ 14॥ द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः । वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ॥ 15॥ तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः । सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ॥ 16॥ तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् । आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥ 17॥ माल्यदामवता राजा श्वेतच्छत्रेण धार्यता । कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥ 18॥ नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ । अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥ 19॥ नानानृपतिभिर्वीरैर्विविधायुधभूषणैः । समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥ 20॥ ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् । अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ॥ 21॥ ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो । पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥ 22॥ धृष्टद्युम्न उवाच॥ द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत । अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥ 23॥ मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि । न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ॥ 24॥ सञ्जय उवाच॥ एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली । पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥ 25॥ अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् । क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥ 26॥ तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः । प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् ॥ 27॥ स सम्प्रहारस्तुमुलः समरूप इवाभवत् । पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥ 28॥ पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् । भारद्वाजं शरौघेण महता समवारयत् ॥ 29॥ द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः । नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥ 30॥ तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः । द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥ 31॥ अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः । तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥ 32॥ मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ 33॥ नैव स्वे न परे राजन्नज्ञायन्त परस्परम् । अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ॥ 34॥ चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु । तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ॥ 35॥ तत्प्रकीर्णपताकानां रथवारणवाजिनाम् । बलाकाशबलाभ्राभं ददृशे रूपमाहवे ॥ 36॥ नरानेव नरा जघ्नुरुदग्राश्च हया हयान् । रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ॥ 37॥ समुच्छ्रितपताकानां गजानां परमद्विपैः । क्षणेन तुमुलो घोरः सङ्ग्रामः समवर्तत ॥ 38॥ तेषां संसक्तगात्राणां कर्षतामितरेतरम् । दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ॥ 39॥ विप्रकीर्णपताकास्ते विषाणजनिताग्नयः । बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥ 40॥ विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः । सम्बभूव मही कीर्णा मेघैर्द्यौरिव शारदी ॥ 41॥ तेषामाहन्यमानानां बाणतोमरवृष्टिभिः । वारणानां रवो जज्ञे मेघानामिव सम्प्लवे ॥ 42॥ तोमराभिहताः केचिद्बाणैश्च परमद्विपाः । वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् ॥ 43॥ विषाणाभिहताश्चापि केचित्तत्र गजा गजैः । चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ॥ 44॥ प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः । उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः ॥ 45॥ महामात्रा महामात्रैस्ताडिताः शरतोमरैः । गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ॥ 46॥ निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः । छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ॥ 47॥ हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः । दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥ 48॥ ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः । पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ॥ 49॥ तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः । आहता सहसा भूमिश्चकम्पे च ननाद च ॥ 50॥ सादितैः सगजारोहैः सपताकैः समन्ततः । मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥ 51॥ गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे । रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥ 52॥ क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः । परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ॥ 53॥ गजाश्वरथसङ्घानां शरीरौघसमावृता । बभूव पृथिवी राजन्मांसशोणितकर्दमा ॥ 54॥ प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः । सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥ 55॥ रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः । हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥ 56॥ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा । इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किञ्चन ॥ 57॥ आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे । दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥ 58॥ शोणितैः सिच्यमानानि वस्त्राणि कवचानि च । छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥ 59॥ हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः । संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः ॥ 60॥ स गजौघमहावेगः परासुनरशैवलः । रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥ 61॥ तं वाहनमहानौभिर्योधा जयधनैषिणः । अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ॥ 62॥ शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु । न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥ 63॥ वर्तमाने तथा युद्धे घोररूपे भयङ्करे । मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥ 64॥ \hrule \medskip 20 \medskip सञ्जय उवाच॥ ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् । महता शरवर्षेण प्रत्यगृह्णादभीतवत् ॥ 1॥ ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले । जिघृक्षति महासिंहे गजानामिव यूथपम् ॥ 2॥ दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः । युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ॥ 3॥ तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् । विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥ 4॥ ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः । अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ॥ 5॥ स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् । द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ॥ 6॥ ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे । वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् ॥ 7॥ सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् । चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥ 8॥ वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे । विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥ 9॥ द्रोणस्तु शरवर्षेण छाद्यमानो महारथः । वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ॥ 10॥ ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च । षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥ 11॥ अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् । साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ॥ 12॥ स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे । ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥ 13॥ हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी । अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥ 14॥ तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः । पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ॥ 15॥ स सत्यजितमालक्ष्य तथोदीर्णं महाहवे । अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ॥ 16॥ तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे । अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ॥ 17॥ पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः । युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ॥ 18॥ ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा । व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ॥ 19॥ निर्दहन्तमनीकानि तानि तानि पुनः पुनः । द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥ 20॥ सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः । षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ॥ 21॥ तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् । क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ॥ 22॥ मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि । पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ॥ 23॥ तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् । दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥ 24॥ उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः । ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ॥ 25॥ नागानश्वान्पदातींश्च रथिनो गजसादिनः । रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥ 26॥ नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये । अश्मवर्षमिवावर्षत्परेषां भयमादधत् ॥ 27॥ सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव । बली शूरो महेष्वासो मित्राणामभयङ्करः ॥ 28॥ तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् । दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ॥ 29॥ द्रोणस्तु पाण्डवानीके चकार कदनं महत् । यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ॥ 30॥ स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः । महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ॥ 31॥ कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् । गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥ 32॥ वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् । चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ॥ 33॥ शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम् । रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ॥ 34॥ मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ॥ 34॥ उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् । वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ॥ 35॥ हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् । क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् ॥ 36॥ द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥ 36॥ क्रव्यादगणसङ्घुष्टां श्वशृगालगणायुताम् । निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥ 37॥ तं दहन्तमनीकानि रथोदारं कृतान्तवत् । सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ॥ 38॥ तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः । राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥ 39॥ ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः । अभ्यतीत्य रथानीकं दृढसेनमपातयत् ॥ 40॥ ततो राजानमासाद्य प्रहरन्तमभीतवत् । अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ॥ 41॥ स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः । त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन ॥ 42॥ शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् । वसुदानं च भल्लेन प्रेषयद्यमसादनम् ॥ 43॥ अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् । क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ॥ 44॥ युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् । विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ 45॥ ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः । अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥ 46॥ तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् । स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ॥ 47॥ तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे । हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ॥ 48॥ तांस्तथा भृशसङ्क्रुद्धान्पाञ्चालान्मत्स्यकेकयान् । सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥ 49॥ सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ । वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् ॥ 50॥ एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् । सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ॥ 51॥ तावकास्तु महाराज जयं लब्ध्वा महाहवे । पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥ 52॥ ते दानवा इवेन्द्रेण वध्यमाना महात्मना । पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ॥ 53॥ \hrule \medskip 21 \medskip धृतराष्ट्र उवाच॥ भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे । पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥ 1॥ आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् । असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥ 2॥ स हि वीरो नरः सूत यो भग्नेषु निवर्तते । अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥ 3॥ जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् । त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ॥ 4॥ महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् । कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥ 5॥ भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् । के वीराः संन्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ 6॥ सञ्जय उवाच॥ तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः । पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ॥ 7॥ द्रोणचापविमुक्तेन शरौघेणासुहारिणा । सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ॥ 8॥ कौरवाः सिंहनादेन नानावाद्यस्वनेन च । रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ॥ 9॥ तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः । दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥ 10॥ पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः । सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥ 11॥ नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः । यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥ 12॥ अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना । पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥ 13॥ संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना । एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥ 14॥ भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः । अन्योन्यं समलीयन्त पलायनपरायणाः ॥ 15॥ एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः । मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ॥ 16॥ व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः । निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥ 17॥ कर्ण उवाच॥ नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् । न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ॥ 18॥ न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः । शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥ 19॥ विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः । स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ॥ 20॥ निकृतो हि महाबाहुरमितौजा वृकोदरः । वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥ 21॥ असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः । आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥ 22॥ तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः । पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ॥ 23॥ शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः । विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ॥ 24॥ ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः । वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥ 25॥ एकायनगता ह्येते पीडयेयुर्यतव्रतम् । अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः ॥ 26॥ असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ॥ 26॥ अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् । ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ॥ 27॥ काका इव महानागं मा वै हन्युर्यतव्रतम् ॥ 27॥ सञ्जय उवाच॥ राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा । भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥ 28॥ तत्रारावो महानासीदेकं द्रोणं जिघांसताम् । पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥ 29॥ \hrule \medskip 22 \medskip धृतराष्ट्र उवाच॥ सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय । ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ॥ 1॥ सञ्जय उवाच॥ ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् । रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत ॥ 2॥ दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः । वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ॥ 3॥ कृष्णास्तु मेघसङ्काशाः सहदेवमुदायुधम् । भीमवेगा नरव्याघ्रमवहन्वातरंहसः ॥ 4॥ हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे । अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ॥ 5॥ राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् । जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः ॥ 6॥ ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि । राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत ॥ 7॥ तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः । केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च ॥ 8॥ स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ॥ 8॥ ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः । वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ॥ 9॥ हारिद्रसमवर्णास्तु जवना हेममालिनः । पुत्रं विराटराजस्य सत्वराः समुदावहन् ॥ 10॥ इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः । जातरूपसमाभासः सर्वे लोहितकध्वजाः ॥ 11॥ ते हेममालिनः शूराः सर्वे युद्धविशारदाः । वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ॥ 12॥ आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् । दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ॥ 13॥ तथा द्वादशसाहस्राः पाञ्चालानां महारथाः । तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ॥ 14॥ पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष । आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ॥ 15॥ धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः । काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ॥ 16॥ बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः । पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ॥ 17॥ मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः । शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ॥ 18॥ युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः । काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ॥ 19॥ श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः । यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ॥ 20॥ सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत । माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ॥ 21॥ सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि । तस्मिञ्जातः सोमसङ्क्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः ॥ 22॥ नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः । आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ॥ 23॥ काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः । द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् ॥ 24॥ श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः । ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ॥ 25॥ यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे । अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ॥ 26॥ एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः । तं बृहन्तो महाकाया युयुत्सुमवहन्रणे ॥ 27॥ पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् । ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः ॥ 28॥ कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः । सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः ॥ 29॥ रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः । सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ॥ 30॥ रुक्ममालाधराः शूरा हेमवर्णाः स्वलङ्कृताः । काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् ॥ 31॥ अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् । तं सत्यधृतिमायान्तमरुणाः समुदावहन् ॥ 32॥ यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् । पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ॥ 33॥ तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो ॥ 34॥ युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः । भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ॥ 35॥ प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः । नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः ॥ 36॥ शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः । समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ॥ 37॥ बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः । ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः ॥ 38॥ इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः । आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ॥ 39॥ अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव । राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् ॥ 40॥ कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः । जारासन्धिं हयश्रेष्ठाः सहदेवमुदावहन् ॥ 41॥ ये तु पुष्करनालस्य समवर्णा हयोत्तमाः । जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ॥ 42॥ शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः । पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ॥ 43॥ पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः । तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ 44॥ माषवर्णास्तु जवना बृहन्तो हेममालिनः । दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ॥ 45॥ शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः । पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ॥ 46॥ बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः । कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ॥ 47॥ शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः । युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ॥ 48॥ एकवर्णेन सर्वेण ध्वजेन कवचेन च । अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ॥ 49॥ समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् । अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ॥ 50॥ नीलोत्पलसवर्णास्तु तपनीयविभूषिताः । शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः ॥ 51॥ कलायपुष्पवर्णास्तु श्वेतलोहितराजयः । रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ॥ 52॥ यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् । तं पटच्चरहन्तारं शुकवर्णावहन्हयाः ॥ 53॥ चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् । ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ 54॥ एकवर्णेन सर्वेण ध्वजेन कवचेन च । धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ॥ 55॥ नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः । वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ॥ 56॥ ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः । ते रोचमानस्य सुतं हेमवर्णमुदावहन् ॥ 57॥ योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः । श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ॥ 58॥ आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् । अवहन्रथमुख्यानामयुतानि चतुर्दश ॥ 59॥ नानारूपेण वर्णेन नानाकृतिमुखा हयाः । रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ॥ 60॥ सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् । राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ॥ 61॥ वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ॥ 61॥ ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः । प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥ 62॥ अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् । सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ॥ 63॥ \hrule \medskip 23 \medskip धृतराष्ट्र उवाच॥ व्यथयेयुरिमे सेनां देवानामपि संयुगे । आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ॥ 1॥ सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः । तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ॥ 2॥ दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी । अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ॥ 3॥ स एव महतीं सेनां समावर्तयदाहवे । किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ॥ 4॥ युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः । स तथाकृष्यते तेन न यथा स्वयमिच्छति ॥ 5॥ द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः । स पुनर्भागधेयेन सहायानुपलब्धवान् ॥ 6॥ अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये । चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः ॥ 7॥ पृथिवी भूयसी तात मम पार्थस्य नो तथा । इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा ॥ 8॥ तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः । निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ॥ 9॥ मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् । सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥ 10॥ समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः । भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ॥ 11॥ यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् । दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ॥ 12॥ नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि । पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् ॥ 13॥ यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः । सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ॥ 14॥ अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय । अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 15॥ कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः । यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ ॥ 16॥ व्यक्तमेव च मे शंस यथा युद्धमवर्तत । केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् ॥ 17॥ धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः । तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः ॥ 18॥ यथासीच्च निवृत्तेषु पाण्डवेषु च सञ्जय । मम सैन्यावशेषस्य संनिपातः सुदारुणः ॥ 19॥ मामकानां च ये शूराः कांस्तत्र समवारयन् ॥ 19॥ \hrule \medskip 24 \medskip सञ्जय उवाच॥ महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु । दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥ 1॥ तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव । ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥ 2॥ तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः । दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥ 3॥ यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः । वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥ 4॥ ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव । आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥ 5॥ तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे । तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥ 6॥ त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः । बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥ 7॥ कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते । पर्यवारयदायान्तं शूरं समितिशोभनम् ॥ 8॥ तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् । कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥ 9॥ सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् । उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥ 10॥ क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके । नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥ 11॥ अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् । विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥ 12॥ युयुत्सुं पाण्डवार्थाय यतमानं महारथम् । सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥ 13॥ सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ । युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥ 14॥ राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् । वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ॥ 15॥ तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् । मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥ 16॥ तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् । क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥ 17॥ तथैव राजा बाह्लीको राजानं द्रुपदं शरैः । आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥ 18॥ तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः । यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ॥ 19॥ विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् । सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥ 20॥ तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् । मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥ 21॥ नाकुलिं तु शतानीकं भूतकर्मा सभापतिः । अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥ 22॥ ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः । चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥ 23॥ सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् । द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥ 24॥ सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः । विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥ 25॥ अथ भीमरथः शाल्वमाशुगैरायसैः शितैः । षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥ 26॥ श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः । चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥ 27॥ तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ । पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥ 28॥ तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे । द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥ 29॥ तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः । सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥ 30॥ प्रवपन्निव बीजानि बीजकाले नरर्षभ । द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥ 31॥ यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः । तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥ 32॥ स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत । लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥ 33॥ विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् । पर्यवारयदायान्तं युवानं समरे युवा ॥ 34॥ ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् । विधूय तद्बाणजालं बभौ तव सुतो बली ॥ 35॥ अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे । द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥ 36॥ स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः । सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥ 37॥ दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली । द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥ 38॥ स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् । तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥ 39॥ कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् । द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥ 40॥ ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन् । स च तांश्छादयामास शरजालैः पुनः पुनः ॥ 41॥ नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः । साश्वसूतध्वजरथाः परस्परशराचिताः ॥ 42॥ पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह । नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥ 43॥ तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् । सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥ 44॥ क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि । द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥ 45॥ तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् । सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ 46॥ राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् । चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥ 47॥ तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया । स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥ 48॥ वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः । अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥ 49॥ युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ । ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥ 50॥ सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् । पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥ 51॥ स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने । पुनः पताकां सूतं च छत्रं चापातयद्रथात् ॥ 52॥ अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा । साश्वसूतध्वजरथं तं चकर्त वरासिना ॥ 53॥ रथं च स्वं समास्थाय धनुरादाय चापरम् । स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥ 54॥ मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः । पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥ 55॥ आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् । सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥ 56॥ तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः । राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥ 57॥ तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः । तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ॥ 58॥ एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् । पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् ॥ 59॥ नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः । द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥ 60॥ इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो । तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥ 61॥ \hrule \medskip 25 \medskip धृतराष्ट्र उवाच॥ तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः । कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥ 1॥ किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति । संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ॥ 2॥ सञ्जय उवाच॥ तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः । स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥ 3॥ स नाग इव नागेन गोवृषेणेव गोवृषः । समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥ 4॥ स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः । अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥ 5॥ ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् । भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥ 6॥ विधमेदभ्रजालानि यथा वायुः समन्ततः । व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥ 7॥ स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत । भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥ 8॥ ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः । गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥ 9॥ तथा गजानां कदनं कुर्वाणमनिलात्मजम् । क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥ 10॥ ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः । क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥ 11॥ स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् । नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥ 12॥ तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् । भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥ 13॥ दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष । चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥ 14॥ तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् । कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥ 15॥ तस्य कायं विनिर्भिद्य ममज्ज धरणीतले । ततः पपात द्विरदो वज्राहत इवाचलः ॥ 16॥ तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः । शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥ 17॥ तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः । सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥ 18॥ तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः । प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥ 19॥ येन नागेन मघवानजयद्दैत्यदानवान् । स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥ 20॥ श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च । व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥ 21॥ ततः सर्वस्य सैन्यस्य नादः समभवन्महान् । हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥ 22॥ तेन नादेन वित्रस्ता पाण्डवानामनीकिनी । सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥ 23॥ ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् । भगदत्तं सपाञ्चालः सर्वतः समवारयत् ॥ 24॥ तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः । अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥ 25॥ स विघातं पृषत्कानामङ्कुशेन समाचरन् । गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥ 26॥ तदद्भुतमपश्याम भगदत्तस्य संयुगे । तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥ 27॥ ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् । तिर्यग्यातेन नागेन समदेनाशुगामिना ॥ 28॥ तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः । सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥ 29॥ प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च । पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥ 30॥ तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः । जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥ 31॥ उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः । रथानीकेन महता सर्वतः पर्यवारयत् ॥ 32॥ स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः । पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥ 33॥ मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् । किरतां शरवर्षाणि स नागः पर्यवर्तत ॥ 34॥ ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् । प्रेषयामास सहसा युयुधानरथं प्रति ॥ 35॥ शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः । अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥ 36॥ बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः । तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः ॥ 37॥ स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् । निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ॥ 38॥ ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः । तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः ॥ 39॥ ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः । ऐरावतस्थेन यथा देवराजेन दानवाः ॥ 40॥ तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः । गजवाजिकृतः शब्दः सुमहान्समजायत ॥ 41॥ भगदत्तेन समरे काल्यमानेषु पाण्डुषु । प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥ 42॥ तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा । सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥ 43॥ ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः । समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥ 44॥ ततो रुचिरपर्वाणं शरेण नतपर्वणा । सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥ 45॥ तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः । चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥ 46॥ त एनं शरधाराभिर्धाराभिरिव तोयदाः । सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ 47॥ ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः । प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥ 48॥ सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् । पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ॥ 49॥ स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः । बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥ 50॥ तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः । त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥ 51॥ सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ । संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥ 52॥ नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः । परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥ 53॥ गोपाल इव दण्डेन यथा पशुगणान्वने । आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥ 54॥ क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः । बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥ 55॥ स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप । भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः ॥ 56॥ ततो dhvanirdviradarathAshvapArthivai;rbhayAddravadbhirjanito.atibhairavaH | क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा ॥ 57॥ स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् । पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव ॥ 58॥ भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् । तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः ॥ 59॥ \hrule \medskip 26 \medskip सञ्जय उवाच॥ यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि । तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ॥ 1॥ रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् । भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ॥ 2॥ यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन । त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ॥ 3॥ इन्द्रादनवरः सङ्ख्ये गजयानविशारदः । प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ॥ 4॥ स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि । सर्वशब्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः ॥ 5॥ सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ । स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ॥ 6॥ न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् । त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ 7॥ शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् । अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ 8॥ वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः । दार्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ 9॥ तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः । संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥ 10॥ दशैव तु सहस्राणि त्रिगर्तानां नराधिप । चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ॥ 11॥ दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष । आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ 12॥ किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् । इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ 13॥ तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह । अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ 14॥ स संनिवृत्तः सहसा कपिप्रवरकेतनः । एको रथसहस्राणि निहन्तुं वासवी रणे ॥ 15॥ सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः । अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥ 16॥ स तु संवर्तयामास द्वैधीभावेन पाण्डवः । रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ॥ 17॥ ततः शतसहस्राणि शराणां नतपर्वणाम् । व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ॥ 18॥ नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः । न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥ 19॥ यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः । ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ॥ 20॥ शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः । केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥ 21॥ द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः । हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ 22॥ विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः । सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥ 23॥ सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः । सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ 24॥ बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष । सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ॥ 25॥ जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः । नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ॥ 26॥ क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव । धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ॥ 27॥ दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः । विस्मयं परमं गत्वा तलमाहत्य पूजयत् ॥ 28॥ ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः । भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ॥ 29॥ \hrule \medskip 27 \medskip सञ्जय उवाच॥ यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् । अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डुरान् ॥ 1॥ तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् । सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥ 2॥ ततः श्वेतहयः कृष्णमब्रवीदजितं जयः । एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥ 3॥ दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन । द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥ 4॥ किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् । इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥ 5॥ एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् । येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥ 6॥ ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥ 7॥ त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः । साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥ 8॥ ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् । चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥ 9॥ शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः । सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥ 10॥ तं वासवमिवायान्तं भूरिवर्षशरौघिणम् । राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥ 11॥ ततो धनञ्जयो बाणैस्तत एव महारथान् । आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥ 12॥ तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः । नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥ 13॥ संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः । सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥ 14॥ यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् । धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ॥ 15॥ तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः । कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥ 16॥ तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी । व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥ 17॥ ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् । मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥ 18॥ व्यपेतहृदयत्रास आपद्धर्मातिगो रथः । आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥ 19॥ यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः । मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥ 20॥ तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः । तेन नागेन सहसा धनञ्जयमुपाद्रवत् ॥ 21॥ तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् । स संनिपातस्तुमुलो बभूव रथनागयोः ॥ 22॥ कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च । सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ॥ 23॥ ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः । अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ॥ 24॥ स चापि शरवर्षं तच्छरवर्षेण वासविः । अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥ 25॥ ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् । शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥ 26॥ ततः स शरजालेन महताभ्यवकीर्य तौ । चोदयामास तं नागं वधायाच्युतपार्थयोः ॥ 27॥ तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् । चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥ 28॥ सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् । सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ॥ 29॥ स तु नागो द्विपरथान्हयांश्चारुज्य मारिष । प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनञ्जयः ॥ 30॥ \hrule \medskip 28 \medskip धृतराष्ट्र उवाच॥ तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः । प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ॥ 1॥ सञ्जय उवाच॥ प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ । मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ॥ 2॥ तथा हि शरवर्षाणि पातयत्यनिशं प्रभो । भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ॥ 3॥ अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः । अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥ 4॥ अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः । निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ॥ 5॥ तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च । लाडयन्निव राजानं भगदत्तमयोधयत् ॥ 6॥ सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश । प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ॥ 7॥ ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः । शरजालेन स बभौ व्यभ्रः पर्वतराडिव ॥ 8॥ ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् । व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ॥ 9॥ ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः । विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ॥ 10॥ सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः । भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ॥ 11॥ व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च । तैरर्जुनस्य समरे किरीटं परिवर्तितम् ॥ 12॥ परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः । सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ॥ 13॥ एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् । अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ॥ 14॥ तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च । त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ॥ 15॥ विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् । अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ॥ 16॥ विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् । उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ॥ 17॥ वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि । ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ॥ 18॥ अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन । इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ॥ 19॥ यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे । ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ॥ 20॥ सबाणः सधनुश्चाहं ससुरासुरमानवान् । शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ॥ 21॥ ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः । शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ॥ 22॥ चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः । आत्मानं प्रविभज्येह लोकानां हितमादधे ॥ 23॥ एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता । अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ॥ 24॥ अपरा कुरुते कर्म मानुषं लोकमाश्रिता । शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ॥ 25॥ यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम । वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ॥ 26॥ तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा । प्रायाचत वरं यं मां नरकार्थाय तं शृणु ॥ 27॥ देवानामसुराणां च अवध्यस्तनयोऽस्तु मे । उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ॥ 28॥ एवं वरमहं श्रुत्वा जगत्यास्तनये तदा । अमोघमस्त्रमददं वैष्णवं तदहं पुरा ॥ 29॥ अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे । नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ॥ 30॥ अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः । भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ॥ 31॥ तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी । स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ॥ 32॥ तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् । नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ॥ 33॥ तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् । वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ॥ 34॥ वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् । यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ॥ 35॥ एवमुक्तस्ततः पार्थः केशवेन महात्मना । भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ॥ 36॥ ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः । कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ॥ 37॥ समासाद्य तु तं नागं बाणो वज्र इवाचलम् । अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ॥ 38॥ स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ । नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ॥ 39॥ ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा । बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ॥ 40॥ स भिन्नहृदयो राजा भगदत्तः किरीटिना । शरासनं शरांश्चैव गतासुः प्रमुमोच ह ॥ 41॥ शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः । नालताडनविभ्रष्टं पलाशं नलिनादिव ॥ 42॥ स हेममाली tapanIyabhANDA;tpapAta नागाद्गिरिसंनिकाशात् । सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः ॥ 43॥ निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे । ततोऽपरांस्तव जयकाङ्क्षिणो narA;nbabha~nja वायुर्बलवान्द्रुमानिव ॥ 44॥ \hrule \medskip 29 \medskip सञ्जय उवाच॥ प्रियमिन्द्रस्य सततं सखायममितौजसम् । हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥ 1॥ ततो गान्धारराजस्य सुतौ परपुरञ्जयौ । आर्छेतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ॥ 2॥ तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ । अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥ 3॥ वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् । तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥ 4॥ ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि । गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥ 5॥ ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् । प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ॥ 6॥ हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः । आरुरोह रथं भ्रातुरन्यच्च धनुराददे ॥ 7॥ तावेकरथमारूढौ भ्रातरौ वृषकाचलौ । शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ॥ 8॥ स्यालौ तव महात्मानौ राजानौ वृषकाचलौ । भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥ 9॥ लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः । निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ॥ 10॥ तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ । संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ॥ 11॥ तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ । गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ ॥ 12॥ तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ । यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥ 13॥ दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ । भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ॥ 14॥ निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः । कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ॥ 15॥ लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः । गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः ॥ 16॥ सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः । क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसन्धिनः ॥ 17॥ चक्राणि विशिखाः प्रासा विविधान्यायुधानि च । प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥ 18॥ खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः । ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ॥ 19॥ विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति । सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ॥ 20॥ ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः । विसृजन्निषुजालानि सहसा तान्यताडयत् ॥ 21॥ ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः । विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥ 22॥ ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति । तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ॥ 23॥ तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् । हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ॥ 24॥ अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः । प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥ 25॥ एवं बहुविधा मायाः सौबलस्य कृताः कृताः । जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ॥ 26॥ तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः । अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ॥ 27॥ ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु । अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ॥ 28॥ सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी । द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥ 29॥ द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः । केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥ 30॥ नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् । गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥ 31॥ शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् । गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥ 32॥ ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् । सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ॥ 33॥ नानाविधान्यनीकानि पुत्राणां तव भारत । अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ 34॥ तं वासवमिवायान्तं भूरिवर्षशरौघिणम् । महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ॥ 35॥ ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् । स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥ 36॥ तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः । शलभा इव सम्पेतुः संवृण्वाना दिशो दश ॥ 37॥ तुरगं रथिनं नागं पदातिमपि मारिष । विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥ 38॥ न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः । पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥ 39॥ हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः । तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह ॥ 40॥ पिता सुतं त्यजति सुहृद्वरं suhRRi;ttathaiva पुत्रः पितरं शरातुरः । स्वरक्षणे कृतमतयस्तदा janA;styajanti वाहानपि पार्थपीडिताः ॥ 41॥ \hrule \medskip 30 \medskip धृतराष्ट्र उवाच॥ तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय । चलितानां द्रुतानां च कथमासीन्मनो हि वः ॥ 1॥ अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् । दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ॥ 2॥ सञ्जय उवाच॥ तथापि तव पुत्रस्य प्रियकामा विशां पते । यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥ 3॥ समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे । अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥ 4॥ अन्तरं भीमसेनस्य प्रापतन्नमितौजसः । सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ॥ 5॥ द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् । मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥ 6॥ द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे । कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ॥ 7॥ यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् । तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ॥ 8॥ यथाभागविपर्यासे सङ्ग्रामे भैरवे सति । वीराः समासदन्वीरानगच्छन्भीरवः परान् ॥ 9॥ अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः । अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ॥ 10॥ ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः । त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥ 11॥ अयसामिव सम्पातः शिलानामिव चाभवत् । दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ॥ 12॥ न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् । दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ॥ 13॥ प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने । प्रवर्तता बलौघेन महता भारपीडिता ॥ 14॥ घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः । अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ॥ 15॥ समासाद्य तु पाण्डूनामनीकानि सहस्रशः । द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ॥ 16॥ तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा । पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ॥ 17॥ तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा । नैव तस्योपमा काचित्सम्भवेदिति मे मतिः ॥ 18॥ ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् । शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ॥ 19॥ तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् । पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ॥ 20॥ नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा । मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ॥ 21॥ तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् । व्याकोशपद्माभमुखं नीलो विव्याध सायकैः ॥ 22॥ तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः । धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ॥ 23॥ सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् । द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ॥ 24॥ तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् । भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ॥ 25॥ सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः । प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ॥ 26॥ ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला । आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥ 27॥ अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः । कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ॥ 28॥ दक्षिणेन तु सेनायाः कुरुते कदनं बली । संशप्तकावशेषस्य नारायणबलस्य च ॥ 29॥ \hrule \medskip 31 \medskip सञ्जय उवाच॥ प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः । सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ॥ 1॥ तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः । जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ॥ 2॥ कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः । षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् ॥ 3॥ भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः । द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ॥ 4॥ दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः । आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ॥ 5॥ तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणीकृते । अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ॥ 6॥ ते ययुर्भीमसेनस्य समीपममितौजसः । युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ॥ 7॥ ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः । महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः ॥ 8॥ समापेतुर्महावीर्या भीमप्रभृतयो रथाः । तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ॥ 9॥ महाबलानतिरथान्वीरान्समरशोभिनः । बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः ॥ 10॥ सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् । आसीच्छक्त्यसिसम्पातो युद्धमासीत्परश्वधैः ॥ 11॥ निकृष्टमसियुद्धं च बभूव कटुकोदयम् । कुञ्जराणां च सङ्घातैर्युद्धमासीत्सुदारुणम् ॥ 12॥ अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्षिराः । नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष ॥ 13॥ तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः । शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ॥ 14॥ अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् । विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ॥ 15॥ नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः । बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् ॥ 16॥ कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् । पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव ॥ 17॥ गृध्रपत्राधिवासांसि शयनानि नराधिपाः । ह्रीमन्तः कालसम्पक्वाः सुदुःखान्यधिशेरते ॥ 18॥ हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते । पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ॥ 19॥ अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् । युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः ॥ 20॥ सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् । गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ ॥ 21॥ रथिना ताडितो नागो नाराचेनापतद्व्यसुः । सारोहश्चापतद्वाजी गजेनाताडितो भृशम् ॥ 22॥ निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् । हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ॥ 23॥ प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः । इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः ॥ 24॥ नरस्याश्वस्य नागस्य समसज्जत शोणितम् । उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ॥ 25॥ आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् । नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् ॥ 26॥ तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः । सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ॥ 27॥ प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् । अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ॥ 28॥ शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् । स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ॥ 29॥ गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः । मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ॥ 30॥ तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् । अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ॥ 31॥ शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् । बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ॥ 32॥ सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन । सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ 33॥ ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् । नित्याभित्वरितानेव त्वरयामास पाण्डवान् ॥ 34॥ कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः । सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ॥ 35॥ गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत । इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ॥ 36॥ ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः । विन्दानुविन्दाववन्त्यौ शल्यश्चैनानवारयन् ॥ 37॥ ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः । शरार्ता न जुहुर्द्रोणं पाञ्चालाः पाण्डवैः सह ॥ 38॥ ततो द्रोणोऽभिसङ्क्रुद्धो विसृजञ्शतशः शरान् । चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ॥ 39॥ तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष । वज्रसङ्घातसङ्काशस्त्रासयन्पाण्डवान्बहून् ॥ 40॥ एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली । अब्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति ॥ 41॥ तं शरौघमहावर्तं शोणितोदं महाह्रदम् । तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ॥ 42॥ तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः । दीप्यमानमपश्याम तेजसा वानरध्वजम् ॥ 43॥ संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः । स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ॥ 44॥ प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा । युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ॥ 45॥ तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः । ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः ॥ 46॥ केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः । पार्थबाणहताः केचिन्निपेतुर्विगतासवः ॥ 47॥ तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् । न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ॥ 48॥ ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः । कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः ॥ 49॥ तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् । मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ॥ 50॥ स भारतरथश्रेष्ठः सर्वभारतहर्षणः । प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ॥ 51॥ तस्य दीप्तशरौघस्य दीप्तचापधरस्य च । शरौघाञ्शरजालेन विदुधाव धनञ्जयः ॥ 52॥ अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ॥ 52॥ धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः । विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ॥ 53॥ अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः । तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ॥ 54॥ ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव । रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ॥ 55॥ ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः । दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ॥ 56॥ ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः । ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ॥ 57॥ अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः । कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः ॥ 58॥ ततः शत्रुञ्जयं हत्वा पार्थः षड्भिरजिह्मगैः । जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ॥ 59॥ पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना । प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ॥ 60॥ ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् । वरासिना कर्णपक्षाञ्जघान दश पञ्च च ॥ 61॥ पुनः स्वरथमास्थाय धनुरादाय चापरम् । विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ॥ 62॥ धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् । जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् ॥ 63॥ ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् । आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ॥ 64॥ शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति । सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥ 65॥ भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् । पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 66॥ ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः । निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ॥ 67॥ धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च । नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ॥ 68॥ एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् । तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ॥ 69॥ पदातिरथनागाश्वैर्गजाश्वरथपत्तयः । रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः ॥ 70॥ अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह । संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ॥ 71॥ एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् । महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ॥ 72॥ ततो हता nararathavAjiku~njarai;ranekasho द्विपरथवाजिपत्तयः । गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः ॥ 73॥ रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः । निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः ॥ 74॥ तथा parairbahukaraNairvarAyudhai;rhatA गताः प्रतिभयदर्शनाः क्षितिम् । विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः ॥ 75॥ प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे । महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा ॥ 76॥ ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसम्प्लुते । दिवाकरेऽस्तङ्गिरिमास्थिते shanai;rubhe प्रयाते शिबिराय भारत ॥ 77॥ \hrule \medskip अभिमन्युवधपर्व 32 \medskip सञ्जय उवाच॥ पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा । द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ॥ 1॥ सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः । रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥ 2॥ अवहारं ततः कृत्वा भारद्वाजस्य संमते । लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ॥ 3॥ श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् । केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ॥ 4॥ अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ॥ 4॥ ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् । प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ॥ 5॥ शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ॥ 5॥ नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम । तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥ 6॥ इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः । जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥ 7॥ वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि । आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ॥ 8॥ ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् । नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ॥ 9॥ ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः । नालं लोका रणे जेतुं पाल्यमानं किरीटिना ॥ 10॥ विश्वसृग्यत्र गोविन्दः पृतनारिस्तहार्जुनः । तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ॥ 11॥ सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् । अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ॥ 12॥ तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि । योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥ 13॥ न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन । तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ॥ 14॥ द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः । आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ॥ 15॥ तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः । तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ॥ 16॥ ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत । चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ॥ 17॥ तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत । बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ॥ 18॥ स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः । षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ॥ 19॥ वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः । सौभद्रे निहते राजन्नवहारमकुर्वत ॥ 20॥ धृतराष्ट्र उवाच॥ पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् । रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥ 21॥ दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः । यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥ 22॥ बालमत्यन्तसुखिनं विचरन्तमभीतवत् । कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥ 23॥ बिभित्सता रथानीकं सौभद्रेणामितौजसा । विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ॥ 24॥ सञ्जय उवाच॥ यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् । तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ॥ 25॥ विक्रीडितं कुमारेण यथानीकं बिभित्सता ॥ 25॥ दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे । वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥ 26॥ \hrule \medskip 33 \medskip सञ्जय उवाच॥ समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः । सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥ 1॥ सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया । नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ॥ 2॥ सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः । सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥ 3॥ युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् । रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥ 4॥ प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः । उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥ 5॥ गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः । नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ॥ 6॥ श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः । सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥ 7॥ ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः । अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः ॥ 8॥ युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च । कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ॥ 9॥ धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च । विनयात्सहदेवस्य सदृशो नकुलस्य च ॥ 10॥ धृतराष्ट्र उवाच॥ अभिमन्युमहं सूत सौभद्रमपराजितम् । श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥ 11॥ सञ्जय उवाच॥ चक्रव्यूहो महाराज आचार्येणाभिकल्पितः । तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ॥ 12॥ सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा । कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ॥ 13॥ रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः । सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ॥ 14॥ तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् । पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ॥ 15॥ अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः । अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ॥ 16॥ कर्णदुःशासनकृपैर्वृतो राजा महारथैः । देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ॥ 17॥ चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥ 17॥ प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके । सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ॥ 18॥ सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः । सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ॥ 19॥ गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा । पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥ 20॥ \hrule \medskip 34 \medskip सञ्जय उवाच॥ तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् । पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥ 1॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥ 2॥ आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् । चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥ 3॥ युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः । उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥ 4॥ द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् । केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥ 5॥ एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः । समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥ 6॥ समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् । असम्भ्रान्तः शरौघेण महता समवारयत् ॥ 7॥ महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् । द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥ 8॥ पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः । न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥ 9॥ तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् । यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥ 10॥ तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः । बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥ 11॥ अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः । अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥ 12॥ वासुदेवादनवरं फल्गुनाच्चामितौजसम् । अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥ 13॥ एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु । चक्रव्यूहस्य न वयं विद्म भेदं कथञ्चन ॥ 14॥ त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा । चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ॥ 15॥ अभिमन्यो वरं तात याचतां दातुमर्हसि । पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥ 16॥ धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् । क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥ 17॥ अभिमन्युरुवाच॥ द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि । पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ॥ 18॥ उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने । नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि ॥ 19॥ युधिष्ठिर उवाच॥ भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनयस्व नः । वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ॥ 20॥ धनञ्जयसमं युद्धे त्वां वयं तात संयुगे । प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥ 21॥ भीम उवाच॥ अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः । पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ॥ 22॥ सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः । वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ॥ 23॥ अभिमन्युरुवाच॥ अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् । पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ॥ 24॥ तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः । मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ॥ 25॥ शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः । अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ॥ 26॥ युधिष्ठिर उवाच॥ एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् । यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ॥ 27॥ रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः । साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ॥ 28॥ सञ्जय उवाच॥ तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् । सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥ 29॥ \hrule \medskip 35 \medskip सञ्जय उवाच॥ सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः । अचोदयत यन्तारं द्रोणानीकाय भारत ॥ 1॥ तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः । प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥ 2॥ अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः । सम्प्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि ॥ 3॥ आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः । अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ॥ 4॥ ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् । सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ॥ 5॥ ऐरावतगतं शक्रं सहामरगणैरहम् । योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ॥ 6॥ न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ॥ 6॥ अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज । पितरं चार्जुनं सङ्ख्ये न भीर्मामुपयास्यति ॥ 7॥ ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः । याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥ 8॥ ततः सञ्चोदयामास हयानस्य त्रिहायनान् । नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥ 9॥ ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः । द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ॥ 10॥ तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः । अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥ 11॥ स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः । युयुत्सया droNamukhAnmahArathA;nsamAsadatsiMhashishuryathA गजान् ॥ 12॥ ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे । आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ॥ 13॥ शूराणां युध्यमानानां निघ्नतामितरेतरम् । सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥ 14॥ प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे । द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ॥ 15॥ तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् । हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥ 16॥ नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः । हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ॥ 17॥ घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति । असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ॥ 18॥ बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि । संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥ 19॥ तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् । क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ॥ 20॥ ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः । अभिपेतुस्तमेवाजौ शलभा इव पावकम् ॥ 21॥ ततस्तेषां शरीरैश्च शरीरावयवैश्च सः । सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥ 22॥ बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् । सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ॥ 23॥ सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् । सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ॥ 24॥ सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् । समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥ 25॥ सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् । सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ॥ 26॥ तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः । पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥ 27॥ सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः । संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥ 28॥ चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः । विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥ 29॥ हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः । द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ॥ 30॥ गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् । वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ॥ 31॥ विजङ्घकूबराक्षांश्च विनेमीननरानपि । विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥ 32॥ प्रशातितोपकरणान्हतयोधान्सहस्रशः । शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥ 33॥ पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् । तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ॥ 34॥ घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् । शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥ 35॥ वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् । स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥ 36॥ स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः । विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ॥ 37॥ निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् । हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ॥ 38॥ निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् । निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ॥ 39॥ एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् । तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ॥ 40॥ व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ॥ 40॥ एवमेकेन तां सेनां सौभद्रेण शितैः शरैः । भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥ 41॥ त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश । संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ॥ 42॥ पलायनकृतोत्साहा निरुत्साहा द्विषज्जये । गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥ 43॥ हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्बन्धिबान्धवान् । प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥ 44॥ \hrule \medskip 36 \medskip सञ्जय उवाच॥ तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा । दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥ 1॥ ततो राजानमावृत्तं सौभद्रं प्रति संयुगे । दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥ 2॥ पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् । तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ॥ 3॥ ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः । त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥ 4॥ द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः । बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥ 5॥ पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् । सौभद्रं शरवर्षेण महता समवाकिरन् ॥ 6॥ संमोहयित्वा तमथ दुर्योधनममोचयन् । आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥ 7॥ ताञ्शरौघेण महता साश्वसूतान्महारथान् । विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥ 8॥ तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः । नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥ 9॥ त एनं कोष्ठकीकृत्य रथवंशेन मारिष । व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ॥ 10॥ तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः । तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥ 11॥ ततस्ते कोपितास्तेन शरैराशीविषोपमैः । परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥ 12॥ समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् । अभिमन्युर्दधारैको वेलेव मकरालयम् ॥ 13॥ शूराणां युध्यमानानां निघ्नतामितरेतरम् । अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 14॥ तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे । दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥ 15॥ दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः । द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥ 16॥ विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः । बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥ 17॥ भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः । द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥ 18॥ स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः । नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥ 19॥ ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः । विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥ 20॥ गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः । दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ॥ 21॥ विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥ 21॥ तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् । बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥ 22॥ ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे । सञ्चचाल बलं सर्वं पलायनपरायणम् ॥ 23॥ ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः । शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥ 24॥ वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः । वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ॥ 25॥ दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ॥ 25॥ सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः । शरमादत्त कर्णाय परकायावभेदनम् ॥ 26॥ तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः । प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥ 27॥ स तेनातिप्रहारेण व्यथितो विह्वलन्निव । सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥ 28॥ अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् । कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥ 29॥ कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् । अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥ 30॥ स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः । विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥ 31॥ शल्यं च बाणवर्षेण समीपस्थमवाकिरत् । उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥ 32॥ ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः । शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥ 33॥ तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना । सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥ 34॥ प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् । त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥ 35॥ स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसङ्घैः । अवनितलगतैश्च bhUtasa~Nghai;rativibabhau हुतभुग्यथाज्यसिक्तः ॥ 36॥ \hrule \medskip 37 \medskip धृतराष्ट्र उवाच॥ तथा प्रमथमानं तं महेष्वासमजिह्मगैः । आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ॥ 1॥ सञ्जय उवाच॥ शृणु राजन्कुमारस्य रणे विक्रीडितं महत् । बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥ 2॥ मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे । शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् ॥ 3॥ स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् । उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 4॥ तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् । छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ॥ 5॥ चक्रे युगेषां तूणीराननुकर्षं च सायकैः । पताकां चक्रगोप्तारौ सर्वोपकरणानि च ॥ 6॥ व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ॥ 6॥ स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः । वायुनेव महाचैत्यः सम्भग्नोऽमिततेजसा ॥ 7॥ अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ॥ 7॥ आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः । नादेन सर्वभूतानि साधु साध्विति भारत ॥ 8॥ शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः । कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥ 9॥ अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः । रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ॥ 10॥ बाणशब्देन महता खुरनेमिस्वनेन च । हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ॥ 11॥ ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् । ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ॥ 12॥ तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव । यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥ 13॥ संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च । आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥ 14॥ वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जयात् । अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ॥ 15॥ दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः । संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥ 16॥ चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत । तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ॥ 17॥ ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः । महाशनिमुचः काले पयोदस्येव निस्वनः ॥ 18॥ ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः । संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत ॥ 19॥ मृदुर्भूत्वा महाराज दारुणः समपद्यत । वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥ 20॥ शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् । मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥ 21॥ क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः । नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ॥ 22॥ अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः । ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥ 23॥ \hrule \medskip 38 \medskip धृतराष्ट्र उवाच॥ द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय । मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥ 1॥ विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः । विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥ 2॥ सञ्जय उवाच॥ हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् । एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥ 3॥ अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् । रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥ 4॥ द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् । दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥ 5॥ नानानृपान्नृपसुतान्सैन्यानि विविधानि च । अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥ 6॥ निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् । अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥ 7॥ तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः । समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥ 8॥ अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् । हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥ 9॥ घट्टयन्निव मर्माणि तव पुत्रस्य मारिष । अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥ 10॥ एष गच्छति सौभद्रः पार्थानामग्रतो युवा । नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥ 11॥ नकुलं सहदेवं च भीमसेनं च पाण्डवम् । बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥ 12॥ नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् । इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥ 13॥ द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः । आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥ 14॥ अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् । दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥ 15॥ सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः । अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥ 16॥ न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः । किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥ 17॥ अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति । पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥ 18॥ संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः । आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ॥ 19॥ एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः । संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥ 20॥ दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा । अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥ 21॥ अहमेनं हनिष्यामि महाराज ब्रवीमि ते । मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ॥ 22॥ ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥ 22॥ उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः । श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ॥ 23॥ गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥ 23॥ तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः । एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥ 24॥ तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव । शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥ 25॥ एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव । सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥ 26॥ तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः । अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥ 27॥ दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः । अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥ 28॥ तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् । चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥ 29॥ अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् । निनदमतिभृशं नराः prachakru;rlavaNajalodbhavasiMhanAdamishram || 30|| \hrule \medskip 39 \medskip सञ्जय उवाच॥ शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् । अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥ 1॥ दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम् । निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥ 2॥ यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः । कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥ 3॥ जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ॥ 3॥ परवित्तापहारस्य क्रोधस्याप्रशमस्य च । लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ॥ 4॥ पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् । तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ॥ 5॥ सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते । शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥ 6॥ अद्याहमनृणस्तस्य कोपस्य भविता रणे । अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥ 7॥ अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि । न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ 8॥ एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् । संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥ 9॥ तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् । अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ॥ 10॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । दुःशासनो महाराज कश्मलं चाविशन्महत् ॥ 11॥ सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् । रणमध्यादपोवाह सौभद्रशरपीडितम् ॥ 12॥ पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् । पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥ 13॥ वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः । प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥ 14॥ पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् । अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥ 15॥ धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा । धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥ 16॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ । केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ॥ 17॥ पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः । अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ॥ 18॥ ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह । जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥ 19॥ दुर्योधनो महाराज राधेयमिदमब्रवीत् । पश्य दुःशासनं वीरमभिमन्युवशं गतम् ॥ 20॥ प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे । सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ॥ 21॥ ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् । अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥ 22॥ तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः । अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ॥ 23॥ अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः । अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥ 24॥ तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे । आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ॥ 25॥ ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् । सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥ 26॥ सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् । समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥ 27॥ स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः । समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ॥ 28॥ ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः । छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥ 29॥ स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ॥ 29॥ ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः । सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥ 30॥ तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः । वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ॥ 31॥ \hrule \medskip 40 \medskip सञ्जय उवाच॥ सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः । तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ॥ 1॥ सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् । सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ 2॥ पितृपैतामहं कर्म कुर्वाणमतिमानुषम् । दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् ॥ 3॥ तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा । शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि ॥ 4॥ कर्णिकारमिवोद्धूतं वातेन मथितं नगात् । भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ ॥ 5॥ विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः । अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ॥ 6॥ ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् । झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः ॥ 7॥ कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना । अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ॥ 8॥ शलभैरिव चाकाशे धाराभिरिव चावृते । अभिमन्योः शरै राजन्न प्राज्ञायत किञ्चन ॥ 9॥ तावकानां तु योधानां वध्यतां निशितैः शरैः । अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ॥ 10॥ सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः । शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ॥ 11॥ स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् । मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ॥ 12॥ रथनागाश्वमनुजानर्दयन्निशितैः शरैः । स प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ॥ 13॥ सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः । स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ॥ 14॥ ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः । निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ॥ 15॥ सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे । दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः ॥ 16॥ शराश्चापानि खड्गाश्च शरीराणि शिरांसि च । सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ॥ 17॥ अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः । अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः ॥ 18॥ शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः ॥ 18॥ निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते । अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ॥ 19॥ वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् । प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ॥ 20॥ स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् ॥ 20॥ सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् । व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ॥ 21॥ तं तदा नानुपश्याम सैन्येन रजसावृतम् । आददानं गजाश्वानां नृणां चायूंषि भारत ॥ 22॥ क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा । अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ॥ 23॥ स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः । अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ॥ 24॥ \hrule \medskip 41 \medskip धृतराष्ट्र उवाच॥ बालमत्यन्तसुखिनमवार्यबलदर्पितम् । युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ॥ 1॥ गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः । अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ॥ 2॥ सञ्जय उवाच॥ युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ । धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ॥ 3॥ धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ॥ 3॥ अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः । तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ॥ 4॥ ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् । जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ॥ 5॥ सैन्धवस्य महाराज पुत्रो राजा जयद्रथः । स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥ 6॥ उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् । वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ॥ 7॥ धृतराष्ट्र उवाच॥ अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् । यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ॥ 8॥ अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे । तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥ 9॥ किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः । सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ॥ 10॥ सञ्जय उवाच॥ द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः । मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥ 11॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः । क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ॥ 12॥ देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ॥ 12॥ भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् । स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ॥ 13॥ वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥ 13॥ एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः । उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥ 14॥ पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् । एको रणे धारयेयं समस्तानिति भारत ॥ 15॥ एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् । ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ॥ 16॥ धारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् । एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः ॥ 17॥ स तेन वरदानेन दिव्येनास्त्रबलेन च । एकः सन्धारयामास पाण्डवानामनीकिनीम् ॥ 18॥ तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् । परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥ 19॥ दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् । उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥ 20॥ \hrule \medskip 42 \medskip सञ्जय उवाच॥ यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् । शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥ 1॥ तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः । विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥ 2॥ गन्धर्वनगराकारं विधिवत्कल्पितं रथम् । तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥ 3॥ श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च । स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥ 4॥ मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् । वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥ 5॥ स विस्फार्य महच्चापं किरन्निषुगणान्बहून् । तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ॥ 6॥ स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् । धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥ 7॥ द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् । केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ 8॥ युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् । इषुजालेन महता तदद्भुतमिवाभवत् ॥ 9॥ अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् । चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥ 10॥ अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् । विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥ 11॥ तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः । धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥ 12॥ सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् । भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥ 13॥ स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् । सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥ 14॥ ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः । सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥ 15॥ सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा । तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥ 16॥ सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः । पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥ 17॥ यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः । पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥ 18॥ यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः । तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥ 19॥ \hrule \medskip 43 \medskip सञ्जय उवाच॥ सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु । सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥ 1॥ प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम् । व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥ 2॥ तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् । यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥ 3॥ तेषां तस्य च संमर्दो दारुणः समपद्यत । सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥ 4॥ रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः । वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥ 5॥ तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः । वातायमानैरथ तैरश्वैरपहृतो रणात् ॥ 6॥ तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् । रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ॥ 7॥ तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् । आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥ 8॥ सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् । अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥ 9॥ तमयस्मयवर्माणमिषुणा आशुपातिना । विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥ 10॥ वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः । परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥ 11॥ विस्फारयन्तश्चापानि नानारूपाण्यनेकशः । तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥ 12॥ तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च । सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥ 13॥ सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः । अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ 14॥ स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः । वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥ 15॥ अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः । अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥ 16॥ अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः । रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥ 17॥ निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः । जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥ 18॥ दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा । रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥ 19॥ काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च । धनुषश्च शराणां च तदपश्याम केवलम् ॥ 20॥ तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् । आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥ 21॥ \hrule \medskip 44 \medskip सञ्जय उवाच॥ आददानस्तु शूराणामायूंष्यभवदार्जुनिः । अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥ 1॥ स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली । अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥ 2॥ प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः । सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ॥ 3॥ सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः । प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥ 4॥ अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः । स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥ 5॥ क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् । जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥ 6॥ ये केचन गतास्तस्य समीपमपलायिनः । न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥ 7॥ महाग्राहगृहीतेव वातवेगभयार्दिता । समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥ 8॥ अथ रुक्मरथो नाम मद्रेश्वरसुतो बली । त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥ 9॥ अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते । अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥ 10॥ एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् । सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥ 11॥ सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् । त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥ 12॥ स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ । भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥ 13॥ दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् । जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥ 14॥ सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः । वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥ 15॥ तालमात्राणि चापानि विकर्षन्तो महारथाः । आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥ 16॥ शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः । दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥ 17॥ छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् । वैवस्वतस्य भवनं गतमेनममन्यत ॥ 18॥ सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः । अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥ 19॥ ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष । आचितं समपश्याम श्वाविधं शललैरिव ॥ 20॥ स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः । गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥ 21॥ अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् । तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥ 22॥ एकः स शतधा राजन्दृश्यते स्म सहस्रधा । अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ॥ 23॥ रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः । बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥ 24॥ प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः । राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥ 25॥ धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् । शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥ 26॥ चूतारामो यथा भग्नः पञ्चवर्षफलोपगः । राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ॥ 27॥ क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् । एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥ 28॥ रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् । दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥ 29॥ तयोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत । अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥ 30॥ \hrule \medskip 45 \medskip धृतराष्ट्र उवाच॥ यथा वदसि मे सूत एकस्य बहुभिः सह । सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥ 1॥ अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् । किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥ 2॥ दुर्योधनेऽथ विमुखे राजपुत्रशते हते । सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥ 3॥ सञ्जय उवाच॥ संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः । पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥ 4॥ हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् । उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥ 5॥ तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः । कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥ 6॥ अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम् । तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥ 7॥ एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः । इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥ 8॥ तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत । अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥ 9॥ तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः । स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥ 10॥ पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् । पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥ 11॥ अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् । आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥ 12॥ लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा । शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥ 13॥ सङ्क्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः । पौत्रस्तव महाराज तव पौत्रमभाषत ॥ 14॥ सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि । पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥ 15॥ एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा । उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥ 16॥ स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् । सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ॥ 17॥ लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥ 17॥ ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते । हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥ 18॥ ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः । कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ 19॥ स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः । वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥ 20॥ आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः । कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ॥ 21॥ तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥ 21॥ ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः । यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥ 22॥ ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् । अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ॥ 23॥ परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥ 23॥ तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् । शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥ 24॥ सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः । छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥ 25॥ कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च । युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥ 26॥ \hrule \medskip 46 \medskip धृतराष्ट्र उवाच॥ तथा प्रविष्टं तरुणं सौभद्रमपराजितम् । कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलायिनम् ॥ 1॥ आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः । प्लवमानमिवाकाशे के शूराः समवारयन् ॥ 2॥ सञ्जय उवाच॥ अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः । अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ॥ 3॥ तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः । कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ 4॥ दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् । सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ 5॥ सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः । तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ 6॥ तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् । व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥ 7॥ द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् । अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ 8॥ रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः । अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ 9॥ स कर्णं कर्णिना कर्णे पीतेन निशितेन च । फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ 10॥ पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी । अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ 11॥ ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् । पुत्राणां तव वीराणां पश्यतामवधीद्बली ॥ 12॥ तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् । वरं वरममित्राणामारुजन्तमभीतवत् ॥ 13॥ स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष । पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ 14॥ षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः । उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥ 15॥ स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः । प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ 16॥ तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् । अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ॥ 17॥ कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश । बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥ 18॥ तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः । तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ 19॥ तं कोसलानामधिपः कर्णिनाताडयद्धृदि । स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥ 20॥ अथ कोसलराजस्तु विरथः खड्गचर्मधृत् । इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ 21॥ स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् । हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥ 22॥ बभञ्ज च सहस्राणि दश राजन्महात्मनाम् । सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥ 23॥ तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे । विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ॥ 24॥ \hrule \medskip 47 \medskip सञ्जय उवाच॥ स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः । शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥ 1॥ प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः । स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥ 2॥ कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् । कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥ 3॥ तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ । बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥ 4॥ अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः । साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥ 5॥ अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः । प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ॥ 6॥ मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः । साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥ 7॥ मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् । क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥ 8॥ तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् । सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥ 9॥ ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः । संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥ 10॥ पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा । दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥ 11॥ एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् । नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥ 12॥ तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् । तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥ 13॥ तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी । तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥ 14॥ शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् । सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥ 15॥ तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् । सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥ 16॥ अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा । पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥ 17॥ ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत । अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥ 18॥ अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् । शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥ 19॥ धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते । संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥ 20॥ आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः । प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥ 21॥ अति मा नन्दयत्येष सौभद्रो विचरन्रणे । अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥ 22॥ अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः । न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥ 23॥ अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः । स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥ 24॥ तेजस्विनः कुमारस्य शराः परमदारुणाः । क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥ 25॥ तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव । अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥ 26॥ उपदिष्टा मया अस्य पितुः कवचधारणा । तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ॥ 27॥ शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः । अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥ 28॥ एतत्कुरु महेष्वास राधेय यदि शक्यते । अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥ 29॥ सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः । विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥ 30॥ तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् । अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥ 31॥ अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी । शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥ 32॥ त्वरमाणास्त्वराकाले विरथं षण्महारथाः । शरवर्षैरकरुणा बालमेकमवाकिरन् ॥ 33॥ स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् । खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ॥ 34॥ मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च । आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥ 35॥ मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः । विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥ 36॥ तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् । राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥ 37॥ व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् । आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥ 38॥ स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः । रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् ॥ 39॥ स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः । प्रभुरमितबलो raNe.abhimanyu;rnRRipavaramadhyagato भृशं व्यराजत् ॥ 40॥ \hrule \medskip 48 \medskip सञ्जय उवाच॥ विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः । रराजातिरथः सङ्ख्ये जनार्दन इवापरः ॥ 1॥ मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् । वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥ 2॥ तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा । महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् ॥ 3॥ विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः । अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ॥ 4॥ स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव । अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥ 5॥ तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी । शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ॥ 6॥ ततः सुबलदायादं कालकेयमपोथयत् । जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥ 7॥ पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश । केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ॥ 8॥ दौःशासनिरथं साश्वं गदया समपोथयत् ॥ 8॥ ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष । अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 9॥ तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ । भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्तकौ ॥ 10॥ तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ । इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ॥ 11॥ दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः । प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ 12॥ गदावेगेन महता व्यायामेन च मोहितः । विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ॥ 13॥ एवं विनिहतो राजन्नेको बहुभिराहवे ॥ 13॥ क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः । अशोभत हतो वीरो व्याधैर्वनगजो यथा ॥ 14॥ तं तथा पतितं शूरं तावकाः पर्यवारयन् । दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ॥ 15॥ विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् । अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ॥ 16॥ उपप्लुतं यथा सोमं संशुष्कमिव सागरम् । पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ॥ 17॥ तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः । मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥ 18॥ आसीत्परमको हर्षस्तावकानां विशां पते । इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥ 19॥ अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते । दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥ 20॥ द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः । एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥ 21॥ तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी । द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥ 22॥ रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता । उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ॥ 23॥ विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता । चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥ 24॥ रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः । खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥ 25॥ चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः । विविधैरायुधैश्चान्यैः संवृता भूरशोभत ॥ 26॥ वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः । सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥ 27॥ साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः । पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ॥ 28॥ पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः । ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ॥ 29॥ पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः । भीरूणां त्रासजननी घोररूपाभवन्मही ॥ 30॥ तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् । तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥ 31॥ अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने । सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥ 32॥ दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते । अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ॥ 33॥ स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः । संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ॥ 34॥ इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः । धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥ 35॥ युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् । पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् ॥ 36॥ हत्वा दशसहस्राणि कौसल्यं च महारथम् । कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ॥ 37॥ रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः । अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ॥ 38॥ वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः । निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ॥ 39॥ निरीक्षमाणास्तु वयं परे चायोधनं शनैः । अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥ 40॥ ततो निशाया दिवसस्य चाशिवः; शिवारुतः सन्धिरवर्तताद्भुतः । कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥ 41॥ वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् । दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् ॥ 42॥ mahAbhrakUTAchalashRRi~NgasaMnibhai;rgajairanekairiva वज्रपातितैः । savaijayantya~NkushavarmayantRRibhi;rnipAtitairniShTanatIva गौश्चिता ॥ 43॥ hateshvaraishchUrNitapattyupaskarai;rhatAshvasUtairvipatAkaketubhiH | महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप ॥ 44॥ रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः । nirastajihvAdashanAntralochanai;rdharA बभौ घोरविरूपदर्शना ॥ 45॥ प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः । महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः ॥ 46॥ अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः । वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसङ्घाश्च सुदारुणा रणे ॥ 47॥ त्वचो विनिर्भिद्य pibanvasAmasRRi;ktathaiva मज्जां पिशितानि चाश्नुवन् । वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः ॥ 48॥ शरीरसङ्घाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसङ्कटा । मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी ॥ 49॥ महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी । उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी ॥ 50॥ पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसङ्घा विविधाः सुभैरवाः । सुनन्दिताः प्राणभृतां भयङ्कराः; समानभक्षाः श्वसृगालपक्षिणः ॥ 51॥ तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् । निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसङ्कुलम् ॥ 52॥ अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् । रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् ॥ 53॥ \hrule \medskip 49 \medskip सञ्जय उवाच॥ तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे । विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ॥ 1॥ उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् । तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ॥ 2॥ ततो युधिष्ठिरो राजा विललाप सुदुःखितः । अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥ 3॥ द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया । भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ॥ 4॥ यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे । प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥ 5॥ अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः । क्षिप्रं ह्यभिमुखः सङ्क्ये विसञ्ज्ञो विमुखीकृतः ॥ 6॥ स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् । प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ॥ 7॥ कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् । सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥ 8॥ किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् । तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ ॥ 9॥ अहमेव सुभद्रायाः केशवार्जुनयोरपि । प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥ 10॥ न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते । मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ॥ 11॥ यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च । भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥ 12॥ कथं हि बालस्तरुणो युद्धानामविशारदः । सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥ 13॥ नो चेद्धि वयमप्येनं महीमनुशयीमहि । बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥ 14॥ अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली । वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ॥ 15॥ यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः । निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥ 16॥ महेन्द्रशत्रवो येन हिरण्यपुरवासिनः । अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ॥ 17॥ परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः । तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ॥ 18॥ भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् । पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥ 19॥ क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः । व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ॥ 20॥ न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता । इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् ॥ 21॥ \hrule \medskip 50 \medskip सञ्जय उवाच॥ तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये । आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ॥ 1॥ व्यपयातेषु सैन्येषु वासाय भरतर्षभ । हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥ 2॥ प्रायात्स्वशिबिरं जिष्णुर्जइत्रमास्थाय तं रथम् । गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ॥ 3॥ किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव । स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ॥ 4॥ अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति । भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ॥ 5॥ बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः । अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥ 6॥ वासुदेव उवाच॥ व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति । मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ॥ 7॥ सञ्जय उवाच॥ ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने । कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥ 8॥ ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् । वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥ 9॥ ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा । बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥ 10॥ नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन । मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ॥ 11॥ वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ॥ 11॥ मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च । स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥ 12॥ योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः । कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ॥ 13॥ अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव । न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ॥ 14॥ अपि पाञ्चालराजस्य विराटस्य च मानद । सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ॥ 15॥ न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह । रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥ 16॥ एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् । ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥ 17॥ दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः । अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥ 18॥ मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते । न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥ 19॥ मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः । न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ॥ 20॥ न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः । कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥ 21॥ भित्त्वानीकं महेष्वासः परेषां बहुशो युधि । कच्चिन्न निहतः शेते सौभद्रः परवीरहा ॥ 22॥ लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु । उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥ 23॥ सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् । सदा मम प्रियं ब्रूत कथमायोधने हतः ॥ 24॥ वार्ष्णेयीदयितं शूरं मया सततलालितम् । अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ॥ 25॥ सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः । विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥ 26॥ सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च । यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ 27॥ मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् । मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ॥ 28॥ स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा । बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ॥ 29॥ महोत्साहं महाबाहुं दीर्घराजीवलोचनम् । भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥ 30॥ कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् । युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ॥ 31॥ स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् । न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् ॥ 32॥ यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ 32॥ सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् । अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥ 33॥ तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् । अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥ 34॥ रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् । अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ॥ 35॥ अभिवादनदक्षं तं पितॄणां वचने रतम् । नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥ 36॥ सुकुमारः सदा वीरो महार्हशयनोचितः । भूमावनाथवच्छेते नूनं नाथवतां वरः ॥ 37॥ शयानं समुपासन्ति यं पुरा परमस्त्रियः । तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥ 38॥ यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः । बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ॥ 39॥ छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् । नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ॥ 40॥ हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने । भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥ 41॥ साद्य संयमनी नूनं सदा सुकृतिनां गतिः । स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ॥ 42॥ नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः । शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥ 43॥ एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा । दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ॥ 44॥ कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन । स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः ॥ 45॥ स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः । असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥ 46॥ पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् । इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ॥ 47॥ अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च । सुभद्रायां च सम्भूतो नैवं वक्तुमिहार्हति ॥ 48॥ वज्रसारमयं नूनं हृदयं सुदृढं मम । अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥ 49॥ कथं बाले महेष्वासे नृशंसा मर्मभेदिनः । स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥ 50॥ यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति । उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥ 51॥ नूनं स पतितः शेते धरण्यां रुधिरोक्षितः । शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥ 52॥ रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्ष्यति । सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ॥ 53॥ द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ॥ 53॥ वज्रसारमयं नूनं हृदयं यन्न यास्यति । सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥ 54॥ हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः । युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥ 55॥ अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः । किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ॥ 56॥ किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे । सिंहवन्नदत प्रीताः शोककाल उपस्थिते ॥ 57॥ आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः । अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥ 58॥ इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः । अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥ 59॥ किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम । अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ॥ 60॥ निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् । मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥ 61॥ सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् । क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥ 62॥ एषा वै युध्यमानानां शूराणामनिवर्तिनाम् । विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ॥ 63॥ ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् । गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥ 64॥ एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ । सङ्ग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद ॥ 65॥ स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् । वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखो रणे ॥ 66॥ मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः । धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥ 67॥ इमे ते भ्रातरः सर्वे दीना भरतसत्तम । त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥ 68॥ एतांस्त्वं वचसा साम्ना समाश्वासय मानद । विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥ 69॥ एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा । ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ॥ 70॥ स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः । अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥ 71॥ सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया । सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ॥ 72॥ कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् । सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥ 73॥ यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम । पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ॥ 74॥ कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् । नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥ 75॥ अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः । यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥ 76॥ आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् । युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ॥ 77॥ आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः । वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥ 78॥ एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् । न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥ 79॥ तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः । पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥ 80॥ नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् । अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ॥ 81॥ सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ । बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥ 82॥ ततस्तं पुत्रशोकेन भृशं पीडितमानसम् । राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥ 83॥ \hrule \medskip 51 \medskip युधिष्ठिर उवाच॥ त्वयि याते महाबाहो संशप्तकबलं प्रति । प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥ 1॥ व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः । प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥ 2॥ स वार्यमाणो रथिभी रक्षितेन मया तथा । अस्मानपि जघानाशु पीडयन्निशितैः शरैः ॥ 3॥ ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः । प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥ 4॥ वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् । उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ॥ 5॥ स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् । असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥ 6॥ स तवास्त्रोपदेशेन वीर्येण च समन्वितः । प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥ 7॥ तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे । प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥ 8॥ ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः । वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥ 9॥ ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः । कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥ 10॥ परिवार्य तु तैः सर्वैर्युधि बालो महारथैः । यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥ 11॥ ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् । संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥ 12॥ स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् । राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥ 13॥ बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह । ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ॥ 14॥ एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् । स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥ 15॥ सञ्जय उवाच॥ ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् । हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥ 16॥ विषण्णवदनाः सर्वे परिगृह्य धनञ्जयम् । नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ॥ 17॥ प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः । कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥ 18॥ पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् । उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥ 19॥ सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् । न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥ 20॥ न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् । भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥ 21॥ धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् । पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥ 22॥ रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन । अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ॥ 23॥ यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः । मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥ 24॥ ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् । गुरुदारगामिनां ये च पिशुनानां च ये तथा ॥ 25॥ साधूनसूयतां ये च ये चापि परिवादिनाम् । ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥ 26॥ भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् । ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥ 27॥ पायसं वा यवान्नं वा शाकं कृसरमेव वा । संयावापूपमांसानि ये च लोका वृथाश्नताम् ॥ 28॥ तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥ 28॥ वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् । अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ॥ 29॥ स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् । याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः ॥ 30॥ तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ 30॥ नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः । उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥ 31॥ आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ॥ 31॥ भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा । असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् ॥ 32॥ तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ 32॥ संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् । न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥ 33॥ अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च । अनर्हते च यो दद्याद्वृषलीपत्युरेव च ॥ 34॥ मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः । तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥ 35॥ धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः । ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् ॥ 36॥ यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ॥ 36॥ इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत । यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ॥ 37॥ इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् ॥ 37॥ असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा । चरमचरमपीदं यत्परं चापि tasmA;ttadapi मम रिपुं तं रक्षितुं नैव शक्ताः ॥ 38॥ यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा । तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता ॥ 39॥ एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् । तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥ 40॥ अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः । प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः ॥ 41॥ स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः । जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा ॥ 42॥ ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः । सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥ 43॥ \hrule \medskip प्रतिज्ञापर्व 52 \medskip सञ्जय उवाच॥ श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् । चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥ 1॥ शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् । मज्जमान इवागाधे विपुले शोकसागरे ॥ 2॥ जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु । स तेषां नरदेवानां सकाशे परिदेवयन् ॥ 3॥ अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् । योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥ 4॥ स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् । तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ॥ 5॥ अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः । पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ॥ 6॥ द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः । दुःशासनादयः शक्तास्त्रातुमप्यन्तकाद्रितम् ॥ 7॥ किमङ्ग पुनरेकेन फल्गुनेन जिघांसता । न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥ 8॥ प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् । सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः ॥ 9॥ वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना । तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥ 10॥ न देवा न च गन्धर्वा नासुरोरगराक्षसाः । उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥ 11॥ तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः । अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥ 12॥ एवं विलपमानं तं भयाद्व्याकुलचेतसम् । आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥ 13॥ न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ । मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥ 14॥ अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः । भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥ 15॥ पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः । सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः ॥ 16॥ दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः । विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ॥ 17॥ त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः । स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥ 18॥ अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे । यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥ 19॥ एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः । दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥ 20॥ उपसङ्ग्रहणं कृत्वा द्रोणाय स विशां पते । उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ॥ 21॥ निमित्ते दूरपातित्वे लघुत्वे दृढवेधने । मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥ 22॥ विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः । ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे ॥ 23॥ द्रोण उवाच॥ सममाचार्यकं तात तव चैवार्जुनस्य च । योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥ 24॥ न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन । अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥ 25॥ न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि । व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ॥ 26॥ तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय । पितृपैतामहं मार्गमनुयाहि नराधिप ॥ 27॥ अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया । इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् ॥ 28॥ दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु । भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥ 29॥ कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः । अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ॥ 30॥ पर्यायेण वयं सर्वे कालेन बलिना हताः । परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ॥ 31॥ तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः । क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् ॥ 32॥ सञ्जय उवाच॥ एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः । अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥ 33॥ \hrule \medskip 53 \medskip सञ्जय उवाच॥ प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा । वासुदेवो महाबाहुर्धनञ्जयमभाषत ॥ 1॥ भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् । सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ॥ 2॥ असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः । कथं नु सर्वलोकस्य नावहास्या भवेमहि ॥ 3॥ धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः । त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥ 4॥ त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे तदा । सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥ 5॥ तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः । नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥ 6॥ सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज । आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥ 7॥ अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनञ्जयः । रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ॥ 8॥ तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव । प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥ 9॥ ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव । आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥ 10॥ अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः । आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ॥ 11॥ स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः । सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥ 12॥ मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः । प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥ 13॥ तां न देवा न गन्धर्वा नासुरोरगराक्षसाः । उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥ 14॥ ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः । पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ॥ 15॥ अथ रक्षा न मे सङ्ख्ये क्रियते कुरुनन्दन । अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ॥ 16॥ एवमुक्तस्त्ववाक्षीर्षो विमनाः स सुयोधनः । श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ॥ 17॥ तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः । मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥ 18॥ नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् । योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ॥ 19॥ वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः । कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥ 20॥ महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा । पदातिना महातेजा गिरौ हिमवति प्रभुः ॥ 21॥ दानवानां सहस्राणि हिरण्यपुरवासिनाम् । जघानेकरथेनैव देवराजप्रचोदितः ॥ 22॥ समायुक्तो हि कौन्तेयो वासुदेवेन धीमता । सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ॥ 23॥ सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना । द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥ 24॥ स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन । संविधानं च विहितं रथाश्च किल सज्जिताः ॥ 25॥ कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः । कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥ 26॥ शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः । पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः ॥ 27॥ स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ॥ 27॥ धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि । अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ॥ 28॥ एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ॥ 28॥ तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय । सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा ॥ 29॥ भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै । मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥ 30॥ अर्जुन उवाच॥ षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् । तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये ॥ 31॥ अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन । मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥ 32॥ द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः । मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥ 33॥ यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः । मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः ॥ 34॥ पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः । द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ॥ 35॥ ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च । त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥ 36॥ तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया । सत्येन ते शपे कृष्ण तथैवायुधमालभे ॥ 37॥ यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः । तमेव प्रथमं द्रोणमभियास्यामि केशव ॥ 38॥ तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः । तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥ 39॥ द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः । शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥ 40॥ नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् । पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥ 41॥ गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे । नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥ 42॥ यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया । उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ॥ 43॥ ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे । मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥ 44॥ शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः । आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि ॥ 45॥ क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् । सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् ॥ 46॥ बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः । मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥ 47॥ सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे । मया सराजका बाणैर्नुन्ना नङ्क्ष्यन्ति सैन्धवाः ॥ 48॥ तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः । नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥ 49॥ गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ । त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ॥ 50॥ यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् । एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥ 51॥ मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् । मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥ 52॥ यथा हि यात्वा सङ्ग्रामे न जीये विजयामि च । तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ॥ 53॥ ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः । श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ॥ 54॥ सञ्जय उवाच॥ एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना । संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ॥ 55॥ यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम । तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ॥ 56॥ \hrule \medskip 54 \medskip सञ्जय उवाच॥ तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ । निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥ 1॥ नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः । व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति ॥ 2॥ ववुश्च दारुणा वाता रूक्षा गोराभिशंसिनः । सकबन्धस्तथादित्ये परिघः समदृश्यत ॥ 3॥ शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः । चचाल चापि पृथिवी सशैलवनकानना ॥ 4॥ चुक्षुभुश्च महाराज सागरा मकरालयाः । प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥ 5॥ रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् । क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥ 6॥ वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह । तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥ 7॥ सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ । श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥ 8॥ अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः । आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥ 9॥ स्नुषा श्वश्व्रानघायस्ते विशोके कुरु माधव । साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो ॥ 10॥ ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः । भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥ 11॥ मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा । सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥ 12॥ कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः । सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥ 13॥ दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः । क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥ 14॥ जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे । गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥ 15॥ तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च । सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ॥ 16॥ वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा । मा शुचस्तनयं भद्रे गतः स परमां गतिम् ॥ 17॥ प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः । अस्यावलेपस्य फलं ससुहृद्गणबान्धवः ॥ 18॥ व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् । न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥ 19॥ श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् । समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ॥ 20॥ क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् । यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥ 21॥ व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् । गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥ 22॥ अनु जातश्च पितरं मातृपक्षं च वीर्यवान् । सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥ 23॥ आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृषम् । श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥ 24॥ यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा । चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥ 25॥ यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च । रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते ॥ 26॥ \hrule \medskip 55 \medskip सञ्जय उवाच॥ एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः । सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥ 1॥ हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह । निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ॥ 2॥ कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् । मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥ 3॥ नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् । सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् ॥ 4॥ चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् । भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ॥ 5॥ शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् । भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥ 6॥ योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः । कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥ 7॥ योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः । सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ॥ 8॥ पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो । पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥ 9॥ अतृप्तदर्शना पुत्र दर्शनस्य तवानघ । मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥ 10॥ विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च । तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥ 11॥ धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् । धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ॥ 12॥ धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् । ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ॥ 13॥ अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् । अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥ 14॥ स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः । कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ॥ 15॥ हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे । अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥ 16॥ इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् । कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् ॥ 17॥ अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक । विहाय फलकाले मां सुगृद्धां तव दर्शने ॥ 18॥ नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा । यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ॥ 19॥ यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् । चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥ 20॥ कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि । सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥ 21॥ या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् । हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज ॥ 22॥ गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः । नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥ 23॥ ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रता । एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥ 24॥ राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती । चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥ 25॥ दीनानुकम्पिनां या च सततं संविभागिनाम् । पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥ 26॥ व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि । अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥ 27॥ ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् । न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ॥ 28॥ साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः । नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥ 29॥ मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् । परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ॥ 30॥ ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः । यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥ 31॥ एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् । अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा ॥ 32॥ ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः । उन्मत्तवत्तदा राजन्विसञ्ज्ञा न्यपतन्क्षितौ ॥ 33॥ सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः । सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥ 34॥ विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् । भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥ 35॥ सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् । गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥ 36॥ ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने । सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ॥ 37॥ कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः । कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥ 38॥ एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् । पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः ॥ 39॥ ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः । विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् ॥ 40॥ \hrule \medskip 56 \medskip सञ्जय उवाच॥ ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः । स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ॥ 1॥ सन्तस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ॥ 1॥ ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः । अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥ 2॥ ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः । दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ॥ 3॥ ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् । अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदयत् ॥ 4॥ स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत । सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ॥ 5॥ स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् । दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ॥ 6॥ शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥ 6॥ न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् । प्रजागरः सर्वजनमाविवेश विशां पते ॥ 7॥ पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना । सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥ 8॥ तत्कथं नु महाबाहुर्वासविः परवीरहा । प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥ 9॥ कष्टं हीदं व्यवसितं पाण्डवेन महात्मना । पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ॥ 10॥ भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च । धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ॥ 11॥ स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जयः । जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ॥ 12॥ अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति । न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जयः ॥ 13॥ धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने । तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥ 14॥ यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि । फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥ 15॥ एवं कथयतां तेषां जयमाशंसतां प्रभो । कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥ 16॥ तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः । स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥ 17॥ अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना । जयद्रथं हनिष्यामि श्वोभूत इति दारुक ॥ 18॥ तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति । यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥ 19॥ अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् । द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ॥ 20॥ एको वीरः सहस्राक्षो दैत्यदानवमर्दिता । सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥ 21॥ सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः । अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥ 22॥ न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः । कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥ 23॥ अनर्जुनमिमं लोकं मुहूर्तमपि दारुक । उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥ 24॥ अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः । अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ॥ 25॥ श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे । धनञ्जयार्थं समरे पराक्रान्तस्य दारुक ॥ 26॥ श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च । साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ॥ 27॥ श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् । मया क्रुद्देन समरे पाण्डवार्थे निपातिताम् ॥ 28॥ श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः । ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥ 29॥ यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु । इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥ 30॥ यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् । कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ॥ 31॥ गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् । आरोप्य वै रथे सूत सर्वोपकरणानि च ॥ 32॥ स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे । वैनतेयस्य वीरस्य समरे रथशोभिनः ॥ 33॥ छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः । विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ॥ 34॥ बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च । युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ॥ 35॥ पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् । श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ॥ 36॥ एकाह्नाहममर्षं च सर्वदुःखानि चैव ह । भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ॥ 37॥ सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे । पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥ 38॥ यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति । आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ॥ 39॥ दारुक उवाच॥ जय एव ध्रुवस्तस्य कुत एव पराजयः । यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥ 40॥ एवं चैतत्करिष्यामि यथा मामनुशाससि । सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥ 41॥ \hrule \medskip 57 \medskip सञ्जय उवाच॥ कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः । प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥ 1॥ तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् । आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥ 2॥ प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनञ्जयः । नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥ 3॥ प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ । न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥ 4॥ ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् । कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥ 5॥ मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः । कालः सर्वाणि भूतानि नियच्छति परे विधौ ॥ 6॥ किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर । न शोचितव्यं विदुषा शोकः कार्यविनाशनः ॥ 7॥ शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् । क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥ 8॥ इत्युक्तो वासुदेवेन बीभत्सुरपराजितः । आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥ 9॥ मया प्रतिज्ञा महती जयद्रथवधे कृता । श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥ 10॥ मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत । पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥ 11॥ दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः । प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ॥ 12॥ दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते । द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥ 13॥ शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः । संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥ 14॥ इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः । हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ॥ 15॥ पार्थ पाशुपतं नाम परमास्त्रं सनातनम् । येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ॥ 16॥ यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् । अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ॥ 17॥ तं देवं मनसा ध्यायञ्जोषमास्स्व धनञ्जय । ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥ 18॥ ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः । भूमावासीन एकाग्रो जगाम मनसा भवम् ॥ 19॥ ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे । आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ॥ 20॥ ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् । वायुवेगगतिः पार्थः खं भेजे सहकेशवः ॥ 21॥ केशवेन गृहीतः स दक्षिणे विभुना भुजे । प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ॥ 22॥ उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् । कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ॥ 23॥ सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् । सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ॥ 24॥ सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् । पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ॥ 25॥ मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् । हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ॥ 26॥ तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥ 26॥ स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् । पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ॥ 27॥ ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥ 27॥ सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च । पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥ 28॥ वृषदंशं च शैलेन्द्रं महामन्दरमेव च । अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ॥ 29॥ तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः । शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ॥ 30॥ चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् । समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥ 31॥ वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् । विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ॥ 32॥ ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् । अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥ 33॥ समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् । तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥ 34॥ सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा । शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥ 35॥ नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् । पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥ 36॥ गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् । वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ॥ 37॥ स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः । गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥ 38॥ वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् । पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥ 39॥ लोकादिं विश्वकर्माणमजमीशानमव्ययम् । मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ॥ 40॥ स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् । देवदानवयक्षाणां मानवानां च साधनम् ॥ 41॥ योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् । चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥ 42॥ कालकोपं महात्मानं शक्रसूर्यगुणोदयम् । अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥ 43॥ यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः । तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥ 44॥ अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत । ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ॥ 45॥ ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव । स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ॥ 46॥ किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥ 46॥ येन कार्येण सम्प्राप्तौ युवां तत्साधयामि वाम् । व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥ 47॥ ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली । वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ॥ 48॥ नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ 49॥ महादेवाय भीमाय त्र्यम्बकाय च शम्भवे । ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ॥ 50॥ कुमारगुरवे नित्यं नीलग्रीवाय वेधसे । विलोहिताय धूम्राय व्याधायानपराजिते ॥ 51॥ नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे । हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे ॥ 52॥ अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च । वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे ॥ 53॥ तप्यमानाय सलिले ब्रह्मण्यायाजिताय च । विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥ 54॥ नमो नमस्ते सेव्याय भूतानां प्रभवे सदा । ब्रह्मवक्त्राय शर्वाय शङ्कराय शिवाय च ॥ 55॥ नमोऽस्तु वाचस्पतये प्रजानां पतये नमः । नमो विश्वस्य पतये महतां पतये नमः ॥ 56॥ नमः सहस्रशिरसे सहस्रभुजमन्यवे । सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ॥ 57॥ नमो हिरण्यवर्णाय हिरण्यकवचाय च । भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ॥ 58॥ एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः । प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥ 59॥ ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् । ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥ 60॥ तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः । ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥ 61॥ ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः । इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ॥ 62॥ ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः । वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥ 63॥ सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ । तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥ 64॥ येन देवारयः सर्वे मया युधि निपातिताः । तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥ 65॥ तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह । प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ॥ 66॥ निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् । तज्जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ॥ 67॥ ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् । नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥ 68॥ द्वितीयं चापरं नागं सहस्रशिरसं वरम् । वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ॥ 69॥ ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली । तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥ 70॥ गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् । अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ॥ 71॥ ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ । धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥ 72॥ ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् । आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥ 73॥ ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत । पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ॥ 74॥ स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः । व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ॥ 75॥ तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः । श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥ 76॥ सरस्येव च तं बाणं मुमोचातिबलः प्रभुः । चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥ 77॥ ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा । वरमारण्यकं दत्तं दर्शनं शङ्करस्य च ॥ 78॥ मनसा चिन्तयामास तन्मे सम्पद्यतामिति ॥ 78॥ तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः । तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥ 79॥ संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत । ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ॥ 80॥ अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ । प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥ 81॥ इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥ 81॥ \hrule \medskip 58 \medskip सञ्जय उवाच॥ तयोः संवदतोरेव कृष्णदारुकयोस्तदा । सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत ॥ 1॥ पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः । वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥ 2॥ नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः । कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥ 3॥ मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः । आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥ 4॥ एवमेतानि सर्वाणि तथान्यान्यपि भारत । वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ॥ 5॥ स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् । पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥ 6॥ प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे । उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः ॥ 7॥ ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् । स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥ 8॥ भद्रासने सूपविष्टः परिधायाम्बरं लघु । सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥ 9॥ उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः । आप्लुतः साधिवासेन जलेन च सुगन्धिना ॥ 10॥ हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः । स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥ 11॥ जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः । ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥ 12॥ समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा । मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥ 13॥ द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः । तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् ॥ 14॥ दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च । सहस्रानुचरान्सौरानष्टौ दशशतानि च ॥ 15॥ अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः । तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥ 16॥ प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः । अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥ 17॥ तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः । हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ॥ 18॥ स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् । माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥ 19॥ पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा । स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥ 20॥ मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् । दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः ॥ 21॥ ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः । सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ॥ 22॥ परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् । विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥ 23॥ तत्र तस्योपविष्टस्य भूषणानि महात्मनः । उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ॥ 24॥ युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः । रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥ 25॥ पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः ॥ 26॥ संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः । उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥ 27॥ ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् । नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ॥ 28॥ ह्रादेन गजघण्टानां शङ्खानां निनदेन च । नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥ 29॥ ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः । शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥ 30॥ कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा । अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ॥ 31॥ न्यवेदयद्धृषीकेशमुपयातं महात्मने ॥ 31॥ सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् । अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ॥ 32॥ ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने । सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥ 33॥ \hrule \medskip 59 \medskip युधिष्ठिर उवाच॥ सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन । कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ 1॥ सञ्जय उवाच॥ वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् । ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः ॥ 2॥ अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् । विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ॥ 3॥ शिखण्डिनं यमौ चैव चेकितानं च केकयान् । युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥ 4॥ एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् । उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ॥ 5॥ एकस्मिन्नासने वीरावुपविष्टौ महाबलौ । कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ॥ 6॥ ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् । अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥ 7॥ एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः । प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥ 8॥ त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् । क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥ 9॥ त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल । सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥ 10॥ स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम । अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥ 11॥ स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् । पारं तितीर्षतामद्य प्लवो नो भव माधव ॥ 12॥ न हि तत्कुरुते सङ्ख्ये कार्तवीर्यसमस्त्वपि । रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ॥ 13॥ वासुदेव उवाच॥ सामरेष्वपि लोकेषु सर्वेषु न तथाविधः । शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥ 14॥ वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः । युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥ 15॥ स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः । सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥ 16॥ अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः । धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ॥ 17॥ अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् । अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥ 18॥ तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा । भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥ 19॥ यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ । राजधानीं यमस्याद्य हतः प्राप्स्यति सङ्कुले ॥ 20॥ निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति । विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ॥ 21॥ \hrule \medskip 60 \medskip सञ्जय उवाच॥ तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः । दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥ 1॥ तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् । समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ 2॥ मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना । आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ 3॥ व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान् । यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ॥ 4॥ तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् । दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ 5॥ ततस्तत्कथयामास यथादृष्टं धनञ्जयः । आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् ॥ 6॥ ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः । नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥ 7॥ अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना । त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥ 8॥ अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः । हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ 9॥ रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ । जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥ 10॥ तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् । रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ 11॥ स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः । बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ॥ 12॥ ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः । कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥ 13॥ तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् । बाणबाणासनी वाहं प्रदक्षिणमवर्तत ॥ 14॥ ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः । स्तूयमानो जयाशीभिरारुरोह महारथम् ॥ 15॥ जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् । अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥ 16॥ स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः । विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ॥ 17॥ अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ । शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ 18॥ अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः । मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥ 19॥ स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः । सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥ 20॥ सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा । सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥ 21॥ ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः । प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ॥ 22॥ सजयाशीः सपुण्याहः सूतमागधनिस्वनः । युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ 23॥ तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः । ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥ 24॥ प्रादुरासन्निमित्तानि विजयाय बहूनि च । पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥ 25॥ दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् । युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥ 26॥ युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः । यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥ 27॥ सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः । यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥ 28॥ यथा परमकं कृत्यं सैन्धवस्य वधे मम । तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ॥ 29॥ स त्वमद्य महाबाहो राजानं परिपालय । यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥ 30॥ त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे । शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ 31॥ मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत । राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ 32॥ न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः । किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ 33॥ एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा । तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ॥ 34॥ \hrule \medskip जयद्रथवधपर्व 61 \medskip धृतराष्ट्र उवाच॥ श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः । अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥ 1॥ जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः । कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥ 2॥ पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् । आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥ 3॥ कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः । दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥ 4॥ किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति । परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ॥ 5॥ बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः । न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥ 6॥ स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम । सूतमागधसङ्घानां नर्तकानां च सर्वशः ॥ 7॥ शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः । दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥ 8॥ निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय । आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥ 9॥ तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् । निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥ 10॥ विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः । अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥ 11॥ ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते । द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥ 12॥ वितण्डालापसंलापैर्हुतयाचितवन्दितैः । गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥ 13॥ उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः । सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ॥ 14॥ द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये । अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥ 15॥ विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः । श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥ 16॥ नित्यप्रमुदितानां च तालगीतस्वनो महान् । नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥ 17॥ सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः । सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥ 18॥ ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः । द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥ 19॥ नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः । वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥ 20॥ यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः । आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥ 21॥ ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा । वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ 22॥ कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः । शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ॥ 23॥ हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥ 23॥ प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् । अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥ 24॥ ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः । अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥ 25॥ न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति । सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥ 26॥ शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा । अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ॥ 27॥ एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः । सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥ 28॥ श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः । कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥ 29॥ धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् । प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥ 30॥ अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः । तेषामपि समुद्रान्ता पितृपैतामही मही ॥ 31॥ नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि । सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥ 32॥ शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः । द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥ 33॥ अन्येषां चैव वृद्धानां भरतानां महात्मनाम् । त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥ 34॥ कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा । कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः ॥ 35॥ मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् । नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥ 36॥ इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् । न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥ 37॥ वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः । उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥ 38॥ धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः । अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥ 39॥ चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः । द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥ 40॥ यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥ 40॥ क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः । दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥ 41॥ अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् । दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥ 42॥ येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः । संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥ 43॥ तेषां मम विलापानां न हि दुर्योधनः स्मरेत् । हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥ 44॥ तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् । दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥ 45॥ हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् । अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥ 46॥ आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय । यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ॥ 47॥ अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥ 47॥ न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः । अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ॥ 48॥ किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् । दुःशासनः सौबलश्च तेषामेवं गते अपि ॥ 49॥ सर्वेषां समवेतानां पुत्राणां मम सञ्जय ॥ 49॥ यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् । लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ॥ 50॥ राज्यकामस्य मूढस्य रागोपहतचेतसः । दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥ 51॥ \hrule \medskip 62 \medskip सञ्जय उवाच॥ हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् । शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥ 1॥ गतोदके सेतुबन्धो यादृक्तादृगयं तव । विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥ 2॥ अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः । मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ॥ 3॥ यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् । निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥ 4॥ युद्धकाले पुनः प्राप्ते तदैव भवता यदि । निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥ 5॥ दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि । कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥ 6॥ तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः । पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ॥ 7॥ स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे । वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥ 8॥ त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् । दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥ 9॥ तत्ते विलपितं सर्वं मया राजन्निशामितम् । अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥ 10॥ न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा । न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ॥ 11॥ व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् । तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥ 12॥ परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे । तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ॥ 13॥ पितृपैतामहं राज्यमपवृत्तं तदानघ । अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥ 14॥ पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा । ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥ 15॥ तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् । यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥ 16॥ यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप । बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥ 17॥ न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे । चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥ 18॥ यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ । रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ॥ 19॥ येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः । येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ॥ 20॥ को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः । अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥ 21॥ यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः । क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ॥ 22॥ यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् । कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥ 23॥ \hrule \medskip 63 \medskip सञ्जय उवाच॥ तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः । स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥ 1॥ शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् । श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥ 2॥ विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च । विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ॥ 3॥ विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् । पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ॥ 4॥ चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया । सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥ 5॥ सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः । समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ॥ 6॥ अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः । चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥ 7॥ नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः । सङ्ग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ॥ 8॥ क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः । क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा ॥ 9॥ ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् । इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥ 10॥ तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु । भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥ 11॥ त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः । अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥ 12॥ शतं चाश्वसहस्राणां रथानामयुतानि षट् । द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥ 13॥ पदातीनां सहस्राणि दंशितान्येकविंशतिः । गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ॥ 14॥ तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः । किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ 15॥ एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः । सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ॥ 16॥ वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ॥ 16॥ चामरापीडिनः सर्वे जाम्बूनदविभूषिताः । जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ॥ 17॥ ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ॥ 17॥ मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः । नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥ 18॥ अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव । अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥ 19॥ ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ । सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥ 20॥ दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः । व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ॥ 21॥ नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः । रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥ 22॥ पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः । सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ॥ 23॥ एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः । सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥ 24॥ अनन्तरं च काम्बोजो जलसन्धश्च मारिष । दुर्योधनः सहामात्यस्तदनन्तरमेव च ॥ 25॥ ततः शतसहस्राणि योधानामनिवर्तिनाम् । व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ॥ 26॥ तेषां च पृष्ठतो राज बलेन महता वृतः । जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ॥ 27॥ शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः । अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ॥ 28॥ श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः । धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ॥ 29॥ पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् । द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥ 30॥ सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् । द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥ 31॥ सशैलसागरवनां नानाजनपदाकुलाम् । ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥ 32॥ बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम् । अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा ॥ 33॥ \hrule \medskip 64 \medskip सञ्जय उवाच॥ ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष । ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ॥ 1॥ अनीकानां च संह्रादे वादित्राणां च निस्वने । प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ॥ 2॥ अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु । रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥ 3॥ वडानां वायसानां च पुरस्तात्सव्यसाचिनः । बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ॥ 4॥ मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः । दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥ 5॥ सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः । चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥ 6॥ विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः । ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ॥ 7॥ नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः । पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥ 8॥ ततो रथसहस्रेण द्विरदानां शतेन च । त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥ 9॥ अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव । अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥ 10॥ अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् । अहमावारयिष्यामि वेलेव मकरालयम् ॥ 11॥ अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् । विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ॥ 12॥ एवं ब्रुवन्महाराज महात्मा स महामतिः । महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥ 13॥ ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः । दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥ 14॥ शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव । युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥ 15॥ क्रोधामर्षबलोद्धूतो निवातकवचान्तकः । जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥ 16॥ आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् । शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ॥ 17॥ रथप्रवरमास्थाय नरो नारायणानुगः । विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥ 18॥ सोऽग्रानीकस्य महत इषुपाते धनञ्जयः । व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ॥ 19॥ अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष । प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥ 20॥ तयोः शङ्खप्रणादेन तव सैन्ये विशां पते । आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥ 21॥ यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् । तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥ 22॥ प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः । एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥ 23॥ व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष । विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥ 24॥ ततः कपिर्महानादं सह भूतैर्ध्वजालयैः । अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥ 25॥ ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह । पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥ 26॥ नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः । सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ॥ 27॥ तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने । अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥ 28॥ चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः । एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥ 29॥ एवमुक्तो महाबाहुः केशवः सव्यसाचिना । अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥ 30॥ स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः । एकस्य च बहूनां च रथनागनरक्षयः ॥ 31॥ ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् । परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥ 32॥ ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् । अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ ॥ 33॥ ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि । शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥ 34॥ उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः । सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥ 35॥ पुण्डरीकवनानीव विध्वस्तानि समन्ततः । विनिकीर्णानि योधानां वदनानि चकाशिरे ॥ 36॥ तपनीयविचित्राणि सिक्तानि रुधिरेण च । अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः ॥ 37॥ शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले । कालेन परिपक्वानां तालानां पततामिव ॥ 38॥ ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति । कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ॥ 39॥ नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः । अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगृद्धिनः ॥ 40॥ हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी । बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥ 41॥ अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो । तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥ 42॥ अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे । पार्थभूतममन्यन्त जगत्कालेन मोहिताः ॥ 43॥ निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः । शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ॥ 44॥ सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः । सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥ 45॥ सबाणवर्माभरणाः सगदाः साङ्गदा रणे । महाभुजगसङ्काशा बाहवः परिघोपमाः ॥ 46॥ उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः । वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥ 47॥ यो यः स्म समरे पार्थं प्रतिसंरभते नरः । तस्य तस्यान्तको बाणः शरीरमुपसर्पति ॥ 48॥ नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा । न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ॥ 49॥ यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् । लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥ 50॥ हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च । अभिनत्फल्गुनो बाणइ रथिनं च ससारथिम् ॥ 51॥ आवर्तमानमावृत्तं युध्यमानं च पाण्डवः । प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥ 52॥ यथोदयन्वै गगने सूर्यो हन्ति महत्तमः । तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥ 53॥ हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत । अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ॥ 54॥ यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा । तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥ 55॥ तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप । प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥ 56॥ मारुतेनेव महता मेघानीकं विधूयता । प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥ 57॥ प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः । कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥ 58॥ चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः । सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥ 59॥ पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे । शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ॥ 60॥ तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥ 60॥ \hrule \medskip 65 \medskip धृतराष्ट्र उवाच॥ तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना । के नु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥ 1॥ आहो स्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः । द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥ 2॥ सञ्जय उवाच॥ तथार्जुनेन सम्भग्ने तस्मिंस्तव बले तदा । हतवीरे हतोत्साहे पलायनकृतक्षणे ॥ 3॥ पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः । न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ॥ 4॥ ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् । दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥ 5॥ स काञ्चनविचित्रेण कवचेन समावृतः । जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥ 6॥ नागानीकेन महता ग्रसन्निव महीमिमाम् । दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥ 7॥ ह्रादेन गजघण्टानां शङ्खानां निनदेन च । ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥ 8॥ भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् । स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥ 9॥ तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् । व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥ 10॥ सिंहनादेन महता नरसिंहो धनञ्जयः । गजानीकममित्राणामभितो व्यधमच्छरैः ॥ 11॥ महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् । किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥ 12॥ काष्ठातीत इवादित्यः प्रतपन्युगसङ्क्षये । ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ॥ 13॥ खुरशब्देन चाश्वानां नेमिघोषेण तेन च । तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ॥ 14॥ देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥ 14॥ मन्दवेगतरा नागा बभूवुस्ते विचेतसः । शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥ 15॥ ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः । अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥ 16॥ आरावं परमं कृत्वा वध्यमानाः किरीटिना । निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥ 17॥ अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च । शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥ 18॥ गजस्कन्धगतानां च पुरुषाणां किरीटिना । आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ 19॥ सकुण्डलानां पततां शिरसां धरणीतले । पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ॥ 20॥ यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः । भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥ 21॥ केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा । द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥ 22॥ मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च । रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥ 23॥ न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् । मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥ 24॥ अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः । मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥ 25॥ उत्थितान्यगणेयानि कबन्धानि समन्ततः । अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥ 26॥ सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे । अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ 27॥ सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः । चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ॥ 28॥ वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः । स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥ 29॥ निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः । अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥ 30॥ एवं दुःशासनबलं वध्यमानं किरीटिना । सम्प्राद्रवन्महाराज व्यथितं वै सनायकम् ॥ 31॥ ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः । द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥ 32॥ \hrule \medskip 66 \medskip सञ्जय उवाच॥ दुःशासनबलं हत्वा सव्यसाची धनञ्जयः । सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥ 1॥ स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् । कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥ 2॥ शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे । भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ॥ 3॥ भवान्पितृसमो मह्यं धर्मराजसमोऽपि च । तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥ 4॥ अश्वत्थामा यथा तात रक्षणीयस्तवानघ । तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥ 5॥ तव प्रसादादिच्छामि सिन्धुराजानमाहवे । निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ॥ 6॥ एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव । मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥ 7॥ एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् । सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥ 8॥ ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः । द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ॥ 9॥ विव्याध च रणे द्रोणमनुमान्य विशां पते । क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥ 10॥ तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ । विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥ 11॥ इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् । तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ॥ 12॥ द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ॥ 12॥ विव्याध च हयानस्य ध्वजं सारथिमेव च । अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ॥ 13॥ एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः । विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ॥ 14॥ मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥ 14॥ पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् । चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥ 15॥ तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना । मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥ 16॥ विद्रुताश्च रणे पेतुः सञ्छिन्नायुधजीविताः । रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ॥ 17॥ चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः । तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥ 18॥ पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः । हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥ 19॥ रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः । युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ॥ 20॥ तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम् । स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन् ॥ 21॥ अथात्यर्थविसृष्टेन द्विषतामसुभोजिना । आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ॥ 22॥ स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः । धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥ 23॥ द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् । अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ 24॥ विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी । अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥ 25॥ प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् । मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥ 26॥ तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ । द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥ 27॥ तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा । वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥ 28॥ ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः । पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥ 29॥ द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् । पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ॥ 30॥ ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः । परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥ 31॥ ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते । ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥ 32॥ अर्जुन उवाच॥ गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते । न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥ 33॥ सञ्जय उवाच॥ एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः । त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ॥ 34॥ तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ । अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥ 35॥ ततो जयो महाराज कृतवर्मा च सात्त्वतः । काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् ॥ 36॥ तेषां दशसहस्राणि रथानामनुयायिनाम् । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 37॥ माचेल्लका ललित्थाश्च केकया मद्रकास्तथा । नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ॥ 38॥ कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः । भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ॥ 39॥ पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् । त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ॥ 40॥ गाहमानमनीकानि मातङ्गमिव यूथपम् । महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥ 41॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥ 42॥ जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् । न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥ 43॥ \hrule \medskip 67 \medskip सञ्जय उवाच॥ संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः । द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥ 1॥ किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः । तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥ 2॥ अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः । छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥ 3॥ विद्रुतानि च सैन्यानि शरार्तानि समन्ततः । इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥ 4॥ तेषामायच्छतां सङ्ख्ये परस्परमजिह्मगैः । अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥ 5॥ सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः । अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥ 6॥ तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः । अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् ॥ 7॥ तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः । अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥ 8॥ तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः । प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥ 9॥ तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि । यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥ 10॥ क्षरन्निव महामेघो वारिधाराः सहस्रशः । द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥ 11॥ अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष । प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ॥ 12॥ द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् । वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥ 13॥ पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् । विसृजन्तं शितान्बाणानवारयत तं युधि ॥ 14॥ अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ । आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥ 15॥ वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् । किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ॥ 16॥ सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् । अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥ 17॥ ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम । अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥ 18॥ तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा । पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥ 19॥ भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् । एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥ 20॥ तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः । शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ॥ 21॥ अथान्यद्धनुरादाय कृतवर्मा महारथः । पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥ 22॥ पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः । तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥ 23॥ विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति । चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥ 24॥ ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् । कुरुसाम्बन्धिकं कृत्वा प्रमथ्यैनं विशातय ॥ 25॥ ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः । अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥ 26॥ अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने । विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥ 27॥ चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ । पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥ 28॥ तावविध्यत्ततो भोजः सर्वपारशवैः शरैः । त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥ 29॥ तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः । सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥ 30॥ अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः । कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥ 31॥ तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः । तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ॥ 32॥ न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा । धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥ 33॥ अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः । नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥ 34॥ तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः । अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥ 35॥ स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् । क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥ 36॥ तमर्जुनो नवत्या तु शराणां नतपर्वणाम् । आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ 37॥ स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् । अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥ 38॥ तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च । आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥ 39॥ अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः । वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 40॥ ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः । शरैरनेकसाहस्रैः पीडयामास भारत ॥ 41॥ अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः । विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥ 42॥ हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः । अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ॥ 43॥ वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः । पर्णाशा जननी यस्य शीततोया महानदी ॥ 44॥ तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् । अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥ 45॥ वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् । दिव्यमस्त्रं सुतस्तेऽयं यनावध्यो भविष्यति ॥ 46॥ नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन । सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥ 47॥ दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा । अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥ 48॥ इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् । यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥ 49॥ उवाच चैनं भगवान्पुनरेव जलेश्वरः । अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥ 50॥ स तया वीरघातिन्या जनार्दनमताडयत् । प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ॥ 51॥ नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः । प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ॥ 52॥ जघान चास्थितं वीरं श्रुतायुधममर्षणम् । हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ॥ 53॥ हाहाकारो महांस्तत्र सैन्यानां समजायत । स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥ 54॥ अयुध्यमानाय हि सा केशवाय नराधिप । क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥ 55॥ यथोक्तं वरुणेनाजौ तथा स निधनं गतः । व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥ 56॥ पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः । सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥ 57॥ ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः । प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥ 58॥ तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः । अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥ 59॥ तस्य पार्थः शरान्सप्त प्रेषयामास भारत । ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ 60॥ सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे । अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥ 61॥ वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः । तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥ 62॥ भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः । स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥ 63॥ सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः । सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ॥ 64॥ सा ज्वलन्ती महोल्केव तमासाद्य महारथम् । सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥ 65॥ तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः । साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥ 66॥ रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ॥ 66॥ सुदक्षिणं तु काम्बोजं मोघसङ्कल्पविक्रमम् । बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥ 67॥ स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः । पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥ 68॥ गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः । निर्भग्न इव वातेन कर्णिकारो हिमात्यये ॥ 69॥ शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः । सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ॥ 70॥ पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ॥ 70॥ ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते । हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ॥ 71॥ \hrule \medskip 68 \medskip सञ्जय उवाच॥ हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे । जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥ 1॥ अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥ 2॥ तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः । ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥ 3॥ ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् । रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ॥ 4॥ तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः । शिरांसि पातयामास बाहूंश्चैव धनञ्जयः ॥ 5॥ शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा । अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ॥ 6॥ तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ । श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ॥ 7॥ बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ । तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥ 8॥ त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः । अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥ 9॥ तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् । पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ॥ 10॥ श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् । आजघान रथश्रेष्ठः पीतेन निशितेन च ॥ 11॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः । आजगाम परं मोहं मोहयन्केशवं रणे ॥ 12॥ एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः । शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥ 13॥ क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः । पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥ 14॥ ततः सर्वस्य सैन्यस्य तावकस्य विशां पते । सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥ 15॥ कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम् । आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥ 16॥ ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् । वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥ 17॥ सचक्रकूबररथं साश्वध्वजपताकिनम् । अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥ 18॥ प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत । प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥ 19॥ सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् । शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥ 20॥ प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः । तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥ 21॥ ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् । विचेरुराकाशगताः पार्थबाणविदारिताः ॥ 22॥ प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः । प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ॥ 23॥ तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ । वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥ 24॥ श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः । लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥ 25॥ तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् । अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥ 26॥ श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् । अयुतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥ 27॥ पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः । किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥ 28॥ तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः । प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥ 29॥ लोडयन्तमनीकानि द्विपं पद्मसरो यथा । नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥ 30॥ अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् । क्रुद्धाः सहस्रशो राजञ्शिखिता हस्तिसादिनः ॥ 31॥ दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः । प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥ 32॥ तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः । निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ॥ 33॥ तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः । बभौ कनकपाषाणा भुजगैरिव संवृता ॥ 34॥ बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च । च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥ 35॥ शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः । व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥ 36॥ निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः । गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥ 37॥ नानावेषधरा राजन्नानाशस्त्रौघसंवृताः । रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥ 38॥ शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः । सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥ 39॥ चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः । भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ॥ 40॥ सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ॥ 40॥ विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः । यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ॥ 41॥ गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः । दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ॥ 42॥ न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः । वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥ 43॥ अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः । मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ॥ 44॥ म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ॥ 44॥ शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः । प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥ 45॥ गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः । वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥ 46॥ पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् । शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ॥ 47॥ प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥ 47॥ शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम् । अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥ 48॥ देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ॥ 48॥ यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे । तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥ 49॥ षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् । प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥ 50॥ शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः । शेरते भूमिमासाद्य शैला वज्रहता इव ॥ 51॥ स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः । प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ॥ 52॥ भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् । निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥ 53॥ सैन्यारण्यं तव तथा कृष्णानिलसमीरितः । शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जयः ॥ 54॥ शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् । प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ॥ 55॥ वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् । प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ॥ 56॥ तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥ 56॥ तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः । न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ॥ 57॥ धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥ 57॥ अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः । आससाद रणे पार्थं केशवं च महारथम् ॥ 58॥ ततः स प्रहसन्वीरो गदामुद्यम्य भारत । रथमावार्य गदया केशवं समताडयत् ॥ 59॥ गदया ताडितं दृष्ट्वा केशवं परवीरहा । अर्जुनो भृशसङ्क्रुद्धः सोऽम्बष्ठं प्रति भारत ॥ 60॥ ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् । छादयामास समरे मेघः सूर्यमिवोदितम् ॥ 61॥ ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः । अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ॥ 62॥ अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् । अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥ 63॥ तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ । चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥ 64॥ स पपात हतो राजन्वसुधामनुनादयन् । इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥ 65॥ रथानीकावगाढश्च वारणाश्वशतैर्वृतः । सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥ 66॥ \hrule \medskip 69 \medskip सञ्जय उवाच॥ ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया । द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥ 1॥ काम्बोजस्य च दायादे हते राजन्सुदक्षिणे । श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ॥ 2॥ विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः । प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥ 3॥ त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् । गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ॥ 4॥ अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् । अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥ 5॥ यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः । तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥ 6॥ असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः । सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥ 7॥ अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप । जयद्रथस्य गोप्तारः संशयं परमं गताः ॥ 8॥ स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर । नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ॥ 9॥ सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते । सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम ॥ 10॥ जानामि त्वां महाभाग पाण्डवानां हिते रतम् । तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥ 11॥ यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् । प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥ 12॥ अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम । पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् ॥ 13॥ अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः । न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥ 14॥ नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे । नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥ 15॥ मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना । आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥ 16॥ यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः । नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥ 17॥ स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः । मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ॥ 18॥ द्रोण उवाच॥ नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः । सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ॥ 19॥ सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः । अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ॥ 20॥ किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः । पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥ 21॥ न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः । सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥ 22॥ युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् । एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥ 23॥ धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे मम । तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥ 24॥ तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् । गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥ 25॥ राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः । वीर स्वयं प्रयाह्याशु यत्र यातो धनञ्जयः ॥ 26॥ दुर्योधन उवाच॥ कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः । धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥ 27॥ अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः । नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥ 28॥ येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः । अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥ 29॥ सुदक्षिणश्च निहतः स च राजा श्रुतायुधः । श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः ॥ 30॥ तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् । प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ॥ 31॥ क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् । परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ॥ 32॥ द्रोण उवाच॥ सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः । अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥ 33॥ अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः । विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥ 34॥ एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् । यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ॥ 35॥ यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः । योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥ 36॥ न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे । शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥ 37॥ स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् । त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते ॥ 38॥ सञ्जय उवाच॥ एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् । आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥ 39॥ रणे तस्मिन्सुमहति विजयाय सुतस्य ते । विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः ॥ 40॥ द्रोण उवाच॥ करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥ 41॥ ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः । तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः ॥ 42॥ स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च । स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥ 43॥ स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा । लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥ 44॥ असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः । वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥ 45॥ धाता विधाता लोकेशो दिशश्च सदिगीश्वराः । स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः ॥ 46॥ विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः । दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ॥ 47॥ अधस्ताद्धरणीं योऽसौ सदा धारयते नृप । स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥ 48॥ गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः । पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥ 49॥ हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः । ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥ 50॥ देवा ऊचुः॥ प्रमर्दितानां वृत्रेण देवानां देवसत्तम । गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥ 51॥ द्रोण उवाच॥ अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् । प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥ 52॥ रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः । त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥ 53॥ त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा । वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥ 54॥ स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली । नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः ॥ 55॥ दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् । यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥ 56॥ पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ॥ 56॥ ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् । अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ॥ 57॥ सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् । अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ॥ 58॥ एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः । तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ॥ 59॥ मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः । शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥ 60॥ महेश्वर उवाच॥ विदितं मे यथा देवाः कृत्येयं सुमहाबला । त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः ॥ 61॥ अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् । ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ॥ 62॥ बधानानेन मन्त्रेण मानसेन सुरेश्वर ॥ 62॥ द्रोण उवाच॥ इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च । स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥ 63॥ नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे । न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥ 64॥ ततो जघान समरे वृत्रं देवपतिः स्वयम् । तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ ॥ 65॥ अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः । बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥ 66॥ अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते । तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥ 67॥ सञ्जय उवाच॥ एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः । पुनरेव वचः प्राह शनैराचार्यपुङ्गवः ॥ 68॥ ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव । हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥ 69॥ यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये । शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥ 70॥ बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् । प्रेषयामास राजानं युद्धाय महते द्विजः ॥ 71॥ स संनद्धो महाबाहुराचार्येण महात्मना । रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ॥ 72॥ तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् । अश्वानामयुतेनैव तथान्यैश्च महारथैः ॥ 73॥ वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति । नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥ 74॥ ततः शब्दो महानासीत्सैन्यानां तव भारत । अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥ 75॥ \hrule \medskip 70 \medskip सञ्जय उवाच॥ प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा । दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥ 1॥ जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च । पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥ 2॥ तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् । पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ॥ 3॥ राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् । यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ॥ 4॥ धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः । द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥ 5॥ वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् । पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥ 6॥ महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये । सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ॥ 7॥ समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् । जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥ 8॥ नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः । गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥ 9॥ भारद्वाजानिलोद्धूतः शरधारासहस्रवान् । अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ॥ 10॥ समुद्रमिव घर्मान्ते विवान्घोरो महानिलः । व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥ 11॥ तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् । बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥ 12॥ वारयामास तान्द्रोणो जलौघानचलो यथा । पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥ 13॥ अथापरेऽपि राजानः परावृत्य समन्ततः । महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥ 14॥ ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह । सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥ 15॥ यथैव शरवर्षाणि द्रोणो वर्षति पार्षते । तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ॥ 16॥ सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः । ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ॥ 17॥ शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् । निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ॥ 18॥ यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् । ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥ 19॥ तथा तु यतमानस्य द्रोणस्य युधि भारत । धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥ 20॥ भोजमेके न्यवर्तन्त जलसन्धमथापरे । पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ॥ 21॥ सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः । व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥ 22॥ धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः । अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥ 23॥ कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान् । सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥ 24॥ कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः । द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥ 25॥ अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च । चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ॥ 26॥ त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः । अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥ 27॥ मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः । बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥ 28॥ रथं नागं हयं चापि पत्तिनश्च विशां पते । एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥ 29॥ पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत । दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ॥ 30॥ तत्पच्यमानमर्केण द्रोणसायकतापितम् । बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥ 31॥ तथैव पार्षतेनापि काल्यमानं बलं तव । अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥ 32॥ वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः । त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ॥ 33॥ तावकानां परेषां च युध्यतां भरतर्षभ । नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥ 34॥ भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् । विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥ 35॥ विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् । त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥ 36॥ बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः । सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥ 37॥ शैब्यो गोवासनो राजा योधैर्दशशतावरैः । काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥ 38॥ अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् । मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥ 39॥ दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः । सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥ 40॥ स्वकेनाहमनीकेन संनद्धकवचावृतः । चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥ 41॥ शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् । गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ॥ 42॥ विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् । प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ॥ 43॥ शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् । बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥ 44॥ धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः । आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥ 45॥ घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् । अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥ 46॥ अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः । सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥ 47॥ सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत । रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥ 48॥ तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ । द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥ 49॥ पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः । कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥ 50॥ नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः । सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ॥ 51॥ \hrule \medskip 71 \medskip सञ्जय उवाच॥ राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम । कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥ 1॥ भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् । अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥ 2॥ रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः । अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ॥ 3॥ विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः । आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ॥ 4॥ विराटश्च महाराज तावुभौ समरे स्थितौ । पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥ 5॥ तेषां युद्धं समभवद्दारुणं शोणितोदकम् । सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ 6॥ बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः । आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥ 7॥ बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः । आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥ 8॥ तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् । भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ 9॥ ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा । अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ॥ 10॥ शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् । ससैन्यो योधयामास गजः प्रतिगजं यथा ॥ 11॥ बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् । मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥ 12॥ अयोधयंस्ते च भृशं तं शरौघैः समन्ततः । इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ॥ 13॥ वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव । आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ 14॥ सोऽतिविद्धो बलवता महेष्वासेन धन्विना । ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥ 15॥ समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् । विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥ 16॥ तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ । रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥ 17॥ अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः । अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥ 18॥ कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः । अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥ 19॥ ततस्तौ समरे शूरौ योधयन्तौ परस्परम् । ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ॥ 20॥ शकुनिं रभसं युद्धे कृतवैरं च भारत । माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ॥ 21॥ तन्मूलः स महाराज प्रावर्तत जनक्षयः । त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥ 22॥ उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः । य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥ 23॥ शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः । नाभ्यजानत कर्तव्यं युधि किञ्चित्पराक्रमम् ॥ 24॥ विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ । ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥ 25॥ स वध्यमानो बहुभिः शरैः संनतपर्वभिः । सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥ 26॥ घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् । अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥ 27॥ तयोर्युद्धं महाराज चित्ररूपमिवाभवत् । यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥ 28॥ ततो युधिष्ठिरो राजा मद्रराजानमाहवे । विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥ 29॥ ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप । यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥ 30॥ विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः । अयोधयन्भीमसेनं महत्या सेनया वृताः ॥ 31॥ \hrule \medskip 72 \medskip सञ्जय उवाच॥ तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे । कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥ 1॥ जलसन्धं महाबाहुर्भीमसेनो न्यवारयत् । युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥ 2॥ किरन्तं शरवर्षाणि रोचमान इवांशुमान् । धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥ 3॥ ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् । कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ॥ 4॥ सङ्क्षये तु तथा भूते वर्तमाने महाभये । द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥ 5॥ द्रोणः पाञ्चालपुत्रेण बली बलवता सह । विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ॥ 6॥ पुण्डरीकवनानीव विध्वस्तानि समन्ततः । चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥ 7॥ विनिकीर्णानि वीराणामनीकेषु समन्ततः । वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥ 8॥ तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च । संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥ 9॥ कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः । तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ 10॥ असिचर्माणि चापानि शिरांसि कवचानि च । विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥ 11॥ उत्थितान्यगणेयानि कबन्धानि समन्ततः । अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥ 12॥ गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा । बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥ 13॥ भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् । विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ॥ 14॥ आकर्षन्तः शरीराणि शरीरावयवांस्तथा । नराश्वगजसङ्घानां शिरांसि च ततस्ततः ॥ 15॥ कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः । रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ॥ 16॥ असिमार्गान्बहुविधान्विचेरुस्तावका रणे । ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ॥ 17॥ गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि । अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥ 18॥ रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः । मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥ 19॥ क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः । उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ॥ 20॥ वर्तमाने तथा युद्धे निर्मर्यादे विशां पते । धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥ 21॥ ते हया साध्वशोभन्त विमिश्रा वातरंहसः । पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥ 22॥ हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥ 22॥ धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम् । असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥ 23॥ चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा । ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥ 24॥ अतिष्ठद्युगमध्ये स युगसंनहनेषु च । जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥ 25॥ खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः । न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ 26॥ यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः । तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥ 27॥ ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् । द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥ 28॥ हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली । ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ॥ 29॥ अथास्मै त्वरितो बाणमपरं जीवितान्तकम् । आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ॥ 30॥ तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः । ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ 31॥ सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष । द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥ 32॥ सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे । शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ॥ 33॥ ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् । प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥ 34॥ ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः । सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ॥ 35॥ \hrule \medskip 73 \medskip धृतराष्ट्र उवाच॥ बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते । तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥ 1॥ अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः । नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥ 2॥ सञ्जय उवाच॥ सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः । तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ॥ 3॥ संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् । नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ॥ 4॥ उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः । रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥ 5॥ शरपातमहावर्षं रथघोषबलाहकम् । कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ॥ 6॥ शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् । द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥ 7॥ दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः । उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥ 8॥ एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् । आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ॥ 9॥ शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् । आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥ 10॥ ततो रजतसङ्काशा माधवस्य हयोत्तमाः । द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥ 11॥ इषुजालावृतं घोरमन्धकारमनन्तरम् । अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥ 12॥ ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा । नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ॥ 13॥ इषूणां संनिपातेन शब्दो धाराभिघातजः । शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥ 14॥ नाराचैरतिविद्धानां शराणां रूपमाबभौ । आशीविषविदष्टानां सर्पाणामिव भारत ॥ 15॥ तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः । अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥ 16॥ उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी । रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ॥ 17॥ निर्मलानामजिह्मानां नाराचानां विशां पते । निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ॥ 18॥ उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ । उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ॥ 19॥ स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ । अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ॥ 20॥ गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः । उपारमन्महाराज व्याजहार न कश्चन ॥ 21॥ तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् । ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ॥ 22॥ रथिनो हस्तियन्तारो हयारोहाः पदातयः । अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ॥ 23॥ हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् । तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥ 24॥ मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः । ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥ 25॥ वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः । विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥ 26॥ जातरूपमयीभिश्च राजतीभिश्च मूर्धसु । गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥ 27॥ सबलाकाः सखद्योताः सैरावतशतह्रदाः । अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥ 28॥ अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः । तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥ 29॥ विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः । सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ॥ 30॥ गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः । विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥ 31॥ हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ । अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ॥ 32॥ ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे । पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ॥ 33॥ निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः । सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ॥ 34॥ ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत । सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ॥ 35॥ ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् । युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ॥ 36॥ एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये । भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥ 37॥ तं चास्य मनसा द्रोणः पूजयामास विक्रमम् । लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ॥ 38॥ तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः । न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ॥ 39॥ देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते । सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ॥ 40॥ ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः । अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥ 41॥ तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः । जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥ 42॥ तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे । युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥ 43॥ यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः । तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः ॥ 44॥ ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः । वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥ 45॥ तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः । अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ॥ 46॥ हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ । न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ॥ 47॥ अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते । न तावदभिषज्येते व्यावर्तदथ भास्करः ॥ 48॥ ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥ 49॥ धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः । मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥ 50॥ दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः । द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥ 51॥ ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् । रजसा संवृते लोके शरजालसमावृते ॥ 52॥ सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन । सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ 53॥ \hrule \medskip 74 \medskip सञ्जय उवाच॥ परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः । रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ॥ 1॥ तिष्ठतां युध्यमानानां पुनरावर्ततामपि । भज्यतां जयतां चैव जगाम तदहः शनैः ॥ 2॥ तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु । अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥ 3॥ रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः । चकार तत्र पन्थानं ययौ येन जनार्दनः ॥ 4॥ यत्र यत्र रथो याति पाण्डवस्य महात्मनः । तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ॥ 5॥ रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् । उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥ 6॥ ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः । स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥ 7॥ वैणवायस्मयशराः स्वायता विविधाननाः । रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥ 8॥ रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् । रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥ 9॥ तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः । तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥ 10॥ न तथा गच्छति रथस्तपनस्य विशां पते । नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ॥ 11॥ नान्यस्य समरे राजन्गतपूर्वस्तथा रथः । यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥ 12॥ प्रविश्य तु रणे राजन्केशवः परवीरहा । सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥ 13॥ ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः । कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ॥ 14॥ क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः । मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥ 15॥ हतानां वाजिनागानां रथानां च नरैः सह । उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥ 16॥ एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप । सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ॥ 17॥ तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् । शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ॥ 18॥ तावर्जुनो महाराज नवभिर्नतपर्वभिः । आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥ 19॥ ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् । आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ॥ 20॥ तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः । चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥ 21॥ अथान्ये धनुषी राजन्प्रगृह्य समरे तदा । पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥ 22॥ तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः । चिच्छेद धनुषी तूर्णं भूय एव धनञ्जयः ॥ 23॥ तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः । जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ॥ 24॥ ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत । स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥ 25॥ विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् । हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥ 26॥ अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् । गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ॥ 27॥ अनुविन्दस्तु गदया ललाटे मधुसूदनम् । स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥ 28॥ तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः । निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ॥ 29॥ ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः । अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥ 30॥ तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ । व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥ 31॥ तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जयः । विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ॥ 32॥ तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः । अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ॥ 33॥ श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् । सिंहनादेन महता सर्वतः पर्यवारयन् ॥ 34॥ तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः । शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥ 35॥ शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः । किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥ 36॥ ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा । भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥ 37॥ मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे । हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥ 38॥ एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् । ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ॥ 39॥ अर्जुन उवाच॥ अहमावारयिष्यामि सर्वसैन्यानि केशव । त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥ 40॥ सञ्जय उवाच॥ सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः । गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥ 41॥ तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः । इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥ 42॥ तमेकं रथवंशेन महता पर्यवारयन् । विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥ 43॥ अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् । छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥ 44॥ अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् । रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥ 45॥ तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत । यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥ 46॥ अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः । इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥ 47॥ तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते । सङ्घर्षेण महार्चिष्मान्पावकः समजायत ॥ 48॥ तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः । हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः ॥ 49॥ संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे । एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥ 50॥ शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् । पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ॥ 51॥ असङ्ख्येयमपारं च रजोऽऽभीलमतीव च । उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ॥ 52॥ रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् । वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥ 53॥ ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् । असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥ 54॥ उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन । परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥ 55॥ इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् । अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥ 56॥ शरवंशं शरस्थूणं शराच्छादनमद्भुतम् । शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥ 57॥ ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् । शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ॥ 58॥ \hrule \medskip 75 \medskip सञ्जय उवाच॥ सलिले जनिते तस्मिन्कौन्तेयेन महात्मना । निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥ 1॥ वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः । मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥ 2॥ अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् । सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥ 3॥ पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः । नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥ 4॥ आपतत्सु रथौघेषु प्रभूतगजवाजिषु । नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥ 5॥ व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः । न चाव्यथत धर्मात्मा वासविः परवीरहा ॥ 6॥ स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् । आगतानग्रसत्पार्थः सरितः सागरो यथा ॥ 7॥ अस्त्रवेगेन महता पार्थो बाहुबलेन च । सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥ 8॥ तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः । अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥ 9॥ किमद्भुततरं लोके भविताप्यथ वाप्यभूत् । यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥ 10॥ भयं विपुलमस्मासु तावधत्तां नरोत्तमौ । तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥ 11॥ अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत । अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥ 12॥ उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः । मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥ 13॥ तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् । सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥ 14॥ शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् । उपावृत्य यथान्यायं पाययामास वारि सः ॥ 15॥ स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् । योजयामास संहृष्टः पुनरेव रथोत्तमे ॥ 16॥ स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः । समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥ 17॥ रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः । दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥ 18॥ विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः । धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥ 19॥ सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ । बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥ 20॥ क्रोशतां यतमानानामसंसक्तौ परन्तपौ । दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥ 21॥ तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् । त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥ 22॥ रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् । जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥ 23॥ तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः । अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ॥ 24॥ सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः । दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥ 25॥ विलयं समनुप्राप्ता तच्च राजा न बुध्यते । इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥ 26॥ सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् । तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥ 27॥ ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति । निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥ 28॥ तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् । नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥ 29॥ विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः । यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥ 30॥ गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् । बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥ 31॥ कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः । तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥ 32॥ वातोद्धूतपताकान्तं रथं जलदनिस्वनम् । घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥ 33॥ दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् । शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥ 34॥ ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् । क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥ 35॥ अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् । दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥ 36॥ \hrule \medskip 76 \medskip सञ्जय उवाच॥ स्रंसन्त इव मज्जानस्तावकानां भयान्नृप । तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ॥ 1॥ सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः । स्थिरीबूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ॥ 2॥ ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः । तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥ 3॥ असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः । नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥ 4॥ तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ । ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥ 5॥ मत्स्याविव महाजालं विदार्य विगतज्वरौ । तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥ 6॥ विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात्सुदुर्भिदात् । अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥ 7॥ अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् । अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ॥ 8॥ विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव । व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥ 9॥ तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः । नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥ 10॥ तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती । नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥ 11॥ आशा बलवती राजन्पुत्राणामभवत्तव । द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥ 12॥ तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ । द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥ 13॥ अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ । निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ॥ 14॥ मिथश्च समभाषेतामभीतौ भयवर्धनौ । जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ॥ 15॥ असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः । चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः ॥ 16॥ यद्यस्य समरे गोप्ता शक्रो देवगणैः सह । तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ॥ 17॥ इति कृष्णौ महाबाहू मिथः कथयतां तदा । सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ॥ 18॥ अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ । पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ॥ 19॥ व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् । अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ॥ 20॥ तथा हि मुखवर्णोऽयमनयोरिति मेनिरे । तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ॥ 21॥ द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् । अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥ 22॥ तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ । अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥ 23॥ शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् । रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥ 24॥ उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः । शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥ 25॥ द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् । अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ॥ 26॥ ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः । द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥ 27॥ बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः । तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥ 28॥ इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ । सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ॥ 29॥ जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया । रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥ 30॥ यथा हि मुखवर्णोऽयमनयोरिति मेनिरे । तव योधा महाराज हतमेव जयद्रथम् ॥ 31॥ लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ । सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥ 32॥ शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः । तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ॥ 33॥ हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः । समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥ 34॥ तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके । सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ॥ 35॥ तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ । सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥ 36॥ द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा । ययावेकरथेनाजौ हयसंस्कारवित्प्रभो ॥ 37॥ कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः । अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥ 38॥ ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् । प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जयम् ॥ 39॥ सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः । दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥ 40॥ ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः । ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ॥ 41॥ दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् । अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ॥ 42॥ \hrule \medskip 77 \medskip वासुदेव उवाच॥ सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय । आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥ 1॥ दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः । दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥ 2॥ अत्यन्तसुखसंवृद्धो मानितश्च महारथैः । कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥ 3॥ तेन युद्धमहं मन्ये प्राप्तकालं तवानघ । अत्र वो द्यूतमायातं विजयायेतराय वा ॥ 4॥ अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् । एष मूलमनर्थानां पाण्डवानां महारथः ॥ 5॥ सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः । कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥ 6॥ दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् । स यथा जीवितं जह्यात्तथा कुरु धनञ्जय ॥ 7॥ ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् । न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥ 8॥ त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः । नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥ 9॥ स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् । जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ॥ 10॥ एष ह्यनर्थे सततं पराक्रान्तस्तवानघ । निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥ 11॥ बहूनि सुनृशंसानि कृतान्येतेन मानद । युष्मासु पापमतिना अपापेष्वेव नित्यदा ॥ 12॥ तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् । आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥ 13॥ निकृत्या राज्यहरणं वनवासं च पाण्डव । परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥ 14॥ दिष्ट्यैष तव बाणानां गोचरे परिवर्तते । प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥ 15॥ दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह । दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ॥ 16॥ तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् । यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥ 17॥ अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् । वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ॥ 18॥ सञ्जय उवाच॥ तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम । सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥ 19॥ येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् । अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥ 20॥ अपि तस्या अनर्हायाः परिक्लेशस्य माधव । कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥ 21॥ इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् । प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ॥ 22॥ तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ । न चकार भयं प्राप्ते भये महति मारिष ॥ 23॥ तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् । यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ॥ 24॥ ततः सर्वस्य सैन्यस्य तावकस्य विशां पते । महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥ 25॥ तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति । कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥ 26॥ आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना । संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ॥ 27॥ तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ । अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥ 28॥ दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष । प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ॥ 29॥ ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः । व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥ 30॥ तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः । निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥ 31॥ शोकमीयुः परं चैव कुरवः सर्व एव ते । अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥ 32॥ तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ । हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ॥ 33॥ जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् । व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥ 34॥ इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः । पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥ 35॥ पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च । तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥ 36॥ यद्बलं तव वीर्यं च केशवस्य तथैव च । तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥ 37॥ अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते । स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥ 38॥ \hrule \medskip 78 \medskip सञ्जय उवाच॥ एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः । प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥ 1॥ वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे । प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥ 2॥ तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः । अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥ 3॥ तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च । प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥ 4॥ अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् । अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥ 5॥ अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् । त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥ 6॥ कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ । मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥ 7॥ न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः । तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥ 8॥ विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् । व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ॥ 9॥ वज्राशनिसमा घोराः परकायावभेदिनः । शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥ 10॥ अर्जुन उवाच॥ द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता । अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥ 11॥ अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि । एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥ 12॥ न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन । अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥ 13॥ जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् । यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥ 14॥ तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव । न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥ 15॥ एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् । तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥ 16॥ यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव । स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥ 17॥ पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन । पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥ 18॥ इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् । पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ॥ 19॥ दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् । नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥ 20॥ सञ्जय उवाच॥ एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् । विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ॥ 21॥ तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥ 21॥ तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना । न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥ 22॥ नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन । अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥ 23॥ ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः । अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥ 24॥ भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥ 24॥ शरवर्षेण महता ततोऽहृष्यन्त तावकाः । चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥ 25॥ ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् । नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥ 26॥ ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः । हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥ 27॥ धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् । रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥ 28॥ दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् । अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥ 29॥ तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः । समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥ 30॥ ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः । पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥ 31॥ अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत । अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥ 32॥ ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् । तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥ 33॥ ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् । स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥ 34॥ ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् । धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥ 35॥ ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् । महता शरवर्षेण तलशब्देन चार्जुनः ॥ 36॥ पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः । रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥ 37॥ तस्य शङ्खस्य नादेन धनुषो निस्वनेन च । निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥ 38॥ तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः । जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥ 39॥ ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु । चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् ॥ 40॥ बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः । प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥ 41॥ तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् । प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ ॥ 42॥ तेन शब्देन महता पूरितेयं वसुन्धरा । सशैला सार्णवद्वीपा सपाताला विशां पते ॥ 43॥ स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश । प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥ 44॥ तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ । संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥ 45॥ अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ । अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥ 46॥ \hrule \medskip 79 \medskip सञ्जय उवाच॥ तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ । प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ॥ 1॥ सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः । दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥ 2॥ रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते । कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ॥ 3॥ भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः । कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥ 4॥ ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः । व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥ 5॥ ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः । समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥ 6॥ कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् । व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥ 7॥ आजानेयैर्महावेगैर्नानादेशसमुत्थितैः । पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥ 8॥ कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः । धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥ 9॥ ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः । पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥ 10॥ तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ । प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ॥ 11॥ देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥ 11॥ शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः । पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ॥ 12॥ तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः । सर्वशब्दानतिक्रम्य पूरयामास रोदसी ॥ 13॥ तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले । भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ 14॥ प्रवादितासु भेरीषु झर्झरेष्वानकेषु च । मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ॥ 15॥ महारथसमाख्याता दुर्योधनहितैषिणः । अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ॥ 16॥ नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥ 16॥ अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः । कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥ 17॥ बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् । उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥ 18॥ तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् । बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥ 19॥ स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् । त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥ 20॥ ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः । जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥ 21॥ ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् । अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥ 22॥ तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् । अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥ 23॥ कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा । शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥ 24॥ गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् । भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ 25॥ कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः । जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ॥ 26॥ मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥ 26॥ ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् । वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥ 27॥ प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः । प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥ 28॥ कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः । शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ॥ 29॥ सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः । शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥ 30॥ गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह । पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥ 31॥ भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः । अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥ 32॥ ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः । प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ 33॥ \hrule \medskip 80 \medskip धृतराष्ट्र उवाच॥ ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया । पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥ 1॥ सञ्जय उवाच॥ ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् । रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥ 2॥ तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः । प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥ 3॥ काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः । काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥ 4॥ ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः । नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ॥ 5॥ पताकाश्च ततस्तास्तु श्वसनेन समीरिताः । नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥ 6॥ इन्द्रायुधसवर्णाभाः पताका भरतर्षभ । दोधूयमाना रथिनां शोभयन्ति महारथान् ॥ 7॥ सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् । धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ॥ 8॥ स वानरवरो राजन्पताकाभिरलङ्कृतः । त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥ 9॥ तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत । ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ॥ 10॥ काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् । नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ॥ 11॥ हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे । आहवे खं महाराज ददृशे पूरयन्निव ॥ 12॥ पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे । नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥ 13॥ आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः । गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥ 14॥ स तेन भ्राजते राजन्गोवृषेण महारथः । त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ॥ 15॥ मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् । व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ॥ 16॥ तेन तस्य रथो भाति मयूरेण महात्मनः । यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥ 17॥ मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव । सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥ 18॥ सा सीता भ्राजते तस्य रथमास्थाय मारिष । सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥ 19॥ वराहः सिन्धुराजस्य राजतोऽभिविराजते । ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ॥ 20॥ शुशुभे केतुना तेन राजतेन जयद्रथः । यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥ 21॥ सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः । ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥ 22॥ स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते । राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥ 23॥ शलस्य तु महाराज राजतो द्विरदो महान् । केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥ 24॥ स केतुः शोभयामास सैन्यं ते भरतर्षभ । यथा श्वेतो महानागो देवराजचमूं तथा ॥ 25॥ नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः । किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ॥ 26॥ व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते । ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥ 27॥ नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः । व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ॥ 28॥ दशमस्त्वर्जुनस्यासीदेक एव महाकपिः । अदीप्यतार्जुनो येन हिमवानिव वह्निना ॥ 29॥ ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः । कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥ 30॥ तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः । गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥ 31॥ तवापराधाद्धि नरा निहता बहुधा युधि । नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥ 32॥ तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् । दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥ 33॥ तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः । यदेको बहुभिः सार्धं समागच्छदभीतवत् ॥ 34॥ अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः । जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ॥ 35॥ तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः । अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ॥ 36॥ ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः । अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥ 37॥ संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने । महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ॥ 38॥ \hrule \medskip 81 \medskip धृतराष्ट्र उवाच॥ अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः । पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ॥ 1॥ सञ्जय उवाच॥ अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे । पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ॥ 2॥ पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः । अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ॥ 3॥ ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः । पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥ 4॥ सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह । तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥ 5॥ द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः । कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥ 6॥ तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः । प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ॥ 7॥ तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः । विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ 8॥ धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः । त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ॥ 9॥ तमापतन्तं सहसा व्यादितास्यमिवान्तकम् । वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥ 10॥ युधिष्ठिरं महाराज जिगीषुं समवस्थितम् । सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥ 11॥ नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी । अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥ 12॥ सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः । शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥ 13॥ सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् । शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥ 14॥ द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् । संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ॥ 15॥ भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् । प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ॥ 16॥ तयोः समभवद्युद्धं नरराक्षसयोर्मृधे । यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥ 17॥ ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् । आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ॥ 18॥ तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे । रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥ 19॥ भूय एव तु विंशत्या सायकानां समाचिनोत् । साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥ 20॥ ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः । अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥ 21॥ ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे । चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ॥ 22॥ अथैनं छिन्नधन्वानं त्वरमाणो महारथः । शरैरनेकसाहस्रैः पुरयामास सर्वतः ॥ 23॥ अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः । सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥ 24॥ केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् । हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ॥ 25॥ स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः । त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ॥ 26॥ आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥ 26॥ ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः । चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥ 27॥ छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः । शक्तिं जग्राह समरे गिरीणामपि दारणीम् ॥ 28॥ स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥ 28॥ समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली । नादेन सर्वभूतानि त्रासयन्निव भारत ॥ 29॥ शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे । स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥ 30॥ सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा । प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ॥ 31॥ द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥ 31॥ तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते । प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥ 32॥ तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् । जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥ 33॥ ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् । अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ॥ 34॥ विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः । क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ॥ 35॥ तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः । गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥ 36॥ तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः । गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ॥ 37॥ ते गदे सहसा मुक्ते समासाद्य परस्परम् । सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥ 38॥ ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष । चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥ 39॥ धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् । केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥ 40॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः । तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥ 41॥ विरथं तं समालोक्य व्यायुधं च विशेषतः । द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥ 42॥ मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः । अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥ 43॥ तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना । हा हेति सहसा शब्दः पाण्डूनां समजायत ॥ 44॥ हृतो राजा हृतो राजा भारद्वाजेन मारिष । इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ॥ 45॥ ततस्त्वरितमारुह्य सहदेवरथं नृपः । अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥ 46॥ \hrule \medskip 82 \medskip सञ्जय उवाच॥ बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् । क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥ 1॥ बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् । आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ॥ 2॥ क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः । धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ 3॥ अथैनं छिन्नधन्वानं शरेण नतपर्वणा । विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ॥ 4॥ अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव । व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ॥ 5॥ ततोऽपरेण भल्लेन पीतेन निशितेन च । जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ॥ 6॥ तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् । सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥ 7॥ तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः । सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ॥ 8॥ धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी । वीरधन्वा महेष्वासो वारयामास भारत ॥ 9॥ तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ । शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥ 10॥ तावुभौ नरशार्दूलौ युयुधाते परस्परम् । महावने तीव्रमदौ वारणाविव यूथपौ ॥ 11॥ गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ । युयुधाते महावीर्यौ परस्परजिघांसया ॥ 12॥ तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते । सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ॥ 13॥ वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् । द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥ 14॥ तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः । शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ॥ 15॥ तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत । चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥ 16॥ स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् । निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥ 17॥ तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे । बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥ 18॥ सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् । ननाद च महानादं तर्जयन्पाण्डवं रणे ॥ 19॥ मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः । भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ॥ 20॥ तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् । दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥ 21॥ दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः । जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 22॥ अथापरेण भल्लेन पीतेन निशितेन च । चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ॥ 23॥ क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः । सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥ 24॥ हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा । आरुरोह रथं राजन्निरमित्रस्य भारत ॥ 25॥ सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे । जघान पृतनामध्ये भल्लेन परवीरहा ॥ 26॥ स पपात रथोपस्थान्निरमित्रो जनेश्वरः । त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥ 27॥ तं तु हत्वा महाबाहुः सहदेवो व्यरोचत । यथा दाशरथी रामः खरं हत्वा महाबलम् ॥ 28॥ हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर । राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ॥ 29॥ नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् । मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् ॥ 30॥ सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः । चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥ 31॥ तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् । साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥ 32॥ कुमारे निहते तस्मिन्मगधस्य सुते प्रभो । मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥ 33॥ विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः । भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ॥ 34॥ अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् । तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ॥ 35॥ नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ॥ 35॥ मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः । बलं तेऽभज्यत विभो युयुधानशरार्दितम् ॥ 36॥ नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः । विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ॥ 37॥ भज्यमानं बलं राजन्सात्वतेन महात्मना । नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ॥ 38॥ ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी । सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥ 39॥ \hrule \medskip 83 \medskip सञ्जय उवाच॥ द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः । एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ 1॥ ते पीडिता भृशं तेन रौद्रेण सहसा विभो । प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ॥ 2॥ नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् । द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥ 3॥ तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः । विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥ 4॥ स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् । एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥ 5॥ ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना । परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥ 6॥ आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः । प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥ 7॥ भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः । ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ 8॥ यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् । नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥ 9॥ साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् । क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥ 10॥ तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् । भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥ 11॥ सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः । वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥ 12॥ अलम्बुसस्तु समरे भीमसेनं महाबलम् । योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥ 13॥ सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ । विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥ 14॥ आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः । विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥ 15॥ तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् । अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥ 16॥ स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः । भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ॥ 17॥ पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥ 17॥ सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः । निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥ 18॥ प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः । विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ॥ 19॥ अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥ 19॥ स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः । शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥ 20॥ स वध्यमानः समरे भीमचापच्युतैः शरैः । स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥ 21॥ घोरं रूपमथो कृत्वा भीमसेनमभाषत । तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥ 22॥ बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली । परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥ 23॥ एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा । महाता शरवर्षेण भृशं तं समवाकिरत् ॥ 24॥ भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा । आकाशं पूरयामास शरैः संनतपर्वभिः ॥ 25॥ स वध्यमानो भीमेन निमेषाद्रथमास्थितः । जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥ 26॥ उच्चावचानि रूपाणि चकार सुबहूनि च । उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥ 27॥ तेन पाण्डवसैन्यानां मृदिता युधि वारणाः । हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ॥ 28॥ रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥ 28॥ शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् । छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥ 29॥ नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् । वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥ 30॥ तं तथा समरे राजन्विचरन्तमभीतवत् । पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ॥ 31॥ तावकानां तु सैन्यानां प्रहर्षः समजायत । वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥ 32॥ तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः । नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ 33॥ ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः । संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥ 34॥ ततः शरसहस्राणि प्रादुरासन्समन्ततः । तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥ 35॥ तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे । राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥ 36॥ स वध्यमानो बहुधा भीमसेनेन राक्षसः । सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥ 37॥ तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना । अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥ 38॥ अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् । प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥ 39॥ \hrule \medskip 84 \medskip सञ्जय उवाच॥ अलम्बुसं तथा युद्धे विचरन्तमभीतवत् । हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥ 1॥ तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः । कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥ 2॥ अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् । घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ॥ 3॥ अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥ 3॥ तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् । विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥ 4॥ तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ । निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥ 5॥ मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् । मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥ 6॥ यां यां घटोत्कचो युद्धे मायां दर्शयते नृप । तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥ 7॥ तं तथा युध्यमानं तु मायायुद्धविशारदम् । अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥ 8॥ त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः । अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ॥ 9॥ त एनं कोष्ठकीकृत्य रथवंशेन मारिष । सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥ 10॥ स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया । तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥ 11॥ स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् । मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ॥ 12॥ युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ 12॥ नकुलं च त्रिसप्तत्या द्रुपदेयांश्च मारिष । पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥ 13॥ तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः । युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ॥ 14॥ नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥ 14॥ हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः । पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥ 15॥ सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः । प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥ 16॥ तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः । हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥ 17॥ सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः । व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥ 18॥ ते शरा नतपर्वाणो विविशू राक्षसं तदा । रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥ 19॥ ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् । प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥ 20॥ स वध्यमानः समरे पाण्डवैर्जितकाशिभिः । दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ॥ 21॥ समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः । निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥ 22॥ बललाघवसम्पन्नः सम्पन्नो विक्रमेण च । भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥ 23॥ स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः । घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥ 24॥ ततः सुमनसः पार्था हते तस्मिन्निशाचरे । चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥ 25॥ तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् । अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ॥ 26॥ हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥ 26॥ जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः । यदृच्छया निपतितं भूमावङ्गारकं यथा ॥ 27॥ घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् । मुमोच बलवन्नादं बलं हत्वेव वासवः ॥ 28॥ स पूज्यमानः पितृभिः sabAndhavai;rghaTotkachaH कर्मणि दुष्करे कृते । रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा ॥ 29॥ ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान् । निशम्य तं प्रत्यनदंस्तु kauravA;stato ध्वनिर्भुवनमथास्पृशद्भृशम् ॥ 30॥ \hrule \medskip 85 \medskip धृतराष्ट्र उवाच॥ भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् । सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ 1॥ सञ्जय उवाच॥ शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम् । द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥ 2॥ वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष । अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥ 3॥ तमापतन्तं सहसा भारद्वाजं महारथम् । सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 4॥ द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः । अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ॥ 5॥ ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः । अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ॥ 6॥ दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः । द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ॥ 7॥ भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् । सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥ 8॥ ततः क्रुद्धो महेष्वासो भूय एव महाबलः । सात्वतं पीडयामास शतेन नतपर्वणा ॥ 9॥ स वध्यमानः समरे भारद्वाजेन सात्यकिः । नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ॥ 10॥ विषण्णवदनश्चापि युयुधानोऽभवन्नृप । भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥ 11॥ तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते । प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥ 12॥ तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् । युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ॥ 13॥ एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् । ग्रस्यते युधि वीरेण भानुमानिव राहुणा ॥ 14॥ अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥ 14॥ धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप । अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ॥ 15॥ न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ॥ 15॥ असौ द्रोणो महेष्वासो युयुधानेन संयुगे । क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥ 16॥ तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः । त्वयैव सहिता यत्ता युयुधानरथं प्रति ॥ 17॥ पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः । सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥ 18॥ एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः । अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥ 19॥ तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् । पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥ 20॥ ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् । अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥ 21॥ स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् । अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥ 22॥ तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः । आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ॥ 23॥ भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् । मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥ 24॥ तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः । अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥ 25॥ वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा । त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ 26॥ द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः । घभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥ 27॥ तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः । महारथसमाख्याता धृष्टद्युम्नस्य संमताः ॥ 28॥ पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च । द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥ 29॥ केकयानां शतं हत्वा विद्राव्य च समन्ततः । द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥ 30॥ पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि । द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥ 31॥ तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः । वनौकसामिवारण्ये दह्यतां धूमकेतुना ॥ 32॥ तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप । एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥ 33॥ तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे । न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥ 34॥ वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये । अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ॥ 35॥ पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् । युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥ 36॥ नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ॥ 36॥ गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः । कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ॥ 37॥ न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् । कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ॥ 38॥ एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना । अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥ 39॥ बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः । कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥ 40॥ यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः । साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥ 41॥ सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव । त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥ 42॥ यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः । स कार्ये साम्पराये तु नियोज्य इति मे मतिः ॥ 43॥ यथा च केशवो नित्यं पाण्डवानां परायणम् । तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥ 44॥ सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि । अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥ 45॥ स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे । कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥ 46॥ त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः । लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥ 47॥ यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् । पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ॥ 48॥ श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः । दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥ 49॥ एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः । पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥ 50॥ एक एव सदा कृष्णो मित्राणामभयङ्करः । रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ॥ 51॥ विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः । शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥ 52॥ ईदृशे तु परामर्दे वर्तमानस्य माधव । त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥ 53॥ श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः । मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ॥ 54॥ लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः । प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥ 55॥ महास्कन्धो महोरस्को महाबाहुर्महाधनुः । महाबलो महावीर्यः स महात्मा महारथः ॥ 56॥ शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे । युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥ 57॥ अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः । रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥ 58॥ गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः । सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ॥ 59॥ तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् । साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ॥ 60॥ इति द्वैतवने तात मामुवाच धनञ्जयः । परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥ 61॥ तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि । धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥ 62॥ यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति । तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥ 63॥ न तत्सौहृदमन्येषु मया शैनेय लक्षितम् । यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥ 64॥ सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च । सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥ 65॥ सत्यस्य च महाबाहो अनुकम्पार्थमेव च । अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥ 66॥ सोयोधनो हि सहसा गतो द्रोणेन दंशितः । पूर्वमेव तु यातास्ते कौरवाणां महारथाः ॥ 67॥ सुमहान्निनदश्चैव श्रूयते विजयं प्रति । स शैनेय जवेनात्र गन्तुमर्हसि माधव ॥ 68॥ भीमसेनो वयं चैव संयत्ताः सहसैनिकाः । द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥ 69॥ पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे । महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥ 70॥ महामारुतवेगेन समुद्रमिव पर्वसु । धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥ 71॥ रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह । सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ॥ 72॥ संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः । अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ॥ 73॥ नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः । एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥ 74॥ शरशक्तिध्वजवनं हयनागसमाकुलम् । पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥ 75॥ शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् । सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥ 76॥ नागानां शृणु शब्दं च पत्तीनां च सहस्रशः । सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥ 77॥ पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः । बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥ 78॥ अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् । तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥ 79॥ सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ॥ 79॥ श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः । लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ॥ 80॥ सूर्योदये महाबाहुर्दिवसश्चातिवर्तते । तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ॥ 81॥ कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥ 81॥ एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् । अविषह्यां महाबाहुः सुरैरपि महामृधे ॥ 82॥ न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन । द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥ 83॥ प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ॥ 83॥ युगपच्च समेतानां कार्याणां त्वं विचक्षणः । महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ॥ 84॥ तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा । अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ॥ 85॥ नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् । स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ॥ 86॥ विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते । किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥ 87॥ अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि । प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥ 88॥ तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा । तादृशस्येदृशे काले मादृशेनाभिचोदितः ॥ 89॥ रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ । प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥ 90॥ अस्त्रे नारायणसमः सङ्कर्षणसमो बले । वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ॥ 91॥ भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् । त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥ 92॥ नासाध्यं विद्यते लोके सात्यकेरिति माधव । तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥ 93॥ सम्भावना हि लोकस्य तव पार्थस्य चोभयोः । नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ॥ 94॥ परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् । न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥ 95॥ अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् । भीरूणामसतां मार्गो नैष दाशार्हसेवितः ॥ 96॥ तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव । वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥ 97॥ कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् । मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥ 98॥ वासुदेवमतं चैतन्मम चैवार्जुनस्य च । सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ॥ 99॥ एतद्वचनमाज्ञाय मम सत्यपराक्रम । प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥ 100॥ प्रविश्य च यथान्यायं सङ्गम्य च महारथैः । यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥ 101॥ \hrule \medskip 86 \medskip सञ्जय उवाच॥ प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च । कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ॥ 1॥ धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः । सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥ 2॥ श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत । न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ॥ 3॥ एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् । वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ॥ 4॥ न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन । त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ॥ 5॥ लोकत्रयं योधयेयं सदेवासुरमानुषम् । त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ॥ 6॥ सुयोधनबलं त्वद्य योधयिष्ये समन्ततः । विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥ 7॥ कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् । हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥ 8॥ अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप । वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥ 9॥ दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः । मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ 10॥ अद्य माधव राजानमप्रमत्तोऽनुपालय । आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥ 11॥ त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे । नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥ 12॥ जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् । प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥ 13॥ ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति । शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ॥ 14॥ एवं त्वयि समाधाय धर्मराजं नरोत्तमम् । अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ॥ 15॥ जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव । धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ॥ 16॥ निगृहीते नरश्रेष्ठे भारद्वाजेन माधव । सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥ 17॥ एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि । अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ॥ 18॥ सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति । यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥ 19॥ स त्वमद्य महाबाहो प्रियार्थं मम माधव । जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥ 20॥ स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना । भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो ॥ 21॥ तस्यापि च महाबाहो नित्यं पश्यति संयुगे । नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ॥ 22॥ मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ॥ 22॥ सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् । पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ॥ 23॥ आचार्यो लघुहस्तत्वादभेद्यकवचावृतः । उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥ 24॥ यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः । तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ॥ 25॥ कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि । यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ॥ 26॥ मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् । न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥ 27॥ ये च सौवीरका योधास्तथा सैन्धवपौरवाः । उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ॥ 28॥ ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः । एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥ 29॥ उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा । सराक्षसगणा राजन्सकिंनरमहोरगा ॥ 30॥ जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे । एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ॥ 31॥ यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ । न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते ॥ 32॥ दैवं कृतास्त्रतां योगममर्षमपि चाहवे । कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥ 33॥ मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति । द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय ॥ 34॥ आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति । प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥ 35॥ कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि । यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ॥ 36॥ न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे । क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥ 37॥ एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर । दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ॥ 38॥ युधिष्ठिर उवाच॥ एवमेतन्महाबाहो यथा वदसि माधव । न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ॥ 39॥ करिष्ये परमं यत्नमात्मनो रक्षणं प्रति । गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ॥ 40॥ आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति । विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये ॥ 41॥ स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः । ममापि रक्षणं भीमः करिष्यति महाबलः ॥ 42॥ पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः । द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥ 43॥ केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः । विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥ 44॥ धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष । नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ॥ 45॥ एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥ 45॥ न द्रोणः सह सैन्येन कृतवर्मा च संयुगे । समासादयितुं शक्तो न च मां धर्षयिष्यति ॥ 46॥ धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः । वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥ 47॥ यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा । न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथञ्चन ॥ 48॥ एष द्रोणविनाशाय समुत्पन्नो हुताशनात् । कवची स शरी खड्गी धन्वी च वरभूषणः ॥ 49॥ विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् । धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति ॥ 50॥ \hrule \medskip 87 \medskip सञ्जय उवाच॥ धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः । पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ॥ 1॥ अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः । न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ॥ 2॥ निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः । धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥ 3॥ कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते । अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥ 4॥ न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते । यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥ 5॥ तस्याहं पदवीं यास्ये संदेशात्तव मानद । त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ॥ 6॥ यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर । तथा तवापि वचनं विशिष्टतरमेव मे ॥ 7॥ प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ । तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ॥ 8॥ तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो । भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ॥ 9॥ द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् । तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥ 10॥ यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् । गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥ 11॥ इतस्त्रियोजनं मन्ये तमध्वानं विशां पते । यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥ 12॥ त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् । आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥ 13॥ अनादिष्टस्तु गुरुणा को नु युध्येत मानवः । आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ॥ 14॥ अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ॥ 14॥ हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् । इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् ॥ 15॥ यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि । कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ॥ 16॥ आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः । नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ॥ 17॥ नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः । अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥ 18॥ अथ यान्रथिनो राजन्समन्तादनुपश्यसि । एते रुक्मरथा नाम राजपुत्रा महारथाः ॥ 19॥ रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते । धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥ 20॥ गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा । खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ॥ 21॥ शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् । नित्यं च समरे राजन्विजिगीषन्ति मानवान् ॥ 22॥ कर्णेन विजिता राजन्दुःशासनमनुव्रताः । एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥ 23॥ सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः । तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥ 24॥ ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः । मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥ 25॥ एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव । प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥ 26॥ यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च । प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ॥ 27॥ किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना । स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ॥ 28॥ आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् । त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥ 29॥ तेषामेते महामात्राः किराता युद्धदुर्मदाः । हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥ 30॥ एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना । मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥ 31॥ एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् । सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ॥ 32॥ ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः । कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥ 33॥ जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः । लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ॥ 34॥ उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः । कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ॥ 35॥ सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः । अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥ 36॥ अनीकमसतामेतद्धूमवर्णमुदीर्यते । म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ॥ 37॥ एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् । कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥ 38॥ सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् । कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥ 39॥ ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम् । न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥ 40॥ तेन सम्भाविता नित्यं परवीर्योपजीविना । विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥ 41॥ ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः । एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ॥ 42॥ शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः । संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥ 43॥ अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत । यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ॥ 44॥ अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः । तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ॥ 45॥ तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च । रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥ 46॥ अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम् । यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥ 47॥ काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः । नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ॥ 48॥ किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः । लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥ 49॥ शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः । अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ॥ 50॥ तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः । समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥ 51॥ तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः । उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ॥ 52॥ तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च । रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ॥ 53॥ ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः । रसवत्पाययामासुः पानं मदसमीरिणम् ॥ 54॥ पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् । विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥ 55॥ तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः । संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ॥ 56॥ महाध्वजेन सिंहेन हेमकेसरमालिना । संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ॥ 57॥ पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ॥ 57॥ हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे । योजयामास विधिवद्धेमभाण्डविभूषितान् ॥ 58॥ दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा । न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥ 59॥ ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः । स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ॥ 60॥ आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ॥ 60॥ ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु । लोहिताक्षो बभौ तत्र मदविह्वललोचनः ॥ 61॥ आलभ्य वीरकांस्यं च हर्षेण महतान्वितः । द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ॥ 62॥ उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥ 62॥ कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः । लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ॥ 63॥ युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः । तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥ 64॥ ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः । अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ॥ 65॥ अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् । त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ॥ 66॥ अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् । आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ॥ 67॥ जानीषे मम वीर्यं त्वं तव चाहमरिंदम । तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥ 68॥ तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये । अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥ 69॥ एवमुक्तः प्रत्युवाच भीमसेनं स माधवः । गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ॥ 70॥ यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः । निमित्तानि च धन्यानि यथा भीम वदन्ति मे ॥ 71॥ निहते सैन्धवे पापे पाण्डवेन महात्मना । परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ॥ 72॥ एतावदुक्त्वा भीमं तु विसृज्य च महामनाः । सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥ 73॥ तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप । भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥ 74॥ ततः प्रयातः सहसा सैन्यं तव स सात्यकिः । दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥ 75॥ \hrule \medskip 88 \medskip सञ्जय उवाच॥ प्रयाते तव सैन्यं तु युयुधाने युयुत्सया । धर्मराजो महाराज स्वेनानीकेन संवृतः ॥ 1॥ प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ॥ 1॥ ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः । प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ॥ 2॥ आगच्छत प्रहरत द्रुतं विपरिधावत । यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ॥ 3॥ महारथा हि बहवो यतिष्यन्त्यस्य निर्जये । इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ॥ 4॥ वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः । ततः शब्दो महानासीद्युयुधानरथं प्रति ॥ 5॥ प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी । सात्वतेन महाराज शतधाभिव्यदीर्यत ॥ 6॥ तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः । सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ॥ 7॥ ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना । आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ॥ 8॥ रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष । चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ॥ 9॥ अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः । बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ॥ 10॥ हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः । ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ॥ 11॥ शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः । पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥ 12॥ गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः । रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥ 13॥ तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः । उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः ॥ 14॥ गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥ 14॥ नानाविधानि सैन्यानि तव हत्वा तु सात्वतः । प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥ 15॥ ततस्तेनैव मार्गेण येन यातो धनञ्जयः । इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥ 16॥ भरद्वाजं समासाद्य युयुधानस्तु मारिष । नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ॥ 17॥ निवार्य तु रणे द्रोणो युयुधानं महारथम् । विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥ 18॥ सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः । हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ 19॥ तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् । स तं न ममृषे द्रोणं युयुधानो महारथः ॥ 20॥ सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः । दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥ 21॥ युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः । एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥ 22॥ ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥ 22॥ तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः । त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥ 23॥ तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः । प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह ॥ 24॥ तवाचार्यो रणं हित्वा गतः कापुरुषो यथा । युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ॥ 25॥ त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव । यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥ 26॥ सात्यकिरुवाच॥ धनञ्जयस्य पदवीं धर्मराजस्य शासनात् । गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥ 27॥ सञ्जय उवाच॥ एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् । प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥ 28॥ द्रोणः करिष्यते यत्नं सर्वथा मम वारणे । यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥ 29॥ एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् । अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ॥ 30॥ तदनन्तरमेतच्च बाह्लिकानां बलं महत् । बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ॥ 31॥ अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे । अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥ 32॥ एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् । मध्यमं जवमास्थाय वह मामत्र सारथे ॥ 33॥ बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः । दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥ 34॥ हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते । नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥ 35॥ एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् । स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ॥ 36॥ तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् । युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ॥ 37॥ कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः । प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ॥ 38॥ प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च । अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥ 39॥ तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः । चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥ 40॥ ततः पुनः षोडशभिर्नतपर्वभिराशुगैः । सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥ 41॥ स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः । सात्वतेन महाराज कृतवर्मा न चक्षमे ॥ 42॥ स वत्सदन्तं सन्धाय जिह्मगानलसंनिभम् । आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥ 43॥ स तस्य देहावरणं भित्त्वा देहं च सायकः । सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ॥ 44॥ अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् । समार्गणगुणं राजन्कृतवर्मा शरासनम् ॥ 45॥ विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् । दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥ 46॥ ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः । अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥ 47॥ ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः । व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥ 48॥ सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् । छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ॥ 49॥ अथास्य भल्लेन शिरः सारथेः समकृन्तत । स पपात हतः सूतो हार्दिक्यस्य महारथात् ॥ 50॥ ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ॥ 50॥ अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम् । तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥ 51॥ स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् । व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ॥ 52॥ सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ॥ 52॥ युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः । प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ॥ 53॥ स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः । न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥ 54॥ सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च । अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ॥ 55॥ तथा तमनुधावन्तं युयुधानस्य पृष्ठतः । न्यवारयन्त सङ्क्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ॥ 56॥ समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् । पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ॥ 57॥ विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥ 57॥ यतमानांस्तु तान्सर्वानीषद्विगतचेतसः । अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ॥ 58॥ निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे । अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ॥ 59॥ \hrule \medskip 89 \medskip धृतराष्ट्र उवाच॥ एवं बहुविधं सैन्यमेवं प्रविचितं वरम् । व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ॥ 1॥ नित्यं पूजितमस्माभिरभिकामं च नः सदा । प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ॥ 2॥ नातिवृद्धमबालं च न कृशं नातिपीवरम् । लघुवृत्तायतप्राणं सारगात्रमनामयम् ॥ 3॥ आत्तसंनाहसम्पन्नं बहुशस्त्रपरिच्छदम् । शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥ 4॥ आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ 5॥ नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् । परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ 6॥ न गोष्ठ्या नोपचारेण न सम्बन्धनिमित्ततः । नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ॥ 7॥ कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् । कृतमानोपकारं च यशस्वि च मनस्वि च ॥ 8॥ सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः । लोकपालोपमैस्तात पालितं नरसत्तमैः ॥ 9॥ बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः । अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥ 10॥ महोदधिमिवापूर्णमापगाभिः समन्ततः । अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ॥ 11॥ योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् । क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥ 12॥ ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् । वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ॥ 13॥ द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् । जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥ 14॥ गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे । सञ्जयैकरथेनैव युयुधाने च मामकम् ॥ 15॥ तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि । सात्वते च रथोदारे मम सैन्यस्य सञ्जय ॥ 16॥ तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ । सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे ॥ 17॥ किं तदा कुरवः कृत्यं विदधुः कालचोदिताः । दारुणैकायने काले कथं वा प्रतिपेदिरे ॥ 18॥ ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् । विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ॥ 19॥ अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ । न च वारयिता कश्चित्तयोरस्तीह सञ्जय ॥ 20॥ भृताश्च बहवो योधाः परीक्ष्यैव महारथाः । वेतनेन यथायोग्यं प्रियवादेन चापरे ॥ 21॥ अकारणभृतस्तात मम सैन्ये न विद्यते । कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥ 22॥ न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय । अल्पदानभृतस्तात न कुप्यभृतको नरः ॥ 23॥ पूजिता हि यथाशक्त्या दानमानासनैर्मया । तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥ 24॥ ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना । शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥ 25॥ रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः । एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥ 26॥ अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् । पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥ 27॥ सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् । किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥ 28॥ सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ । दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥ 29॥ दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् । शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥ 30॥ दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च । पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥ 31॥ विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये । पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥ 32॥ शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च । हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥ 33॥ व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः । धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥ 34॥ विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् । तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ 35॥ पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः । निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥ 36॥ द्रोणस्य समतिक्रान्तावनीकमपराजितौ । क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥ 37॥ संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ । प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥ 38॥ तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे । भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ॥ 39॥ तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु । कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ॥ 40॥ द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः । पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥ 41॥ बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः । भारद्वाजस्तथा तेषु कृतवैरो महारथः ॥ 42॥ अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति । तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 43॥ \hrule \medskip 90 \medskip सञ्जय उवाच॥ आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ । प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥ 1॥ तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च । द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ॥ 2॥ आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥ 2॥ सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः । वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥ 3॥ आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः । न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत ॥ 4॥ दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥ 4॥ तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् । शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ॥ 5॥ प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे । भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥ 6॥ आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् । दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥ 7॥ यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् । पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ॥ 8॥ तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् । यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥ 9॥ ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः । शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥ 10॥ सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः । शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥ 11॥ द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः । धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ॥ 12॥ विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ॥ 12॥ शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः । पुनर्विव्याध विंशत्या सायकानां हसन्निव ॥ 13॥ कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् । एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ॥ 14॥ धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ॥ 14॥ अथैनं छिन्नधन्वानं त्वरमाणो महारथः । आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥ 15॥ स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः । चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ॥ 16॥ भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः । विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ॥ 17॥ तं तथा कोष्ठकीकृत्य रथवंशेन मारिष । विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥ 18॥ प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः । शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ॥ 19॥ चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ॥ 19॥ सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा । कृतवर्माणमभितः प्रजज्वाल सुदारुणा ॥ 20॥ तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् । द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ॥ 21॥ सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा । द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ॥ 22॥ शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥ 22॥ ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् । भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥ 23॥ अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे । भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ॥ 24॥ भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष । रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥ 25॥ ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव । अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥ 26॥ त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् । तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥ 27॥ शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः । धनुश्चिच्छेद समरे प्रहसन्निव भारत ॥ 28॥ शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् । असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥ 29॥ भ्रामयित्वा महाचर्म चामीकरविभूषितम् । तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥ 30॥ स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः । अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥ 31॥ एतस्मिन्नेव काले तु त्वरमाणा महारथाः । विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥ 32॥ अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः । विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥ 33॥ विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः । शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥ 34॥ धनुरन्यत्समादाय शिखण्डी तु महायशाः । अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥ 35॥ ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः । अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥ 36॥ भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः । विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥ 37॥ तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ । समासेदतुरन्योन्यं शरसङ्घैररिंदमौ ॥ 38॥ विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् । विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥ 39॥ तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ । युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥ 40॥ कृतवर्मा तु रभसं याज्ञसेनिं महारथम् । विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥ 41॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ॥ 42॥ तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ । हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥ 43॥ शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् । अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥ 44॥ सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् । परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥ 45॥ तत्राद्भुतं परं चक्रे कृतवर्मा महारथः । यदेकः समरे पार्थान्वारयामास सानुगान् ॥ 46॥ पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि । केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥ 47॥ ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः । इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥ 48॥ जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् । हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥ 49॥ ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः । विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ॥ 50॥ \hrule \medskip 91 \medskip सञ्जय उवाच॥ शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि । द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ॥ 1॥ लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः । द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥ 2॥ श्रुत्वा तु निनदं भीमं तावकानां महाहवे । शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥ 3॥ कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः । अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः ॥ 4॥ ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे । प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥ 5॥ ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः । पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥ 6॥ ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः । सेनामस्यार्दयामास शरैः संनतपर्वभिः ॥ 7॥ साभज्यताथ पृतना शैनेयशरपीडिता । ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ॥ 8॥ शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् । अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥ 9॥ पराजित्य च संहृष्टः कृतवर्माणमाहवे । यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ॥ 10॥ दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् । पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ॥ 11॥ यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः । सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥ 12॥ एते हि बहवः सूत दुर्निवार्याश्च संयुगे । दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥ 13॥ राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ॥ 13॥ त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः । मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥ 14॥ अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे । त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥ 15॥ ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः । रथेनादित्यवर्णेन भास्वरेण पताकिना ॥ 16॥ तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः । वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ॥ 17॥ आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः । परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ॥ 18॥ किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ॥ 18॥ सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् । पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥ 19॥ वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः । प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ॥ 20॥ शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः । विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥ 21॥ सम्भिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः । हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥ 22॥ रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः । नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ॥ 23॥ तस्मिन्द्रुते गजानीके जलसन्धो महारथः । यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ॥ 24॥ रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः । कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ॥ 25॥ शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् । उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥ 26॥ चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि । अशोभत महाराज सविद्युदिव तोयदः ॥ 27॥ तमापतन्तं सहसा मागधस्य गजोत्तमम् । सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ॥ 28॥ नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः । अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ॥ 29॥ ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः । अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ॥ 30॥ ततोऽपरेण भल्लेन पीतेन निशितेन च । अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥ 31॥ सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत । अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥ 32॥ स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् । नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥ 33॥ अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली । धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ॥ 34॥ एतावदुक्त्वा शैनेयो जलसन्धं महोरसि । विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥ 35॥ क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः । जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥ 36॥ जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् । तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥ 37॥ स निर्भिद्य भुजं सव्यं माधवस्य महारणे । अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥ 38॥ निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः । त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ॥ 39॥ प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः । आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् ॥ 40॥ तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ॥ 40॥ शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् । अलातचक्रवच्चैव व्यरोचत महीं गतः ॥ 41॥ अथान्यद्धनुरादाय सर्वकायावदारणम् । शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ॥ 42॥ विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ॥ 42॥ ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः । साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ॥ 43॥ तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् । वसुन्धरधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ॥ 44॥ ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् । क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ॥ 45॥ तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् । द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ॥ 46॥ जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः । नैषादिं पातयामास गजस्कन्धाद्विशां पते ॥ 47॥ रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः । विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥ 48॥ शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् । घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥ 49॥ हाहाकारो महानासीत्तव सैन्यस्य मारिष । जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण ह ॥ 50॥ विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः । पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥ 51॥ एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः । अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ॥ 52॥ तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः । द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ॥ 53॥ ततः प्रववृते युद्धं कुरूणां सात्वतस्य च । द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥ 54॥ \hrule \medskip 92 \medskip सञ्जय उवाच॥ ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः । त्वरमाणा महाराज युयुधानमयोधयन् ॥ 1॥ तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः । दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥ 2॥ विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः । विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ॥ 3॥ दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः । चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥ 4॥ दुर्योधनश्च महता शरवर्षेण माधवम् । अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥ 5॥ सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः । तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ॥ 6॥ भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा । विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥ 7॥ दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् । सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥ 8॥ ततो रुक्माङ्गदं चापं विधुन्वानो महारथः । अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥ 9॥ राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् । शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥ 10॥ विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् । अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥ 11॥ सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत । अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥ 12॥ सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव । शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ 13॥ माधवस्तु रणे राजन्कुरुराजस्य धन्विनः । धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ॥ 14॥ अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥ 14॥ निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा । नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥ 15॥ अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् । विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥ 16॥ सोऽतिविद्धो बलवता पुत्रेण तव धन्विना । अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥ 17॥ पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः । सात्वतं शरवर्षेण छादयामासुरञ्जसा ॥ 18॥ स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः । एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ 19॥ दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः । प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥ 20॥ नागं मणिमयं चैव शरैर्ध्वजमपातयत् । हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 21॥ सारथिं पातयामास क्षुरप्रेण महायशाः ॥ 21॥ एतस्मिन्नन्तरे चैव कुरुराजं महारथम् । अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥ 22॥ स वध्यमानः समरे शैनेयस्य शरोत्तमैः । प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ॥ 23॥ आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥ 23॥ हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे । ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥ 24॥ तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः । अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥ 25॥ विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः । भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ॥ 26॥ तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् । युयुधानो महाराज यन्तारमिदमब्रवीत् ॥ 27॥ कृतवर्मा रथेनैष द्रुतमापतते शरी । प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥ 28॥ ततः प्रजविताश्वेन विधिवत्कल्पितेन च । आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥ 29॥ ततः परमसङ्क्रुद्धौ ज्वलन्ताविव पावकौ । समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥ 30॥ कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् । निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ॥ 31॥ चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः । अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ॥ 32॥ रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् । रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ॥ 33॥ ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे । प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ॥ 34॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः । समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ॥ 35॥ त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः । विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ॥ 36॥ सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः । व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ॥ 37॥ सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः । जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ॥ 38॥ अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥ 38॥ सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः । प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ॥ 39॥ स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः । शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥ 40॥ सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् । निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥ 41॥ खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् । प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥ 42॥ प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः । अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ॥ 43॥ समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः । तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ॥ 44॥ \hrule \medskip 93 \medskip सञ्जय उवाच॥ काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः । भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ॥ 1॥ स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत् । पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥ 2॥ ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः । त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥ 3॥ तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः । व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥ 4॥ ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् । भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥ 5॥ तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् । द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥ 6॥ तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते । प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् ॥ 7॥ पुनः पञ्चाशतेषूणां शतेन च समार्पयत् । लघुतां युयुधानस्य लाघवेन विशेषयन् ॥ 8॥ समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः । तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ॥ 9॥ तथैव युयुधानेन सृष्टाः शतसहस्रशः । अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥ 10॥ लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष । विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥ 11॥ सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः । आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ॥ 12॥ सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥ 12॥ लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः । सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ॥ 13॥ ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ॥ 13॥ अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा । धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥ 14॥ सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः । गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥ 15॥ तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् । न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥ 16॥ अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः । विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥ 17॥ स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत । तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥ 18॥ तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् । तरसा प्रेषयामास माधवस्य रथं प्रति ॥ 19॥ अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा । भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥ 20॥ ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा । दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥ 21॥ द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः । अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥ 22॥ मुमोह सरथिस्तस्य रथशक्त्या समाहतः । स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥ 23॥ चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् । अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥ 24॥ ततः शरशतेनैव युयुधानो महारथः । अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते ॥ 25॥ तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत । ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 26॥ निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् । सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥ 27॥ ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि । अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ॥ 28॥ स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः । चकार राजतो राजन्भ्राजमान इवांशुमान् ॥ 29॥ अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत । इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥ 30॥ ते सात्यकिमपास्याशु राजन्युधि महारथाः । यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥ 31॥ तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् । प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥ 32॥ व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः । वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ॥ 33॥ पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान् । शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ॥ 34॥ निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव । तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ॥ 35॥ \hrule \medskip 94 \medskip सञ्जय उवाच॥ द्रोणं स जित्वा puruShapravIra;stathaiva हार्दिक्यमुखांस्त्वदीयान् । प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुङ्गवाग्र्य ॥ 1॥ निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम् । हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन ॥ 2॥ तमेवमुक्त्वा शिनिपुङ्गवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा । किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा ॥ 3॥ तं यान्तमश्वैः shashisha~NkhavarNai;rvigAhya सैन्यं पुरुषप्रवीरम् । नाशक्नुवन्वारयितुं samantA;dAdityarashmipratimaM नराग्र्यम् ॥ 4॥ असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् । सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये ॥ 5॥ अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी । सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य ॥ 6॥ तयोरभूद्भरत सम्प्रहारः; सुदारुणस्तं समभिप्रशंसन् । योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥ 7॥ शरैः सुतीक्ष्णैः shatasho.abhyavidhya;tsudarshanaH सात्वतमुख्यमाजौ । अनागतानेव तु tAnpRRiShatkAM;shchichCheda बाणैः शिनिपुङ्गवोऽपि ॥ 8॥ तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान् । द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः ॥ 9॥ सम्प्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः । क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान् ॥ 10॥ पुनः स bANaistribhiragnikalpai;rAkarNapUrNairnishitaiH सुपुङ्खैः । विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् ॥ 11॥ तथैव तस्यावनिपालपुत्रः; सन्धाय बाणैरपरैर्ज्वलद्भिः । AjaghnivA.nstAnrajataprakAshAM;shchaturbhirashvA.nshchaturaH प्रसह्य ॥ 12॥ तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः । सुदर्शनस्येषुगणैः sutIkShNai;rhayAnnihatyAshu ननाद नादम् ॥ 13॥ अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन । सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य ॥ 14॥ सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् । यथा पुरा वज्रधरः प्रसह्य; बलस्य सङ्ख्येऽतिबलस्य राजन् ॥ 15॥ निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी । मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः ॥ 16॥ ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः । सदश्वयुक्तेन रथेन niryA;llokAnvisismApayiShurnRRivIraH || 17|| तत्तस्य vismApayanIyamagrya;mapUjayanyodhavarAH समेताः । yadvartamAnAniShugochare.arI;ndadAha बाणैर्हुतभुग्यथैव ॥ 18॥ \hrule \medskip 95 \medskip सञ्जय उवाच॥ ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः । सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ॥ 1॥ रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् । खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥ 2॥ प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् । योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥ 3॥ तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् । जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ॥ 4॥ अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव । तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् ॥ 5॥ हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् । निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ॥ 6॥ हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनञ्जयम् । न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ॥ 7॥ वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ॥ 7॥ पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना । पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥ 8॥ अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् । स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ॥ 9॥ यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै । अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः ॥ 10॥ शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् । यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ॥ 11॥ दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः । शरबाणासनधरा यवनाश्च प्रहारिणः ॥ 12॥ शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः । अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ॥ 13॥ मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥ 13॥ एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः । इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥ 14॥ सूत उवाच॥ न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम । यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥ 15॥ द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा । तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥ 16॥ त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन । न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन ॥ 17॥ किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ॥ 17॥ आयुष्मन्कतरेण त्वा प्रापयामि धनञ्जयम् । केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ॥ 18॥ केषां संयमनीमद्य गन्तुमुत्सहते मनः ॥ 18॥ के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् । दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे ॥ 19॥ केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥ 19॥ सात्यकिरुवाच॥ मुण्डानेतान्हनिष्यामि दानवानिव वासवः । प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ॥ 20॥ अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥ 20॥ अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः । मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥ 21॥ अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे । श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ॥ 22॥ अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः । आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥ 23॥ अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः । दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥ 24॥ अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् । अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥ 25॥ मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु । सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ॥ 26॥ अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् । द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ॥ 27॥ अद्य राजसहस्राणि निहतानि मया रणे । दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ॥ 28॥ अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु । हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥ 29॥ सञ्जय उवाच॥ एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः । शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ॥ 30॥ ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः । प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ॥ 31॥ सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् । बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥ 32॥ तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः । अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥ 33॥ रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः । उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥ 34॥ शैक्यायसानि वर्माणि कांस्यानि च समन्ततः । भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥ 35॥ ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे । शतशो न्यपतंस्तत्र व्यसवो वसुधातले ॥ 36॥ सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः । पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥ 37॥ काम्बोजानां सहस्रैस्तु शकानां च विशां पते । शबराणां किरातानां बर्बराणां तथैव च ॥ 38॥ अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् । कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥ 39॥ दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः । तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ॥ 40॥ रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ । कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥ 41॥ वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः । ते साश्वयाना निहताः समावव्रुर्वसुन्धराम् ॥ 42॥ अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः । जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ॥ 43॥ पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् । जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥ 44॥ काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत । यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥ 45॥ स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः । प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥ 46॥ तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते । चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ॥ 47॥ \hrule \medskip 96 \medskip सञ्जय उवाच॥ जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् । जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥ 1॥ शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः । मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥ 2॥ स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् । रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥ 3॥ रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः । रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ॥ 4॥ सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान् । शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥ 5॥ वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः । तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥ 6॥ मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् । प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥ 7॥ व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ॥ 7॥ द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् । जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ॥ 8॥ हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् । परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः ॥ 9॥ दुर्योधनश्चित्रसेनो दुःशासनविविंशती । शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ॥ 10॥ अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः । पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ॥ 11॥ अथ शब्दो महानासीत्तव सैन्यस्य मारिष । मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 12॥ तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः । शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥ 13॥ इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् । मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ॥ 14॥ नादयन्वै दिशः सर्वा रथघोषेण सारथे । पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ॥ 15॥ एतद्बलार्णवं तात वारयिष्ये महारणे । पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ॥ 16॥ पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे । एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥ 17॥ निहतानाहवे पश्य पदात्यश्वरथद्विपान् । मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ॥ 18॥ इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः । समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ॥ 19॥ जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥ 19॥ तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः । जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ॥ 20॥ स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् । देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥ 21॥ मेघजालनिभं सैन्यं तव पुत्रस्य मारिष । प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥ 22॥ प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् । असम्भ्रमं महाराज तावकानवधीद्बहून् ॥ 23॥ आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् । न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥ 24॥ रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः । शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥ 25॥ सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः । तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ॥ 26॥ बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥ 26॥ पदातिनं रथं नागं सादिनं तुरगं तथा । अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥ 27॥ न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः । यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥ 28॥ अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ॥ 28॥ ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः । विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥ 29॥ सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः । दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥ 30॥ शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः । दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥ 31॥ उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः । तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥ 32॥ गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः । शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥ 33॥ सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च । दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ 34॥ चित्रसेनं शतेनैव दशभिर्दुःसहं तथा । दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ॥ 35॥ अथान्यद्धनुरादाय स्यालस्तव विशां पते । अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 36॥ दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः । दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥ 37॥ दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् । ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥ 38॥ तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् । पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥ 39॥ ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् । आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥ 40॥ पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो । वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥ 41॥ ततस्तव सुता राजन्सैनिकाश्च विशां पते । राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥ 42॥ विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः । अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥ 43॥ विद्राव्य सर्वसैन्यानि तावकानि समन्ततः । प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥ 44॥ तं शरानाददानं च रक्षमाणं च सारथिम् । आत्मानं मोचयन्तं च तावकाः समपूजयन् ॥ 45॥ \hrule \medskip 97 \medskip धृतराष्ट्र उवाच॥ सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् । निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ॥ 1॥ कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् । शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ॥ 2॥ किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः । कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥ 3॥ कथं च मम पुत्राणां जीवतां तत्र सञ्जय । शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ॥ 4॥ अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् । एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ॥ 5॥ विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति । यत्रावध्यन्त समरे सात्वतेन महात्मना ॥ 6॥ एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय । क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥ 7॥ निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् । यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥ 8॥ कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे । युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ॥ 9॥ नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः । यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥ 10॥ सञ्जय उवाच॥ तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च । शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥ 11॥ ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः । परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ॥ 12॥ त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः । शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ॥ 13॥ कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः । अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ 14॥ युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् । शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ॥ 15॥ ततो रथसहस्रेण महारथशतेन च । द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥ 16॥ शरवर्षाणि मुञ्चन्तो विविधानि महारथाः । अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥ 17॥ तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत । दुःशासनो महाराज सात्यक्तिं पर्यवारयत् ॥ 18॥ तत्राद्भुतमपश्याम शैनेयचरितं महत् । यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥ 19॥ अवधीच्च रथानीकं द्विरदानां च तद्बलम् । सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥ 20॥ तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः । अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥ 21॥ कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः । वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा ॥ 22॥ स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष । सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥ 23॥ गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः । अञ्जनस्य कुले जाता वामनस्य च भारत ॥ 24॥ सुप्रतीककुले जाता महापद्मकुले तथा ॥ 24॥ ऐरावणकुले चैव तथान्येषु कुलेषु च । जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥ 25॥ वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् । तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥ 26॥ नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः । निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥ 27॥ तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् । निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 28॥ तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव । पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥ 29॥ अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः । अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ॥ 30॥ तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः । अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ॥ 31॥ ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः । उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ॥ 32॥ क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः । चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ॥ 33॥ तेषामापततामेव शिलायुद्धं चिकीर्षताम् । सात्यकिः प्रतिसन्धाय त्रिंशतं प्राहिणोच्छरान् ॥ 34॥ तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् । बिभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ॥ 35॥ तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः । प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ॥ 36॥ ततः पञ्चशताः शूराः समुद्यतमहाशिलाः । निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥ 37॥ पाषाणयोधिनः शूरान्यतमानानवस्थितान् । अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥ 38॥ ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः । अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ॥ 39॥ अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः । नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ॥ 40॥ अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः । शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ॥ 41॥ अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च । नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥ 42॥ हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः । कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि ॥ 43॥ ततः शब्दः समभवत्तव सैन्यस्य मारिष । माधवेनार्द्यमानस्य सागरस्येव दारुणः ॥ 44॥ तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् । एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥ 45॥ दारयन्बहुधा सैन्यं रणे चरति कालवत् । यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥ 46॥ पाषाणयोधिभिर्नूनं युयुधानः समागतः । तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥ 47॥ विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च । न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥ 48॥ इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः । प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ॥ 49॥ आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः । पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ॥ 50॥ एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह । त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ॥ 51॥ अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम । स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ॥ 52॥ तथैवं वदतस्तस्य भारद्वाजस्य मारिष । प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥ 53॥ ते वध्यमानाः समरे युयुधानेन तावकाः । युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥ 54॥ यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत । ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥ 55॥ \hrule \medskip 98 \medskip सञ्जय उवाच॥ दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् । भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥ 1॥ दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः । कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥ 2॥ राजपुत्रो भवानत्र राजभ्राता महारथः । किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ॥ 3॥ स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह । एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥ 4॥ न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे । शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥ 5॥ अप्रियाणां च वचनं पाण्डवेषु विशेषतः । द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥ 6॥ क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् । आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥ 7॥ शोच्येयं भारती सेना राजा चैव सुयोधनः । यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥ 8॥ ननु नाम त्वया वीर दीर्यमाणा भयार्दिता । स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥ 9॥ स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ॥ 9॥ विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन । कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ॥ 10॥ एकेन सात्वतेनाद्य युध्यमानस्य चानघ । पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ॥ 11॥ यदा गाण्डीवधन्वानं भीमसेनं च कौरव । यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ॥ 12॥ युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् । न तुल्याः सात्यकिशरा येषां भीतः पलायसे ॥ 13॥ यदि तावत्कृता बुद्धिः पलायनपरायणा । पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् ॥ 14॥ यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः । नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥ 15॥ यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे । नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥ 16॥ यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः । कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥ 17॥ यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् । सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ॥ 18॥ पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः । अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य पाण्डवैः ॥ 19॥ न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥ 19॥ स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः । गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ॥ 20॥ त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत । आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥ 21॥ एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ । श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥ 22॥ सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् । आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥ 23॥ द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा । अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् ॥ 24॥ प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् । द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥ 25॥ ततो द्रोणो महाराज नाम विश्राव्य संयुगे । पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥ 26॥ तं जयन्तमनीकानि भारद्वाजं ततस्ततः । पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥ 27॥ स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः । ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥ 28॥ तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे । यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥ 29॥ संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष । आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥ 30॥ ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः । शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥ 31॥ निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः । महाजलधरान्व्योम्नि मातरिश्वा विवानिव ॥ 32॥ ततः शरं महाघोरं सूर्यपावकसंनिभम् । संदधे परवीरघ्नो वीरकेतुरथं प्रति ॥ 33॥ स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् । अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥ 34॥ ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः । पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥ 35॥ तस्मिन्हते महेष्वासे राजपुत्रे महाबले । पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥ 36॥ चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत । तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ॥ 37॥ अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः । मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥ 38॥ स वध्यमानो बहुधा राजपुत्रैर्महारथैः । व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥ 39॥ तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः । पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ॥ 40॥ ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः । देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥ 41॥ तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् । कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥ 42॥ पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् । धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ॥ 43॥ अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति ॥ 43॥ ततो हा हेति सहसा नादः समभवन्नृप । पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥ 44॥ सञ्छाद्यमानो बहुधा पार्षतेन महात्मना । न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥ 45॥ ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः । आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥ 46॥ स गाढविद्धो बलिना भारद्वाजो महायशाः । निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ 47॥ तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी । समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् ॥ 48॥ अवप्लुत्य रथाच्चापि त्वरितः स महारथः । आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ॥ 49॥ हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ॥ 49॥ प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः । शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ॥ 50॥ योधयामास समरे धृष्टद्युम्नं महारथम् ॥ 50॥ ते हि वैतस्तिका नाम शरा आसन्नयोधिनः । द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ॥ 51॥ स वध्यमानो बहुभिः सायकैस्तैर्महाबलः । अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥ 52॥ आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः । विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥ 53॥ तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् । क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ॥ 54॥ अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः । वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ॥ 55॥ द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः । शिरः प्रच्यावयामास फलं पक्वं तरोरिव ॥ 56॥ ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥ 56॥ तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा । व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥ 57॥ विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् । स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ॥ 58॥ न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ॥ 58॥ \hrule \medskip 99 \medskip सञ्जय उवाच॥ ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् । किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ 1॥ स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः । नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥ 2॥ स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् । मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥ 3॥ दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् । त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥ 4॥ तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः । त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥ 5॥ ते तु तं रथवंशेन महता पर्यवारयन् । स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥ 6॥ तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् । योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ॥ 7॥ तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः । महामारुतवेगेन रुग्णा इव महाद्रुमाः ॥ 8॥ रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते । हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥ 9॥ शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः । अशोभत महाराज किंशुकैरिव पुष्पितैः ॥ 10॥ ते वध्यमानाः समरे युयुधानेन तावकाः । त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ 11॥ ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति । भयात्पतगराजस्य गर्तानीव महोरगाः ॥ 12॥ हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः । प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥ 13॥ तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव । विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ॥ 14॥ स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः । रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥ 15॥ सात्यकिं तु महाराज प्रहसन्निव भारत । दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 16॥ शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः । धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥ 17॥ ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते । सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥ 18॥ तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः । चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥ 19॥ अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर । सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ॥ 20॥ सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव । शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥ 21॥ सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ॥ 21॥ दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत । सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥ 22॥ त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ॥ 22॥ ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः । सारथिं च सुसङ्क्रुद्धः शरैः संनतपर्वभिः ॥ 23॥ धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः । ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ॥ 24॥ चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥ 24॥ स छिन्नधन्वा विरथो हताश्वो हतसारथिः । त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥ 25॥ तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत । न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥ 26॥ भीमसेनेन हि वधः सुतानां तव भारत । प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥ 27॥ तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो । जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥ 28॥ \hrule \medskip 100 \medskip धृतराष्ट्र उवाच॥ किं तस्यां मम सेनायां नासन्केचिन्महारथाः । ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥ 1॥ एको हि समरे कर्म कृतवान्सत्यविक्रमः । शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥ 2॥ अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः । एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ॥ 3॥ कथं च युध्यमानानामपक्रान्तो महात्मनाम् । एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥ 4॥ सञ्जय उवाच॥ राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् । तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥ 5॥ आह्णिकेषु समूहेषु तव सैन्यस्य मानद । नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥ 6॥ तत्र देवाः स्म भाषन्ते चारणाश्च समागताः । एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥ 7॥ न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते । यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥ 8॥ चण्डवाताभिपन्नानां समुद्राणामिव स्वनः । रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥ 9॥ पार्थिवानां समेतानां बहून्यासन्नरोत्तम । त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥ 10॥ संरब्धानां प्रवीराणां समरे दृढकर्मणाम् । तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ॥ 11॥ अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष । नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥ 12॥ आगच्छत प्रहरत बलवत्परिधावत । प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥ 13॥ यथा सुखेन गच्छेतां जयद्रथवधं प्रति । तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ॥ 14॥ तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥ 14॥ ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् । क्षोभयध्वं महावेगाः पवनाः सागरं यथा ॥ 15॥ भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः । आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रियान् ॥ 16॥ इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः । स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ॥ 17॥ तथैव तावका राजन्प्रार्थयन्तो महद्यशः । आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ॥ 18॥ तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये । हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ॥ 19॥ कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः । दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ॥ 20॥ तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः । दुर्योधनो महाराज व्यगाहत महद्बलम् ॥ 21॥ स संनिपातस्तुमुलस्तेषां तस्य च भारत । अभवत्सर्वसैन्यानामभावकरणो महान् ॥ 22॥ धृतराष्ट्र उवाच॥ तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् । कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ 23॥ एकस्य च बहूनां च संनिपातो महाहवे । विशेषतो नृपतिना विषमः प्रतिभाति मे ॥ 24॥ सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः । एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ 25॥ सञ्जय उवाच॥ राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत । एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ॥ 26॥ दुर्योधनेन सहसा पाण्डवी पृतना रणे । नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ॥ 27॥ तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव । भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ॥ 28॥ स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः । विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ 29॥ धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः । केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ 30॥ शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे । शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ 31॥ न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः । अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ॥ 32॥ तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः । भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ 33॥ विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः । वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ॥ 34॥ ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् । यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ॥ 35॥ अथ दुर्योधनो राजा दृढमादाय कार्मुकम् । तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ 36॥ तं तथा वादिनं राजंस्तव पुत्रं महारथम् । प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ॥ 37॥ तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् । चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ॥ 38॥ तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः । रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ॥ 39॥ \hrule \medskip 101 \medskip सञ्जय उवाच॥ अपराह्णे महाराज सङ्ग्रामः समपद्यत । पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥ 1॥ शोणाश्वं रथमास्थाय नरवीरः समाहितः । समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥ 2॥ तव प्रियहिते युक्तो महेष्वासो महाबलः । चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ॥ 3॥ वरान्वरान्हि योधानां विचिन्वन्निव भारत । अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥ 4॥ तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः । भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥ 5॥ विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् । महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥ 6॥ तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् । प्रेषयामास सङ्क्रुद्धः सायकान्दश सप्त च ॥ 7॥ तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् । एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥ 8॥ तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः । प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥ 9॥ तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् । अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥ 10॥ ततोऽभवन्महाराज तव सैन्यस्य विस्मयः । बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ 11॥ ततो द्रोणो महाराज केकयं वै विशेषयन् । प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥ 12॥ तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः । ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥ 13॥ प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे । विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥ 14॥ तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् । स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥ 15॥ कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम । तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥ 16॥ सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् । क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥ 17॥ द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः । सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥ 18॥ द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष । असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥ 19॥ व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् । व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ॥ 20॥ स गाढविद्धस्तेनाशु महाराज स्तनान्तरे । रथात्पुरुषशार्दूलः सम्भिन्नहृदयोऽपतत् ॥ 21॥ बृहत्क्षत्रे हते राजन्केकयानां महारथे । शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमब्रवीत् ॥ 22॥ सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः । विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥ 23॥ तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् । द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥ 24॥ धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः । सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् ॥ 25॥ सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् । पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥ 26॥ तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह । चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥ 27॥ अथान्यद्धनुरादाय शैशुपालिर्महारथः । विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥ 28॥ तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः । अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥ 29॥ विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे । गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति ॥ 30॥ तामापतन्तीं सहसा घोररूपां भयावहाम् । अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ॥ 31॥ शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥ 31॥ सा पपात गदा भूमौ भारद्वाजेन सादिता । रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ॥ 32॥ गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः । तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥ 33॥ तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे । शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥ 34॥ ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः । प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥ 35॥ स तस्य कवचं भित्त्वा हृदयं चामितौजसः । अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥ 36॥ पतङ्गं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः । तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥ 37॥ निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् । अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥ 38॥ तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् । महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥ 39॥ तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत । जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥ 40॥ स तु द्रोणं महाराज छादयन्सायकैः शितैः । अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥ 41॥ तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः । व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥ 42॥ छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् । जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥ 43॥ यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः । आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥ 44॥ ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे । शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥ 45॥ ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः । नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥ 46॥ ते वध्यमाना द्रोणेन शक्रेणेव महासुराः । समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥ 47॥ ततो निष्टानको घोरः पाण्डवानामजायत । द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥ 48॥ मोहिताः शरवर्षेण भारद्वाजस्य संयुगे । ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥ 49॥ चेदयश्च महाराज सृञ्जयाः सोमकास्तथा । अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥ 50॥ हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः । यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ॥ 51॥ निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥ 51॥ यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः । यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥ 52॥ तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत । पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥ 53॥ प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति । दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥ 54॥ ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् । तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ॥ 55॥ धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः । तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥ 56॥ द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः । बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥ 57॥ यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः । मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥ 58॥ तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः । अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥ 59॥ स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः । अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥ 60॥ तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् । आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥ 61॥ स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् । स भिन्नहृदयो वाहादपतन्मेदिनीतले ॥ 62॥ ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते । अथ द्रोणं समारोहच्चेकितानो महारथः ॥ 63॥ स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे । चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥ 64॥ तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् । ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥ 65॥ तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः । समरे शरसंवीता भारद्वाजेन मारिष ॥ 66॥ चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् । पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ॥ 67॥ तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् । समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥ 68॥ आकर्णपलितः श्यामो वयसाशीतिकात्परः । रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ 69॥ अथ द्रोणं महाराज विचरन्तमभीतवत् । वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥ 70॥ ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप । लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥ 71॥ कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः । यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥ 72॥ शतशः शेरते भूमौ निकृत्ता गोवृषा इव । रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥ 73॥ एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः । पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥ 74॥ \hrule \medskip 102 \medskip सञ्जय उवाच॥ व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः । सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥ 1॥ वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे । प्रक्षये जगतस्तीव्रे युगान्त इव भारत ॥ 2॥ द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः । पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥ 3॥ नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः । चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥ 4॥ तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया । युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥ 5॥ सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् । गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥ 6॥ अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् । चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ॥ 7॥ नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ॥ 7॥ लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः । अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥ 8॥ पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे । शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥ 9॥ तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै । सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः ॥ 10॥ सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् । सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥ 11॥ करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि । युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥ 12॥ भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः । परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ 13॥ लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् । पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥ 14॥ यथैव च मम प्रीतिरर्जुने शत्रुसूदने । तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥ 15॥ अतिभारे नियुक्तश्च मया शैनेयनन्दनः । स तु मित्रोपरोधेन गौरवाच्च महाबलः ॥ 16॥ प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥ 16॥ असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् । मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥ 17॥ प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे । तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ॥ 18॥ गमनं रोचते मह्यं यत्र यातौ महारथौ ॥ 18॥ न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन । शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ॥ 19॥ स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥ 19॥ यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः । वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥ 20॥ इतो गते भीमसेने सात्वतं प्रति पाण्डवे । सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥ 21॥ कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ । रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ॥ 22॥ अवश्यं तु मया कार्यमात्मनः शोकनाशनम् । तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥ 23॥ ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥ 23॥ एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः । यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् ॥ 24॥ धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः । रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥ 25॥ भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् । कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ॥ 26॥ यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् । तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥ 27॥ ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् । नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ॥ 28॥ पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः । उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥ 29॥ न ह्यसाध्यमकार्यं वा विद्यते मम मानद । आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥ 30॥ तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् । भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥ 31॥ यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते । प्रेरितो वासुदेवेन संरब्धेन यशस्विना ॥ 32॥ नूनमद्य हतः शेते तव भ्राता धनञ्जयः ॥ 32॥ तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः । यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ॥ 33॥ यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः । स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥ 34॥ तस्य वै गमनं विद्मो भीम नावर्तनं पुनः । श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः ॥ 35॥ व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः । चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ॥ 36॥ तदिदं मम भद्रं ते शोकस्थानमरिंदम । अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् ॥ 37॥ वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः । तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥ 38॥ तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् । स तं महारथं पश्चादनुयातस्तवानुजम् ॥ 39॥ तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥ 39॥ तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः । यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ॥ 40॥ स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः । सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ॥ 41॥ वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ॥ 41॥ न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा । चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ॥ 42॥ पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥ 42॥ भीमसेन उवाच॥ ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः । तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥ 43॥ आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः । समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥ 44॥ सञ्जय उवाच॥ एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् । धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ॥ 45॥ धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥ 45॥ विदितं ते महाबाहो यथा द्रोणो महारथः । ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥ 46॥ न च मे गमने कृत्यं तादृक्पार्षत विद्यते । यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥ 47॥ एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे । प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥ 48॥ धर्मराजस्य वचने स्थातव्यमविशङ्कया ॥ 48॥ सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् । एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥ 49॥ तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् । ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ॥ 50॥ नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन । निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥ 51॥ ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः । अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ॥ 52॥ परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत । आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥ 53॥ भीमसेनो महाबाहुः कवची शुभकुण्डली । साङ्गदः सतनुत्राणः सशरी रथिनां वरः ॥ 54॥ तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् । विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ॥ 55॥ पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः । कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ॥ 56॥ प्रयाते भीमसेने तु तव सैन्यं युयुत्सया । पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ॥ 57॥ तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् । पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ॥ 58॥ एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् । पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥ 59॥ नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि । कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥ 60॥ नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् । द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ॥ 61॥ स भीमस्त्वरया युक्तो याहि यत्र धनञ्जयः । मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया ॥ 62॥ दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ॥ 62॥ गच्छ गच्छेति च पुनर्भीमसेनमभाषत । भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ॥ 63॥ आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ॥ 63॥ विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः । दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ॥ 64॥ तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः । विशोकेनाभिसंयत्ता मनोमारुतरंहसः ॥ 65॥ आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना । सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥ 66॥ तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः । पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥ 67॥ तं ससेना महाराज सोदर्याः पर्यवारयन् । दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥ 68॥ दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा । विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥ 69॥ वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः । अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥ 70॥ विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः । संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ॥ 71॥ तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी । अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥ 72॥ ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् । वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥ 73॥ स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् । अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥ 74॥ सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः । दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ॥ 75॥ त्रासिताः शरभस्येव गर्जितेन वने मृगाः । प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ॥ 76॥ पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् । तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥ 77॥ ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव । ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥ 78॥ स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा । भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥ 79॥ भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् । मामनिर्जित्य समरे शत्रुमध्ये महाबल ॥ 80॥ यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम । अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ॥ 81॥ अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः । क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥ 82॥ तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् । प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥ 83॥ येन वै परमां पूजां कुर्वता मानितो ह्यसि । नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥ 84॥ पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् । इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥ 85॥ अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते । यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ॥ 86॥ एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ॥ 86॥ अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः । द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ॥ 87॥ साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा । प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ॥ 88॥ तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् । अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ॥ 89॥ ततः क्रुद्धो महाराज भीमसेनः पराक्रमी । अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥ 90॥ ते वध्यमानाः समरे तव पुत्रा महारथाः । भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ॥ 91॥ ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् । सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥ 92॥ आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् । द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥ 93॥ अथान्यैर्निशितैर्बाणैः सङ्क्रुद्धः कुण्डभेदिनम् । सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥ 94॥ ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् । पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥ 95॥ अभयं रौद्रकर्माणं दुर्विमोचनमेव च । त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥ 96॥ वध्यमाना महाराज पुत्रास्तव बलीयसा । भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥ 97॥ विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् । प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥ 98॥ ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ । विव्याध समरे तूर्णं स पपात ममार च ॥ 99॥ सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः । दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ॥ 100॥ ततो वै रथघोषेण गर्जितेन मृगा इव । वध्यमानाश्च समरे पुत्रास्तव विशां पते ॥ 101॥ प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ॥ 101॥ अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् । विव्याध समरे राजन्कौरवेयान्समन्ततः ॥ 102॥ वध्यमाना महाराज भीमसेनेन तावकाः । त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ॥ 103॥ तांस्तु निर्जित्य समरे भीमसेनो महाबलः । सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥ 104॥ तलशब्दं च सुमहत्कृत्वा भीमो महाबलः । व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥ 105॥ \hrule \medskip 103 \medskip सञ्जय उवाच॥ तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा । दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥ 1॥ पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् । सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥ 2॥ तं मृधे वेगमास्थाय परं परमधन्विनः । चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥ 3॥ स तथा संवृतो भीमः प्रहसन्निव भारत । उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ॥ 4॥ अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥ 4॥ सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना । घोषेण महता राजन्पूरयित्वेव मेदिनीम् ॥ 5॥ ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥ 5॥ तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् । प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥ 6॥ तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष । प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥ 7॥ स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदः । सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥ 8॥ तथा तं विप्रकुर्वाणं रथयूथपयूथपम् । भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥ 9॥ द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः । अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥ 10॥ तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् । द्रोणस्य च महाराज भीमस्य च महात्मनः ॥ 11॥ यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः । वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥ 12॥ ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः । निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥ 13॥ यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया । तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥ 14॥ स वध्यमानः समरे रथं द्रोणस्य मारिष । ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥ 15॥ द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे । रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥ 16॥ तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् । भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥ 17॥ ततः स्वरथमास्थाय भीमसेनो महाबलः । अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥ 18॥ स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः । अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥ 19॥ भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् । प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥ 20॥ सन्त्रासयन्ननीकानि तलशब्देन मारिष । अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥ 21॥ भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् । तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥ 22॥ सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम् । रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥ 23॥ भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् । अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥ 24॥ सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् । सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥ 25॥ अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् । तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥ 26॥ ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह । अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥ 27॥ वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः । पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥ 28॥ भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः । अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥ 29॥ विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् । धनञ्जयस्य च रणे जयमाशास्तवान्विभुः ॥ 30॥ तथा तु नर्दमाने वै भीमसेने रणोत्कटे । स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥ 31॥ हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः । दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥ 32॥ न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव । दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ॥ 33॥ दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः । दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥ 34॥ येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः । स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ॥ 35॥ यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः । स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥ 36॥ निवातकवचा येन देवैरपि सुदुर्जयाः । निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥ 37॥ कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् । योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥ 38॥ कालकेयसहस्राणि चतुर्दश महारणे । योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥ 39॥ गन्धर्वराजं बलिनं दुर्योधनकृतेन वै । जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥ 40॥ किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः । मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥ 41॥ पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम् । जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ॥ 42॥ कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ॥ 42॥ कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् । अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥ 43॥ कच्चित्सैन्धवको राजा दुर्योधनहिते रतः । नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥ 44॥ कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् । दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ॥ 45॥ दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे । कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥ 46॥ दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले । कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥ 47॥ कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति । शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥ 48॥ एवं बहुविधं तस्य चिन्तयानस्य पार्थिव । कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥ 49॥ \hrule \medskip 104 \medskip धृतराष्ट्र उवाच॥ तथा तु नर्दमानं तं भीमसेनं महाबलम् । मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥ 1॥ न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय । क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ॥ 2॥ गदामुद्यच्छमानस्य कालस्येव महामृधे । न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥ 3॥ रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च । कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥ 4॥ क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः । दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥ 5॥ भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् । प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥ 6॥ काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे । कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥ 7॥ भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः । के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ 8॥ सञ्जय उवाच॥ तथा तु नर्दमानं तं भीमसेनं महारथम् । तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥ 9॥ व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः । कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥ 10॥ प्रावेपन्निव गात्राणि कर्णभीमसमागमे । रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥ 11॥ भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे । खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः ॥ 12॥ पुनर्घोरेण नादेन पाण्डवस्य महात्मनः । समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥ 13॥ वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः । वाहनानि महाराज बभूवुर्विमनांसि च ॥ 14॥ प्रादुरासन्निमित्तानि घोराणि च बहूनि च । तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥ 15॥ ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् । विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥ 16॥ प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे । सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥ 17॥ तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् । असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ॥ 18॥ चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥ 18॥ तं कर्णश्छादयामास शरव्रातैरनेकशः । सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥ 19॥ चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः । विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥ 20॥ अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः । विव्याध समरे भीमं भीमकर्मा महारथः ॥ 21॥ तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः । निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥ 22॥ तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा । महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥ 23॥ सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः । धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥ 24॥ किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः । ससायकं धनुः कृत्वा भीमं विव्याध मारिष ॥ 25॥ चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥ 25॥ स छाद्यमानः सहसा कर्णेन दृढधन्विना । धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥ 26॥ सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् । वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ॥ 27॥ हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते । स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥ 28॥ निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् । ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥ 29॥ तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः । कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥ 30॥ समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा । शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ॥ 31॥ गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥ 31॥ तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः । अश्रूयत महाराज सर्वसैन्येषु भारत ॥ 32॥ ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ । मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥ 33॥ \hrule \medskip 105 \medskip सञ्जय उवाच॥ तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते । सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥ 1॥ त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥ 1॥ स रथस्तव पुत्रस्य त्वरया परया युतः । तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥ 2॥ उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः । अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥ 3॥ विजित्य सर्वसैन्यानि सुमहान्ति महारथाः । सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ॥ 4॥ व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥ 4॥ यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः । कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥ 5॥ आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् । निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ॥ 6॥ तथैव भीमसेनेन लोकः संवदते भृशम् । कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ॥ 7॥ नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे । यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥ 8॥ एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् । यद्गतं गतमेवेह शेषं चिन्तय मानद ॥ 9॥ यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् । तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥ 10॥ द्रोण उवाच॥ चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु । त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ 11॥ यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥ 11॥ तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ । सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ॥ 12॥ तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् । स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ॥ 13॥ गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ । सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥ 14॥ न सभायां जयो वृत्तो नापि तत्र पराजयः । इह नो ग्लहमानानामद्य तात जयाजयौ ॥ 15॥ यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि । अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ॥ 16॥ यत्र ते बहवस्तात कुरवः पर्यवस्थिताः । सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥ 17॥ ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः । सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥ 18॥ अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः । सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ॥ 19॥ तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥ 19॥ यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् । तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥ 20॥ इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् । निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥ 21॥ ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् । उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥ 22॥ चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ । बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥ 23॥ तौ हि पूर्वं महाराज वारितौ कृतवर्मणा । प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥ 24॥ ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् । त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥ 25॥ तावभिद्रवतामेनमुभावुद्यतकार्मुकौ । महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥ 26॥ युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान् । व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥ 27॥ दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः । जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥ 28॥ उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे । आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥ 29॥ स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः । बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥ 30॥ हयेषु पतितेष्वस्य चिच्छेद परमेषुणा । युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ॥ 31॥ हताश्वसूतात्स रथादवप्लुत्य महारथः । गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥ 32॥ तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम् । अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥ 33॥ ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी । गदया पोथयामास साश्वसूतध्वजं रणे ॥ 34॥ हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः । मद्रराजरथं तूर्णमारुरोह परन्तपः ॥ 35॥ पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ । रथमन्यं समारुह्य धनञ्जयमभीयतुः ॥ 36॥ \hrule \medskip 106 \medskip धृतराष्ट्र उवाच॥ यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ । अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥ 1॥ पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे । कथं भूयस्तु राधेयो भीममागान्महारथः ॥ 2॥ भीमो वा सूततनयं प्रत्युद्यातः कथं रणे । महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥ 3॥ भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः । नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥ 4॥ भयान्न शेते सततं चिन्तयन्वै महारथम् । तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥ 5॥ ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् । कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥ 6॥ यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति । कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥ 7॥ भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः । कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥ 8॥ भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् । सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥ 9॥ आशास्ते च सदा सूत पुत्रो दुर्योधनो मम । कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति ॥ 10॥ जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे । स कथं भीमकर्माणं भीमसेनमयुध्यत ॥ 11॥ यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः । तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥ 12॥ अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् । स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥ 13॥ योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् । तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥ 14॥ यो जातः कुण्डलाभ्यां च कवचेन सहैव च । तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥ 15॥ यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः । तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥ 16॥ सञ्जय उवाच॥ भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् । इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ॥ 17॥ तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः । अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥ 18॥ फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली । आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥ 19॥ भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि । अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥ 20॥ अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः । द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥ 21॥ विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् । तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥ 22॥ तस्मै प्रासृजदुग्राणि विविधानि परन्तपः । अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥ 23॥ तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः । सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥ 24॥ स यथावन्महाराज विद्यया वै सुपूजितः । आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥ 25॥ संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव । अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥ 26॥ तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे । युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥ 27॥ तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे । विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ 28॥ सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः । सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥ 29॥ कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः । विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥ 30॥ ततो बाणमयं जालं भीमसेनरथं प्रति । कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥ 31॥ सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा । प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥ 32॥ तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् । क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥ 33॥ ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् । समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥ 34॥ स कर्णचापप्रभवानिषूनाशीविषोपमान् । बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥ 35॥ ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः । विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥ 36॥ अयत्नेनैव तं कर्णः शरैरुप समाकिरत् । भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥ 37॥ मृदुपूर्वं च राधेयो भीममाजावयोधयत् । क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥ 38॥ तं भीमसेनो नामृष्यदवमानममर्षणः । स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥ 39॥ ते शराः प्रेषिता राजन्भीमसेनेन संयुगे । निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥ 40॥ हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः । अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥ 41॥ कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः । राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥ 42॥ तस्य तानशनिप्रख्यानिषून्समरशोभिनः । चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥ 43॥ पुनश्च शरवर्षेण छादयामास भारत । कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥ 44॥ तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः । समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ॥ 45॥ हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् । दधार समरे वीरः स्वरश्मीनिव भास्करः ॥ 46॥ रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत । तपनीयनिभैः पुष्पैः पलाश इव कानने ॥ 47॥ तत्तु भीमो महाराज कर्णस्य चरितं रणे । नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥ 48॥ स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् । महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥ 49॥ तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च । मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥ 50॥ ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान् । चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥ 51॥ जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः । नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥ 52॥ ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष । यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥ 53॥ स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः । तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥ 54॥ \hrule \medskip 107 \medskip धृतराष्ट्र उवाच॥ यस्मिञ्जयाशा सततं पुत्राणां मम सञ्जय । तं दृष्ट्वा विमुखं सङ्ख्ये किं नु दुर्योधनोऽब्रवीत् ॥ 1॥ कर्णो वा समरे तात किमकार्षीदतः परम् ॥ 1॥ सञ्जय उवाच॥ भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् । रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ॥ 2॥ अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ॥ 2॥ क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते । भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ॥ 3॥ चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् । अभ्यवर्तत राधेयो भीमसेनरथं प्रति ॥ 4॥ पुनरेव ततो राजन्महानासीत्सुदारुणः । विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ॥ 5॥ संरब्धौ हि महाबाहू परस्परवधैषिणौ । अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ॥ 6॥ क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ । युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ ॥ 7॥ व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ । शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् ॥ 8॥ ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च । विराटनगरे चैव प्राप्तं दुःखमरिंदमः ॥ 9॥ राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः । सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥ 10॥ दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् । कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ॥ 11॥ पतिमन्यं परीप्सस्व न सन्ति पतयस्तव । नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ॥ 12॥ समक्षं तव कौरव्य यदूचुः कुरवस्तदा । दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ॥ 13॥ यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः । परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव ॥ 14॥ तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह । विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ॥ 15॥ बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् । निरविद्यत धर्मात्मा जीवितेन वृकोदरः ॥ 16॥ ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् । चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥ 17॥ स सायकमयैर्जालैर्भीमः कर्णरथं प्रति । भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥ 18॥ ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् । व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ॥ 19॥ महारथो महाबाहुर्महावेगैर्महाबलः । विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ॥ 20॥ स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः । अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥ 21॥ तमापतन्तं वेगेन रभसं पाण्डवर्षभम् । कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् ॥ 22॥ ततः प्रध्माप्य जलजं भेरीशतनिनादितम् । अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥ 23॥ तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् । भीमः कर्णं समासाद्य छादयामास सायकैः ॥ 24॥ अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः । व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः ॥ 25॥ ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः । निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ॥ 26॥ ते हया बह्वशोभन्त मिश्रिता वातरंहसः । सितासिता महाराज यथा व्योम्नि बलाहकाः ॥ 27॥ संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ । सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः ॥ 28॥ यमराष्ट्रोपमं घोरमासीदायोधनं तयोः । दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ॥ 29॥ समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः । नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे ॥ 30॥ तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः । तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ॥ 31॥ छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः । शरजालावृतं व्योम चक्राते शरवृष्टिभिः ॥ 32॥ तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ । प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ 33॥ सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ । भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ॥ 34॥ ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः । पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ 35॥ संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् । अतिभारममन्येतां भीमे कृष्णधनञ्जयौ ॥ 36॥ तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः । इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ॥ 37॥ पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः । कृतो महान्महाराज पुत्राणां ते जनक्षयः ॥ 38॥ मनुष्याश्वगजानां च शरीरैर्गतजीवितैः । क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ॥ 39॥ \hrule \medskip 108 \medskip धृतराष्ट्र उवाच॥ अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् । यत्कर्णं योधयामास समरे लघुविक्रमम् ॥ 1॥ त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि । वारयेद्यो रणे कर्णः सयक्षासुरमानवान् ॥ 2॥ स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया । नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ॥ 3॥ कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे । अत्र मन्ये समायत्तो जयो वाजय एव वा ॥ 4॥ कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः । जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥ 5॥ श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा । भीमसेनेन समरे मोह आविशतीव माम् ॥ 6॥ विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः । न हि कर्णो महेष्वासान्पार्थाञ्ज्येष्यति सञ्जय ॥ 7॥ कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह । सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ॥ 8॥ अजय्याः पाण्डवास्तात देवैरपि सवासवैः । न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥ 9॥ धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः । मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥ 10॥ निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् । जितानित्येव मन्वानः पाण्डवानवमन्यते ॥ 11॥ पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना । धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥ 12॥ शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः । अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः ॥ 13॥ तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः । हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥ 14॥ तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे । अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ॥ 15॥ सञ्जय उवाच॥ शृणु राजन्यथा वृत्तः सङ्ग्रामः कर्णभीमयोः । परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव ॥ 16॥ राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् । पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥ 17॥ महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः । आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥ 18॥ तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः । रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥ 19॥ स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः । शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् ॥ 20॥ प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् । समुत्क्षिप्य च राधेयः सन्धाय च महाबलः ॥ 21॥ चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥ 21॥ शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् । ननाद सुमहानादं बलवान्सूतनन्दनः ॥ 22॥ तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् ॥ 22॥ तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् । शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ॥ 23॥ छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् । मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष ॥ 24॥ प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः । स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥ 25॥ कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् । विकृष्य च महातेजा व्यसृजत्सायकान्नव ॥ 26॥ तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः । वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ॥ 27॥ छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥ 27॥ तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् ॥ 28॥ अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ । अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥ 29॥ महागजाविवासाद्य विषाणाग्रैः परस्परम् । शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 30॥ निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् । अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥ 31॥ प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः । शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥ 32॥ तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष । शङ्खवर्णाश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ॥ 33॥ तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः । वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥ 34॥ गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः । जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ॥ 35॥ एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् । अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् ॥ 36॥ स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् । षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ॥ 37॥ भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः । दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥ 38॥ स्वलङ्कृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् । रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥ 39॥ स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् । समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः ॥ 40॥ तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः । न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥ 41॥ \hrule \medskip 109 \medskip सञ्जय उवाच॥ स तथा विरथः कर्णः पुनर्भीमेन निर्जितः । रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ॥ 1॥ महागजाविवासाद्य विषाणाग्रैः परस्परम् । शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 2॥ अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् । ननाद बलवन्नादं पुनर्विव्याध चोरसि ॥ 3॥ तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः । पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ॥ 4॥ कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे । ध्वजमेकेन विव्याध सायकेन शितेन ह ॥ 5॥ सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत । तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ॥ 6॥ सोऽतिविद्धो महाराज पाण्डवेन यशस्विना । सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ॥ 7॥ ततः शरं महाराज सर्वकायावदारणम् । प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥ 8॥ स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः । अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥ 9॥ सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् । प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ॥ 10॥ तया जघानाधिरथेः सदश्वान्साधुवाहिनः । गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥ 11॥ ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ । ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ॥ 12॥ हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् । विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥ 13॥ तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् । विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥ 14॥ विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे । दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥ 15॥ एष दुर्मुख राधेयो भीमेन विरथीकृतः । तं रथेन नरश्रेष्ठं सम्पादय महारथम् ॥ 16॥ दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः । त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ॥ 17॥ दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् । वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ॥ 18॥ ततः कर्णं महाराज वारयित्वा शिलीमुखैः । दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ॥ 19॥ तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः । सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥ 20॥ ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते । आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥ 21॥ शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् । दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥ 22॥ तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् । दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥ 23॥ तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः । प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥ 24॥ ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः । हेमचित्रा महाराज द्योतयन्तो दिशो दश ॥ 25॥ अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः । क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ॥ 26॥ प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः । अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥ 27॥ तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः । चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥ 28॥ ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः । प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥ 29॥ ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् । गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥ 30॥ स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः । सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥ 31॥ स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः । सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥ 32॥ स विह्वलो महाराज कर्णो भीमबलार्दितः । प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ॥ 33॥ भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् । आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥ 34॥ \hrule \medskip 110 \medskip धृतराष्ट्र उवाच॥ दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥ 1॥ कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे । न च कर्णसमं योधं लोके पश्यामि कञ्चन ॥ 2॥ इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥ 2॥ कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः । इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥ 3॥ वसुषेणसहायं मां नालं देवापि संयुगे । किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥ 4॥ तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् । युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥ 5॥ अहो दुर्मुखमेवैकं युद्धानामविशारदम् । प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ॥ 6॥ अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः । न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ॥ 7॥ तेऽपि चास्य महाघोरं बलं नागायुतोपमम् । जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥ 8॥ किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् । बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥ 9॥ कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः । भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥ 10॥ योऽजयत्समरे कर्णं पुरंदर इवासुरम् । न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥ 11॥ द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् । भीमो धनञ्जयान्वेषी कस्तमर्छेज्जिजीविषुः ॥ 12॥ को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः । उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥ 13॥ प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः । न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ॥ 14॥ पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः । ये भीमसेनं सङ्क्रुद्धमभ्यधावन्विमोहिताः ॥ 15॥ यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् । शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥ 16॥ तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् । दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥ 17॥ यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः । कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥ 18॥ स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् । प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति सञ्जय ॥ 19॥ दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् । आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥ 20॥ को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् । भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥ 21॥ वडवामुखमध्यस्थो मुच्येतापि हि मानवः । न भीममुखसम्प्राप्तो मुच्येतेति मतिर्मम ॥ 22॥ न पाण्डवा न पाञ्चाला न च केशवसात्यकी । जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥ 23॥ सञ्जय उवाच॥ यत्संशोचसि कौरव्य वर्तमाने जनक्षये । त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥ 24॥ स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः । उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥ 25॥ स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् । तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥ 26॥ यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् । अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥ 27॥ दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् । नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥ 28॥ दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः । पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥ 29॥ ते समन्तान्महाबाहुं परिवार्य वृकोदरम् । दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥ 30॥ आगच्छतस्तान्सहसा कुमारान्देवरूपिणः । प्रतिजग्राह समरे भीमसेनो हसन्निव ॥ 31॥ तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् । अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥ 32॥ विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् । तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥ 33॥ कुरवस्तु ततः कर्णं परिवार्य समन्ततः । अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥ 34॥ तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् । ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥ 35॥ प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः । चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥ 36॥ तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् । संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥ 37॥ स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः । सूतपुत्रो महाराज भीमसेनमवैक्षत ॥ 38॥ तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः । विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥ 39॥ \hrule \medskip 111 \medskip सञ्जय उवाच॥ तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् । क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥ 1॥ आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा । भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् ॥ 2॥ स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव । पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ 3॥ अवहासं तु तं पार्थो नामृष्यत वृकोदरः । ततो विव्याध राधेयं शतेन नतपर्वणाम् ॥ 4॥ पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः । धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥ 5॥ अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः । इषुभिश्छादयामास भीमसेनं समन्ततः ॥ 6॥ तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् । प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥ 7॥ इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः । तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥ 8॥ अवारोहद्रथात्तस्मादथ कर्णो महारथः । गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ॥ 9॥ तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः । शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥ 10॥ ततो बाणसहस्राणि प्रेषयामास पाण्डवः । सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥ 11॥ तानिषूनिषुभिः कर्णो वारयित्वा महामृधे । कवचं भीमसेनस्य पातयामास सायकैः ॥ 12॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् । पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ॥ 13॥ ततो भीमो महाराज नवभिर्नतपर्वणाम् । रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥ 14॥ ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् । अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥ 15॥ राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् । भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ॥ 16॥ त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥ 16॥ ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् । अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ॥ 17॥ चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः । चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥ 18॥ आगच्छतस्तान्सहसा भीमो राजन्महारथः । साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ॥ 19॥ ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥ 19॥ दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् । अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥ 20॥ रथमन्यं समास्थाय विधिवत्कल्पितं पुनः । अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥ 21॥ तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः । व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥ 22॥ षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः । व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥ 23॥ रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ । शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥ 24॥ तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ । विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥ 25॥ व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् । शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥ 26॥ वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः । तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥ 27॥ प्रच्छादयन्तौ समरे शरजालैः परस्परम् । रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥ 28॥ तौ रथाभ्यां महाराज मण्डलावर्तनादिषु । व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ॥ 29॥ सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः । व्यरोचत रणे भीमः सविद्युदिव तोयदः ॥ 30॥ स चापघोषस्तनितः शरधाराम्बुदो महान् । भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥ 31॥ ततः शरसहस्रेण धनुर्मुक्तेन भारत । पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥ 32॥ तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् । सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥ 33॥ स नन्दयन्रणे पार्थं केशवं च यशस्विनम् । सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥ 34॥ विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः । पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥ 35॥ \hrule \medskip 112 \medskip सञ्जय उवाच॥ भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् । नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥ 1॥ अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् । तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ॥ 2॥ भीमसेनेन निहतान्विमना दुःखितोऽभवत् । निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥ 3॥ स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः । बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ॥ 4॥ रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ । कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥ 5॥ कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः । विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥ 6॥ कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः । रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥ 7॥ चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् । प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ॥ 8॥ खं पूरयन्महावेगान्खगमान्खगवाससः । सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥ 9॥ तमन्तकमिवायस्तमापतन्तं वृकोदरः । त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ॥ 10॥ तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः । महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ॥ 11॥ ततो विधम्याधिरथेः शरजालानि पाण्डवः । विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ॥ 12॥ यथैव हि शरैः पार्थः सूतपुत्रेण छादितः । तथैव कर्णं समरे छादयामास पाण्डवः ॥ 13॥ दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत । अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः ॥ 14॥ भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः । उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥ 15॥ कुरुपाण्डवानां प्रवरा दश राजन्महारथाः । साधु साध्विति वेगेन सिंहनादमथानदन् ॥ 16॥ तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे । अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥ 17॥ राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः । कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥ 18॥ पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः । ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥ 19॥ दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष । भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥ 20॥ ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः । पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥ 21॥ तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः । प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥ 22॥ ततो वामेन कौन्तेयः पीडयित्वा शरासनम् । मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥ 23॥ मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान् । तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥ 24॥ निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव । भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥ 25॥ ते क्षिप्ता भीमसेनेन शरा भारत भारतान् । विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥ 26॥ तेषां विदार्य चेतांसि शरा हेमविभूषिताः । व्यराजन्त महाराज सुपर्णा इव खेचराः ॥ 27॥ शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः । पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥ 28॥ ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ । गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥ 29॥ शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः । चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥ 30॥ तान्निहत्य महाबाहू राधेयस्यैव पश्यतः । सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥ 31॥ स रवस्तस्य शूरस्य धर्मराजस्य भारत । आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥ 32॥ तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः । बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ॥ 33॥ ततो हृष्टो महाराज वादित्राणां महास्वनैः । भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ॥ 34॥ अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् । हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे ॥ 35॥ एकत्रिंशन्महाराज पुत्रांस्तव महारथान् । हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥ 36॥ तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः । इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ॥ 37॥ यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव । यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥ 38॥ प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते । कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ॥ 39॥ विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः । पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥ 40॥ यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् । पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ॥ 41॥ तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् । विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ॥ 42॥ विलपंश्च बहु क्षत्ता शमं नालभत त्वयि । सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ॥ 43॥ हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ॥ 43॥ प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् । यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ॥ 44॥ पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ॥ 44॥ त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् । सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥ 45॥ \hrule \medskip 113 \medskip धृतराष्ट्र उवाच॥ महानपनयः सूत ममैवात्र विशेषतः । स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ॥ 1॥ यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् । इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय ॥ 2॥ यथा त्वेष क्षयो वृत्तो ममापनयसम्भवः । वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय ॥ 3॥ सञ्जय उवाच॥ कर्णभीमौ महाराज पराक्रान्तौ महाहवे । बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥ 4॥ भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः । विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥ 5॥ तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः । आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥ 6॥ तयोः शरैर्महाराज सम्पतद्भिः समन्ततः । बभूव तव सैन्यानां सङ्क्षोभः सागरोपमः ॥ 7॥ भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम । अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥ 8॥ वारणैः पतितै राजन्वाजिभिश्च नरैः सह । अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥ 9॥ ते वध्यमानाः समरे भीमचापच्युतैः शरैः । प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥ 10॥ ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् । प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥ 11॥ ते शरातुरभूयिष्ठा हताश्वनरवाहनाः । उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥ 12॥ नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः । यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥ 13॥ एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः । शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥ 14॥ ततः प्रावर्तत नदी घोररूपा महाहवे । बभूव च विशेषेण भीरूणां भयवर्धिनी ॥ 15॥ वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा । संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥ 16॥ सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः । स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥ 17॥ जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः । सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥ 18॥ कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः । प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वधैः ॥ 19॥ सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः । वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ॥ 20॥ शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥ 20॥ कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः । तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥ 21॥ वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि । गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥ 22॥ तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुन्धरा । पतितैरपविद्धैश्च सम्बभौ द्यौरिव ग्रहैः ॥ 23॥ अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् । दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥ 24॥ अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे । आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ॥ 25॥ निपातितध्वजरथं हतवाजिनरद्विपम् ॥ 25॥ गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नडवनं यथा । तथाभूतं महत्सैन्यमासीद्भारत संयुगे ॥ 26॥ विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥ 26॥ \hrule \medskip 114 \medskip सञ्जय उवाच॥ ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः । मुमोच शरवर्षाणि चित्राणि च बहूनि च ॥ 1॥ वध्यमानो महाराज सूतपुत्रेण पाण्डवः । न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥ 2॥ स कर्णं कर्णिना कर्णे पीतेन निशितेन च । विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ॥ 3॥ स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि । तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥ 4॥ अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे । आजघान भृशं भीमः स्मयन्निव महाबलः ॥ 5॥ पुनरस्य त्वरन्भीमो नाराचान्दश भारत । रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ॥ 6॥ ते ललाटं समासाद्य सूतपुत्रस्य मारिष । विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥ 7॥ ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत । नीलोत्पलमयीं मालां धारयन्स पुरा यथा ॥ 8॥ ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना । वेगं चक्रे महावेगो भीमसेनवधं प्रति ॥ 9॥ तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् । अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥ 10॥ ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः । समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ॥ 11॥ ततः कर्णो महाराज पाण्डवं निशितैः शरैः । आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः ॥ 12॥ जीमूताविव चान्योन्यं तौ ववर्षतुराहवे । तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ॥ 13॥ शरजालैश्च विविधैश्छादयामासतुर्मृधे । अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ॥ 14॥ ततो भीमो महाबाहू राधेयस्य महात्मनः । क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ॥ 15॥ तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः । अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ॥ 16॥ दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् । सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥ 17॥ हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः । सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥ 18॥ स विस्फार्य महच्चापं कार्तस्वरविभूषितम् । भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा ॥ 19॥ ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत । मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ 20॥ मरीचिविकचस्येव राजन्भानुमतो वपुः । आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ॥ 21॥ कराभ्यामाददानस्य संदधानस्य चाशुगान् । विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ॥ 22॥ अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् । कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ॥ 23॥ स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः । प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ॥ 24॥ ततः कनकपुङ्खानां शराणां नतपर्वणाम् । धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥ 25॥ शरासनादाधिरथेः प्रभवन्तः स्म सायकाः । श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ॥ 26॥ गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् । महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥ 27॥ ते तु चापबलोद्धूताः शातकुम्भविभूषिताः । अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ॥ 28॥ ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः । शलभानामिव व्राताः शराः कर्णसमीरिताः ॥ 29॥ चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः । एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ॥ 30॥ पर्वतं वारिधाराभिश्छादयन्निव तोयदः । कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥ 31॥ तत्र भारत भीमस्य बलवीर्यपराक्रमम् । व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ॥ 32॥ तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् । अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥ 33॥ रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते । आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ॥ 34॥ तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥ 34॥ सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः । गगने रचिता माला काञ्चनीव व्यराजत ॥ 35॥ ततो व्योम्नि विषक्तानि शरजालानि भागशः । आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥ 36॥ कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः । अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ॥ 37॥ तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥ 37॥ स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः । उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥ 38॥ तयोर्विसृजतोस्तत्र शरजालानि मारिष । वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥ 39॥ तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् । सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥ 40॥ तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् । विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥ 41॥ पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः । अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ॥ 42॥ तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् । युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ॥ 43॥ तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः । रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ॥ 44॥ अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् । सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ॥ 45॥ उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः । ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् ॥ 46॥ स विधन्वा महाराज रथशक्तिं परामृशत् । तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥ 47॥ तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् । आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥ 48॥ सापतद्दशधा राजन्निकृत्ता कर्णसायकैः । अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥ 49॥ स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् । खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ॥ 50॥ तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ॥ 50॥ स विचर्मा महाराज विरथः क्रोधमूर्छितः । असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥ 51॥ स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः । अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ॥ 52॥ ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् । शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥ 53॥ स भीमसेनः कुपितो बलवान्सत्यविक्रमः । विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ॥ 54॥ तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः । लयमास्थाय राधेयो भीमसेनमवञ्चयत् ॥ 55॥ तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् । ध्वजमस्य समासाद्य तस्थौ स धरणीतले ॥ 56॥ तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् । यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ॥ 57॥ स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् । स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥ 58॥ तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् । संरब्धः पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ॥ 59॥ तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ । जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ॥ 60॥ तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः । अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥ 61॥ क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः । दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ॥ 62॥ रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥ 62॥ हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च । पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ॥ 63॥ व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् । उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥ 64॥ तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः । हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ॥ 65॥ चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले । तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ॥ 66॥ तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः । व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ॥ 67॥ धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् । उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ॥ 68॥ पुनः पुनस्तूबरक मूढ औदरिकेति च । अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥ 69॥ यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव । तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन ॥ 70॥ मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते । वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥ 71॥ फलमूलाशने युक्तस्त्वं तथातिथिभोजने । न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥ 72॥ पुष्पमूलफलाहारो व्रतेषु नियमेषु च । उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥ 73॥ क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर । न त्वं युद्धोचितस्तात वनवासरतिर्भव ॥ 74॥ सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् । योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥ 75॥ कौमारे यानि चाप्यासन्नप्रियाणि विशां पते । पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ॥ 76॥ अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः । प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥ 77॥ योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः । मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥ 78॥ गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे । गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥ 79॥ एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत । प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥ 80॥ ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः । प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥ 81॥ ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः । गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥ 82॥ स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः । भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ॥ 83॥ स छिन्नधन्वा भीमेन धनञ्जयशराहतः । कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥ 84॥ भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः । अन्वयाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ॥ 85॥ ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः । नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥ 86॥ स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् । नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥ 87॥ तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा । धनञ्जयभयात्कर्णमुज्जिहीर्षुर्महारथः ॥ 88॥ ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः । शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ॥ 89॥ स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् । तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ॥ 90॥ ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे । शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥ 91॥ धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् । नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ॥ 92॥ विदार्य देहान्नाराचैर्नरवारणवाजिनाम् । कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥ 93॥ तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् । पाकशासनिरायस्तः पार्थः संनिजघान ह ॥ 94॥ \hrule \medskip 115 \medskip धृतराष्ट्र उवाच॥ अहन्यहनि मे दीप्तं यशः पतति सञ्जय । हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥ 1॥ धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम् । रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ॥ 2॥ ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः । सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥ 3॥ तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् । ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ॥ 4॥ अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः । चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः ॥ 5॥ अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः । युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः ॥ 6॥ यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् । एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ॥ 7॥ तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् । धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ॥ 8॥ सञ्जय उवाच॥ तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम् । समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन ॥ 9॥ नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः । निघ्नन्नमित्रान्धनुषा दृढेन; सङ्कम्पयंस्तव पुत्रस्य सेनाम् ॥ 10॥ तं यान्तमश्वै rajataprakAshai;rAyodhane नरवीरं चरन्तम् । नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम् ॥ 11॥ अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी । अलम्बुसः सात्यकिं mAdhavAgrya;mavArayadrAjavaro.abhipatya || 12|| तयोरभूद्भारत samprahAra;stathAgato नैव बभूव कश्चित् । प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे ॥ 13॥ अविध्यदेनं दशभिः pRRiShatkai;ralambuso राजवरः प्रसह्य । अनागतानेव तु tAnpRRiShatkAM;shchichCheda बाणैः शिनिपुङ्गवोऽपि ॥ 14॥ पुनः स bANaistribhiragnikalpai;rAkarNapUrNairnishitaiH सुपुङ्खैः । विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम् ॥ 15॥ तैः kAyamasyAgnyanilaprabhAvai;rvidArya बाणैरपरैर्ज्वलद्भिः । AjaghnivA.nstAnrajataprakAshA;nashvA.nshchaturbhishchaturaH प्रसह्य ॥ 16॥ तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः । alambusasyottamavegavadbhi;rhayA.nshchaturbhirnijaghAna बाणैः ॥ 17॥ अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन । सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥ 18॥ निहत्य तं पार्थिवपुत्रपौत्रं; सङ्ख्ये मधूनामृषभः प्रमाथी । ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य ॥ 19॥ अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम् । घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान् ॥ 20॥ ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः । सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः ॥ 21॥ अथात्मजास्ते sahitAbhipetu;ranye च योधास्त्वरितास्त्वदीयाः । कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ ॥ 22॥ ते सर्वतः सम्परिवार्य सङ्ख्ये; शैनेयमाजघ्नुरनीकसाहाः । स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः ॥ 23॥ निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः । दुःशासनस्यापि जघान vAhA;nudyamya बाणासनमाजमीढ ॥ 24॥ \hrule \medskip 116 \medskip सञ्जय उवाच॥ तमुद्यतं महाबाहुं दुःशासनरथं प्रति । त्वरितं त्वरणीयेषु धनञ्जयहितैषिणम् ॥ 1॥ त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः । सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ॥ 2॥ अथैनं रथवंशेन सर्वतः संनिवार्य ते । अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ॥ 3॥ अजयद्राजपुत्रांस्तान्यतमानान्महारणे । एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥ 4॥ सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् । असिशक्तिगदापूर्णमप्लवं सलिलं यथा ॥ 5॥ तत्राद्भुतमपश्याम शैनेयचरितं रणे । प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ॥ 6॥ उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा । नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥ 7॥ तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः । त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति ॥ 8॥ तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन् । नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ॥ 9॥ तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः । ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥ 10॥ तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् । अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ॥ 11॥ तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् । तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥ 12॥ तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् । असावायाति शैनेयस्तव पार्थ पदानुगः ॥ 13॥ एष शिष्यः सखा चैव तव सत्यपराक्रमः । सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥ 14॥ एष कौरवयोधानां कृत्वा घोरमुपद्रवम् । तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ॥ 15॥ एष द्रोणं तथा भोजं कृतवर्माणमेव च । कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥ 16॥ धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् । शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥ 17॥ कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः । तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥ 18॥ बहूनेकरथेनाजौ योधयित्वा महारथान् । आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ॥ 19॥ स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् । प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ॥ 20॥ यस्य नास्ति समो योधः कौरवेषु कथञ्चन । सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ॥ 21॥ कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव । निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ॥ 22॥ एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः । आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥ 23॥ एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे । निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ॥ 24॥ रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् । तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः ॥ 25॥ ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् । न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥ 26॥ न हि जानामि वृत्तान्तं धर्मराजस्य केशव । सात्वतेन विहीनः स यदि जीवति वा न वा ॥ 27॥ एतेन हि महाबाहो रक्षितव्यः स पार्थिवः । तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥ 28॥ राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः । प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ॥ 29॥ सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः । ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥ 30॥ जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः । श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ॥ 31॥ परिश्रान्ता हयाश्चास्य हययन्ता च माधव । न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ॥ 32॥ अपीदानीं भवेदस्य क्षेममस्मिन्समागमे । कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः ॥ 33॥ गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ॥ 33॥ अपि कौरवमुख्येन कृतास्त्रेण महात्मना । समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ॥ 34॥ व्यतिक्रममिमं मन्ये धर्मराजस्य केशव । आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् ॥ 35॥ ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् । नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥ 36॥ \hrule \medskip 117 \medskip सञ्जय उवाच॥ तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् । क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥ 1॥ तमब्रवीन्महाबाहुः कौरव्यः शिनिपुङ्गवम् । अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ॥ 2॥ चिराभिलषितं काममद्य प्राप्स्यामि संयुगे । न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ 3॥ अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् । नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥ 4॥ अद्य मद्बाणनिर्दग्धं पतितं धरणीतले । द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥ 5॥ अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया । सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥ 6॥ अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः । त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥ 7॥ चिराभिलषितो ह्यद्य त्वया सह समागमः । पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥ 8॥ अद्य युद्धं महाघोरं तव दास्यामि सात्वत । ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥ 9॥ अद्य संयमनीं याता मया त्वं निहतो रणे । यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै ॥ 10॥ अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव । हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ॥ 11॥ अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः । तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥ 12॥ चक्षुर्विषयसम्प्राप्तो न त्वं माधव मोक्ष्यसे । सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥ 13॥ युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव । कौरवेय न सन्त्रासो विद्यते मम संयुगे ॥ 14॥ स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् । समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ॥ 15॥ किं मृषोक्तेन बहुना कर्मणा तु समाचर । शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ॥ 16॥ श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते । चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ॥ 17॥ त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि । नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम ॥ 18॥ अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुङ्गवौ । जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ॥ 19॥ समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे । द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ ॥ 20॥ भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ । शरवर्षाणि भीमानि मेघाविव परस्परम् ॥ 21॥ सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः । जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥ 22॥ दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् । मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवम् ॥ 23॥ तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते । अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥ 24॥ तौ पृथक्षरवर्षाभ्यामवर्षेतां परस्परम् । उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ॥ 25॥ तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ । रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥ 26॥ निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् । व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥ 27॥ एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ । परस्परमयुध्येतां वारणाविव यूथपौ ॥ 28॥ तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ । जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः ॥ 29॥ सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् । हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥ 30॥ सम्प्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती । यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥ 31॥ अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च । विरथावसियुद्धाय समेयातां महारणे ॥ 32॥ आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे । विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥ 33॥ चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः । मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ॥ 34॥ सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ । रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् ॥ 35॥ मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् । पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥ 36॥ असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे । निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥ 37॥ व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ । बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 38॥ तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा । शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥ 39॥ तयोर्नृवरयो राजन्समरे युध्यमानयोः । भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥ 40॥ द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ । युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ॥ 41॥ क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः । पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम् ॥ 42॥ प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः । योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥ 43॥ परिश्रान्तो युधां श्रेष्ठः सम्प्राप्तो भूरिदक्षिणम् । युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन ॥ 44॥ ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् । उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् ॥ 45॥ रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः । केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः ॥ 46॥ अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत । पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥ 47॥ परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् । तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् ॥ 48॥ न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् । त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो ॥ 49॥ अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः । पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् ॥ 50॥ महाद्विपेनेव वने मत्तेन हरियूथपम् ॥ 50॥ हाहाकारो महानासीत्सैन्यानां भरतर्षभ । यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥ 51॥ स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः । व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥ 52॥ अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे । मूर्धजेषु निजग्राह पदा चोरस्यताडयत् ॥ 53॥ तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे । वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत ॥ 54॥ पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् । तव शिष्यं महाबाहो धनुष्यनवरं त्वया ॥ 55॥ असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे । विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ 56॥ एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः । मनसा पूजयामास भूरिश्रवसमाहवे ॥ 57॥ विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे । संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः ॥ 58॥ प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् । महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति ॥ 59॥ एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् । वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ॥ 60॥ सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव । एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥ 61॥ इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः । सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् ॥ 62॥ \hrule \medskip 118 \medskip सञ्जय उवाच॥ स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः । आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ॥ 1॥ प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना । वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥ 2॥ स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः । उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ॥ 3॥ नृशंसं बत कौन्तेय कर्मेदं कृतवानसि । अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ॥ 4॥ किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् । किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ॥ 5॥ इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना । अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥ 6॥ ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः । अयुध्यमानस्य कथं रणे प्रहृतवानसि ॥ 7॥ न प्रमत्ताय भीताय विरथाय प्रयाचते । व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ॥ 8॥ इदं तु नीचाचरितमसत्पुरुषसेवितम् । कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ॥ 9॥ आर्येण सुकरं ह्याहुरार्यकर्म धनञ्जय । अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥ 10॥ येषु येषु नरः पार्थ यत्र यत्र च वर्तते । आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ॥ 11॥ कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः । क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ॥ 12॥ इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया । वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥ 13॥ को हि नाम प्रमत्ताय परेण सह युध्यते । ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥ 14॥ व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः । वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥ 15॥ एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः । युयुधानं परित्यज्य रणे प्रायमुपाविशत् ॥ 16॥ शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः । यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥ 17॥ सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः । ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥ 18॥ ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ । गर्हयामास तं चापि शशंस पुरुषर्षभम् ॥ 19॥ निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् । प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ॥ 20॥ तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः । अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ॥ 21॥ असङ्क्रुद्धमना वाचा स्मारयन्निव भारत । उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥ 22॥ मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् । न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥ 23॥ यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि । न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥ 24॥ आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः । यदहं बाहुमच्छइत्सं न स धर्मो विगर्हितः ॥ 25॥ न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः । अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ॥ 26॥ एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् । पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥ 27॥ एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः । यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥ 28॥ अर्जुन उवाच॥ या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे । नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥ 29॥ मया तु समनुज्ञातः कृष्णेन च महात्मना । गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा ॥ 30॥ सञ्जय उवाच॥ तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना । खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥ 31॥ निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् । इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥ 32॥ निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् । क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥ 33॥ वार्यमाणः स कृष्णेन पार्थेन च महात्मना । भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ॥ 34॥ कर्णेन वृषसेनेन सैन्धवेन तथैव च । विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ॥ 35॥ प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे । सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ॥ 36॥ नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा । अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥ 37॥ सहस्राक्षसमं तत्र सिद्धचारणमानवाः । भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥ 38॥ अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः । पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः ॥ 39॥ न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा । तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ॥ 40॥ हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा । विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥ 41॥ सात्यकिरुवाच॥ न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ । धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥ 42॥ यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः । युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥ 43॥ मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि । यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा ॥ 44॥ स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥ 44॥ चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः । मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ॥ 45॥ युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ॥ 45॥ यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता । सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥ 46॥ भवितव्यं च यद्भावि दैवं चेष्टयतीव च । सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥ 47॥ अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि । पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥ 48॥ सञ्जय उवाच॥ एवमुक्ते महाराज सर्वे कौरवपाण्डवाः । न स्म किञ्चिदभाषन्त मनसा समपूजयन् ॥ 49॥ मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य । मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत् ॥ 50॥ सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम् । अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण ॥ 51॥ स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य । आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी ॥ 52॥ \hrule \medskip 119 \medskip धृतराष्ट्र उवाच॥ अजितो द्रोणराधेयविकर्णकृतवर्मभिः । तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥ 1॥ स कथं कौरवेयेण समरेष्वनिवारितः । निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥ 2॥ सञ्जय उवाच॥ शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा । यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥ 3॥ अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः । बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥ 4॥ पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः । नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥ 5॥ ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः । यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥ 6॥ यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः । शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥ 7॥ धनुष्यनवरः शूरः कार्तवीर्यसमो युधि । तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥ 8॥ एतस्मिन्नेव काले तु देवकस्य महात्मनः । दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥ 9॥ तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् । निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥ 10॥ तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः । नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥ 11॥ तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् । बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥ 12॥ शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः । असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥ 13॥ मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः । कृपया च पुनस्तेन जीवेति स विसर्जितः ॥ 14॥ तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष । प्रसादयन्महादेवममर्षवशमास्थितः ॥ 15॥ तस्य तुष्टो महादेवो वराणां वरदः प्रभुः । वरेण छन्दयामास स तु वव्रे वरं नृपः ॥ 16॥ पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् । मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥ 17॥ तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव । एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥ 18॥ स तेन वरदानेन लब्धवान्भूरिदक्षिणम् । न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥ 19॥ एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि । न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥ 20॥ लब्धलक्ष्याश्च सङ्ग्रामे बहवश्चित्रयोधिनः । देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ॥ 21॥ स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥ 21॥ न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो । भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥ 22॥ न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः । न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ॥ 23॥ जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥ 23॥ ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः । एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥ 24॥ अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः । समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥ 25॥ नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः । तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥ 26॥ अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् । न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥ 27॥ एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो । कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥ 28॥ \hrule \medskip 120 \medskip धृतराष्ट्र उवाच॥ तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे । यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥ 1॥ सञ्जय उवाच॥ भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत । वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥ 2॥ चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः । अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥ 3॥ एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया । कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥ 4॥ नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः । चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥ 5॥ ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् । हयज्ञश्चोदयामास जयद्रथरथं प्रति ॥ 6॥ तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः । त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ॥ 7॥ दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् । अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ 8॥ समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् । नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ॥ 9॥ ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् । अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ॥ 10॥ अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन् । यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व ॥ 11॥ अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः । दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति ॥ 12॥ सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति । मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥ 13॥ अनर्जुनायां च भुवि मुहूर्तमपि मानद । जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥ 14॥ विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् । वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ॥ 15॥ दैवेनोपहतः पार्थो विपरीतश्च मानद । कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ॥ 16॥ नूनमात्मविनाशाय पाण्डवेन किरीटिना । प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति ॥ 17॥ कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः । अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ॥ 18॥ रक्षितं मद्रराजेन कृपेण च महात्मना । जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ॥ 19॥ द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च । कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥ 20॥ युध्यन्ते बहवः शूरा लम्बते च दिवाकरः । शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥ 21॥ स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः । युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥ 22॥ एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष । दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥ 23॥ दृढलक्ष्येण शूरेण भीमसेनेन धन्विना । भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः ॥ 24॥ स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद । नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः ॥ 25॥ योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे । यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ॥ 26॥ न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् । सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ॥ 27॥ यत्तु शक्तिमता कार्यं सततं हितकारिणा । तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥ 28॥ अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः । त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥ 29॥ अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः । पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ॥ 30॥ कर्णकौरवयोरेवं रणे सम्भाषमाणयोः । अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥ 31॥ चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् । भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ॥ 32॥ शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः । हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः ॥ 33॥ शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् । क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ॥ 34॥ हयवारणमुख्याश्च प्रापतन्त सहस्रशः । ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ॥ 35॥ कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् । अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥ 36॥ हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली । आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 37॥ बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः । स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥ 38॥ तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः । नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ॥ 39॥ दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् । अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ 40॥ संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् । नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥ 41॥ सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः । अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥ 42॥ सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ । सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ॥ 43॥ ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् । मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ॥ 44॥ तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः । द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ॥ 45॥ सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः । शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ॥ 46॥ स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः । अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ॥ 47॥ अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः । महता रथवंशेन सर्वतः पर्यवारयन् ॥ 48॥ विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् । सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥ 49॥ तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत । इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥ 50॥ अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च । एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ॥ 51॥ तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः । दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥ 52॥ त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः । विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ॥ 53॥ श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते । सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ॥ 54॥ त एनमभिनर्दन्तो विधुन्वाना धनूंषि च । सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ॥ 55॥ ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् । धनञ्जयस्य गात्रेषु शूराः परिघबाहवः ॥ 56॥ हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली । आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 57॥ तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः । मिषतो भीमसेनस्य सात्वतस्य च भारत ॥ 58॥ तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे । सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥ 59॥ सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष । भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥ 60॥ तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः । तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥ 61॥ तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष । यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ॥ 62॥ फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे । सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥ 63॥ रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् । शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ॥ 64॥ तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ॥ 64॥ ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे । सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ॥ 65॥ वधार्थं चास्य समरे सायकं सूर्यवर्चसम् । चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ॥ 66॥ तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् । अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ॥ 67॥ अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् । कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ॥ 68॥ सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ 68॥ तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ । सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ॥ 69॥ अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ॥ 69॥ पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन । इत्येवं तर्जयन्तौ तौ वाक्षल्यैस्तुदतां तथा ॥ 70॥ युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च । प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ॥ 71॥ प्रशस्यमानौ समरे सिद्धचारणवातिकैः । अयुध्येतां महाराज परस्परवधैषिणौ ॥ 72॥ ततो दुर्योधनो राजंस्तावकानभ्यभाषत । यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ॥ 73॥ निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ॥ 73॥ एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् । आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ॥ 74॥ अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ॥ 74॥ सारथिं चास्य भल्लेन रथनीडादपाहरत् । छादयामास च शरैस्तव पुत्रस्य पश्यतः ॥ 75॥ स छाद्यमानः समरे हताश्वो हतसारथिः । मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ 76॥ तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा । अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥ 77॥ मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः । शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ॥ 78॥ धनञ्जयं द्वादशभिराजघान शिलीमुखैः ॥ 78॥ चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः । पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ॥ 79॥ तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः । द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥ 80॥ सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः । शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ॥ 81॥ ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः । सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ॥ 82॥ अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् । तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् ॥ 83॥ ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये । नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् ॥ 84॥ राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान् । गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः ॥ 85॥ प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि । यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति ॥ 86॥ किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित् । hayapravekottamanAgadhUrgatA;nkurupravIrAniShubhirnyapAtayat || 87|| गदाश्च गुर्वीः parighAnayasmayA;nasI.nshcha शक्तीश्च रणे नराधिपाः । महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः ॥ 88॥ स tAnudIrNAnsarathAshvavAraNA;npadAtisa~NghA.nshcha महाधनुर्धरः । विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् ॥ 89॥ \hrule \medskip 121 \medskip सञ्जय उवाच॥ स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः । युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ॥ 1॥ मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे । न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ 2॥ प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः । सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ॥ 3॥ विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः । दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥ 4॥ स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः । मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥ 5॥ विसृजन्दिक्षु सर्वासु शरानसितसारथिः । स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ॥ 6॥ भ्रमन्त इव शूरस्य शरव्राता महात्मनः । अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥ 7॥ आददानं महेष्वासं संदधानं च पाण्डवम् । विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥ 8॥ तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे । आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥ 9॥ विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥ 9॥ सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना । न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ॥ 10॥ स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् । आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ॥ 11॥ मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिनि ॥ 11॥ त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् । अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ॥ 12॥ स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् । युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ॥ 13॥ सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ॥ 13॥ स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः । वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥ 14॥ एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे । अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥ 15॥ धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः । अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ॥ 16॥ शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ॥ 16॥ वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः । स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥ 17॥ जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् । अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ॥ 18॥ तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः । गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ॥ 19॥ क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥ 19॥ शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः । शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ॥ 20॥ एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम । ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ॥ 21॥ सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् । धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥ 22॥ तस्यापि शतधा मूर्धा फलिष्यति न संशयः ॥ 22॥ एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् । वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ॥ 23॥ सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् । समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥ 24॥ तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे । दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥ 25॥ सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज । उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥ 26॥ अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले । तवापि शतधा मूर्धा फलिष्यति न संशयः ॥ 27॥ यथा चैतन्न जानीयात्स राजा पृथिवीपतिः । तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥ 28॥ न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन । समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥ 29॥ एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् । इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥ 30॥ सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् । विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ॥ 31॥ स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः । शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ॥ 32॥ अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जयः । दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥ 33॥ शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः । समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ॥ 34॥ एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः । सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥ 35॥ उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् । सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥ 36॥ तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् । वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ॥ 37॥ कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः । उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥ 38॥ ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् । गते तस्यापि शतधा मूर्धागच्छदरिंदम ॥ 39॥ ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् । वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥ 40॥ ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् । पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ॥ 41॥ भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम् । सिंहनादेन महता पूरयामास रोदसी ॥ 42॥ तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः । सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥ 43॥ ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् । अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥ 44॥ ततः प्रववृते राजन्नस्तं गच्छति भास्करे । द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः ॥ 45॥ ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः । सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥ 46॥ पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च । अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ॥ 47॥ अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान् । अयोधयन्महाराज हत्वा सैन्धवकं नृपम् ॥ 48॥ स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात् । यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः ॥ 49॥ \hrule \medskip घटोत्कचवधपर्व 122 \medskip धृतराष्ट्र उवाच॥ तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना । मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 1॥ सञ्जय उवाच॥ सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष । अमर्षवशमापन्नः कृपः शारद्वतस्तदा ॥ 2॥ महता शरवर्षेण पाण्डवं समवाकिरत् । द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ॥ 3॥ तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् । उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥ 4॥ स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः । पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥ 5॥ सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च । चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥ 6॥ अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च । मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥ 7॥ ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः । बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥ 8॥ अथ शारद्वतो राजन्कौन्तेयशरपीडितः । अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥ 9॥ विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् । हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥ 10॥ तस्मिन्सन्ने महाराज कृपे शारद्वते युधि । अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥ 11॥ दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् । रथ एव महेष्वासः कृपणं पर्यदेवयत् ॥ 12॥ पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् । कुलान्तकरणे पापे जातमात्रे सुयोधने ॥ 13॥ नीयतां परलोकाय साध्वयं कुलपांसनः । अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥ 14॥ तदिदं समनुप्राप्तं वचनं सत्यवादिनः । तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ॥ 15॥ धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् । को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥ 16॥ ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा । एष शेते रथोपस्थे मद्बाणैरभिपीडितः ॥ 17॥ अकामयानेन मया विशिखैरर्दितो भृशम् । अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ॥ 18॥ शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः । प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥ 19॥ शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् । कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ॥ 20॥ उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः । प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥ 21॥ ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः । घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥ 22॥ तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् । आचार्यं शरवर्षेण रथे सादयता कृपम् ॥ 23॥ यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः । न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥ 24॥ तदिदं वचनं साधोराचार्यस्य महात्मनः । नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥ 25॥ नमस्तस्मै सुपूज्याय गौतमायापलायिने । धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ॥ 26॥ तथा विलपमाने तु सव्यसाचिनि तं प्रति । सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ॥ 27॥ उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः । प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥ 28॥ एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति । न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥ 29॥ यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन । मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ॥ 30॥ एवमुक्तो महाबाहुः केशवः सव्यसाचिना । प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥ 31॥ अलमेष महाबाहुः कर्णायैको हि पाण्डव । किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥ 32॥ न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः । प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ॥ 33॥ त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥ 33॥ अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा । अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ॥ 34॥ धृतराष्ट्र उवाच॥ योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः । हते तु भूरिश्रवसि सैन्धवे च निपातिते ॥ 35॥ सात्यकिश्चापि विरथः कं समारूढवान्रथम् । चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥ 36॥ सञ्जय उवाच॥ हन्त ते वर्णयिष्यामि यथावृत्तं महारणे । शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥ 37॥ पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो । विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ॥ 38॥ अतीतानागतं राजन्स हि वेत्ति जनार्दनः । अतः सूतं समाहूय दारुकं संदिदेश ह ॥ 39॥ रथो मे युज्यतां काल्यमिति राजन्महाबलः ॥ 39॥ न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः । मानवा वा विजेतारः कृष्णयोः सन्ति केचन ॥ 40॥ पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः । तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ॥ 41॥ सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् । दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ॥ 42॥ दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् । रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥ 43॥ स केशवस्यानुमते रथं दारुकसंयुतम् । आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ॥ 44॥ कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः । हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥ 45॥ युक्तं समारुह्य च तं विमानप्रतिमं रथम् । अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥ 46॥ चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ । धनञ्जयरथं हित्वा राधेयं प्रत्युदीययुः ॥ 47॥ राधेयोऽपि महाराज शरवर्षं समुत्सृजन् । अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥ 48॥ नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् । तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ॥ 49॥ उपारमत तत्सैन्यं सरथाश्वनरद्विपम् । तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ॥ 50॥ सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् । तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥ 51॥ गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः । सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥ 52॥ नभस्तलगताश्चैव देवगन्धर्वदानवाः । अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥ 53॥ मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे । कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ॥ 54॥ अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् । प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ॥ 55॥ अमृष्यमाणो निधनं कौरव्यजलसन्धयोः । कर्णः शोकसमाविष्टो महोरग इव श्वसन् ॥ 56॥ स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा । अभ्यद्रवत वेगेन पुनः पुनररिंदमः ॥ 57॥ तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत । महता शरवर्षेण गजः प्रतिगजं यथा ॥ 58॥ तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ । अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥ 59॥ ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः । बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ॥ 60॥ सारथिं चास्य भल्लेन रथनीडादपाहरत् । अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ॥ 61॥ छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः । चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥ 62॥ ततो विमनसो राजंस्तावकाः पुरुषर्षभाः । वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ॥ 63॥ द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् । ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ॥ 64॥ तथा सात्यकिना वीरे विरथे सूतजे कृते । हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ॥ 65॥ कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः । दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ॥ 66॥ मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् । कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥ 67॥ तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव । दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ॥ 68॥ रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा । विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥ 69॥ भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः । पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ॥ 70॥ वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा । नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ॥ 71॥ द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः । निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ॥ 72॥ काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥ 72॥ कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः । कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ॥ 73॥ शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ॥ 73॥ धृतराष्ट्र उवाच॥ अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः । विरथं कृतवान्कर्णं वासुदेवसमो युवा ॥ 74॥ दारुकेण समायुक्तं स्वबाहुबलदर्पितः । कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ॥ 75॥ एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् । असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥ 76॥ सञ्जय उवाच॥ शृणु राजन्यथा तस्य रथमन्यं महामतिः । दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ॥ 77॥ आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् । तारासहस्रखचितं सिंहध्वजपताकिनम् ॥ 78॥ अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः । पाण्डुरैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥ 79॥ चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते । घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥ 80॥ वृतं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् । रथं सम्पादयामास मेघगम्भीरनिस्वनम् ॥ 81॥ तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् । दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥ 82॥ कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः । चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ॥ 83॥ हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् । अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ॥ 84॥ उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् । एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ 85॥ भूयश्चापि निबोध त्वं तवापनयजं क्षयम् । एकत्रिंशत्तव सुता भीमसेनेन पातिताः ॥ 86॥ दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् । शतशो निहताः शूराः सात्वतेनार्जुनेन च ॥ 87॥ भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष । एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ 88॥ \hrule \medskip 123 \medskip धृतराष्ट्र उवाच॥ तथा गतेषु शूरेषु तेषां मम च सञ्जय । किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व सञ्जय ॥ 1॥ सञ्जय उवाच॥ विरथो भीमसेनो वै कर्णवाक्षल्यपीडितः । अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥ 2॥ पुनः पुनस्तूबरक मूढ औदरिकेति च । अकृतास्त्रक मा योधीर्बाल सङ्ग्रामकातर ॥ 3॥ इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय । एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ॥ 4॥ एतद्व्रतं महाबाहो त्वया सह कृतं मया । यथैतन्मम कौन्तेय तथा तव न संशयः ॥ 5॥ तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम । यथा भवति तत्सत्यं तथा कुरु धनञ्जय ॥ 6॥ तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः । ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ॥ 7॥ कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत । अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि साम्प्रतम् ॥ 8॥ द्विविधं कर्म शूराणां युद्धे जयपराजयौ । तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥ 9॥ मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः । यदृच्छया भीमसेनं विरथं कृतवानसि ॥ 10॥ अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः । युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् ॥ 11॥ पूरयन्तं यथाशक्ति शूरकर्माहवे तथा ॥ 11॥ पश्यतां सर्वसैन्यानां केशवस्य ममैव च । विरथो भीमसेनेन कृतोऽसि बहुशो रणे ॥ 12॥ न च त्वां परुषं किञ्चिदुक्तवान्पण्डुनन्दनः ॥ 12॥ यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः । परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ॥ 13॥ तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि । त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ॥ 14॥ तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः । कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ॥ 15॥ हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे । ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ॥ 16॥ तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥ 16॥ त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे । दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥ 17॥ अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु । महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥ 18॥ तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये । मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ॥ 19॥ ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम् । तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् ॥ 20॥ दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया । दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः ॥ 21॥ धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत । सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥ 22॥ न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् । त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥ 23॥ महाप्रभावा बहवस्त्वया तुल्याधिकापि वा । समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ॥ 24॥ ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ॥ 24॥ तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् । नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् ॥ 25॥ यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥ 25॥ एवमेव हते कर्णे सानुबन्धे दुरात्मनि । वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥ 26॥ तमर्जुनः प्रत्युवाच प्रसादात्तव माधव । प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा ॥ 27॥ अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव । त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ॥ 28॥ तवैव भारो वार्ष्णेय तवैव विजयः प्रभो । वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥ 29॥ एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान् । दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥ 30॥ श्रीकृष्ण उवाच॥ प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः । पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥ 31॥ विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः । सञ्छिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः ॥ 32॥ ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः । सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ॥ 33॥ तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः । वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ॥ 34॥ वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः । उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥ 35॥ कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः । अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥ 36॥ चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः । विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ॥ 37॥ कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः । संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ॥ 38॥ नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह । सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ॥ 39॥ संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् । पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान् ॥ 40॥ सञ्जय उवाच॥ एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः । स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् ॥ 41॥ \hrule \medskip 124 \medskip सञ्जय उवाच॥ ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत । पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥ 1॥ प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् । अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ॥ 2॥ दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ । दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ॥ 3॥ कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता । दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥ 4॥ न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते । सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥ 5॥ तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् । यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ॥ 6॥ पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा । ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ॥ 7॥ न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः । त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ॥ 8॥ त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः । त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥ 9॥ तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर । अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥ 10॥ त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन । सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥ 11॥ त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् । स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ॥ 12॥ एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् । त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ॥ 13॥ स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् । ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ॥ 14॥ अनादिनिधनं देवं लोककर्तारमव्ययम् । त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ॥ 15॥ परं पुराणं पुरुषं पुराणानां परं च यत् । प्रपद्यतस्तं परमं परा भूतिर्विधीयते ॥ 16॥ योऽगात चतुरो वेदान्यश्च वेदेषु गीयते । तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ॥ 17॥ धनञ्जयसखा यश्च धनञ्जयहितश्च यः । तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते ॥ 18॥ इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ । तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ॥ 19॥ तव कोपाग्निना दग्धः पापो राजा जयद्रथः । उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥ 20॥ हन्यते निहतं चैव विनङ्क्ष्यति च भारत । तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥ 21॥ त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः । समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥ 22॥ तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः । शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥ 23॥ दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन । याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ॥ 24॥ राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च । अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥ 25॥ विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् । राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ॥ 26॥ ततो भीमो महाबाहुः सात्यकिश्च महारथः । अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ॥ 27॥ स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ॥ 27॥ तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ । अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥ 28॥ दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् । द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ॥ 29॥ दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ॥ 29॥ युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे । दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ॥ 30॥ सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ । समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ॥ 31॥ मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ॥ 31॥ इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ । सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ॥ 32॥ ततः प्रमुदितं सर्वं बलमासीद्विशां पते । पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ॥ 33॥ \hrule \medskip 125 \medskip सञ्जय उवाच॥ सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः । अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ॥ 1॥ अमन्यतार्जुनसमो योधो भुवि न विद्यते ॥ 1॥ न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च । क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ॥ 2॥ निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् । अवधीत्सैन्धवं सङ्ख्ये नैनं कश्चिदवारयत् ॥ 3॥ सर्वथा हतमेवैतत्कौरवाणां महद्बलम् । न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ॥ 4॥ यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः । स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ॥ 5॥ परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् । स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ॥ 6॥ यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् । तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥ 7॥ एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् । आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥ 8॥ ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् । परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥ 9॥ दुर्योधन उवाच॥ पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् । कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥ 10॥ तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः । पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ॥ 11॥ अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ 12॥ अस्मद्विजयकामानां सुहृदामुपकारिणाम् । गन्तास्मि कथमानृण्यं गतानां यमसादनम् ॥ 13॥ ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः । ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥ 14॥ सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् । नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ॥ 15॥ मम लुब्धस्य पापस्य तथा धर्मापचायिनः । व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥ 16॥ कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः । विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥ 17॥ सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् । शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥ 18॥ तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् । किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ॥ 19॥ जलसन्धं महेष्वासं पश्य सात्यकिना हतम् । मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥ 20॥ काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च । अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥ 21॥ व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः । यतमानाः परं शक्त्या विजेतुमहितान्मम ॥ 22॥ तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप । तर्पयिष्यामि तानेव जलेन यमुनामनु ॥ 23॥ सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर । इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥ 24॥ निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह । शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ॥ 25॥ न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः । श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥ 26॥ स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे । भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनञ्जये ॥ 27॥ अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः । कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ॥ 28॥ यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः । मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥ 29॥ तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः । मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ॥ 30॥ हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 31॥ सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः । हता मदर्थं सङ्ग्रामे युध्यमानाः किरीटिना ॥ 32॥ न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् । आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥ 33॥ \hrule \medskip 126 \medskip धृतराष्ट्र उवाच॥ सिन्धुराजे हते तात समरे सव्यसाचिना । तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥ 1॥ दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि । किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ॥ 2॥ सञ्जय उवाच॥ निष्टानको महानासीत्सैन्यानां तव भारत । सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥ 3॥ मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे । येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥ 4॥ द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः । मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ॥ 5॥ दुर्योधन किमेवं मां वाक्षरैरभिकृन्तसि । अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥ 6॥ एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे । यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥ 7॥ अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः । तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥ 8॥ यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि । तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ॥ 9॥ यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि । अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ॥ 10॥ त एते घ्नन्ति नस्तात विशिखा जयचोदिताः । यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ॥ 11॥ तास्ता विलपतश्चापि विदुरस्य महात्मनः । धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥ 12॥ तदिदं वर्तते घोरमागतं वैशसं महत् । तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ॥ 13॥ यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् । अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ॥ 14॥ तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया । नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ॥ 15॥ यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह । प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ॥ 16॥ पुत्राणामिव चैतेषां धर्ममाचरतां सदा । द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥ 17॥ पाण्डवानामयं कोपस्त्वया शकुनिना सह । आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ॥ 18॥ दुःशासनेन संयुक्तः कर्णेन परिवर्धितः । क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ॥ 19॥ यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् । सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥ 20॥ कथं त्वयि च कर्णे च कृपे शल्ये च जीवति । अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥ 21॥ यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते । सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ॥ 22॥ मय्येव हि विशेषेण तथा दुर्योधन त्वयि । आशंसत परित्राणमर्जुनात्स महीपतिः ॥ 23॥ ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् । न किञ्चिदनुपश्यामि जीवितत्राणमात्मनः ॥ 24॥ मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे । पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥ 25॥ तन्मा किमभितप्यन्तं वाक्षरैरभिकृन्तसि । अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥ 26॥ सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः । अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥ 27॥ मध्ये महारथानां च यत्राहन्यत सैन्धवः । हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥ 28॥ कृप एव च दुर्धर्षो यदि जीवति पार्थिव । यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥ 29॥ यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै । दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ॥ 30॥ अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ॥ 30॥ न ते वसुन्धरास्तीति तदहं चिन्तये नृप । इमानि पाण्डवानां च सृञ्जयानां च भारत ॥ 31॥ अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ॥ 31॥ नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् । कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥ 32॥ राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे । न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥ 33॥ यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय । आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ॥ 34॥ धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् । धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ॥ 35॥ चक्षुर्मनोभ्यां सन्तोष्या विप्राः सेव्याश्च शक्तितः । न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥ 36॥ एष त्वहमनीकानि प्रविशाम्यरिसूदन । रणाय महते राजंस्त्वया वाक्षल्यपीडितः ॥ 37॥ त्वं च दुर्योधन बलं यदि शक्नोषि धारय । रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥ 38॥ एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् । मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥ 39॥ \hrule \medskip 127 \medskip सञ्जय उवाच॥ ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः । अमर्षवशमापन्नो युद्धायैव मनो दधे ॥ 1॥ अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव । पश्य कृष्णसहायेन पाण्डवेन किरीटिना ॥ 2॥ आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ॥ 2॥ तव व्यायच्छमानस्य द्रोणस्य च महात्मनः । मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥ 3॥ पश्य राधेय राजानः पृथिव्यां प्रवरा युधि । पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥ 4॥ मम व्यायच्छमानस्य समरे शत्रुसूदन । अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥ 5॥ कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः । भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥ 6॥ प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः । ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ॥ 7॥ अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परन्तपः । प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ॥ 8॥ यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति । सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ॥ 9॥ जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति । मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥ 10॥ अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि । भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ॥ 11॥ कर्ण उवाच॥ आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः । अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ॥ 12॥ तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः । दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥ 13॥ ततो नो युध्यमानानां परं शक्त्या सुयोधन । सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ॥ 14॥ परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे । हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ॥ 15॥ सततं चेष्टमानानां निकृत्या विक्रमेण च ॥ 15॥ दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् । कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ॥ 16॥ यत्कर्तव्यं मनुष्येण व्यवसायवता सता । तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥ 17॥ निकृत्या निकृताः पार्था विषयोगैश्च भारत । दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥ 18॥ राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् । यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ॥ 19॥ युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् । यततस्तव तेषां च दैवं मार्गेण यास्यति ॥ 20॥ न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् । दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥ 21॥ दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा । अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ॥ 22॥ बहूनि तव सैन्यानि योधाश्च बहवस्तथा । न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥ 23॥ तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः । शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥ 24॥ सञ्जय उवाच॥ एवं सम्भाषमाणानां बहु तत्तज्जनाधिप । पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥ 25॥ ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥ 26॥ \hrule \medskip 128 \medskip सञ्जय उवाच॥ तदुदीर्णगजाश्वौघं बलं तव जनाधिप । पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः ॥ 1॥ पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् । यमराष्ट्राय महते परलोकाय दीक्षिताः ॥ 2॥ शूराः शूरैः समागम्य शरतोमरशक्तिभिः । विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् ॥ 3॥ रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् । प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥ 4॥ वारणाश्च महाराज समासाद्य परस्परम् । विषाणैर्दारयामासुः सङ्क्रुद्धाश्च मदोत्कटाः ॥ 5॥ हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः । बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥ 6॥ पत्तयश्च महाबाहो शतशः शस्त्रपाणयः । अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे ॥ 7॥ गोत्राणां नामधेयानां कुलानां चैव मारिष । श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥ 8॥ अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः । प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥ 9॥ शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः । न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ॥ 10॥ तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः । दुर्योधनो महाराज व्यवगाहत तद्बलम् ॥ 11॥ सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः । मर्तव्यमिति सञ्चिन्त्य प्राविशत्तु द्विषद्बलम् ॥ 12॥ नादयन्रथघोषेण कम्पयन्निव मेदिनीम् । अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥ 13॥ स संनिपातस्तुमुलस्तस्य तेषां च भारत । अभवत्सर्वसैन्यानामभावकरणो महान् ॥ 14॥ मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः । तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ॥ 15॥ न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् । पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥ 16॥ पर्यधावन्त पाञ्चाला वध्यमाना महात्मना । रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ॥ 17॥ अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥ 17॥ न तादृशं रणे कर्म कृतवन्तस्तु तावकाः । यादृशं कृतवान्राजा पुत्रस्तव विशां पते ॥ 18॥ पुत्रेण तव सा सेना पाण्डवी मथिता रणे । नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥ 19॥ क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी । बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥ 20॥ पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत । भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥ 21॥ स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः । विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ 22॥ धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः । केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥ 23॥ सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः । घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥ 24॥ शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे । शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ 25॥ तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः । भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ 26॥ विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः । मर्माणि भित्त्वा ते सर्वे सम्भग्नाः क्षितिमाविशन् ॥ 27॥ ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् । वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् ॥ 28॥ ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष । शरं परमदुर्वारं प्रेषयामास संयुगे ॥ 29॥ स तेन भृशसंविद्धो निषसाद रथोत्तमे ॥ 29॥ ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् । हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥ 30॥ बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष । अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥ 31॥ हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् । तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ 32॥ प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः । तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ॥ 33॥ चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ॥ 33॥ ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः । तावकानां परेषां च समेतानां युयुत्सया ॥ 34॥ \hrule \medskip 129 \medskip धृतराष्ट्र उवाच॥ यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी । उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ॥ 1॥ प्रविश्य विचरन्तं च रणे शूरमवस्थितम् । कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥ 2॥ केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः । के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ॥ 3॥ नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः । धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ 4॥ सञ्जय उवाच॥ सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च । सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥ 5॥ तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः । पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ॥ 6॥ तथैव नकुलो धीमान्सहदेवश्च दुर्जयः । धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ॥ 7॥ मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ॥ 7॥ द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः । धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥ 8॥ द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः । ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ॥ 9॥ प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः । द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥ 10॥ तथेतरे नरव्याघ्राः पाण्डवानां महारथाः । सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥ 11॥ तेषु शूरेषु युद्धाय गतेषु भरतर्षभ । बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥ 12॥ योधानामशिवा रौद्रा राजन्नन्तकगामिनी । कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥ 13॥ तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः । न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ॥ 14॥ उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् । विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ॥ 15॥ ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् । भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥ 16॥ गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः । खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥ 17॥ ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् । द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥ 18॥ तमसा चावृते लोके न प्राज्ञायत किञ्चन । सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥ 19॥ नरस्याश्वस्य नागस्य समसज्जत शोणितम् । नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥ 20॥ रात्रौ वंशवनस्येव दह्यमानस्य पर्वते । घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥ 21॥ नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते । उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥ 22॥ भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् । शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ॥ 23॥ ततः सा भारती सेना मणिहेमविभूषिता । द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥ 24॥ गोमायुबडसङ्घुष्टा शक्तिध्वजसमाकुला । दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥ 25॥ ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः । समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ॥ 26॥ सा निशीथे महाराज सेनादृश्यत भारती । अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥ 27॥ तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ 28॥ ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः । सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥ 29॥ दुर्योधनपुरोवातां रथनागबलाहकाम् । वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ॥ 30॥ द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् । शरधारास्त्रपवनां भृशं शीतोष्णसङ्कुलाम् ॥ 31॥ घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् । तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ॥ 32॥ तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते । भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ 33॥ रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे । द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥ 34॥ ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः । तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥ 35॥ \hrule \medskip 130 \medskip धृतराष्ट्र उवाच॥ तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि । अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥ 1॥ दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम । यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥ 2॥ निहते सैन्धवे वीरे भूरिश्रवसि चैव हि । यदभ्यगान्महातेजाः पाञ्चालानपराजितः ॥ 3॥ किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने । दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥ 4॥ के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् । के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ॥ 5॥ के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ॥ 5॥ मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् । शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ॥ 6॥ प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः । कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥ 7॥ सर्वेषु सैन्येषु च सङ्गतेषु; रात्रौ समेतेषु महारथेषु । संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन् ॥ 8॥ हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि । रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ 9॥ कथमेषां तदा तत्र पार्थानामपलायिनाम् । प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ॥ 10॥ सञ्जय उवाच॥ रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे । द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ॥ 11॥ ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् । प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ॥ 12॥ तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः । तान्सर्वान्प्रेषयामास परलोकाय भारत ॥ 13॥ प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् । अभ्यवर्तत सङ्क्रुद्धः शिबी राजन्प्रतापवान् ॥ 14॥ तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् । विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ॥ 15॥ तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः । सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ॥ 16॥ तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः । अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ 17॥ कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे । पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥ 18॥ स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः । विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ॥ 19॥ कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः । रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ॥ 20॥ तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा । सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥ 21॥ तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः । ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥ 22॥ ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः । ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ॥ 23॥ स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ॥ 23॥ तं निहत्य महाराज भीमसेनो महाबलः । जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥ 24॥ जयरातमथाक्षिप्य नदन्सव्येन पाणिना । तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ॥ 25॥ कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् । ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥ 26॥ कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः । तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ॥ 27॥ ततस्तव सुता राजन्भीमस्य रथमाव्रजन् । महता शरवर्षेण छादयन्तो वृकोदरम् ॥ 28॥ दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे । सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ॥ 29॥ दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ॥ 29॥ तावेकरथमारूढौ भ्रातरौ परतापनौ । सङ्ग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ॥ 30॥ यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥ 30॥ ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ । रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥ 31॥ ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च । कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥ 32॥ दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् । पादप्रहारेण धरां प्रावेशयदरिंदमः ॥ 33॥ ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ । मुष्टिनाहत्य सङ्क्रुद्धो ममर्द चरणेन च ॥ 34॥ ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् । रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥ 35॥ एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः । विसञ्ज्ञावाहयन्वाहान्न च द्वौ सह धावतः ॥ 36॥ ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः । महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली ॥ 37॥ ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः । वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः ॥ 38॥ ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना । वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन् ॥ 39॥ ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम् । निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम् ॥ 40॥ \hrule \medskip 131 \medskip सञ्जय उवाच॥ प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः । सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥ 1॥ क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः । तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः ॥ 2॥ पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते । क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥ 3॥ द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ । प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥ 4॥ कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे । नृशंसं पतनीयं च तादृशं कृतवानसि ॥ 5॥ शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च । अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥ 6॥ अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् । न हन्यां निरये घोरे पतेयं वृष्णिपांसन ॥ 7॥ एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः । दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥ 8॥ ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः । सात्वतो भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ॥ 9॥ हतो भूरिश्रवा वीरस्तव पुत्रो महारथः । शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ॥ 10॥ त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् । तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ॥ 11॥ यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा । अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥ 12॥ मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा । सकर्णसौबलः सङ्ख्ये विनाशं समुपेष्यसि ॥ 13॥ शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह । यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ॥ 14॥ अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ॥ 14॥ एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ । प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ॥ 15॥ ततो गजसहस्रेण रथानामयुतेन च । दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥ 16॥ शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः । पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ॥ 17॥ स्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥ 17॥ साग्रं शतसहस्रं तु हयानां तस्य धीमतः । सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥ 18॥ रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् । तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ॥ 19॥ धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ॥ 19॥ चण्डवाताभिसृष्टानामुदधीनामिव स्वनः । आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥ 20॥ विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः । सात्यकिर्दशभिश्चैनमवधीत्कुरुपुङ्गवम् ॥ 21॥ सोऽतिविद्धो बलवता समरे दृढधन्वना । रथोपस्थं समासाद्य मुमोह गतचेतनः ॥ 22॥ तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः । अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥ 23॥ तं विसञ्ज्ञं समालोक्य युयुधानशरार्दितम् । द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ॥ 24॥ तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति । भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ॥ 25॥ कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् । युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ॥ 26॥ विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता । ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥ 27॥ लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् । अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥ 28॥ शूलमुद्गरधारिण्या शैलपादपहस्तया । रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥ 29॥ तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः । युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥ 30॥ भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी । वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥ 31॥ घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः । प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ 32॥ ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः । सन्ध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ॥ 33॥ आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः । पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥ 34॥ तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः । तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥ 35॥ तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे । व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ 36॥ निहतायां तु मायायाममर्षी स घटोत्कचः । विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ॥ 37॥ भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः । ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ॥ 38॥ विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥ 38॥ अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् । घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥ 39॥ घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु । चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥ 40॥ क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् । अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ॥ 41॥ वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः । अभाग्यस्येव सङ्कल्पस्तन्मोघं न्यपतद्भुवि ॥ 42॥ घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् । द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ 43॥ घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः । रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ 44॥ पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा । बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ॥ 45॥ अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः । ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥ 46॥ द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् । धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ 47॥ विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् । विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ॥ 48॥ गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना । भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ॥ 49॥ ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् । ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥ 50॥ ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि । मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ 51॥ सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते । महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ॥ 52॥ तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् । जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥ 53॥ अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् । द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ॥ 54॥ प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् । दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ॥ 55॥ तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि । त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥ 56॥ अश्वत्थामोवाच॥ गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम । न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ॥ 57॥ कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि । किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥ 58॥ सञ्जय उवाच॥ श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः । अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥ 59॥ किमहं कातरो द्रौणे पृथग्जन इवाहवे । भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ॥ 60॥ पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् । रक्षसामधिराजोऽहं दशग्रीवसमो बले ॥ 61॥ तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि । युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ 62॥ इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः । द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ 63॥ रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः । रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ 64॥ शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् । ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ॥ 65॥ अथास्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समाबभौ । विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥ 66॥ निशाम्य निहतां मायां द्रौणिना रणमानिना । घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ 67॥ सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः । शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ 68॥ तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् । प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न चुक्षुभे ॥ 69॥ ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् । स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ॥ 70॥ ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि । अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥ 71॥ अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः । व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥ 72॥ स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः । शतं रथसहस्राणां जघान द्विपदां वरः ॥ 73॥ स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् । घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ 74॥ सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः । गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥ 75॥ विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह । पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ॥ 76॥ नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः । महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥ 77॥ उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः । विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥ 78॥ तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया । सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥ 79॥ निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः । सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥ 80॥ दुर्योधन उवाच॥ न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः । अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥ 81॥ सञ्जय उवाच॥ अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् । वृतः शतसहस्रेण रथानां रणशोभिनाम् ॥ 82॥ षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनञ्जयम् । कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥ 83॥ उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः । दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ॥ 84॥ पुरञ्जयो दृढरथः पताकी हेमपङ्कजः । शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ॥ 85॥ कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः । एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥ 86॥ जहि भीमं यमौ चोभौ धर्मराजं च मातुल । असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥ 87॥ दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् । जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ 88॥ एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः । पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥ 89॥ अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे । विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ॥ 90॥ ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् । जघानोरसि सङ्क्रुद्धो विषाग्निप्रतिमैर्दृढैः ॥ 91॥ स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः । चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥ 92॥ भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् । द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ 93॥ ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् । ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ 94॥ ततः शारद्वतीपुत्रः प्रेषयामास भारत । सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ॥ 95॥ तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् । सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ 96॥ विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः । ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ 97॥ स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् । पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ 98॥ युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः । रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥ 99॥ तेषु राजसहस्रेषु पाण्डवेयेषु भारत । नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ॥ 100॥ ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥ 100॥ स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः । तलं तलेन संहत्य संदश्य दशनच्छदम् ॥ 101॥ स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ॥ 101॥ स ययौ घोररूपेण तेन जैत्रपताकिना । द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ॥ 102॥ स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः । अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ॥ 103॥ तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः । चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ 104॥ साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा । विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ॥ 105॥ द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् । यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ॥ 106॥ धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप । मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥ 107॥ धृष्टद्युम्नोऽप्यसम्भ्रान्तो मुमोचाशीविषोपमान् । सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥ 108॥ ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः । तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ॥ 109॥ अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः । योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ॥ 110॥ ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः । षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ॥ 111॥ ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् । अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ॥ 112॥ तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् । अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ 113॥ निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् । अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥ 114॥ मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च । यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥ 115॥ प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः । निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ 116॥ निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः । रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ 117॥ क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ । द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥ 118॥ प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् । छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥ 119॥ कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् । रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ॥ 120॥ शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् । मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ॥ 121॥ केशशैवलकल्माषां भीरूणां कश्मलावहाम् । नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् ॥ 122॥ शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् । योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ॥ 123॥ प्रायादतिमहाघोरं यमक्षयमहोदधिम् । निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ॥ 124॥ पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् । स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ॥ 125॥ जघान सुरथं नाम द्रुपदस्य सुतं विभुः । पुनः श्रुतञ्जयं नाम सुरथस्यानुजं रणे ॥ 126॥ बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् । श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ॥ 127॥ त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् । शत्रुञ्जयं च बलिनं शक्रलोकं निनाय ह ॥ 128॥ जघान स पृषध्रं च चन्द्रदेवं च मानिनम् । कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ॥ 129॥ अश्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् । मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ॥ 130॥ यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ 130॥ स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः । विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥ 131॥ तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः । द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ॥ 132॥ तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप । पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ॥ 133॥ पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ॥ 133॥ अथ sharashatabhinnakRRittadehai;rhatapatitaiH क्षणदाचरैः समन्तात् । निधनमुपगतैर्मही kRRitAbhU;dgirishikharairiva दुर्गमातिरौद्रा ॥ 134॥ तं सिद्धगन्धर्वपिशाचसङ्घा; नागाः सुपर्णाः पितरो वयांसि । रक्षोगणा भूतगणाश्च drauNi;mapUjayannapsarasaH सुराश्च ॥ 135॥ \hrule \medskip 132 \medskip सञ्जय उवाच॥ द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा । द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥ 1॥ युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः । युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥ 2॥ सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे । महता शरवर्षेण छादयामास सर्वतः ॥ 3॥ ततः समभवद्युद्धमतीव भयवर्धनम् । त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥ 4॥ दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् । सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ॥ 5॥ सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम् । वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ॥ 6॥ विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः । शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ॥ 7॥ ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् । मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥ 8॥ सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम् । सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥ 9॥ युगपत्पेततुरथ घोरौ परिघमार्गणौ । शरीरे सोमदत्तस्य स पपात महारथः ॥ 10॥ व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् । विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ॥ 11॥ भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः । पीडयन्वै महात्मानं विव्याध रणमूर्धनि ॥ 12॥ प्रातिपीयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि । निचखान महाबाहुः पुरंदर इवाशनिम् ॥ 13॥ स तयाभिहतो भीमश्चकम्पे च मुमोह च । प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥ 14॥ सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् । स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥ 15॥ तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे । पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥ 16॥ नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् । कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥ 17॥ ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः । जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ॥ 18॥ ततः सप्त रथान्वीरः स्यालानां तव भारत । निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥ 19॥ अमर्षयन्तो निहतं शतचन्द्रं महारथम् । शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ॥ 20॥ अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥ 20॥ स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः । जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ॥ 21॥ तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥ 21॥ ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् । मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ ॥ 22॥ अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि । प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ॥ 23॥ अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् । निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥ 24॥ यौधेयारट्टराजन्यमद्रकाणां गणान्युधि । प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥ 25॥ हताहरत गृह्णीत विध्यत व्यवकृन्तत । इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥ 26॥ सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् । चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥ 27॥ द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् । विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥ 28॥ तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे । वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ॥ 29॥ चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥ 29॥ क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः । जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥ 30॥ सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः । प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ॥ 31॥ जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥ 31॥ पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः । प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे ॥ 32॥ विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः । युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥ 33॥ ततो नाज्ञासिषं किञ्चिद्घोरेण तमसावृते । सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥ 34॥ ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः । ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥ 35॥ ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ । द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥ 36॥ ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् । व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ॥ 37॥ ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् । पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ 38॥ ततः किरीटी भीमश्च सहसा संन्यवर्तताम् । महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ॥ 39॥ बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः । भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ 40॥ तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः । अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ॥ 41॥ ततः सा भारती सेना वध्यमाना किरीटिना । द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ॥ 42॥ नाशक्यन्त महाराज योधा वारयितुं तदा ॥ 42॥ \hrule \medskip 133 \medskip सञ्जय उवाच॥ उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् । अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ॥ 1॥ अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल । त्रायस्व समरे कर्ण सर्वान्योधान्महाबल ॥ 2॥ पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः । वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः ॥ 3॥ एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः । शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥ 4॥ कर्ण उवाच॥ परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः । तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ॥ 5॥ सत्यं ते प्रतिजानामि समाश्वसिहि भारत । हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥ 6॥ जयं ते प्रतिजानामि वासवस्येव पावकिः । प्रियं तव मया कार्यमिति जीवामि पार्थिव ॥ 7॥ सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः । तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ॥ 8॥ तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद । तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥ 9॥ मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् । अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥ 10॥ पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् । बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥ 11॥ सञ्जय उवाच॥ एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् । स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥ 12॥ शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः । त्वया नाथेन राधेय वचसा यदि सिध्यति ॥ 13॥ बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः । न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ॥ 14॥ समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि । सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥ 15॥ ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे । तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ॥ 16॥ विराटनगरे चापि समेताः सर्वकौरवाः । पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥ 17॥ एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे । कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥ 18॥ अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज । अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ॥ 19॥ गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् । निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥ 20॥ तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि । पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ॥ 21॥ त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि । पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ॥ 22॥ बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः । धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ॥ 23॥ एवं परुषितस्तेन तदा शारद्वतेन सः । कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥ 24॥ शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः । फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ॥ 25॥ दोषमत्र न पश्यामि शूराणां रणमूर्धनि । तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥ 26॥ यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति । दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ॥ 27॥ व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् । गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥ 28॥ वृथा शूरा न गर्जन्ति सजला इव तोयदाः । सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥ 29॥ सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ । उत्सहे तरसा जेतुं ततो गर्जामि गौतम ॥ 30॥ पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः । हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् ॥ 31॥ दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥ 31॥ कृप उवाच॥ मनोरथप्रलापो मे न ग्राह्यस्तव सूतज । यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ॥ 32॥ ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ । देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ॥ 33॥ दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥ 33॥ ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः । नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ॥ 34॥ धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ॥ 34॥ भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः । गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ॥ 35॥ सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः । धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ॥ 36॥ चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः । वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ॥ 37॥ द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् । येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ॥ 38॥ शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः । बलानीको जयानीको जयाश्वो रथवाहनः ॥ 39॥ चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः । यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥ 40॥ येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥ 40॥ कामं खलु जगत्सर्वं सदेवासुरमानवम् । सयक्षराक्षसगणं सभूतभुजगद्विपम् ॥ 41॥ निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ॥ 41॥ युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा । अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ॥ 42॥ कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥ 42॥ महानपनयस्त्वेष तव नित्यं हि सूतज । यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ॥ 43॥ सञ्जय उवाच॥ एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ । अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ॥ 44॥ सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः । एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥ 45॥ अजय्याश्च रणे पार्था देवैरपि सवासवैः । सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः ॥ 46॥ तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ॥ 46॥ ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज । एतया निहनिष्यामि सव्यसाचिनमाहवे ॥ 47॥ हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः । अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ॥ 48॥ तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा । अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम ॥ 49॥ सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः । एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥ 50॥ त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे । कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥ 51॥ यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज । ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥ 52॥ यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे । भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते ॥ 53॥ अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ॥ 53॥ दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः । दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ॥ 54॥ सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥ 54॥ तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः । जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ॥ 55॥ शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः । धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥ 56॥ एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः । जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥ 57॥ दैवायत्तमहं मन्ये जयं सुबलिनामपि । यत्र भीष्मो महाबाहुः शेते शरशताचितः ॥ 58॥ विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः । भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः ॥ 59॥ शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् । एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥ 60॥ निहताः समरे शूराः पाण्डवैर्बलवत्तराः । किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥ 61॥ यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज । तेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥ 62॥ क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह । प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन ॥ 63॥ यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम । यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे ॥ 64॥ दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥ 64॥ \hrule \medskip 134 \medskip सञ्जय उवाच॥ तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् । खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥ 1॥ अश्वत्थामोवाच॥ कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम । एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥ 2॥ सञ्जय उवाच॥ तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् । न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥ 3॥ कर्ण उवाच॥ शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः । आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥ 4॥ अश्वत्थामोवाच॥ तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते । दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ 5॥ दुर्योधन उवाच॥ अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद । कोपः खलु न कर्तव्यः सूतपुत्रे कथञ्चन ॥ 6॥ त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले । महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ॥ 7॥ एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः । आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥ 8॥ सञ्जय उवाच॥ कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् । कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ॥ 9॥ पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥ 9॥ ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः । संरब्धस्य महाराज सिंहनादविनादितम् ॥ 10॥ ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः । दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥ 11॥ अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे । युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥ 12॥ अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् । हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥ 13॥ सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता । अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥ 14॥ एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः । हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥ 15॥ महता शरवर्षेण छादयन्तो महारथाः । वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥ 16॥ तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् । न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥ 17॥ दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् । पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ॥ 18॥ सायकौघेन बलवान्क्षिप्रकारी महाबलः । वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥ 19॥ ततस्तु शरवर्षेण पार्थिवास्तमवारयन् । धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ॥ 20॥ अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥ 20॥ शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् । शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥ 21॥ तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् । यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥ 22॥ तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् । यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥ 23॥ निवार्य च शरौघांस्तान्पार्थिवानां महारथः । युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ॥ 24॥ आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥ 24॥ ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः । बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥ 25॥ हयानां वध्यमानानां गजानां रथिनां तथा । तत्र तत्राभ्यवेक्षामः सङ्घान्कर्णेन पातितान् ॥ 26॥ शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः । आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥ 27॥ हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः । बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥ 28॥ ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् । अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥ 29॥ युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः । पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ॥ 30॥ कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥ 30॥ दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता । अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥ 31॥ तद्यथा पश्यमानानां सूतपुत्रं महारथम् । न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयताम् ॥ 32॥ ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः । प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥ 33॥ आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव । प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥ 34॥ धृतराष्ट्र उवाच॥ संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् । कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥ 35॥ स ह्यस्पर्धत पार्थेन नित्यमेव महारथः । आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥ 36॥ स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् । कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥ 37॥ सञ्जय उवाच॥ आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा । असम्भ्रान्ततरः कर्णः पर्त्युदीयाद्धनञ्जयम् ॥ 38॥ तमापतन्तं वेगेन वैकर्तनमजिह्मगैः । वारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥ 39॥ तं कर्णः शरजालेन छादयामास मारिष । विव्याध च सुसङ्क्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥ 40॥ तस्य तल्लाघवं पार्थो नामृष्यत महाबलः । तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥ 41॥ प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः । विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥ 42॥ सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव । तस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥ 43॥ पुनरादाय तच्चापं निमेषार्धान्महाबलः । छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥ 44॥ शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत । व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ॥ 45॥ तौ परस्परमासाद्य शरवर्षेण पार्थिव । छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥ 46॥ तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे । क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥ 47॥ ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् । मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ॥ 48॥ अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् । सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥ 49॥ अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् । विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥ 50॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः । आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥ 51॥ राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ । धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥ 52॥ द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप । निवर्तयामास तदा वाक्यं चेदमुवाच ह ॥ 53॥ अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः । एष पार्थवधायाहं स्वयं गच्छामि संयुगे ॥ 54॥ अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥ 54॥ अद्य मे युध्यमानस्य सह गाण्डीवधन्वना । द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥ 55॥ अद्य मद्बाणजालानि विमुक्तानि सहस्रशः । द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥ 56॥ अद्य बाणमयं वर्षं सृजतो मम धन्विनः । जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥ 57॥ जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः । तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥ 58॥ न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति । यथा वेलां समासाद्य सागरो मकरालयः ॥ 59॥ इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः । फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥ 60॥ तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा । अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ 61॥ एष राजा महाबाहुरमर्षी क्रोधमूर्छितः । पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥ 62॥ यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः । न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥ 63॥ यावत्फल्गुनबाणानां गोचरं नाधिगच्छति । कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥ 64॥ यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः । न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥ 65॥ अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद । स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥ 66॥ दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना । युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥ 67॥ मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः । दुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥ 68॥ मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि । मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥ 69॥ न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति । अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥ 70॥ दुर्योधन उवाच॥ आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति । त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥ 71॥ मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि । धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥ 72॥ धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः । सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥ 73॥ को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि । शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥ 74॥ अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् । तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥ 75॥ पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् । वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥ 76॥ एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः । मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥ 77॥ तान्वारय महाबाहो केकयांश्च नरोत्तम । पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥ 78॥ आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष । त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ॥ 79॥ करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत । एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ॥ 80॥ न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः । किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥ 81॥ \hrule \medskip 135 \medskip सञ्जय उवाच॥ दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः । प्रत्युवाच महाबाहो यथा वदसि कौरव ॥ 1॥ प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे । तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ॥ 2॥ शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ॥ 2॥ अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च । निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ॥ 3॥ ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह । क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ॥ 4॥ युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् । तेजस्तु तेज आसाद्य प्रशमं याति भारत ॥ 5॥ अशक्या तरसा जेतुं पाण्डवानामनीकिनी । जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ॥ 6॥ आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः । किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥ 7॥ त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव । सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे ॥ 8॥ अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः । एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन ॥ 9॥ योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् । पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ॥ 10॥ पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिंदम ॥ 10॥ अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा । सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः ॥ 11॥ अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् । अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ॥ 12॥ आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः । दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ॥ 13॥ ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत । न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः ॥ 14॥ एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव । अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः ॥ 15॥ चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ॥ 15॥ ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः । प्रहरध्वमितः सर्वे मम गात्रे महारथाः ॥ 16॥ स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ॥ 16॥ एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् । द्रौणिं प्रति महाराज जलं जलधरा इव ॥ 17॥ तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् । प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो ॥ 18॥ ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा । परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ॥ 19॥ तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् । धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि ॥ 20॥ ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् । वृतः शतेन शूराणां रथानामनिवर्तिनाम् ॥ 21॥ पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः । द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ॥ 22॥ आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव । समागच्छ मया सार्धं यदि शूरोऽसि संयुगे ॥ 23॥ अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ॥ 23॥ ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् । मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ॥ 24॥ ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः । रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः ॥ 25॥ मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ॥ 25॥ सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः । मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत ॥ 26॥ धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय । यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ 27॥ द्रौणिरेवमथाभाष्य पार्षतं परवीरहा । छादयामास बाणौघैः समन्ताल्लघुहस्तवत् ॥ 28॥ स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः । द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ॥ 29॥ न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च । द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ॥ 30॥ ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे ॥ 30॥ इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते । निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे ॥ 31॥ नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् ॥ 31॥ यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च । तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ॥ 32॥ यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः । स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम ॥ 33॥ इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः । क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 34॥ निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत । छादयामास च शरैर्निःश्वसन्पन्नगो यथा ॥ 35॥ स छाद्यमानः समरे द्रौणिना राजसत्तम । सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ॥ 36॥ नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः । सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ॥ 37॥ तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे । निवारयन्तौ बाणौघैः परस्परममर्षिणौ ॥ 38॥ उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥ 38॥ द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् । दृष्ट्वा सम्पूजयामासुः सिद्धचारणवातिकाः ॥ 39॥ शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा । अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ॥ 40॥ नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ । परस्परवधे यत्तौ परस्परजयैषिणौ ॥ 41॥ अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च । सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ॥ 42॥ तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव । उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ॥ 43॥ सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष । वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ॥ 44॥ तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने । मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् ॥ 45॥ ततो द्रौणिर्महाराज पार्षतस्य महात्मनः । ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी ॥ 46॥ सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ॥ 46॥ पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः । व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ॥ 47॥ ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ । दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ॥ 48॥ शतेन च शतं हत्वा पाञ्चालानां महारथः । त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ॥ 49॥ द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः । नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ॥ 50॥ ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः । अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ॥ 51॥ स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः । ननाद सुमहानादं तपान्ते जलदो यथा ॥ 52॥ स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत । युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ 53॥ सम्पूज्यमानो युधि kauraveyai;rvijitya सङ्ख्येऽरिगणान्सहस्रशः । व्यरोचत द्रोणसुतः pratApavA;nyathA सुरेन्द्रोऽरिगणान्निहत्य ॥ 54॥ \hrule \medskip 136 \medskip सञ्जय उवाच॥ ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः । द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ॥ 1॥ ततो दुर्योधनो राजा भारद्वाजेन संवृतः । अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत ॥ 2॥ घोररूपं महाराज भीरूणां भयवर्धनम् ॥ 2॥ अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि । प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः ॥ 3॥ अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् । निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ॥ 4॥ यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि । प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ॥ 5॥ प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः । निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ 6॥ निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः । रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ 7॥ क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ । द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ॥ 8॥ हत प्रहरताभीता विध्यत व्यवकृन्तत । इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ॥ 9॥ द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे । व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः ॥ 10॥ ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् । पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ 11॥ ततः किरीटी भीमश्च सहसा संन्यवर्तताम् । महता रथवंशेन परिगृह्य बलं तव ॥ 12॥ बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः । भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ 13॥ तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः । अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः ॥ 14॥ तथैव तव पुत्रस्य रथोदाराः प्रहारिणः । महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति ॥ 15॥ ततः सा भरती सेना वध्यमाना किरीटिना । तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥ 16॥ द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च । न शक्यन्ते महाराज योधा वारयितुं तदा ॥ 17॥ सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः । तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ॥ 18॥ उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः । प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ॥ 19॥ \hrule \medskip 137 \medskip सञ्जय उवाच॥ सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः । सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ॥ 1॥ न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् । निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ॥ 2॥ ततः सम्प्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् । तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे ॥ 3॥ तेऽवहन्युयुधानं तु मनोमारुतरंहसः । यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ॥ 4॥ तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे । सोमदत्तो महाबाहुरसम्भ्रान्तोऽभ्यवर्तत ॥ 5॥ विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् । छादयामास शैनेयं जलदो भास्करं यथा ॥ 6॥ असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् । छादयामास बाणौघैः समन्ताद्भरतर्षभ ॥ 7॥ सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् । सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ॥ 8॥ तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ । सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ ॥ 9॥ रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ । परस्परमवेक्षेतां दहन्ताविव लोचनैः ॥ 10॥ रथमण्डलमार्गेषु चरन्तावरिमर्दनौ । घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ 11॥ शरसम्भिन्नगात्रौ तौ सर्वतः शकलीकृतौ । श्वाविधाविव राजेन्द्र व्यदृष्येतां शरक्षतौ ॥ 12॥ सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् । खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ॥ 13॥ सम्प्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ । अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ॥ 14॥ ततो युधि महाराज सोमदत्तो महारथः । अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः ॥ 15॥ अथैनं पञ्चविंशत्या सायकानां समार्पयत् । त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ॥ 16॥ अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् । पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ॥ 17॥ ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् । बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ॥ 18॥ सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् । शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ॥ 19॥ सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः । धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह ॥ 20॥ अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् । आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ॥ 21॥ अथान्यद्धनुरादाय सोमदत्तो महारथः । सात्यकिं छादयामास शरवृष्ट्या महाबलः ॥ 22॥ सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः । सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् ॥ 23॥ दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् । सोमदत्तोऽप्यसम्भ्रान्तः शैनेयमवधीच्छरैः ॥ 24॥ ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् । मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ॥ 25॥ तमापतन्तं वेगेन परिघं घोरदर्शनम् । द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ॥ 26॥ स पपात द्विधा छिन्न आयसः परिघो महान् । महीधरस्येव महच्छिखरं वज्रदारितम् ॥ 27॥ ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे । धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥ 28॥ चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् । समीपं प्रेषयामास प्रेतराजस्य भारत ॥ 29॥ सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा । जहार रथशार्दूलः प्रहसञ्शिनिपुङ्गवः ॥ 30॥ ततः शरं महाघोरं ज्वलन्तमिव पावकम् । मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ॥ 31॥ स विमुक्तो बलवता शैनेयेन शरोत्तमः । घोरस्तस्योरसि विभो निपपाताशु भारत ॥ 32॥ सोऽतिविद्धो बलवता सात्वतेन महारथः । सोमदत्तो महाबाहुर्निपपात ममार च ॥ 33॥ तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः । महता शरवर्षेण युयुधानमुपाद्रवन् ॥ 34॥ छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः । महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत् ॥ 35॥ ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् । शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ॥ 36॥ सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् । अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ॥ 37॥ ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः । सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् ॥ 38॥ युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ 38॥ स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः । अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ॥ 39॥ ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः । साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ॥ 40॥ ततो मुहूर्तं व्यथितः शरघातप्रपीडितः । निषसाद रथोपस्थे द्रोणो भरतसत्तम ॥ 41॥ प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः । क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् ॥ 42॥ असम्भ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् । तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ॥ 43॥ ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् । युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु ॥ 44॥ उपारमस्व युद्धाय द्रोणाद्भरतसत्तम । गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे ॥ 45॥ नानुरूपमहं मन्ये युद्धमस्य त्वया सह । योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति ॥ 46॥ परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः । भीमश्च रथशार्दूलो युध्यते कौरवैः सह ॥ 47॥ वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः । मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ॥ 48॥ प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः । विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ॥ 49॥ रथघोषेण महता नादयन्वसुधातलम् । पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश ॥ 50॥ भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः । द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ॥ 51॥ \hrule \medskip 138 \medskip सञ्जय उवाच॥ वर्तमाने तथा युद्धे घोररूपे भयावहे । तमसा संवृते लोके रजसा च महीपते ॥ 1॥ नापश्यन्त रणे योधाः परस्परमवस्थिताः ॥ 1॥ अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृते महत् । नरनागाश्वमथनं परमं लोमहर्षणम् ॥ 2॥ द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः । अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥ 3॥ वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः । तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ॥ 4॥ ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः । अहन्यन्त महाराज धावमानाश्च संयुगे ॥ 5॥ महारथसहस्राणि जघ्नुरन्योन्यमाहवे । अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥ 6॥ ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत । व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥ 7॥ धृतराष्ट्र उवाच॥ तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् । अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ॥ 8॥ कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः । बभूव लोके तमसा तथा सञ्जय संवृते ॥ 9॥ सञ्जय उवाच॥ ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै । सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥ 10॥ द्रोणः पुरस्ताज्जघने तु shalya;stathA द्रौणिः पार्श्वतः सौबलश्च । स्वयं तु सर्वाणि बलानि rAja;nrAjAbhyayAdgopayanvai निशायाम् ॥ 11॥ उवाच सर्वांश्च padAtisa~NghA;nduryodhanaH पार्थिव सान्त्वपूर्वम् । उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥ 12॥ ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान् । सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम् ॥ 13॥ महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसम्पतद्भिः । क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश्च ध्वजिनीं तदाशु ॥ 14॥ सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः । प्रकाश्यमाना ददृशुर्निशायां; यथान्तरिक्षे जलदास्तडिद्भिः ॥ 15॥ प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात् । रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली ॥ 16॥ जाम्बूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु । पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो बभूवुः ॥ 17॥ गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः । प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः सञ्जनयन्ति दीप्ताः ॥ 18॥ छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन् । व्याघूर्णमानाश्च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः ॥ 19॥ शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा बलं तत् । प्रकाशितं chAbharaNaprabhAbhi;rbhRRishaM प्रकाशं नृपते बभूव ॥ 20॥ पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि । दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युदिवान्तरिक्षे ॥ 21॥ prakampitAnAmabhighAtavegai;rabhighnatAM चापततां जवेन । वक्त्राण्यशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि ॥ 22॥ महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत् । तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा ॥ 23॥ तत्सम्प्रदीप्तं बलमस्मदीयं; निशाम्य पार्थास्त्वरितास्तथैव । सर्वेषु सैन्येषु padAtisa~NghA;nachodaya.nste.atha चक्रुः प्रदीपान् ॥ 24॥ गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः । द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये ॥ 25॥ सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च । मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वयेऽपि स्म नरा विचेरुः ॥ 26॥ सर्वेषु सैन्येषु पदातिसङ्घा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः । मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥ 27॥ तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तदासीद्बलवद्बलेन । भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः ॥ 28॥ तयोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः । तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम् ॥ 29॥ तेन प्रकाशेन दिवङ्गमेन; सम्बोधिता देवगणाश्च राजन् । गन्धर्वयक्षासुरसिद्धसङ्घाः; समागमन्नप्सरसश्च सर्वाः ॥ 30॥ तद्देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश्च । हतैश्च vIrairdivamAruhadbhi;rAyodhanaM दिव्यकल्पं बभूव ॥ 31॥ रथाश्वनागाकुलदीपदीप्तं; संरब्धयोधाहतविद्रुताश्वम् । महद्बलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं बभूव ॥ 32॥ तच्छक्तिसङ्घाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम् । शस्त्रौघवर्षं रुधिराम्बुधारं; निशि प्रवृत्तं नरदेवयुद्धम् ॥ 33॥ तस्मिन्महाग्निप्रतिमो महात्मा; सन्तापयन्पाण्डवान्विप्रमुख्यः । गभस्तिभिर्मध्यगतो यथार्को; वर्षात्यये तद्वदभून्नरेन्द्र ॥ 34॥ \hrule \medskip 139 \medskip सञ्जय उवाच॥ प्रकाशिते तथा लोके रजसा च तमोवृते । समाजग्मुरथो वीराः परस्परवधैषिणः ॥ 1॥ ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः । परस्परमुदैक्षन्त परस्परकृतागसः ॥ 2॥ प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः । विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ॥ 3॥ उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत । दह्यमानेव लोकानामभावे वै वसुन्धरा ॥ 4॥ प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः । वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥ 5॥ असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् । नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ॥ 6॥ रथा रथवरैरेव समाजग्मुर्मुदान्विताः । तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ॥ 7॥ ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् । व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥ 8॥ धृतराष्ट्र उवाच॥ तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् । अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ॥ 9॥ किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने । दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥ 10॥ के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् । केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ॥ 11॥ के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः । के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ॥ 12॥ यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः । नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥ 13॥ ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् । धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् ॥ 14॥ अव्यग्रानेव हि परान्कथयस्यपराजितान् । हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि ॥ 15॥ रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ 15॥ सञ्जय उवाच॥ द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् । दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ॥ 16॥ विकर्णं चित्रसेनं च महाबाहुं च कौरवम् । दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥ 17॥ द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः । हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥ 18॥ त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः । तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः ॥ 19॥ आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः । तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ॥ 20॥ द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी । निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥ 21॥ ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः । द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ॥ 22॥ पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् । यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ॥ 23॥ तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् । स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् ॥ 24॥ सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे । धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् ॥ 25॥ तथार्जुनं रणे कर्णो विजेष्यति महारथः । भीमसेनमहं चापि युद्धे जेष्यामि दंशितः ॥ 26॥ सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति । तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथाः ॥ 27॥ इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव । व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ॥ 28॥ ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ । उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः ॥ 29॥ अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः । नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् ॥ 30॥ द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् । छादयामासतुः सङ्ख्ये शरैः संनतपर्वभिः ॥ 31॥ पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष । आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥ 32॥ नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् । युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् ॥ 33॥ \hrule \medskip 140 \medskip सञ्जय उवाच॥ वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते । सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ॥ 1॥ अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् । अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ॥ 2॥ राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा । द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ 3॥ तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः । यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे ॥ 4॥ कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् । द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ॥ 5॥ शैनेयं शरवर्षाणि विकिरन्तं समन्ततः । अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ॥ 6॥ सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् । कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥ 7॥ भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् । स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ॥ 8॥ नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् । शकुनिः सौबलो राजन्वारयामास सत्वरः ॥ 9॥ शिखण्डिनमथायान्तं रथेन रथिनां वरम् । कृपो शारद्वतो राजन्वारयामास संयुगे ॥ 10॥ प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः । दुःशासनो महाराज यत्तो यत्तमवारयत् ॥ 11॥ भैमसेनिमथायान्तं मायाशतविशारदम् । अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ॥ 12॥ द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् । वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥ 13॥ विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति । मद्रराजः सुसङ्क्रुद्धो वारयामास भारत ॥ 14॥ शतानीकमथायान्तं नाकुलिं रभसं रणे । चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ॥ 15॥ अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् । अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ॥ 16॥ तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे । धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥ 17॥ तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् । तावका रथिनो राजन्वारयामासुरोजसा ॥ 18॥ गजारोहा गजैस्तूर्णं संनिपत्य महामृधे । योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ 19॥ निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् । समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ॥ 20॥ सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः । समागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥ 21॥ नरास्तु बहवस्तत्र समाजग्मुः परस्परम् । गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः ॥ 22॥ कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् । वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ॥ 23॥ युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः । पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥ 24॥ कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष । धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ 25॥ अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः । हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 26॥ माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष । प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥ 27॥ तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च । प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ॥ 28॥ ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् । प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ॥ 29॥ अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् । विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥ 30॥ तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् । चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ॥ 31॥ सा हेमचित्रा महती पाण्डवेन प्रवेरिता । निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥ 32॥ एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः । हार्दिक्यं छादयामास शरैः संनतपर्वभिः ॥ 33॥ ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी । व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥ 34॥ ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे । तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥ 35॥ तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् । प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥ 36॥ तमापतन्तं सहसा धर्मराजभुजच्युतम् । द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ॥ 37॥ ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् । कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥ 38॥ हार्दिक्यशरसञ्छिन्नं कवचं तन्महात्मनः । व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ॥ 39॥ स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः । अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥ 40॥ कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् । पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ॥ 41॥ \hrule \medskip 141 \medskip सञ्जय उवाच॥ भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् । आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ॥ 1॥ अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः । विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ॥ 2॥ तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् । दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ॥ 3॥ तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् । क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ॥ 4॥ तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा । क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ 5॥ तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ । मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ॥ 6॥ ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव । धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ॥ 7॥ अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः । विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 8॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः । धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥ 9॥ स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते । धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥ 10॥ छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः । प्रजहार महावेगां शक्तिं तस्य महोरसि ॥ 11॥ स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् । लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ 12॥ तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः । अभ्यधावत वेगेन शैनेयं प्रति संयुगे ॥ 13॥ अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥ 13॥ तमापतन्तं संरब्धं शैनेयस्य रथं प्रति । घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ॥ 14॥ तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि । एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ॥ 15॥ युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ 15॥ इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा । द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ 16॥ रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः । रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ 17॥ शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः । शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥ 18॥ ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः । समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ॥ 19॥ स शरैराचितस्तेन राक्षसो रणमूर्धनि । व्यकाशत महाराज श्वाविच्छललितो यथा ॥ 20॥ ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् । शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ॥ 21॥ क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः । वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ॥ 22॥ तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् । पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥ 23॥ सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः । व्यधमत्स महातेजा महाभ्राणीव मारुतः ॥ 24॥ ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् । घोररूपो महाराज योधानां हर्षवर्धनः ॥ 25॥ ततोऽस्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समन्ततः । बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥ 26॥ स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः । प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥ 27॥ ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे । विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ॥ 28॥ ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे । जघानोरसि सङ्क्रुद्धः कालज्वलनसंनिभैः ॥ 29॥ स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः । चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ॥ 30॥ स मोहमनुसम्प्राप्तो ध्वजयष्टिं समाश्रितः ॥ 30॥ ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप । हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ॥ 31॥ तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे । पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ 32॥ प्रतिलभ्य ततः सञ्ज्ञामश्वत्थामा महाबलः । धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥ 33॥ मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् । यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ 34॥ स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः । विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ॥ 35॥ सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ॥ 36॥ दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् । द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः ॥ 37॥ तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् । ननाद सुमहानादं द्रोणपुत्रो महाबलः ॥ 38॥ पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत । वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ॥ 39॥ भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति । स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥ 40॥ तं भीमसेनो नवभिः शरैर्विव्याध मारिष । दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥ 41॥ तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे । मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ॥ 42॥ अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः । पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् ॥ 43॥ तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः । विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥ 44॥ ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष । चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ॥ 45॥ तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् । कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 46॥ दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष । क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥ 47॥ अथान्यद्धनुरादाय भीमसेनो महाबलः । विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥ 48॥ तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् । द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥ 49॥ आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् । तव पुत्रो महाराज जितकाशी मदोत्कटः ॥ 50॥ स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः । शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥ 51॥ अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः । पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ॥ 52॥ ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् । चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥ 53॥ ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे । सारथिं च गदा गुर्वी ममर्द भरतर्षभ ॥ 54॥ पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् । आप्लुतः सहसा यानं नन्दकस्य महात्मनः ॥ 55॥ ततो भीमो हतं मत्वा तव पुत्रं महारथम् । सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ॥ 56॥ तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् । ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ॥ 57॥ तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् । भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥ 58॥ ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् । अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥ 59॥ पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते । सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ॥ 60॥ तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह । घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥ 61॥ \hrule \medskip 142 \medskip सञ्जय उवाच॥ सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते । कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ 1॥ सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः । पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥ 2॥ तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् । सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥ 3॥ ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् । कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥ 4॥ तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः । सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥ 5॥ विरथः सहदेवस्तु खड्गं चर्म समाददे । तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥ 6॥ ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् । प्रेषयामास समरे वैकर्तनरथं प्रति ॥ 7॥ तामापतन्तीं सहसा सहदेवप्रवेरिताम् । व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥ 8॥ गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः । शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥ 9॥ ससम्भ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् । सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ॥ 10॥ रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥ 10॥ तमापतन्तं सहसा कालचक्रमिवोद्यतम् । शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ॥ 11॥ तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना । वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥ 12॥ तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ । अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥ 13॥ मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह । सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥ 14॥ अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः । एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ॥ 15॥ तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥ 15॥ एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः । प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥ 16॥ वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा । कुन्त्याः स्मृत्वा वचो राजन्सत्यसन्धो महारथः ॥ 17॥ सहदेवस्ततो राजन्विमनाः शरपीडितः । कर्णवाक्षल्यतप्तश्च जीवितान्निरविद्यत ॥ 18॥ आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः । जनमेजयस्य समरे त्वरायुक्तो महारथः ॥ 19॥ विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् । मद्रराजः शरौघेण छादयामास धन्विनम् ॥ 20॥ तयोः समभवद्युद्धं समरे दृढधन्विनोः । यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥ 21॥ मद्रराजो महाराज विराटं वाहिनीपतिम् । आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥ 22॥ प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः । पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥ 23॥ तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः । सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥ 24॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥ 25॥ शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् । रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥ 26॥ शतानीकमथायान्तं मद्रराजो महामृधे । विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥ 27॥ तस्मिंस्तु निहते वीरे विराटो रथसत्तमः । आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥ 28॥ ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः । मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥ 29॥ ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् । आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥ 30॥ सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ॥ 31॥ सारथिस्तमपोवाह समरे शरविक्षतम् ॥ 31॥ ततः सा महती सेना प्राद्रवन्निशि भारत । वध्यमाना शरशतैः शल्येनाहवशोभिना ॥ 32॥ तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ । प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥ 33॥ तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः । अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥ 34॥ तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः । लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ॥ 35॥ कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ॥ 35॥ रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता । ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥ 36॥ स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः । रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ 37॥ किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥ 37॥ अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे । द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥ 38॥ तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् । नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ॥ 39॥ सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् । धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ 40॥ विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥ 40॥ अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ । पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥ 41॥ तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ । किरञ्शरगणान्राजन्नरवारणवाजिषु ॥ 42॥ वध्यमाना महाराज पाण्डवेन यशस्विना । सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥ 43॥ तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना । सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ॥ 44॥ \hrule \medskip 143 \medskip सञ्जय उवाच॥ शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव । चित्रसेनस्तव सुतो वारयामास भारत ॥ 1॥ नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् । स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥ 2॥ चित्रसेनो महाराज शतानीकं पुनर्युधि । नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ 3॥ नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः । गात्रात्सञ्च्यावयामास तदद्भुतमिवाभवत् ॥ 4॥ सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप । उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥ 5॥ ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः । धनुश्चैव महाराज यतमानस्य संयुगे ॥ 6॥ स छिन्नधन्वा समरे विवर्मा च महारथः । धनुरन्यन्महाराज जग्राहारिविदारणम् ॥ 7॥ ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः । विव्याध समरे क्रुद्धो भरतानां महारथः ॥ 8॥ शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष । जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥ 9॥ अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः । नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥ 10॥ तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे । अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥ 11॥ स छिन्नधन्वा विरथो हताश्वो हतसारथिः । आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥ 12॥ द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् । वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥ 13॥ यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् । षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥ 14॥ वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् । बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥ 15॥ तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे । व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥ 16॥ रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ । रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ 17॥ तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ । किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥ 18॥ वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः । विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ॥ 19॥ ततः शरसहस्राणि विमुञ्चन्विबभौ तदा । कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥ 20॥ ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् । सम्प्राद्रवद्रणे राजन्निशीथे भैरवे सति ॥ 21॥ प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः । व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ॥ 22॥ तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा । प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ॥ 23॥ ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः । यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥ 24॥ तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः । व्यराजन्त महाराज प्रदीपैरवभासिताः ॥ 25॥ तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत । मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत ॥ 26॥ तेषु राजसहस्रेषु तावकेषु परेषु च । एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ॥ 27॥ स विजित्य रणे शूरान्सोमकानां महारथान् । जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥ 28॥ प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् । दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ॥ 29॥ तयोः समागमो राजंश्चित्ररूपो बभूव ह । व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव ॥ 30॥ प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् । दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥ 31॥ सोऽतिविद्धो बलवता पुत्रेण तव धन्विना । विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥ 32॥ दुःशासनं तु समरे प्रतिविन्ध्यो महारथः । नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ 33॥ तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् । प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः ॥ 34॥ सारथिं चास्य भल्लेन ध्वजं च समपातयत् । रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ॥ 35॥ पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो । चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः ॥ 36॥ विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः । अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥ 37॥ क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् । अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् ॥ 38॥ तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः । अन्ववर्तन्त वेगेन महत्या सेनया सह ॥ 39॥ आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् । धनुर्गृह्य महाराज विव्याध तनयं तव ॥ 40॥ ततस्तु तावकाः सर्वे परिवार्य सुतं तव । अभ्यवर्तन्त सङ्ग्रामे महत्या सेनया वृताः ॥ 41॥ ततः प्रववृते युद्धं तव तेषां च भारत । निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥ 42॥ \hrule \medskip 144 \medskip सञ्जय उवाच॥ नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव । अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 1॥ कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ । शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 2॥ यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति । तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि ॥ 3॥ तावुभौ समरे शूरौ शरकण्टकिनौ तदा । व्यराजेतां महाराज कण्टकैरिव शाल्मली ॥ 4॥ सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ । क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥ 5॥ स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव । कर्णिनैकेन विव्याध हृदये निशितेन ह ॥ 6॥ नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना । निषसाद रथोपस्थे कश्मलं चैनमाविशत् ॥ 7॥ अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् । ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥ 8॥ प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः । अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥ 9॥ सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ । पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ॥ 10॥ ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे । ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥ 11॥ सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ ॥ 12॥ अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥ 12॥ ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः । निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः ॥ 13॥ अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ॥ 13॥ तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः । प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत ॥ 14॥ शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते । कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ॥ 15॥ गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् । विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥ 16॥ तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः । पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥ 17॥ महद्युद्धं तयोरासीद्घोररूपं विशां पते । यथा देवासुरे युद्धे शम्बरामरराजयोः ॥ 18॥ शरजालावृतं व्योम चक्रतुस्तौ महारथौ । प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ॥ 19॥ रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् । कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा ॥ 20॥ शिखण्डी तु महाराज गौतमस्य महद्धनुः । अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥ 21॥ तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् । स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥ 22॥ तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः । सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा ॥ 23॥ अथान्यद्धनुरादाय गौतमो रथिनां वरः । प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥ 24॥ स छाद्यमानः समरे गौतमेन यशस्विना । व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥ 25॥ सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि । आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥ 26॥ विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् । पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥ 27॥ तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् । महत्या सेनया सार्धं ततो युद्धमभूत्पुनः ॥ 28॥ रथानां च रणे राजन्नन्योन्यमभिधावताम् । बभूव तुमुलः शब्दो मेघानां नदतामिव ॥ 29॥ द्रवतां सादिनां चैव गजानां च विशां पते । अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥ 30॥ पत्तीनां द्रवतां चैव पदशब्देन मेदिनी । अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥ 31॥ रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् । न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥ 32॥ तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः । तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥ 33॥ सादी सादिनमासाद्य पदाती च पदातिनम् । समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥ 34॥ धावतां द्रवतां चैव पुनरावर्ततामपि । बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि ॥ 35॥ दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु । अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥ 36॥ सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता । दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥ 37॥ आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति । तथा नष्टं तमो घोरं दीपैर्दीप्तैरलङ्कृतम् ॥ 38॥ शस्त्राणां कवचानां च मणीनां च महात्मनाम् । अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥ 39॥ तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे । अवधीत्समरे पुत्रं पिता भरतसत्तम ॥ 40॥ पुत्रश्च पितरं मोहात्सखायं च सखा तथा । सम्बन्धिनं च सम्बन्धी स्वस्रीयं चापि मातुलः ॥ 41॥ स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् । निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् ॥ 42॥ \hrule \medskip 145 \medskip सञ्जय उवाच॥ तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे । धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ॥ 1॥ संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः । अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् ॥ 2॥ धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया । परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ॥ 3॥ तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् । पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ॥ 4॥ बलार्णवौ ततस्तौ तु समेयातां निशामुखे । वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव ॥ 5॥ ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः । विव्याध हृदये तूर्णं सिंहनादं ननाद च ॥ 6॥ तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे । चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् ॥ 7॥ धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ । उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् ॥ 8॥ ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् । आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया ॥ 9॥ विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा । द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः ॥ 10॥ स विसृष्टो बलवता शरो घोरो महामृधे । भासयामास तत्सैन्यं दिवाकर इवोदितः ॥ 11॥ तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः । स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ॥ 12॥ तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति । कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् ॥ 13॥ स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष । निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः ॥ 14॥ छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः । धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः ॥ 15॥ पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः । शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ॥ 16॥ दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः । पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः ॥ 17॥ स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे । सर्वानसम्भ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥ 18॥ द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् ॥ 18॥ ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे । विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ॥ 19॥ द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा । त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 20॥ स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः । स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि ॥ 21॥ भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् । उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् ॥ 22॥ तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे । महावातसमुद्धूतं पक्वं तालफलं यथा ॥ 23॥ तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः । राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ॥ 24॥ न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा । निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः ॥ 25॥ सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् । अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ॥ 26॥ दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः । पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ॥ 27॥ षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् । मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि ॥ 28॥ एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् । धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ॥ 29॥ तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् । राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ॥ 30॥ तं सात्यकिर्महाराज विव्याध दशभिः शरैः । पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ॥ 31॥ स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः । आसीत्समागमो घोरो बलिवासवयोरिव ॥ 32॥ त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः । राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ॥ 33॥ कम्पयन्निव घोषेण धनुषो वसुधां बली । सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ॥ 34॥ विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि । कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत ॥ 35॥ तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः । अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ॥ 36॥ तावकाश्च महाराज कर्णपुत्रश्च दंशितः । सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ॥ 37॥ अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो । अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ॥ 38॥ तेन बाणेन निर्विद्धो वृषसेनो विशां पते । न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ॥ 39॥ ततः कर्णो हतं मत्वा वृषसेनं महारथः । पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत् ॥ 40॥ पीड्यमानस्तु कर्णेन युयुधानो महारथः । विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः ॥ 41॥ स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः । सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः ॥ 42॥ तावन्ये धनुषी सज्ये कृत्वा शत्रुभयङ्करे । युयुधानमविध्येतां समन्तान्निशितैः शरैः ॥ 43॥ वर्तमाने तु सङ्ग्रामे तस्मिन्वीरवरक्षये । अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ॥ 44॥ श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् । सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ॥ 45॥ एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् । पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् ॥ 46॥ श्रूयते रथघोषश्च वासवस्येव नर्दतः । करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ॥ 47॥ एषा विदीर्यते राजन्बहुधा भारती चमूः । विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् ॥ 48॥ वातेनेव समुद्धूतमभ्रजालं विदीर्यते । सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ॥ 49॥ द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः । विद्धानां शतशो राजञ्श्रूयते निनदो महान् ॥ 50॥ निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ॥ 50॥ हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् । शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ॥ 51॥ अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः । इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ॥ 52॥ एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः । सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः ॥ 53॥ सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् । असंशयं महाराज ध्रुवो नो विजयो भवेत् ॥ 54॥ सौभद्रवदिमौ वीरौ परिवार्य महारथौ । प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ ॥ 55॥ सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत । संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः ॥ 56॥ तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः । यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ॥ 57॥ ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् । यथा तूर्णं व्रजत्येष परलोकाय माधवः ॥ 58॥ कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् । यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ॥ 59॥ वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् । रथैश्च दशसाहस्रैर्वृतो याहि धनञ्जयम् ॥ 60॥ दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः । एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ॥ 61॥ जहि कृष्णौ महाबाहो धर्मराजं च मातुल । नकुलं सहदेवं च भीमसेनं च भारत ॥ 62॥ देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता । जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ 63॥ एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः । महत्या सेनया सार्धं तव पुत्रैस्तथा विभो ॥ 64॥ प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् । ततः प्रववृते युद्धं तावकानां परैः सह ॥ 65॥ प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् । बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् ॥ 66॥ अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् । तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् ॥ 67॥ महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत । धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः ॥ 68॥ \hrule \medskip 146 \medskip सञ्जय उवाच॥ ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः । अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥ 1॥ ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः । सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ॥ 2॥ अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः । सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् ॥ 3॥ तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् । त्वरमाणा महावीर्या माधवस्य वधैषिणः ॥ 4॥ तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा । प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥ 5॥ तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः । निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ॥ 6॥ हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् । क्षुरप्रैः पातयामास तावकानां स माधवः ॥ 7॥ पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत । बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ॥ 8॥ तेषां तु युयुधानेन युध्यतां युधि भारत । बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् ॥ 9॥ तेन शब्देन महता पूरितासीद्वसुन्धरा । रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥ 10॥ दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् । श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ॥ 11॥ सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः । यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः ॥ 12॥ तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् । सूतः सञ्चोदयामास युयुधानरथं प्रति ॥ 13॥ ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः । शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥ 14॥ ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः । दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥ 15॥ दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः । शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ॥ 16॥ ततः समभवद्युद्धमाकुलं भरतर्षभ । पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ॥ 17॥ शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् । सायकानामशीत्या तु विव्याधोरसि भारत ॥ 18॥ ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् । सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥ 19॥ हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते । मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥ 20॥ शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् । चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥ 21॥ अथापरेण भल्लेन मुष्टिदेशे महद्धनुः । चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष ॥ 22॥ विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः । आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 23॥ दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् । द्रावयामास विशिखैर्निशामध्ये विशां पते ॥ 24॥ शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः । रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः ॥ 25॥ तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् ॥ 25॥ ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति । अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥ 26॥ तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् । प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥ 27॥ ततस्तु समरे शूरः शकुनिः सौबलस्तदा । विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥ 28॥ पुनश्चैव शतेनास्य संरुरोध महारथम् । तमर्जुनस्तु विंशत्या विव्याध युधि भारत ॥ 29॥ अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत । संवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः ॥ 30॥ अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ॥ 30॥ भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः । समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता ॥ 31॥ स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः । उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः ॥ 32॥ तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् । ननाद च महानादं पूरयन्वसुधातलम् ॥ 33॥ अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् । निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥ 34॥ ततो रथादवप्लुत्य सौबलो भरतर्षभ । उलूकस्य रथं तूर्णमारुरोह विशां पते ॥ 35॥ तावेकरथमारूढौ पितापुत्रौ महारथौ । पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ ॥ 36॥ तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः । विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥ 37॥ अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः । विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते ॥ 38॥ तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि । प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ॥ 39॥ उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे । सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥ 40॥ विजित्य समरे योधांस्तावकान्भरतर्षभ । दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ ॥ 41॥ धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः । चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥ 42॥ तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः । आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥ 43॥ धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः । सारथिं पञ्चभिर्बाणइ राजन्विव्याध संयुगे ॥ 44॥ तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः । व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ॥ 45॥ वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष । प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ॥ 46॥ उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी । यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति ॥ 47॥ द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् । अत्यराजत तेजस्वी शक्रो देवगणेष्विव ॥ 48॥ अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ । यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ॥ 49॥ जित्वा रथसहस्राणि तावकानां महारथाः । सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ॥ 50॥ पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः । तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते ॥ 51॥ \hrule \medskip 147 \medskip सञ्जय उवाच॥ विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः । क्रोधेन महताविष्टः पुत्रस्तव विशां पते ॥ 1॥ अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् । अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥ 2॥ भवद्भ्यामिह सङ्ग्रामो क्रुद्धाभ्यां सम्प्रवर्तितः । आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥ 3॥ निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् । भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥ 4॥ यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि । आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ॥ 5॥ तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् । कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ॥ 6॥ यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ । युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ॥ 7॥ वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते । प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ ॥ 8॥ ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ । शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ॥ 9॥ तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः । अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥ 10॥ अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् । अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥ 11॥ कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः । दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ॥ 12॥ एते कौरव सङ्क्रन्दे शैनेयं पर्यवारयन् ॥ 12॥ दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् । विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥ 13॥ ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते । रश्मिभिर्भास्करो राजंस्तमसामिव भारत ॥ 14॥ द्रोणेन वध्यमानानां पाञ्चालानां विशां पते । शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥ 15॥ पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् । भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् ॥ 16॥ उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥ 16॥ अपरे मोहिता मोहात्तमेवाभिमुखा ययुः । पाण्डवानां रणे योधाः परलोकं तथापरे ॥ 17॥ सा तथा पाण्डवी सेना वध्यमाना महात्मभिः । निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ 18॥ पश्यतो भीमसेनस्य विजयस्याच्युतस्य च । यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥ 19॥ तमसा संवृते लोके न प्राज्ञायत किञ्चन । कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे ॥ 20॥ द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ । जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥ 21॥ पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः । जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ॥ 22॥ द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी । पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥ 23॥ एतयोः शरवर्षेण प्रभग्ना नो महारथाः । वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥ 24॥ एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः । द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥ 25॥ एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ । उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् ॥ 26॥ एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् ॥ 26॥ वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः । पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ॥ 27॥ एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः । रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ ॥ 28॥ एतेन सहितो युध्य पाञ्चालैश्च महारथैः । आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ॥ 29॥ ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ । द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ॥ 30॥ ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥ 31॥ स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् । यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः ॥ 32॥ तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी । युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये ॥ 33॥ रजसा तमसा चैव संवृते भृशदारुणे । केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥ 34॥ अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः । प्रहरद्भिर्महाराज स्वयंवर इवाहवे ॥ 35॥ निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् । क्रुद्धानां युध्यमानानां जयतां जीयतामपि ॥ 36॥ यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम । तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत् ॥ 37॥ तथा संयुध्यमानानां विगाढाभून्महानिशा । पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥ 38॥ \hrule \medskip 148 \medskip सञ्जय उवाच॥ ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा । आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ॥ 1॥ प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष । पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 2॥ तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथौ । पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥ 3॥ ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे । सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥ 4॥ कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः । सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 5॥ धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः । गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ॥ 6॥ विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः । ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ॥ 7॥ आरुरोह रथं चापि सहदेवस्य मारिष ॥ 7॥ कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् । शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥ 8॥ लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् । अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् ॥ 9॥ सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः । सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ॥ 10॥ पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले । रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥ 11॥ धावमानस्य योधस्य क्षुरप्रैः स महामृधे । बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥ 12॥ ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते । वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ॥ 13॥ नाज्ञासिषुर्धावमाना बहवश्च महारथाः । सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥ 14॥ ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह । तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥ 15॥ अपि स्वं समरे योधं धावमानं विचेतसः । कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥ 16॥ तान्यनीकानि भग्नानि द्रवमाणानि भारत । अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ॥ 17॥ अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः । नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥ 18॥ कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः । द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥ 19॥ ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् । अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् ॥ 20॥ पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् । निशीथे दारुणे काले तपन्तमिव भास्करम् ॥ 21॥ कर्णसायकनुन्नानां क्रोशतामेष निस्वनः । अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥ 22॥ यथा विसृजतश्चास्य संदधानस्य चाशुगान् । पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् ॥ 23॥ यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि । कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय ॥ 24॥ एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् । भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् ॥ 25॥ एवं गते प्राप्तकालं कर्णानीके पुनः पुनः । भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी ॥ 26॥ द्रोणसायकनुन्नानां भग्नानां मधुसूदन । कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥ 27॥ पश्यामि च तथा कर्णं विचरन्तमभीतवत् । द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ॥ 28॥ नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि । प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥ 29॥ स भवानत्र यात्वाशु यत्र कर्णो महारथः । अहमेनं वधिष्यामि मां वैष मधुसूदन ॥ 30॥ वासुदेव उवाच॥ पश्यामि कर्णं कौन्तेय देवराजमिवाहवे । विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥ 31॥ नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय । ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥ 32॥ न तु तावदहं मन्ये प्राप्तकालं तवानघ । समागमं महाबाहो सूतपुत्रेण संयुगे ॥ 33॥ दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी । त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च ॥ 34॥ घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः । स हि भीमेन बलिना जातः सुरपराक्रमः ॥ 35॥ तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च । सततं चानुरक्तो वो हितैषी च घटोत्कचः ॥ 36॥ विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥ 36॥ सञ्जय उवाच॥ एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः । आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ॥ 37॥ कवची स शरी खड्गी सधन्वा च विशां पते । अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् ॥ 38॥ अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् ॥ 38॥ ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् । अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ॥ 39॥ घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक । प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् ॥ 40॥ स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा । विविधानि तवास्त्राणि सन्ति माया च राक्षसी ॥ 41॥ पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी । काल्यमाना यथा गावः पालेन रणमूर्धनि ॥ 42॥ एष कर्णो महेष्वासो मतिमान्दृढविक्रमः । पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥ 43॥ किरन्तः शरवर्षाणि महान्ति दृढधन्विनः । न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ॥ 44॥ निशीथे सूतपुत्रेण शरवर्षेण पीडिताः । एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ॥ 45॥ एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे । निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ॥ 46॥ स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः । मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च ॥ 47॥ एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः । कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥ 48॥ तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः । सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन ॥ 49॥ पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः । मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ॥ 50॥ रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः । बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ 51॥ जहि कर्णं महेष्वासं निशीथे मायया रणे । पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥ 52॥ केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् । अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् ॥ 53॥ घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः । मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥ 54॥ स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि । सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥ 55॥ जहि कर्णं रणे शूरं सात्वतेन सहायवान् । यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥ 56॥ घटोत्कच उवाच॥ अलमेवास्मि कर्णाय द्रोणायालं च सत्तम । अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥ 57॥ अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि । यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥ 58॥ न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् । सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ॥ 59॥ सञ्जय उवाच॥ एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा । अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥ 60॥ तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम् । अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ॥ 61॥ तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि । गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव ॥ 62॥ \hrule \medskip 149 \medskip सञ्जय उवाच॥ दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति । प्रयान्तं त्वरर्या युक्तं जिघांसुं कर्णमाहवे ॥ 1॥ अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः । एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ॥ 2॥ अभियाति द्रुतं कर्णं तद्वारय महारथम् । वृतः सैन्येन महता याहि यत्र महाबलः ॥ 3॥ कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति । रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ॥ 4॥ एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली । दुर्योधनमुपागम्य प्राह प्रहरतां वरः ॥ 5॥ दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् । पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् ॥ 6॥ जटासुरो मम पिता रक्षसामग्रणीः पुरा । प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ॥ 7॥ तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ॥ 7॥ तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः । द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ॥ 8॥ त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् ॥ 8॥ तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् । जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ॥ 9॥ अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम् । हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव ॥ 10॥ ततो मायामयं दृष्ट्वा रथं तूर्णमलम्बलः । घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् ॥ 11॥ विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलम्बलः । व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥ 12॥ तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष । निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ॥ 13॥ घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी । निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ 14॥ अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे । आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥ 15॥ तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च । घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् ॥ 16॥ ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः । अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥ 17॥ ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् । उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥ 18॥ जटासुरिर्महाराज विरथो हतसारथिः । घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ॥ 19॥ मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः । क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ॥ 20॥ ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना । जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥ 21॥ तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् । दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ॥ 22॥ अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् । घटोत्कचं रणे रोषान्निष्पिपेष महीतले ॥ 23॥ तयोः समभवद्युद्धं गर्जतोरतिकाययोः । घटोत्कचालम्बलयोस्तुमुलं लोमहर्षणम् ॥ 24॥ विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ । युयुधाते महावीर्याविन्द्रवैरोचनाविव ॥ 25॥ पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ । पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ॥ 26॥ पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ॥ 26॥ एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ । भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ॥ 27॥ परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः । मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ॥ 28॥ हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः । युयुधाते महामायौ राक्षसप्रवरौ युधि ॥ 29॥ ततो घटोत्कचो राजन्नलम्बलवधेप्सया । उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ॥ 30॥ गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् । उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥ 31॥ ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् । चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् ॥ 32॥ तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः । घटोत्कचो ययावाशु दुर्योधनरथं प्रति ॥ 33॥ अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः । रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् ॥ 34॥ प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ॥ 34॥ अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः । एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ॥ 35॥ पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ॥ 35॥ एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर । किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ॥ 36॥ ततः समभवद्युद्धं घोररूपं भयानकम् । विस्मापनं महाराज नरराक्षसयोर्मृधे ॥ 37॥ \hrule \medskip 150 \medskip धृतराष्ट्र उवाच॥ यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः । निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥ 1॥ कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः । रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ॥ 2॥ किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा । कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् ॥ 3॥ पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 3॥ सञ्जय उवाच॥ लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः । ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥ 4॥ आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् । सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥ 5॥ नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः । महाकायो महाबाहुर्महाशीर्षो महाबलः ॥ 6॥ विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः । स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥ 7॥ तथैव हस्ताभरणी महामायोऽङ्गदी तथा । उरसा धारयन्निष्कमग्निमालां यथाचलः ॥ 8॥ तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् । तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ॥ 9॥ कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् । धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ॥ 10॥ किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् । ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ॥ 11॥ सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् । अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् ॥ 12॥ तत्र मातङ्गसङ्काशा लोहिताक्षा विभीषणाः । कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः ॥ 13॥ राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः । रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हयान्रणे ॥ 14॥ स तेन सहितस्तस्थावरुणेन यथा रविः ॥ 14॥ संसक्त इव चाभ्रेण यथाद्रिर्महता महान् । दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ॥ 15॥ रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥ 15॥ वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् । व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥ 16॥ रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः । तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥ 17॥ तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः । अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥ 18॥ तेन वित्रास्यमानानि तव सैन्यानि भारत । समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ॥ 19॥ तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् । उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ॥ 20॥ ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् । मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् ॥ 21॥ स संनिपातस्तुमुलस्तयोरासीद्विशां पते । कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥ 22॥ तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने । प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥ 23॥ ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः । न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥ 24॥ तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ । रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥ 25॥ सञ्छिन्दन्तौ हि गात्राणि संदधानौ च सायकान् । धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् ॥ 26॥ तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ । व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ ॥ 27॥ तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् । नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥ 28॥ तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् । प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥ 29॥ तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः । धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् ॥ 30॥ घटोत्कचं यदा कर्णो विशेषयति नो नृप ॥ 30॥ ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः । कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ॥ 31॥ प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः ॥ 31॥ शूलमुद्गरधारिण्या शैलपादपहस्तया । रक्षसां घोररूपाणां महत्या सेनया वृतः ॥ 32॥ तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः । भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥ 33॥ घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः । प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ 34॥ ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः । अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥ 35॥ आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः । पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥ 36॥ तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः । पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥ 37॥ तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे । व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ 38॥ मायायां तु प्रहीणायाममर्षात्स घटोत्कचः । विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् ॥ 39॥ ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे । विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ॥ 40॥ सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् । घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥ 41॥ घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु । चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥ 42॥ क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् । चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥ 43॥ प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः । अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥ 44॥ घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् । कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ 45॥ सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः । घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥ 46॥ घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा । क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् ॥ 47॥ ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् । प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥ 48॥ ततो मायाविनं कर्णो भीमसेनसुतं दिवि । मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ 49॥ तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् । अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥ 50॥ न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् । सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥ 51॥ न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् । दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥ 52॥ स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् । मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥ 53॥ सोऽयोधयत्तदा कर्णं मायया लाघवेन च । अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन् ॥ 54॥ भैमसेनिर्महामायो मायया कुरुसत्तम । प्रचकार महामायां मोहयन्निव भारत ॥ 55॥ स स्म कृत्वा विरूपाणि वदनान्यशुभाननः । अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥ 56॥ पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे । गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत ॥ 57॥ हतं तं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ॥ 57॥ अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत । पुनश्चापि महाकायः शतशीर्षः शतोदरः ॥ 58॥ व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः । अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ॥ 59॥ सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ॥ 59॥ वसुधां दारयित्वा च पुनरप्सु न्यमज्जत । अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥ 60॥ सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते । क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः ॥ 61॥ गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः । प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशां पते ॥ 62॥ तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि । युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ 63॥ इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् । उत्पपातान्तरिक्षं च जहास च सुविस्वरम् ॥ 64॥ कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी ॥ 64॥ रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः । रथिनामृषभं कर्णं धाराभिरिव तोयदः ॥ 65॥ शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् ॥ 65॥ दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ । घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ 66॥ सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसङ्कटैः । शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ 67॥ तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् । प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥ 68॥ स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् । ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥ 69॥ ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि । अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥ 70॥ अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः । व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा ॥ 71॥ स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः । जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥ 72॥ ततः प्रहस्य समरे भैमसेनिर्महाबलः । प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥ 73॥ स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् । घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ 74॥ सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः । गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ॥ 75॥ नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः । वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ॥ 76॥ दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥ 76॥ घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः । ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥ 77॥ भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् । कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ 78॥ अथान्यद्धनुरादाय दृढं भारसहं महत् । व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ॥ 79॥ ततः कर्णो महाराज प्रेषयामास सायकान् । सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति ॥ 80॥ तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् । सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥ 81॥ विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः । ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ 82॥ स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः । पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ 83॥ तेषु राजसहस्रेषु पाण्डवेयेषु मारिष । नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥ 84॥ ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् । भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव ॥ 85॥ तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत । महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः ॥ 86॥ तलं तलेन संहत्य संदश्य दशनच्छदम् । रथमास्थाय च पुनर्मायया निर्मितं पुनः ॥ 87॥ युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः । स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह ॥ 88॥ स ययौ घोररूपेण रथेन रथिनां वरः । द्वैरथं सूतपुत्रेण पुनरेव विशां पते ॥ 89॥ स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः । अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ॥ 90॥ तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः । चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ 91॥ साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा । विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥ 92॥ कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा । यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् ॥ 93॥ एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः । ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ॥ 94॥ अशक्यं कर्तुमन्येन सर्वभूतेषु मानद । यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ॥ 95॥ स हन्यमानो नाराचैर्धाराभिरिव पर्वतः । गन्धर्वनगराकारः पुनरन्तरधीयत ॥ 96॥ एवं स वै महामायो मायया लाघवेन च । अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥ 97॥ निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा । असम्भ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत ॥ 98॥ ततः क्रुद्धो महाराज भैमसेनिर्महाबलः । चकार बहुधात्मानं भीषयाणो नराधिपान् ॥ 99॥ ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः । अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥ 100॥ स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः । नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत ॥ 101॥ राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः । ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् ॥ 102॥ अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा ॥ 102॥ उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः । तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः ॥ 103॥ प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् । आजघान हयानस्य शरैः संनतपर्वभिः ॥ 104॥ ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः । वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥ 105॥ स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः । एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥ 106॥ \hrule \medskip 151 \medskip सञ्जय उवाच॥ तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे । अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥ 1॥ महत्या सेनया युक्तः सुयोधनमुपागमत् । राक्षसानां विरूपाणां सहस्रैः परिवारितः ॥ 2॥ नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥ 2॥ तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः । किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ॥ 3॥ स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् । विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥ 4॥ स मत्त इव मातङ्गः सङ्क्रुद्ध इव चोरगः । दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ॥ 5॥ विदितं ते महाराज यथा भीमेन राक्षसाः । हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥ 6॥ परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा । किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥ 7॥ तमहं सगणं राजन्सवाजिरथकुञ्जरम् । हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥ 8॥ अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् । हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह ॥ 9॥ निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥ 9॥ तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा । प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥ 10॥ त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् । न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥ 11॥ एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः । अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ॥ 12॥ दीप्यमानेन वपुषा रथेनादित्यवर्चसा । तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥ 13॥ तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः । ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ॥ 14॥ तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः । शतं युक्ता महाकाया मांसशोणितभोजनाः ॥ 15॥ तस्यापि रथनिर्घोषो महामेघरवोपमः । तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ॥ 16॥ तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः । सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥ 17॥ तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः । स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः ॥ 18॥ दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः । गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा ॥ 19॥ रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम् । रराज सङ्ख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे ॥ 20॥ ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च । हर्षान्विता युयुधुस्तत्र rAja;nsamantataH पाण्डवयोधवीराः ॥ 21॥ \hrule \medskip 152 \medskip सञ्जय उवाच॥ तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे । हर्षमाहारयां चक्रुः कुरवः सर्व एव ते ॥ 1॥ तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः । अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥ 2॥ पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा । अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥ 3॥ तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे । कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥ 4॥ उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः । तथैव तावका राजन्घूर्णमानास्ततस्ततः ॥ 5॥ चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः । तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ॥ 6॥ सर्वमाविग्नमभवद्धाहाभूतमचेतनम् । तव सैन्यं महाराज निराशं कर्णजीविते ॥ 7॥ दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् । अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् ॥ 8॥ एष वैकर्तनः कर्णो हैडिम्बेन समागतः । कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ॥ 9॥ पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना । नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥ 10॥ तवैष भागः समरे राजमध्ये मया कृतः । तवैवानुमते वीर तं विक्रम्य निबर्हय ॥ 11॥ पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः । मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः ॥ 12॥ एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः । तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥ 13॥ ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो । प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः ॥ 14॥ तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः । मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने ॥ 15॥ रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः । अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥ 16॥ तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् । अलायुधेन समरे सिंहेनेव गवां पतिम् ॥ 17॥ रथेनादित्यवपुषा भीमः प्रहरतां वरः । किरञ्शरौघान्प्रययावलायुधरथं प्रति ॥ 18॥ तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो । घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥ 19॥ तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो । सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥ 20॥ तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः । अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः ॥ 21॥ तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् । नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥ 22॥ स ताड्यमानो बलिभिर्भीमसेनो महाबलः । पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ॥ 23॥ ते वध्यमाना भीमेन राक्षसाः खरयोनयः । विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ॥ 24॥ तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् । अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥ 25॥ तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः । अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ॥ 26॥ चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥ 26॥ स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः । गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥ 27॥ तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः । गदया ताडयामास सा गदा भीममाव्रजत् ॥ 28॥ स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् । तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥ 29॥ ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः । शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥ 30॥ पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः । न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ॥ 31॥ तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे । अब्रवीत्पुरुषश्रेष्ठो धनञ्जयमिदं वचः ॥ 32॥ पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् । पदवीमस्य गच्छ त्वं मा विचारय पाण्डव ॥ 33॥ धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ । सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥ 34॥ नकुलः सहदेवश्च युयुधानश्च वीर्यवान् । इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥ 35॥ त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् । वारयस्व नरव्याघ्र महद्धि भयमागतम् ॥ 36॥ एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः । जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ॥ 37॥ अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः । धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ॥ 38॥ हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः । जघान मिषतः सङ्ख्ये भीमसेनस्य भारत ॥ 39॥ सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः । तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह ॥ 40॥ ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् । गदया राक्षसो घोरो निजघान ननाद च ॥ 41॥ तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् । भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥ 42॥ तयोः समभवद्युद्धं तुमुलं नररक्षसोः । गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ॥ 43॥ गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् । मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ॥ 44॥ रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः । यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥ 45॥ तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् । मत्ताविव महानागावकृष्येतां पुनः पुनः ॥ 46॥ तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः । स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् ॥ 47॥ \hrule \medskip 153 \medskip सञ्जय उवाच॥ सम्प्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् । वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा ॥ 1॥ पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् । पश्यतां सर्वसैन्यानां तव चैव महाद्युते ॥ 2॥ स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् । जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ॥ 3॥ स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् । युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ॥ 4॥ तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ॥ 4॥ अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् । वेगेनापततः शूरान्प्रगृहीतशरासनान् ॥ 5॥ आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः । नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ॥ 6॥ सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् । परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् ॥ 7॥ कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् । धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ॥ 8॥ तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः । अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ॥ 9॥ ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः । नकुलः सहदेवश्च सात्यकिश्च महारथः ॥ 10॥ ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च ॥ 10॥ अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिंदमम् । परिघेणातिकायेन ताडयामास मूर्धनि ॥ 11॥ स तु तेन प्रहारेण भैमसेनिर्महाबलः । ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् ॥ 12॥ ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् । चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ॥ 13॥ सा हयान्सारथिं चैव रथं चास्य महास्वना । चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ॥ 14॥ स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः । उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ॥ 15॥ स समास्थाय मायां तु ववर्ष रुधिरं बहु । विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ॥ 16॥ ततो वज्रनिपाताश्च साशनिस्तनयित्नवः । महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे ॥ 17॥ तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु । ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् ॥ 18॥ सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि । अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ॥ 19॥ अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् । दिशो विध्वंसयामास तदद्भुतमिवाभवत् ॥ 20॥ ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् । आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ॥ 21॥ पिनाकैः करवालैश्च तोमरप्रासकम्पनैः । नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ॥ 22॥ अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि । उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ॥ 23॥ शमीपीलुकरीरैश्च शम्याकैश्चैव भारत । इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ॥ 24॥ पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः । महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ॥ 25॥ विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः । तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ॥ 26॥ युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप । हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ॥ 27॥ तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा । प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ॥ 28॥ तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ । भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥ 29॥ तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप । रुधिरं च महाकायावभिवृष्टाविवाचलौ ॥ 30॥ अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् । बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् ॥ 31॥ सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् । तदा सुतुमुलं नादं ननाद सुमहाबलः ॥ 32॥ हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् । पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ॥ 33॥ ततो भेरीसहस्राणि शङ्खानामयुतानि च । अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते ॥ 34॥ अतीव सा निशा तेषां बभूव विजयावहा । विद्योतमाना विबभौ समन्ताद्दीपमालिनी ॥ 35॥ अलायुधस्य तु शिरो भैमसेनिर्महाबलः । दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ॥ 36॥ अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् । बभूव परमोद्विग्नः सह सैन्येन भारत ॥ 37॥ तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि । हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ॥ 38॥ ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः । जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत ॥ 39॥ स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै । प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ॥ 40॥ \hrule \medskip 154 \medskip सञ्जय उवाच॥ निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः । ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ॥ 1॥ तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् । तावकानां महाराज भयमासीत्सुदारुणम् ॥ 2॥ अलायुधविषक्तं तु भैमसेनिं महाबलम् । दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥ 3॥ दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ । दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥ 4॥ ततः परमनाराचैर्युधामन्यूत्तमौजसौ । सात्यकिं च रथोदारं कम्पयामास मार्गणैः ॥ 5॥ तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् । मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥ 6॥ तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह । मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥ 7॥ ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः । शरौघवर्षाकुलवृष्टिमांश्च; सङ्ग्राममेघः स बभूव राजन् ॥ 8॥ तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः । विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ॥ 9॥ ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः । शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते ॥ 10॥ सञ्छिन्नभिन्नध्वजिनश्च के chi;tkechichCharairarditabhinnadehAH | केचिद्विसूता विहयाश्च के chi;dvaikartanenAshu कृता बभूवुः ॥ 11॥ अविन्दमानास्त्वथ शर्म सङ्ख्ये; यौधिष्ठिरं ते बलमन्वपद्यन् । तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे ॥ 12॥ आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद । वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः ॥ 13॥ तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः । वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम् ॥ 14॥ तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज । suvarNapu~NkhajvalitaprabhAbhi;rvichitrapuShpAbhiriva स्रजाभिः ॥ 15॥ समं हि tAvapratimaprabhAvA;vanyonyamAjaghnaturuttamAstraiH | तयोर्हि वीरोत्तमयोर्न kashchi;ddadarsha तस्मिन्समरे विशेषम् ॥ 16॥ अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः । समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् ॥ 17॥ घटोत्कचो यदा कर्णं न विशेषयते नृप । तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ॥ 18॥ तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः । सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ॥ 19॥ धृतराष्ट्र उवाच॥ तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे । मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ॥ 20॥ सञ्जय उवाच॥ अन्तर्हितं राक्षसं तं विदित्वा; सम्प्राक्रोशन्कुरवः सर्व एव । कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः ॥ 21॥ ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः । न वै किञ्चिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे ॥ 22॥ न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः । अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥ 23॥ ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन । सम्पश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् ॥ 24॥ ततस्तस्या विद्युतः prAdurAsa;nnulkAshchApi ज्वलिताः कौरवेन्द्र । घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् ॥ 25॥ ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि । परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च ॥ 26॥ मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः । गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् ॥ 27॥ महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः । चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥ 28॥ तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् । वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् ॥ 29॥ शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् । शिलाहतानां च महारथानां; महान्निनादः पततां बभूव ॥ 30॥ subhImanAnAvidhashastrapAtai;rghaTotkachenAbhihataM समन्तात् । दौर्योधनं tadbalamArtarUpa;mAvartamAnaM ददृशे भ्रमन्तम् ॥ 31॥ हाहाकृतं सम्परिवर्तमानं; संलीयमानं च विषण्णरूपम् । ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम् ॥ 32॥ तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम् । दृष्ट्वा बलौघांश्च nipAtyamAnA;nmahadbhayaM तव पुत्रान्विवेश ॥ 33॥ शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः । रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः ॥ 34॥ ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः । नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ॥ 35॥ तैराहतास्ते sharashaktishUlai;rgadAbhirugraiH परिघैश्च दीप्तैः । वज्रैः pinAkairashaniprahArai;shchakraiH शतघ्न्युन्मथिताश्च पेतुः ॥ 36॥ हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः । अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् ॥ 37॥ निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; सम्भग्नाङ्गाः शेरते तत्र शूराः । भिन्ना हयाः कुञ्जराश्चावभग्नाः; सञ्चूर्णिताश्चैव रथाः शिलाभिः ॥ 38॥ एवं महच्छस्त्रवर्षं sRRijanta;ste यातुधाना भुवि घोररूपाः । मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् ॥ 39॥ तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे । ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव ॥ 40॥ पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे । तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव ॥ 41॥ तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम् । अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा ॥ 42॥ निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः । तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम् ॥ 43॥ ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य । ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः ॥ 44॥ ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च । असंमोहं पूजयन्तोऽस्य सङ्ख्ये; सम्पश्यन्तो विजयं राक्षसस्य ॥ 45॥ तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान । ते jAnubhirjagatImanvapadya;ngatAsavo निर्दशनाक्षिजिह्वाः ॥ 46॥ ततो हताश्वादवरुह्य vAhA;dantarmanAH कुरुषु प्राद्रवत्सु । दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम् ॥ 47॥ ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम् । शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥ 48॥ करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे । यो नः sa~NgrAmAdghorarUpAdvimuchye;tsa नः पार्थान्समरे योधयेत ॥ 49॥ तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन । मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः ॥ 50॥ स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च । महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः ॥ 51॥ स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम् । शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् ॥ 52॥ यासौ राजन्निहिता varShapUgA;nvadhAyAjau सत्कृता फल्गुनस्य । यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥ 53॥ तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम् । मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय ॥ 54॥ तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् । भीतं रक्षो विप्रदुद्राव rAja;nkRRitvAtmAnaM विन्ध्यपादप्रमाणम् ॥ 55॥ दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र । ववुर्वातास्तुमुलाश्चापि rAja;nsanirghAtA चाशानिर्गां जगाम ॥ 56॥ सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य । ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती ॥ 57॥ युद्ध्वा चित्रैर्विविधैः shastrapUgai;rdivyairvIro मानुषै राक्षसैश्च । नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥ 58॥ इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय । तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः ॥ 59॥ ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः । अवाक्षिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम् ॥ 60॥ स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात । हतोऽप्येवं तव sainyekadesha;mapothayatkauravAnbhIShayANaH || 61|| ततो मिश्राः prANadansiMhanAdai;rbheryaH शङ्खा मुरजाश्चानकाश्च । दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः ॥ 62॥ ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः । अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ॥ 63॥ \hrule \medskip द्रोणवधपर्व 155 \medskip सञ्जय उवाच॥ हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् । पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥ 1॥ वासुदेवस्तु हर्षेण महताभिपरिप्लुतः । ननाद सिंहवन्नादं व्यथयन्निव भारत ॥ 2॥ विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥ 2॥ स विनद्य महानादमभीशून्संनियम्य च । ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥ 3॥ ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् । रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥ 4॥ प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् । अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ॥ 5॥ अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन । शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥ 6॥ विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् । वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥ 7॥ नैतत्कारणमल्पं हि भविष्यति जनार्दन । तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥ 8॥ यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम । धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ॥ 9॥ समुद्रस्येव सङ्क्षोभो मेरोरिव विसर्पणम् । तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥ 10॥ वासुदेव उवाच॥ अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय । अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥ 11॥ शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते । कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ॥ 12॥ शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह । य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥ 13॥ दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः । दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥ 14॥ यदि हि स्यात्सकवचस्तथैव च सकुण्डलः । सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥ 15॥ वासवो वा कुबेरो वा वरुणो वा जलेश्वरः । यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥ 16॥ गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् । न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥ 17॥ त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः । विहीनकवचश्चायं कृतः परपुरञ्जयः ॥ 18॥ उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते । प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥ 19॥ आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा । तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥ 20॥ यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना । वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥ 21॥ कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च । तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥ 22॥ एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् । ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥ 23॥ ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः । रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥ 24॥ युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः । केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ॥ 25॥ विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥ 25॥ मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम् । त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ॥ 26॥ शरजालसहस्रांशुः शरदीव दिवाकरः ॥ 26॥ तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ । दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ॥ 27॥ सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥ 27॥ एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् । कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य ॥ 28॥ जरासन्धश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः । एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥ 29॥ अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः । अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी ॥ 30॥ \hrule \medskip 156 \medskip अर्जुन उवाच॥ कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन । जरासन्धप्रभृतयो घातिताः पृथिवीष्वराः ॥ 1॥ वासुदेव उवाच॥ जरासन्धश्चेदिराजो नैषादिश्च महाबलः । यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ॥ 2॥ सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् । तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् ॥ 3॥ ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः । धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव ॥ 4॥ सूतपुत्रो जरासन्धश्चेदिराजो निषादजः । सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥ 5॥ योगैरपि हता यैस्ते तान्मे शृणु धनञ्जय । अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥ 6॥ एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् । योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥ 7॥ जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः । अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ॥ 8॥ सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् । व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ॥ 9॥ तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः । प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥ 10॥ अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि । दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥ 11॥ तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा । सन्धयामास तं जातं जरासन्धमरिंदमम् ॥ 12॥ द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् । तया स सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ॥ 13॥ सा तु भूमिगता पार्थ हता ससुतबान्धवा । गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥ 14॥ विनाभूतः स गदया जरासन्धो महामृधे । निहतो भीमसेनेन पश्यतस्ते धनञ्जय ॥ 15॥ यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् । सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥ 16॥ त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः । द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ 17॥ स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः । अस्यन्नेको वनचरो बभौ राम इवापरः ॥ 18॥ एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः । सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥ 19॥ किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् । दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥ 20॥ त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि । चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ॥ 21॥ स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वैः सुरासुरैः । वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ॥ 22॥ त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया । हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ॥ 23॥ रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥ 23॥ हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः । हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥ 24॥ यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे । मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥ 25॥ मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया । एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ॥ 26॥ धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः । व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ ॥ 27॥ ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव । धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥ 28॥ ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा । यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥ 29॥ न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ 30॥ सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ॥ 31॥ वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ 32॥ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ 33॥ \hrule \medskip 157 \medskip धृतराष्ट्र उवाच॥ एकवीरवधे मोघा शक्तिः सूतात्मजे यदा । कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥ 1॥ तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः । एकवीरवधे कस्मान्न युद्धे जयमादधत् ॥ 2॥ आहूतो न निवर्तेयमिति तस्य महाव्रतम् । स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥ 3॥ ततो द्वैरथमानीय फल्गुनं शक्रदत्तया । न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ॥ 4॥ नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः । शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥ 5॥ या ह्यस्य परमा शक्तिर्जयस्य च परायणम् । सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥ 6॥ कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा । तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥ 7॥ यथा वराहस्य शुनश्च yudhyato;stayorabhAve श्वपचस्य लाभः । मन्ये विद्वन्वासुदेवस्य tadva;dyuddhe लाभः कर्णहैडिम्बयोर्वै ॥ 8॥ घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम् । वैकर्तनो वा यदि तं nihanyA;ttathApi कृत्यं शक्तिनाशात्कृतं स्यात् ॥ 9॥ इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे । अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च ॥ 10॥ सञ्जय उवाच॥ एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप । नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥ 11॥ घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः । अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥ 12॥ तदैव कृतकार्या हि वयं स्याम कुरूद्वह । न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥ 13॥ साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि । विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥ 14॥ तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव । जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥ 15॥ सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् । हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥ 16॥ धृतराष्ट्र उवाच॥ विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः । यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥ 17॥ तवापि समतिक्रान्तमेतद्गावल्गणे कथम् । एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥ 18॥ सञ्जय उवाच॥ दुर्योधनस्य शकुनेर्मम दुःशासनस्य च । रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥ 19॥ श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् । प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥ 20॥ अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः । स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥ 21॥ कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः । शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः ॥ 22॥ कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः । कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥ 23॥ तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज । कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥ 24॥ हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् । कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥ 25॥ यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा । ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत ॥ 26॥ सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे । अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥ 27॥ अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः । न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥ 28॥ अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः । अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥ 29॥ ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः । पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥ 30॥ अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम । किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥ 31॥ वासुदेव उवाच॥ दुःषासनश्च कर्णश्च शकुनिश्च ससैन्धवः । सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥ 32॥ कर्ण कर्ण महेष्वास रणेऽमितपराक्रम । नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥ 33॥ ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनञ्जयात् । स हि तेषामतियशा देवानामिव वासवः ॥ 34॥ तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह । भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥ 35॥ तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव । हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥ 36॥ अहमेव तु राधेयं मोहयामि युधां वर । यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥ 37॥ फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः । न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥ 38॥ घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव । मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम् ॥ 39॥ न पिता न च मे माता न यूयं भ्रातरस्तथा । न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥ 40॥ त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् । नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् ॥ 41॥ अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् । मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् ॥ 42॥ अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः । न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥ 43॥ सञ्जय उवाच॥ इति सात्यकये प्राह तदा देवकिनन्दनः । धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः ॥ 44॥ \hrule \medskip 158 \medskip धृतराष्ट्र उवाच॥ कर्णदुर्योधनादीनां शकुनेः सौबलस्य च । अपनीतं महत्तात तव चैव विशेषतः ॥ 1॥ यदाजानीत तां शक्तिमेकघ्नीं सततं रणे । अनिवार्यामसह्यां च देवैरपि सवासवैः ॥ 2॥ सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा । न देवकीसुते मुक्ता फल्गुने वापि सञ्जय ॥ 3॥ सञ्जय उवाच॥ सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते । रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥ 4॥ प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा । शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ॥ 5॥ ततः प्रभातसमये राजन्कर्णस्य दैवतैः । अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ॥ 6॥ दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया । न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥ 7॥ तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता । दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥ 8॥ कृष्णे वा देवकीपुत्रे मोहितो देवमायया । पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥ 9॥ धृतराष्ट्र उवाच॥ दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च । गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥ 10॥ कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः । अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥ 11॥ भूय एव तु मे शंस यथा युद्धमवर्तत । कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ॥ 12॥ ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः । सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥ 13॥ सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च । अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ 14॥ जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् । कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥ 15॥ आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः । द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ॥ 16॥ भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ । समार्छन्मामका युद्धे कथं सञ्जय शंस मे ॥ 17॥ सिन्धुराजवधेनेमे घटोत्कचवधेन ते । अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ॥ 18॥ सञ्जय उवाच॥ हते घटोत्कचे राजन्कर्णेन निशि राक्षसे । प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥ 19॥ आपतत्सु च वेगेन वध्यमाने बलेऽपि च । विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥ 20॥ अब्रवीच्च महाबाहुर्भीमसेनं परन्तपः । आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ॥ 21॥ हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् ॥ 21॥ एवं भीमं समादिश्य स्वरथे समुपाविशत् । अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ॥ 22॥ कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ॥ 22॥ तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् । मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ॥ 23॥ वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥ 23॥ उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो । त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥ 24॥ श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः । विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥ 25॥ विदिता ते महाबाहो धर्माणां परमा गतिः । ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥ 26॥ अस्माकं हि वनस्थानां हैडिम्बेन महात्मना । बालेनापि सता तेन कृतं साह्यं जनार्दन ॥ 27॥ अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् । असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ॥ 28॥ उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः ॥ 28॥ गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः । पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥ 29॥ आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो । मदर्थं दुष्करं कर्म कृतं तेन महात्मना ॥ 30॥ स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन । सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥ 31॥ भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे । येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ॥ 32॥ पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः । द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ॥ 33॥ निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् । गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ॥ 34॥ अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव । चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ॥ 35॥ एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः । निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥ 36॥ कथमस्मासु जीवत्सु त्वयि चैव जनार्दन । हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः ॥ 37॥ कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः । निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥ 38॥ यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः । नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥ 39॥ निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना । निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥ 40॥ उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् । व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ॥ 41॥ व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् । अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ॥ 42॥ तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥ 42॥ अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना । सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥ 43॥ यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः । द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ॥ 44॥ एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ । एतौ रणे समासाद्य पराश्वस्तः सुयोधनः ॥ 45॥ यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः । तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥ 46॥ अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः । ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ॥ 47॥ भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ॥ 47॥ एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः । स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥ 48॥ ततो रथसहस्रेण गजानां च शतैस्त्रिभिः । वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः ॥ 49॥ वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ॥ 49॥ ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः । पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥ 50॥ ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् । एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः ॥ 51॥ जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥ 51॥ एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् । दूरं च यातं राजानमन्वगच्छज्जनार्दनः ॥ 52॥ तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया । शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना ॥ 53॥ अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥ 53॥ कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः । सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ॥ 54॥ न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ । सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ॥ 55॥ वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः । वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ॥ 56॥ ततो भवेत्ते व्यसनं घोरं भरतसत्तम । दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ॥ 57॥ वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ । तवैव कारणाद्रक्षो निहतं तात संयुगे ॥ 58॥ मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः । प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ॥ 59॥ भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः । कौरवान्समरे राजन्नभियुध्यस्व भारत ॥ 60॥ पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ॥ 60॥ नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय । आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥ 61॥ सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः । इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥ 62॥ \hrule \medskip 159 \medskip सञ्जय उवाच॥ घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् । दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ॥ 1॥ दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव । धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ॥ 2॥ त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् । सशरः कवची खड्गी धन्वी च परतापनः ॥ 3॥ अभिद्रव रणे हृष्टो न च ते भीः कथञ्चन ॥ 3॥ जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः । अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥ 4॥ नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः । द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ॥ 5॥ सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः । अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया ॥ 6॥ तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन । पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् ॥ 7॥ तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना । अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया ॥ 8॥ आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् । प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥ 9॥ ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् । अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥ 10॥ ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् । पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥ 11॥ निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे । नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ॥ 12॥ त्रियामा रजनी चैषा घोररूपा भयानका । सहस्रयामप्रतिमा बभूव प्राणहारिणी ॥ 13॥ वध्यतां च तथा तेषां क्षतानां च विशेषतः ॥ 13॥ अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः । सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ॥ 14॥ तव चैव परेषां च गतास्त्रा विगतेषवः ॥ 14॥ ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः । स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ॥ 15॥ शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः । गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत ॥ 16॥ निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिपाः । तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् ॥ 17॥ स्वप्नायमानास्त्वपरे परानिति विचेतसः । आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥ 18॥ नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे । योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ॥ 19॥ संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् । जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ॥ 20॥ हन्यमानं तथात्मानं परेभ्यो बहवो जनाः । नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥ 21॥ तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः । उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ॥ 22॥ श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः । तमसा चावृते सैन्ये रजसा बहुलेन च ॥ 23॥ ते यूयं यदि मन्यध्वमुपारमत सैनिकाः । निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥ 24॥ ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः । संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥ 25॥ तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते । अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥ 26॥ चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च । उपारमत पाण्डूनां विरता हि वरूथिनी ॥ 27॥ तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः । उपारमत पाण्डूनां सेना तव च भारत ॥ 28॥ तामस्य वाचं देवाश्च ऋषयश्च महात्मनः । सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् ॥ 29॥ तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत । मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥ 30॥ सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत । सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥ 31॥ त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ । धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥ 32॥ यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते । मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥ 33॥ इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः । निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते ॥ 34॥ अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे । गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥ 35॥ सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः । सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥ 36॥ गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः । निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ॥ 37॥ गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले । विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥ 38॥ समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् । हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः ॥ 39॥ सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥ 39॥ तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् । कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् ॥ 40॥ ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः । कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम् ॥ 41॥ ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ 42॥ ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः । अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः ॥ 43॥ अरुणस्य तु तस्यानु जातरूपसमप्रभम् । रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥ 44॥ उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः । पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ॥ 45॥ ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् । अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥ 46॥ प्रतिप्रकाशिते लोके दिवाभूते निशाकरे । विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ॥ 47॥ बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः । बुबुधे शतपत्राणां वनं महदिवाम्भसि ॥ 48॥ यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् । तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः ॥ 49॥ ततः प्रववृते युद्धं पुनरेव विशां पते । लोके लोकविनाशाय परं लोकमभीप्सताम् ॥ 50॥ \hrule \medskip 160 \medskip सञ्जय उवाच॥ ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् । अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥ 1॥ न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः । सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ॥ 2॥ तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया । त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥ 3॥ सर्वथा परिहीनाः स्म तेजसा च बलेन च । भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ॥ 4॥ दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि । तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥ 5॥ न पाण्डवेया न वयं नान्ये लोके धनुर्धराः । युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥ 6॥ ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम । सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥ 7॥ स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः । शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥ 8॥ एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते । समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥ 9॥ स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे । अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ॥ 10॥ अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥ 10॥ यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् । तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ॥ 11॥ निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् । विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥ 12॥ मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे । तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥ 13॥ तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः । उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ॥ 14॥ खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः । सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥ 15॥ यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः । निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥ 16॥ गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः । यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥ 17॥ निवातकवचाश्चापि देवानां शत्रवस्तथा । सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ॥ 18॥ दानवानां सहस्राणि हिरण्यपुरवासिनाम् । विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥ 19॥ प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव । क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ॥ 20॥ तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा । द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥ 21॥ अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे । हनिष्यामोऽर्जुनं सङ्ख्ये द्वैधीकृत्याद्य भारतीम् ॥ 22॥ तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव । अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ 23॥ को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा । अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥ 24॥ तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः । नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥ 25॥ मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत । युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥ 26॥ त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः । श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥ 27॥ गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् । त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥ 28॥ इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः । त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥ 29॥ एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः । दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ॥ 30॥ एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः । देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥ 31॥ त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् । असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥ 32॥ अहं च तात कर्णश्च भ्राता दुःशासनश्च मे । पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥ 33॥ इति ते कत्थमानस्य श्रुतं संसदि संसदि । अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥ 34॥ एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः । क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥ 35॥ दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् । कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥ 36॥ इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे । द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ 37॥ \hrule \medskip 161 \medskip सञ्जय उवाच॥ त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत । कुरूणां पाण्डवानां च संहृष्टानां विशां पते ॥ 1॥ अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः । अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् ॥ 2॥ ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् । अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥ 3॥ द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् । सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् ॥ 4॥ स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः । द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥ 5॥ अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः । आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् ॥ 6॥ भीम उवाच॥ अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः । यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ 7॥ अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे । असम्भावितरूपः सन्नानृशंस्यं करिष्यसि ॥ 8॥ सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि । भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु ॥ 9॥ सञ्जय उवाच॥ स सव्यसाची भीमेन चोदितः केशवेन च । कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥ 10॥ तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् । पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः ॥ 11॥ नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥ 11॥ अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनञ्जयम् ॥ 12॥ तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः । कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥ 13॥ अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः । सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥ 14॥ उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च । तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥ 15॥ न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते । सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ॥ 16॥ नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् । उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥ 17॥ विरथा रथिनो राजन्समासाद्य परस्परम् । केषेशु समसज्जन्त कवचेषु भुजेषु च ॥ 18॥ हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा । जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥ 19॥ हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः । गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ॥ 20॥ ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् । अतिष्ठदाहवे द्रोणो विधूम इव पावकः ॥ 21॥ तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु । समकम्पन्त सैन्यानि पाण्डवानां विशां पते ॥ 22॥ भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा । द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष ॥ 23॥ आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् । नैनं शशंसिरे जेतुं दानवा वासवं यथा ॥ 24॥ केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः । विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः ॥ 25॥ हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः । अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ 26॥ व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् । अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥ 27॥ पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः । समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥ 28॥ ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे । तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ॥ 29॥ द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते । चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥ 30॥ तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः । त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥ 31॥ ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् । मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः ॥ 32॥ ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् । द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥ 33॥ ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः । द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् ॥ 34॥ हते विराटे द्रुपदे केकयेषु तथैव च । तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ॥ 35॥ हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ॥ 35॥ द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः । शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥ 36॥ इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु । द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ॥ 37॥ इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् । आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ॥ 38॥ पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ॥ 38॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥ 39॥ रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः । यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥ 40॥ तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष । स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ॥ 41॥ द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः । कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥ 42॥ पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् । विशेषतस्तु शपथं शपित्वा राजसंसदि ॥ 43॥ एष वैश्वानर इव समिद्धः स्वेन तेजसा । शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥ 44॥ पुरा करोति निःशेषां पाण्डवानामनीकिनीम् । स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥ 45॥ इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः । दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ॥ 46॥ धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् । आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥ 47॥ नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् । यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥ 48॥ संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष । हतानि च विकीर्णानि शरीराणि शरीरिणाम् ॥ 49॥ केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः । विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे ॥ 50॥ तथा संसक्तयुद्धं तदभवद्भृशदारुणम् । अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ॥ 51॥ \hrule \medskip 162 \medskip सञ्जय उवाच॥ ते तथैव महाराज दंशिता रणमूर्धनि । सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥ 1॥ उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे । प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥ 2॥ द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् । तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥ 3॥ रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः । हया हयैः समाजग्मुः पादाताश्च पदातिभिः ॥ 4॥ संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ॥ 4॥ ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा । क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् ॥ 5॥ शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् । विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥ 6॥ शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ । द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ॥ 7॥ हयानां हेषतां चैव रथानां च निवर्तताम् । क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥ 8॥ विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः । नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥ 9॥ भूमावश्रूयत महांस्तदासीत्कृपणं महत् । पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ॥ 10॥ तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः । स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ॥ 11॥ वीरबाहुविसृष्टाश्च योधेषु च गजेषु च । असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥ 12॥ उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः । स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥ 13॥ अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः । निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥ 14॥ गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् । शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ॥ 15॥ आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् । नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ॥ 16॥ शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः । विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ॥ 17॥ संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ॥ 17॥ युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः । क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ॥ 18॥ नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥ 18॥ मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः । कथञ्चिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ॥ 19॥ कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ॥ 19॥ विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् । बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥ 20॥ तावेवास्तां निलयनं तावार्तायनमेव च । तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥ 21॥ आविग्नमभवत्सर्वं कौरवाणां महद्बलम् । पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ॥ 22॥ अन्तकाक्रीडसदृशे भीरूणां भयवर्धने । पृथिव्यां राजवंशानामुत्थिते महति क्षये ॥ 23॥ न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् । न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥ 24॥ न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ । न कृपं मद्रराजं वा कृतवर्माणमेव च ॥ 25॥ न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा । पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ॥ 26॥ सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते । द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा ॥ 27॥ न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः । न दिशो न दिवं नोर्वीं न समं विषमं तथा ॥ 28॥ हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् । न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥ 29॥ उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च । प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ॥ 30॥ तत्र नागा हया योधा रथिनोऽथ पदातयः । पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥ 31॥ ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा । पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥ 32॥ दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत । वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥ 33॥ तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः । रथर्षभाणामुग्राणां संनिपातममानुषम् ॥ 34॥ रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम् । अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥ 35॥ यतमानाः पराक्रान्ताः परस्परजिगीषवः । जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥ 36॥ ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः । अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ॥ 37॥ स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः । अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ॥ 38॥ न नूनं देहभेदोऽस्ति काले तस्मिन्समागते । यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥ 39॥ बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः । कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ॥ 40॥ नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः । अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥ 41॥ चित्रैश्च विविधाकारैः शरीरावरणैरपि । विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥ 42॥ शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः । अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥ 43॥ वातायमानैरसकृद्धतवीरैरलङ्कृतैः । व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥ 44॥ छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः । हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥ 45॥ उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च । आसीदायोधनं तत्र नभस्तारागणैरिव ॥ 46॥ ततो दुर्योधनस्यासीन्नकुलेन समागमः । अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥ 47॥ अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् । किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ॥ 48॥ अपसव्यं कृतः सङ्ख्ये भ्रातृव्येनात्यमर्षिणा । सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ॥ 49॥ ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् । न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥ 50॥ सर्वतो विनिवार्यैनं शरजालेन पीडयन् । विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥ 51॥ तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव । संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ॥ 52॥ \hrule \medskip 163 \medskip सञ्जय उवाच॥ ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् । रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥ 1॥ तस्यापतत एवाशु भल्लेनामित्रकर्शनः । माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥ 2॥ नैनं दुःशासनः सूतं नापि कश्चन सैनिकः । हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥ 3॥ यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् । ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ॥ 4॥ स हयान्संनिगृह्याजौ स्वयं हयविशारदः । युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ॥ 5॥ तदस्यापूजयन्कर्म स्वे परे चैव संयुगे । हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥ 6॥ सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् । पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥ 7॥ स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् । धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ॥ 8॥ छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् । परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥ 9॥ वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः । आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ॥ 10॥ संन्यवर्तत तं कर्णः सङ्घट्टित इवोरगः । तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥ 11॥ तौ वृषाविव सङ्क्रुद्धौ विवृत्तनयनावुभौ । वेगेन महतान्योन्यं संरब्धावभिपेततुः ॥ 12॥ अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः । अभिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥ 13॥ गदया भीमसेनस्तु कर्णस्य रथकूबरम् । बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ॥ 14॥ ततो भीमस्य राधेयो गदामादाय वीर्यवान् । अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥ 15॥ ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् । तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ॥ 16॥ प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ॥ 16॥ तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः । पपात सारथिश्चास्य मुमोह गदया हतः ॥ 17॥ स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः । ध्वजे शरासने चैव शरावापे च भारत ॥ 18॥ ततः पुनस्तु राधेयो हयानस्य रथेषुभिः । ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥ 19॥ स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् । हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ॥ 20॥ तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ । आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥ 21॥ लघुसन्धानयोगाभ्यां रथयोश्च रणेन च । मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥ 22॥ उपारमन्त ते सर्वे योधास्माकं परे तथा । अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ॥ 23॥ विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः । अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ॥ 24॥ पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ॥ 24॥ तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् । आमिषार्थं महाराज गगने श्येनयोरिव ॥ 25॥ यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया । तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥ 26॥ यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे । ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥ 27॥ ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् । मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥ 28॥ अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः । ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥ 29॥ यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया । तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ॥ 30॥ स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि । अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥ 31॥ मेने चात्मानमधिकं पृथिव्यामपि भारत । तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ॥ 32॥ वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् । यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् ॥ 33॥ ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः । ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥ 34॥ तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम् । श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥ 35॥ तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः । द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः ॥ 36॥ विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश ॥ 36॥ नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् । न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ॥ 37॥ विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ॥ 37॥ अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः । नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ॥ 38॥ यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना । तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥ 39॥ ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे । शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ॥ 40॥ नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः । इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥ 41॥ इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ । अन्तर्हितानि भूतानि प्रकाशानि च सङ्घशः ॥ 42॥ ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः । सन्तापयन्रणे पार्थं भूतान्यन्तर्हितानि च ॥ 43॥ ततश्चचाल पृथिवी सपर्वतवनद्रुमा । ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥ 44॥ ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः । सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥ 45॥ ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् । ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥ 46॥ यदा न गम्यते पारं तयोरन्यतरस्य वा । ततः सङ्कुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ॥ 47॥ नाज्ञायत ततः किञ्चित्पुनरेव विशां पते । प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ॥ 48॥ शरजालैः समाकीर्णे मेघजालैरिवाम्बरे । न स्म सम्पतते कश्चिदन्तरिक्षचरस्तदा ॥ 49॥ \hrule \medskip 164 \medskip सञ्जय उवाच॥ तस्मिंस्तथा वर्तमाने नराश्वगजसङ्क्षये । दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥ 1॥ स तु रुक्मरथासक्तो दुःशासनशरार्दितः । अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥ 2॥ क्षणेन स रथस्तस्य सध्वजः सहसारथिः । नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥ 3॥ दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः । नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥ 4॥ स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः । किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥ 5॥ प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् । सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥ 6॥ तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ । द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥ 7॥ सम्प्रहारमकुर्वंस्ते सर्वे सप्त महारथाः । अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥ 8॥ शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः । आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥ 9॥ शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः । धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् ॥ 10॥ न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च । नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ॥ 11॥ न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः । इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥ 12॥ ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् । सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ॥ 13॥ तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् । चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥ 14॥ धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् । यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ॥ 15॥ निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः । समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥ 16॥ द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ । समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥ 17॥ दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् । यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥ 18॥ दुर्योधनो महाराज किरञ्शोणितभोजनान् । तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥ 19॥ तौ परस्परमासाद्य समीपे कुरुमाधवौ । हसमानौ नृशार्दूलावभीतौ समगच्छताम् ॥ 20॥ बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ । अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ॥ 21॥ अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत । प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥ 22॥ धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् । धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥ 23॥ यत्त्वं मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव । त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥ 24॥ स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ । तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे ॥ 25॥ किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ॥ 25॥ तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत । प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥ 26॥ नेयं सभा राजपुत्र न चाचार्यनिवेशनम् । यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥ 27॥ दुर्योधन उवाच॥ क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुङ्गव । क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥ 28॥ किं नु नो विद्यते कृत्यं धनेन धनलिप्सया । यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥ 29॥ सञ्जय उवाच॥ तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् । एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ॥ 30॥ यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः । त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ ॥ 31॥ या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय । नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ॥ 32॥ इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः । अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ॥ 33॥ तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः । शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥ 34॥ ततः प्रववृते युद्धं कुरुमाधवसिंहयोः । अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥ 35॥ ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् । दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ॥ 36॥ तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः । पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥ 37॥ तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् । अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ॥ 38॥ स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् । दुर्योधनो महाराज दाशार्हशरपीडितः ॥ 39॥ समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् । विसृजन्निषुजालानि युयुधानरथं प्रति ॥ 40॥ तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति । प्रततं व्यसृजद्राजंस्तत्सङ्कुलमवर्तत ॥ 41॥ तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः । अग्नेरिव महाकक्षे शब्दः समभवन्महान् ॥ 42॥ तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् । क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥ 43॥ न तु तं मर्षयामास भीमसेनो महाबलः । अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥ 44॥ तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव । धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥ 45॥ भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः । ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ॥ 46॥ अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत । विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥ 47॥ सङ्कुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् । पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् ॥ 48॥ ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः । त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥ 49॥ किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः । तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥ 50॥ क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः । जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ॥ 51॥ जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः । हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ॥ 52॥ ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः । चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥ 53॥ पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः । भीमसेनपुरोगाश्च एकतः पर्यवारयन् ॥ 54॥ आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः । यमौ च भीमसेनश्च प्राक्रोशन्त धनञ्जयम् ॥ 55॥ अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद । तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥ 56॥ कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् । पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ॥ 57॥ पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् । यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥ 58॥ द्रोणास्त्रेण महाराज वध्यमानाः परे युधि । नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ॥ 59॥ वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा । द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् ॥ 60॥ तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः । अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ॥ 61॥ वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना । उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥ 62॥ दृष्ट्वाश्वनरसङ्घानां विपुलं च क्षयं युधि । पाण्डवेया महाराज नाशंसुर्विजयं तदा ॥ 63॥ कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् । समिद्धः शिशिरापाये दहन्कक्षमिवानलः ॥ 64॥ न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् । न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ॥ 65॥ त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् । मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥ 66॥ नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन । अपि वृत्रहणा युद्धे रथयूथपयूथपः ॥ 67॥ आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव । यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ 68॥ अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम । तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ 69॥ एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः । अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ 70॥ ततो भीमो महाबाहुरनीके स्वे महागजम् । जघान गदया राजन्नश्वत्थामानमित्युत ॥ 71॥ भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे । अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥ 72॥ अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् । कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥ 73॥ भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् । मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ॥ 74॥ शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै । हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥ 75॥ स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् । अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥ 76॥ स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः । अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥ 77॥ तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः । तथा चरन्तं सङ्ग्रामे सर्वतो व्यकिरञ्शरैः ॥ 78॥ ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परन्तपः । वधाय तेषां शूराणां पाञ्चालानाममर्षितः ॥ 79॥ ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् । शिरांस्यपातयच्चापि पाञ्चालानां महामृधे ॥ 80॥ तथैव परिघाकारान्बाहून्कनकभूषणान् ॥ 80॥ ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः । मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ॥ 81॥ कुञ्जराणां च पततां हयौघानां च भारत । अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 82॥ हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् । अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ 83॥ तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् । वसुदानस्य भल्लेन शिरः कायादपाहरत् ॥ 84॥ पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् । हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ॥ 85॥ क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् । ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ॥ 86॥ विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः । वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ॥ 87॥ सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः । भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ॥ 88॥ त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् । अधर्मतः कृतं युद्धं समयो निधनस्य ते ॥ 89॥ न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् । नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ॥ 90॥ वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च । ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥ 91॥ न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते । परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ॥ 92॥ इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् । धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाभवत् ॥ 93॥ स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् । अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥ 94॥ स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् । त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ॥ 95॥ तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्विशेषतः । तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ॥ 96॥ ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् । द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ॥ 97॥ यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः । सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ॥ 98॥ स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् । अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ॥ 99॥ तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् । श्रुत्वैव तं महाराज वधोपायं महात्मनः ॥ 100॥ गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः । अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ॥ 101॥ निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् । अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ॥ 102॥ नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः । स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ॥ 103॥ द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् । त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः ॥ 104॥ सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ॥ 104॥ तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः । भावित्वाच्च महाराज वक्तुं समुपचक्रमे ॥ 105॥ तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः । अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ॥ 106॥ तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः । बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ॥ 107॥ युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः । पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ॥ 108॥ आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् । ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ॥ 109॥ विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च । योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम ॥ 110॥ तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् । पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥ 111॥ य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे । लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥ 112॥ स धनुर्जइत्रमादाय घोरं जलदनिस्वनम् । दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ॥ 113॥ संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् । द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ॥ 114॥ तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे । द्योततो भास्करस्येव घनान्ते परिवेशिनः ॥ 115॥ पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः । अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥ 116॥ तमिषुं संहितं तेन भारद्वाजः प्रतापवान् । दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् ॥ 117॥ ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे । न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ॥ 118॥ तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता । तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥ 119॥ स शरक्षयमासाद्य पुत्रशोकेन चार्दितः । विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ॥ 120॥ उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः । तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् ॥ 121॥ अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः । शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ॥ 122॥ ततस्तं शरवर्षेण महता समवाकिरत् । व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः ॥ 123॥ तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः । ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥ 124॥ धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् । शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥ 125॥ सोऽतिविद्धो महेष्वासः सम्भ्रान्त इव संयुगे । भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ॥ 126॥ यच्चास्य बाणं विकृतं धनूंषि च विशां पते । सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गमथापि च ॥ 127॥ धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः । जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परन्तपः ॥ 128॥ धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः । अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥ 129॥ ते मिश्रा बह्वशोभन्त जवना वातरंहसः । पारावतसवर्णाश्च शोणाश्च भरतर्षभ ॥ 130॥ यथा सविद्युतो मेघा नदन्तो जलदागमे । तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥ 131॥ ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च । प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥ 132॥ स छिन्नधन्वा विरथो हताश्वो हतसारथिः । उत्तमामापदं प्राप्य गदां वीरः परामृशत् ॥ 133॥ तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः । निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥ 134॥ तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः । विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ॥ 135॥ असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत । वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ॥ 136॥ ततः स्वरथनीडस्थः स्वरथस्य रथेषया । अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥ 137॥ चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः । इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे ॥ 138॥ सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च । शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् ॥ 139॥ तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः । नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ 140॥ क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः । तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे ॥ 141॥ तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी । सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ॥ 142॥ ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः । शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते ॥ 143॥ तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः । नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥ 144॥ विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः । द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥ 145॥ तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः । यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे ॥ 146॥ सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् । भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ 147॥ परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् । सम्पातं समुदीर्णं च दर्शयामास पार्षतः ॥ 148॥ ततः शरसहस्रेण शतचन्द्रमपातयत् । खड्गं चर्म च सम्बाधे धृष्टद्युम्नस्य स द्विजः ॥ 149॥ ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः । निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥ 150॥ शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च । प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः ॥ 151॥ अथास्येषुं समाधत्त दृढं परमसंशितम् । अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ॥ 152॥ तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः । पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ॥ 153॥ ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ 153॥ चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् । द्रोणकर्णान्तरगतं कृपस्यापि च भारत ॥ 154॥ अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ॥ 154॥ अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति । दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ॥ 155॥ अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ ॥ 155॥ धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव । आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥ 156॥ आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः । माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ॥ 157॥ यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः । महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥ 158॥ तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः । अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् ॥ 159॥ योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥ 159॥ \hrule \medskip 165 \medskip सञ्जय उवाच॥ क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे । रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ॥ 1॥ हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत । छत्राणां चापविद्धानां चामराणां च संयुगे ॥ 2॥ भग्नचक्रइ रथैश्चापि पातितैश्च महाध्वजैः । सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ॥ 3॥ बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम । चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥ 4॥ वर्तमाने तथा युद्धे घोरे देवासुरोपमे । अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ॥ 5॥ अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ॥ 5॥ एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः । घटते च यथाशक्ति भारद्वाजस्य नाशने ॥ 6॥ यादृशानि हि रूपाणि दृश्यन्ते नो महारणे । अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ॥ 7॥ ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ॥ 7॥ युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः । अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ॥ 8॥ तान्समापततः सर्वान्भारद्वाजो महारथः । अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ॥ 9॥ प्रयाते सत्यसन्धे तु समकम्पत मेदिनी । ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् ॥ 10॥ पपात महती चोल्का आदित्यान्निर्गतेव ह । दीपयन्तीव तापेन शंसन्तीव महद्भयम् ॥ 11॥ जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष । रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥ 12॥ हतौजा इव चाप्यासीद्भारद्वाजो महारथः । ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ॥ 13॥ सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥ 13॥ ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः । निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥ 14॥ हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः । दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ॥ 15॥ सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः । क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ॥ 16॥ पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी । अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ॥ 17॥ ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः । अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥ 18॥ न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् । त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ॥ 19॥ स तथोक्तो महाबाहुः सर्वभारसहं नवम् । अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥ 20॥ संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे । विवारयिषुराचार्यं शरवर्षैरवाकिरत् ॥ 21॥ तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ । उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥ 22॥ स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे । निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥ 23॥ स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि । रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ॥ 24॥ धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् । बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ॥ 25॥ तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः । मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥ 26॥ ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् । शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥ 27॥ यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः । स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥ 28॥ अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः । तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥ 29॥ श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् । अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ॥ 30॥ एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा । स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥ 31॥ स चाद्य पतितः शेते पृष्टेनावेदितस्तव । धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ॥ 32॥ एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः । सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ॥ 33॥ कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ॥ 33॥ सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः । पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ॥ 34॥ इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च । उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ॥ 35॥ अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ॥ 35॥ तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः । खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥ 36॥ हाहाकृतानि भूतानि मानुषाणीतराणि च । द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ॥ 37॥ हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् । द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ॥ 38॥ तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः । दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ॥ 39॥ द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते । एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ॥ 40॥ समपद्यत चार्काभे भारद्वाजनिशाकरे ॥ 40॥ निमेषमात्रेण च तज्ज्योतिरन्तरधीयत । आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ॥ 41॥ ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ॥ 41॥ वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः । योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥ 42॥ अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः । वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः ॥ 43॥ अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः । महिमानं महाराज योगमुक्तस्य गच्छतः ॥ 44॥ गतिं परमिकां प्राप्तमजानन्तो नृयोनयः । नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः ॥ 45॥ आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ॥ 45॥ वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् । धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ॥ 46॥ तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः । किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥ 47॥ हर्षेण महता युक्तो भारद्वाजे निपातिते । सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ॥ 48॥ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः । त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ॥ 49॥ उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः । जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥ 50॥ न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह । उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ॥ 51॥ क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः । धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥ 52॥ शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः । लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ॥ 53॥ एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ॥ 53॥ धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् । तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ॥ 54॥ ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः । पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ॥ 55॥ द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् । अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ॥ 56॥ ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च । विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ॥ 57॥ अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥ 57॥ हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः । अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥ 58॥ निहता हयभूयिष्ठाः सङ्ग्रामे निशितैः शरैः । तावका निहते द्रोणे गतासव इवाभवन् ॥ 59॥ पराजयमथावाप्य परत्र च महद्भयम् । उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ॥ 60॥ अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः । नाध्यगच्छंस्तदा राजन्कबन्धायुतसङ्कुले ॥ 61॥ पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः । बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ 62॥ भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः । वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥ 63॥ अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् । भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ॥ 64॥ सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥ 64॥ एतावदुक्त्वा भीमस्तु हर्षेण महता युतः । बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ॥ 65॥ तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि । क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥ 66॥ पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते । अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ॥ 67॥ ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः । हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ॥ 68॥ विचेतसो हतोत्साहाः कश्मलाभिहतौजसः । आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ॥ 69॥ रजस्वला वेपमाना वीक्षमाणा दिशो दश । अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ॥ 70॥ स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव । अशक्नुवन्नवस्थातुमपायात्तनयस्तव ॥ 71॥ क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत । आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् ॥ 72॥ भास्करस्येव पतनं समुद्रस्येव शोषणम् । विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ॥ 73॥ अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् । त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ॥ 74॥ गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह । हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ॥ 75॥ वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् । परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ॥ 76॥ रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् । मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ॥ 77॥ हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः । वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ॥ 78॥ भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः । कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ॥ 79॥ पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः । उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ॥ 80॥ दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः । दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ॥ 81॥ गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः । दुर्योधनो महाराज प्रायात्तत्र महारथः ॥ 82॥ गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः । प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ॥ 83॥ नेदमस्तीति पुरुषा हतोत्साहा हतौजसः । उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ॥ 84॥ अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ । तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ॥ 85॥ धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान् । अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ॥ 86॥ द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि । प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ॥ 87॥ हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः । कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ॥ 88॥ द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् । दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ॥ 89॥ किमियं द्रवते सेना त्रस्तरूपेव भारत । द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ॥ 90॥ त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप । कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः ॥ 91॥ अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा । कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ॥ 92॥ कस्मिन्निदं हते राजन्रथसिंहे बलं तव । एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ॥ 93॥ तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् । घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ॥ 94॥ भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे । बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ॥ 95॥ ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् । शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ॥ 96॥ अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः । शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ॥ 97॥ कृप उवाच॥ वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् । प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलैः ॥ 98॥ ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः । अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ॥ 99॥ ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः । अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ॥ 100॥ पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः । सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ॥ 101॥ सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् । द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे ॥ 102॥ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः । रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ 103॥ क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु । अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ॥ 104॥ तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् । दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ॥ 105॥ स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् । मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ॥ 106॥ ते दह्यमाना द्रोणेन सूर्येणेव विराजता । दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ॥ 107॥ तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः । जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ॥ 108॥ नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः । अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ॥ 109॥ ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः । यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ 110॥ अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम । हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ॥ 111॥ एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः । अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ॥ 112॥ भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव । अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ॥ 113॥ स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत । हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ॥ 114॥ तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः । अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ॥ 115॥ भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ॥ 115॥ उपसृत्य तदा द्रोणमुच्चैरिदमभाषत । यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ॥ 116॥ पुत्रस्ते दयितो नित्यं शोऽश्वत्थामा निपातितः ॥ 116॥ तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् । नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ॥ 117॥ तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् । पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ॥ 118॥ तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः । दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ॥ 119॥ ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा । पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ॥ 120॥ न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् । तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ॥ 121॥ उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः । जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ॥ 122॥ तथापि वार्यमाणेन कौरवैरर्जुनेन च । हत एव नृशंसेन पिता तव नरर्षभ ॥ 123॥ सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः । वयं चापि निरुत्साहा हते पितरि तेऽनघ ॥ 124॥ सञ्जय उवाच॥ तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे । क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ॥ 125॥ \hrule \medskip नारायणास्त्रमोक्षपर्व 166 \medskip धृतराष्ट्र उवाच॥ अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय । ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ॥ 1॥ मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् । ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ॥ 2॥ तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय । श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ 3॥ येन रामादवाप्येह धनुर्वेदं महात्मना । प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ॥ 4॥ एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् । इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन ॥ 5॥ आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् । तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥ 6॥ स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय । शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ॥ 7॥ रामस्यानुमतः शास्त्रे पुरंदरसमो युधि । कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ॥ 8॥ महीधरसमो धृत्या तेजसाग्निसमो युवा । समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ॥ 9॥ स रथी प्रथमो लोके दृढधन्वा जितक्लमः । शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ॥ 10॥ अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता । यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ॥ 11॥ वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः । महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ॥ 12॥ तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे । श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ 13॥ धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना । यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ॥ 14॥ तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना । श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ 15॥ सञ्जय उवाच॥ छद्मना निहतं श्रुत्वा पितरं पापकर्मणा । बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ॥ 16॥ तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत । अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ॥ 17॥ अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः । उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ॥ 18॥ पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः । धर्मध्वजवता पापं कृतं तद्विदितं मम ॥ 19॥ अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ॥ 19॥ युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ । द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ॥ 20॥ न्यायवृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत् । न स दुःखाय भवति तथा दृष्टो हि स द्विजः ॥ 21॥ गतः स वीरलोकाय पिता मम न संशयः । न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ॥ 22॥ यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् । पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ॥ 23॥ कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः । वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ॥ 24॥ तदिदं पार्षतेनेह महदाधर्मिकं कृतम् । अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ॥ 25॥ तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् । अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥ 26॥ यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा । तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ॥ 27॥ सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे । धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ॥ 28॥ कर्मणा येन तेनेह मृदुना दारुणेन वा । पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥ 29॥ यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः । प्रेत्य चेह च सम्प्राप्तं त्राणाय महतो भयात् ॥ 30॥ पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा । मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ॥ 31॥ धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् । यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ॥ 32॥ स तथाहं करिष्यामि यथा भरतसत्तम । परलोकगतस्यापि गमिष्याम्यनृणः पितुः ॥ 33॥ आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः । पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ॥ 34॥ अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः । मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ॥ 35॥ न हि देवा न गन्धर्वा नासुरा न च राक्षसाः । अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ॥ 36॥ मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः । अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ॥ 37॥ प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ॥ 37॥ कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे । दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ॥ 38॥ अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः । आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ॥ 39॥ किरन्हि शरजालानि सर्वतो भैरवस्वरम् । शत्रून्निपातयिष्यामि महावात इव द्रुमान् ॥ 40॥ न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः । न भीमसेनो न यमौ न च राजा युधिष्ठिरः ॥ 41॥ न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः । यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ॥ 42॥ नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् । उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते ॥ 43॥ तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ । वव्रे पिता मे परममस्त्रं नारायणं ततः ॥ 44॥ अथैनमब्रवीद्राजन्भगवान्देवसत्तमः । भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ॥ 45॥ न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन । न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ॥ 46॥ न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो । अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ॥ 47॥ वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् । प्रयाचनं च शत्रूणां गमनं शरणस्य च ॥ 48॥ एते प्रशमने योगा महास्त्रस्य परन्तप । सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे ॥ 49॥ तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः । त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ॥ 50॥ अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ॥ 50॥ एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः । एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना ॥ 51॥ तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् । विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ॥ 52॥ यथा यथाहमिच्छेयं तथा भूत्वा शरा मम । निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ॥ 53॥ यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः । अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥ 54॥ परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ॥ 54॥ सोऽहं नारायणास्त्रेण महता शत्रुतापन । शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥ 55॥ मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः । पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ॥ 56॥ तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी । ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ॥ 57॥ भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः । तथा ननाद वसुधा खुरनेमिप्रपीडिता ॥ 58॥ स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ॥ 58॥ तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् । समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ॥ 59॥ तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत । प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ॥ 60॥ \hrule \medskip 167 \medskip सञ्जय उवाच॥ प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा । प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ 1॥ चचाल पृथिवी चापि चुक्षुभे च महोदधिः । प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥ 2॥ शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत । अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ॥ 3॥ तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् । सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥ 4॥ देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते । कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥ 5॥ व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः । तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ॥ 6॥ धृतराष्ट्र उवाच॥ निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे । भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥ 7॥ कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे । को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ॥ 8॥ सञ्जय उवाच॥ प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः । पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ॥ 9॥ आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे । निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥ 10॥ नाशंसन्त जयं युद्धे दीनात्मानो धनञ्जय । आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ॥ 11॥ केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः । विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥ 12॥ भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः । भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ॥ 13॥ युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ॥ 13॥ गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः । शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ॥ 14॥ विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः । सञ्छिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ॥ 15॥ क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् । नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ॥ 16॥ पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् । जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ॥ 17॥ अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् । पुनरावर्तितं केन यदि जानासि शंस मे ॥ 18॥ हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् । रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ॥ 19॥ एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे । मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ॥ 20॥ य एष तुमुलः शब्दः श्रूयते लोमहर्षणः । सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ॥ 21॥ मन्ये वज्रधरस्यैष निनादो भैरवस्वनः । द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ॥ 22॥ प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः । धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥ 23॥ क एष कौरवान्दीर्णानवस्थाप्य महारथः । निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥ 24॥ अर्जुन उवाच॥ उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः । धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ॥ 25॥ यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते । धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ॥ 26॥ ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् । व्याख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ॥ 27॥ यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् । ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥ 28॥ जातमात्रेण वीरेण येनोच्चैःश्रवसा इव । हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥ 29॥ तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा । अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥ 30॥ योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा । कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥ 31॥ गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् । तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ॥ 32॥ उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् । धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥ 33॥ सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः । नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥ 34॥ स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् । आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥ 35॥ ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः । आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥ 36॥ स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः । शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥ 37॥ न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् । रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ॥ 38॥ ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना । सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥ 39॥ सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः । सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥ 40॥ विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि । अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ॥ 41॥ यदा गतं वयो भूयः शिष्टमल्पतरं च नः । तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ॥ 42॥ पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः । सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ॥ 43॥ धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते । विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥ 44॥ स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः । अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ॥ 45॥ अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः । न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥ 46॥ तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः । कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ॥ 47॥ पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः । त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ॥ 48॥ स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः । तस्मादवाक्षिरा राजन्प्राप्तोऽस्मि नरकं विभो ॥ 49॥ ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् । घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥ 50॥ \hrule \medskip 168 \medskip सञ्जय उवाच॥ अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः । अप्रियं वा प्रियं वापि महाराज धनञ्जयम् ॥ 1॥ ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत । उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥ 2॥ मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् । न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ॥ 3॥ क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु । क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ॥ 4॥ स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः । अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ॥ 5॥ पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः । न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥ 6॥ न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् । अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥ 7॥ दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते । आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥ 8॥ यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः । द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥ 9॥ वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः । अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥ 10॥ एतान्यमर्षस्थानानि मर्षितानि त्वयानघ । क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥ 11॥ तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया । सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥ 12॥ त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् । घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥ 13॥ स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते । भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥ 14॥ वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन । विदीर्यते मे हृदयं त्वया वाक्षल्यपीडितम् ॥ 15॥ अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे । यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ॥ 16॥ यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ॥ 16॥ स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् । दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥ 17॥ आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् । गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥ 18॥ स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ । द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥ 19॥ अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः । अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥ 20॥ ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् । सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ॥ 21॥ बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् । याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ॥ 22॥ षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः । हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ॥ 23॥ अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः । अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ॥ 24॥ तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् । माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥ 25॥ तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा । कुरुते भैरवं नादं तत्र किं मम हीयते ॥ 26॥ न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया । घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥ 27॥ यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् । तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥ 28॥ यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे । तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ॥ 29॥ यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः । सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥ 30॥ विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् । जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ॥ 31॥ नृशंसः स मयाक्रम्य रथ एव निपातितः । तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥ 32॥ कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् । भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ॥ 33॥ योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् । छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ॥ 34॥ तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया । निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥ 35॥ अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन । क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ॥ 36॥ स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव । यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥ 37॥ पितामहं रणे हत्वा मन्यसे धर्ममात्मनः । मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥ 38॥ नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन । शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ॥ 39॥ \hrule \medskip 169 \medskip धृतराष्ट्र उवाच॥ साङ्गा वेदा यथान्यायं येनाधीता महात्मना । यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ॥ 1॥ तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा । नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ॥ 2॥ यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः । अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ॥ 3॥ तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः । नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ॥ 4॥ पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः । श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ॥ 5॥ सञ्जय उवाच॥ श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः । तूष्णीं बभूवू राजानः सर्व एव विशां पते ॥ 6॥ अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् । सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ॥ 7॥ युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे । आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ॥ 8॥ नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् । भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥ 9॥ कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते । गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥ 10॥ याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः । यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥ 11॥ अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् । वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥ 12॥ कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः । निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥ 13॥ सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः । यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥ 14॥ उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् । तथान्तो विहितस्तेन स्वयमेव महात्मना ॥ 15॥ तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः । नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥ 16॥ स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल । शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥ 17॥ पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः । त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥ 18॥ पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि । शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥ 19॥ सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् । संरब्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ॥ 20॥ श्रूयते श्रूयते चेति क्षम्यते चेति माधव । न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ॥ 21॥ क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् । क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥ 22॥ स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः । आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥ 23॥ यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया । वार्यमाणेन निहतस्ततः पापतरं नु किम् ॥ 24॥ व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे । विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥ 25॥ अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् । छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ॥ 26॥ निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् । किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥ 27॥ त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः । यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥ 28॥ यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् । किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ॥ 29॥ स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् । वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ॥ 30॥ कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम । पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥ 31॥ जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् । अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ॥ 32॥ अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् । गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥ 33॥ न चैव मूर्ख धर्मेण केवलेनैव शक्यते । तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥ 34॥ वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः । द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ॥ 35॥ प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया । सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ॥ 36॥ अधर्मेणापकृष्टश्च मद्रराजः परैरितः । इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ॥ 37॥ भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥ 37॥ एवं परैराचरितं पाण्डवेयैश्च संयुगे । रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥ 38॥ दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः । युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥ 39॥ एवमादीनि वाक्यानि क्रूराणि परुषाणि च । श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥ 40॥ तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् । विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥ 41॥ ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् । न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥ 42॥ तमापतन्तं सहसा महाबलममर्षणम् । पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ॥ 43॥ चोदितो वासुदेवेन भीमसेनो महाबलः । अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥ 44॥ द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली । प्रस्कन्दमानमादाय जगाम बलिनं बलात् ॥ 45॥ स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः । निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥ 46॥ अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा । उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ॥ 47॥ अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते । परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ॥ 48॥ तथैवान्धकवृष्णीनां तव चैव विशेषतः । कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ॥ 49॥ पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् । नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ॥ 50॥ स भवानीदृशं मित्रं मन्यते च यथा भवान् । भवन्तश्च यथास्माकं भवतां च तथा वयम् ॥ 51॥ स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् । नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ॥ 52॥ पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः । वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥ 53॥ प्रशाम्यमाने शैनेये सहदेवेन मारिष । पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥ 54॥ मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् । आसादयतु मामेष धराधरमिवानिलः ॥ 55॥ यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् । युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ॥ 56॥ किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् । सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥ 57॥ अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे । अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ॥ 58॥ मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे । उत्सृजैनमहं वैनमेष मां वा हनिष्यति ॥ 59॥ शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् । भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥ 60॥ त्वरया वासुदेवश्च धर्मराजश्च मारिष । यत्नेन महता वीरौ वारयामासतुस्ततः ॥ 61॥ निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ । युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ॥ 62॥ \hrule \medskip 170 \medskip सञ्जय उवाच॥ ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः । युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥ 1॥ ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् । अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ॥ 2॥ शूलक्रव्यादसङ्घुष्टं भूतयक्षगणाकुलम् । निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥ 3॥ ततो वेगेन महता विनद्य स नरर्षभः । प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥ 4॥ यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः । मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥ 5॥ तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम् । विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ॥ 6॥ सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे । सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ॥ 7॥ तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् । सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥ 8॥ ततः समागमो राजन्कुरुपाण्डवसेनयोः । पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥ 9॥ संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः । उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥ 10॥ तेषां परमहृष्टानां जयमात्मनि पश्यताम् । संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ॥ 11॥ यथा शिलोच्चये शैलः सागरे सागरो यथा । प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ॥ 12॥ ततः शङ्खसहस्राणि भेरीणामयुतानि च । अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥ 13॥ ततो निर्मथ्यमानस्य सागरस्येव निस्वनः । अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ॥ 14॥ प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा । अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् ॥ 15॥ प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः । पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ॥ 16॥ ते दिशः खं च सैन्यं च समावृण्वन्महाहवे । मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ॥ 17॥ तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले । प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ॥ 18॥ चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः । चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥ 19॥ शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ । दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥ 20॥ यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः । तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ॥ 21॥ वध्यमानास्तथास्त्रेण तेन नारायणेन वै । दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ॥ 22॥ यथा हि शिशिरापाये दहेत्कक्षं हुताशनः । तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥ 23॥ आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो । जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ॥ 24॥ द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् । मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥ 25॥ धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया । सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ॥ 26॥ वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् । उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ॥ 27॥ सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः । अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥ 28॥ भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम् । अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ॥ 29॥ कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति । कल्याणवृत्त आचार्यो मया युधि निपातितः ॥ 30॥ येन बालः स सौभद्रो युद्धानामविशारदः । समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ॥ 31॥ येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता । उपेक्षिता सपुत्रेण दासभावं नियच्छती ॥ 32॥ जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् । कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ॥ 33॥ येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः । कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥ 34॥ येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः । निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥ 35॥ योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् । हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ॥ 36॥ एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः । निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥ 37॥ शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत । एष योगोऽत्र विहितः प्रतिघातो महात्मना ॥ 38॥ द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत । एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥ 39॥ यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति । तथा तथा भवन्त्येते कौरवा बलवत्तराः ॥ 40॥ निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये । तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ॥ 41॥ ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन । निहनिष्यति तान्सर्वान्रसातलगतानपि ॥ 42॥ ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत । ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ॥ 43॥ तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः । भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥ 44॥ न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् । अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥ 45॥ अथ वाप्यनया गुर्व्या हेमविग्रहया रणे । कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ॥ 46॥ न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह । यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥ 47॥ पश्यध्वं मे दृढौ बाहू नागराजकरोपमा । समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥ 48॥ नागायुतसमप्राणो ह्यहमेको नरेष्विह । शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ॥ 49॥ अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि । ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ॥ 50॥ यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते । अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ॥ 51॥ एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः । अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥ 52॥ स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः । निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥ 53॥ ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च । अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥ 54॥ पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे । अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥ 55॥ तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे । खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥ 56॥ तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति । अवर्धत महाराज यथाग्निरनिलोद्धतः ॥ 57॥ विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् । पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥ 58॥ ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले । अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥ 59॥ तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च । तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥ 60॥ हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः । भीमसेनमपश्यन्त तेजसा संवृतं तदा ॥ 61॥ \hrule \medskip 171 \medskip सञ्जय उवाच॥ भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनञ्जयः । तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ॥ 1॥ नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् । अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ॥ 2॥ साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः । अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ॥ 3॥ यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति । समापेतुस्तथा बाणा भीमसेनरथं प्रति ॥ 4॥ स हि भीमो रथश्चास्य हयाः सूतश्च मारिष । संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ॥ 5॥ यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् । गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ॥ 6॥ सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः । तथा प्रविष्टं तत्तेजो न प्राज्ञायत किञ्चन ॥ 7॥ विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति । उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे ॥ 8॥ सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः । युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ॥ 9॥ अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती । अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ॥ 10॥ ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् । विगाह्य तौ सुबलिनौ माययाविशतां तदा ॥ 11॥ न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः । वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ॥ 12॥ ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च । नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ॥ 13॥ अपकृष्यमाणः कौन्तेयो नदत्येव महारथः । वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ॥ 14॥ तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन । वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे ॥ 15॥ यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः । वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ॥ 16॥ रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः । तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ॥ 17॥ एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् । निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ॥ 18॥ यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि । ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ॥ 19॥ तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे । बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ॥ 20॥ प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः । वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ॥ 21॥ व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत । बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ॥ 22॥ हतशेषं बलं तत्र पाण्डवानामतिष्ठत । अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ॥ 23॥ व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा । दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ॥ 24॥ अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय । व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः ॥ 25॥ अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष । सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ॥ 26॥ नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते । आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः ॥ 27॥ एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् । अन्यथा विहितः सङ्ख्ये वधः शत्रोर्जनाधिप ॥ 28॥ पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः । निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ॥ 29॥ दुर्योधन उवाच॥ आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते । अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ॥ 30॥ त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा । इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः ॥ 31॥ धृतराष्ट्र उवाच॥ तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते । तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ॥ 32॥ दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समवस्थितान् । नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ॥ 33॥ सञ्जय उवाच॥ जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः । सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् ॥ 34॥ अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः । पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ॥ 35॥ धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् । द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ॥ 36॥ सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः । हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ॥ 37॥ विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् । आददत्सर्वलोकस्य प्राणानिव महारणे ॥ 38॥ पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः । द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ॥ 39॥ ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि । अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः ॥ 40॥ तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः । विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ॥ 41॥ द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके । छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ॥ 42॥ व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे । तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः ॥ 43॥ प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते । सम्भ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ॥ 44॥ दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् । शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति ॥ 45॥ अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् । विंशत्या पुनराहत्य नानारूपैरमर्षणम् ॥ 46॥ विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ॥ 46॥ सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः । युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ॥ 47॥ शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः । न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च ॥ 48॥ एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् । व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ॥ 49॥ स तं निर्भिद्य तेनास्तः सायकः सशरावरम् । विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ॥ 50॥ स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः । विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ॥ 51॥ सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् । सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ॥ 52॥ अथान्येन सुपुङ्खेन शरेण नतपर्वणा । आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः ॥ 53॥ स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः । ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ॥ 54॥ तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् । जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ॥ 55॥ किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः । युवराजश्च चेदीनां मालवश्च सुदर्शनः ॥ 56॥ पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ॥ 56॥ आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः । चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ॥ 57॥ सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् । मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ॥ 58॥ ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः । युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ॥ 59॥ युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् । पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ॥ 60॥ ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम् । भीमं दशार्धैर्युवराजं chaturbhi;rdvAbhyAM छित्त्वा कार्मुकं च ध्वजं च ॥ 61॥ पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद ॥ 61॥ तस्यास्यतः sunishitAnpItadhArA;ndrauNeH शरान्पृष्ठतश्चाग्रतश्च । धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः ॥ 62॥ आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ । भुजौ shirashchendrasamAnavIrya;stribhiH शरैर्युगपत्सञ्चकर्त ॥ 63॥ स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः । छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त ॥ 64॥ युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य । bANaistvarAvA~njvalitAgnikalpai;rviddhvA प्रादान्मृत्यवे साश्वसूतम् ॥ 65॥ तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः । दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ॥ 66॥ ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः । धृष्टद्युम्नरथं भीतास्त्यक्त्वा सम्प्राद्रवन्दिशः ॥ 67॥ तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः । अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ॥ 68॥ ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः । द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे ॥ 69॥ \hrule \medskip 172 \medskip सञ्जय उवाच॥ तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ॥ 1॥ ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे । संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥ 2॥ एक एव तु बीभत्सुः सोमकावयवैः सह । मत्स्यैरन्यैश्च सन्धाय कौरवैः संन्यवर्तत ॥ 3॥ ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् । सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥ 4॥ या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् । धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ॥ 5॥ यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ॥ 5॥ स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः । कालानलसमप्रख्यो द्विषतामन्तको युधि ॥ 6॥ समासादय पाञ्चाल्यं मां चापि सहकेशवम् ॥ 6॥ धृतराष्ट्र उवाच॥ आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय । प्रीतिर्धनञ्जये चास्य प्रियश्चापि स वासवेः ॥ 7॥ न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् । अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ॥ 8॥ सञ्जय उवाच॥ युवराजे हते चैव वृद्धक्षत्रे च पौरवे । इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥ 9॥ धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते । युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ॥ 10॥ अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो । अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥ 11॥ तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् । मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ॥ 12॥ एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप । पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ॥ 13॥ द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ॥ 13॥ स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् । देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ॥ 14॥ दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः । सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ॥ 15॥ सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥ 15॥ ततस्तुमुलमाकाशे शरवर्षमजायत । ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ॥ 16॥ चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् । रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ॥ 17॥ पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः । परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥ 18॥ भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् । त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् ॥ 19॥ शरतेजोऽभिसन्तप्ता नागा भूमिशयास्तथा । निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥ 20॥ जलजानि च सत्त्वानि दह्यमानानि भारत । न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥ 21॥ दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः । उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥ 22॥ तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः । प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ॥ 23॥ दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः । नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ॥ 24॥ अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः । त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ॥ 25॥ द्रुमाणां शिखराणीव दावदग्धानि मारिष । अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ॥ 26॥ अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ॥ 26॥ तत्सैन्यं भगवानग्निर्ददाह युधि भारत । युगान्ते सर्वभूतानि संवर्तक इवानलः ॥ 27॥ दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे । प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥ 28॥ ततस्तूर्यसहस्राणि नानालिङ्गानि भारत । तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥ 29॥ कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः । तमसा संवृते लोके नादृश्यत महाहवे ॥ 30॥ नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् । यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥ 31॥ अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् । सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ॥ 32॥ ततो मुहूर्तादिव तत्तमो व्युपशशाम ह । प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ॥ 33॥ तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् । अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ॥ 34॥ ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ । सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ ॥ 35॥ सपताकध्वजहयः सानुकर्षवरायुधः । प्रबभौ स रथो मुक्तस्तावकानां भयङ्करः ॥ 36॥ ततः किलकिलाशब्दः शङ्खभेरीरवैः सह । पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥ 37॥ हताविति तयोरासीत्सेनयोरुभयोर्मतिः । तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ॥ 38॥ तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ । दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ॥ 39॥ विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः । मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ॥ 40॥ चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः । निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ॥ 41॥ ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः । धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥ 42॥ ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् । आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ॥ 43॥ तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह । सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥ 44॥ भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् । अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥ 45॥ अधरोत्तरमेतद्वा लोकानां वा पराभवः । यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥ 46॥ नासुरामरगन्धर्वा न पिशाचा न राक्षसाः । न सर्पयक्षपतगा न मनुष्याः कथञ्चन ॥ 47॥ उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् । तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ॥ 48॥ केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ । एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ॥ 49॥ व्यास उवाच॥ महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् । तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥ 50॥ योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः । अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥ 51॥ स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः । ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ॥ 52॥ षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च । अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ॥ 53॥ अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् । द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥ 54॥ स तेन तपसा तात ब्रह्मभूतो यदाभवत् । ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ॥ 55॥ ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् । अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ॥ 56॥ रुद्रमीशानमृषभं चेकितानमजं परम् । गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ॥ 57॥ दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् । दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम् ॥ 58॥ पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् । सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् ॥ 59॥ शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसङ्घैः । एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः ॥ 60॥ जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च । नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम् ॥ 61॥ यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः । स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श ॥ 62॥ दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् ॥ 62॥ अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् । ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥ 63॥ वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् । अजमीशानमव्यग्रं कारणात्मानमच्युतम् ॥ 64॥ अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने । पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ॥ 65॥ त्वत्सम्भूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः । आविश्येमां धरणीं ye.abhyarakSha;npurA पुराणां तव देव सृष्टिम् ॥ 66॥ surAsurAnnAgarakShaHpishAchA;nnarAnsuparNAnatha गन्धर्वयक्षान् । पृथग्विधान्भूतसङ्घांश्च vishvAM;stvatsambhUtAnvidma सर्वांस्तथैव ॥ 67॥ ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥ 67॥ रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी । कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम् ॥ 68॥ अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं सङ्क्षये यान्ति भूयः । एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति ॥ 69॥ दिव्यावृतौ मानसौ द्वौ suparNA;vavAkShAkhaH पिप्पलः सप्त गोपाः । दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ॥ 70॥ भूतं भव्यं भविता चाप्यधृष्यं; त्वत्सम्भूता भुवनानीह विश्वा ॥ 70॥ भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन । आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम् ॥ 71॥ अस्तौषं त्वां तव saMmAnamichCha;nvichinvanvai सवृषं देववर्य । सुदुर्लभान्देहि varAnmameShTA;nabhiShTutaH प्रतिकार्षीश्च मा माम् ॥ 72॥ तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् । अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥ 73॥ नीलकण्ठ उवाच॥ मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु । अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥ 74॥ न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः । न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ॥ 75॥ न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः । न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥ 76॥ न शस्त्रेण न वज्रेण नाग्निना न च वायुना । नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ॥ 77॥ कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन । अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ॥ 78॥ व्यास उवाच॥ एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा । स एष देवश्चरति मायया मोहयञ्जगत् ॥ 79॥ तस्यैव तपसा जातं नरं नाम महामुनिम् । तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥ 80॥ तावेतौ पूर्वदेवानां परमोपचितावृषी । लोकयात्राविधानार्थं सञ्जायेते युगे युगे ॥ 81॥ तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च । तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ॥ 82॥ स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् । अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥ 83॥ शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् । ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥ 84॥ स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् । पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥ 85॥ जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः । ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ॥ 86॥ सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् । आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥ 87॥ एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः । प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ॥ 88॥ स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः । कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ॥ 89॥ सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् । तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ 90॥ सञ्जय उवाच॥ तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः । नमश्चकार रुद्राय बहु मेने च केशवम् ॥ 91॥ हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये । वरूथिनीमभिप्रेत्य अवहारमकारयत् ॥ 92॥ ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते । कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥ 93॥ युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् । ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ 94॥ \hrule \medskip 173 \medskip धृतराष्ट्र उवाच॥ तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय । मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥ 1॥ सञ्जय उवाच॥ तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै । कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ॥ 2॥ दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् । यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ॥ 3॥ सङ्ग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् । अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥ 4॥ ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते । तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ॥ 5॥ न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति । शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥ 6॥ तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः । तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ॥ 7॥ भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः । शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ॥ 8॥ व्यास उवाच॥ प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ 9॥ ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् । तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ॥ 10॥ महादेवं महात्मानमीशानं जटिलं शिवम् । त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ 11॥ दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥ 11॥ तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः । वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥ 12॥ महाकाया महोत्साहा महाकर्णास्तथापरे । आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ 13॥ ईदृशैः स महादेवः पूज्यमानो महेश्वरः । स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ 14॥ तस्मिन्घोरे तदा पार्थ सङ्ग्रामे लोमहर्षणे ॥ 14॥ द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः । कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ॥ 15॥ ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 15॥ स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 16॥ गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः । विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ 17॥ तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि । ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ 18॥ ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ 19॥ नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा । रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ 20॥ कपर्दिने करालाय हर्यक्ष्णे वरदाय च । याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ॥ 21॥ काम्याय हरिनेत्राय स्थाणवे पुरुषाय च । हरिकेशाय मुण्डाय कृशायोत्तरणाय च ॥ 22॥ भास्कराय सुतीर्थाय देवदेवाय रंहसे । बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥ 23॥ उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । गिरिशाय प्रशान्ताय पतये चीरवाससे ॥ 24॥ हिरण्यबाहवे चैव उग्राय पतये दिशाम् । पर्जन्यपतये चैव भूतानां पतये नमः ॥ 25॥ वृक्षाणां पतये चैव अपां च पतये तथा । वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥ 26॥ स्रुवहस्ताय देवाय धन्विने भार्गवाय च । बहुरूपाय विश्वस्य पतये चीरवाससे ॥ 27॥ सहस्रशिरसे चैव सहस्रनयनाय च । सहस्रबाहवे चैव सहस्रचरणाय च ॥ 28॥ शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् । उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ 29॥ प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥ 29॥ कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् । वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ॥ 30॥ वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् । वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥ 31॥ महोदरं महाकायं द्वीपिचर्मनिवासिनम् । लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ 32॥ त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् । पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ॥ 33॥ प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥ 33॥ नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा । सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ 34॥ स्रुवहस्ताय देवाय सुखधन्वाय धन्विने । धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ॥ 35॥ उग्रायुधाय देवाय नमः सुरवराय च । नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ॥ 36॥ नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने । नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥ 37॥ वनस्पतीनां पतये नराणां पतये नमः । अपां च पतये नित्यं यज्ञानां पतये नमः ॥ 38॥ पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च । नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥ 39॥ कर्माणि चैव दिव्यानि महादेवस्य धीमतः । तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ॥ 40॥ न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः । सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ॥ 41॥ विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा । धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ 42॥ ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा । विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ 43॥ तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः । बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥ 44॥ आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा । पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥ 45॥ अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः । जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥ 46॥ चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च । ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥ 47॥ पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव । पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ 48॥ ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् । पुनश्च संदधे दीप्तं देवानां निशितं शरम् ॥ 49॥ रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् । भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ 50॥ तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा । यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ॥ 51॥ असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि । आयसं राजतं चैव सौवर्णमपरं महत् ॥ 52॥ आयसं तारकाक्षस्य कमलाक्षस्य राजतम् । सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ॥ 53॥ न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि । अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ 54॥ ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः । रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥ 55॥ निपातयिष्यसे चैनानसुरान्भुवनेश्वर ॥ 55॥ स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया । अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥ 56॥ यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै । त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ 57॥ पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् । शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥ 58॥ बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः । उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ॥ 59॥ बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः । स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥ 60॥ न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् । सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥ 61॥ अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् । अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥ 62॥ ततः प्रसादयामासुरुमां रुद्रं च ते सुराः । अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥ 63॥ तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः । देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥ 64॥ स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् । स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ॥ 65॥ स भवः स च पर्जन्यो महादेवः स चानघः । स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ 66॥ स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च । मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥ 67॥ स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् । सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥ 68॥ सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः । शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ 69॥ ईदृशः स महादेवो भूयश्च भगवानजः । न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥ 70॥ सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् । स मोचयति सुप्रीतः शरण्यः शरणागतान् ॥ 71॥ आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् । स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥ 72॥ सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते । स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ॥ 73॥ ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते । महेश्वरश्च भूतानां महतामीश्वरश्च सः ॥ 74॥ बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् । अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ॥ 75॥ एष चैव श्मशानेषु देवो वसति नित्यशः । यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥ 76॥ अस्य दीप्तानि रूपाणि घोराणि च बहूनि च । लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ॥ 77॥ नामधेयानि लोकेषु बहून्यत्र यथार्थवत् । निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ 78॥ वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् । नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ॥ 79॥ स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः । स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ॥ 80॥ ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा । प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥ 81॥ सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः । तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ 82॥ नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् । महयन्ति च लोकाश्च महेश्वर इति स्मृतः ॥ 83॥ ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा । लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥ 84॥ पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः । सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥ 85॥ यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् । स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ 86॥ एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा । क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ॥ 87॥ धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते । विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ 88॥ तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः । द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥ 89॥ समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु । शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ॥ 90॥ सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा । यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ 91॥ दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् । स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ 92॥ विषमस्थः शरीरेषु समश्च प्राणिनामिह । स वायुर्विषमस्थेषु प्राणापानशरीरिषु ॥ 93॥ पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् । लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ 94॥ ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः । आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ॥ 95॥ तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः । भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ॥ 96॥ ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया । यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥ 97॥ यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् । मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ 98॥ एष देवो महादेवो योऽसौ पार्थ तवाग्रतः । सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ॥ 99॥ एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः । येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥ 100॥ धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सञ्ज्ञितम् । देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ॥ 101॥ सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् । सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥ 102॥ चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा । विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ॥ 103॥ चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम् । पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥ 104॥ भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा । वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ॥ 105॥ गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः । यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ॥ 106॥ सञ्जय उवाच॥ एवमुक्त्वार्जुनं सङ्ख्ये पराशरसुतस्तदा । जगाम भरतश्रेष्ठ यथागतमरिंदम ॥ 107॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details