%@@1 % File name : mbh08.itx %-------------------------------------------- % Text title : 8 mahAbhArate karNaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 8 Mahabharata - Karnaparva ..}## \itxtitle{.. 8 mahAbhArate karNaparvam ..}##\endtitles ## धृतराष्ट्रसंजयसंवादः 1 \medskip वैशम्पायन उवाच॥ ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः । भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥ 1॥ ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः । पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥ 2॥ मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः । रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ॥ 3॥ विशेषतः सूतपुत्रो राजा चैव सुयोधनः । दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ॥ 4॥ ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् । चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ॥ 5॥ सहितास्ते निशायां तु दुर्योधननिवेशने । अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् ॥ 6॥ यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् । तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ॥ 7॥ चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् । कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ॥ 8॥ ततः प्रभाते विमले स्थिता दिष्टस्य शासने । चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ॥ 9॥ ते कृत्वावश्यकार्याणि समाश्वस्य च भारत । योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ॥ 10॥ कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः । वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ॥ 11॥ निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः । वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ॥ 12॥ तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः । शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ॥ 13॥ ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । कुरूणां पाण्डवानां च परस्परवधैषिणाम् ॥ 14॥ तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः । कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् ॥ 15॥ ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः । पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥ 16॥ ततस्तत्सञ्जयः सर्वं गत्वा नागाह्वयं पुरम् । आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥ 17॥ जनमेजय उवाच॥ आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः । यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ॥ 18॥ स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् । कथं द्विजवर प्राणानधारयत दुःखितः ॥ 19॥ यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः । तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ॥ 20॥ दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् । यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ॥ 21॥ तथा शान्तनवं वृद्धं ब्रह्मन्बाह्लिकमेव च । द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ॥ 22॥ तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् । श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥ 23॥ एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 24॥ वैशम्पायन उवाच॥ हते कर्णे महाराज निशि गावल्गणिस्तदा । दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥ 25॥ स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः । जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥ 26॥ स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् । ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥ 27॥ सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् । हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥ 28॥ सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् । स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ॥ 29॥ हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः । अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ 30॥ रामनारदकण्वैश्च हितमुक्तं सभातले । नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ 31॥ सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः । निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ 32॥ तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् । सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ॥ 33॥ गाङ्गेये निहते शूरे दिव्यास्त्रवति सञ्जय । द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥ 34॥ यो रथानां सहस्राणि दंशितानां दशैव हि । अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः ॥ 35॥ स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना । पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ॥ 36॥ भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने । साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ॥ 37॥ यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः । महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः ॥ 38॥ तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे । सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः ॥ 39॥ त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः । तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥ 40॥ संशप्तकानां च बले पाण्डवेन महात्मना । धनञ्जयेन विक्रम्य गमिते यमसादनम् ॥ 41॥ नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः । हतशेषेष्वनीकेषु किमकुर्वत मामकाः ॥ 42॥ विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे । प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ॥ 43॥ दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः । मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥ 44॥ मत्पुत्रशेषस्य तथा तथान्येषां च सञ्जय । विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥ 45॥ एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे । आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ॥ 46॥ सञ्जय उवाच॥ पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष । तच्छ्रुत्वा मा व्यथां कार्षीदिष्टे न व्यथते मनः ॥ 47॥ यस्मादभावी भावी वा भवेदर्थो नरं प्रति । अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ॥ 48॥ धृतराष्ट्र उवाच॥ न व्यथा शृण्वतः काचिद्विद्यते मम सञ्जय । दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ॥ 49॥ \hrule \medskip 2 \medskip सञ्जय उवाच॥ हते द्रोणे महेष्वासे तव पुत्रा महारथाः । बभूवुराश्वस्तमुखा विषण्णा गतचेतसः ॥ 1॥ अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते । अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ॥ 2॥ तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत । ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः ॥ 3॥ शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः । प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् ॥ 4॥ तानि बद्धान्यनिष्टानि लम्बमानानि भारत । अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ॥ 5॥ तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् । स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् ॥ 6॥ भवतां बाहुवीर्यं हि समाश्रित्य मया युधि । पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् ॥ 7॥ तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते । युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः ॥ 8॥ जयो वापि वधो वापि युध्यमानस्य संयुगे । भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ॥ 9॥ पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि । प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ॥ 10॥ यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः । निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा ॥ 11॥ येन नागायुतप्राणो भीमसेनो महाबलः । मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ॥ 12॥ येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः । अमोघया रणे शक्त्या निहतो भैरवं नदन् ॥ 13॥ तस्य दुष्पारवीर्यस्य सत्यसन्धस्य धीमतः । बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ॥ 14॥ द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः । पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः ॥ 15॥ सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः । शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ॥ 16॥ एवमुक्ते महाराज कर्णो वैकर्तनो नृपः । सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः ॥ 17॥ स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम् । केकयानां विदेहानामकरोत्कदनं महत् ॥ 18॥ तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् । अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः ॥ 19॥ स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः । हत्वा सहस्रशो योधानर्जुनेन निपातितः ॥ 20॥ \hrule \medskip धृतराष्ट्रशोकः 3 \medskip वैशम्पायन उवाच॥ एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ॥ 1॥ विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥ 1॥ तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे । आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥ 2॥ स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः । शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ॥ 3॥ राजानं च समासाद्य गान्धारी भरतर्षभ । निःसञ्ज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च ॥ 4॥ ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः । मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् ॥ 5॥ समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः । कदल्य इव वातेन धूयमानाः समन्ततः ॥ 6॥ राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् । आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ॥ 7॥ स लब्ध्वा शनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृप । उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते ॥ 8॥ ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः । स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् ॥ 9॥ गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च । ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः ॥ 10॥ संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः । पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥ 11॥ यत्त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया । कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ॥ 12॥ ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥ 12॥ एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय । हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः ॥ 13॥ भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥ 13॥ दुःशासनश्च निहतः पाण्डवेन यशस्विना । पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥ 14॥ \hrule \medskip 4 \medskip वैशम्पायन उवाच॥ एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । अब्रवीत्सञ्जयं सूतं शोकव्याकुलचेतनः ॥ 1॥ दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः । हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥ 2॥ कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः । कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥ 3॥ सञ्जय उवाच॥ हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् । हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥ 4॥ ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् । निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥ 5॥ हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना । अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ 6॥ विविंशतिर्महाराज राजपुत्रो महाबलः । आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥ 7॥ अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् । क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥ 8॥ घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् । प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥ 9॥ विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ । कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ 10॥ सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै । वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥ 11॥ अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः । अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥ 12॥ तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः । वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ 13॥ तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः । द्रौपदेयेन विक्रम्य गमितो यमसादनम् ॥ 14॥ किरातानामधिपतिः सागरानूपवासिनाम् । देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ 15॥ भगदत्तो महीपालः क्षत्रधर्मरतः सदा । धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥ 16॥ तथा कौरवदायादः सौमदत्तिर्महायशाः । हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥ 17॥ श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः । चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ॥ 18॥ तव पुत्रः सदा सङ्ख्ये कृतास्त्रो युद्धदुर्मदः । दुःशासनो महाराज भीमसेनेन पातितः ॥ 19॥ यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् । सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ॥ 20॥ कोसलानामधिपतिर्हत्वा बहुशतान्परान् । सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥ 21॥ बहुशो योधयित्वा च भीमसेनं महारथः । चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥ 22॥ मद्रराजात्मजः शूरः परेषां भयवर्धनः । असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥ 23॥ समः कर्णस्य समरे यः स कर्णस्य पश्यतः । वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥ 24॥ अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः । धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥ 25॥ नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः । विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ 26॥ शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष । हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ॥ 27॥ राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः । पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ 28॥ भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः । श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ॥ 29॥ पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः । भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ 30॥ जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः । मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ॥ 31॥ पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः । गदया भीमसेनेन निहतौ शूरमानिनौ ॥ 32॥ दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः । कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ 33॥ सचिवो वृषवर्मा ते सूतः परमवीर्यवान् । भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ 34॥ नागायुतबलो राजा नागायुतबलो महान् । सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ 35॥ वसातयो महाराज द्विसाहस्राः प्रहारिणः । शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ 36॥ अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः । शिबयश्च रथोदाराः कलिङ्गसहिता हताः ॥ 37॥ गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः । श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ॥ 38॥ ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥ 38॥ स्यालौ तव महाराज राजानौ वृषकाचलौ । त्वदर्थे सम्पराक्रान्तौ निहतौ सव्यसाचिना ॥ 39॥ उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा । शाल्वराजो महाराज भीमसेनेन पातितः ॥ 40॥ ओघवांश्च महाराज बृहन्तः सहितो रणे । पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ 41॥ तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते । निहतो गदया राजन्भीमसेनेन संयुगे ॥ 42॥ तथा राजा महेष्वासो जलसन्धो महाबलः । सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥ 43॥ अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः । घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ 44॥ राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः । केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥ 45॥ मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः । यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ 46॥ मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः । प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ 47॥ पत्तीनां निहताः सङ्घा हयानामयुतानि च । रथव्रजाश्च निहता हताश्च वरवारणाः ॥ 48॥ सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः । कालेन महता यत्ताः कुले ये च विवर्धिताः ॥ 49॥ ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा । अन्ये तथामितबलाः परस्परवधैषिणः ॥ 50॥ एते चान्ये च बहवो राजानः सगणा रणे । हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ॥ 51॥ एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ॥ 51॥ महेन्द्रेण यथा वृत्रो यथा रामेण रावणः । यथा कृष्णेन निहतो मुरो रणनिपातितः ॥ 52॥ कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ॥ 52॥ सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः । रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ॥ 53॥ तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः । सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ॥ 54॥ जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः । तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥ 55॥ उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः । तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ॥ 56॥ पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा । अहितानीव चीर्णानि तेषां ते फलमागतम् ॥ 57॥ धृतराष्ट्र उवाच॥ आख्याता मामकास्तात निहता युधि पाण्डवैः । निहतान्पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ॥ 58॥ सञ्जय उवाच॥ कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः । सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥ 59॥ समः किरीटिना सङ्ख्ये वीर्येण च बलेन च । सत्यजित्सत्यसन्धेन द्रोणेन निहतो रणे ॥ 60॥ तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ । पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥ 61॥ यो बाल एव समरे संमितः सव्यसाचिना । केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥ 62॥ स एष कदनं कृत्वा महद्रणविशारदः । परिवार्य महामात्रैः षड्भिः परमकै रथैः ॥ 63॥ अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥ 63॥ तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् । दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥ 64॥ बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः । दुःशासनेन विक्रम्य गमितो यमसादनम् ॥ 65॥ मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ । पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ॥ 66॥ अंशुमान्भोजराजस्तु सहसैन्यो महारथः । भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ 67॥ चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् । चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ॥ 68॥ वृकोदरसमो युद्धे दृढः केकयजो युधि । केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ॥ 69॥ जनमेजयो गदायोधी पार्वतीयः प्रतापवान् । दुर्मुखेन महाराज तव पुत्रेण पातितः ॥ 70॥ रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव । द्रोणेन युगपद्राजन्दिवं सम्प्रेषितौ शरैः ॥ 71॥ नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते । कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ 72॥ पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः । सङ्ग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ॥ 73॥ अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः । वसुदानस्य पुत्रेण न्यासितो देहमाहवे ॥ 74॥ अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् । निहत्य शतशः शूरान्परैर्विनिहतौ रणे ॥ 75॥ क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष । द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥ 76॥ शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः । लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥ 77॥ सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ । प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ॥ 78॥ वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे । बाह्लिकेन महाराज कौरवेण निपातितः ॥ 79॥ धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः । कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ 80॥ तथा सत्यधृतिस्तात कृत्वा कदनमाहवे । पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥ 81॥ पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते । निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ॥ 82॥ तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् । सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥ 83॥ श्रेणिमांश्च महाराज युध्यमानः पराक्रमी । कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ 84॥ तथैव युधि विक्रान्तो मागधः परवीरहा । भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ॥ 85॥ वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे । भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ 86॥ एते चान्ये च बहवः पाण्डवानां महारथाः । हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥ 87॥ धृतराष्ट्र उवाच॥ हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर । अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ॥ 88॥ एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः । अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ॥ 89॥ सञ्जय उवाच॥ यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि । दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन ॥ 90॥ महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः । स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ 91॥ आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः । स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ 92॥ शारद्वतो गौतमश्चापि rAja;nmahAbalo बहुचित्रास्त्रयोधी । धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य ॥ 93॥ आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम् । स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी ॥ 94॥ तेजोवधं सूतपुत्रस्य सङ्ख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात् । दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥ 95॥ आजानेयैः सैन्धवैः pArvatIyai;rnadIjakAmbojavanAyubAhlikaiH | गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ 96॥ तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर । व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै ॥ 97॥ दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः । रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः ॥ 98॥ स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा । पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः ॥ 99॥ तथा suSheNo.apyasicharmapANi;stavAtmajaH सत्यसेनश्च वीरः । व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ ॥ 100॥ ह्रीनिषेधा भरता rAjaputrA;shchitrAyudhaH श्रुतकर्मा जयश्च । शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः ॥ 101॥ कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः । पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ 102॥ वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः । व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसन्धाः ॥ 103॥ कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः । अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र ॥ 104॥ बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे ॥ 104॥ एतैश्च मुख्यैरपरैश्च rAja;nyodhapravIrairamitaprabhAvaiH | व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय ॥ 105॥ धृतराष्ट्र उवाच॥ आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् । इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ॥ 106॥ वैशम्पायन उवाच॥ एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः । हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं बलम् ॥ 107॥ श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ॥ 107॥ मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय । व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ॥ 108॥ नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥ 108॥ \hrule \medskip संजयवचनम् धृतराष्ट्रजल्पनम् 5 \medskip जनमेजय उवाच॥ श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः । नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥ 1॥ प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् । तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥ 2॥ वैशम्पायन उवाच॥ श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् । भूतसंमोहनं भीमं मेरोः पर्यसनं यथा ॥ 3॥ चित्तमोहमिवायुक्तं भार्गवस्य महामतेः । पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ॥ 4॥ दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः । संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥ 5॥ महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम् । कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥ 6॥ सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः । नेदमस्तीति सञ्चिन्त्य कर्णस्य निधनं प्रति ॥ 7॥ प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् । शोकाग्निना दह्यमानो धम्यमान इवाशयः ॥ 8॥ विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः । विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥ 9॥ धृतराष्ट्र उवाच॥ सञ्जयाधिरथो वीरः सिंहद्विरदविक्रमः । वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः ॥ 10॥ वृषभो वृषभस्येव यो युद्धे न निवर्तते । शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥ 11॥ यस्य ज्यातलशब्देन शरवृष्टिरवेण च । रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥ 12॥ यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् । दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः ॥ 13॥ स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे । निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥ 14॥ यो नामन्यत वै नित्यमच्युतं न धनञ्जयम् । न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः ॥ 15॥ शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ । अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥ 16॥ इति यः सततं मन्दमवोचल्लोभमोहितम् । दुर्योधनमपादीनं राज्यकामुकमातुरम् ॥ 17॥ यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् । गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ॥ 18॥ पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् । सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् ॥ 19॥ वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा । यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा ॥ 20॥ उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः । वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥ 21॥ यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः । अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् ॥ 22॥ तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना । शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ॥ 23॥ ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय । वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥ 24॥ ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराजयम् । को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ॥ 25॥ विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे । न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥ 26॥ सञ्जय उवाच॥ श्रिया कुलेन यशसा तपसा च श्रुतेन च । त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥ 27॥ श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव । पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥ 28॥ धृतराष्ट्र उवाच॥ दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे ॥ 29॥ हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् । प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥ 30॥ मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् । स कथं निहतः शेते वातरुग्ण इव द्रुमः ॥ 31॥ शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः । चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ॥ 32॥ कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च । अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥ 33॥ वज्रसारमयं नूनं हृदयं सुदृढं मम । यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥ 34॥ आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा । यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥ 35॥ धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य सञ्जय । अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ॥ 36॥ कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥ 36॥ अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः । परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् ॥ 37॥ दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि सञ्जय ॥ 37॥ तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः । नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि ॥ 38॥ स हि पारं महानासीत्पुत्राणां मम सञ्जय । युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् ॥ 39॥ को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् । रथादतिरथो नूनमपतत्सायकार्दितः ॥ 40॥ पर्वतस्येव शिखरं वज्रपातविदारितम् । शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः ॥ 41॥ मातङ्ग इव मत्तेन मातङ्गेन निपातितः ॥ 41॥ यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् । सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥ 42॥ स हि वीरो महेष्वासः पुत्राणामभयङ्करः । शेते विनिहतो वीरः शक्रेणेव यथा बलः ॥ 43॥ पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् । दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः ॥ 44॥ अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते । अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥ 45॥ पलायमानः कृपणं दीनात्मा दीनपौरुषः । कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम ॥ 46॥ कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे । कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः ॥ 47॥ युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा । दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥ 48॥ शरतल्पे शयानेन भीष्मेण सुमहात्मना । पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ॥ 49॥ जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह । अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥ 50॥ प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च । भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥ 51॥ अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः । तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ॥ 52॥ अहं तु निहतामात्यो हतपुत्रश्च सञ्जय । द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥ 53॥ यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय । विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥ 54॥ छिन्नपक्षतया तस्य गमनं नोपपद्यते । तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ॥ 55॥ क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः । कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥ 56॥ दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः । स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः ॥ 57॥ तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना । के वीराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ 58॥ कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे । उक्तं त्वया पुरा वीर यथा वीरा निपातिताः ॥ 59॥ भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः । पातयामास समरे सर्वशस्त्रभृतां वरम् ॥ 60॥ तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि । युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ॥ 61॥ निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ॥ 61॥ अन्तरेण हतावेतौ छलेन च विशेषतः । अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥ 62॥ भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् । न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ॥ 63॥ कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च । कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ॥ 64॥ यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् । प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ॥ 65॥ यस्य सर्पमुखो दिव्यः शरः कनकभूषणः । अशेत निहतः पत्री चन्दनेष्वरिसूदनः ॥ 66॥ भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् । जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥ 67॥ यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः । सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः ॥ 68॥ यश्च नागायुतप्राणं वातरंहसमच्युतम् । विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् ॥ 69॥ सहदेवं च निर्जित्य शरैः संनतपर्वभिः । कृपया विरथं कृत्वा नाहनद्धर्मवित्तया ॥ 70॥ यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् । घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् ॥ 71॥ एतानि दिवसान्यस्य युद्धे भीतो धनञ्जयः । नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥ 72॥ रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत । न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ॥ 73॥ को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः । विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ॥ 74॥ जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् ॥ 74॥ ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् । अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ॥ 75॥ न ह्यन्यदनुपश्यामि कारणं तस्य नाशने ॥ 75॥ न हन्यामर्जुनं यावत्तावत्पादौ न धावये । इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥ 76॥ यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः । त्रयोदश समा निद्रां न लेभे पुरुषर्षभः ॥ 77॥ यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः । मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥ 78॥ तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् । दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि ॥ 79॥ यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् । अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥ 80॥ यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः । स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ॥ 81॥ तस्य नाहं वधं मन्ये देवैरपि सवासवैः । प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः ॥ 82॥ न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः । पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति ॥ 83॥ अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः । न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः ॥ 84॥ यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च । वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् ॥ 85॥ स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् । दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥ 86॥ हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना । जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥ 87॥ दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे । प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ॥ 88॥ पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् । विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥ 89॥ अनेयश्चाभिमानेन बालबुद्धिरमर्षणः । हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥ 90॥ भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे । रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् ॥ 91॥ सह गान्धारराजेन सभायां यदभाषत । कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥ 92॥ द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् । शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥ 93॥ कृतवर्मा महेष्वासः सात्वतानां महारथः । कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत ॥ 94॥ ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते । धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥ 95॥ युवा रूपेण सम्पन्नो दर्शनीयो महायशाः । अश्वत्थामा हते कर्णे किमभाषत सञ्जय ॥ 96॥ आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् । कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥ 97॥ मद्रराजो महेष्वासः शल्यः समितिशोभनः । दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः ॥ 98॥ ये च केचन राजानः पृथिव्यां योद्धुमागताः । वैकर्तनं हतं दृष्ट्वा किमभाषन्त सञ्जय ॥ 99॥ कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे । किं वो मुखमनीकानामासीत्सञ्जय भागशः ॥ 100॥ मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः । वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥ 101॥ केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे । वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥ 102॥ के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् । कथं च वः समेतानां हतः कर्णो महारथः ॥ 103॥ पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् । सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् ॥ 104॥ स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा । व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय ॥ 105॥ मामकस्यास्य सैन्यस्य हृतोत्सेधस्य सञ्जय । अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 106॥ तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ । भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥ 107॥ न मृष्यामि च राधेयं हतमाहवशोभिनम् । यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ 108॥ द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह । सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥ 109॥ यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् । यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥ 110॥ \hrule \medskip कर्णाभिषेकः 6 \medskip सञ्जय उवाच॥ हते द्रोणे महेष्वासे तस्मिन्नहनि भारत । कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ॥ 1॥ द्रवमाणे महाराज कौरवाणां बले तथा । व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ॥ 2॥ तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ । द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥ 3॥ स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः । युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ॥ 4॥ लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा । सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ॥ 5॥ कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् । कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा ॥ 6॥ पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च । वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥ 7॥ ततो दुर्योधनो राजा साम्ना परमवल्गुना । तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ॥ 8॥ मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् । एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ॥ 9॥ एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः । चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥ 10॥ तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् । समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः ॥ 11॥ आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥ 11॥ रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः । उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ॥ 12॥ लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः । नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥ 13॥ न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति । सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥ 14॥ ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् । कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥ 15॥ ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा । प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् ॥ 16॥ स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः । दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ 17॥ कर्ण जानामि ते वीर्यं सौहृदं च परं मयि । तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥ 18॥ श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते । भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥ 19॥ भीष्मद्रोणावतिरथौ हतौ सेनापती मम । सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥ 20॥ वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये । मानितौ च मया वीरौ राधेय वचनात्तव ॥ 21॥ पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे । रक्षितास्तात भीष्मेण दिवसानि दशैव ह ॥ 22॥ न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः । शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ॥ 23॥ हते तस्मिन्महाभागे शरतल्पगते तदा । त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥ 24॥ तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे । स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥ 25॥ निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम । त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥ 26॥ भवानेव तु नः शक्तो विजयाय न संशयः । पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ॥ 27॥ स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हसि । अभिषेचय सेनान्ये स्वयमात्मानमात्मना ॥ 28॥ देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः । तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे ॥ 29॥ जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ॥ 29॥ अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् । द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः ॥ 30॥ तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ॥ 30॥ भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः । भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ॥ 31॥ यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा । व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ॥ 32॥ कर्ण उवाच॥ उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ । जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ॥ 33॥ सेनापतिर्भविष्यामि तवाहं नात्र संशयः । स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ॥ 34॥ सञ्जय उवाच॥ एवमुक्तो महातेजास्ततो दुर्योधनो नृपः । उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ॥ 35॥ सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ॥ 35॥ ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा । दुर्योधनमुखा राजन्राजानो विजयैषिणः ॥ 36॥ शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ॥ 36॥ तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः । मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥ 37॥ औदुम्बरे समासीनमासने क्षौमसंवृतम् । शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ॥ 38॥ जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे । इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ॥ 39॥ जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः । उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥ 40॥ न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः । कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥ 41॥ न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः । आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ॥ 42॥ अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः । व्यत्यरिच्यत रूपेण दिवाकर इवापरः ॥ 43॥ सेनापत्येन राधेयमभिषिच्य सुतस्तव । अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥ 44॥ कर्णोऽपि राजन्सम्प्राप्य सेनापत्यमरिंदमः । योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥ 45॥ तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत । देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ॥ 46॥ \hrule \medskip षोडशयुद्धदिवसः 7 \medskip धृतराष्ट्र उवाच॥ सेनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा । तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥ 1॥ योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा । अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय ॥ 2॥ सञ्जय उवाच॥ कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ । योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ॥ 3॥ महत्यपररात्रे तु तव पुत्रस्य मारिष । योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥ 4॥ नागानां कल्पमानानां रथानां च वरूथिनाम् । संनह्यतां पदातीनां वाजिनां च विशां पते ॥ 5॥ क्रोशतां चापि योधानां त्वरितानां परस्परम् । बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥ 6॥ ततः श्वेतपताकेन बालार्काकारवाजिना । हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ॥ 7॥ तूणेन शरपूर्णेन साङ्गदेन वरूथिना । शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥ 8॥ कार्मुकेणोपपन्नेन विमलादित्यवर्चसा । रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ॥ 9॥ धमन्तं वारिजं तात हेमजालविभूषितम् । विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ॥ 10॥ दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् । भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥ 11॥ न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष । नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥ 12॥ ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष । कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ॥ 13॥ व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः । प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ॥ 14॥ मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः । नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥ 15॥ द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः । मध्ये दुर्योधनो राजा बलेन महता वृतः ॥ 16॥ वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः । नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥ 17॥ पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः । त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥ 18॥ अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः । महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥ 19॥ दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः । वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥ 20॥ पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा । चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥ 21॥ ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे । धनञ्जयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥ 22॥ पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे । कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ॥ 23॥ हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः । फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥ 24॥ एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः । सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ॥ 25॥ चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥ 25॥ तं हत्वाद्य महाबाहो विजयस्तव फल्गुन । उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ॥ 26॥ एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥ 26॥ भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः । अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥ 27॥ वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः । दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ॥ 28॥ मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः । नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥ 29॥ चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ । नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥ 30॥ शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः । यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥ 31॥ एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः । तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥ 32॥ दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे । निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥ 33॥ तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः । धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ॥ 34॥ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥ 35॥ सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः । सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥ 36॥ हयहेषितशब्दाश्च वारणानां च बृंहितम् । रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ॥ 37॥ न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ । दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥ 38॥ उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे । योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ॥ 39॥ तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ । अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥ 40॥ नृत्यमाने तु ते सेने समेयातां परस्परम् । तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ॥ 41॥ ततः प्रववृते युद्धं नरवारणवाजिनाम् । रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥ 42॥ \hrule \medskip 8 \medskip सञ्जय उवाच॥ ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे । बृहत्यौ सम्प्रजह्राते देवासुरचमूपमे ॥ 1॥ ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे । सम्प्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ॥ 2॥ पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः । उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥ 3॥ अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः । परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ॥ 4॥ व्यायतायतबाहूनां व्यायतायतबाहुभिः । व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः ॥ 5॥ तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा । गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ॥ 6॥ हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः । विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ॥ 7॥ गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि । पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥ 8॥ रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः । सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ॥ 9॥ रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः । अश्वारोहैः पदाताश्च निहता युधि शेरते ॥ 10॥ रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः । रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ॥ 11॥ रथाश्वेभनराणां च नराश्वेभरथैः कृतम् । पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥ 12॥ तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च । अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः ॥ 13॥ धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः । सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ॥ 14॥ भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः । व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः ॥ 15॥ आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः । नानाविरागवसना गन्धचूर्णावचूर्णिताः ॥ 16॥ बद्धासयः पाशहस्ता वारणप्रतिवारणाः । समानमृत्यवो राजन्ननीकस्थाः परस्परम् ॥ 17॥ कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः । पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः ॥ 18॥ अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः । करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ॥ 19॥ तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः । नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥ 20॥ तस्य सैन्यस्य महतो महामात्रवरैर्वृतः । मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः ॥ 21॥ स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ । उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ॥ 22॥ तस्यायसं वर्मवरं वररत्नविभूषितम् । तारोद्भासस्य नभसः शारदस्य समत्विषम् ॥ 23॥ स तोमरप्रासकरश्चारुमौलिः स्वलङ्कृतः । चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् ॥ 24॥ तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः । आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ॥ 25॥ तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः । यदृच्छया द्रुमवतोर्महापर्वतयोरिव ॥ 26॥ संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् । बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ॥ 27॥ व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः । प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ॥ 28॥ क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः । तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः ॥ 29॥ समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ । वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ॥ 30॥ तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः । शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥ 31॥ क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे । निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ॥ 32॥ स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः । क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ॥ 33॥ ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् । ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥ 34॥ ततः कुलूताधिपतिश्चापमायम्य सायकैः । दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् ॥ 35॥ अथ कार्मुकमादाय महाजलदनिस्वनम् । रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः ॥ 36॥ स शरौघार्दितो नागो भीमसेनेन संयुगे । निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः ॥ 37॥ तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् । महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥ 38॥ संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः । विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् ॥ 39॥ ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः । छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ॥ 40॥ ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् । जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥ 41॥ पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् । भीमसेनो रिपोर्नागं गदया समपोथयत् ॥ 42॥ तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् । उद्यतासिमुपायान्तं गदयाहन्वृकोदरः ॥ 43॥ स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् । वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा ॥ 44॥ निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् । प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ ॥ 45॥ \hrule \medskip 9 \medskip सञ्जय उवाच॥ ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् । जघान समरे शूरः शरैः संनतपर्वभिः ॥ 1॥ तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् । कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ॥ 2॥ कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् । नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥ 3॥ तत्र भारत कर्णेन नाराचैस्ताडिता गजाः । नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥ 4॥ वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष । नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥ 5॥ भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् । विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥ 6॥ श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः । प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ॥ 7॥ दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् । संशप्तकगणान्क्रुद्धो अभ्यधावद्धनञ्जयः ॥ 8॥ धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये । शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥ 9॥ श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव । दुःशासनं महाराज सहदेवः प्रतापवान् ॥ 10॥ केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता । सात्यकिः केकयौ चैव छादयामास भारत ॥ 11॥ तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् । विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ॥ 12॥ शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे । सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥ 13॥ तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् । छादयञ्शरवर्षेण वारयामास भारत ॥ 14॥ वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः । शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥ 15॥ तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे । अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ॥ 16॥ अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् । सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥ 17॥ ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः । द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ॥ 18॥ बाणान्धकारमभवत्तयो राजन्महाहवे । अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥ 19॥ ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः । धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ॥ 20॥ क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ॥ 20॥ तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् । शम्बरस्य शिरो यद्वन्निहतस्य महारणे ॥ 21॥ शोषयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ॥ 21॥ तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः । सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ॥ 22॥ स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः । ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 23॥ स सात्यकिं पुनः क्रुद्धः केकयानां महारथः । शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ॥ 24॥ स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः । रराज समरे राजन्सपत्र इव किंशुकः ॥ 25॥ सात्यकिः समरे विद्धः केकयेन महात्मना । केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥ 26॥ शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ । व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ॥ 27॥ यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥ 27॥ मण्डलानि ततस्तौ च विचरन्तौ महारणे । अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ॥ 28॥ केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः । सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ॥ 29॥ चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् । चचार मण्डलान्येव गतप्रत्यागतानि च ॥ 30॥ तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् । अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ॥ 31॥ सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे । निपपात महेष्वासो वज्रनुन्न इवाचलः ॥ 32॥ तं निहत्य रणे शूरः शैनेयो रथसत्तमः । युधामन्यो रथं तूर्णमारुरोह परन्तपः ॥ 33॥ ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः । केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥ 34॥ सा वध्यमाना समरे केकयस्य महाचमूः । तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ॥ 35॥ \hrule \medskip 10 \medskip सञ्जय उवाच॥ श्रुतकर्मा महाराज चित्रसेनं महीपतिम् । आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥ 1॥ अभिसारस्तु तं राजा नवभिर्निशितैः शरैः । श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥ 2॥ श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे । नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ॥ 3॥ एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः । नवत्या जगतीपालं छादयामास पत्रिभिः ॥ 4॥ प्रतिलब्य ततः सञ्ज्ञां चित्रसेनो महारथः । धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ 5॥ सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् । चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ॥ 6॥ स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा । युवेव समशोभत्स गोष्ठीमध्ये स्वलङ्कृतः ॥ 7॥ श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे । बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 8॥ श्रुतकर्मापि समरे नाराचेन समर्दितः । सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ॥ 9॥ ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः । रराज समरे राजन्सपुष्प इव किंशुकः ॥ 10॥ श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः । शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ॥ 11॥ अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः । विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ॥ 12॥ ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः । जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥ 13॥ तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः । यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ॥ 14॥ राजानं निहतं दृष्ट्वा अभिसारं च मारिष । अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥ 15॥ ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः । अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ॥ 16॥ द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ॥ 16॥ प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः । सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ॥ 17॥ तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् । स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ 18॥ प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः । पञ्चभिर्निशितैर्बाणैरथैनं सम्प्रजघ्निवान् ॥ 19॥ ततः शक्तिं महाराज हेमदण्डां दुरासदाम् । प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ॥ 20॥ तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् । द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥ 21॥ सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः । युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ॥ 22॥ शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् । प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥ 23॥ सा जघान हयांस्तस्य सारथिं च महारणे । रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥ 24॥ एतस्मिन्नेव काले तु रथादाप्लुत्य भारत । शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलङ्कृताम् ॥ 25॥ तामापतन्तीं जग्राह चित्रो राजन्महामनाः । ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत ॥ 26॥ समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा । निर्भिद्य दक्षिणं बाहुं निपपात महीतले ॥ 27॥ पतिताभासयच्चैव तं देशमशनिर्यथा ॥ 27॥ प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् । प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाम्यया ॥ 28॥ स तस्य देवावरणं भित्त्वा हृदयमेव च । जगाम धरणीं तूर्णं महोरग इवाशयम् ॥ 29॥ स पपात तदा राजंस्तोमरेण समाहतः । प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ॥ 30॥ चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः । अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥ 31॥ सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः । त एनं छादयामासुः सूर्यमभ्रगणा इव ॥ 32॥ तानपास्य महाबाहुः शरजालेन संयुगे । व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥ 33॥ ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप । विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥ 34॥ विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः । द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥ 35॥ ततः समागमो घोरो बभूव सहसा तयोः । यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ॥ 36॥ \hrule \medskip 11 \medskip सञ्जय उवाच॥ भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा । त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् ॥ 1॥ अथैनं पुनराजघ्ने नवत्या निशितैः शरैः । सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥ 2॥ भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः । रराज समरे राजन्रश्मिवानिव भास्करः ॥ 3॥ ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥ 4॥ शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् । ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव ॥ 5॥ ललाटस्थं ततो बाणं धारयामास पाण्डवः । यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ॥ 6॥ ततो द्रौणिं रणे भीमो यतमानं पराक्रमी । त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥ 7॥ ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत । प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥ 8॥ ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः । न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥ 9॥ तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः । नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ॥ 10॥ तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ । रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ ॥ 11॥ आदित्याविव संदीप्तौ लोकक्षयकरावुभौ । स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥ 12॥ कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे । कृतप्रतिकृते यत्नं चक्राते तावभीतवत् ॥ 13॥ व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ महारथौ । शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ ॥ 14॥ अभूतां तावदृश्यौ च शरजालैः समन्ततः । मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ॥ 15॥ प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ । विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि ॥ 16॥ अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् । किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् ॥ 17॥ न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् । प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः ॥ 18॥ मण्डलानां विभागेषु गतप्रत्यागतेषु च । बभूव तुमुलं युद्धं तयोस्तत्र महामृधे ॥ 19॥ चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च । शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 20॥ अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ । ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ॥ 21॥ ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः । तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः ॥ 22॥ ततो घोरं महाराज अस्त्रयुद्धमवर्तत । ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् ॥ 23॥ ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत । द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः ॥ 24॥ बाणसङ्घावृतं घोरमाकाशं समपद्यत । उक्लापातकृतं यद्वत्प्रजानां सङ्क्षये नृप ॥ 25॥ बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः । सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् ॥ 26॥ तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः । अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् ॥ 27॥ सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् । नैतादृशं पुनर्युद्धं न भूतं न भविष्यति ॥ 28॥ अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ । अहो भीमे बलं भीममेतयोश्च कृतास्त्रता ॥ 29॥ अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः । स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥ 30॥ रुद्रौ द्वाविव सम्भूतौ यथा द्वाविव भास्करौ । यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे ॥ 31॥ श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः । सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ॥ 32॥ अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे ॥ 32॥ तौ शूरौ समरे राजन्परस्परकृतागसौ । परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥ 33॥ क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ । क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ ॥ 34॥ अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ । शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ॥ 35॥ तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ । अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ॥ 36॥ ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे । उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ ॥ 37॥ तौ सायकौ महाराज द्योतमानौ चमूमुखे । आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ ॥ 38॥ तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ । निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा ॥ 39॥ ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् । अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः ॥ 40॥ तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः । अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ॥ 41॥ \hrule \medskip 12 \medskip धृतराष्ट्र उवाच॥ यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः । अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥ 1॥ सञ्जय उवाच॥ शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम । वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ॥ 2॥ पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् । व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥ 3॥ शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः । पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च ॥ 4॥ सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥ 4॥ सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् । सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् ॥ 5॥ बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ॥ 5॥ धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् । पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ॥ 6॥ द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे । शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् ॥ 7॥ तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः । वाशितार्थमभिक्रुद्धा हुङ्कृत्वा चाभिदुद्रुवुः ॥ 8॥ निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥ 8॥ तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् । त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ 9॥ अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः । इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ॥ 10॥ छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् । विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥ 11॥ सञ्छिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् । विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् ॥ 12॥ रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥ 12॥ विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् । महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् ॥ 13॥ सिद्धदेवर्षिसङ्घाश्च चारणाश्चैव तुष्टुवुः । देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ॥ 14॥ केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ॥ 14॥ चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः । यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ॥ 15॥ ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ । सर्वभूतवरौ वीरौ नरनारायणावुभौ ॥ 16॥ इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत । अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे ॥ 17॥ अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् । सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् ॥ 18॥ यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् । ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ॥ 19॥ एवमाचार्यपुत्रेण समाहूतो युयुत्सया । बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ॥ 20॥ संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् । यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ॥ 21॥ एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् । जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे ॥ 22॥ तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् । अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ॥ 23॥ निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् । सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥ 24॥ यां न सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् । तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ॥ 25॥ इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः । विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥ 26॥ तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्भल्लैः शरासनम् । चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥ 27॥ सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ । त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ॥ 28॥ ततः शरसहस्राणि प्रयुतान्यर्बुदानि च । ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ॥ 29॥ इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष । बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ॥ 30॥ कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च । रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ॥ 31॥ शरजालेन महता विद्ध्वा केशवपाण्डवौ । ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ॥ 32॥ तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् । पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ॥ 33॥ वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि । एषोऽस्य हन्मि सङ्कल्पं शिक्षया च बलेन च ॥ 34॥ अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा । व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥ 35॥ ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् । ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः ॥ 36॥ ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा । ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ॥ 37॥ ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः । क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ॥ 38॥ भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् । छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ॥ 39॥ पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः । वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ॥ 40॥ गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् । विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् ॥ 41॥ शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् । अलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ॥ 42॥ धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् । व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ॥ 43॥ पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः । निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥ 44॥ तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः । युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् ॥ 45॥ ततः परमसङ्क्रुद्धः काण्डकोशानवासृजत् । अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥ 46॥ अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् । अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥ 47॥ ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः । नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥ 48॥ सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः । लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥ 49॥ ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् । स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥ 50॥ अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् । सरश्मिजालनिकरौ युगान्तार्काविवासतुः ॥ 51॥ ततोऽर्जुनः sarvatodhAramastra;mavAsRRijadvAsudevAbhiguptaH | द्रौणायनिं chAbhyahanatpRRiShatkai;rvajrAgnivaivasvatadaNDakalpaiH || 52|| स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा । बाणैः sumuktairatitIvravegai;ryairAhato मृत्युरपि व्यथेत ॥ 53॥ द्रौणेरिषूनर्जुनः संनिवार्य; व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः । तं sAshvasUtadhvajamekavIra;mAvRRitya संशप्तकसैन्यमार्छत् ॥ 54॥ धनूंषि बाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम् । छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि ॥ 55॥ चर्माणि वर्माणि मनोरथांश्च; प्रियाणि सर्वाणि शिरांसि चैव । चिच्छेद पार्थो द्विषतां pramuktai;rbANaiH स्थितानामपराङ्मुखानाम् ॥ 56॥ सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर्नृवीरैः । pArtheritairbANagaNairnirastA;staireva सार्धं नृवरैर्निपेतुः ॥ 57॥ पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि । भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ॥ 58॥ अथ dvipairdevapatidvipAbhai;rdevAridarpolbaNamanyudarpaiH | कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन् ॥ 59॥ तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्नियन्तॄन् । ध्वजाः पताकाश्च ततः prapetu;rvajrAhatAnIva गिरेः शिरांसि ॥ 60॥ तेषु प्ररुग्णेषु गुरोस्तनूजं; बाणैः किरीटी नवसूर्यवर्णैः । प्रच्छादयामास mahAbhrajAlai;rvAyuH समुद्युक्तमिवांशुमन्तम् ॥ 61॥ ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ । प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते ॥ 62॥ तमर्जुनस्तांश्च punastvadIyA;nabhyarditastairavikRRittashastraiH | बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः ॥ 63॥ नाप्याददत्संदधन्नैव mu~ncha;nbANAnraNe.adRRishyata सव्यसाची । हतांश्च nAgA.nsturagAnpadAtI;nsa.nsyUtadehAndadRRishU रथांश्च ॥ 64॥ सन्धाय नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज । तेषां च pa~nchArjunamabhyavidhya;npa~nchAchyutaM निर्बिभिदुः सुमुक्ताः ॥ 65॥ तैराहतौ sarvamanuShyamukhyA;vasRRikkSharantau धनदेन्द्रकल्पौ । समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये ॥ 66॥ अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम् । कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रियावान् ॥ 67॥ तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रयत्नादिषुभिस्ततक्ष । ChittvAshvarashmI.nsturagAnavidhya;tte तं रणादूहुरतीव दूरम् ॥ 68॥ आवृत्य नेयेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य । जानञ्जयं नियतं वृष्णिवीरे; धनञ्जये चाङ्गिरसां वरिष्ठः ॥ 69॥ प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः । मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते ॥ 70॥ संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ । वातोद्धूतपताकेन स्यन्दनेनौघनादिना ॥ 71॥ \hrule \medskip 13 \medskip सञ्जय उवाच॥ अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः । रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥ 1॥ निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् । वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥ 2॥ मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना । भगदत्तादनवरः शिक्षया च बलेन च ॥ 3॥ एनं हत्वा निहन्तासि पुनः संशप्तकानिति । वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ॥ 4॥ स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः । सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः ॥ 5॥ सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम् । रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि ॥ 6॥ रथानधिष्ठाय savAjisArathI;nrathA.nshcha पद्भिस्त्वरितो व्यपोथयत् । द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् ॥ 7॥ नरांश्च kArShNAyasavarmabhUShaNA;nnipAtya साश्वानपि पत्तिभिः सह । व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा ॥ 8॥ अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते । नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥ 9॥ ततोऽर्जुनं द्वादशभिः sharottamai;rjanArdanaM षोडशभिः समार्दयत् । स daNDadhArasturagA.nstribhistribhi;stato ननाद प्रजहास चासकृत् ॥ 10॥ ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् । पुनर्नियन्तॄन्सह pAdagoptRRibhi;statastu चुक्रोध गिरिव्रजेश्वरः ॥ 11॥ ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा । अतीव चुक्षोभयिषुर्जनार्दनं; धनञ्जयं चाभिजघान तोमरैः ॥ 12॥ अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः । क्षुरैः प्रचिच्छेद सहैव pANDava;stato द्विपं बाणशतैः समार्दयत् ॥ 13॥ स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः । तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः ॥ 14॥ स वेदनार्तोऽम्बुदनिस्वनो nadaM;shchalanbhramanpraskhalito.a.aturo द्रवन् । पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः ॥ 15॥ हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना । हते रणे भ्रातरि दण्ड Avraja;jjighA.nsurindrAvarajaM धनञ्जयम् ॥ 16॥ स tomarairarkakaraprabhaistribhi;rjanArdanaM पञ्चभिरेव चार्जुनम् । समर्पयित्वा विननाद chArdayaM;stato.asya बाहू विचकर्त पाण्डवः ॥ 17॥ क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ । गजात्पतन्तौ yugapadvirejatu;ryathAdrishRRi~NgAtpatitau महोरगौ ॥ 18॥ अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात् । तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥ 19॥ अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः । बिभेद पार्थः स पपात nAnada;nhimAdrikUTaH कुलिशाहतो यथा ॥ 20॥ ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम् । तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥ 21॥ गजा रथाश्वाः पुरुषाश्च सङ्घशः; परस्परघ्नाः परिपेतुराहवे । परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः ॥ 22॥ अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन् । अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः ॥ 23॥ न चेत्परित्रास्य imA~njanAnbhayA;ddviShadbhirevaM बलिभिः प्रपीडितान् । तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया ॥ 24॥ इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः । यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसङ्घहा पुनः ॥ 25॥ \hrule \medskip 14 \medskip सञ्जय उवाच॥ प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् । वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥ 1॥ पार्थबाणहता राजन्नराश्वरथकुञ्जराः । विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ॥ 2॥ धुर्यं धुर्यतरान्सूतान्रथांश्च परिसङ्क्षिपन् । पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ॥ 3॥ भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः । चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥ 4॥ वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा । आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥ 5॥ तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् । त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ 6॥ तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः । उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् ॥ 7॥ तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् । मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ॥ 8॥ अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः । सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् ॥ 9॥ छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् । सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ॥ 10॥ विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥ 10॥ ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः । धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥ 11॥ द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः । पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥ 12॥ सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः । निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥ 13॥ नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना । बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥ 14॥ अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः । शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥ 15॥ महार्हवर्माभरणा नानारूपाम्बरायुधाः । सरथाः सध्वजा वीरा हताः पार्थेन शेरते ॥ 16॥ विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः । गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥ 17॥ अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन् । नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥ 18॥ उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः । समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥ 19॥ तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः । व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥ 20॥ साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् । सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ 21॥ अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ । संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ॥ 22॥ तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा । आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् ॥ 23॥ आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः । विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ॥ 24॥ आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् । हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ॥ 25॥ ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये । अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥ 26॥ एष पार्थ महारौद्रो वर्तते भरतक्षयः । पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥ 27॥ पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् । महतामपविद्धानि कलापानिषुधीस्तथा ॥ 28॥ जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः । तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥ 29॥ हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् । आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ॥ 30॥ वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत । सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ॥ 31॥ जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः । जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ॥ 32॥ दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् । अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च ॥ 33॥ शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा । चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे ॥ 34॥ नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः । जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः ॥ 35॥ गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् । गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ॥ 36॥ मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः । निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ॥ 37॥ शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः । गतासुभिरमित्रघ्न संवृता रणभूमयः ॥ 38॥ बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः । सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥ 39॥ साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ 40॥ बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः । निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा ॥ 41॥ कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः । भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः ॥ 42॥ रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् । अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ॥ 43॥ योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् । निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥ 44॥ वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः । वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् ॥ 45॥ विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा । भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥ 46॥ वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि । बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ॥ 47॥ विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् । अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ॥ 48॥ चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः । छत्राणि चापविद्धानि चामरव्यजनानि च ॥ 49॥ चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः । कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ॥ 50॥ वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ॥ 50॥ सजीवांश्च नरान्पश्य कूजमानान्समन्ततः । उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते ॥ 51॥ ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः । व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ॥ 52॥ पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ॥ 52॥ अपरे तत्र तत्रैव परिधावन्ति मानिनः । ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ॥ 53॥ जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन । संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ॥ 54॥ जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् । जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥ 55॥ परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय । व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥ 56॥ पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः । भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ॥ 57॥ एतत्तवैवानुरूपं कर्मार्जुन महाहवे । दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥ 58॥ एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने । गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥ 59॥ शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् । रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ॥ 60॥ प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः । पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ॥ 61॥ स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि । न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ॥ 62॥ गजवाजिमनुष्याणां शरीराणि शितैः शरैः । भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः ॥ 63॥ शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः । भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ॥ 64॥ \hrule \medskip 15 \medskip धृतराष्ट्र उवाच॥ प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः । न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ॥ 1॥ तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् । शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥ 2॥ सञ्जय उवाच॥ द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् । समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ॥ 3॥ तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते । वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥ 4॥ स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः । कर्णस्यानीकमवधीत्परिभूत इवान्तकः ॥ 5॥ तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् । कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥ 6॥ व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् । सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥ 7॥ द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् । सपादरक्षानवधीद्वज्रेणारीनिवारिहा ॥ 8॥ सशक्तिप्रासतूणीरानश्वारोहान्हयानपि । पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ॥ 9॥ दाक्षिणात्यांश्च भोजांश्च क्रूरान्सङ्ग्रामकर्कशान् । विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥ 10॥ चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे । दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरोऽभ्ययात् ॥ 11॥ आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् । प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥ 12॥ राजन्कमलपत्राक्ष प्रधानायुधवाहन । वज्रसंहननप्रख्य प्रधानबलपौरुष ॥ 13॥ मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः । दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥ 14॥ शरवर्षैर्महावेगैरमित्रानभिवर्षतः । मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥ 15॥ रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् । मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ॥ 16॥ महता रथघोषेण दिवं भूमिं च नादयन् । वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ॥ 17॥ संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् । मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥ 18॥ एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः । कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥ 19॥ मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः । स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥ 20॥ ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः । गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ॥ 21॥ तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः । चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ॥ 22॥ अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः । धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ॥ 23॥ विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा । ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ॥ 24॥ इषुसम्बाधमाकाशमकरोद्दिश एव च ॥ 24॥ ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः । जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥ 25॥ प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः । चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ॥ 26॥ अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः । प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥ 27॥ अष्टावष्टगवान्यूहुः शकटानि यदायुधम् । अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥ 28॥ तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् । ये ये ददृशिरे तत्र विसञ्ज्ञाः प्रायशोऽभवन् ॥ 29॥ पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् । आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥ 30॥ द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् । वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ॥ 31॥ तस्य नानदतः केतुं चन्दनागुरुभूषितम् । मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥ 32॥ सूतमेकेषुणा हत्वा महाजलदनिस्वनम् । धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ॥ 33॥ अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च । प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥ 34॥ हतेश्वरो दन्तिवरः sukalpita;stvarAbhisRRiShTaH प्रतिशर्मगो बली । तमध्यतिष्ठन्मलयेश्वरो mahA;nyathAdrishRRi~NgaM हरिरुन्नदंस्तथा ॥ 35॥ स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः । ससर्ज शीघ्रं प्रतिपीडयन्गजं; गुरोः सुतायाद्रिपतीश्वरो नदन् ॥ 36॥ maNipratAnottamavajrahATakai;rala~NkRRitaM चांशुकमाल्यमौक्तिकैः । हतोऽस्यसावित्यसकृन्मुदा nada;nparAbhinaddrauNivarA~NgabhUShaNam || 37|| तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम् । महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा ॥ 38॥ ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा । समादधे chAntakadaNDasaMnibhA;niShUnamitrAntakarA.nshchaturdasha || 39|| द्विपस्य पादाग्रकरान्स pa~nchabhi;rnRRipasya बाहू च शिरोऽथ च त्रिभिः । जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान् ॥ 40॥ सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ । भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ ॥ 41॥ शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रमुन्नसम् । क्षितौ विबभ्राज पतत्सकुण्डलं; विशाखयोर्मध्यगतः शशी यथा ॥ 42॥ समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः । सुहृद्वृतोऽत्यर्थमपूजयन्मुदा; जिते बलौ विष्णुमिवामरेश्वरः ॥ 43॥ \hrule \medskip 16 \medskip धृतराष्ट्र उवाच॥ पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय । एकवीरेण कर्णेन द्रावितेषु परेषु च ॥ 1॥ समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः । सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ॥ 2॥ तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् । स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ॥ 3॥ सञ्जय उवाच॥ हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् । पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥ 4॥ अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जयाः । तथाश्वनरनागानां कृतं च कदनं महत् ॥ 5॥ इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥ 5॥ एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् । वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥ 6॥ ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना । दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥ 7॥ ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम । कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ 8॥ धनूंषि बाणान्परिघानसितोमरपट्टिशान् । मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥ 9॥ गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् । प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥ 10॥ बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् । पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥ 11॥ तेन शब्देन महता संहृष्टाश्चक्रुराहवम् । वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥ 12॥ ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् । ताडितानां च पततां निनादः सुमहानभूत् ॥ 13॥ बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् । श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥ 14॥ तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् । बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥ 15॥ पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च । साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥ 16॥ योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे । शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥ 17॥ ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् । विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥ 18॥ द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् । विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥ 19॥ चर्मवर्माणि सञ्छिन्द्य निर्वापमिव देहिनाम् । विषेहुर्नास्य सम्पर्कं द्वितीयस्य पतत्रिणः ॥ 20॥ वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः । मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥ 21॥ पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् । ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥ 22॥ ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष । यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥ 23॥ व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः । प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥ 24॥ सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः । गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥ 25॥ समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः । नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥ 26॥ ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः । वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥ 27॥ दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः । जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥ 28॥ परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा । शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥ 29॥ ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा । सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ॥ 30॥ पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः । क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥ 31॥ रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः । नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥ 32॥ ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः । क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥ 33॥ नरांश्च नागांश्च रथान्हयान्ममृदुराहवे । अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥ 34॥ सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः । पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥ 35॥ प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः । अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ॥ 36॥ सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ॥ 36॥ मृदितानीव पद्मानि प्रम्लाना इव च स्रजः । हतानां वदनान्यासन्गात्राणि च महामते ॥ 37॥ रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप । समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥ 38॥ \hrule \medskip 17 \medskip सञ्जय उवाच॥ हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः । धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ॥ 1॥ प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः । अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥ 2॥ मेकलाः कोशला मद्रा दशार्णा निषधास्तथा । गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥ 3॥ शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः । सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे ॥ 4॥ तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् । पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् ॥ 5॥ एकैकं दशभिः षड्भिरष्टाभिरपि भारत । द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः ॥ 6॥ प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः ॥ 6॥ पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः । तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः ॥ 7॥ नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः । सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ॥ 8॥ ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि । हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥ 9॥ बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः । विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः ॥ 10॥ प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः । नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् ॥ 11॥ तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः । नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः ॥ 12॥ पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् । सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः ॥ 13॥ विपताकं वियन्तारं विवर्मध्वजजीवितम् । तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् ॥ 14॥ सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् । नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च ॥ 15॥ दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् । नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ॥ 16॥ तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः । स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ॥ 17॥ आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे । अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥ 18॥ चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः । मिमर्दिशन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ॥ 19॥ मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः । शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥ 20॥ तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः । परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः ॥ 21॥ ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह । सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ॥ 22॥ नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च । दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ॥ 23॥ तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः । सहदेवो जघानाशु ते पेतुः सह सादिभिः ॥ 24॥ अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् । नाराचैरहनन्नागान्नकुलः कुरनन्दन ॥ 25॥ ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः । शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ॥ 26॥ ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः । बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥ 27॥ एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः । द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् ॥ 28॥ ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः । विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः ॥ 29॥ सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् । दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥ 30॥ तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः । सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥ 31॥ ततो भारत क्रुद्धेन तव पुत्रेण धन्विना । पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥ 32॥ सहदेवस्ततो राजन्नाराचेन तवात्मजम् । विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः ॥ 33॥ दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे । सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् ॥ 34॥ सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे । व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति ॥ 35॥ समार्गणगणं चापं छित्त्वा तस्य महानसिः । निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥ 36॥ अथान्यद्धनुरादाय सहदेवः प्रतापवान् । दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥ 37॥ तमापतन्तं विशिखं यमदण्डोपमत्विषम् । खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥ 38॥ तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः । पातयामास समरे सहदेवो हसन्निव ॥ 39॥ ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे । सहदेवरथे तूर्णं पातयामास भारत ॥ 40॥ ताञ्शरान्समरे राजन्वेगेनापततो बहून् । एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ॥ 41॥ स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् । अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् ॥ 42॥ ततः क्रुद्धो महाराज सहदेवः प्रतापवान् । समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ॥ 43॥ विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ॥ 43॥ स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् । प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥ 44॥ ततः स मुमुहे राजंस्तव पुत्रो महारथः ॥ 44॥ मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् । अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ॥ 45॥ पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज । दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः ॥ 46॥ पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा । तथा सा कौरवी सेना मृदिता तेन भारत ॥ 47॥ नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् । कर्णो वैकर्तनो राजन्वारयामास वै तदा ॥ 48॥ नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् । चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ॥ 49॥ यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः । त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ॥ 50॥ त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् । त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥ 51॥ एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः । सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥ 52॥ प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् । कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ॥ 53॥ अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः । स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते ॥ 54॥ इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः । विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥ 55॥ नकुलस्तु ततो विद्धः सूतपुत्रेण भारत । अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ॥ 56॥ तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः । त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् ॥ 57॥ ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे । आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥ 58॥ अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् । कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः ॥ 59॥ ततः क्रुद्धो महाराज नकुलः परवीरहा । क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् ॥ 60॥ अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः । आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥ 61॥ कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष । विस्मयं परमं जग्मू रथिनः सह दैवतैः ॥ 62॥ अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा । नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् ॥ 63॥ उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत । स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥ 64॥ नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः । अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ॥ 65॥ सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् । नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः ॥ 66॥ सञ्छाद्यमानः सहसा कर्णचापच्युतैः शरैः । चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ॥ 67॥ ततो बाणमयं जालं विततं व्योम्न्यदृश्यत । खद्योतानां गणैरेव सम्पतद्भिर्यथा नभः ॥ 68॥ तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा । शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् ॥ 69॥ ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः । श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव ॥ 70॥ बाणजालावृते व्योम्नि छादिते च दिवाकरे । समसर्पत्ततो भूतं किञ्चिदेव विशां पते ॥ 71॥ निरुद्धे तत्र मार्गे तु शरसङ्घैः समन्ततः । व्यरोचतां महाभागौ बालसूर्याविवोदितौ ॥ 72॥ कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः । अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः ॥ 73॥ नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव । व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ॥ 74॥ ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः । शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते ॥ 75॥ प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः । विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः ॥ 76॥ निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि । छादयन्तौ च सहसा परस्परवधैषिणौ ॥ 77॥ नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः । ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे ॥ 78॥ शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन । चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे ॥ 79॥ ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः । पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥ 80॥ स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः । न चकार व्यथां राजन्भास्करो जलदैर्यथा ॥ 81॥ ततः प्रहस्याधिरथिः शरजालानि मारिष । प्रेषयामास समरे शतशोऽथ सहस्रशः ॥ 82॥ एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः । अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ॥ 83॥ ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः । सारथिं पातयामास रथनीडाद्धसन्निव ॥ 84॥ तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः । यमस्य सदनं तूर्णं प्रेषयामास भारत ॥ 85॥ अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः । पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष ॥ 86॥ शतचन्द्रं ततश्चर्म सर्वोपकरणानि च ॥ 86॥ हताश्वो विरथश्चैव विवर्मा च विशां पते । अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः ॥ 87॥ तमुद्यतं महाघोरं परिघं तस्य सूतजः । व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः ॥ 88॥ व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः । आर्दयद्बहुशः कर्णो न चैनं समपीडयत् ॥ 89॥ स वध्यमानः समरे कृतास्त्रेण बलीयसा । प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ॥ 90॥ तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः । सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत ॥ 91॥ ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः । परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ॥ 92॥ यथैव च सितो मेघः शक्रचापेन शोभितः ॥ 92॥ तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि । वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः ॥ 93॥ मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव । सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ॥ 94॥ गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ ॥ 94॥ एवमुक्त्वा महाराज व्यसर्जयत तं ततः । वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः ॥ 95॥ स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥ 95॥ विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना । व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥ 96॥ आरुरोह रथं चापि सूतपुत्रप्रतापितः । निःश्वसन्दुःखसन्तप्तः कुम्भे क्षिप्त इवोरगः ॥ 97॥ तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ । रथेनातिपताकेन चन्द्रवर्णहयेन च ॥ 98॥ तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते । दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ॥ 99॥ तत्राकरोन्महाराज कदनं सूतनन्दनः । मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः ॥ 100॥ भग्नचक्रइ रथैः केचिच्छिन्नध्वजपताकिभिः । ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ॥ 101॥ ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् ॥ 101॥ तत्र तत्र च सम्भ्रान्ता विचेरुर्मत्तकुञ्जराः । दवाग्निना परीताङ्गा यथैव स्युर्महावने ॥ 102॥ भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः । भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष ॥ 103॥ छिन्नाभ्राणीव सम्पेतुर्वध्यमाना महात्मना ॥ 103॥ अपरे त्रासिता नागा नाराचशततोमरैः । तमेवाभिमुखा यान्ति शलभा इव पावकम् ॥ 104॥ अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः । क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् ॥ 105॥ उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः । राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥ 106॥ हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः । चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥ 107॥ निहतैः सादिभिश्चैव शूरैराहवशोभिभिः । अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ॥ 108॥ प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप । हययोधानपश्याम कञ्चुकोष्णीषधारिणः ॥ 109॥ रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः । भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् ॥ 110॥ भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष । विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् ॥ 111॥ विहीनान्रथिनस्तत्र धावमानान्समन्ततः । सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते ॥ 112॥ विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् । तावकाञ्जालसञ्छन्नानुरोघण्टाविभूषितान् ॥ 113॥ नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् । पदातीनन्वपश्याम धावमानान्समन्ततः ॥ 114॥ शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि । कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् ॥ 115॥ महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत । कर्णसायकनुन्नानां हतानां निशितैः शरैः ॥ 116॥ ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः । तमेवाभिमुखा यान्ति पतङ्गा इव पावकम् ॥ 117॥ तं दहन्तमनीकानि तत्र तत्र महारथम् । क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥ 118॥ हतशेषास्तु ये वीराः पाञ्चालानां महारथाः । तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः ॥ 119॥ अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ॥ 119॥ तापयामास तान्बाणैः सूतपुत्रो महारथः । मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः ॥ 120॥ \hrule \medskip 18 \medskip सञ्जय उवाच॥ युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् । उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 1॥ युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा । उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥ 2॥ उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे । क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥ 3॥ तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् । अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥ 4॥ शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ । सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥ 5॥ उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः । अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥ 6॥ स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः । पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ॥ 7॥ ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः । उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥ 8॥ उलूकस्तस्य भल्लेन तैलधौतेन मारिष । शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥ 9॥ जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः । सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥ 10॥ तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ । पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥ 11॥ शतानीकं महाराज श्रुतकर्मा सुतस्तव । व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमम् ॥ 12॥ हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः । गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ॥ 13॥ सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् । पपात धरणीं तूर्णं दारयन्तीव भारत ॥ 14॥ तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ । अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥ 15॥ पुत्रस्तु तव सम्भ्रान्तो विवित्सो रथमाविशत् । शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥ 16॥ सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः । नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ॥ 17॥ सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् । शरैरनेकसाहस्रैश्छादयामास भारत ॥ 18॥ ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः । लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥ 19॥ निवार्य समरे चापि शरांस्तान्निशितैः शरैः । आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ॥ 20॥ तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः । स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥ 21॥ हताश्वो विरथश्चैव छिन्नधन्वा च मारिष । धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥ 22॥ व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥ 22॥ छादयामासुरथ ते तव स्यालस्य तं रथम् । पतङ्गानामिव व्राताः शरव्राता महारथम् ॥ 23॥ रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः । प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥ 24॥ तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः । सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ॥ 25॥ रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥ 25॥ तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः । व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥ 26॥ स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् । वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ॥ 27॥ भ्राम्यमाणं ततस्तं तु विमलाम्ब्बरवर्चसम् । कालोपमं ततो मेने सुतसोमस्य धीमतः ॥ 28॥ सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः । चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥ 29॥ सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् । तानापतत एवाशु चिच्छेद परमासिना ॥ 30॥ ततः क्रुद्धो महाराज सौबलः परवीरहा । प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥ 31॥ चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च । दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ॥ 32॥ तस्य सञ्चरतो राजन्मण्डलावर्तने तदा । क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥ 33॥ स च्छिन्नः सहसा भूमौ निपपात महानसिः । अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥ 34॥ छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् । प्राविध्यत ततः शेषं सुतसोमो महारथः ॥ 35॥ स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः । पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ॥ 36॥ सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥ 36॥ सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् । अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥ 37॥ तत्र नादो महानासीत्पाण्डवानां विशां पते । सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥ 38॥ तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च । द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥ 39॥ यथा दैत्यचमूं राजन्देवराजो ममर्द ह । तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥ 40॥ धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे । यथा दृप्तं वने नागं शरभो वारयेद्युधि ॥ 41॥ निरुद्धः पार्षतस्तेन गौतमेन बलीयसा । पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥ 42॥ गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति । वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥ 43॥ तत्रावोचन्विमनसो रथिनः सादिनस्तथा । द्रोणस्य निधने नूनं सङ्क्रुद्धो द्विपदां वरः ॥ 44॥ शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः । अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥ 45॥ अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् । अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥ 46॥ यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् । गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ॥ 47॥ आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि । अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ॥ 48॥ पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते । इत्येवं विविधा वाचस्तावकानां परैः सह ॥ 49॥ विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप । पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥ 50॥ स वध्यमानः समरे गौतमेन महात्मना । कर्तव्यं न प्रजानाति मोहितः परमाहवे ॥ 51॥ तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत । ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥ 52॥ दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः । प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥ 53॥ व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् । अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥ 54॥ धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः । मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥ 55॥ वेपथुं च शरीरे मे रोमहर्षं च पश्य वै । वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥ 56॥ अर्जुनं भीमसेनं वा समरे प्राप्य सारथे । क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥ 57॥ ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् । यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥ 58॥ प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष । किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥ 59॥ शङ्खं च पूरयामास मुहुर्मुहुररिंदमः । पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥ 60॥ शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् । हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥ 61॥ शिखण्डी च समासाद्य हृदिकानां महारथम् । पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥ 62॥ कृतवर्मा तु सङ्क्रुद्धो भित्त्वा षष्टिभिराशुगैः । धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥ 63॥ अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली । तिष्ठ तिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ॥ 64॥ ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् । प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥ 65॥ वितथांस्तान्समालक्ष्य पतितांश्च महीतले । क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥ 66॥ अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् । अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥ 67॥ कृतवर्मा तु सङ्क्रुद्धो मार्गणैः कृतविक्षतः । धनुरन्यत्समादाय समार्गणगणं प्रभो ॥ 68॥ शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥ 68॥ स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह । शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥ 69॥ तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ । अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥ 70॥ अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ । रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥ 71॥ कृतवर्मा महाराज पार्षतं निशितैः शरैः । रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ 72॥ ततोऽस्य समरे बाणं भोजः प्रहरतां वरः । जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥ 73॥ स तेनाभिहतो राजन्मूर्छामाशु समाविशत् । ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥ 74॥ अपोवाह रणात्तं तु सारथी रथिनां वरम् । हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनः पुनः ॥ 75॥ पराजिते ततः शूरे द्रुपदस्य सुते प्रभो । प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥ 76॥ \hrule \medskip 19 \medskip सञ्जय उवाच॥ श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् । यथा वायुः समासाद्य तूलराशिं समन्ततः ॥ 1॥ प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह । शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ॥ 2॥ सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः । सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ॥ 3॥ त्रिगर्तराजः समरे भ्रातृभिः परिवारितः । पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ॥ 4॥ ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे । अभ्यद्रवन्त समरे वार्योघा इव सागरम् ॥ 5॥ ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः । अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ 6॥ ते वध्यमानाः समरे नाजहुः पाण्डवं तदा । दह्यमाना यथा राजञ्शलभा इव पावकम् ॥ 7॥ सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् । मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः ॥ 8॥ मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः । शत्रुञ्जयश्च विंशत्या सुशर्मा नवभिः शरैः ॥ 9॥ शत्रुञ्जयं च राजानं हत्वा तत्र शिलाशितैः । सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ॥ 10॥ त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥ 10॥ अथेतरान्महाराज यतमानान्महारथान् । पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥ 11॥ सत्यसेनस्तु सङ्क्रुद्धस्तोमरं व्यसृजन्महत् । समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥ 12॥ स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः । अयस्मयो महाचण्डो जगाम धरणीं तदा ॥ 13॥ माधवस्य तु विद्धस्य तोमरेण महारणे । प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते ॥ 14॥ स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः । वाहयामास तानश्वान्सत्यसेनरथं प्रति ॥ 15॥ विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनञ्जयः । सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः ॥ 16॥ ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः । कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥ 17॥ तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् । वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ 18॥ ततः शरशतैर्भूयः संशप्तकगणान्वशी । पातयामास सङ्क्रुद्धः शतशोऽथ सहस्रशः ॥ 19॥ ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः । मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः ॥ 20॥ सुशर्माणं च सङ्क्रुद्धो जत्रुदेशे समार्दयत् ॥ 20॥ ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् । शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ॥ 21॥ अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः । ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ॥ 22॥ ततः शरसहस्राणि प्रादुरासन्विशां पते ॥ 22॥ ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे । रथानां सपताकानां तूणीराणां शरैः सह ॥ 23॥ अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह । कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ 24॥ अश्मनां पततां चैव प्रासानामृष्टिभिः सह । गदानां परिघाणां च शक्तीनां तोमरैः सह ॥ 25॥ शतघ्नीनां सचक्राणां भुजानामूरुभिः सह । कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ 26॥ हाराणामथ निष्काणां तनुत्राणां च भारत । छत्राणां व्यजनानां च शिरसां मुकुटैः सह ॥ 27॥ अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते ॥ 27॥ सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च । शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे ॥ 28॥ सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च । शरीराणि व्यदृश्यन्त हतानां च महीतले ॥ 29॥ गन्धर्वनगराकारं घोरमायोधनं तदा ॥ 29॥ निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः । हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही ॥ 30॥ अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः ॥ 30॥ नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः । निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् ॥ 31॥ आ तुम्बादवसीदन्ति रथचक्राणि मारिष । रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे ॥ 32॥ सीदमानानि चक्राणि समूहुस्तुरगा भृशम् । श्रमेण महता युक्ता मनोमारुतरंहसः ॥ 33॥ वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना । प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे ॥ 34॥ ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् । रराज स महाराज विधूमोऽग्निरिव ज्वलन् ॥ 35॥ युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् । स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ॥ 36॥ तमापतन्तं सहसा तव पुत्रं महाबलम् । धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् ॥ 37॥ सा च तं प्रतिविव्याध नवभिर्निशितैः शरैः । सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ॥ 38॥ ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् । दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥ 39॥ चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः । पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् ॥ 40॥ षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् । अष्टमेन तथा खड्गं पातयामास भूतले ॥ 41॥ पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ॥ 41॥ हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव । उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत ॥ 42॥ तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः । अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ॥ 43॥ अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् । अभ्ययुः समरे राजंस्ततो युद्धमवर्तत ॥ 44॥ अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे । क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते ॥ 45॥ यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ॥ 45॥ नरा नरैः समाजग्मुर्वारणा वरवारणैः । रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ॥ 46॥ द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे । विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ॥ 47॥ अयुध्यन्त महावेगाः परस्परवधैषिणः । अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ॥ 48॥ न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ॥ 48॥ मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् । तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ 49॥ रथी नागं समासाद्य विचरन्रणमूर्धनि । प्रेषयामास कालाय शरैः संनतपर्वभिः ॥ 50॥ नागा हयान्समासाद्य विक्षिपन्तो बहूनथ । द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा ॥ 51॥ विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः । विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥ 52॥ साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे । अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा ॥ 53॥ पादातैराहता नागा विवरेषु समन्ततः । चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश ॥ 54॥ पदातीनां तु सहसा प्रद्रुतानां महामृधे । उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे ॥ 55॥ निमित्तं मन्यमानास्तु परिणम्य महागजाः । जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ॥ 56॥ प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे । निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥ 57॥ निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः । रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ॥ 58॥ सरथं सादिनं तत्र अपरे तु महागजाः । भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् ॥ 59॥ रथं नागाः समासाद्य धुरि गृह्य च मारिष । व्याक्षिपन्सहसा तत्र घोररूपे महामृधे ॥ 60॥ नाराचैर्निहतश्चापि निपपात महागजः । पर्वतस्येव शिखरं वज्रभग्नं महीतले ॥ 61॥ योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि । केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह ॥ 62॥ उद्यम्य च भुजावन्यो निक्षिप्य च महीतले । पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ॥ 63॥ मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा । जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् ॥ 64॥ मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत । तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् ॥ 65॥ समासक्तस्य चान्येन अविज्ञातस्तथापरः । जहार समरे प्राणान्नानाशस्त्रैरनेकधा ॥ 66॥ संसक्तेषु च योधेषु वर्तमाने च सङ्कुले । कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः ॥ 67॥ लोहितैः सिच्यमानानि शस्त्राणि कवचानि च । महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ॥ 68॥ एवमेतन्महायुद्धं दारुणं भृशसङ्कुलम् । उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत् ॥ 69॥ नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः । योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ॥ 70॥ स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् । उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ॥ 71॥ रथैर्भग्नैर्महाराज वारणैश्च निपातितैः । हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ॥ 72॥ अगम्यरूपा पृथिवी मांसशोणितकर्दमा । क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी ॥ 73॥ पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनञ्जयः । भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ॥ 74॥ एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः । अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम् ॥ 75॥ \hrule \medskip 20 \medskip धृतराष्ट्र उवाच॥ अतितीव्राणि दुःखानि दुःसहानि बहूनि च । तवाहं सञ्जयाश्रौषं पुत्राणां मम सङ्क्षयम् ॥ 1॥ तथा तु मे कथयसे यथा युद्धं तु वर्तते । न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥ 2॥ दुर्योधनस्तु विरथः कृतस्तत्र महारणे । धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥ 3॥ अपराह्णे कथं युद्धमभवल्लोमहर्षणम् । तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥ 4॥ सञ्जय उवाच॥ संसक्तेषु च सैन्येषु युध्यमानेषु भागशः । रथमन्यं समास्थाय पुत्रस्तव विशां पते ॥ 5॥ क्रोधेन महताविष्टः सविषो भुजगो यथा । दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ॥ 6॥ उवाच सूत त्वरितं याहि याहीति भारत ॥ 6॥ अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः । ध्रियमाणेन छत्रेण राजा राजति दंशितः ॥ 7॥ स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् । युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥ 8॥ ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः । सारथिं चोदयामास याहि यत्र सुयोधनः ॥ 9॥ तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ । समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ॥ 10॥ ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥ 10॥ ततो दुर्योधनो राजा धर्मशीलस्य मारिष । शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ॥ 11॥ तं नामृष्यत सङ्क्रुद्धो व्यवसायं युधिष्ठिरः ॥ 11॥ अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः । अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥ 12॥ दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च । अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ॥ 13॥ तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् । सिंहाविव सुसङ्क्रुद्धौ परस्परजिगीषया ॥ 14॥ अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव । अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥ 15॥ ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ । विरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥ 16॥ ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः । तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥ 17॥ शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ । अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥ 18॥ ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः । आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥ 19॥ प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् । पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ 20॥ ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत । सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥ 21॥ तामापतन्तीं सहसा धर्मराजः शिलाशितैः । त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ॥ 22॥ निपपात ततः साथ हेमदण्डा महाघना । निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥ 23॥ शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते । नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥ 24॥ सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः । दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥ 25॥ समाधत्त च तं बाणं धनुष्युग्रं महाबलः । चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥ 26॥ स तु बाणः समासाद्य तव पुत्रं महारथम् । व्यमोहयत राजानं धरणीं च जगाम ह ॥ 27॥ ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः । विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥ 28॥ तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् । धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ॥ 29॥ दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥ 29॥ रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे । भृशं संविग्नहृदयः पपात च मुमोह च ॥ 30॥ ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् । प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥ 31॥ भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् । अभिदुद्राव वेगेन कृतवर्माणमाहवे ॥ 32॥ एवं तदभवद्युद्धं त्वदीयानां परैः सह ॥ 32॥ \hrule \medskip 21 \medskip सञ्जय उवाच॥ ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः । पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ॥ 1॥ द्विरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश्च शस्त्रपातैः । द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते ॥ 2॥ sharaparashuvarAsipaTTishai;riShubhiranekavidhaishcha सादिताः । द्विरदरथहया महाहवे; वरपुरुषैः पुरुषाश्च वाहनैः ॥ 3॥ कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः । रुचिरमुकुटकुण्डलैर्मही; पुरुषशिरोभिरवस्तृता बभौ ॥ 4॥ parighamusalashaktitomarai;rnakharabhushuNDigadAshatairdrutAH | द्विरदनरहयाः सहस्रशो; रुधिरनदीप्रवहास्तदाभवन् ॥ 5॥ प्रहतनररथाश्वकुञ्जरं; प्रतिभयदर्शनमुल्बणं तदा । तदहितनिहतं बभौ बलं; पितृपतिराष्ट्रमिव प्रजाक्षये ॥ 6॥ अथ तव नरदेव sainikA;stava च सुताः सुरसूनुसंनिभाः । अमितबलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥ 7॥ तदतिरुचिरभीममाबभौ; पुरुषवराश्वरथद्विपाकुलम् । लवणजलसमुद्धतस्वनं; बलममरासुरसैन्यसंनिभम् ॥ 8॥ surapatisamavikramastata;stridashavarAvarajopamaM युधि । दिनकरकिरणप्रभैः पृषत्कै; रवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥ 9॥ तमपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस्त्वरन् । भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत्तदा ॥ 10॥ शिनिवृषभशरप्रपीडितं; तव सुहृदो वसुषेणमभ्ययुः । त्वरितमतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह ॥ 11॥ तमुदधिनिभमाद्रवद्बली; त्वरिततरैः समभिद्रुतं परैः । drupadasutasakhastadAkaro;tpuruSharathAshvagajakShayaM महत् ॥ 12॥ अथ पुरुषवरौ कृताह्निकौ; भवमभिपूज्य यथाविधि प्रभुम् । अरिवधकृतनिश्चयौ द्रुतं; तव बलमर्जुनकेशवौ सृतौ ॥ 13॥ जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम् । सितहयमुपयान्तमन्तिकं; हृतमनसो ददृशुस्तदारयः ॥ 14॥ अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः । शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ॥ 15॥ रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान् । ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥ 16॥ गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् । सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥ 17॥ तमन्तकमिव क्रुद्धमनिवार्यं महारथम् । दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः ॥ 18॥ तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः । हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा ॥ 19॥ नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् । दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् ॥ 20॥ ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः । कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः ॥ 21॥ हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् । दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् ॥ 22॥ अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः । विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः ॥ 23॥ अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः । नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् ॥ 24॥ ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् । युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ 25॥ उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च । चेदिकारूषमत्स्यानां केकयानां च यद्बलम् ॥ 26॥ चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ॥ 26॥ एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः । परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ॥ 27॥ भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः ॥ 27॥ तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः । अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः ॥ 28॥ रथिनः समहामात्रान्गजानश्वान्ससादिनः । शरव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत ॥ 29॥ तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा । विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् ॥ 30॥ अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् । दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥ 31॥ मुसलानीव निष्पेतुः परिघा इव चेषवः । शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे ॥ 32॥ तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् । निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः ॥ 33॥ निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः । वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः ॥ 34॥ एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् । गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥ 35॥ तमसा च महाराज रजसा च विशेषतः । न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाशुभम् ॥ 36॥ ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत । अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः ॥ 37॥ कौरवेषु च यातेषु तदा राजन्दिनक्षये । जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥ 38॥ वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः । परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥ 39॥ कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते । आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः ॥ 40॥ ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः । निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः ॥ 41॥ यक्षरक्षःपिशाचाश्च श्वापदानि च सङ्घशः । जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् ॥ 42॥ \hrule \medskip सप्तदशयुद्धदिवसः 22 \medskip धृतराष्ट्र उवाच॥ स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः । न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः ॥ 1॥ पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् । एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥ 2॥ एको निवातकवचानवधीद्दिव्यकार्मुकः । एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥ 3॥ एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् । तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ॥ 4॥ ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् ॥ 4॥ सञ्जय उवाच॥ हतप्रहतविध्वस्ता विवर्मायुधवाहनाः । दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः ॥ 5॥ शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः । भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ॥ 6॥ तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् । करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ॥ 7॥ यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा । स बोधयति चाप्येनं प्राप्तकालमधोक्षजः ॥ 8॥ सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः । श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ॥ 9॥ एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् । सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः ॥ 10॥ तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् । प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥ 11॥ अथ प्रतीपकर्तारं सततं विजितात्मनाम् । सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥ 12॥ पुरंदरसमं युद्धे मरुद्गणसमं बले । कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ॥ 13॥ सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥ 13॥ धृतराष्ट्र उवाच॥ यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा । अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् ॥ 14॥ कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः । कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ॥ 15॥ कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥ 15॥ कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् । कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् ॥ 16॥ तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ॥ 16॥ दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् । पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ॥ 17॥ कर्णमाश्रित्य सङ्ग्रामे दर्पो दुर्योधने पुनः । जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥ 18॥ अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे । नातरद्रभसः कर्णो दैवं नूनं परायणम् ॥ 19॥ अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ॥ 19॥ अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् । सहिष्यामि सुघोराणि शल्यभूतानि सञ्जय ॥ 20॥ सौबलं च तथा तात नीतिमानिति मन्यते । युद्धेषु नाम दिव्येषु वर्तमानेषु सञ्जय । अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् ॥ 22॥ न पाण्डवानां समरे कश्चिदस्ति निवारकः । स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् ॥ 23॥ सञ्जय उवाच॥ अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च । तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥ 24॥ तदिदं तव कार्यं तु दूरप्राप्तं विजानता । न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे ॥ 25॥ उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः । गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ॥ 26॥ त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु । त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥ 27॥ तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ । शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत ॥ 28॥ प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् । समेत्य च महाबाहुर्दुर्योधनमभाषत ॥ 29॥ अद्य राजन्समेष्यामि पाण्डवेन यशस्विना । हनिष्यामि च तं वीरं स वा मां निहनिष्यति ॥ 30॥ बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव । नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥ 31॥ इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते । अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥ 32॥ हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि । अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ॥ 33॥ ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर । आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ॥ 34॥ कायस्य महतो भेदे लाघवे दूरपातने । सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः ॥ 35॥ सर्वायुधमहामात्रं विजयं नाम तद्धनुः । इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ॥ 36॥ येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः । यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश ॥ 37॥ तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् ॥ 37॥ तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् । येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ॥ 38॥ यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ॥ 38॥ धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते । त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ॥ 39॥ धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः । तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ॥ 40॥ अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् । निहत्य समरे वीरमर्जुनं जयतां वरम् ॥ 41॥ सपर्वतवनद्वीपा हतद्विड्भूः ससागरा । पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥ 42॥ नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः । सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥ 43॥ न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा । अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥ 44॥ ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी । तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ॥ 45॥ विजयं च महद्दिव्यं ममापि धनुरुत्तमम् । तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ॥ 46॥ मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे । रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ॥ 47॥ अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः । अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ॥ 48॥ ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयङ्करः ॥ 48॥ कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति । एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ॥ 49॥ अयं तु सदृशो वीरः शल्यः समितिशोभनः । सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ॥ 50॥ तस्य मे सारथिः शल्यो भवत्वसुकरः परैः । नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥ 51॥ रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः । आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥ 52॥ एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् । शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ॥ 53॥ यथाश्वहृदयं वेद दाशार्हः परवीरहा । तथा शल्योऽपि जानीते हयानां वै महारथः ॥ 54॥ बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन । तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ॥ 55॥ तथा शल्यसमो नास्ति हययाने ह कश्चन । सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम ॥ 56॥ एतत्कृतं महाराज त्वयेच्छामि परन्तप । एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ॥ 57॥ ततो द्रष्टासि समरे यत्करिष्यामि भारत । सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ॥ 58॥ दुर्योधन उवाच॥ सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे । सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ॥ 59॥ नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते । अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥ 60॥ सञ्जय उवाच॥ एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् । अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥ 61॥ \hrule \medskip शल्यसारथ्याभ्युपगमः 23 \medskip सञ्जय उवाच॥ पुत्रस्तव महाराज मद्रराजमिदं वचः । विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् ॥ 1॥ सत्यव्रत महाभाग द्विषतामघवर्धन । मद्रेश्वर रणे शूर परसैन्यभयङ्कर ॥ 2॥ श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर । यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् ॥ 3॥ तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि । सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ॥ 4॥ अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः । स पातु सर्वतः कर्णं भवान्ब्रह्मेव शङ्करम् ॥ 5॥ पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः । तथा त्वमपि राधेयं सर्वतः परिपालय ॥ 6॥ भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् । शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ॥ 7॥ एषामेव कृतो भागो नवधा पृतनापते ॥ 7॥ नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः । ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ॥ 8॥ वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ । कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ॥ 9॥ तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि । अस्मदीयाश्च बहवः स्वर्गायोपगता रणे ॥ 10॥ त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ॥ 10॥ कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः । भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ॥ 11॥ तस्मिञ्जयाशा विपुला मम मद्रजनाधिप ॥ 11॥ पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः । तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ॥ 12॥ यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ॥ 12॥ पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् । अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥ 13॥ भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते । तं भागं सह कर्णेन युगपन्नाशयाहवे ॥ 14॥ सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष । तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ॥ 15॥ रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् । संनिपातः समो लोके भवतोर्नास्ति कश्चन ॥ 16॥ यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् । तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ॥ 17॥ त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति । देवतानामपि रणे सशक्राणां महीपते ॥ 18॥ किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम ॥ 18॥ दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः । त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ॥ 19॥ क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः । कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥ 20॥ अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे । यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति ॥ 21॥ अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि । न चाहं युधि राधेयं गणये तुल्यमात्मना ॥ 22॥ आदिश्यतामभ्यधिको ममांशः पृथिवीपते । तमहं समरे हत्वा गमिष्यामि यथागतम् ॥ 23॥ अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन । पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ॥ 24॥ न चाभिकामान्कौरव्य विधाय हृदये पुमान् । अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥ 25॥ युधि चाप्यवमानो मे न कर्तव्यः कथञ्चन । पश्य हीमौ मम भुजौ वज्रसंहननोपमौ ॥ 26॥ धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् । रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः ॥ 27॥ गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ॥ 27॥ दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् । शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव ॥ 28॥ तन्मामेवंविधं जानन्समर्थमरिनिग्रहे । कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप ॥ 29॥ न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि । न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे ॥ 30॥ यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् । वशे पापीयसो धत्ते तत्पापमधरोत्तरम् ॥ 31॥ ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः । ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः ॥ 32॥ तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ॥ 32॥ अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत । गोप्तारः सङ्ग्रहीतारो दातारः क्षत्रियाः स्मृताः ॥ 33॥ याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः । लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि ॥ 34॥ कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः । ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥ 35॥ ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः । न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ॥ 36॥ सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसम्भवः । महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् ॥ 37॥ सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन । सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ॥ 38॥ अवमानमहं प्राप्य न योत्स्यामि कथञ्चन । आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् ॥ 39॥ एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः । उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥ 40॥ प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव । अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् ॥ 41॥ यथा शल्य त्वमात्थेदमेवमेतदसंशयम् । अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥ 42॥ न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथञ्चन । न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ॥ 43॥ ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः । तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥ 44॥ शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद । तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ॥ 45॥ यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण । तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ॥ 46॥ न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् । वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे ॥ 47॥ यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनञ्जयात् । वासुदेवादपि त्वां च लोकोऽयमिति मन्यते ॥ 48॥ कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ । भवानप्यधिकः कृष्णादश्वयाने बले तथा ॥ 49॥ यथाश्वहृदयं वेद वासुदेवो महामनाः । द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः ॥ 50॥ शल्य उवाच॥ यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव । विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ 51॥ एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः । युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ 52॥ समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति । उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ ॥ 53॥ सञ्जय उवाच॥ तथेति राजन्पुत्रस्ते सह कर्णेन भारत । अब्रवीन्मद्रराजस्य सुतं भरतसत्तम ॥ 54॥ \hrule \medskip त्रिपुरवधोपाख्यानम् 24 \medskip दुर्योधन उवाच॥ भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु । यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ॥ 1॥ यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः । तदशेषेण ब्रुवतो मम राजर्षिसत्तम ॥ 2॥ त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ॥ 2॥ देवानामसुराणां च महानासीत्समागमः । बभूव प्रथमो राजन्सङ्ग्रामस्तारकामयः ॥ 3॥ निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ॥ 3॥ निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः । ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥ 4॥ तप उग्रं समास्थाय नियमे परमे स्थिताः । तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ॥ 5॥ दमेन तपसा चैव नियमेन च पार्थिव । तेषां पितामहः प्रीतो वरदः प्रददौ वरान् ॥ 6॥ अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा । सहिता वरयामासुः सर्वलोकपितामहम् ॥ 7॥ तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः । नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः ॥ 8॥ वरमन्यं वृणीध्वं वै यादृशं सम्प्ररोचते ॥ 8॥ ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहु । सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ॥ 9॥ अस्माकं त्वं वरं देव प्रयच्छेमं पितामह । वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ॥ 10॥ विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥ 10॥ ततो वर्षसहस्रे तु समेष्यामः परस्परम् । एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥ 11॥ समागतानि चैतानि यो हन्याद्भगवंस्तदा । एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥ 12॥ एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥ 12॥ ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् । पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् ॥ 13॥ विश्वकर्माणमजरं दैत्यदानवपूजितम् ॥ 13॥ ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह । त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ॥ 14॥ काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् । आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ॥ 15॥ एकैकं योजनशतं विस्तारायामसंमितम् । गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् ॥ 16॥ गुणप्रसवसम्बाधमसम्बाधमनामयम् । प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् ॥ 17॥ पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् । काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ॥ 18॥ राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥ 18॥ त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा । आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः ॥ 19॥ तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च । कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ॥ 20॥ महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥ 20॥ सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः । तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ॥ 21॥ यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः । तस्मै कामं मयस्तं तं विदधे मायया तदा ॥ 22॥ तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः । तपस्तेपे परमकं येनातुष्यत्पितामहः ॥ 23॥ स तुष्टमवृणोद्देवं वापी भवतु नः पुरे । शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥ 24॥ स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः । ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ॥ 25॥ येन रूपेण दैत्यस्तु येन वेषेण चैव ह । मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ॥ 26॥ तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे । महता तपसा सिद्धाः सुराणां भयवर्धनाः ॥ 27॥ न तेषामभवद्राजन्क्षयो युद्धे कथञ्चन ॥ 27॥ ततस्ते लोभमोहाभ्यामभिभूता विचेतसः । निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ॥ 28॥ विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा । विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥ 29॥ देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् । ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा ॥ 30॥ व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ॥ 30॥ ते देवाः सहिताः सर्वे पितामहमरिंदम । अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ॥ 31॥ ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च । वधोपायमपृच्छन्त भगवन्तं पितामहम् ॥ 32॥ श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह । असुराश्च दुरात्मानस्ते चापि विबुधद्विषः ॥ 33॥ अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ॥ 33॥ अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः । अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ॥ 34॥ ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् । योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ॥ 35॥ इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः । ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥ 36॥ तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् । ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ॥ 37॥ तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् । सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ॥ 38॥ तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः । यः साङ्ख्यमात्मनो वेद यस्य चात्मा वशे सदा ॥ 39॥ ते तं ददृशुरीशानं तेजोराशिमुमापतिम् । अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ॥ 40॥ एकं च भगवन्तं ते नानारूपमकल्पयन् । आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ॥ 41॥ परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥ 41॥ सर्वभूतमयं चेशं तमजं जगतः पतिम् । देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥ 42॥ तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शङ्करः । ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥ 43॥ त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः । नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ॥ 44॥ नमो देवातिदेवाय धन्विने चातिमन्यवे । प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे ॥ 45॥ नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे । विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥ 46॥ अमोघाय मृगाक्षाय प्रवरायुधयोधिने । दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ॥ 47॥ ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे । तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे ॥ 48॥ कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे । प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने ॥ 49॥ वनस्पतीनां पतये नराणां पतये नमः । गवां च पतये नित्यं यज्ञानां पतये नमः ॥ 50॥ नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे । मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥ 51॥ ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् । प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥ 52॥ पितृदेवर्षिसङ्घेभ्यो वरे दत्ते महात्मना । सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ॥ 53॥ तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् । मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥ 54॥ तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति । त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥ 55॥ स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् । कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ॥ 56॥ श्रीभगवानुवाच॥ हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः । न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ॥ 57॥ ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा । जयध्वं युधि ताञ्शत्रून्सङ्घातो हि महाबलः ॥ 58॥ देवा ऊचुः॥ अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च । तेषामिति ह मन्यामो दृष्टतेजोबला हि ते ॥ 59॥ भगवानुवाच॥ वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः । मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ॥ 60॥ देवा ऊचुः॥ बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर । सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ 61॥ दुर्योधन उवाच॥ ततस्तथेति देवेशस्तैरुक्तो राजसत्तम । अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ॥ 62॥ स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः । महादेव इति ख्यातस्तदाप्रभृति शङ्करः ॥ 63॥ ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् । हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ॥ 64॥ ते यूयं मे रथं चैव धनुर्बाणं तथैव च । पश्यध्वं यावदद्यैतान्पातयामि महीतले ॥ 65॥ देवा ऊचुः॥ मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः । रथं ते कल्पयिष्याम देवेश्वर महौजसम् ॥ 66॥ तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् । ततो विबुधशार्दूलास्तं रथं समकल्पयन् ॥ 67॥ वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् । सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ॥ 68॥ मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः । दिशश्च प्रदिशश्चैव परिवारं रथस्य हि ॥ 69॥ अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः । धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ॥ 70॥ ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ॥ 70॥ सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे । पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥ 71॥ दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् । द्यां युगं युगचर्माणि संवर्तकबलाहकान् ॥ 72॥ शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च । ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥ 73॥ सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् । सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ॥ 74॥ योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ॥ 74॥ कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः । अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ॥ 75॥ नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः । विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ॥ 76॥ एवं तस्मिन्महाराज कल्पिते रथसत्तमे । देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥ 77॥ स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे । रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् ॥ 78॥ ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः । परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ॥ 79॥ अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः । ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥ 80॥ इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः । दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः ॥ 81॥ तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च । ओङ्कारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥ 82॥ विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः । तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ॥ 83॥ इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च । अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ॥ 84॥ विष्णुश्चात्मा भगवतो भवस्यामिततेजसः । तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥ 85॥ तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः । भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥ 86॥ स नीललोहितो धूम्रः कृत्तिवासा भयङ्करः । आदित्यायुतसङ्काशस्तेजोज्वालावृतो ज्वलन् ॥ 87॥ दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः । नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ॥ 88॥ प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः । विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ॥ 89॥ तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् । जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ॥ 90॥ दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी । बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसम्भवम् ॥ 91॥ तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः । पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ॥ 92॥ तमास्थाय महादेवस्त्रासयन्दैवतान्यपि । आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥ 93॥ स शोभमानो वरदः खड्गी बाणी शरासनी । हसन्निवाब्रवीद्देवो सारथिः को भविष्यति ॥ 94॥ तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते । स भविष्यति देवेश सारथिस्ते न संशयः ॥ 95॥ तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः । तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य माचिरम् ॥ 96॥ एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना । गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् ॥ 97॥ देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् । तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः ॥ 98॥ रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः । सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥ 99॥ तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम । सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥ 100॥ एवमस्मासु हि पुरा भगवन्नुक्तवानसि । हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि ॥ 101॥ स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् । पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ ॥ 102॥ तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् । नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः ॥ 103॥ तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् । तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ॥ 104॥ कवचानि च शस्त्राणि कार्मुकं च पितामह ॥ 104॥ त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् । त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो ॥ 105॥ सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ॥ 105॥ इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् । देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥ 106॥ ब्रह्मोवाच॥ नात्र किञ्चिन्मृषा वाक्यं यदुक्तं वो दिवौकसः । संयच्छामि हयानेष युध्यतो वै कपर्दिनः ॥ 107॥ ततः स भगवान्देवो लोकस्रष्टा पितामहः । सारथ्ये कल्पितो देवैरीशानस्य महात्मनः ॥ 108॥ तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते । शिरोभिरगमंस्तूर्णं ते हया वातरंहसः ॥ 109॥ महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् । अभीशून्हि त्रिलोकेशः सङ्गृह्य प्रपितामहः । तानश्वांश्चोदयामास मनोमारुतरंहसः ॥ 111॥ ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति । साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥ 112॥ याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः । पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥ 113॥ ततस्तांश्चोदयामास वायुवेगसमाञ्जवे । येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ॥ 114॥ अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् । युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥ 115॥ तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके । पुराणि तानि कालेन जग्मुरेकत्वतां तदा ॥ 116॥ एकीभावं गते चैव त्रिपुरे समुपागते । बभूव तुमुलो हर्षो दैवतानां महात्मनाम् ॥ 117॥ ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः । जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ॥ 118॥ ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् । अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ॥ 119॥ स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः । त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ॥ 120॥ तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ॥ 120॥ एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः । महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥ 121॥ स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः । मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥ 122॥ ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः । तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ॥ 123॥ तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् । कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥ 124॥ यथैव भगवान्ब्रह्मा लोकधाता पितामहः । संयच्छ त्वं हयानस्य राधेयस्य महात्मनः ॥ 125॥ त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः । विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥ 126॥ युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ । तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ॥ 127॥ यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् । प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ॥ 128॥ त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ॥ 128॥ इमं चाप्यपरं भूय इतिहासं निबोध मे । पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ॥ 129॥ श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् । कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥ 130॥ भार्गवाणां कुले जातो जमदग्निर्महातपाः । तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ 131॥ स तीव्रं तप आस्थाय प्रसादयितवान्भवम् । अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ 132॥ तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च । हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः ॥ 133॥ ईश्वर उवाच॥ राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् । कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥ 134॥ दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि । अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥ 135॥ इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना । प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥ 136॥ यदा जानासि देवेश पात्रं मामस्त्रधारणे । तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥ 137॥ दुर्योधन उवाच॥ ततः स तपसा चैव दमेन नियमेन च । पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥ 138॥ आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा । प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ 139॥ अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः । भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ 140॥ एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः । देवतानां पितॄणां च समक्षमरिसूदनः ॥ 141॥ एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः । तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ॥ 142॥ ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः । चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ॥ 143॥ अभिगम्य ततो देवा महेश्वरमथाब्रुवन् । प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ॥ 144॥ प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् । रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥ 145॥ रिपून्भार्गव देवानां जहि सर्वान्समागतान् । लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ 146॥ राम उवाच॥ अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर । निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥ 147॥ ईश्वर उवाच॥ गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् । विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥ 148॥ दुर्योधन उवाच॥ एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः । रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥ 149॥ अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् । वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥ 150॥ स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः । संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ॥ 151॥ प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै । वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ॥ 152॥ उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना । निपातात्तव शस्त्राणां शरीरे याभवद्रुजा ॥ 153॥ तया ते मानुषं कर्म व्यपोढं भृगुनन्दन । गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् ॥ 154॥ ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् । लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ॥ 155॥ अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः । एवमेतत्पुरावृत्तं तदा कथितवानृषिः ॥ 156॥ भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने । कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ॥ 157॥ वृजिनं हि भवेत्किञ्चिद्यदि कर्णस्य पार्थिव । नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ॥ 158॥ नापि सूतकुले जातं कर्णं मन्ये कथञ्चन । देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ॥ 159॥ सकुण्डलं सकवचं दीर्घबाहुं महारथम् । कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥ 160॥ पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ । वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ॥ 161॥ \hrule \medskip 25 \medskip दुर्योधन उवाच॥ एवं स भगवान्देवः सर्वलोकपितामहः । सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी ॥ 1॥ रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः । तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ॥ 2॥ सञ्जय उवाच॥ ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् । दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा ॥ 3॥ एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन । तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ॥ 4॥ यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् । तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव ॥ 5॥ यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम् । मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥ 6॥ कर्ण उवाच॥ ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः । तथा नित्यं हिते युक्तो मद्रराज भजस्व नः ॥ 7॥ शल्य उवाच॥ आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ 8॥ यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव । आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ॥ 9॥ अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो । अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः ॥ 10॥ ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ । वाहयिष्यामि तुरगान्विज्वरो भव सूतज ॥ 11॥ \hrule \medskip 26 \medskip दुर्योधन उवाच॥ अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति । कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः ॥ 1॥ यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः । शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् ॥ 2॥ योधे त्वयि रथस्थे च मद्रराजे च सारथौ । रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थो नाभिभविष्यति ॥ 3॥ सञ्जय उवाच॥ ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् । उवाच राजन्सङ्ग्रामे संयच्छन्तं हयोत्तमान् ॥ 4॥ त्वयाभिगुप्तो राधेयो विजेष्यति धनञ्जयम् । इत्युक्तो रथमास्थाय तथेति प्राह भारत ॥ 5॥ शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् । स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥ 6॥ ततो जैत्रं रथवरं गन्धर्वनगरोपमम् । विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् ॥ 7॥ तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि । सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥ 8॥ कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् । समीपस्थं मद्रराजं समारोपयदग्रतः ॥ 9॥ ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् । आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥ 10॥ ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् । अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः ॥ 11॥ तावेकरथमारूढावादित्याग्निसमत्विषौ । व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥ 12॥ संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ । ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे ॥ 13॥ स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितोऽभवत् । धनुर्विस्फारयन्घोरं परिवेषीव भास्करः ॥ 14॥ आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् । प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥ 15॥ तं रथस्थं महावीरं यान्तं चामिततेजसम् । दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् ॥ 16॥ अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे । कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ॥ 17॥ मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ । अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥ 18॥ ताभ्यां यदकृतं वीर वीरकर्म महामृधे । तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥ 19॥ गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् । भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥ 20॥ जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ । पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥ 21॥ ततस्तूर्यसहस्राणि भेरीणामयुतानि च । वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि ॥ 22॥ प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः । अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥ 23॥ चोदयाश्वान्महाबाहो यावद्धन्मि धनञ्जयम् । भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ॥ 24॥ अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः । अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥ 25॥ अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् । पाण्डवानां विनाशाय दुर्योधनजयाय च ॥ 26॥ शल्य उवाच॥ सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे । सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् ॥ 27॥ अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् । अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ॥ 28॥ यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः । राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ॥ 29॥ सञ्जय उवाच॥ अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् । द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर ॥ 30॥ दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् । चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परन्तप ॥ 31॥ ततो दुन्दुभिघोषेण भेरीणां निनदेन च । बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ॥ 32॥ निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ॥ 32॥ प्रयाते तु ततः कर्णे योधेषु मुदितेषु च । चचाल पृथिवी राजन्ररास च सुविस्वरम् ॥ 33॥ निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः । उल्कापातश्च सञ्जज्ञे दिशां दाहस्तथैव च ॥ 34॥ तथाशन्यश्च सम्पेतुर्ववुर्वाताश्च दारुणाः ॥ 34॥ मृगपक्षिगणाश्चैव बहुशः पृतनां तव । अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् ॥ 35॥ प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि । अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥ 36॥ जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे । अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते ॥ 37॥ एते चान्ये च बहव उत्पातास्तत्र मारिष । समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥ 38॥ न च तान्गणयामासुः सर्वे ते दैवमोहिताः । प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि ॥ 39॥ निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः ॥ 39॥ ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य । समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः ॥ 40॥ स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा । मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा ॥ 41॥ नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्बिभेम्यात्तधनू रथस्थः । दृष्ट्वा तु bhIShmapramukhA~nshayAnA;nna त्वेव मां स्थिरता सञ्जहाति ॥ 42॥ महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ । अवध्यकल्पौ निहतौ यदा parai;stato ममाद्यापि रणेऽस्ति साध्वसम् ॥ 43॥ समीक्ष्य sa~Nkhye.atibalAnnarAdhipai;rnarAshvamAta~NgarathA~nsharairhatAn | कथं न sarvAnahitAnraNe.avadhI;nmahAstravidbrAhmaNapu~Ngavo गुरुः ॥ 44॥ स संस्मरन्द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत । न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम् ॥ 45॥ शिक्षा प्रसादश्च बलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च । स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये ॥ 46॥ नेह ध्रुवं किञ्चिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात् । सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते ॥ 47॥ न नूनमस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा । अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः ॥ 48॥ हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम् । नये बृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम् ॥ 49॥ सम्प्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे । मया कृत्यमिति जानामि शल्य; प्रयाहि तस्माद्द्विषतामनीकम् ॥ 50॥ यत्र राजा पाण्डवः सत्यसन्धो; व्यवस्थितो भीमसेनार्जुनौ च । वासुदेवः सृञ्जयाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः ॥ 51॥ तस्मात्क्षिप्रं मद्रपते प्रयाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च । तान्वा हनिष्यामि समेत्य सङ्ख्ये; यास्यामि वा द्रोणमुखाय मन्ये ॥ 52॥ न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि । मित्रद्रोहो मर्षणीयो न मेऽयं; त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥ 53॥ प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य । अतो विद्वन्नभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै ॥ 54॥ कल्याणवृत्तः सततं हि rAja;nvaichitravIryasya सुतो ममासीत् । तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रियान्भोगान्दुस्त्यजं जीवितं च ॥ 55॥ वैयाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् । रथप्रबर्हं turagaprabarhai;ryuktaM प्रादान्मह्यमिदं हि रामः ॥ 56॥ धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश्चोग्ररूपान् । असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥ 57॥ पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम् । इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं बलात् ॥ 58॥ तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् । तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय ॥ 59॥ यमवरुणकुबेरवासवा वा; यदि युगपत्सगणा महाहवे । जुगुपिषव इहैत्य पाण्डवं; किमु बहुना सह तैर्जयामि तम् ॥ 60॥ इति रणरभसस्य katthata;stadupanishamya वचः स मद्रराट् । अवहसदवमन्य vIryavA;npratiShiShidhe च जगाद चोत्तरम् ॥ 61॥ विरम विरम कर्ण katthanA;datirabhaso.asyati चाप्ययुक्तवाक् । क्व च हि नरवरो धनञ्जयः; क्व पुनरिह त्वमुपारमाबुध ॥ 62॥ यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम् । प्रसभमिह विलोक्य को hare;tpuruShavarAvarajAmRRite.arjunAt || 63|| त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वयेद्युधि । मृगवधकलहे RRite.arjunA;tsurapativIryasamaprabhAvataH || 64|| asurasuramahoragAnnarA;ngaruDapishAchasayakSharAkShasAn | iShubhirajayadagnigauravA;tsvabhilaShitaM च हविर्ददौ जयः ॥ 65॥ स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः । दिनकरज नरोत्तमैर्यदा; मरुषु बहून्विनिहत्य तानरीन् ॥ 66॥ प्रथममपि पलायिते त्वयि; प्रियकलहा धृतराष्ट्रसूनवः । स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः ॥ 67॥ समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे । सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वयार्जुनः ॥ 68॥ इदमपरमुपस्थितं puna;stava निधनाय सुयुद्धमद्य वै । यदि न रिपुभयात्पलायसे; समरगतोऽद्य हतोऽसि सूतज ॥ 69॥ सञ्जय उवाच॥ इति बहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम् । भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम् ॥ 70॥ भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम् । यदि स जयति मां महाहवे; तत इदमस्तु सुकत्थितं तव ॥ 71॥ एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् । याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया ॥ 72॥ स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः । निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ॥ 73॥ ततः प्रायात्प्रीतिमान्वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः । स चालोक्य ध्वजिनीं पाण्डवानां; धनञ्जयं त्वरया पर्यपृच्छत् ॥ 74॥ \hrule \medskip मद्रककुत्सनम् 27 \medskip सञ्जय उवाच॥ प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव । एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥ 1॥ यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् । तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ॥ 2॥ स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः । शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम् ॥ 3॥ स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ॥ 4॥ तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् । श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥ 5॥ स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥ 6॥ हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् । सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ॥ 7॥ रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् । युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनञ्जयम् ॥ 8॥ अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् । काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ॥ 9॥ उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥ 9॥ स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥ 10॥ पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे । तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ॥ 11॥ हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः । तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥ 12॥ एता वाचः सुबहुशः कर्ण उच्चारयन्युधि । दध्मौ सागरसम्भूतं सुस्वनं शङ्खमुत्तमम् ॥ 13॥ ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु । दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ॥ 14॥ ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः । सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ॥ 15॥ प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ । योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ॥ 16॥ तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् । विकत्थमानं समरे राधेयमरिकर्शनम् ॥ 17॥ मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥ 17॥ मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् । प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ॥ 18॥ बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा । अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ॥ 19॥ परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् । अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ॥ 20॥ यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया । शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥ 21॥ यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् । न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥ 22॥ अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते । ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने ॥ 23॥ कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् । बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥ 24॥ समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् । गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ॥ 25॥ सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः । धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥ 26॥ हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया । श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥ 27॥ कर्ण उवाच॥ स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे । त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥ 28॥ न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् । अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ॥ 29॥ सञ्जय उवाच॥ इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः । चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥ 30॥ यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः । अन्वेतारः कङ्कपत्राः shitAgrA;stadA तप्स्यस्यर्जुनस्याभियोगात् ॥ 31॥ यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची । त्वामर्दयेत निशितैः pRRiShatkai;stadA पश्चात्तप्स्यसे सूतपुत्र ॥ 32॥ बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम् । तद्वन्मोहाद्यतमानो rathastha;stvaM प्रार्थयस्यर्जुनमद्य जेतुम् ॥ 33॥ त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम् । सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥ 34॥ सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी । समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य ॥ 35॥ मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव । वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ॥ 36॥ ईषादन्तं महानागं प्रभिन्नकरटामुखम् । शशकाह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥ 37॥ बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि । महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि ॥ 38॥ सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि । सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ॥ 39॥ सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् । लट्वेवाह्वयसे पाते कर्ण पार्थं धनञ्जयम् ॥ 40॥ सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् । चन्द्रोदये विवर्तन्तमप्लवः सन्तितीर्षसि ॥ 41॥ ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् । वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥ 42॥ महाघोषं महामेघं दर्दुरः प्रतिनर्दसि । कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् ॥ 43॥ यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् । तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ॥ 44॥ सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् । मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥ 45॥ तथा त्वमपि राधेय सिंहमात्मानमिच्छसि । अपश्यञ्शत्रुदमनं नरव्याघ्रं धनञ्जयम् ॥ 46॥ व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि । समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥ 47॥ यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे । तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥ 48॥ रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश । नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥ 49॥ नित्यमेव सृगालस्त्वं नित्यं सिंहो धनञ्जयः । वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ॥ 50॥ यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले । यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ॥ 51॥ यथानृतं च सत्यं च यथा चापि विषामृते । तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥ 52॥ सञ्जय उवाच॥ अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा । शल्यमाह सुसङ्क्रुद्धो वाक्षल्यमवधारयन् ॥ 53॥ गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः । त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ॥ 54॥ अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् । अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥ 55॥ एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे । जानन्नेवाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ॥ 56॥ अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः । एकतूणीशयः पत्री सुधौतः समलङ्कृतः ॥ 57॥ शेते चन्दनपूर्णेन पूजितो बहुलाः समाः । आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ॥ 58॥ एकवीरो महारौद्रस्तनुत्रास्थिविदारणः । निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥ 59॥ तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते । कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ॥ 60॥ तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ । योत्स्ये परमसङ्क्रुद्धस्तत्कर्म सदृशं मम ॥ 61॥ सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता । सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥ 62॥ उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति ॥ 62॥ तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ । मामेकमभिसंयातौ सुजातं शल्य पश्य मे ॥ 63॥ पितृष्वसामातुलजौ भ्रातरावपराजितौ । मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ॥ 64॥ अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ । भीरूणां त्रासजननौ शल्य हर्षकरौ मम ॥ 65॥ त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः । भयावतीर्णः सन्त्रासादबद्धं बहु भाषसे ॥ 66॥ संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज । तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् ॥ 67॥ पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन । सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि ॥ 68॥ तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ । नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥ 69॥ वासुदेवसहस्रं वा फल्गुनानां शतानि च । अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥ 70॥ स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः । या गाथाः सम्प्रगायन्ति कुर्वन्तोऽध्ययनं यथा ॥ 71॥ ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥ 71॥ ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ । श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् ॥ 72॥ मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः । मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ॥ 73॥ दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः । यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥ 74॥ पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः । जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः ॥ 75॥ वयस्याभ्यागताश्चान्ये दासीदासं च सङ्गतम् । पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥ 76॥ येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा । पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ॥ 77॥ यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः । कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ॥ 78॥ मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु । नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ॥ 79॥ मद्रके सङ्गतं नास्ति मद्रको हि सचापलः । मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ॥ 80॥ राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् । शूद्रसंस्कारको विप्रो यथा याति पराभवम् । तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ॥ 82॥ मद्रके सङ्गतं नास्ति हतं वृश्चिकतो विषम् । आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ॥ 83॥ इति वृश्चिकदष्टस्य नानाविषहतस्य च । कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ॥ 84॥ एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ॥ 84॥ वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः । मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः ॥ 85॥ तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ॥ 85॥ यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके । तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः ॥ 86॥ त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥ 86॥ सुवीरकं याच्यमाना मद्रका कषति स्फिजौ । अदातुकामा वचनमिदं वदति दारुणम् ॥ 87॥ मा मा सुवीरकं कश्चिद्याचतां दयितो मम । पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ॥ 88॥ नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः । घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥ 89॥ एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु । आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ॥ 90॥ मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह । पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥ 91॥ एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् । यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥ 92॥ आयुधानां सम्पराये यन्मुच्येयमहं ततः । न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः ॥ 93॥ सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः । तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥ 94॥ व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज । यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥ 95॥ कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि । सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥ 96॥ सारङ्ग इव घर्मार्तः कामं विलप शुष्य च । नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ॥ 97॥ तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् । या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर ॥ 98॥ स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि । विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥ 99॥ न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक । यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥ 100॥ एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे । मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ॥ 101॥ मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः । अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥ 102॥ पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि । शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥ 103॥ श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज । कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ ॥ 104॥ एवमुक्त्वा तु राधेयः पुनरेव विशां पते । अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम् ॥ 105॥ \hrule \medskip हंसकाकीयोपाख्यानम् 28 \medskip सञ्जय उवाच॥ मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः । शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ॥ 1॥ यथैव मत्तो मद्येन त्वं तथा न च वा तथा । तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया ॥ 2॥ इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे । श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन ॥ 3॥ नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे । येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् ॥ 4॥ अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् । विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥ 5॥ समं च विषमं चैव रथिनश्च बलाबलम् । श्रमः खेदश्च सततं हयानां रथिना सह ॥ 6॥ आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् । भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया ॥ 7॥ अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च । सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ॥ 8॥ अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ॥ 8॥ वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् । यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ॥ 9॥ बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः । राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ 10॥ पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् । काको बहूनामभवदुच्चिष्टकृतभोजनः ॥ 11॥ तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः । मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ॥ 12॥ स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः । सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते ॥ 13॥ अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः । गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ॥ 14॥ कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् । भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम ॥ 15॥ प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः । तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ॥ 16॥ तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति । उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ॥ 17॥ तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् । तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् ॥ 18॥ तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः । भाषतो बहु काकस्य बलिनः पततां वराः ॥ 19॥ इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः ॥ 19॥ वयं हंसाश्चरामेमां पृथिवीं मानसौकसः । पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ 20॥ कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् । काको भूत्वा निपतने समाह्वयसि दुर्मते ॥ 21॥ कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत् ॥ 21॥ अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः । प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥ 22॥ शतमेकं च पातानां पतितास्मि न संशयः । शतयोजनमेकैकं विचित्रं विविधं तथा ॥ 23॥ उड्डीनमवडीनं च प्रडीनं डीनमेव च । निडीनमथ सण्डीनं तिर्यक्चातिगतानि च ॥ 24॥ विडीनं परिडीनं च पराडीनं सुडीनकम् । अतिडीनं महाडीनं निडीनं परिडीनकम् ॥ 25॥ गतागतप्रतिगता बह्वीश्च निकुडीनिकाः । कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ॥ 26॥ एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः । उवाच हंसस्तं काकं वचनं तन्निबोध मे ॥ 27॥ शतमेकं च पातानां त्वं काक पतिता ध्रुवम् । एकमेव तु ये पातं विदुः सर्वे विहङ्गमाः ॥ 28॥ तमहं पतिता काक नान्यं जानामि कञ्चन । पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे ॥ 29॥ अथ काकाः प्रजहसुर्ये तत्रासन्समागताः । कथमेकेन पातेन हंसः पातशतं जयेत् ॥ 30॥ एकेनैव शतस्यैकं पातेनाभिभविष्यति । हंसस्य पतितं काको बलवानाशुविक्रमः ॥ 31॥ प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ । एकपाती च चक्राङ्गः काकः पातशतेन च ॥ 32॥ पेतिवानथ चक्राङ्गः पेतिवानथ वायसः । विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् ॥ 33॥ अथ काकस्य चित्राणि पतितानीतराणि च । दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः ॥ 34॥ हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च । उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ॥ 35॥ वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च । कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् ॥ 36॥ हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे । प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष ॥ 37॥ अवमन्य रयं हंसानिदं वचनमब्रवीत् । योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ॥ 38॥ अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् । उपर्युपरि वेगेन सागरं वरुणालयम् ॥ 39॥ ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् । द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् ॥ 40॥ निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ॥ 40॥ अविषह्यः समुद्रो हि बहुसत्त्वगणालयः । महाभूतशतोद्भासी नभसोऽपि विशिष्यते ॥ 41॥ गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम । दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः ॥ 42॥ विदूरपातात्तोयस्य किं पुनः कर्ण वायसः ॥ 42॥ अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च । अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् ॥ 43॥ अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ 43॥ तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् । उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥ 44॥ बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः । पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे ॥ 45॥ किं नाम पतनं काक यत्त्वं पतसि साम्प्रतम् । जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥ 46॥ स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे । काको दृढं परिश्रान्तः सहसा निपपात ह ॥ 47॥ हंस उवाच॥ शतमेकं च पातानां यत्प्रभाषसि वायस । नानाविधानीह पुरा तच्चानृतमिहाद्य ते ॥ 48॥ काक उवाच॥ उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् । अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः ॥ 49॥ प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ॥ 49॥ यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः । न कञ्चिदवमन्येयमापदो मां समुद्धर ॥ 50॥ तमेवंवादिनं दीनं विलपन्तमचेतनम् । काक काकेति वाशन्तं निमज्जन्तं महार्णवे ॥ 51॥ तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् । पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः ॥ 52॥ आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् । आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः ॥ 53॥ संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् । गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥ 54॥ उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः । एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ॥ 55॥ सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे ॥ 55॥ द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः । विराटनगरे पार्थमेकं किं नावधीस्तदा ॥ 56॥ यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना । सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा ॥ 57॥ भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना । पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः ॥ 58॥ तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः । कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः ॥ 59॥ हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे । कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् ॥ 60॥ पुनः प्रभावः पार्थस्य पुराणः केशवस्य च । कथितः कर्ण रामेण सभायां राजसंसदि ॥ 61॥ सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः । अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् ॥ 62॥ कियन्तं तत्र वक्ष्यामि येन येन धनञ्जयः । त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥ 63॥ इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ । पुत्रं च वसुदेवस्य पाण्डवं च धनञ्जयम् ॥ 64॥ देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ । प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥ 65॥ एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ । नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन ॥ 66॥ \hrule \medskip 29 \medskip सञ्जय उवाच॥ मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः । उवाच शल्यं विदितं mamaita;dyathAvidhAvarjunavAsudevau || 1|| शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य । अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य ॥ 2॥ तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ । सन्तापयत्यभ्यधिकं तु rAmA;chChApo.adya मां ब्राह्मणसत्तमाच्च ॥ 3॥ अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः । तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य ॥ 4॥ कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम् । गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः ॥ 5॥ पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप । सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् ॥ 6॥ अन्यत्र यस्मात्तव mRRityukAlA;dabrAhmaNe ब्रह्म न हि ध्रुवं स्यात् । तदद्य पर्याप्तमतीव shastra;masminsa~NgrAme तुमुले तात भीमे ॥ 7॥ अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम् । महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम् ॥ 8॥ प्रमुञ्चन्तं bANasa~NghAnamoghA;nmarmachChido वीरहणः सपत्रान् । कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके ॥ 9॥ एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम् । शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये ॥ 10॥ अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम् । सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम् ॥ 11॥ अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः । तस्यास्त्रमस्त्रैरभिहत्य सङ्ख्ये; शरोत्तमैः पातयिष्यामि पार्थम् ॥ 12॥ दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् । तमोनुदं मेघ इवातिमात्रो; धनञ्जयं छादयिष्यामि बाणैः ॥ 13॥ वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम् । मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे ॥ 14॥ प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम् । युद्धे सहिष्ये हिमवानिवाचलो; धनञ्जयं क्रुद्धममृष्यमाणम् ॥ 15॥ विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम् । लोके वरं सर्वधनुर्धराणां; धनञ्जयं संयुगे संसहिष्ये ॥ 16॥ अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम् । सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन ॥ 17॥ यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची । को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः ॥ 18॥ अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम् । किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य ॥ 19॥ अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् । हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात् ॥ 20॥ अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन् । मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम् ॥ 21॥ कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत् । tasyArthasiddhimabhikA~NkShamANa;stamabhyeShye यत्र नैकान्त्यमस्ति ॥ 22॥ मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; सन्त्रायतेर्मानद मोदतेर्वा । ब्रवीति तच्चामुत viprapUrvA;ttachchApi सर्वं मम दुर्योधनेऽस्ति ॥ 23॥ शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे । उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम् ॥ 24॥ दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम् । तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ॥ 25॥ अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि । आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः ॥ 26॥ अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय । तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥ 27॥ वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः । सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ॥ 28॥ नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः । इति शल्य विजानीहि यथा नाहं बिभेम्यभीः ॥ 29॥ तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् । अद्य युद्धं हि ताभ्यां मे सम्पराये भविष्यति ॥ 30॥ श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् । युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायने भयम् ॥ 31॥ तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् । एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 32॥ होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् । चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः ॥ 33॥ ईषादन्तान्सप्तशतान्दासीदासशतानि च । ददतो द्विजमुख्याय प्रसादं न चकार मे ॥ 34॥ कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश । आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥ 35॥ ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किञ्चन । तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ॥ 36॥ ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः । व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ॥ 37॥ अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् । तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥ 38॥ मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया । मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥ 39॥ इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया । जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ॥ 40॥ \hrule \medskip बाल्हीकमद्रककुत्सनम् 30 \medskip सञ्जय उवाच॥ ततः पुनर्महाराज मद्रराजमरिंदमम् । अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥ 1॥ यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि । नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥ 2॥ यदि मां देवताः सर्वा योधयेयुः सवासवाः । तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥ 3॥ नाहं भीषयितुं शक्यो वाङ्मात्रेण कथञ्चन । अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥ 4॥ नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् । अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ॥ 5॥ न हि कर्णः समुद्भूतो भयार्थमिह मारिष । विक्रमार्थमहं जातो यशोर्थं च तथैव च ॥ 6॥ इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप । संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥ 7॥ देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् । ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ॥ 8॥ तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः । बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥ 9॥ बहिष्कृता हिमवता गङ्गया च तिरस्कृताः । सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥ 10॥ पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः । तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ॥ 11॥ गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् । एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ॥ 12॥ कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया । तत एषां समाचारः संवासाद्विदितो मम ॥ 13॥ शाकलं नाम नगरमापगा नाम निम्नगा । जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥ 14॥ धानागौडासवे पीत्वा गोमांसं लशुनैः सह । अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥ 15॥ हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः । नगरागारवप्रेषु बहिर्माल्यानुलेपनाः ॥ 16॥ मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः । आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः ॥ 17॥ हा हते हा हतेत्येव स्वामिभर्तृहतेति च । आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः ॥ 18॥ तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले । कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ ॥ 19॥ सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी । मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ॥ 20॥ शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् । गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥ 21॥ मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः । केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः ॥ 22॥ मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः । खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥ 23॥ शमीपीलुकरीराणां वनेषु सुखवर्त्मसु । अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ॥ 24॥ पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि । खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः ॥ 25॥ एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु । कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥ 26॥ ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः । येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ॥ 27॥ इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् । बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ॥ 28॥ तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् । नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥ 29॥ कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले । गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ॥ 30॥ गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृताः । पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् ॥ 31॥ वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् । ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ॥ 32॥ इति गायन्ति ये मत्ताः शीधुना शाकलावतः । सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ॥ 33॥ इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते । यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥ 34॥ पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि । शतद्रुश्च विपाशा च तृतीयेरावती तथा ॥ 35॥ चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ॥ 35॥ आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् । व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ॥ 36॥ न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा । तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ॥ 37॥ ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि । काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ॥ 38॥ सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ॥ 38॥ आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च । तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ॥ 39॥ पुत्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः । आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥ 40॥ उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ॥ 41॥ युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले । तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥ 42॥ पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् । आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥ 43॥ बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ । तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥ 44॥ कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् । कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥ 45॥ इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् । एकरात्रा शमीगेहे महोलूखलमेखला ॥ 46॥ आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः । वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ॥ 47॥ उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ॥ 48॥ ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः । आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ॥ 49॥ मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् । दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः ॥ 50॥ न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः । सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः ॥ 51॥ अटता तु सदा देशान्नानाधर्मसमाकुलान् । आगच्छता महाराज बाह्लीकेषु निशामितम् ॥ 52॥ तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः । वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥ 53॥ नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः । द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते ॥ 54॥ भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः । गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः ॥ 55॥ एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् । कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ 56॥ उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् ॥ 57॥ सती पुरा हृता काचिदारट्टा किल दस्युभिः । अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥ 58॥ बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ । तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः ॥ 59॥ न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ॥ 59॥ कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः । कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा ॥ 60॥ चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् । नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते ॥ 61॥ आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः । धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान् ॥ 62॥ एवं विद्वन्धर्मकथांश्च rAjaM;stUShNImbhUto जडवच्छल्य भूयाः । त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य ॥ 63॥ अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता । रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ॥ 64॥ पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते । धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥ 65॥ व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् । इति पाञ्चनदं धर्ममवमेने पितामहः ॥ 66॥ स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् ॥ 66॥ उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ॥ 67॥ क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् । मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ॥ 68॥ निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् । अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् ॥ 69॥ मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् । मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ॥ 70॥ राजयाजकयाज्यानां मद्रकाणां च यन्मलम् । तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥ 71॥ इति रक्षोपसृष्टेषु विषवीर्यहतेषु च । राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ॥ 72॥ ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः । प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः सङ्करा वै सुराष्ट्राः ॥ 73॥ कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः । येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु ॥ 74॥ आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम् । कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥ 75॥ प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः । दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ॥ 76॥ प्रतीचीं वरुणः पाति पालयन्नसुरान्बली । उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह ॥ 77॥ रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः । ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ॥ 78॥ इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः । अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः ॥ 79॥ पार्वतीयाश्च विषमा यथैव गिरयस्तथा ॥ 79॥ सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः । म्लेच्छाः स्वसञ्ज्ञानियता नानुक्त इतरो जनः ॥ 80॥ प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः । स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥ 81॥ एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः । स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ॥ 82॥ शल्य उवाच॥ आतुराणां परित्यागः स्वदारसुतविक्रयः । अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ॥ 83॥ रथातिरथसङ्ख्यायां यत्त्वा भीष्मस्तदाब्रवीत् । तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥ 84॥ सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः । वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ 85॥ रमन्ते चोपहासेन पुरुषाः पुरुषैः सह । अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः ॥ 86॥ परवाच्येषु निपुणः सर्वो भवति सर्वदा । आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ॥ 87॥ सञ्जय उवाच॥ कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् । पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ॥ 88॥ \hrule \medskip 31 \medskip सञ्जय उवाच॥ ततः परानीकभिदं व्यूहमप्रतिमं परैः । समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ॥ 1॥ प्रययौ रथघोषेण सिंहनादरवेण च । वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥ 2॥ वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः । पतिव्यूह्य महातेजा यथावद्भरतर्षभ ॥ 3॥ व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव । युधिष्ठिरं चाभिभवन्नसपव्यं चकार ह ॥ 4॥ धृतराष्ट्र उवाच॥ कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् । धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ॥ 5॥ के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय । प्रविभज्य यथान्यायं कथं वा समवस्थिताः ॥ 6॥ कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् । कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् ॥ 7॥ क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् । को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ॥ 8॥ सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा । कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः ॥ 9॥ सञ्जय उवाच॥ शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः । परिदाय नृपं तेभ्यः सङ्ग्रामश्चाभवद्यथा ॥ 10॥ कृपः शारद्वतो राजन्मागधश्च तरस्विनः । सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥ 11॥ तेषां प्रपक्षे शकुनिरुलूकश्च महारथः । सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ॥ 12॥ गान्धारिभिरसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः । शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥ 13॥ चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् । संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ॥ 14॥ समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः । तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह ॥ 15॥ निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः । आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥ 16॥ मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः । चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् ॥ 17॥ रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः । वाहिनीप्रमुखं वीरः सम्प्रकर्षन्नशोभत ॥ 18॥ अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः । महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः ॥ 19॥ दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ॥ 19॥ तमन्वयान्महाराज स्वयं दुर्योधनो नृपः । चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ॥ 20॥ रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः । अशोभत महाराज देवैरिव शतक्रतुः ॥ 21॥ अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः । नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः ॥ 22॥ अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥ 22॥ ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः । सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥ 23॥ तेषां पदातिनागानां पादरक्षाः सहस्रशः । पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ॥ 24॥ सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः । स व्यूहराजो विबभौ देवासुरचमूपमः ॥ 25॥ बार्हस्पत्यः सुविहितो नायकेन विपश्चिता । नृत्यतीव महाव्यूहः परेषामादधद्भयम् ॥ 26॥ तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः । पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ॥ 27॥ ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः । धनञ्जयममित्रघ्नमेकवीरमुवाच ह ॥ 28॥ पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे । युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ॥ 29॥ तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् । यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ॥ 30॥ एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् । यथा भवानाह तथा तत्सर्वं न तदन्यथा ॥ 31॥ यस्त्वस्य विहितो घातस्तं करिष्यामि भारत । प्रधानवध एवास्य विनाशस्तं करोम्यहम् ॥ 32॥ युधिष्ठिर उवाच॥ तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् । वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥ 33॥ दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः । धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् ॥ 34॥ द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना । ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ॥ 35॥ सञ्जय उवाच॥ इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः । व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥ 36॥ अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् । उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ॥ 37॥ अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः । निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि ॥ 38॥ श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् । एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ॥ 39॥ चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी । प्रवात्येष महावायुरभितस्तव वाहिनीम् ॥ 40॥ क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥ 40॥ पश्य कर्ण महाघोरं भयदं लोमहर्षणम् । कबन्धं मेघसङ्काशं भानुमावृत्य संस्थितम् ॥ 41॥ पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् । बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ॥ 42॥ पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः । स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ॥ 43॥ सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे । प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ॥ 44॥ उदीर्यतो हयान्पश्य महाकायान्महाजवान् । प्लवमानान्दर्शनीयानाकाशे गरुडानिव ॥ 45॥ ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः । स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ॥ 46॥ शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः । आनकानां च राधेय मृदङ्गानां च सर्वशः ॥ 47॥ बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् । ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥ 48॥ हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः । नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ॥ 49॥ सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः । पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥ 50॥ ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः । सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ॥ 51॥ नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः । ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ॥ 52॥ अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् । निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ॥ 53॥ अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ । वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ॥ 54॥ सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् । तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ॥ 55॥ एष संशप्तकाहूतस्तानेवाभिमुखो गतः । करोति कदनं चैषां सङ्ग्रामे द्विषतां बली ॥ 56॥ इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ॥ 56॥ पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः । एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ॥ 57॥ एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥ 57॥ शल्य उवाच॥ वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् । को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥ 58॥ ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् । न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ॥ 59॥ अथैवं परितोषस्ते वाचोक्त्वा सुमना भव । न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥ 60॥ बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः । पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ 61॥ पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् । प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥ 62॥ अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् । एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥ 63॥ एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः । तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ॥ 64॥ एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ । नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥ 65॥ दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव । व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि ॥ 66॥ एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः । हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥ 67॥ इति संवदतोरेव तयोः पुरुषसिंहयोः । ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ॥ 68॥ \hrule \medskip 32 \medskip धृतराष्ट्र उवाच॥ तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय । संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ॥ 1॥ एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि । न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ॥ 2॥ सञ्जय उवाच॥ तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् । अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ॥ 3॥ तत्सादिनागकलिलं पदातिरथसङ्कुलम् । धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् ॥ 4॥ पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः । पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव ॥ 5॥ पार्षतं त्वभि सन्तस्थुर्द्रौपदेया युयुत्सवः । सानुगा भीमवपुषश्चन्द्रं तारागणा इव ॥ 6॥ अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे । क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥ 7॥ अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः । विजये कृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम् ॥ 8॥ तदश्वसङ्घबहुलं मत्तनागरथाकुलम् । पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ॥ 9॥ स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना । तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ॥ 10॥ रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि । इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ॥ 11॥ सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च । चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥ 12॥ तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे । निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ 13॥ स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च । दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव ॥ 14॥ अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष । त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ॥ 15॥ कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः । हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ॥ 16॥ कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि । शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः ॥ 17॥ तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् । शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥ 18॥ दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ । गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥ 19॥ पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च । युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥ 20॥ कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् । प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥ 21॥ विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः । युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥ 22॥ धृतराष्ट्र उवाच॥ यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् । कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व सञ्जय ॥ 23॥ के च प्रवीराः पार्थानां युधि कर्णमवारयन् । कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥ 24॥ सञ्जय उवाच॥ धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् । समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ॥ 25॥ तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः । प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ॥ 26॥ ततः शङ्खसहस्राणां निस्वनो हृदयङ्गमः । प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥ 27॥ नानावादित्रनादश्च द्विपाश्वरथनिस्वनः । सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥ 28॥ साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् । सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत ॥ 29॥ अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः । यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च ॥ 30॥ अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् । जघान पाण्डवीं सेनामासुरीं मघवानिव ॥ 31॥ स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् । प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥ 32॥ ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः । अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥ 33॥ सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः । चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥ 34॥ तं तथा समरे कर्म कुर्वाणमतिमानुषम् । परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥ 35॥ ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् । पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥ 36॥ भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत । तपनं शूरसेनं च पाञ्चालानवधीद्रणे ॥ 37॥ पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः । हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥ 38॥ तेषां सङ्कीर्यमाणानां हाहाकारकृता दिशः । पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः ॥ 39॥ चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ । सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥ 40॥ पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः । वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ॥ 41॥ धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः । जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥ 42॥ चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः । समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः ॥ 43॥ त एनं विविधैः शस्त्रैः शरधाराभिरेव च । अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ॥ 44॥ पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः । त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥ 45॥ सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् । नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ॥ 46॥ अथान्यद्धनुरादाय सुदृढं भीमविक्रमः । सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ॥ 47॥ विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः । कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥ 48॥ सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् । पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥ 49॥ क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् । शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥ 50॥ हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् । कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् ॥ 51॥ दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः । उलूकं च पतत्रिं च चकार विरथावुभौ ॥ 52॥ हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् । तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥ 53॥ अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् । सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥ 54॥ पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः । पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ॥ 55॥ सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् । नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥ 56॥ नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः । ननाद बलवन्नादं कर्णस्य भयमादधत् ॥ 57॥ तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः । चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥ 58॥ अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः । सुषेणं बहुभिर्बाणैर्वारयामास संयुगे ॥ 59॥ स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा । आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ॥ 60॥ चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥ 60॥ अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः । अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ 61॥ तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् । निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥ 62॥ सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः । धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ॥ 63॥ ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् ॥ 63॥ अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः । अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् ॥ 64॥ तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः । वराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥ 65॥ दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् । आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ॥ 66॥ अथान्यं रथमास्थाय वृषसेनो महारथः । कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् ॥ 67॥ दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः । विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥ 68॥ स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः । युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ॥ 69॥ धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः । द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥ 70॥ भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः । नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः ॥ 71॥ शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ॥ 71॥ एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः । अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥ 72॥ तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः । रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः ॥ 73॥ तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः । अपश्याम महाराज तदद्भुतमिवाभवत् ॥ 74॥ न ह्याददानं ददृशुः संदधानं च सायकान् । विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ॥ 75॥ द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः । अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥ 76॥ नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् । यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ॥ 77॥ दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह । साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥ 78॥ तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः । राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ॥ 79॥ स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् । राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् ॥ 80॥ ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः । राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ॥ 81॥ तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे । यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ॥ 82॥ नानावादित्रघोषाश्च प्रादुरासन्विशां पते । सिंहनादश्च सञ्जज्ञे शूराणामनिवर्तिनाम् ॥ 83॥ ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः । युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ 84॥ \hrule \medskip 33 \medskip सञ्जय उवाच॥ विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् । रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥ 1॥ नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः । छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ॥ 2॥ निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः । ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥ 3॥ द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः । अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥ 4॥ ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः । पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥ 5॥ एवं योधशतान्याजौ सहस्राण्ययुतानि च । हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ॥ 6॥ अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् । रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ॥ 7॥ स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् । मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥ 8॥ स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः । नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥ 9॥ ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् । अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ॥ 10॥ कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु । सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना ॥ 11॥ तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ॥ 11॥ यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु । तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ॥ 12॥ युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ॥ 12॥ एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा । सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ॥ 13॥ तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः । वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥ 14॥ ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः । जघान समरे शूरः शरैः संनतपर्वभिः ॥ 15॥ तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः । रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥ 16॥ युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः । सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥ 17॥ शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् । तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥ 18॥ ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् । भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ॥ 19॥ ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् । सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ॥ 20॥ सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च । धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ 21॥ यमौ च भीमसेनश्च शिशुपालस्य चात्मजः । कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ॥ 22॥ एते च त्वरिता वीरा वसुषेणमवारयन् ॥ 22॥ जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः । वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ॥ 23॥ वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥ 23॥ नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः । सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया ॥ 24॥ स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः । उदैरयद्ब्राह्ममस्त्रं शरैः सम्पूरयन्दिशः ॥ 25॥ ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः । निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥ 26॥ स संवार्य महास्त्राणि महेष्वासो महात्मनाम् । प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ॥ 27॥ ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् । बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥ 28॥ तद्वर्म हेमविकृतं रराज निपतत्तदा । सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥ 29॥ तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत । रत्नैरलङ्कृतं दिव्यैर्व्यभ्रं निशि यथा नभः ॥ 30॥ स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः । क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ॥ 31॥ तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः । सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ॥ 32॥ ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः । चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ॥ 33॥ उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् । ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ॥ 34॥ इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥ 34॥ एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः । अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ॥ 35॥ तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना । अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥ 36॥ कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः । प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ॥ 37॥ न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः । ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥ 38॥ मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः । मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् ॥ 39॥ एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः । न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ॥ 40॥ ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ॥ 40॥ अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् । चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ॥ 41॥ द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥ 41॥ ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् । कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ॥ 42॥ शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः । बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ॥ 43॥ युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः । श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ॥ 44॥ काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः । तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ॥ 45॥ ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः । भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥ 46॥ अभवत्तुमुलः शब्दो योधानां तत्र भारत । हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ॥ 47॥ उत्तिष्ठत प्रहरत प्रैताभिपततेति च । इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ॥ 48॥ अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे । समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥ 49॥ विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे । व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः ॥ 50॥ प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः । सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ॥ 51॥ छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारविग्रहैः । सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ॥ 52॥ विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः । प्रतिवीरैश्च संमर्दे पत्तिसङ्घाः सहस्रशः ॥ 53॥ विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः । शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ॥ 54॥ तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः । विमानैरप्सरःसङ्घैर्गीतवादित्रनिस्वनैः ॥ 55॥ हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः । आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥ 56॥ तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया । प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ॥ 57॥ रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे । पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः ॥ 58॥ एवं प्रवृत्ते सङ्ग्रामे गजवाजिजनक्षये । सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ॥ 59॥ कचाकचि बभौ युद्धं दन्तादन्ति नखानखि । मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ॥ 60॥ तथा वर्तति सङ्ग्रामे गजवाजिजनक्षये । नराश्वगजदेहेभ्यः प्रसृता लोहितापगा ॥ 61॥ नराश्वगजदेहान्सा व्युवाह पतितान्बहून् ॥ 61॥ नराश्वगजसम्बाधे नराश्वगजसादिनाम् । लोहितोदा महाघोरा नदी लोहितकर्दमा ॥ 62॥ नराश्वगजदेहान्सा वहन्ती भीरुभीषणी ॥ 62॥ तस्याः परमपारं च व्रजन्ति विजयैषिणः । गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे ॥ 63॥ ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः । सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ॥ 64॥ रथानश्वान्नरान्नागानायुधाभरणानि च । वसनान्यथ वर्माणि हन्यमानान्हतानपि ॥ 65॥ भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ॥ 65॥ लोहितस्य तु गन्धेन स्पर्शेन च रसेन च । रूपेण चातिरिक्तेन शब्देन च विसर्पता ॥ 66॥ विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥ 66॥ तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव । भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः ॥ 67॥ तेषामापततां वेगमविषह्य महात्मनाम् । पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ॥ 68॥ तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् । विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् ॥ 69॥ व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः । सिंहार्दितं महारण्ये यथा गजकुलं तथा ॥ 70॥ \hrule \medskip 34 \medskip सञ्जय उवाच॥ तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् । क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥ 1॥ ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् । उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥ 2॥ कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् । हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ॥ 3॥ ते प्रेषिता महाराज शल्येनाहवशोभिना । भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥ 4॥ दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः । मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ॥ 5॥ सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् । एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ॥ 6॥ संशयान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम ॥ 6॥ अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः । दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ॥ 7॥ अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत । हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ॥ 8॥ सङ्ग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ॥ 8॥ राजानमद्य भवतां न्यासभूतं ददामि वै । अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥ 9॥ एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति । सिंहनादेन महता सर्वाः संनादयन्दिशः ॥ 10॥ दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् । सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥ 11॥ पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् । दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥ 12॥ ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन । अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ॥ 13॥ त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे । बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ॥ 14॥ इति ब्रुवति राधेयं मद्राणामीश्वरे नृप । अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥ 15॥ तथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् । अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥ 16॥ यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर । भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥ 17॥ एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः । निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥ 18॥ अज्ञातवासं वसता विराटनगरे तदा । द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ॥ 19॥ गूढभावं समाश्रित्य कीचकः सगणो हतः ॥ 19॥ सोऽद्य सङ्ग्रामशिरसि संनद्धः क्रोधमूर्च्छितः । किङ्करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥ 20॥ चिरकालाभिलषितो ममायं तु मनोरथः । अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः ॥ 21॥ स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥ 21॥ निहते भीमसेने तु यदि वा विरथीकृते । अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ॥ 22॥ अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय ॥ 22॥ एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः । उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥ 23॥ अभियासि महाबाहो भीमसेनं महाबलम् । निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ॥ 24॥ यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः । स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥ 25॥ एवमुक्ते ततः कर्णः शल्यं पुनरभाषत । हन्ताहमर्जुनं सङ्ख्ये मां वा हन्ता धनञ्जयः ॥ 26॥ युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥ 26॥ ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते । यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥ 27॥ ततस्तूर्यनिनादश्च भेरीणां च महास्वनः । उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ॥ 28॥ भीमसेनोऽथ सङ्क्रुद्धस्तव सैन्यं दुरासदम् । नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥ 29॥ स संनिपातस्तुमुलो भीमरूपो विशां पते । आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ 30॥ ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ॥ 30॥ तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः । आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ॥ 31॥ पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥ 31॥ स विद्धः सूतपुत्रेण छादयामास पत्रिभिः । विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ॥ 32॥ तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा । अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ॥ 33॥ नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥ 33॥ सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः । राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ॥ 34॥ ननाद बलवन्नादं कम्पयन्निव रोदसी ॥ 34॥ तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् । मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥ 35॥ ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः । संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ॥ 36॥ स कार्मुके महावेगं भारसाधनमुत्तमम् । गिरीणामपि भेत्तारं सायकं समयोजयत् ॥ 37॥ विकृष्य बलवच्चापमा कर्णादतिमारुतिः । तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥ 38॥ स विसृष्टो बलवता बाणो वज्राशनिस्वनः । अदारयद्रणे कर्णं वज्रवेग इवाचलम् ॥ 39॥ स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह । निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः ॥ 40॥ ततो मद्राधिपो दृष्ट्वा विसञ्ज्ञं सूतनन्दनम् । अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥ 41॥ ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् । व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ॥ 42॥ \hrule \medskip 35 \medskip धृतराष्ट्र उवाच॥ सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय । येन कर्णो महाबाहू रथोपस्थे निपातितः ॥ 1॥ कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह । इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥ 2॥ पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे । ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥ 3॥ सञ्जय उवाच॥ विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे । महत्या सेनया राजन्सोदर्यान्समभाषत ॥ 4॥ शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत । भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ॥ 5॥ ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः । अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् ॥ 6॥ श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः । निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥ 7॥ दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ । धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ॥ 8॥ एते रथैः परिवृता वीर्यवन्तो महाबलाः । भीमसेनं समासाद्य समन्तात्पर्यवारयन् ॥ 9॥ ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ॥ 9॥ स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः । तेषामापततां क्षिप्रं सुतानां ते नराधिप ॥ 10॥ रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ॥ 10॥ विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः । सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ॥ 11॥ भीमेन च महाराज स पपात हतो भुवि ॥ 11॥ तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो । अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥ 12॥ ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे । जहार समरे प्राणान्भीमो भीमपराक्रमः ॥ 13॥ तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ । विकटश्च समश्चोभौ देवगर्भसमौ नृप ॥ 14॥ ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् । नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ 15॥ हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर । वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ॥ 16॥ तेषां संलुलिते सैन्ये भीमसेनो महाबलः । नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ॥ 17॥ ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः । भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥ 18॥ पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः । हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ॥ 19॥ ते प्रेषिता महाराज मद्रराजेन वाजिनः । भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥ 20॥ स संनिपातस्तुमुलो घोररूपो विशां पते । आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ 21॥ दृष्ट्वा मम महाराज तौ समेतौ महारथौ । आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ॥ 22॥ ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव । विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥ 23॥ विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः । गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ॥ 24॥ नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः । व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ॥ 25॥ दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च । मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ॥ 26॥ ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः । महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ॥ 27॥ तान्स सप्तशतान्नागान्सारोहायुधकेतनान् । भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ॥ 28॥ ततः सुबलपुत्रस्य नागानतिबलान्पुनः । पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ॥ 29॥ तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् । न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥ 30॥ प्रताप्यमानं सूर्येण भीमेन च महात्मना । तव सैन्यं सञ्चुकोच चर्म वह्निगतं यथा ॥ 31॥ ते भीमभयसन्त्रस्तास्तावका भरतर्षभ । विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ॥ 32॥ रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः । भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ॥ 33॥ तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् । पोथयामास गदया भीमो विष्णुरिवासुरान् ॥ 34॥ ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः । त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ॥ 35॥ तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा । विचरन्विविधान्मार्गान्घातयामास पोथयन् ॥ 36॥ तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः । असिभिश्छिद्यमानानां नडानामिव भारत ॥ 37॥ एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् । हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥ 38॥ कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् । शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ॥ 39॥ ततः सम्प्रद्रुतं सङ्ख्ये रथं दृष्ट्वा महारथः । अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥ 40॥ राजानमभि धावन्तं शरैरावृत्य रोदसी । क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥ 41॥ संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः । भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥ 42॥ भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः । अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ॥ 43॥ अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ॥ 43॥ तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् । विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ॥ 44॥ ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् । क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥ 45॥ नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः । प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ॥ 46॥ मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः । हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥ 47॥ सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् । संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥ 48॥ तेषामापततां शब्दस्तीव्र आसीद्विशां पते । उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ॥ 49॥ ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे । हर्षेण महता युक्ते परिगृह्य परस्परम् ॥ 50॥ ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे । यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ॥ 51॥ बलौघस्तु समासाद्य बलौघं सहसा रणे । उपासर्पत वेगेन जलौघ इव सागरम् ॥ 52॥ आसीन्निनादः सुमहान्बलौघानां परस्परम् । गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ॥ 53॥ ते तु सेने समासाद्य वेगवत्यौ परस्परम् । एकीभावमनुप्राप्ते नद्याविव समागमे ॥ 54॥ ततः प्रववृते युद्धं घोररूपं विशां पते । कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥ 55॥ कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः । श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥ 56॥ यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा । कर्मतः शीलतो वापि स तच्छ्रावयते युधि ॥ 57॥ तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् । अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥ 58॥ तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् । अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥ 59॥ ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः । ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ॥ 60॥ \hrule \medskip 36 \medskip सञ्जय उवाच॥ क्षत्रियास्ते महाराज परस्परवधैषिणः । अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥ 1॥ रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः । गजौघाश्च महाराज संसक्ताः स्म परस्परम् ॥ 2॥ गदानां परिघाणां च कणपानां च सर्पताम् । प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ॥ 3॥ सम्पातं चान्वपश्याम सङ्ग्रामे भृशदारुणे । शलभा इव सम्पेतुः समन्ताच्छरवृष्टयः ॥ 4॥ नागा नागान्समासाद्य व्यधमन्त परस्परम् । हया हयांश्च समरे रथिनो रथिनस्तथा ॥ 5॥ पत्तयः पत्तिसङ्घैश्च हयसङ्घैर्हयास्तथा ॥ 5॥ पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च । नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥ 6॥ पततां तत्र शूराणां क्रोशतां च परस्परम् । घोरमायोधनं जज्ञे पशूनां वैशसं यथा ॥ 7॥ रुधिरेण समास्तीर्णा भाति भारत मेदिनी । शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ॥ 8॥ यथा वा वाससी शुक्ले महारजनरञ्जिते । बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुन्धरा ॥ 9॥ मांसशोणितचित्रेव शातकौम्भमयीव च ॥ 9॥ छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह । कुण्डलानां प्रविद्धानां भूषणानां च भारत ॥ 10॥ निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् । वर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि ॥ 11॥ गजान्गजाः समासाद्य विषाणाग्रैरदारयन् । विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ॥ 12॥ रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव । यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ॥ 13॥ तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् । हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥ 14॥ नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः । हिमागमे महाराज व्यभ्रा इव महीधराः ॥ 15॥ शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः । उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव मारिष ॥ 16॥ केचिदभ्याहता नागा नागैर्नगनिभा भुवि । निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥ 17॥ अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः । प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥ 18॥ निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् । मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ॥ 19॥ हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः । निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥ 20॥ अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले । भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥ 21॥ नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष । दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥ 22॥ धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत । गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥ 23॥ तेषां छिन्ना महाराज भुजाः कनकभूषणाः । उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ॥ 24॥ निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः । वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ॥ 25॥ ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते । लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥ 26॥ वर्तमाने तथा घोरे सङ्कुले सर्वतोदिशम् । अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥ 27॥ भौमेन रजसा कीर्णे शस्त्रसम्पातसङ्कुले । नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ॥ 28॥ तथा तदभवद्युद्धं घोररूपं भयानकम् । शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥ 29॥ शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः । अस्थिसङ्घातसङ्कीर्णा धनुःशरवरोत्तमाः ॥ 30॥ मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः । नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ॥ 31॥ ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् । अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ॥ 32॥ क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह । घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ॥ 33॥ उत्थितान्यगणेयानि कबन्धानि समन्ततः । नृत्यन्ति वै भूतगणाः सन्तृप्ता मांसशोणितैः ॥ 34॥ पीत्वा च शोणितं तत्र वसां पीत्वा च भारत । मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ॥ 35॥ धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ॥ 35॥ शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् । योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥ 36॥ शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले । व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ॥ 37॥ अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत । पितृनामानि च रणे गोत्रनामानि चाभितः ॥ 38॥ श्रावयन्तो हि बहवस्तत्र योधा विशां पते । अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ॥ 39॥ वर्तमाने तदा युद्धे घोररूपे सुदारुणे । व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥ 40॥ \hrule \medskip 37 \medskip सञ्जय उवाच॥ वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने । गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ॥ 1॥ संशप्तकानां कदनमकरोद्यत्र पाण्डवः । कोसलानां तथा राजन्नारायणबलस्य च ॥ 2॥ संशप्तकास्तु समरे शरवृष्टिं समन्ततः । अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥ 3॥ तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः । व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ॥ 4॥ निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः । आससाद रणे पार्थः सुशर्माणं महारथम् ॥ 5॥ स तस्य शरवर्षाणि ववर्ष रथिनां वरः । तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥ 6॥ सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः । जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ॥ 7॥ ततोऽपरेण भल्लेन केतुं विव्याध मारिष ॥ 7॥ स वानरवरो राजन्विश्वकर्मकृतो महान् । ननाद सुमहन्नादं भीषयन्वै ननर्द च ॥ 8॥ कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी । भयं विपुलमादाय निश्चेष्टा समपद्यत ॥ 9॥ ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप । नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ॥ 10॥ प्रतिलभ्य ततः सञ्ज्ञां योधास्ते कुरुसत्तम । अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ॥ 11॥ परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ॥ 11॥ ते हयान्रथचक्रे च रथेषाश्चापि भारत । निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ॥ 12॥ अपरे जगृहुश्चैव केशवस्य महाभुजौ । पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ॥ 13॥ केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि । पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ॥ 14॥ ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः । निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ॥ 15॥ रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ॥ 15॥ आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः । च्यावयामास समरे केशवं चेदमब्रवीत् ॥ 16॥ पश्य कृष्ण महाबाहो संशप्तकगणान्मया । कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥ 17॥ रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन । यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव ॥ 18॥ इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् । पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥ 19॥ तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी । सञ्चचाल महाराज वित्रस्ता चाभवद्भृशम् ॥ 20॥ पदबन्धं ततश्चक्रे पाण्डवः परवीरहा । नागमस्त्रं महाराज सम्प्रोदीर्य मुहुर्मुहुः ॥ 21॥ यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह । ते बद्धाः पदबन्धेन पाण्डवेन महात्मना ॥ 22॥ निश्चेष्टा अभवन्राजन्नश्मसारमया इव ॥ 22॥ निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः । यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥ 23॥ ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् । आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥ 24॥ ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् । सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥ 25॥ ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान् । ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ॥ 26॥ बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते । मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥ 27॥ विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति । ससृजुर्बाणसङ्घांश्च शस्त्रसङ्घांश्च मारिष ॥ 28॥ तां महास्त्रमयीं वृष्टिं सञ्छिद्य शरवृष्टिभिः । व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ॥ 29॥ सुशर्मा तु ततो राजन्बाणेनानतपर्वणा । अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ॥ 30॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ 30॥ प्रतिलभ्य ततः सञ्ज्ञां श्वेताश्वः कृष्णसारथिः । ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ॥ 31॥ ततो बाणसहस्राणि समुत्पन्नानि मारिष ॥ 31॥ सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् । हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ॥ 32॥ वध्यमाने ततः सैन्ये विपुला भीः समाविशत् । संशप्तकगणानां च गोपालानां च भारत ॥ 33॥ न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ॥ 33॥ पश्यतां तत्र वीराणामहन्यत महद्बलम् । हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ॥ 34॥ अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे । व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ॥ 35॥ चतुर्दश सहस्राणि यानि शिष्टानि भारत । रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ॥ 36॥ ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् । मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ॥ 37॥ तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते । शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥ 38॥ \hrule \medskip 38 \medskip सञ्जय उवाच॥ कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष । उलूकः सौबलश्चैव राजा च सह सोदरैः ॥ 1॥ सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् । समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ॥ 2॥ ततो युद्धमतीवासीन्मुहूर्तमिव भारत । भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ 3॥ कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे । सृञ्जयाः शातयामासुः शलभानां व्रजा इव ॥ 4॥ शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ । ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ॥ 5॥ कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् । शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥ 6॥ ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे । कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ॥ 7॥ ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः । व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ॥ 8॥ हताश्वात्तु ततो यानादवप्लुत्य महारथः । चर्मखड्गे च सङ्गृह्य सत्वरं ब्राह्मणं ययौ ॥ 9॥ तमापतन्तं सहसा शरैः संनतपर्वभिः । छादयामास समरे तदद्भुतमिवाभवत् ॥ 10॥ तत्राद्भुतमपश्याम शिलानां प्लवनं यथा । निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ॥ 11॥ कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् । प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥ 12॥ धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति । प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥ 13॥ युधिष्ठिरमथायान्तं शारद्वतरथं प्रति । सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ॥ 14॥ नकुलं सहदेवं च त्वरमाणौ महारथौ । प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥ 15॥ भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् । कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ 16॥ शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि । प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ॥ 17॥ ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् । चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ॥ 18॥ शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह । व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥ 19॥ स विचर्मा महाराज खड्गपाणिरुपाद्रवत् । कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ॥ 20॥ शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् । चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥ 21॥ विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः । अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥ 22॥ दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् । अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥ 23॥ सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः । विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥ 24॥ अथास्य सशरं चापं पुनश्चिच्छेद मारिष । सारथिं च शरेणास्य भृशं मर्मण्यताडयत् ॥ 25॥ गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् । सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥ 26॥ स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे । भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ॥ 27॥ चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् । सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ॥ 28॥ तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् । ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ॥ 29॥ तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः । गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥ 30॥ धृष्टद्युम्नं तु समरे संनिवार्य महाबलः । कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ॥ 31॥ तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे । आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ॥ 32॥ धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः । आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ॥ 33॥ कृतवर्मा तु समरे पार्षतेन दृढाहतः । पार्षतं सरथं साश्वं छादयामास सायकैः ॥ 34॥ सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते । मेघैरिव परिच्छन्नो भास्करो जलदागमे ॥ 35॥ विधूय तं बाणगणं शरैः कनकभूषणैः । व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥ 36॥ ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् । कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥ 37॥ तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् । शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ॥ 38॥ दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् । कृतवर्माणमभ्येत्य वारयामास पार्षतः ॥ 39॥ सारथिं चास्य तरसा प्राहिणोद्यमसादनम् । भल्लेन शितधारेण स हतः प्रापतद्रथात् ॥ 40॥ धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् । कौरवान्समरे तूर्णं वारयामास सायकैः ॥ 41॥ ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् । सिंहनादरवं कृत्वा ततो युद्धमवर्तत ॥ 42॥ \hrule \medskip 39 \medskip सञ्जय उवाच॥ द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् । द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥ 1॥ किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् । दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ॥ 2॥ ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः । युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् ॥ 3॥ द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन । बाणभूतमभूत्सर्वमायोधनशिरो हि तत् ॥ 4॥ बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् । शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् ॥ 5॥ तेन छन्ने रणे राजन्बाणजालेन भास्वता । अभ्रच्छायेव सञ्जज्ञे बाणरुद्धे नभस्तले ॥ 6॥ तत्राश्चर्यमपश्याम बाणभूते तथाविधे । न स्म सम्पतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ॥ 7॥ लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः । व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् ॥ 8॥ शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ॥ 8॥ सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः । तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥ 9॥ वध्यमाने ततः सैन्ये द्रौपदेया महारथाः । सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः ॥ 10॥ त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ॥ 10॥ सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः । पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥ 11॥ युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः । श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः ॥ 12॥ सुतसोमश्च नवभिः शतानीकश्च सप्तभिः । अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ॥ 13॥ सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् । सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ॥ 14॥ श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः । अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः ॥ 15॥ शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ॥ 15॥ अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् । श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ॥ 16॥ अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः । द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ॥ 17॥ ततो द्रौणिर्महाराज शरवर्षेण भारत । छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ॥ 18॥ ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् । द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ॥ 19॥ ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः । द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् ॥ 20॥ सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे । अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ॥ 21॥ छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः । सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ॥ 22॥ अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् । शैनेयं शरवर्षेण छादयामास भारत ॥ 23॥ तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ । तत्र तत्रैव धावन्तः समदृश्यन्त भारत ॥ 24॥ युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् । अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ॥ 25॥ आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परन्तपः । प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥ 26॥ ततः शरशतज्वालः सेनाकक्षं महारथः । द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ॥ 27॥ तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् । चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ॥ 28॥ दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् । निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ॥ 29॥ युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् । अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ॥ 30॥ नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता । यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ॥ 31॥ ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा । क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ॥ 32॥ मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् । कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ॥ 33॥ एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव । युक्तत्वं तच्च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ॥ 34॥ अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् । छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥ 35॥ सञ्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष । पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ॥ 36॥ अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे । द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ॥ 37॥ ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे । प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ॥ 38॥ \hrule \medskip 40 \medskip सञ्जय उवाच॥ भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् । वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ॥ 1॥ ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् । कर्णो जघान सङ्क्रुद्धो भीमसेनस्य पश्यतः ॥ 2॥ भीमसेनस्ततः कर्णं विहाय रथसत्तमम् । प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥ 3॥ सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा । सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ॥ 4॥ संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः । पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ॥ 5॥ ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः । जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥ 6॥ ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः । विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥ 7॥ ततः पुनरमेयात्मा तव पुत्रो जनाधिपः । क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥ 8॥ नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः । जघान समरे राजन्सहदेवश्च पञ्चभिः ॥ 9॥ तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् । विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥ 10॥ ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत । यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ॥ 11॥ तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे । प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥ 12॥ ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप । शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ॥ 13॥ ततः क्रुद्धो महाराज तव पुत्रो महारथः । पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥ 14॥ धनुर्मण्डलमेवास्य दृश्यते युधि भारत । सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥ 15॥ तस्य सायकसञ्छन्नौ चकाशेतां च पाण्डवौ । मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ॥ 16॥ ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः । आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ॥ 17॥ बाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले । यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ॥ 18॥ पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः । मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥ 19॥ ततः सेनापती राजन्पाण्डवस्य महात्मनः । पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥ 20॥ माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ । धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ॥ 21॥ तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः । पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ॥ 22॥ ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते । विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥ 23॥ अथास्य सशरं चापं हस्तावापं च मारिष । क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥ 24॥ तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः । अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥ 25॥ प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः । अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥ 26॥ स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव । जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ॥ 27॥ ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः । विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥ 28॥ सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत । वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ॥ 29॥ स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः । धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥ 30॥ अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः । सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ॥ 31॥ तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः । प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ॥ 32॥ तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः । अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ 33॥ ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः । धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥ 34॥ रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् । भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ॥ 35॥ तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् । ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ 36॥ दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे । भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ॥ 37॥ तमारोप्य रथे राजन्दण्डधारो जनाधिपम् । अपोवाह च सम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥ 38॥ कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः । द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ॥ 39॥ तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः । वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥ 40॥ स भारत महानासीद्योधानां सुमहात्मनाम् । कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ॥ 41॥ न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः । प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥ 42॥ तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः । प्रादुरासीदुभयतो राजन्मध्यङ्गतेऽहनि ॥ 43॥ पाञ्चालास्तु महाराज त्वरिता विजिगीषवः । सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ॥ 44॥ तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः । विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः ॥ 45॥ व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनञ्जयम् । शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ॥ 46॥ ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् । सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ॥ 47॥ युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् । अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ॥ 48॥ अथापरान्महाराज सूतपुत्रः प्रतापवान् । जघान बहुसाहस्रान्योधान्युद्धविशारदः ॥ 49॥ विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च । दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ॥ 50॥ सिंहकेतुं रोचमानं शलभं च महारथम् । निजघान सुसङ्क्रुद्धश्चेदीनां च महारथान् ॥ 51॥ तेषामाददतः प्राणानासीदाधिरथेर्वपुः । शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ॥ 52॥ तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः । सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥ 53॥ निपेतुरुर्व्यां समरे कर्णसायकपीडिताः । कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥ 54॥ गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः । रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ॥ 55॥ नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः । चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ॥ 56॥ सूतपुत्रेण नागेषु रथेषु च हयेषु च । नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ॥ 57॥ मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् । पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥ 58॥ यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः । पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ॥ 59॥ सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् । तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ॥ 60॥ वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः । कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ॥ 61॥ कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत । विश्राव्य नाम निहता बहवः शूरसंमताः ॥ 62॥ मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् । नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥ 63॥ पाञ्चालान्विधमन्सङ्ख्ये सूतपुत्रः प्रतापवान् । अभ्यधावत सङ्क्रुद्धो धर्मपुत्रं युधिष्ठिरम् ॥ 64॥ धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष । परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥ 65॥ शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा । जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥ 66॥ एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे । कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ॥ 67॥ तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् । एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ॥ 68॥ भीमसेनस्तु सङ्क्रुद्धः कुरून्मद्रान्सकेकयान् । एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत ॥ 69॥ तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः । प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥ 70॥ वाजिनश्च हतारोहाः पत्तयश्च गतासवः । शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ॥ 71॥ सहस्रशश्च रथिनः पतिताः पतितायुधाः । अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥ 72॥ रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः । भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ॥ 73॥ तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् । दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ॥ 74॥ निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे । प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ॥ 75॥ मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् । अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ॥ 76॥ रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥ 76॥ सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् । भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ॥ 77॥ वर्तमाने तथा रौद्रे सङ्ग्रामेऽद्भुतदर्शने । निहत्य पृतनामध्ये संशप्तकगणान्बहून् ॥ 78॥ अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् । प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ॥ 79॥ एते धावन्ति सगणाः संशप्तकमहारथाः । अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव ॥ 80॥ दीर्यते च महत्सैन्यं सृञ्जयानां महारणे । हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ॥ 81॥ दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥ 81॥ न च कर्णं रणे शक्ता जेतुमन्ये महारथाः । जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥ 82॥ तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् । वर्जयित्वा रणे याहि सूतपुत्रं महारथम् । श्रमो मा बाधते कृष्ण यथा वा तव रोचते ॥ 84॥ एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव । अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ॥ 85॥ ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः । हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ॥ 86॥ केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः । प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ॥ 87॥ तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ । क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ॥ 88॥ युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् । यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ॥ 89॥ क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः । तलशब्देन रुषितौ यथा नागौ महाहवे ॥ 90॥ विगाहन्स रथानीकमश्वसङ्घांश्च फल्गुनः । व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ॥ 91॥ तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत । संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ॥ 92॥ ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः । चतुर्दशसहस्रैश्च तुरगाणां महाहवे ॥ 93॥ द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् । शूराणां नामलब्धानां विदितानां समन्ततः ॥ 94॥ अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ॥ 94॥ स छाद्यमानः समरे शरैः परबलार्दनः । दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ॥ 95॥ निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥ 95॥ ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः । निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ॥ 96॥ किरीटिभुजनिर्मुक्तैः सम्पतद्भिर्महाशरैः । समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥ 97॥ रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः । अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥ 98॥ हत्वा दश सहस्राणि पार्थिवानां महारथः । संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् ॥ 99॥ प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् । प्रममाथ बलाद्बाणैर्दानवानिव वासवः ॥ 100॥ प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् । शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥ 101॥ अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ । विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः ॥ 102॥ हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् । सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥ 103॥ अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ । पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ॥ 104॥ स पपात ततो वाहात्स्वलोहितपरिस्रवः । मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ॥ 105॥ सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् । प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ॥ 106॥ काञ्चनस्तम्भसङ्काशं भिन्नं हेमगिरिं यथा ॥ 106॥ ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् । नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥ 107॥ एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः । शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ॥ 108॥ रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः । द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥ 109॥ अन्योन्येन महाराज कृतो घोरो जनक्षयः ॥ 109॥ तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना । अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ ॥ 110॥ विधुन्वानो महच्चापं कार्तस्वरविभूषितम् । आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥ 111॥ तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः । सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ॥ 112॥ ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् । निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ॥ 113॥ हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा । चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ॥ 114॥ सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः । चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ॥ 115॥ न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः । सञ्जज्ञे यादृशो द्रौणेः कृष्णौ सञ्छादयिष्यतः ॥ 116॥ द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे । अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ॥ 117॥ ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः । विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ॥ 118॥ स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः । संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ॥ 119॥ स विक्रमं हृतं मेने आत्मनः सुमहात्मना । तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ॥ 120॥ द्रौणिपाण्डवयोरेवं वर्तमाने महारणे । वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ॥ 121॥ हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ॥ 121॥ स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा । द्रौणिं ह्यपश्यत्सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ॥ 122॥ ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा । अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ॥ 123॥ अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ॥ 123॥ कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन । कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते ॥ 124॥ एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश । त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ॥ 125॥ ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ॥ 125॥ जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् । स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ॥ 126॥ तं विसञ्ज्ञं महाराज किरीटिभयपीडितम् । अपोवाह रणात्सूतो रक्षमाणो धनञ्जयात् ॥ 127॥ एतस्मिन्नेव काले तु विजयः शत्रुतापनः । न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ॥ 128॥ पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ॥ 128॥ एवमेष क्षयो वृत्तस्तावकानां परैः सह । क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ॥ 129॥ संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः । वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ॥ 130॥ \hrule \medskip 41 \medskip सञ्जय उवाच॥ त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः । पश्य कौरव्य राजानमपयातांश्च पाण्डवान् ॥ 1॥ कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् । असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति ॥ 2॥ तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः । पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् ॥ 3॥ निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् ॥ 3॥ कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन । अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ॥ 4॥ असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः । तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ॥ 5॥ सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने । ततो राजन्प्रादुरासीन्महाघोरो महारणः ॥ 6॥ सिंहनादरवाश्चात्र प्रादुरासन्समागमे । उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ॥ 7॥ \hrule \medskip 42 \medskip सञ्जय उवाच॥ ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः । युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥ 1॥ ततः प्रववृते भीमः सङ्ग्रामो लोमहर्षणः । कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ 2॥ तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले शोणितोदके । संशप्तकेषु शूरेषु किञ्चिच्छिष्टेषु भारत ॥ 3॥ धृष्टद्युम्नो महाराज सहितः सर्वराजभिः । कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥ 4॥ आगच्छमानांस्तान्सङ्ख्ये प्रहृष्टान्विजयैषिणः । दधारैको रणे कर्णो जलौघानिव पर्वतः ॥ 5॥ तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः । यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ॥ 6॥ तयोरासीन्महाराज सङ्ग्रामो लोमहर्षणः ॥ 6॥ धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा । ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 7॥ विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः । पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ॥ 8॥ ताडयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ॥ 8॥ ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः । शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥ 9॥ तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः । अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ॥ 10॥ कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ॥ 10॥ तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् । द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥ 11॥ तस्य कर्णो महाराज शरं कनकभूषणम् । प्रेषयामास सङ्क्रुद्धो मृत्युदण्डमिवापरम् ॥ 12॥ तमापतन्तं सहसा घोररूपं विशां पते । चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ॥ 13॥ दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते । सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥ 14॥ विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः । तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ॥ 15॥ ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् । राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥ 16॥ सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत । तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥ 17॥ एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् । पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥ 18॥ अभ्यभाषत सङ्क्रुद्धो द्रौणिर्दूरे धनञ्जये । तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥ 19॥ इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः । पार्षतं छादयामास घोररूपैः सुतेजनैः ॥ 20॥ यतमानं परं शक्त्या यतमानो महारथः ॥ 20॥ यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष । तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ॥ 21॥ नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥ 21॥ द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् । क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ॥ 22॥ तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ॥ 22॥ अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् । धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ॥ 23॥ पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥ 23॥ पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् । अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ॥ 24॥ अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे । नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ॥ 25॥ एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् । प्रतिवाक्यं स एवासिर्मामको दास्यते तव ॥ 26॥ येनैव ते पितुर्दत्तं यतमानस्य संयुगे ॥ 26॥ यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः । त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ॥ 27॥ एवमुक्त्वा महाराज सेनापतिरमर्षणः । निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ॥ 28॥ ततो द्रोणिः सुसङ्क्रुद्धः शरैः संनतपर्वभिः । प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥ 29॥ नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः । दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ॥ 30॥ तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् । शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ॥ 31॥ राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः । द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ॥ 32॥ एकः स वारयामास प्रेक्षणीयः समन्ततः ॥ 32॥ धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् । तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ॥ 33॥ वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥ 33॥ स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् । हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥ 34॥ स छिन्नधन्वा विरथो हताश्वो हतसारथिः । खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥ 35॥ द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः । चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ॥ 36॥ रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 36॥ धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् । शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ॥ 37॥ नातरद्भरतश्रेष्ठ यतमानो महारथः ॥ 37॥ तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् । अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ॥ 38॥ आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः । गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥ 39॥ एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् । पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ॥ 40॥ यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ॥ 40॥ तं मोचय महाबाहो पार्षतं शत्रुतापनम् । द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥ 41॥ एवमुक्त्वा महाराज वासुदेवः प्रतापवान् । प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ॥ 42॥ ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः । पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ॥ 43॥ दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनञ्जयौ । धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥ 44॥ विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर । शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ॥ 45॥ ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् । द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥ 46॥ स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् । रथमारुरुहे वीरो धनञ्जयशरार्दितः ॥ 47॥ प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥ 47॥ एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप । अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥ 48॥ अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः । तं द्रोणपुत्रः सङ्क्रुद्धो बाह्वोरुरसि चार्दयत् ॥ 49॥ क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् । द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ॥ 50॥ स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ॥ 50॥ स विह्वलो महाराज शरवेगेन संयुगे । निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ॥ 51॥ ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः । अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ॥ 52॥ द्वैरथं चापि पार्थेन कामयानो महारणे ॥ 52॥ तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् । अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥ 53॥ अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः । मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥ 54॥ वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः । सिंहनादश्च सञ्जज्ञे दृष्ट्वा घोरं महाद्भुतम् ॥ 55॥ एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनञ्जयः । याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥ 56॥ ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् । रथेनातिपताकेन मनोमारुतरंहसा ॥ 57॥ \hrule \medskip 43 \medskip सञ्जय उवाच॥ एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् । दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥ 1॥ एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः । जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते ॥ 2॥ तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः । युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः ॥ 3॥ एष दुर्योधनः पार्थ रथानीकेन दंशितः । राजा सर्वस्य लोकस्य राजानमनुधावति ॥ 4॥ जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली । आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ॥ 5॥ एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः । युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः ॥ 6॥ पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः । जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः ॥ 7॥ एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् । समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ॥ 8॥ नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् । बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ॥ 9॥ मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् । हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् ॥ 10॥ यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव । नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ॥ 11॥ दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च । कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् ॥ 12॥ दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः । सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥ 13॥ कर्णेन च कृतो राजा विमुखः शत्रुतापनः । बलवाँल्लघुहस्तश्च कृती युद्धविशारदः ॥ 14॥ राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे । सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः ॥ 15॥ तस्यैवं युध्यमानस्य सङ्ग्रामे संयतात्मनः । अन्यैरपि च पार्थस्य हृतं वर्म महारथैः ॥ 16॥ उपवासकृशो राजा भृशं भरतसत्तम । ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो ॥ 17॥ न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः । यद्भीमसेनः सहते सिंहनादममर्षणः ॥ 18॥ नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम । धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ॥ 19॥ युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ । सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥ 20॥ स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च । प्रच्छादयन्तो राजानमनुयान्ति महारथाः ॥ 21॥ आतुरो मे मतो राजा संनिषेव्यश्च भारत ॥ 21॥ यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः । त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ॥ 22॥ मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ॥ 22॥ न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः । पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥ 23॥ धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो । पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥ 24॥ एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् । शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः ॥ 25॥ एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन । पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥ 26॥ एते भारत मातङ्गाः कर्णेनाभिहता रणे । आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥ 27॥ रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः । द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना ॥ 28॥ हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह । रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥ 29॥ असौ धावति राधेयो भीमसेनरथं प्रति । किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् ॥ 30॥ एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना । शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे ॥ 31॥ एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् । दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥ 32॥ पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते । शत्रूञ्जित्वा यथा शक्रो देवसङ्घैः समावृतः ॥ 33॥ एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् । त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः ॥ 34॥ एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे । अभिभाषति राधेयः सर्वसैन्यानि मानदः ॥ 35॥ अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः । यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः ॥ 36॥ तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः । एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः ॥ 37॥ पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् । उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः ॥ 38॥ पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत । ध्रियमाणेन समरे तथा शतशलाकिना ॥ 39॥ एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते । उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥ 40॥ पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः । शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् ॥ 41॥ असौ निवृत्तो राधेयो दृश्यते वानरध्वज । वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा ॥ 42॥ कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत । रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते ॥ 43॥ सार्वैः सहइभिर्दुष्टात्मा वध्य एष प्रयत्नतः । त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥ 44॥ आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ । कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥ 45॥ प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम् । आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥ 46॥ पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम । शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् ॥ 47॥ पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा । अभिसंहत्य कौन्तेय पदातिप्रयुतानि च ॥ 48॥ अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ॥ 48॥ सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना । उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ ॥ 49॥ असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति । केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति ॥ 50॥ समुच्छेत्स्यति पाञ्चालानिति मन्ये परन्तप ॥ 50॥ आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ । राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ॥ 51॥ असौ भिमो महाबाहुः संनिवृत्तश्चमूमुखे । वृतः सृञ्जयसैन्येन सात्यकेन च भारत ॥ 52॥ वध्यन्त एते समरे कौरवा निशितैः शरैः । भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥ 53॥ सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् । विप्रधावति वेगेन भीमस्य निहता शरैः ॥ 54॥ विपन्नसस्येव मही रुधिरेण समुक्षिता । भारती भरतश्रेष्ठ सेना कृपणदर्शना ॥ 55॥ निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् । आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ॥ 56॥ पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः । पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥ 57॥ सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः । केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ॥ 58॥ रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः । नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥ 59॥ निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय । समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥ 60॥ मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् । बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम ॥ 61॥ एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् । अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् ॥ 62॥ पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परन्तप । धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ॥ 63॥ सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः । पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ॥ 64॥ सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे । कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः ॥ 65॥ सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् । धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ॥ 66॥ विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः ॥ 66॥ पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी । वज्रिवज्राहतानीव शिखराणि महीभृताम् ॥ 67॥ भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः । स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ॥ 68॥ नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् । नदतोऽर्जुन सङ्ग्रामे वीरस्य जितकाशिनः ॥ 69॥ एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् । जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ॥ 70॥ सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः । तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ॥ 71॥ हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः । पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् ॥ 72॥ शक्तितोमरसङ्काशैर्विनिघ्नन्तं वृकोदरम् ॥ 72॥ सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः । निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ॥ 73॥ दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥ 73॥ न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा । पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥ 74॥ अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः । क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः ॥ 75॥ सञ्जय उवाच॥ भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् । अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ॥ 76॥ ते वध्यमानाः समरे संशप्तकगणाः प्रभो । शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ॥ 77॥ पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः । जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥ 78॥ \hrule \medskip 44 \medskip धृतराष्ट्र उवाच॥ निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे । वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥ 1॥ द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः । किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय ॥ 2॥ सञ्जय उवाच॥ दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् । क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ॥ 3॥ तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् । यत्नेन महता राजन्पर्यवस्थापयद्बली ॥ 4॥ व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् । प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥ 5॥ प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः । धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥ 6॥ भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः । धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥ 7॥ पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् । अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ॥ 8॥ तथैव तावका राजन्पाण्डवानामनीकिनीम् । अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ॥ 9॥ रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् । बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥ 10॥ शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव । दुःशासनं महाराज महत्या सेनया वृतम् ॥ 11॥ नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः । उलूकं समरे राजन्सहदेवः समभ्ययात् ॥ 12॥ सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् । अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ॥ 13॥ युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे । कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥ 14॥ भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष । सहानीकान्महाबाहुरेक एवाभ्यवारयत् ॥ 15॥ शिखण्डी च ततः कर्णं विचरन्तमभीतवत् । भीष्महन्ता महाराज वारयामास पत्रिभिः ॥ 16॥ प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः । शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ॥ 17॥ धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत । राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥ 18॥ सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे । कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥ 19॥ तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः । उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥ 20॥ हताश्वात्तु ततो यानादवप्लुत्य महारथः । शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ॥ 21॥ तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः । शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥ 22॥ कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः । अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ॥ 23॥ ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् । तूलराशिं समासाद्य यथा वायुर्महाजवः ॥ 24॥ धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः । दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ 25॥ तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष । शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥ 26॥ धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः । दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ॥ 27॥ आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् । शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ॥ 28॥ अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः । धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ॥ 29॥ ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष । क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥ 30॥ अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ । धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥ 31॥ तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः । व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ॥ 32॥ ततः प्रववृते युद्धं तावकानां परैः सह । घोरं प्राणभृतां काले घोररूपं परन्तप ॥ 33॥ नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः । पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ॥ 34॥ नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव । नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ॥ 35॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः । शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥ 36॥ ततः शरसहस्रेण तावुभौ पुरुषर्षभौ । अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ॥ 37॥ दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः । निवारयामास बलादनुपत्य विशां पते ॥ 38॥ निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ॥ 38॥ कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु । जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ॥ 39॥ उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः । तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ॥ 40॥ सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ 40॥ उलूकस्तु ततो यानादवप्लुत्य विशां पते । त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ॥ 41॥ सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः । ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ 42॥ सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् । विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥ 43॥ अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत । सारथिं च महाराज त्रिभिरेव समार्दयत् ॥ 44॥ अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ॥ 44॥ ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ । आरुरोह रथं तूर्णमुलूकस्य महारथः ॥ 45॥ अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥ 45॥ सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् । अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ॥ 46॥ शैनेयशरनुन्नं तु ततः सैन्यं विशां पते । भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ॥ 47॥ भीमसेनं तव सुतो वारयामास संयुगे । तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ॥ 48॥ चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ॥ 48॥ ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् । कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ॥ 49॥ तत्र रावो महानासीद्भीममेकं जिघांसताम् ॥ 49॥ युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे । अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ॥ 50॥ युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ । ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥ 51॥ उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् । छादयामास सहसा मेघो वृष्ट्या यथाचलम् ॥ 52॥ तद्युद्धं सुमहच्चासीद्घोररूपं परन्तप । यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ॥ 53॥ कृतवर्मा ततो राजन्नुत्तमौजसमाहवे । हृदि विव्याध स तदा रथोपस्थ उपाविशत् ॥ 54॥ सारथिस्तमपोवाह रथेन रथिनां वरम् । ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ॥ 55॥ \hrule \medskip 45 \medskip सञ्जय उवाच॥ द्रौणिस्तु रथवंशेन महता परिवारितः । आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥ 1॥ तमापतन्तं सहसा शूरः शौरिसहायवान् । दधार सहसा पार्थो वेलेव मकरालयम् ॥ 2॥ ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् । अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥ 3॥ अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः । विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥ 4॥ अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव । तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥ 5॥ यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया । तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥ 6॥ अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे । अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥ 7॥ स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः । वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥ 8॥ ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः । चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥ 9॥ निहता रथिनः पेतुः पार्थचापच्युतैः शरैः । हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ॥ 10॥ तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः । अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ॥ 11॥ ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा । वक्षोदेशे समासाद्य ताडयामास संयुगे ॥ 12॥ सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत । आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ॥ 13॥ तमापतन्तं परिघं कार्तस्वरविभूषितम् । द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ॥ 14॥ सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः । विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ॥ 15॥ ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः । सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥ 16॥ स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः । तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥ 17॥ अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् । तदस्य समरे राजन्सर्वे योधा अपूजयन् ॥ 18॥ यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः । ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥ 19॥ प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः । ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥ 20॥ पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् । समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥ 21॥ पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः । पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥ 22॥ पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् । शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥ 23॥ वार्यमाणा महासेना पुत्रैस्तव जनेश्वर । नावतिष्ठत सङ्ग्रामे ताड्यमाना समन्ततः ॥ 24॥ ततो योधैर्महाराज पलायद्भिस्ततस्ततः । अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥ 25॥ तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः । नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥ 26॥ अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः । धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥ 27॥ ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव । पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ॥ 28॥ त्वयि तिष्ठति सन्त्रासात्पलायति समन्ततः । एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ॥ 29॥ सहस्राणि च योधानां त्वामेव पुरुषर्षभ । क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥ 30॥ एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् । मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥ 31॥ पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर । अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ॥ 32॥ वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥ 32॥ एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् । प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ॥ 33॥ सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥ 33॥ संनिवार्य च योधान्स्वान्सत्येन शपथेन च । प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥ 34॥ ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च । कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥ 35॥ ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः । सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ॥ 36॥ हाहाकारो महानासीत्पाञ्चालानां विशां पते । पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥ 37॥ निपतद्भिर्गजइ राजन्नरैश्चापि सहस्रशः । रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ॥ 38॥ प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः । व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥ 39॥ कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः । दहञ्शत्रून्नरव्याघ्र शुशुभे स परन्तपः ॥ 40॥ ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह । तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ॥ 41॥ चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥ 41॥ तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि । धावतां च दिशो राजन्वित्रस्तानां समन्ततः ॥ 42॥ आर्तनादो महांस्तत्र प्रेतानामिव सम्प्लवे ॥ 42॥ वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष । वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥ 43॥ ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः । अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ॥ 44॥ प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥ 44॥ अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः । भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥ 45॥ पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् । नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ॥ 46॥ सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे । अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥ 47॥ सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः । न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥ 48॥ जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ । जितस्य तु हृषीकेश वध एव कुतो जयः ॥ 49॥ ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् । श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ॥ 50॥ अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः । तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥ 51॥ ततो धनञ्जयो द्रष्टुं राजानं बाणपीडितम् । रथेन प्रययौ क्षिप्रं सङ्ग्रामे केशवाज्ञया ॥ 52॥ गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया । सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥ 53॥ युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत । दुःसहं वज्रिणा सङ्ख्ये पराजिग्ये भृगोः सुतम् ॥ 54॥ द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म । आलोकयामास ततः स्वसैन्यं; धनञ्जयः शत्रुभिरप्रधृष्यः ॥ 55॥ स युध्यमानः पृतनामुखस्था;~nshUrA~nshUro हर्षयन्सव्यसाची । पूर्वापदानैः प्रथितैः prasha.nsa;nsthirA.nshchakArAtmarathAnanIke || 56|| अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम् । उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन् ॥ 57॥ भीम उवाच॥ अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः । कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथञ्चन ॥ 58॥ अर्जुन उवाच॥ तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य । नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ ॥ 59॥ यः सम्प्रहारे निशि सम्प्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी । तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत् ॥ 60॥ स संशयं गमितः पाण्डवाग्र्यः; सङ्ख्येऽद्य कर्णेन महानुभावः । ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य ॥ 61॥ भीम उवाच॥ त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य । अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः ॥ 62॥ ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे । एतानहत्वा न मया तु shakya;mito.apayAtuM रिपुसङ्घगोष्ठात् ॥ 63॥ अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर । संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये; सर्वानहं याहि धनञ्जयेति ॥ 64॥ तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये । द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम् ॥ 65॥ चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् । अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥ 66॥ ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम् । नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसङ्घान् ॥ 67॥ ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः । शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ॥ 68॥ प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् । संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ॥ 69॥ ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम् । रथादुभौ प्रत्यवरुह्य tasmA;dvavandaturdharmarAjasya पादौ ॥ 70॥ तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ । मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥ 71॥ तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव । हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥ 72॥ मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः । हर्षगद्गदया वाचा प्रीतः प्राह परन्तपौ ॥ 73॥ \hrule \medskip 46 \medskip सञ्जय उवाच॥ महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ । हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ॥ 1॥ तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना । स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ॥ 2॥ युधिष्ठिर उवाच॥ स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय । प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ॥ 3॥ अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् । आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥ 4॥ अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च । रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥ 5॥ अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम् । त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ॥ 6॥ हन्तारमरिसैन्यानाममित्रगणमर्दनम् । दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ॥ 7॥ अप्रधृष्यं महायुद्धे देवैरपि सवासवैः । अनलानिलयोस्तुल्यं तेजसा च बलेन च ॥ 8॥ पातालमिव गम्भीरं सुहृदानन्दवर्धनम् । अन्तकाभममित्राणां कर्णं हत्वा महाहवे ॥ 9॥ दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ॥ 9॥ तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ । कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ॥ 10॥ तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी । हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥ 11॥ धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः । पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः ॥ 12॥ एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् । जितवान्मां महाबाहो यतमानं महारणे ॥ 13॥ अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु । तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ॥ 14॥ भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय । बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ॥ 15॥ त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय । न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥ 16॥ तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय । आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ॥ 17॥ यस्यायमगमत्कालश्चिन्तयानस्य मे विभो । कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ॥ 18॥ जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् । पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ॥ 19॥ यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय । तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥ 20॥ सोऽहं तेनैव वीरेण समरेष्वपलायिना । सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥ 21॥ को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः । ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ॥ 22॥ न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे । तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥ 23॥ तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा । तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ॥ 24॥ शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः । रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ॥ 25॥ महारथः समाख्यातः सर्वयुद्धविशारदः । धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ॥ 26॥ पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते । सदा त्वदर्थं राधेयः स कथं निहतस्त्वया ॥ 27॥ धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन । तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ॥ 28॥ स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः । तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ॥ 29॥ सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् । त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ॥ 30॥ यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन् । दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥ 31॥ त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा । कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य ॥ 32॥ यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः । स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य ॥ 33॥ रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे । सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे ॥ 34॥ योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम् । प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य ॥ 35॥ कच्चित्समागम्य dhanuHpramuktai;stvatpreShitairlohitArthairviha~NgaiH | शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ॥ 36॥ योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः । अहं हन्ता फल्गुनस्येति mohA;tkachchiddhatastasya न वै तथा रथः ॥ 37॥ नाहं पादौ धावयिष्ये कदा chi;dyAvatsthitaH पार्थ इत्यल्पबुद्धिः । व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः ॥ 38॥ योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये । किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान् ॥ 39॥ यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम् । इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसम्भिन्नगात्रः ॥ 40॥ कच्चित्सङ्ग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम् । यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य ॥ 41॥ कच्चित्त्वया तस्य sumandabuddhe;rgANDIvamuktairvishikhairjvaladbhiH | सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन् ॥ 42॥ यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर । तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन ॥ 43॥ यद्दर्पपूर्णः स suyodhano.asmA;navekShate कर्णसमाश्रयेण । कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य ॥ 44॥ यो नः पुरा ShaNDhatilAnavocha;tsabhAmadhye पार्थिवानां समक्षम् । स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी ॥ 45॥ यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन । स्वयं प्रसह्यानय yAj~nasenI;mapIha कच्चित्स हतस्त्वयाद्य ॥ 46॥ यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः । सङ्ख्यायमानोऽर्धरथः स kachchi;ttvayA हतोऽद्याधिरथिर्दुरात्मा ॥ 47॥ अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम । हतो मया सोऽद्य समेत्य pApadhI;riti ब्रुवन्प्रशमय मेऽद्य फल्गुन ॥ 48॥ \hrule \medskip 47 \medskip सञ्जय उवाच॥ तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा । उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥ 1॥ संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन् । AshIviShAbhAnkhagamAnpramu~ncha;ndrauNiH पुरस्तात्सहसा व्यतिष्ठत् ॥ 2॥ दृष्ट्वा रथं मेघनिभं mamema;mambaShThasenA मरणे व्यतिष्ठत् । तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य ॥ 3॥ tato.aparAnbANasa~NghAnanekA;nAkarNapUrNAyatavipramuktAn | ससर्ज shikShAstrabalaprayatnai;stathA यथा प्रावृषि कालमेघः ॥ 4॥ नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति । वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् ॥ 5॥ अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम् । अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण ॥ 6॥ स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश । मयाभिभूतः सैनिकानां prabarhA;nasAvapashyanrudhireNa प्रदिग्धान् ॥ 7॥ ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम् । पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी ॥ 8॥ तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः । सर्वे पाञ्चाला ह्युद्विजन्ते स्म karNA;dgandhAdgAvaH केसरिणो यथैव ॥ 9॥ महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति । मृत्योरास्यं vyAttamivAnvapadya;nprabhadrakAH कर्णमासाद्य राजन् ॥ 10॥ आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय । षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः ॥ 11॥ समेत्याहं सूतपुत्रेण सङ्ख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य । योत्स्ये भृशं भारत sUtaputra;masminsa~NgrAme यदि वै दृश्यतेऽद्य ॥ 12॥ कर्णं न चेदद्य निहन्मि rAja;nsabAndhavaM युध्यमानं प्रसह्य । प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह ॥ 13॥ आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते । सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान् ॥ 14॥ \hrule \medskip युधिष्ठिरार्जुनयोः विवादः कृष्णकृतम् सांत्वनम् 48 \medskip सञ्जय उवाच॥ श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः । धनञ्जयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः ॥ 1॥ इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति । वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ ॥ 2॥ मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर । आनीय नः शत्रुमध्यं स kasmA;tsamutkShipya स्थण्डिले प्रत्यपिंष्ठाः ॥ 3॥ अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम् । तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः ॥ 4॥ प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा । अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् ॥ 5॥ यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ । जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ॥ 6॥ अयं जेता खाण्डवे devasa~NghA;nsarvANi भूतान्यपि चोत्तमौजाः । अयं जेता madrakali~NgakekayA;nayaM कुरून्हन्ति च राजमध्ये ॥ 7॥ अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता । इच्छन्नार्यः सर्वभूतानि kuryA;dvashe वशी सर्वसमाप्तविद्यः ॥ 8॥ कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः । सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः ॥ 9॥ तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता । स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता ॥ 10॥ इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच । एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति ॥ 11॥ तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव । न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम् ॥ 12॥ त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम् । खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् ॥ 13॥ स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ ॥ 13॥ धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् । ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः ॥ 14॥ मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः । तत्ते श्रमो rAjaputrAbhaviShya;nna सङ्ग्रामादपयातुं दुरात्मन् ॥ 15॥ \hrule \medskip 49 \medskip सञ्जय उवाच॥ युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः । असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ॥ 1॥ तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा । उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ॥ 2॥ नेह पश्यामि योद्धव्यं तव किञ्चिद्धनञ्जय । ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ॥ 3॥ अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि । स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥ 4॥ तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् । हर्षकाले तु सम्प्राप्ते कस्मात्त्वा मन्युराविशत् ॥ 5॥ न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह । कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ॥ 6॥ तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् । परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ॥ 7॥ एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् । अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥ 8॥ दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् । छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ॥ 9॥ तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम । समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥ 10॥ तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् । प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ॥ 11॥ एतदर्थं मया खड्गो गृहीतो यदुनन्दन ॥ 11॥ सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः । विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥ 12॥ किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते । त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ॥ 13॥ तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥ 13॥ कृष्ण उवाच॥ इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया । अकाले पुरुषव्याघ्र संरम्भक्रिययानया ॥ 14॥ न हि धर्मविभागज्ञः कुर्यादेवं धनञ्जय ॥ 14॥ अकार्याणां च कार्याणां संयोगं यः करोति वै । कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ॥ 15॥ अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः । समासविस्तरविदां न तेषां वेत्थ निश्चयम् ॥ 16॥ अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये । अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ॥ 17॥ न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन । श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥ 18॥ अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् । प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ॥ 19॥ प्राणिनामवधस्तात सर्वज्यायान्मतो मम । अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथञ्चन ॥ 20॥ स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् । हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥ 21॥ अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत । पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ॥ 22॥ कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ॥ 22॥ त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा । तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि ॥ 23॥ स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् । असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् ॥ 24॥ इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ । यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ॥ 25॥ विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी । तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनञ्जय ॥ 26॥ सत्यस्य वचनं साधु न सत्याद्विद्यते परम् । तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ॥ 27॥ भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् । सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥ 28॥ प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् । यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥ 29॥ तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् । सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ 30॥ किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः । सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ 31॥ किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः । सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ॥ 32॥ अर्जुन उवाच॥ आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा । बलाकान्धाभिसम्बद्धं नदीनां कौशिकस्य च ॥ 33॥ कृष्ण उवाच॥ मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत । यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ॥ 34॥ सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् । स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ॥ 35॥ स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् । अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ॥ 36॥ अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा । अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ॥ 37॥ अप्सरोगीतवादित्रैर्नादितं च मनोरमम् । विमानमागमत्स्वर्गान्मृगव्याधनिनीषया ॥ 38॥ तद्भूतं सर्वभूतानामभावाय किलार्जुन । तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ॥ 39॥ तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् । ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ॥ 40॥ कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः । नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ॥ 41॥ सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् । सत्यवादीति विख्यातः स तदासीद्धनञ्जय ॥ 42॥ अथ दस्युभयात्केचित्तदा तद्वनमाविशन् । दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः ॥ 43॥ अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् । कतमेन पथा याता भगवन्बहवो जनाः ॥ 44॥ सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ॥ 44॥ स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह । बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ॥ 45॥ ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ॥ 45॥ तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः । गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ॥ 46॥ अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ॥ 46॥ वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति । तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ॥ 47॥ दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति । श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ॥ 48॥ न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते । प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ॥ 49॥ धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः । यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ॥ 50॥ येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् । अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ॥ 51॥ अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः । श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥ 52॥ प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये । नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ॥ 53॥ अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ॥ 53॥ यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि । श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ॥ 54॥ न च तेभ्यो धनं देयं शक्ये सति कथञ्चन । पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥ 55॥ तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥ 55॥ एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि । एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥ 56॥ अर्जुन उवाच॥ यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः । हितं चैव यथास्माकं तथैतद्वचनं तव ॥ 57॥ भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च । गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ॥ 58॥ न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् । तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥ 59॥ अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् । तस्मिन्समयसंयोगे ब्रूहि किञ्चिदनुग्रहम् ॥ 60॥ इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ॥ 60॥ जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात्कश्चन मानुषेषु । अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ॥ 61॥ हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूबरकेति चोक्तः । तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह ॥ 62॥ तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम् । सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ ॥ 63॥ यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा बुद्धिं दातुमद्यार्हसि त्वम् ॥ 63॥ वासुदेव उवाच॥ राजा श्रान्तो जगतो विक्षतश्च; कर्णेन सङ्ख्ये निशितैर्बाणसङ्घैः । तस्मात्पार्थ त्वां paruShANyavocha;tkarNe द्यूतं ह्यद्य रणे निबद्धम् ॥ 64॥ तस्मिन्हते कुरवो निर्जिताः syu;revambuddhiH पार्थिवो धर्मपुत्रः । यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः ॥ 65॥ तन्मानितः पार्थिवोऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम् । वृद्धैश्च लोके puruShapravIrai;stasyAvamAnaM कलया त्वं प्रयुङ्क्ष्व ॥ 66॥ त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् । त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥ 67॥ एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे । अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ॥ 68॥ अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः । अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ॥ 69॥ वधो ह्ययं पाण्डव dharmarAj~na;stvatto युक्तो वेत्स्यते चैवमेषः । ततोऽस्य पादावभिवाद्य pashchA;chChamaM ब्रूयाः सान्त्वपूर्वं च पार्थम् ॥ 70॥ भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कञ्चन पाण्डवेयः । मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम् ॥ 71॥ सञ्जय उवाच॥ इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् । ततोऽब्रवीदर्जुनो dharmarAja;manuktapUrvaM परुषं प्रसह्य ॥ 72॥ मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे । भीमस्तु मामर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः ॥ 73॥ काले हि शत्रून्प्रतिपीड्य सङ्ख्ये; हत्वा च शूरान्पृथिवीपतींस्तान् । यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम् ॥ 74॥ सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित् । रथादवप्लुत्य गदां parAmRRishaM;stayA निहन्त्यश्वनरद्विपान्रणे ॥ 75॥ वरासिना vAjirathAshvaku~njarAM;stathA रथाङ्गैर्धनुषा च हन्त्यरीन् । प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥ 76॥ महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् । स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ॥ 77॥ महारथान्नागवरान्हयांश्च; पदातिमुख्यानपि च प्रमथ्य । एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालब्धुमरिंदमोऽर्हति ॥ 78॥ kali~Ngava~NgA~NganiShAdamAgadhA;nsadAmadAnnIlabalAhakopamAn | निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम् ॥ 79॥ सुयुक्तमास्थाय रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः । सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः ॥ 80॥ बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति । त्वं वाग्बलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम् ॥ 81॥ यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च । एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वयं विद्म किञ्चित् ॥ 82॥ अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे । तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किञ्चित् ॥ 83॥ प्रोक्तः स्वयं सत्यसन्धेन mRRityu;stava प्रियार्थं नरदेव युद्धे । वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मयाभिगुप्तेन हतश्च तेन ॥ 84॥ न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय सक्तः । स्वयं कृत्वा pApamanAryajuShTa;mebhiryuddhe तर्तुमिच्छस्यरींस्तु ॥ 85॥ अक्षेषु दोषा बहवो विधर्माः; श्रुतास्त्वया सहदेवोऽब्रवीद्यान् । तान्नैषि santartumasAdhujuShTA;nyena स्म सर्वे निरयं प्रपन्नाः ॥ 86॥ त्वं देविता त्वत्कृते rAjyanAsha;stvatsambhavaM व्यसनं नो नरेन्द्र । मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूयो राजन्कोपयन्नल्पभाग्यान् ॥ 87॥ एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष । तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्बबर्ह ॥ 88॥ तमाह कृष्णः किमिदं punarbhavA;nvikoshamAkAshanibhaM करोत्यसिम् । प्रब्रूहि सत्यं पुनरुत्तरं vidhe;rvachaH प्रवक्ष्याम्यहमर्थसिद्धये ॥ 89॥ इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम् । अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै ॥ 90॥ निशम्य तत्पार्थवचोऽब्रवीदिदं; धनञ्जयं धर्मभृतां वरिष्ठः । प्रब्रूहि पार्थ svaguNAnihAtmana;stathA स्वहार्दं भवतीह सद्यः ॥ 91॥ तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनञ्जयः प्राह धनुर्विनाम्य । युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः ॥ 92॥ न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम् । अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत् ॥ 93॥ मया हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे । स राजसूयश्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा ॥ 94॥ पाणौ पृषत्का लिखिता ममेमे; धनुश्च सङ्ख्ये विततं सबाणम् । पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति ॥ 95॥ हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः । संशप्तकानां किञ्चिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम् ॥ 96॥ शेते मया निहता भारती च; चमू राजन्देवचमूप्रकाशा । ये नास्त्रज्ञास्तानहं हन्मि shastrai;stasmAllokaM नेह करोमि भस्मसात् ॥ 97॥ इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् । अप्यपुत्रा तेन राधा भवित्री; कुन्ती मया वा तदृतं विद्धि राजन् ॥ 98॥ प्रसीद राजन्क्षम यन्मयोक्तं; काले भवान्वेत्स्यति तन्नमस्ते ॥ 98॥ प्रसाद्य राजानममित्रसाहं; स्थितोऽब्रवीच्चैनमभिप्रपन्नः । याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम् ॥ 99॥ तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तदवेहि राजन् । इति प्रायादुपसङ्गृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी ॥ 100॥ नेदं चिरात्क्षिप्रमिदं bhaviShya;tyAvartate.asAvabhiyAmi चैनम् ॥ 100॥ एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य । उत्थाय तस्माच्छयनादुवाच; पार्थं ततो दुःखपरीतचेताः ॥ 101॥ कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् । तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य ॥ 102॥ पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेरलसस्य भीरोः । वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम् ॥ 103॥ गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः । योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम् ॥ 104॥ न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य । भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर ॥ 105॥ इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छयनं विहाय । इयेष निर्गन्तुमथो वनाय; तं वासुदेवः प्रणतोऽभ्युवाच ॥ 106॥ राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः । प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ॥ 107॥ ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत । स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ॥ 108॥ अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता । मच्छन्दादवमानोऽयं कृतस्तव महीपते ॥ 109॥ गुरूणामवमानो हि वध इत्यभिधीयते ॥ 109॥ तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः । व्यतिक्रममिमं राजन्सङ्क्षमस्वार्जुनं प्रति ॥ 110॥ शरणं त्वां महाराज प्रपन्नौ स्व उभावपि । क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ॥ 111॥ राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् । सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ॥ 112॥ यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ॥ 112॥ इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः । ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ॥ 113॥ कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ॥ 113॥ एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम । अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ॥ 114॥ मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ॥ 114॥ भवन्तं नाथमासाद्य आवां व्यसनसागरात् । घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥ 115॥ त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् । समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ 116॥ \hrule \medskip 50 \medskip सञ्जय उवाच॥ इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् । बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥ 1॥ ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् । कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥ 2॥ असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ॥ 2॥ त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः । हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ॥ 3॥ एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥ 3॥ स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः । नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ॥ 4॥ स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् । प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥ 5॥ प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् । प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ॥ 6॥ हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः । विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥ 7॥ एतदत्र महाबाहो प्राप्तकालं मतं मम । एवं कृते कृतं चैव तव कार्यं भविष्यति ॥ 8॥ ततोऽर्जुनो महाराज लज्जया वै समन्वितः । धर्मराजस्य चरणौ प्रपेदे शिरसानघ ॥ 9॥ उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः । क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा ॥ 10॥ पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः । धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभ ॥ 11॥ उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् । समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥ 12॥ रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती । कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः ॥ 13॥ तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् । प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् ॥ 14॥ कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः । कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा ॥ 15॥ शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥ 15॥ सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन । व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ॥ 16॥ तमद्य यदि वै वीर न हनिष्यसि सूतजम् । प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥ 17॥ एवमुक्तः प्रत्युवाच विजयो भरतर्षभ । सत्येन ते शपे राजन्प्रसादेन तवैव च ॥ 18॥ भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥ 18॥ यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा । महीतले पतिष्यामि सत्येनायुधमालभे ॥ 19॥ एवमाभाष्य राजानमब्रवीन्माधवं वचः । अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ॥ 20॥ तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥ 20॥ एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम । शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् ॥ 21॥ एवं चापि हि मे कामो नित्यमेव महारथ । कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ॥ 22॥ भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् । युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ॥ 23॥ अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥ 23॥ श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् । प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन ॥ 24॥ दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः । परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥ 25॥ युधिष्ठिर उवाच॥ एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव । वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया ॥ 26॥ अहं त्वामनुजानामि जहि कर्णं धनञ्जय । मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ॥ 27॥ सञ्जय उवाच॥ ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा । पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥ 28॥ समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् । मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ॥ 29॥ धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया । माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ॥ 30॥ अर्जुन उवाच॥ अद्य तं पापकर्माणं सानुबन्धं रणे शरैः । नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥ 31॥ येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् । तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ॥ 32॥ अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते । सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते ॥ 33॥ नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् । इति सत्येन ते पादौ स्पृशामि जगतीपते ॥ 34॥ सञ्जय उवाच॥ प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना । पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ॥ 35॥ कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः । आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे ॥ 36॥ उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः । रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः ॥ 37॥ एवमुक्ते महाराज फल्गुनेन महात्मना । उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् ॥ 38॥ अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 38॥ आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम । योजयामास स रथं वैयाघ्रं शत्रुतापनम् ॥ 39॥ युक्तं तु रथमास्थाय दारुकेण महात्मना । आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ॥ 40॥ समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ॥ 40॥ तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः । आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति ॥ 41॥ तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत । निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥ 42॥ बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः । चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ॥ 43॥ प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥ 43॥ बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः । त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥ 44॥ कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते । अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥ 45॥ निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे । विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥ 46॥ प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत । चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ॥ 47॥ ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः । दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा ॥ 48॥ गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः । न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥ 49॥ दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः । त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ॥ 50॥ को हि द्रोणं च भीष्मं च भगदत्तं च मारिष । विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ॥ 51॥ श्रुतायुषं महावीर्यमच्युतायुषमेव च । प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ॥ 52॥ तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च । वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन ॥ 53॥ असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ॥ 53॥ भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् । पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ॥ 54॥ धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः । आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ॥ 55॥ ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् । येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥ 56॥ अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव । मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥ 57॥ कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः । कृती च चित्रयोधी च देशे काले च कोविदः ॥ 58॥ तेजसा वह्निसदृशो वायुवेगसमो जवे । अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥ 59॥ अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः । अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥ 60॥ सर्वैर्योधगुणैर्युक्तो मित्राणामभयङ्करः । सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥ 61॥ सर्वैरवध्यो राधेयो देवैरपि सवासवैः । ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् ॥ 62॥ देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् । अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः ॥ 63॥ दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् । हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य ॥ 64॥ वीरं मन्यत आत्मानं येन पापः सुयोधनः । तमद्य मूलं पापानां जय सौतिं धनञ्जय ॥ 65॥ \hrule \medskip 51 \medskip सञ्जय उवाच॥ ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् । कृतसङ्कल्पमायस्तं वधे कर्णस्य सर्वशः ॥ 1॥ अद्य सप्तदशाहानि वर्तमानस्य भारत । विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥ 2॥ भूत्वा हि विपुला सेना तावकानां परैः सह । अन्योन्यं समरे प्राप्य किञ्चिच्छेषा विशां पते ॥ 3॥ भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः । त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥ 4॥ एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः । त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥ 5॥ पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः । त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ॥ 6॥ को हि शक्तो रणे जेतुं कौरवांस्तात सङ्गतान् । अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ॥ 7॥ त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् । त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् ॥ 8॥ भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना । जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥ 9॥ तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ । न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ॥ 10॥ तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे । धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ॥ 11॥ को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ । भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥ 12॥ को हि शान्तनवं सङ्ख्ये द्रोणं वैकर्तनं कृपम् । द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ॥ 13॥ सैन्धवं मद्रराजं च राजानं च सुयोधनम् ॥ 13॥ वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः । अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ॥ 14॥ श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः । नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥ 15॥ गोवासदासमीयानां वसातीनां च भारत । व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् ॥ 16॥ उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत । त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ॥ 17॥ उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः । दार्वाभिसारा दरदाः शका रमठतङ्गणाः ॥ 18॥ अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः । म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ॥ 19॥ संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ॥ 19॥ एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह । न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ॥ 20॥ धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् । यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥ 21॥ तत्सागरमिवोद्धूतं रजसा संवृतं बलम् । विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥ 22॥ मागधानामधिपतिर्जयत्सेनो महाबलः । अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना ॥ 23॥ ततो दश सहस्राणि गजानां भीमकर्मणाम् । जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ॥ 24॥ ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ॥ 24॥ तदेवं समरे तात वर्तमाने महाभये । भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ॥ 25॥ सवाजिरथनागाश्च मृत्युलोकमितो गताः ॥ 25॥ तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः । भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ॥ 26॥ स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् । शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ॥ 27॥ तस्य चापच्युतैर्बाणैः परदेहविदारणैः । पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ॥ 28॥ गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् । हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ॥ 29॥ दिनानि दश भीष्मेण निघ्नता तावकं बलम् । शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥ 30॥ दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि । पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् ॥ 31॥ विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् । व्यदहत्पाण्डवीं सेनां नराश्वगजसङ्कुलाम् ॥ 32॥ मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् । तथा चरन्तं समरे तपन्तमिव भास्करम् ॥ 33॥ न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ॥ 33॥ विचरन्तं तथा तं तु सङ्ग्रामे जितकाशिनम् । सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ॥ 34॥ स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि । एक एव रणे भीष्म एकवीरत्वमागतः ॥ 35॥ तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् । जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ॥ 36॥ स एष पतितः शेते शरतल्पे पितामहः । त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ॥ 37॥ द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः । कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ॥ 38॥ जयद्रथस्य समरे कृत्वा रक्षां महारथः । अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ॥ 39॥ अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् । धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥ 40॥ यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् । नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥ 41॥ भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् । ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय ॥ 42॥ क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि । यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥ 43॥ निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् । निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ॥ 44॥ आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः । अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥ 45॥ त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत । तप्यमानमसंयुक्तं न भवेदिति मे मतिः ॥ 46॥ सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे । हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ॥ 47॥ शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा । हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥ 48॥ विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् । आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ॥ 49॥ तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः । अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ॥ 50॥ तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् । हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ॥ 51॥ साकाशजलपातालां सपर्वतमहावनाम् । प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुन्धराम् ॥ 52॥ एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् । प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ॥ 53॥ अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया । विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥ 54॥ यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् । अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ॥ 55॥ अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् । कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ॥ 56॥ भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् । यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥ 57॥ इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति । कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ॥ 58॥ एतत्ते सुकृतं कर्म नात्र किञ्चिन्न युज्यते । वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ॥ 59॥ दहने यत्सपुत्राया निशि मातुस्तवानघ । द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ॥ 60॥ तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ॥ 60॥ कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः । ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ॥ 61॥ स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद । कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ॥ 62॥ कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः । रोचितो भवता सार्धं जानतापि बलं तव ॥ 63॥ कर्णो हि भाषते नित्यमहं पार्थान्समागतान् । वासुदेवं सराजानं विजेष्यामि महारणे ॥ 64॥ प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः । समितौ गर्जते कर्णस्तमद्य जहि भारत ॥ 65॥ यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् । तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ॥ 66॥ यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः । अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ॥ 67॥ द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् । निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ॥ 68॥ व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् । कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ॥ 69॥ विधमन्तमनीकानि व्यथयन्तं महारथान् । मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ॥ 70॥ शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् । तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥ 71॥ यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो । अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ॥ 72॥ सौभद्रशरनिर्भिन्नो विसञ्ज्ञः शोणितोक्षितः । निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ॥ 73॥ अपयानकृतोत्साहो निराशश्चापि जीविते । तस्थौ सुविह्वलः सङ्ख्ये प्रहारजनितश्रमः ॥ 74॥ अथ द्रोणस्य समरे तत्कालसदृशं तदा । श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥ 75॥ ततश्छिन्नायुधं तेन रणे पञ्च महारथाः । स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ॥ 76॥ यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः । प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ॥ 77॥ विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः । पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ॥ 78॥ लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् । प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥ 79॥ इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः । पापः पापं वचः कर्णः शृण्वतस्तव भारत ॥ 80॥ तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः । शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ॥ 81॥ यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि । तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ॥ 82॥ गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् । कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ॥ 83॥ सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः । त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ॥ 84॥ उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः । अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ॥ 85॥ अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः । प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ॥ 86॥ अद्य स्वशोणिते मग्नं शयानं पतितं भुवि । अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ॥ 87॥ हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया । प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ॥ 88॥ त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् । हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ॥ 89॥ ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया । निराशो जीविते त्वद्य राज्ये चैव धनञ्जय ॥ 90॥ एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः । कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ॥ 91॥ पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ । धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ॥ 92॥ नकुलं सहदेवं च दुर्मुखं जनमेजयम् । सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ॥ 93॥ अभ्याहतानां कर्णेन पाञ्चालानां महारणे । श्रूयते निनदो घोरस्त्वद्बन्धूनां परन्तप ॥ 94॥ न त्वेव भीताः पाञ्चालाः कथञ्चित्स्युः पराङ्मुखाः । न हि मृत्युं महेष्वासा गणयन्ति महारथाः ॥ 95॥ य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् । तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ॥ 96॥ तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् । निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ॥ 97॥ ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः । न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥ 98॥ तेषामापततां शूरः पाञ्चालानां तरस्विनाम् । आदत्तेऽसूञ्शरैः कर्णः पतङ्गानामिवानलः ॥ 99॥ तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् । क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ॥ 100॥ अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् । यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ॥ 101॥ तापनं सर्वसैन्यानां घोररूपं सुदारुणम् । समावृत्य महासेनां ज्वलति स्वेन तेजसा ॥ 102॥ एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः । भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ॥ 103॥ एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत । कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ॥ 104॥ एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः । सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ॥ 105॥ पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत । हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ॥ 106॥ नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले । यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ॥ 107॥ तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ । यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ॥ 108॥ त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् । नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 109॥ एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् । कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥ 110॥ \hrule \medskip 52 \medskip सञ्जय उवाच॥ स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् । विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ॥ 1॥ ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः । दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥ 2॥ त्वया नाथेन गोविन्द ध्रुव एष जयो मम । प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥ 3॥ त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् । प्रापयेयं परं लोकं किमु कर्णं महारणे ॥ 4॥ पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन । पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥ 5॥ भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः । सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥ 6॥ अयं खलु स सङ्ग्रामो यत्र कृष्ण मया कृतम् । कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥ 7॥ अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे । गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥ 8॥ अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते । दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥ 9॥ अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् । पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥ 10॥ अद्य दुर्योधनो राजा जीविताच्च निराशकः । भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥ 11॥ अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् । स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥ 12॥ अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् । दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥ 13॥ योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते । तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ॥ 14॥ गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥ 14॥ अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् । सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥ 15॥ ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः । हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥ 16॥ अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् । अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥ 17॥ हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् । तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥ 18॥ यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः । अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ॥ 19॥ तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥ 19॥ अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः । विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥ 20॥ अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् । हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने ॥ 21॥ अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः । जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥ 22॥ अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् । क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥ 23॥ अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् । हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥ 24॥ अद्य कर्णे हते युद्धे सोमकानां महारथाः । कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥ 25॥ न जाने च कथं प्रीतिः शैनेयस्याद्य माधव । भविष्यति हते कर्णे मयि चापि जयाधिके ॥ 26॥ अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् । प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥ 27॥ धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव । अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥ 28॥ अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् । युध्यन्तं कौरवान्सङ्ख्ये पातयन्तं च सूतजम् ॥ 29॥ भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥ 29॥ धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः । को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥ 30॥ अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च सङ्गतानि । स्वबाहुवीर्याद्गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः ॥ 31॥ शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्बाह्लिकांश्चाभिपत्य । हिमात्यये कक्षगतो yathAgni;stahA दहेयं सगणान्प्रसह्य ॥ 32॥ पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सबाणम् । पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति ॥ 33॥ \hrule \medskip 53 \medskip सञ्जय उवाच॥ तेषामनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि । गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते ॥ 1॥ महागजाभ्राकुलमस्त्रतोयं; वादित्रनेमीतलशब्दवच्च । हिरण्यचित्रायुधवैद्युतं च; महारथैरावृतशब्दवच्च ॥ 2॥ तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि । अनार्तवं क्रूरमनिष्टवर्षं; बभूव तत्संहरणं प्रजानाम् ॥ 3॥ रथान्ससूतान्सहयान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः । निन्ये हयांश्चैव तथा sasAdI;npadAtisa~NghA.nshcha तथैव पार्थः ॥ 4॥ कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत । श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि ॥ 5॥ कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जयांश्चोत्तमौजाः । गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् ॥ 6॥ शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः । समार्दयत्कर्णसुतश्च वीरः; पाञ्चालेयं शरवर्षैरनेकैः ॥ 7॥ रथर्षभः kRRitavarmANamArchCha;nmAdrIputro नकुलश्चित्रयोधी । पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम् ॥ 8॥ दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा । भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम् ॥ 9॥ कर्णात्मजं तत्र जघान shUra;stathAchChinachchottamaujAH प्रसह्य । तस्योत्तमाङ्गं निपपात भूमौ; निनादयद्गां निनदेन खं च ॥ 10॥ सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः । क्रोधाद्धयांस्तस्य रथं ध्वजं च; बाणैः सुधारैर्निशितैर्न्यकृन्तत् ॥ 11॥ स तूत्तमौजा निशितैः pRRiShatkai;rvivyAdha खड्गेन च भास्वरेण । पार्ष्णिं हयांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत् ॥ 12॥ कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडयितुं शिखण्डी । तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् ॥ 13॥ हिरण्यवर्मा निशितैः pRRiShatkai;stavAtmajAnAmanilAtmajo वै । अतापयत्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः ॥ 14॥ \hrule \medskip 54 \medskip सञ्जय उवाच॥ अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको बहुभिः समावृतः । महाभये सारथिमित्युवाच; भीमश्चमूं वारयन्धार्तराष्ट्रीम् ॥ 1॥ त्वं सारथे याहि जवेन vAhai;rnayAmyetAndhArtarAShTrAnyamAya || 1|| सञ्चोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम् । प्रायात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्बलं गन्तुमैच्छत् ॥ 2॥ ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात् । भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो बाणगणैर्निजघ्नुः ॥ 3॥ ततः शरानापततो महात्मा; चिच्छेद बाणैस्तपनीयपुङ्खैः । ते वै निपेतुस्तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥ 4॥ ततो राजन्नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये । घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम् ॥ 5॥ ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः । भीमं samantAtsamare.adhyaroha;nvRRikShaM शकुन्ता इव पुष्पहेतोः ॥ 6॥ ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः । यथान्तकाले kShapayandidhakShu;rbhUtAntakRRitkAla इवात्तदण्डः ॥ 7॥ तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारयितुं त्वदीयाः । व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै ॥ 8॥ ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन् । भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव ॥ 9॥ ततो धीमान्सारथिमब्रवीद्बली; स भीमसेनः पुनरेव हृष्टः । सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान् ॥ 10॥ युध्यन्नहं नाभिजानामि किं chi;nmA सैन्यं स्वं छादयिष्ये पृषत्कैः ॥ 10॥ अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम् । राजातुरो नागमद्यत्किरीटी; बहूनि दुःखान्यभिजातोऽस्मि सूत ॥ 11॥ एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये । नैनं जीवन्नापि jAnAmyajIva;nbIbhatsuM वा तन्ममाद्यातिदुःखम् ॥ 12॥ सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशयिष्ये परमप्रतीतः । एतान्निहत्याजिमध्ये sametA;nprIto भविष्यामि सह त्वयाद्य ॥ 13॥ सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्सायकानां रथे मे । का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ॥ 14॥ विशोक उवाच॥ षण्मार्गणानामयुतानि वीर; क्षुराश्च भल्लाश्च तथायुताख्याः । नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ ॥ 15॥ अस्त्यायुधं पाण्डवेयावशिष्टं; न यद्वहेच्छकटं षड्गवीयम् । एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिबाहुद्रविणं च तेऽस्ति ॥ 16॥ भीम उवाच॥ सूताद्येमं पश्य भीमप्रमुक्तैः; सम्भिन्दद्भिः पार्थिवानाशुवेगैः । उग्रैर्बाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् ॥ 17॥ अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत । निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता ॥ 18॥ सर्वे सङ्ख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्वाकुमारम् । सर्वानेकस्तानहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु ॥ 19॥ आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधयन्तु । आयात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः ॥ 20॥ ईक्षस्वैतां भारतीं dIryamANA;mete कस्माद्विद्रवन्ते नरेन्द्राः । व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादयत्याशु बाणैः ॥ 21॥ पश्य ध्वजांश्च द्रवतो विशोक; नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये । rathAnvishIrNA~nsharashaktitADitA;npashyasvaitAnrathinashchaiva सूत ॥ 22॥ आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना । dhana~njayasyAshanitulyavegai;rgrastA शरैर्बर्हिसुवर्णवाजैः ॥ 23॥ एते द्रवन्ति स्म रथाश्वनागाः; पदातिसङ्घानवमर्दयन्तः । संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः ॥ 24॥ हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥ 24॥ विशोक उवाच॥ सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये । नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत् ॥ 25॥ कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनञ्जयस्य । दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः ॥ 26॥ पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम् । अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् ॥ 27॥ रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य । चक्रं यशो वर्धयत्केशवस्य; सदार्चितं यदुभिः पश्य वीर ॥ 28॥ भीम उवाच॥ ददामि ते ग्रामवरांश्चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः । दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदयसे विशोक ॥ 29॥ \hrule \medskip 55 \medskip सञ्जय उवाच॥ श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे । अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ॥ 1॥ अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् । एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥ 2॥ आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः । जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम् ॥ 3॥ रथाश्वमातङ्गपदातिसङ्घा; बाणस्वनैर्नेमिखुरस्वनैश्च । संनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥ 4॥ तेषां च पार्थस्य mahattadAsI;ddehAsupApmakShapaNaM सुयुद्धम् । trailokyahetorasurairyathAsI;ddevasya विष्णोर्जयतां वरस्य ॥ 5॥ tairastamuchchAvachamAyudhaugha;mekaH प्रचिच्छेद किरीटमाली । क्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून् ॥ 6॥ छत्राणि वालव्यजनानि ketU;nashvAnrathAnpattigaNAndvipA.nshcha | ते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि ॥ 7॥ सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः । सुवर्णपुङ्खैरिषुभिः samAchitA;shchakAshire प्रज्वलिता यथाचलाः ॥ 8॥ विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः । द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा ॥ 9॥ ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम । प्रविवेश महाबाहुर्मकरः सागरं यथा ॥ 10॥ तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः । गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥ 11॥ तत्राभिद्रवतां पार्थमारावः सुमहानभूत् । सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ॥ 12॥ ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः । अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् ॥ 13॥ तेषामापततां तत्र शरवर्षाणि मुञ्चताम् । अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥ 14॥ तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः । अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥ 15॥ ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् । प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥ 16॥ ते वध्यमानाः समरे पार्थचापच्युतैः शरैः । तत्र तत्र स्म लीयन्ते भये जाते महारथाः ॥ 17॥ तेषां चतुःशतान्वीरान्यतमानान्महारथान् । अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥ 18॥ ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः । अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ॥ 19॥ तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे । महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥ 20॥ तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः । प्रायादभिमुखः पार्थः सूतानीकानि मारिष ॥ 21॥ तस्य शब्दो महानासीत्परानभिमुखस्य वै । गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥ 22॥ तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः । बभूव परमप्रीतः पार्थदर्शनलालसः ॥ 23॥ श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् । त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥ 24॥ स वायुवेगप्रतिमो वायुवेगसमो जवे । वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥ 25॥ तेनार्द्यमाना राजेन्द्र सेना तव विशां पते । व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ॥ 26॥ तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् । शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ॥ 27॥ तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् । व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥ 28॥ तथार्दितान्भीमबलान्भीमसेनेन भारत । दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥ 29॥ सैनिकान्स महेष्वासो योधांश्च भरतर्षभ । समादिशद्रणे सर्वान्हत भीममिति स्म ह ॥ 30॥ तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ॥ 30॥ प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः । भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥ 31॥ गजाश्च बहुला राजन्नराश्च जयगृद्धिनः । रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥ 32॥ स तैः परिवृतः शूरैः शूरो राजन्समन्ततः । शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ॥ 33॥ स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः । निर्विशेषं महाराज यथा हि विजयस्तथा ॥ 34॥ तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् । क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ॥ 35॥ स विदार्य महासेनां शरैः संनतपर्वभिः । निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥ 36॥ हत्वा दश सहस्राणि गजानामनिवर्तिनाम् । नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥ 37॥ पञ्च चाश्वसहस्राणि रथानां शतमेव च । हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ॥ 38॥ शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् । नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ॥ 39॥ सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् । ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ॥ 40॥ धनुष्काशां शरावापां गदापरिघकेतनाम् । योधव्रातवतीं सङ्ख्ये वहन्तीं यमसादनम् ॥ 41॥ क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् । यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ॥ 42॥ यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः । ततस्ततोऽपातयत योधाञ्शतसहस्रशः ॥ 43॥ एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे । दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥ 44॥ जय मातुल सङ्ग्रामे भीमसेनं महाबलम् । अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥ 45॥ ततः प्रायान्महाराज सौबलेयः प्रतापवान् । रणाय महते युक्तो भ्रातृभिः परिवारितः ॥ 46॥ स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् । वारयामास तं वीरो वेलेव मकरालयम् ॥ 47॥ स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ॥ 47॥ शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे । प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥ 48॥ वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः । न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ॥ 49॥ सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् । प्रेषयामास सहसा सौबलं प्रति भारत ॥ 50॥ तमायान्तं शरं घोरं शकुनिः शत्रुतापनः । चिच्छेद शतधा राजन्कृतहस्तो महाबलः ॥ 51॥ तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते । धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ 52॥ तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् । अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ 53॥ तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः । चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ॥ 54॥ ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते । चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥ 55॥ ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् । शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥ 56॥ सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला । निपपात रथे तूर्णं सौबलस्य महात्मनः ॥ 57॥ ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम् । भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते ॥ 58॥ सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः । पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ॥ 59॥ अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः । न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥ 60॥ स सङ्गृह्य धनुः सज्यं त्वरमाणो महारथः । मुहूर्तादिव राजेन्द्र छादयामास सायकैः ॥ 61॥ सौबलस्य बलं सङ्ख्ये त्यक्त्वात्मानं महाबलः ॥ 61॥ तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते । ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥ 62॥ हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः । तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ॥ 63॥ शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥ 63॥ प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् । धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ॥ 64॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः । निपपात ततो भूमौ किञ्चित्प्राणो नराधिप ॥ 65॥ ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते । अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥ 66॥ रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः । प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ॥ 67॥ सौबले निर्जिते राजन्भीमसेनेन धन्विना । भयेन महता भग्नः पुत्रो दुर्योधनस्तव ॥ 68॥ अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥ 68॥ पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत । विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥ 69॥ तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् । जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ॥ 70॥ ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः । कर्णमासाद्य समरे स्थिता राजन्समन्ततः ॥ 71॥ स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ॥ 71॥ भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः । भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ॥ 72॥ तथा कर्णं समासाद्य तावका भरतर्षभ । समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् ॥ 73॥ समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥ 73॥ \hrule \medskip 56 \medskip धृतराष्ट्र उवाच॥ ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे । दुर्योधनोऽब्रवीत्किं नु सौबलो वापि सञ्जय ॥ 1॥ कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि । कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥ 2॥ अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् । यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥ 3॥ कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः । शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ॥ 4॥ तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा । राधेयानामधिरथः कर्णः किमकरोद्युधि ॥ 5॥ पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः । एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 6॥ सञ्जय उवाच॥ अपराह्णे महाराज सूतपुत्रः प्रतापवान् । जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ॥ 7॥ भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥ 7॥ द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता । यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥ 8॥ मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् । प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥ 9॥ प्रविश्य च स तां सेनां शल्यः परबलार्दनः । न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥ 10॥ तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् । संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥ 11॥ ततो रथस्य निनदः प्रादुरासीन्महारणे । पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥ 12॥ ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः । जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥ 13॥ तं तथा समरे कर्म कुर्वाणमतिमानुषम् । परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥ 14॥ तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः । नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ॥ 15॥ परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥ 15॥ सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः । अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥ 16॥ शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः । द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ॥ 17॥ नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥ 17॥ भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् । विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥ 18॥ ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् । मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ॥ 19॥ तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥ 19॥ सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः । अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥ 20॥ भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः । सारथिं च त्रिभिर्बाणैराजघान परन्तपः ॥ 21॥ विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः । अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥ 22॥ विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः । पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥ 23॥ ते वध्यमानाः समरे चेदिमत्स्या विशां पते । कर्णमेकमभिद्रुत्य शरसङ्घैः समार्दयन् ॥ 24॥ ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥ 24॥ एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत । यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥ 25॥ यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः । पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥ 26॥ तत्र भारत कर्णस्य लाघवेन महात्मनः । तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥ 27॥ अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् । कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥ 28॥ ततः कर्णो महाराज ददाह रिपुवाहिनीम् । कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥ 29॥ ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः । प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥ 30॥ तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे । वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥ 31॥ तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः । कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥ 32॥ तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः । यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥ 33॥ यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते । तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥ 34॥ कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् । दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥ 35॥ शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् । बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥ 36॥ हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् । रथांश्च विविधान्राजन्पताका व्यजनानि च ॥ 37॥ अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च । चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥ 38॥ तत्र भारत कर्णेन निहतैर्गजवाजिभिः । अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 39॥ विषमं च समं चैव हतैरश्वपदातिभिः । रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ॥ 40॥ नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् । घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥ 41॥ राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः । सञ्छादिता महाराज यतमाना महारथाः ॥ 42॥ ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः । अभज्यन्त महाराज यतमाना महारथाः ॥ 43॥ मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने । कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ॥ 44॥ कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥ 44॥ दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् । अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥ 45॥ दुर्योधनो हि राजेन्द्र मुदा परमया युतः । वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥ 46॥ पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः । न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥ 47॥ तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः । अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥ 48॥ तत्र भारत कर्णेन पाञ्चाला विंशती रथाः । निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥ 49॥ कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत । निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥ 50॥ आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः । कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥ 51॥ एवमेतान्महाराज नरवाजिरथद्विपान् । हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥ 52॥ यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः । तथा स सोमकान्हत्वा तस्थावेको महारथः ॥ 53॥ तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् । वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥ 54॥ राजा दुःशासनश्चैव कृपः शारद्वतस्तथा । अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ॥ 55॥ न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥ 55॥ कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ । अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ॥ 56॥ तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥ 56॥ तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ । द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥ 57॥ एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः । तावकानामपि रणे भीमं प्राप्य महाबलम् ॥ 58॥ \hrule \medskip 57 \medskip सञ्जय उवाच॥ अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् । सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ॥ 1॥ शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् । वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥ 2॥ एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते । भीमसेनादयश्चैते योधयन्ति महारथान् ॥ 3॥ एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ॥ 3॥ एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता । कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ॥ 4॥ कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः । एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ॥ 5॥ अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ॥ 5॥ एष शल्यो रथोपस्थे रश्मिसञ्चारकोविदः । सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥ 6॥ तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् । नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥ 7॥ राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् । निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ॥ 8॥ ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् । कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ॥ 9॥ प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः । आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ॥ 10॥ रथघोषः स सङ्ग्रामे पाण्डवेयस्य सम्बभौ । वासवाशनितुल्यस्य महौघस्येव मारिष ॥ 11॥ महता रथघोषेण पाण्डवः सत्यविक्रमः । अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् ॥ 12॥ तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् । मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥ 13॥ अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः । निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥ 14॥ एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः । तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥ 15॥ एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः । अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥ 16॥ वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः । त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥ 17॥ न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह । त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥ 18॥ विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् । शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥ 19॥ द्रौपदेयान्युधामन्युमुत्तमौजसमेव च । नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ॥ 20॥ सहसैकरथः पार्थस्त्वामभ्येति परन्तप । क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ॥ 21॥ त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् । त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥ 22॥ न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् । अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ॥ 23॥ न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः । एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥ 24॥ त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे । तवैष भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥ 25॥ त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि । सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् ॥ 26॥ लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा । लयस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥ 27॥ एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः । अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः ॥ 28॥ द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः । भयहा यो भवेद्वीर त्वामृते सूतनन्दन ॥ 29॥ एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे । विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥ 30॥ वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया । गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ॥ 31॥ तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् । वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ॥ 32॥ कर्ण उवाच॥ प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा । प्रतिभासि महाबाहो विभीश्चैव धनञ्जयात् ॥ 33॥ पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे । एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥ 34॥ कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते । नाहत्वा युधि तौ वीरावपयास्ये कथञ्चन ॥ 35॥ स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः । कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ॥ 36॥ नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः । तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे ॥ 37॥ रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः । स वाद्य मां नेष्यति kRRichChrameta;tkarNasyAntAdetadantAH स्थ सर्वे ॥ 38॥ अस्वेदिनौ राजपुत्रस्य hastA;vavepinau जातकिणौ बृहन्तौ । दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः ॥ 39॥ गृह्णात्यनेकानपि ka~NkapatrA;nekaM यथा तान्क्षितिपान्प्रमथ्य । ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम् ॥ 40॥ अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी । लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥ 41॥ श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः । महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् ॥ 42॥ तथेन्द्रलोके निजघान daityA;nasa~NkhyeyAnkAlakeyA.nshcha सर्वान् । लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् ॥ 43॥ महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः । लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् ॥ 44॥ पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य । यैस्ताञ्जघानाशु रणे nRRisiMhA;nsa कालखञ्जानसुरान्समेतान् ॥ 45॥ तथा विराटस्य पुरे sametA;nsarvAnasmAnekarathena जित्वा । जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः ॥ 46॥ तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय । अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम् ॥ 47॥ वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः । महात्मनः sha~NkhachakrAsipANe;rviShNorjiShNorvasudevAtmajasya || 48|| भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ ॥ 48॥ उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ । एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य ॥ 49॥ एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य । इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद ॥ 50॥ अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् । कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् ॥ 51॥ गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान् ॥ 51॥ निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः । यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः ॥ 52॥ तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः । नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥ 53॥ न संदधानो न तथा sharottamA;npramu~nchamAno रिपुभिः प्रदृश्यते । धनञ्जयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः ॥ 54॥ शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् । न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः ॥ 55॥ tamabhyadhAvadvisRRija~nsharAnkRRipa;stathaiva भोजस्तव चात्मजः स्वयम् । जिघांसुभिस्तान्कुशलैः sharottamA;nmahAhave सञ्जवितान्प्रयत्नतः ॥ 56॥ शरैः प्रचिच्छेद च pANDavastvara;nparAbhinadvakShasi च त्रिभिस्त्रिभिः ॥ 56॥ स gANDivAbhyAyatapUrNamaNDala;stapanripUnarjunabhAskaro बभौ । शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा ॥ 57॥ अथाग्र्यबाणैर्दशभिर्धनञ्जयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः । चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत् ॥ 58॥ तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण । हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनञ्जयो द्रौणिरथान्न्यपातयत् ॥ 59॥ स roShapUrNo.ashanivajrahATakai;rala~NkRRitaM तक्षकभोगवर्चसम् । सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा ॥ 60॥ स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः । समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥ 61॥ कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन् । कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः ॥ 62॥ शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः । जघान चाश्वान्कृतवर्मणः shubhA;ndhvajaM च चिच्छेद ततः प्रतापवान् ॥ 63॥ सवाजिसूतेष्वसनान्सकेतना;~njaghAna नागाश्वरथांस्त्वरंश्च सः । ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा ॥ 64॥ ततोऽर्जुनस्याशु रथेन keshava;shchakAra शत्रूनपसव्यमातुरान् ॥ 64॥ ततः प्रयान्तं त्वरितं धनञ्जयं; शतक्रतुं वृत्रनिजघ्नुषं यथा । समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः ॥ 65॥ अथाभिसृत्य प्रतिवार्य tAnarI;ndhana~njayasyAbhi रथं महारथाः । शिखण्डिशैनेययमाः शितैः sharai;rvidArayanto व्यनदन्सुभैरवम् ॥ 66॥ ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः । कुरुप्रवीराः सह sRRi~njayairyathA;surAH पुरा देववरैरयोधयन् ॥ 67॥ जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परन्तप । जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक् ॥ 68॥ शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् । बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् ॥ 69॥ \hrule \medskip 58 \medskip सञ्जय उवाच॥ राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् । मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः ॥ 1॥ विमृद्य सूतपुत्रस्य सेनां भारत सायकैः । प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः ॥ 2॥ ततोऽस्याम्बरमावृत्य शरजालानि भागशः । अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् ॥ 3॥ स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः । धनञ्जयो महाराज कुरूणामन्तकोऽभवत् ॥ 4॥ ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि । गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ॥ 5॥ छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः । पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् ॥ 6॥ धनञ्जयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः । रणभूमिरभूद्राजन्महावैतरणी यथा ॥ 7॥ ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् । ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ॥ 8॥ सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः । आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः ॥ 9॥ क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ॥ 9॥ चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना । पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ॥ 10॥ धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः । अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ॥ 11॥ हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः । विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः ॥ 12॥ अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥ 12॥ व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् । घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे ॥ 13॥ ततः प्रादीर्यत चमूर्धनञ्जयशराहता । महावातसमाविद्धा महानौरिव सागरे ॥ 14॥ नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः । अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥ 15॥ महागिरौ वेणुवनं निशि प्रज्वलितं यथा । तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ॥ 16॥ सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना । हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥ 17॥ महावने मृगगणा दावाग्निग्रसिता यथा । कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ 18॥ उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे । बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥ 19॥ ततः कुरुषु भग्नेषु बीभत्सुरपराजितः । भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ॥ 20॥ समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः । विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥ 21॥ भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः । नादयन्रथघोषेण पृथिवीं द्यां च भारत ॥ 22॥ ततः परिवृतो भीमैर्दशभिः शत्रुपुङ्गवैः । दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ॥ 23॥ ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् । आततेष्वसनाः क्रूरा नृत्यन्त इव भारत ॥ 24॥ अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः । ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ॥ 25॥ तेषामापततां केतून्रथांश्चापानि सायकान् । नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् ॥ 26॥ अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् । रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले ॥ 27॥ तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव ॥ 27॥ तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् । रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा ॥ 28॥ \hrule \medskip 59 \medskip सञ्जय उवाच॥ तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् । युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ॥ 1॥ परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥ 1॥ कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् । मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥ 2॥ ततः कर्णरथं यान्तमरीन्घ्नन्तं धनञ्जयम् । बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥ 3॥ त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् । जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥ 4॥ तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना । सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥ 5॥ ततः सरथनागाश्वाः कुरवः कुरुसत्तम । निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥ 6॥ तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् । पुत्राणां ते महत्सैन्यं समरौत्सीद्धनञ्जयः ॥ 7॥ शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः । प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥ 8॥ तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् । व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥ 9॥ ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः । पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥ 10॥ कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः । कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥ 11॥ तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् । चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥ 12॥ अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः । सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥ 13॥ ते हेमपुङ्खैरिषुभिराचिता हेममालिनः । हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥ 14॥ ततो गाण्डीवनिर्घोषो महानासीद्विशां पते । स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥ 15॥ कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः । अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ 16॥ रथा हीना महाराज रथिभिर्वाजिभिस्तथा । गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥ 17॥ अश्वारोहा महाराज धावमानास्ततस्ततः । तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥ 18॥ तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत । यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥ 19॥ ततस्त्र्यङ्गेण महता बलेन भरतर्षभ । दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥ 20॥ हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् । जवेनाभ्यद्रवद्राजन्धनञ्जयरथं प्रति ॥ 21॥ ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् । दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥ 22॥ हतावशिष्टांस्तुरगानर्जुनेन महाजवान् । भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥ 23॥ कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् । प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥ 24॥ ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् । सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥ 25॥ कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः । पोथयामास गदया सशब्दं तेऽपतन्हताः ॥ 26॥ हत्वा तु तद्गजानीकं भीमसेनो महाबलः । पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥ 27॥ हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् । व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥ 28॥ विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् । दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥ 29॥ ततः कुरूणामभवदार्तनादो महामृधे । रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥ 30॥ हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् । अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥ 31॥ आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् । आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥ 32॥ तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः । निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥ 33॥ अविषह्यं तु पार्थस्य शरसम्पातमाहवे । मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥ 34॥ ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः । प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥ 35॥ अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् । हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥ 36॥ पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति । अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥ 37॥ कुरवो हि महाराज निर्विषाः पन्नगा इव । कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥ 38॥ यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत । धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥ 39॥ तथा कर्णं महेष्वासं पुत्रास्तव नराधिप । उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ॥ 40॥ ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् । मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥ 41॥ सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् । धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ॥ 42॥ पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥ 42॥ ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः । कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥ 43॥ ततः शरसहस्राणि कर्णमुक्तानि मारिष । व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥ 44॥ ततो रणो महानासीत्पाञ्चालानां विशां पते । वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥ 45॥ \hrule \medskip दुःशासनवधः 60 \medskip सञ्जय उवाच॥ ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन् । पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसङ्घान् ॥ 1॥ सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य । शतानीकं सुतसोमं च bhallai;ravAkiraddhanuShI चाप्यकृन्तत् ॥ 2॥ धृष्टद्युम्नं निर्बिभेदाथ ShaDbhi;rjaghAna चाश्वं दक्षिणं तस्य सङ्ख्ये । हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम् ॥ 3॥ तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा । शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् ॥ 4॥ तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः । स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः ॥ 5॥ हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः । प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात ॥ 6॥ पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः । हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम् ॥ 7॥ स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् । शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् ॥ 8॥ शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त । अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा ॥ 9॥ अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः । अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह ॥ 10॥ ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम । भये तेषां trANamichChansubAhu;rabhyAhatAnAM रथयूथपेन ॥ 11॥ विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च । बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च ॥ 12॥ तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम् । तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ ॥ 13॥ अत्रान्तरे sumahatsUtaputra;shchakre युद्धं सोमकान्सम्प्रमृद्नन् । रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च ॥ 14॥ तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च । कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ॥ 15॥ ते पञ्च पाञ्चालरथाः surUpai;rvaikartanaM कर्णमभिद्रवन्तः । तस्माद्रथाच्च्यावयितुं न sheku;rdhairyAtkRRitAtmAnamivendriyANi || 16|| तेषां धनूंषि dhvajavAjisUtAM;stUNaM पताकाश्च निकृत्य बाणैः । तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद ॥ 17॥ तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन । साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् ॥ 18॥ स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन् । बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा ॥ 19॥ शिखण्डिनं द्वादशभिः parAbhina;chChitaiH शरैः षड्भिरथोत्तमौजसम् । tribhiryudhAmanyumavidhyadAshugai;stribhistribhiH सोमकपार्षतात्मजौ ॥ 20॥ पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष । निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः ॥ 21॥ निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे । उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥ 22॥ ततः शिनीनामृषभः शितैः sharai;rnikRRitya कर्णप्रहितानिषून्बहून् । विदार्य कर्णं nishitairayasmayai;stavAtmajaM ज्येष्ठमविध्यदष्टभिः ॥ 23॥ कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत् । स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥ 24॥ समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा । बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः ॥ 25॥ पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परन्तपाः । समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे ॥ 26॥ ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह । रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् ॥ 27॥ रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः । परस्परेणाभिहताश्च chaskhalu;rvinedurArtA व्यसवोऽपतन्त च ॥ 28॥ तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः । तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् ॥ 29॥ ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत् । paraspareNAbhiniviShTaroShayo;rudagrayoH शम्बरशक्रयोर्यथा ॥ 30॥ शरैः शरीरान्तकरैः sutejanai;rnijaghnatustAvitaretaraM भृशम् । सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ ॥ 31॥ तवात्मजस्याथ vRRikodarastvara;ndhanuH क्षुराभ्यां ध्वजमेव चाच्छिनत् । ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः ॥ 32॥ स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् । स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् ॥ 33॥ \hrule \medskip 61 \medskip सञ्जय उवाच॥ तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः । चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत् ॥ 1॥ ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा । स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै ॥ 2॥ तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य । तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या ॥ 3॥ हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या । vidhvastavarmAbharaNAmbarasra;gvicheShTamAno भृशवेदनार्तः ॥ 4॥ ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते । रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः ॥ 5॥ असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् । उत्कृत्य वक्षः पतितस्य bhUmA;vathApibachChoNitamasya कोष्णम् ॥ 6॥ आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ॥ 6॥ स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य । दिव्यस्य वा तोयरसस्य pAnA;tpayodadhibhyAM मथिताच्च मुख्यात् ॥ 7॥ सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य ॥ 7॥ एवं ब्रुवाणं punarAdravanta;mAsvAdya वल्गन्तमतिप्रहृष्टम् । ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः ॥ 8॥ ये चापि तत्रापतिता manuShyA;steShAM करेभ्यः पतितं च शस्त्रम् । भयाच्च सञ्चुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न ॥ 9॥ ये तत्र भीमं ददृशुः samantA;ddauHshAsanaM तद्रुधिरं पिबन्तम् । सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः ॥ 10॥ शृण्वतां लोकवीराणामिदं वचनमब्रवीत् । एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ॥ 11॥ ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ 11॥ प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् । दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ॥ 12॥ द्यूतेन राज्यहरणमरण्ये वसतिश्च या । इष्वस्त्राणि च सङ्ग्रामेष्वसुखानि च वेश्मनि ॥ 13॥ दुःखान्येतानि जानीमो न सुखानि कदाचन । धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ॥ 14॥ इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः । पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥ 15॥ दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ । अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य ॥ 16॥ शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् ॥ 16॥ एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः । ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः ॥ 17॥ \hrule \medskip 62 \medskip सञ्जय उवाच॥ दुःशासने तु निहते पुत्रास्तव महारथाः । महाक्रोधविषा वीराः समरेष्वपलायिनः ॥ 1॥ दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः ॥ 1॥ कवची निषङ्गी पाशी दण्डधारो धनुर्धरः । अलोलुपः शलः सन्धो वातवेगसुवर्चसौ ॥ 2॥ एते समेत्य सहिता भ्रातृव्यसनकर्शिताः । भीमसेनं महाबाहुं मार्गणैः समवारयन् ॥ 3॥ स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः । भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥ 4॥ तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः । रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥ 5॥ हतेषु तेषु वीरेषु प्रदुद्राव बलं तव । पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥ 6॥ ततः कर्णो महाराज प्रविवेश महारणम् । दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥ 7॥ तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः । उवाच वचनं कर्णं प्राप्तकालमरिंदम ॥ 8॥ मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ॥ 8॥ एते द्रवन्ति राजानो भीमसेनभयार्दिताः । दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ॥ 9॥ दुःशासनस्य रुधिरे पीयमाने महात्मना । व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ॥ 10॥ दुर्योधनमुपासन्ते परिवार्य समन्ततः । कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः ॥ 11॥ पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः । त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः ॥ 12॥ स त्वं पुरुषशार्दूल पौरुषे महति स्थितः । क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ॥ 13॥ भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः । तमुद्वह महाबाहो यथाशक्ति यथाबलम् ॥ 14॥ जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ॥ 14॥ वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव । त्वयि मोहसमापन्ने पाण्डवानभिधावति ॥ 15॥ एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः । हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् ॥ 16॥ ततः क्रुद्धो vRRiShaseno.abhyadhAva;dAtasthivA.nsaM स्वरथं हतारिम् । वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान् ॥ 17॥ तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः । कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥ 18॥ ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण । कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम् ॥ 19॥ अथान्यदादाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत् । दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः ॥ 20॥ ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत् । दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः ॥ 21॥ कर्णस्य पुत्रो नकुलस्य rAja;nsarvAnashvAnakShiNoduttamAstraiH | वनायुजान्सुकुमारस्य shubhrA;nala~NkRRitA~njAtarUpeNa शीघ्रान् ॥ 22॥ ततो हताश्वादवरुह्य yAnA;dAdAya चर्म रुचिरं चाष्टचन्द्रम् । आकाशसङ्काशमसिं गृहीत्वा; पोप्लूयमानः खगवच्चचार ॥ 23॥ ततोऽन्तरिक्षे nRRivarAshvanAgAM;shchichCheda मार्गान्विचरन्विचित्रान् । ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा ॥ 24॥ द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसन्धाः । एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते ॥ 25॥ तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः सायकैरभ्यविध्यत् । स तुद्यमानो नकुलः pRRiShatkai;rvivyAdha वीरं स चुकोप विद्धः ॥ 26॥ तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान् । क्रीडन्तमष्टादशभिः pRRiShatkai;rvivyAdha वीरं स चुकोप विद्धः ॥ 27॥ ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः । तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम् ॥ 28॥ तस्यायसं निशितं tIkShNadhAra;masiM विकोशं गुरुभारसाहम् । द्विषच्छरीरापहरं sughora;mAdhunvataH सर्पमिवोग्ररूपम् ॥ 29॥ क्षिप्रं शरैः ShaDbhiramitrasAha;shchakarta खड्गं निशितैः सुधारैः । पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत् ॥ 30॥ स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः । आपुप्लुवे सिंह इवाचलाग्रं; सम्प्रेक्षमाणस्य धनञ्जयस्य ॥ 31॥ नकुलमथ विदित्वा छिन्नबाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् । पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः ॥ 32॥ द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः । dviradarathanarAshvAnsUdayantastvadIyA;nbhujagapatinikAshairmArgaNairAttashastrAH || 33|| अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च । शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ॥ 34॥ तव नरवरवर्यास्तान्दशैकं च vIrA;npravarasharavarAgryaistADayanto.abhyarundhan | navajaladasavarNairhastibhistAnudIyu;rgirishikharanikAshairbhImavegaiH कुणिन्दाः ॥ 35॥ सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः । सुवर्णजालावतता babhurgajA;stathA यथा वै जलदाः सविद्युतः ॥ 36॥ कुणिन्दपुत्रो दशभिर्महायसैः; कृपं ससूताश्वमपीडयद्भृशम् । ततः शरद्वत्सुतसायकैर्हतः; सहैव नागेन पपात भूतले ॥ 37॥ कुणिन्दपुत्रावरजस्तु tomarai;rdivAkarA.nshupratimairayasmayaiH | रथं च विक्षोभ्य ननाद nardata;stato.asya गान्धारपतिः शिरोऽहरत् ॥ 38॥ ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः । भृशं pradadhmurlavaNAmbusambhavA;nparA.nshcha बाणासनपाणयोऽभ्ययुः ॥ 39॥ अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः । sharAsishaktyRRiShTigadAparashvadhai;rnarAshvanAgAsuharaM भृशाकुलम् ॥ 40॥ रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ । यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः ॥ 41॥ ततः shatAnIkahatAnmahAgajAM;stathA रथान्पत्तिगणांश्च तावकान् । जघान भोजश्च hayAnathApata;nvishastrakRRittAH कृतवर्मणा द्विपाः ॥ 42॥ अथापरे द्रौणिशराहता dvipA;strayaH ससर्वायुधयोधकेतवः । निपेतुरुर्व्यां व्यसवः prapAtitA;stathA यथा वज्रहता महाचलाः ॥ 43॥ कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडयत् । तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम् ॥ 44॥ स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन् । शचीशवज्रप्रहतोऽम्बुदागमे; यथा जलं गैरिकपर्वतस्तथा ॥ 45॥ कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत् । ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः ॥ 46॥ रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जयः । savAjisUteShvasanastathApata;dyathA महावातहतो महाद्रुमः ॥ 47॥ वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत् । ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथयत् ॥ 48॥ स नागराजः saniyantRRiko.apata;tparAhato बभ्रुसुतेषुभिर्भृशम् । स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना ॥ 49॥ विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः । जगाम वेगेन भृशार्दयंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ 50॥ ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश्च तावकाः । सुपर्णवातप्रहता यथा nagA;stathA गता गामवशा विचूर्णिताः ॥ 51॥ ततोऽभ्यविध्यद्बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन् । ततोऽस्य कायान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम् ॥ 52॥ ततः shatAnIkamavidhyadAshugai;stribhiH शितैः कर्णसुतोऽर्जुनं त्रिभिः । त्रिभिश्च भीमं नकुलं च saptabhi;rjanArdanaM द्वादशभिश्च सायकैः ॥ 53॥ तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् । पराक्रमज्ञास्तु धनञ्जयस्य ते; हुतोऽयमग्नाविति तं तु मेनिरे ॥ 54॥ ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम् । तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा ॥ 55॥ तमापतन्तं नरवीरमुग्रं; महाहवे बाणसहस्रधारिणम् । अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने ॥ 56॥ ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः । ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै ॥ 57॥ पुनः स पार्थं वृषसेन ugrai;rbANairavidhyadbhujamUlamadhye | तथैव कृष्णं नवभिः samArdaya;tpunashcha पार्थं दशभिः शिताग्रैः ॥ 58॥ ततः किरीटी रणमूर्ध्नि kopA;tkRRitvA त्रिशाखां भ्रुकुटिं ललाटे । मुमोच बाणान्विशिखान्महात्मा; वधाय राजन्सूतपुत्रस्य सङ्ख्ये ॥ 59॥ विव्याध चैनं दशभिः pRRiShatkai;rmarmasvasaktaM प्रसभं किरीटी । चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः ॥ 60॥ स पार्थबाणाभिहतः पपात; रथाद्विबाहुर्विशिरा धरायाम् । सुपुष्पितः पर्णधरोऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात् ॥ 61॥ तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी । रथं रथेनाशु जगाम vegA;tkirITinaH पुत्रवधाभितप्तः ॥ 62॥ \hrule \medskip कर्णार्जुनयुद्धम् 63 \medskip सञ्जय उवाच॥ वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः । मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ॥ 1॥ रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् । युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् ॥ 2॥ तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारणौ । समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ ॥ 3॥ श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ । शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ॥ 4॥ तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष । त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥ 5॥ रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि । तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ॥ 6॥ ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत । हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥ 7॥ तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः । सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥ 8॥ श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः । चक्रुर्बाहुवलं चैव तथा चेलवलं महत् ॥ 9॥ आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा । कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् ॥ 10॥ तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् । तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥ 11॥ क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् । बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ॥ 12॥ तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ । प्रगृहीतमहाचापौ शरशक्तिगदायुधौ ॥ 13॥ वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ । तूणीरवरसम्पन्नौ द्वावपि स्म सुदर्शनौ ॥ 14॥ रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव । आशीविषसमप्रख्यौ यमकालान्तकोपमौ ॥ 15॥ इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ । महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ॥ 16॥ देवगर्भौ देवसमौ देवतुल्यौ च रूपतः । समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ॥ 17॥ उभौ वरायुधधरावुभौ रणकृतश्रमौ । उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥ 18॥ उभौ विश्रुतकर्माणौ पौरुषेण बलेन च । उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥ 19॥ कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ । विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि ॥ 20॥ उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ । सारथी प्रवरौ चैव तयोरास्तां महाबलौ ॥ 21॥ तौ तु दृष्ट्वा महाराज राजमानौ महारथौ । सिद्धचारणसङ्घानां विस्मयः समपद्यत ॥ 22॥ धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ । परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ॥ 23॥ तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः । परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ॥ 24॥ तावकानां रणे कर्णो ग्लह आसीद्विशां पते । तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि ॥ 25॥ त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते । तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥ 26॥ ताभ्यां द्यूतं समायत्तं विजयायेतराय वा । अस्माकं पण्डवानां च स्थितानां रणमूर्धनि ॥ 27॥ तौ तु स्थितौ महाराज समरे युद्धशालिनौ । अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ ॥ 28॥ तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः । भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥ 29॥ ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ । मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ॥ 30॥ व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष ॥ 30॥ देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥ 31॥ द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते । भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ॥ 32॥ सरितः सागराश्चैव गिरयश्च नरोत्तम । वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् ॥ 33॥ असुरा यातुधानाश्च गुह्यकाश्च परन्तप । कर्णतः समपद्यन्त खेचराणि वयांसि च ॥ 34॥ रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः । सोपवेदोपनिषदः सरहस्याः ससङ्ग्रहाः ॥ 35॥ वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः । पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः ॥ 36॥ विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ॥ 36॥ ऐरावताः सौरभेया वैशालेयाश्च भोगिनः । एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ॥ 37॥ ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः । पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः ॥ 38॥ वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा । अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश ॥ 39॥ धनञ्जयमुपाजग्मुरादित्याः कर्णतोऽभवन् ॥ 39॥ देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् । यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥ 40॥ देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् । तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ॥ 41॥ प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः । ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ॥ 42॥ उह्यमानास्तथा मेघैर्वायुना च मनीषिणः । दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ॥ 43॥ देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः । महर्षयो वेदविदः पितरश्च स्वधाभुजः ॥ 44॥ तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः । अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ॥ 45॥ ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च । भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ॥ 46॥ दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमुपागमन् । समोऽस्तु देव विजय एतयोर्नरसिंहयोः ॥ 47॥ तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् । कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् ॥ 48॥ स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः । तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ॥ 49॥ ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् । विजयो ध्रुव एवास्तु विजयस्य महात्मनः ॥ 50॥ मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः । बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥ 51॥ अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् । अतिक्रान्ते च लोकानामभावो नियतो भवेत् ॥ 52॥ न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् । स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ॥ 53॥ नरनारायणावेतौ पुराणावृषिसत्तमौ । अनियत्तौ नियन्तारावभीतौ स्म परन्तपौ ॥ 54॥ कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः । वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥ 55॥ वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् । सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् ॥ 56॥ इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः । आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥ 57॥ श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् । तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ॥ 58॥ इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष । विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् ॥ 59॥ व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा । पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् ॥ 60॥ दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः । देवदानवगन्धर्वाः सर्व एवावतस्थिरे ॥ 61॥ रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ ॥ 61॥ समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् । वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥ 62॥ तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा । अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव ॥ 63॥ तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ । पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ॥ 64॥ कर्णस्याशीविषनिभा रत्नसारवती दृढा । पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ॥ 65॥ कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयङ्करः । भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ॥ 66॥ युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः । कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् ॥ 67॥ उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः । नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥ 68॥ सुकिङ्किणीकाभरणा कालपाशोपमायसी । अभ्यद्रवत्सुसङ्क्रुद्धा नागकक्ष्या महाकपिम् ॥ 69॥ उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते । प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः ॥ 70॥ अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः । स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥ 71॥ तत्राजयद्वासुदेवः शल्यं नयनसायकैः । कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः ॥ 72॥ अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् । यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ॥ 73॥ किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे ॥ 73॥ शल्य उवाच॥ यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः । उभावेकरथेनाहं हन्यां माधवपाण्डवौ ॥ 74॥ सञ्जय उवाच॥ एवमेव तु गोविंदमर्जुनः प्रत्यभाषत । तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥ 75॥ पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः । शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनञ्जयम् ॥ 76॥ यदि त्वेवं कथञ्चित्स्याल्लोकपर्यसनं यथा । हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥ 77॥ इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः । अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥ 78॥ ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ॥ 78॥ सपताकाध्वजं कर्णं सशल्यरथवाजिनम् । सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ॥ 79॥ द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा । अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् ॥ 80॥ न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ॥ 80॥ अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया । वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ॥ 81॥ अद्य ता मधुरा वाचः श्रोतासि मधुसूदन । अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि ॥ 82॥ कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन ॥ 82॥ अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव । वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् ॥ 83॥ \hrule \medskip 64 \medskip सञ्जय उवाच॥ taddevanAgAsurasiddhasa~Nghai;rgandharvayakShApsarasAM च सङ्घैः । ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम् ॥ 1॥ नानद्यमानं ninadairmanoj~nai;rvAditragItastutibhishcha नृत्तैः । सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान् ॥ 2॥ ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः । निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः ॥ 3॥ नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् । अभीरुजुष्टं हतदेहसङ्कुलं; रणाजिरं लोहितरक्तमाबभौ ॥ 4॥ तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनञ्जयश्चाधिरथिश्च सायकैः । दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ ॥ 5॥ ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किञ्चन । भयात्तु तावेव रथौ samAshrayaM;stamonudau खे प्रसृता इवांशवः ॥ 6॥ ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ । घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः ॥ 7॥ न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे । महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव ॥ 8॥ mRRida~NgabherIpaNavAnakasvanai;rninAdite भारत शङ्खनिस्वनैः । ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसम्प्लवे ॥ 9॥ महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ । दिधक्षमाणौ सचराचरं jaga;dyugAstasUryAviva दुःसहौ रणे ॥ 10॥ उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम् । महाहवे वीरवरौ samIyatu;ryathendrajambhAviva कर्णपाण्डवौ ॥ 11॥ ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः । नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः ॥ 12॥ ततो विसस्रुः पुनरर्दिताः sharai;rnarottamAbhyAM कुरुपाण्डवाश्रयाः । सनागपत्त्यश्वरथा दिशो gatA;stathA यथा सिंहभयाद्वनौकसः ॥ 13॥ ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह । महारथाः पञ्च धनञ्जयाच्युतौ; शरैः शरीरान्तकरैरताडयन् ॥ 14॥ धनूंषि teShAmiShudhInhayAndhvajA;nrathA.nshcha सूतांश्च धनञ्जयः शरैः । समं च चिच्छेद पराभिनच्च ता;~nsharottamairdvAdashabhishcha सूतजम् ॥ 15॥ अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः । शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः ॥ 16॥ वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च । हयांश्च नागांश्च रथांश्च युध्यतां; धनञ्जयः शत्रुगणं तमक्षिणोत् ॥ 17॥ ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः । निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः ॥ 18॥ तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप । तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ ॥ 19॥ अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन् । प्रसीद दुर्योधन शाम्य pANDavai;ralaM विरोधेन धिगस्तु विग्रहम् ॥ 20॥ हतो गुरुर्ब्रह्मसमो mahAstravi;ttathaiva भीष्मप्रमुखा नरर्षभाः । अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥ 21॥ धनञ्जयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति । युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ ॥ 22॥ त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि । व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः ॥ 23॥ न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि । इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना ॥ 24॥ यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट् ॥ 24॥ अतोऽपि भूयांश्च गुणैर्धनञ्जयः; स चाभिपत्स्यत्यखिलं वचो मम । तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै ॥ 25॥ ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात् । निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति ॥ 26॥ वदन्ति मित्रं सहजं vichakShaNA;stathaiva साम्ना च धनेन चार्जितम् । प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च ॥ 27॥ निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम् । त्वयि प्रसन्ने यदि mitratAmiyu;rdhruvaM नरेन्द्रेन्द्र तथा त्वमाचर ॥ 28॥ स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् । यथा भवानाह सखे तथैव ta;nmamApi च ज्ञापयतो वचः शृणु ॥ 29॥ निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः । वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः ॥ 30॥ न चापि कर्णं गुरुपुत्र sa.nstavA;dupArametyarhasi वक्तुमच्युत । श्रमेण युक्तो महताद्य phalguna;stameSha कर्णः प्रसभं हनिष्यति ॥ 31॥ तमेवमुक्त्वाभ्यनुनीय chAsakRRi;ttavAtmajaH स्वाननुशास्ति सैनिकान् । samAghnatAbhidravatAhitAnimA;nsabANashabdAnkimu जोषमास्यते ॥ 32॥ \hrule \medskip 65 \medskip सञ्जय उवाच॥ तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ । वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन् ॥ 1॥ यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे । तथा समाजग्मतुरुग्रवेगौ; धनञ्जयश्चाधिरथिश्च वीरौ ॥ 2॥ बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा । तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ ॥ 3॥ प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ । यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः ॥ 4॥ स संनिपातस्तु tayormahAnabhU;tsureshavairochanayoryathA पुरा । शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः ॥ 5॥ प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ । सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः ॥ 6॥ उभौ महेन्द्रस्य samAnavikramA;vubhau महेन्द्रप्रतिमौ महारथौ । महेन्द्रवज्रप्रतिमैश्च sAyakai;rmahendravRRitrAviva सम्प्रजह्रतुः ॥ 7॥ सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे । चकम्पतुश्चोन्नमतः स्म vismayA;dviyadgatAshchArjunakarNasa.nyuge || 8|| भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः । यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया ॥ 9॥ अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् । छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥ 10॥ तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् । जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः ॥ 11॥ ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् । तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः ॥ 12॥ परस्परं तौ विशिखैः sutIkShNai;statakShatuH सूतपुत्रोऽर्जुनश्च । परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ ॥ 13॥ अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा । अथाब्रवीत्पाणिना pANimAghna;nsa.ndaShTauShTho नृत्यति वादयन्निव ॥ 14॥ कथं नु त्वां सूतपुत्रः kirITi;nmaheShubhirdashabhiravidhyadagre || 14|| यया धृत्या sarvabhUtAnyajaiShI;rgrAsaM ददद्वह्नये खाण्डवे त्वम् । तया धृत्या सूतपुत्रं जहि tva;mahaM वैनं गदया पोथयिष्ये ॥ 15॥ अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् । अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ॥ 16॥ स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः सम्प्रहृष्टाः । कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ॥ 17॥ यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः । दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम् ॥ 18॥ अनेन वास्य क्षुरनेमिनाद्य; सञ्छिन्द्धि मूर्धानमरेः प्रसह्य । मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः ॥ 19॥ किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत् । तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम् ॥ 20॥ ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् । प्रयच्छ राज्ञे निहतारिसङ्घां; यशश्च पार्थातुलमाप्नुहि त्वम् ॥ 21॥ सञ्चोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् । महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच ॥ 22॥ प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः । तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे ॥ 23॥ इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् । ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः ॥ 24॥ ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान् ॥ 24॥ वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः । ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः ॥ 25॥ स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा । त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण ॥ 26॥ स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च । अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह ॥ 27॥ सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् । ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम् ॥ 28॥ स राजपुत्रो विशिरा vibAhu;rvivAjisUto विधनुर्विकेतुः । ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः ॥ 29॥ पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा । chatuHshatAndviradAnsAyudhIyA;nhatvA रथानष्टशतं जघान ॥ 30॥ सहस्रमश्वांश्च पुनश्च sAdI;naShTau सहस्राणि च पत्तिवीरान् ॥ 30॥ दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ । कर्णं च पार्थं च नियम्य vAhA;nkhasthA महीस्थाश्च जनावतस्थुः ॥ 31॥ ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य । तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन ॥ 32॥ निर्मुक्तसर्पप्रतिमैश्च tIkShNai;stailapradhautaiH खगपत्रवाजैः । षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त ॥ 33॥ ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य । सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् ॥ 34॥ न पक्षिणः सम्पतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे ॥ 34॥ शल्यं च पार्थो दशभिः pRRiShatkai;rbhRRishaM तनुत्रे प्रहसन्नविध्यत् । ततः कर्णं द्वादशभिः sumuktai;rviddhvA पुनः सप्तभिरभ्यविध्यत् ॥ 35॥ स pArthabANAsanaveganunnai;rdRRiDhAhataH पत्रिभिरुग्रवेगैः । विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः ॥ 36॥ ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनञ्जयम् । शरांस्तु पञ्च jvalitAnivoragA;npravIrayAmAsa जिघांसुरच्युते ॥ 37॥ ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः । वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः ॥ 38॥ तान्पञ्चभल्लैस्त्वरितैः sumuktai;stridhA त्रिधैकैकमथोच्चकर्त । धनञ्जयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः ॥ 39॥ ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः । स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः ॥ 40॥ मर्मस्वविध्यत्स चचाल duHkhA;ddhairyAttu तस्थावतिमात्रधैर्यः ॥ 40॥ ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् । अदृश्य आसीत्कुपिते धनञ्जये; तुषारनीहारवृतं यथा नभः ॥ 41॥ स चक्ररक्षानथ pAdarakShA;npuraHsarAnpRRiShThagopA.nshcha सर्वान् । duryodhanenAnumatAnarighnA;nsamuchchitAnsurathAnsArabhUtAn || 42|| द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् । क्षणेन sarvAnsarathAshvasUtA;nninAya राजन्क्षयमेकवीरः ॥ 43॥ अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः । हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च ॥ 44॥ स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः । न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत् ॥ 45॥ \hrule \medskip 66 \medskip सञ्जय उवाच॥ ततोऽपयाताः sharapAtamAtra;mavasthitAH कुरवो भिन्नसेनाः । विद्युत्प्रकाशं ददृशुः samantA;ddhana~njayAstraM समुदीर्यमाणम् ॥ 1॥ तदर्जुनास्त्रं ग्रसते स्म vIrA;nviyattathAkAshamanantaghoSham | क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे ॥ 2॥ रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन । तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च बाणैर्निशितैर्निजघ्ने ॥ 3॥ ततो विमर्दः सुमहान्बभूव; तस्यार्जुनस्याधिरथेश्च राजन् । अन्योन्यमासादयतोः pRRiShatkai;rviShANaghAtairdvipayorivograiH || 4|| ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम् । रौद्रं शरं संयति सुप्रधौतं; पार्थार्थमत्यर्थचिराय गुप्तम् ॥ 5॥ सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम् । प्रदीप्तमैरावतवंशसम्भवं; शिरो जिहीर्षुर्युधि फल्गुनस्य ॥ 6॥ तमब्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम् । न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य सन्धत्स्व शरं शिरोघ्नम् ॥ 7॥ अथाब्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं सन्धितेषुः प्रसह्य । न सन्धत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति ॥ 8॥ तथैवमुक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम् । हतोऽसि वै फल्गुन ityavocha;ttatastvarannUrjitamutsasarja || 9|| सन्धीयमानं भुजगं दृष्ट्वा कर्णेन माधवः । आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः ॥ 10॥ अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः । ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ॥ 11॥ अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम् । बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः ॥ 12॥ दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम् । पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद्भुवनस्य सूनुना ॥ 13॥ महार्हरूपं द्विषतां भयङ्करं; विभाति चात्यर्थसुखं सुगन्धि तत् । निजघ्नुषे देवरिपून्सुरेश्वरः; स्वयं ददौ यत्सुमनाः किरीटिने ॥ 14॥ हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः । सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः ॥ 15॥ तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् । पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ॥ 16॥ ततः किरीटं बहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो बलात् । गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् ॥ 17॥ मही वियद्द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत । तथैव शब्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः ॥ 18॥ ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः । विभाति सम्पूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा ॥ 19॥ बलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान् । महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात ॥ 20॥ तमब्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम् । ततः कृष्णः पार्थमुवाच सङ्ख्ये; महोरगं कृतवैरं जहि त्वम् ॥ 21॥ स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा । उवाच को न्वेष ममाद्य नागः; स्वयं य आगाद्गरुडस्य वक्त्रम् ॥ 22॥ कृष्ण उवाच॥ योऽसौ त्वया खाण्डवे चित्रभानुं; सन्तर्पयानेन धनुर्धरेण । वियद्गतो बाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता ॥ 23॥ ततस्तु जिष्णुः परिहृत्य sheShAM;shchichCheda षड्भिर्निशितैः सुधारैः । नागं वियत्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ ॥ 24॥ तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्बर्हिणवाजितैश्च । विव्याध कर्णः पुरुषप्रवीरं; धनञ्जयं तिर्यगवेक्षमाणम् ॥ 25॥ ततोऽर्जुनो dvAdashabhirvimuktai;rAkarNamuktairnishitaiH समर्प्य । nArAchamAshIviShatulyavega;mAkarNapUrNAyatamutsasarja || 26|| स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः । कर्णस्य पीत्वा रुधिरं विवेश; वसुन्धरां शोणितवाजदिग्धः ॥ 27॥ ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा । तथाशुकारी vyasRRijachCharottamA;nmahAviShaH सर्प इवोत्तमं विषम् ॥ 28॥ जनार्दनं द्वादशभिः parAbhina;nnavairnavatyA च शरैस्तथार्जुनम् । शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च ॥ 29॥ तमस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततोऽस्य मर्मवित् । परं शरैः patribhirindravikrama;stathA यथेन्द्रो बलमोजसाहनत् ॥ 30॥ ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः । शरैर्भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः ॥ 31॥ maNipravekottamavajrahATakai;rala~NkRRitaM चास्य वराङ्गभूषणम् । प्रविद्धमुर्व्यां निपपात patribhi;rdhana~njayenottamakuNDale.api च ॥ 32॥ महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यदस्योत्तमवर्म भास्वरम् । सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन बाणैर्बहुधा व्यशातयत् ॥ 33॥ स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत् । स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः ॥ 34॥ महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर्बलेन च । ततक्ष कर्णं बहुभिः sharottamai;rbibheda मर्मस्वपि चार्जुनस्त्वरन् ॥ 35॥ दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः । बभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः ॥ 36॥ साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः । प्रच्छादयामास दिशश्च बाणैः; सर्वप्रयत्नात्तपनीयपुङ्खैः ॥ 37॥ स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति । supuShpitAshokapalAshashAlmali;ryathAchalaH स्पन्दनचन्दनायुतः ॥ 38॥ शरैः शरीरे बहुधा samarpitai;rvibhAti कर्णः समरे विशां पते । महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् ॥ 39॥ स बाणसङ्घान्धनुषा vyavAsRRija;nvibhAti कर्णः शरजालरश्मिवान् । सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा ॥ 40॥ bAhvantarAdAdhirathervimuktA;nbANAnmahAhIniva दीप्यमानान् । व्यध्वंसयन्नर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः ॥ 41॥ ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः । घूर्णे रथे brAhmaNasyAbhishApA;drAmAdupAtte.apratibhAti चास्त्रे ॥ 42॥ अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः । धर्मप्रधानानभिपाति धर्म; इत्यब्रुवन्धर्मविदः सदैव ॥ 43॥ ममापि निम्नोऽद्य न पाति bhaktA;nmanye न नित्यं परिपाति धर्मः ॥ 43॥ एवं ब्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः । मर्माभिघाताच्चलितः क्रियासु; पुनः पुनर्धर्ममगर्हदाजौ ॥ 44॥ ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे । हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ॥ 45॥ ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् । इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥ 46॥ निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले । कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् ॥ 47॥ बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् । ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् ॥ 48॥ गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनञ्जयः । असृजच्छरवर्षाणि वर्षाणीव पुरंदरः ॥ 49॥ ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः । प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ॥ 50॥ तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः । ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ॥ 51॥ विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् । ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत् ॥ 52॥ छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः । तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः ॥ 53॥ ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः । शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः ॥ 54॥ तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे । नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥ 55॥ अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः । चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् ॥ 56॥ ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् । अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् ॥ 57॥ ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् । अश्मसारमयं दिव्यमनुमन्त्र्य धनञ्जयः ॥ 58॥ रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् । ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे ॥ 59॥ ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् । सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव ॥ 60॥ मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम । पार्थ कापुरुषाचीर्णमभिसन्धिं विवर्जय ॥ 61॥ प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ । शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन ॥ 62॥ अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा । न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा ॥ 63॥ त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् ॥ 63॥ यावच्चक्रमिदं भूमेरुद्धरामि धनञ्जय । न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि ॥ 64॥ न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ॥ 64॥ त्वं हि क्षत्रियदायादो महाकुलविवर्धनः । स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव ॥ 65॥ \hrule \medskip कर्णवधः 67 \medskip सञ्जय उवाच॥ अथाब्रवीद्वासुदेवो रथस्थो; राधेय दिष्ट्या स्मरसीह धर्मम् । प्रायेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत्तत् ॥ 1॥ यद्द्रौपदीमेकवस्त्रां sabhAyA;mAnAyya त्वं चैव सुयोधनश्च । दुःशासनः शकुनिः सौबलश्च; न ते कर्ण प्रत्यभात्तत्र धर्मः ॥ 2॥ यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् । अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः ॥ 3॥ यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् । सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥ 4॥ राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् । गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः ॥ 5॥ एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् । मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनञ्जयम् ॥ 6॥ तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः । प्रादुरासन्महाराज तदद्भुतमिवाभवत् ॥ 7॥ तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् । अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ॥ 8॥ तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः ॥ 8॥ ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः । मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् ॥ 9॥ वारुणेन ततः कर्णः शमयामास पावकम् । जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ॥ 10॥ पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् । अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः ॥ 11॥ तं हस्तिकक्ष्याप्रवरं च बाणैः; सुवर्णमुक्तामणिवज्रमृष्टम् । कालप्रयत्नोत्तमशिल्पियत्नैः; कृतं सुरूपं वितमस्कमुच्चैः ॥ 12॥ ऊर्जस्करं तव सैन्यस्य nitya;mamitravitrAsanamIDyarUpam | विख्यातमादित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः ॥ 13॥ ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः । श्रिया ज्वलन्तं ध्वजमुन्ममाथ; महारथस्याधिरथेर्महात्मा ॥ 14॥ यशश्च धर्मश्च जयश्च मारिष; प्रियाणि सर्वाणि च तेन केतुना । तदा कुरूणां हृदयानि chApata;nbabhUva हाहेति च निस्वनो महान् ॥ 15॥ अथ त्वरन्कर्णवधाय पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम् । आदत्त पार्थोऽञ्जलिकं niSha~NgA;tsahasrarashmeriva रश्मिमुत्तमम् ॥ 16॥ मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम् । नराश्वनागासुहरं त्र्यरत्निं; षड्वाजमञ्जोगतिमुग्रवेगम् ॥ 17॥ सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादमिवातिदुःसहम् । पिनाकनारायणचक्रसंनिभं; भयङ्करं प्राणभृतां विनाशनम् ॥ 18॥ युक्त्वा महास्त्रेण परेण mantravi;dvikRRiShya गाण्डीवमुवाच सस्वनम् । अयं महास्त्रोऽप्रतिमो धृतः शरः; शरीरभिच्चासुहरश्च दुर्हृदः ॥ 19॥ तपोऽस्ति तप्तं गुरवश्च तोषिता; मया यदिष्टं सुहृदां तथा श्रुतम् । अनेन सत्येन निहन्त्वयं शरः; सुदंशितः कर्णमरिं ममाजितः ॥ 20॥ इत्यूचिवांस्तं स मुमोच बाणं; धनञ्जयः कर्णवधाय घोरम् । कृत्यामथर्वाङ्गिरसीमिवोग्रां; दीप्तामसह्यां युधि मृत्युनापि ॥ 21॥ ब्रुवन्किरीटी तमतिप्रहृष्टो; अयं शरो मे विजयावहोऽस्तु । जिघांसुरर्केन्दुसमप्रभावः; कर्णं समाप्तिं नयतां यमाय ॥ 22॥ तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजयावहेन । जिघांसुरर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुमाततायी ॥ 23॥ तदुद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम् । varA~NgamurvyAmapatachchamUpate;rdivAkaro.astAdiva रक्तमण्डलः ॥ 24॥ तदस्य देही सततं सुखोदितं; स्वरूपमत्यर्थमुदारकर्मणः । परेण कृच्छ्रेण sharIramatyaja;dgRRihaM महर्द्धीव ससङ्गमीश्वरः ॥ 25॥ शरैर्विभुग्नं व्यसु तद्विवर्मणः; पपात कर्णस्य शरीरमुच्छ्रितम् । स्रवद्व्रणं गैरिकतोयविस्रवं; गिरेर्यथा वज्रहतं शिरस्तथा ॥ 26॥ देहात्तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण । तदद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन्निहते स्म कर्णे ॥ 27॥ तं सोमकाः प्रेक्ष्य हतं शयानं; प्रीता नादं सह सैन्यैरकुर्वन् । तूर्याणि चाजघ्नुरतीव हृष्टा; वासांसि चैवादुधुवुर्भुजांश्च ॥ 28॥ बलान्विताश्चाप्यपरे hyanRRitya;nnanyonyamAshliShya नदन्त ऊचुः ॥ 28॥ दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात्सायकेनावभिन्नम् । महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शयने निशान्ते ॥ 29॥ शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः । विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥ 30॥ प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः । बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥ 31॥ अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति । एवं जीवितमादाय कर्णस्येषुर्जगाम ह ॥ 32॥ अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष । छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥ 33॥ उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा । शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् ॥ 34॥ सञ्जय उवाच॥ कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् । दृष्ट्वा शयानं भुवि madrarAja;shChinnadhvajenApayayau रथेन ॥ 35॥ कर्णे हते कुरवः प्राद्रवन्त; भयार्दिता गाढविद्धाश्च सङ्ख्ये । अवेक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम् ॥ 36॥ सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम् । सहस्ररश्मिर्दिनसङ्क्षये यथा; तथापतत्तस्य शिरो वसुन्धराम् ॥ 37॥ \hrule \medskip रणभूमिवर्णनम् 68 \medskip सञ्जय उवाच॥ शल्यस्तु कर्णार्जुनयोर्विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः । दुर्योधनं यान्तमवेक्षमाणो; संदर्शयद्भारत युद्धभूमिम् ॥ 1॥ निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद्धतसूतपुत्रम् । दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः ॥ 2॥ कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् । यदृच्छया सूर्यमिवावनिस्थं; दिदृक्षवः सम्परिवार्य तस्थुः ॥ 3॥ prahRRiShTavitrastaviShaNNavismRRitA;stathApare शोकगता इवाभवन् । परे त्वदीयाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन् ॥ 4॥ प्रविद्धवर्माभरणाम्बरायुधं; धनञ्जयेनाभिहतं हतौजसम् । निशम्य कर्णं कुरवः pradudruvu;rhatarShabhA गाव इवाकुलाकुलाः ॥ 5॥ कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम् । दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् ॥ 6॥ मद्राधिपश्चापि vimUDhachetA;stUrNaM रथेनापहृतध्वजेन । दुर्योधनस्यान्तिकमेत्य शीघ्रं; सम्भाष्य दुःखार्तमुवाच वाक्यम् ॥ 7॥ विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं यमराष्ट्रकल्पम् । अन्योन्यमासाद्य हतं mahadbhi;rnarAshvanAgairgirikUTakalpaiH || 8|| नैतादृशं भारत yuddhamAsI;dyathAdya कर्णार्जुनयोर्बभूव । ग्रस्तौ हि कर्णेन समेत्य kRRiShNA;vanye च सर्वे तव शत्रवो ये ॥ 9॥ दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान् । तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः ॥ 10॥ कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश्च वीराः । वीर्येण शौर्येण बलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः ॥ 11॥ अवध्यकल्पा निहता narendrA;stavArthakAmA युधि पाण्डवेयैः । तन्मा शुचो भारत diShTameta;tparyAyasiddhirna सदास्ति सिद्धिः ॥ 12॥ एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य । दुर्योधनो दीनमना विसञ्ज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः ॥ 13॥ तं ध्यानमूकं कृपणं bhRRishArta;mArtAyanirdInamuvAcha वाक्यम् । पश्येदमुग्रं naravAjinAgai;rAyodhanaM वीरहतैः प्रपन्नम् ॥ 14॥ महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः । तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तयन्त्रायुधवर्मयोधैः ॥ 15॥ वज्रापविद्धैरिव chAchalendrai;rvibhinnapAShANamRRigadrumauShadhaiH | प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसम्प्लुतैः ॥ 16॥ शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः । दीनैः स्तनद्भिः parivRRittanetrai;rmahIM दशद्भिः कृपणं नदद्भिः ॥ 17॥ tathApaviddhairgajavAjiyodhai;rmandAsubhishchaiva गतासुभिश्च । नराश्वनागैश्च रथैश्च marditai;rmahI महावैतरणीव दुर्दृशा ॥ 18॥ gajairnikRRittAparahastagAtrai;rudvepamAnaiH पतितैः पृथिव्याम् । यशस्विभिर्नागरथाश्वयोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः ॥ 19॥ vishIrNavarmAbharaNAmbarAyudhai;rvRRitA निशान्तैरिव पावकैर्मही ॥ 19॥ sharaprahArAbhihatairmahAbalai;ravekShyamANaiH पतितैः सहस्रशः । प्रनष्टसञ्ज्ञैः punaruchChvasadbhi;rmahI बभूवानुगतैरिवाग्निभिः ॥ 20॥ divashchyutairbhUratidIptimadbhi;rnaktaM ग्रहैर्द्यौरमलेव दीप्तैः ॥ 20॥ शरास्तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान् । प्राणान्निरस्याशु mahImatIyu;rmahoragA वासमिवाभितोऽस्त्रैः ॥ 21॥ हतैर्मनुष्याश्वगजैश्च सङ्ख्ये; शरावभिन्नैश्च रथैर्बभूव । धनञ्जयस्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा ॥ 22॥ रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववरायुधध्वजैः । vishIrNashastrairvinikRRittabandhurai;rnikRRittachakrAkShayugatriveNubhiH || 23|| vimuktayantrairnihatairayasmayai;rhatAnuSha~NgairviniSha~NgabandhuraiH | प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः ॥ 24॥ vikRRiShyamaNairjavanairala~NkRRitai;rhateshvarairAjirathaiH सुकल्पितैः । manuShyamAta~NgarathAshvarAshibhi;rdrutaM व्रजन्तो बहुधा विचूर्णिताः ॥ 25॥ सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः । पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्बूनदपट्टबद्धाः ॥ 26॥ चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः । ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः ॥ 27॥ छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः । कुथाः पताकाम्बरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः ॥ 28॥ प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः । आपीडकेयूरवराङ्गदानि; ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥ 29॥ मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि । गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि ॥ 30॥ देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि । स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीयुः ॥ 31॥ इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः । हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसञ्ज्ञो भृशमश्रुनेत्रः ॥ 32॥ तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति । निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् ॥ 33॥ नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः । raktAmbarasraktapanIyayogA;nnArI प्रकाशा इव सर्वगम्या ॥ 34॥ प्रच्छन्नरूपा रुधिरेण rAja;nraudre मुहूर्तेऽतिविराजमानाः । नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे ॥ 35॥ वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति ब्रुवाणाः । द्रुतं प्रयाताः शिबिराणि rAja;ndivAkaraM रक्तमवेक्षमाणाः ॥ 36॥ गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः । शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली ॥ 37॥ कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान् । स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम् ॥ 38॥ इतीव सञ्चिन्त्य सुरर्षिसङ्घाः; सम्प्रस्थिता यान्ति यथानिकेतम् । सञ्चिन्तयित्वा च जना visasru;ryathAsukhaM खं च महीतलं च ॥ 39॥ तदद्भुतं प्राणभृतां भयङ्करं; निशम्य युद्धं कुरुवीरमुख्ययोः । धनञ्जयस्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रययुस्तदा जनाः ॥ 40॥ शरैः सङ्कृत्तवर्माणं वीरं विशसने हतम् । गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत ॥ 41॥ नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः । हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ॥ 42॥ कनकोत्तमसङ्काशः प्रदीप्त इव पावकः । सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा ॥ 43॥ प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ॥ 43॥ ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः । सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ॥ 44॥ यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः । नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥ 45॥ सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः । आदाय तव पुत्राणां जयाशां शर्म वर्म च ॥ 46॥ हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः । ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदियाय राजन् ॥ 47॥ नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम् । दिशः सधूमाश्च भृशं prajajvalu;rmahArNavAshchukShubhire च सस्वनाः ॥ 48॥ सकाननाः साद्रिचयाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष । बृहस्पती रोहिणीं सम्प्रपीड्य; बभूव चन्द्रार्कसमानवर्णः ॥ 49॥ हते कर्णे न दिशो viprajaj~nu;stamovRRitA द्यौर्विचचाल भूमिः । पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः ॥ 50॥ शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत् । अथान्तरिक्षे दिवि चेह chAsakRRi;dbabhUva हाहेति जनस्य निस्वनः ॥ 51॥ स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः । रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः ॥ 52॥ ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा । पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना ॥ 53॥ suvarNamuktAmaNivajravidrumai;rala~NkRRitenApratimAnaraMhasA || 53|| नरोत्तमौ pANDavakeshimardanA;vudAhitAvagnidivAkaropamau | रणाजिरे वीतभयौ विरेजतुः; समानयानाविव विष्णुवासवौ ॥ 54॥ ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान् । संसाधयित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च ॥ 55॥ प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादयन्तौ ॥ 55॥ सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः । चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः ॥ 56॥ पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः । पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् ॥ 57॥ तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान्सरितो दिशश्च । वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ ॥ 58॥ ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम् । विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् ॥ 59॥ महाहवे तं बहु शोभमानं; धनञ्जयं भूतगणाः समेताः । तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव ॥ 60॥ समाचितौ कर्णशरैः parantapA;vubhau व्यभातां समरेऽच्युतार्जुनौ । तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ ॥ 61॥ विहाय तान्बाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ । सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ ॥ 62॥ sadevagandharvamanuShyachAraNai;rmaharShibhiryakShamahoragairapi | जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा ॥ 63॥ \hrule \medskip युधिष्ठिरानन्दः 69 \medskip सञ्जय उवाच॥ तथा निपातिते कर्णे तव सैन्ये च विद्रुते । आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ॥ 1॥ हतो बलभिदा वृत्रस्त्वया कर्णो धनञ्जय । वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः ॥ 2॥ वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा । त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ॥ 3॥ तमिमं विक्रमं लोके प्रथितं ते यशोवहम् । निवेदयावः कौन्तेय धर्मराजाय धीमते ॥ 4॥ वधं कर्णस्य सङ्ग्रामे दीर्घकालचिकीर्षितम् । निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ॥ 5॥ तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः । पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् ॥ 6॥ धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् । युयुधानं च गोविन्द इदं वचनमब्रवीत् ॥ 7॥ परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः । यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ॥ 8॥ स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् । पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ॥ 9॥ शयानं राजशार्दूलं काञ्चने शयनोत्तमे । अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ॥ 10॥ तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् । राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ॥ 11॥ ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः । कथयामास कर्णस्य निधनं यदुनन्दनः ॥ 12॥ ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् । युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ॥ 13॥ दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः । त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥ 14॥ मुक्ता वीरक्षयादस्मात्सङ्ग्रामाल्लोमहर्षणात् । क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव ॥ 15॥ हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः । दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ॥ 16॥ यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः । तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ॥ 17॥ शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुङ्गव । तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः ॥ 18॥ युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् । दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ॥ 19॥ नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन । त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् ॥ 20॥ प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् । उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ॥ 21॥ नरनारायणौ देवौ कथितौ नारदेन ह । धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ ॥ 22॥ असकृच्चापि मेधावी कृष्णद्वैपायनो मम । कथामेतां महाबाहो दिव्यामकथयत्प्रभुः ॥ 23॥ तव कृष्ण प्रभावेण गाण्डीवेन धनञ्जयः । जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ॥ 24॥ जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः । यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ॥ 25॥ एवमुक्त्वा महाराज तं रथं हेमभूषितम् । दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः ॥ 26॥ आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः । कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् ॥ 27॥ आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा । आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ॥ 28॥ स ददर्श रणे कर्णं शयानं पुरुषर्षभम् । गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ॥ 29॥ सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः । प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥ 30॥ अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह । त्वया नाथेन वीरेण विदुषा परिपालितः ॥ 31॥ हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् । निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति ॥ 32॥ जीविताच्चापि राज्याच्च हते कर्णे महारथे ॥ 32॥ त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ । त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन ॥ 33॥ दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः ॥ 33॥ एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् । अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः ॥ 34॥ ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् । वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः ॥ 35॥ नकुलः सहदेवश्च पाण्डवश्च वृकोदरः । सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ॥ 36॥ धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः । पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ॥ 37॥ ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् । जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः ॥ 38॥ स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ । जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः ॥ 39॥ एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः । तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि ॥ 40॥ वैशम्पायन उवाच॥ श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः । पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् ॥ 41॥ तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ॥ 41॥ तं प्रत्यगृह्णाद्विदुरो नृपतिं सञ्जयस्तथा । पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् ॥ 42॥ तथैवोत्थापयामासुर्गान्धारीं राजयोषितः । ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ॥ 43॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details