%@@1 % File name : mbh09.itx %-------------------------------------------- % Text title : 9 mahAbhArate shAlyaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 9 Mahabharata - Shalyaparva ..}## \itxtitle{.. 9 mahAbhArate shAlyaparvam ..}##\endtitles ## shalyavadhaparva 1 \medskip janamejaya उवाच॥ एवं निपातिते कर्णे समरे सव्यसाचिना । अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥ 1॥ उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः । पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥ 2॥ एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 3॥ वैशम्पायन उवाच॥ ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः । भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥ 4॥ हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः । कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह ॥ 5॥ स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः । राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् ॥ 6॥ स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः । सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ ॥ 7॥ शल्यं सेनापतिं कृत्वा विधिवद्राजपुङ्गवः । रणाय निर्ययौ राजा हतशेषैर्नृपैः सह ॥ 8॥ ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः । बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥ 9॥ ततः शल्यो महाराज कृत्वा कदनमाहवे । पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ॥ 10॥ ततो दुर्योधनो राजा हतबन्धू रणाजिरात् । अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् ॥ 11॥ अथापराह्णे तस्याह्नः परिवार्य महारथैः । ह्रदादाहूय योगेन भीमसेनेन पातितः ॥ 12॥ तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः । संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् ॥ 13॥ ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः । प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥ 14॥ प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः । वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ॥ 15॥ रुरोद च नरव्याघ्र हा राजन्निति दुःखितः । अहो बत विविग्नाः स्म निधनेन महात्मनः ॥ 16॥ अहो सुबलवान्कालो गतिश्च परमा तथा । शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ॥ 17॥ दृष्ट्वैव च पुरो राजञ्जनः सर्वः स सञ्जयम् । प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् ॥ 18॥ आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः । आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥ 19॥ धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् । नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् ॥ 20॥ तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् । ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥ 21॥ दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् । स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ॥ 22॥ तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः । तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ॥ 23॥ रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय । नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा ॥ 24॥ सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ । मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ॥ 25॥ उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥ 25॥ संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह । म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥ 26॥ प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः । उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप ॥ 27॥ राजानो राजपुत्राश्च सर्वतो निहता नृप ॥ 27॥ दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च । भग्नसक्थो महाराज शेते पांसुषु रूषितः ॥ 28॥ धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः । उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः ॥ 29॥ पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः । तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ॥ 30॥ कर्णपुत्रो हतः शूरो वृषसेनो महाबलः ॥ 30॥ नरा विनिहताः सर्वे गजाश्च विनिपातिताः । रथिनश्च नरव्याघ्र हयाश्च निहता युधि ॥ 31॥ किञ्चिच्छेषं च शिबिरं तावकानां कृतं विभो । पाण्डवानां च शूराणां समासाद्य परस्परम् ॥ 32॥ प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् । सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ॥ 33॥ ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः । कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥ 34॥ तवाप्येते महाराज रथिनो नृपसत्तम । अक्षौहिणीनां सर्वासां समेतानां जनेश्वर ॥ 35॥ एते शेषा महाराज सर्वेऽन्ये निधनं गताः ॥ 35॥ कालेन निहतं सर्वं जगद्वै भरतर्षभ । दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत ॥ 36॥ एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः । निपपात महाराज गतसत्त्वो महीतले ॥ 37॥ तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः । निपपात महाराज राजव्यसनकर्शितः ॥ 38॥ गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः । पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ॥ 39॥ निःसञ्ज्ञं पतितं भूमौ तदासीद्राजमण्डलम् । प्रलापयुक्ता महती कथा न्यस्ता पटे यथा ॥ 40॥ कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः । शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥ 41॥ लब्ध्वा तु स नृपः सञ्ज्ञां वेपमानः सुदुःखितः । उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥ 42॥ विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ । ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ॥ 43॥ एवमुक्त्वा ततो भूयो विसञ्ज्ञो निपपात ह ॥ 43॥ तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन । शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥ 44॥ स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः । तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः ॥ 45॥ निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ॥ 45॥ सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् । तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥ 46॥ ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् । धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ॥ 47॥ गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी । तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ॥ 48॥ एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ । विसर्जयामास शनैर्वेपमानः पुनः पुनः ॥ 49॥ निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ । सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ॥ 50॥ ततो नरपतिं तत्र लब्धसञ्ज्ञं परन्तप । अवेक्ष्य सञ्जयो दीनो रोदमानं भृशातुरम् ॥ 51॥ प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः । समाश्वासयत क्षत्ता वचसा मधुरेण ह ॥ 52॥ \hrule \medskip 2 \medskip वैशम्पायन उवाच॥ विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः । विललाप महाराज दुःखाद्दुःखतरं गतः ॥ 1॥ सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः । विचिन्त्य च महाराज ततो वचनमब्रवीत् ॥ 2॥ अहो बत महद्दुःखं यदहं पाण्डवान्रणे । क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥ 3॥ वज्रसारमयं नूनं हृदयं सुदृढं मम । यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥ 4॥ चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय । अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ॥ 5॥ अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् । पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥ 6॥ बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् । मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ॥ 7॥ तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः । न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥ 8॥ एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम् । त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥ 9॥ गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा । अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि ॥ 10॥ सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता । कथं विनिहतः पार्थैः संयुगेष्वपराजितः ॥ 11॥ कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् । शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥ 12॥ को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति । महाराजेति सततं लोकनाथेति चासकृत् ॥ 13॥ परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः । अनुशाधीति कौरव्य तत्साधु वद मे वचः ॥ 14॥ ननु नामाहमश्रौषं वचनं तव पुत्रक । भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा ॥ 15॥ भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः । भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः ॥ 16॥ अश्वत्थामा च भोजश्च मागधश्च महाबलः । बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ॥ 17॥ म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह । सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ॥ 18॥ भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः । श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ॥ 19॥ जलसन्धोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः । अलम्बुसो महाबाहुः सुबाहुश्च महारथः ॥ 20॥ एते चान्ये च बहवो राजानो राजसत्तम । मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ॥ 21॥ येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः । योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥ 22॥ चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे । सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥ 23॥ एकोऽप्येषां महाराज समर्थः संनिवारणे । समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ॥ 24॥ किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ॥ 24॥ अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः । योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ॥ 25॥ कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् । ततो नृपतयो वीराः स्थास्यन्ति मम शासने ॥ 26॥ यश्च तेषां प्रणेता वै वासुदेवो महाबलः । न स संनह्यते राजन्निति मामब्रवीद्वचः ॥ 27॥ तस्याहं वदतः सूत बहुशो मम संनिधौ । युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ॥ 28॥ तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः । व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥ 29॥ भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् । शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥ 30॥ द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः । निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥ 31॥ भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे । बाह्लीकश्च महाराज किमन्यद्भागधेयतः ॥ 32॥ सुदक्षिणो हतो यत्र जलसन्धश्च कौरवः । श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ॥ 33॥ बृहद्बलो हतो यत्र मागधश्च महाबलः । आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ॥ 34॥ संशप्तकाश्च बहवः किमन्यद्भागधेयतः ॥ 34॥ अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः । आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ॥ 35॥ नारायणा हता यत्र गोपाला युद्धदुर्मदाः । म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥ 36॥ शकुनिः सौबलो यत्र कैतव्यश्च महाबलः । निहतः सबलो वीरः किमन्यद्भागधेयतः ॥ 37॥ राजानो राजपुत्राश्च शूराः परिघबाहवः । निहता बहवो यत्र किमन्यद्भागधेयतः ॥ 38॥ नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय । निहताः समरे सर्वे किमन्यद्भागधेयतः ॥ 39॥ पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः । वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥ 40॥ भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः । यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥ 41॥ अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह सञ्जय । कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥ 42॥ नान्यदत्र परं मन्ये वनवासादृते प्रभो । सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसङ्क्षये ॥ 43॥ न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते । इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ॥ 44॥ दुर्योधनो हतो यत्र शल्यश्च निहतो युधि । दुःशासनो विशस्तश्च विकर्णश्च महाबलः ॥ 45॥ कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् । एकेन समरे येन हतं पुत्रशतं मम ॥ 46॥ असकृद्वदतस्तस्य दुर्योधनवधेन च । दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ॥ 47॥ एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः । मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥ 48॥ विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः । दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ॥ 49॥ दुःखेन महता राजा सन्तप्तो भरतर्षभ । पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ 50॥ भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् । सेनापतिं प्रणेतारं किमकुर्वत मामकाः ॥ 51॥ यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः । अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥ 52॥ रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना । एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥ 53॥ एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् । स राजकानां सर्वेषां पश्यतां वः किरीटिना ॥ 54॥ पूर्वमेवाहमुक्तो वै विदुरेण महात्मना । दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥ 55॥ केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे । तदिदं मम मूढस्य तथाभूतं वचः स्म ह ॥ 56॥ यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् । तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ॥ 57॥ दैवोपहतचित्तेन यन्मयापकृतं पुरा । अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥ 58॥ को वा मुखमनीकानामासीत्कर्णे निपातिते । अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥ 59॥ केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे । वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः ॥ 60॥ कथं च वः समेतानां मद्रराजो महाबलः । निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ॥ 61॥ ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् । यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ॥ 62॥ पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः । धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥ 63॥ पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि । कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥ 64॥ यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् । अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ॥ 65॥ \hrule \medskip 3 \medskip सञ्जय उवाच॥ शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः । कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥ 1॥ निहते सूतपुत्रे तु पाण्डवेन महात्मना । विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥ 2॥ विमुखे तव पुत्रे तु शोकोपहतचेतसि । भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥ 3॥ ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत । बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् ॥ 4॥ अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे । पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् ॥ 5॥ रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष । आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् ॥ 6॥ अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः । कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः ॥ 7॥ अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् । दुर्योधनं मन्युवशाद्वचनं वचनक्षमः ॥ 8॥ दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव । श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ॥ 9॥ न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते । यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥ 10॥ पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा । सम्बन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना ॥ 11॥ वधे चैव परो धर्मस्तथाधर्मः पलायने । ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ॥ 12॥ तत्र त्वां प्रतिवक्ष्यामि किञ्चिदेव हितं वचः । हते भीष्मे च द्रोणे च कर्णे चैव महारथे ॥ 13॥ जयद्रथे च निहते तव भ्रातृषु चानघ । लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥ 14॥ येषु भारं समासज्य राज्ये मतिमकुर्महि । ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥ 15॥ वयं त्विह विनाभूता गुणवद्भिर्महारथैः । कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून् ॥ 16॥ सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः । कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ॥ 17॥ इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् । वानरं केतुमासाद्य सञ्चचाल महाचमूः ॥ 18॥ सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च । गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः ॥ 19॥ चरन्तीव महाविद्युन्मुष्णन्ति नयनप्रभाम् । अलातमिव चाविद्धं गाण्डीवं समदृश्यत ॥ 20॥ जाम्बूनदविचित्रं च धूयमानं महद्धनुः । दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव ॥ 21॥ उह्यमानश्च कृष्णेन वायुनेव बलाहकः । तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः ॥ 22॥ गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः ॥ 22॥ गाहमानमनीकानि महेन्द्रसदृशप्रभम् । धनञ्जयमपश्याम चतुर्दन्तमिव द्विपम् ॥ 23॥ विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् । धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ॥ 24॥ त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् । भूय एनमपश्याम सिंहं मृगगणा इव ॥ 25॥ सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् । आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥ 26॥ अद्य सप्तदशाहानि वर्तमानस्य भारत । सङ्ग्रामस्यातिघोरस्य वध्यतां चाभितो युधि ॥ 27॥ वायुनेव विधूतानि तवानीकानि सर्वशः । शरदम्भोदजालानि व्यशीर्यन्त समन्ततः ॥ 28॥ तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे । तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥ 29॥ क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः । अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु ॥ 30॥ दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु ॥ 30॥ बाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जयद्रथम् । सम्बन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा ॥ 31॥ सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि । जयद्रथो हतो राजन्किं नु शेषमुपास्महे ॥ 32॥ को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् । तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः ॥ 33॥ गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः ॥ 33॥ नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका । नागभग्नद्रुमा शुष्का नदीवाकुलतां गता ॥ 34॥ ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः । चरिष्यति महाबाहुः कक्षेऽग्निरिव सञ्ज्वलन् ॥ 35॥ सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः । दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान् ॥ 36॥ उवाच वाक्यं यद्भीमः सभामध्ये विशां पते । कृतं तत्सकलं तेन भूयश्चैव करिष्यति ॥ 37॥ प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् । दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना ॥ 38॥ युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु । अकारणकृतान्येव तेषां वः फलमागतम् ॥ 39॥ आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः । स ते संशयितस्तात आत्मा च भरतर्षभ ॥ 40॥ रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् । भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ॥ 41॥ हीयमानेन वै सन्धिः पर्येष्टव्यः समेन च । विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ॥ 42॥ ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः । अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ॥ 43॥ न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते । स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥ 44॥ प्रणिपत्य हि राजानं राज्यं यदि लभेमहि । श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥ 45॥ वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः । विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ॥ 46॥ यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् । अर्जुनं भीमसेनं च सर्वं कुर्युरसंशयम् ॥ 47॥ नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह । धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ॥ 48॥ एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् । न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ॥ 49॥ पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥ 49॥ इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः । दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च ॥ 50॥ \hrule \medskip 4 \medskip सञ्जय उवाच॥ एवमुक्तस्ततो राजा गौतमेन यशस्विना । निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ॥ 1॥ ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः । कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥ 2॥ यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् । कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥ 3॥ गाहमानमनीकानि युध्यमानं महारथैः । पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥ 4॥ सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् । न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥ 5॥ हेतुकारणसंयुक्तं हितं वचनमुत्तमम् । उच्यमानं महाबाहो न मे विप्राग्र्य रोचते ॥ 6॥ राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् । अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ॥ 7॥ स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥ 7॥ तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः । प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् ॥ 8॥ स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते ॥ 8॥ विललाप हि यत्कृष्णा सभामध्ये समेयुषी । न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥ 9॥ एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ । पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥ 10॥ स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः । कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् ॥ 11॥ अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः । स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥ 12॥ मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः । प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ॥ 13॥ उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ । कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥ 14॥ धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह । तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ॥ 15॥ दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला । परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥ 16॥ तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः । न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ॥ 17॥ यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता । उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ॥ 18॥ स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ॥ 18॥ निक्षिप्य मानं दर्पं च वासुदेवसहोदरा । कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥ 19॥ इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन । अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥ 20॥ कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् । पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् ॥ 21॥ उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा । युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् ॥ 22॥ कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् । कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥ 23॥ नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया । न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ॥ 24॥ सुनीतमनुपश्यामि सुयुद्धेन परन्तप । नायं क्लीबयितुं कालः संयोद्धुं काल एव नः ॥ 25॥ इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः । प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥ 26॥ भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः । यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ॥ 27॥ भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया । पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ॥ 28॥ न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः । इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ॥ 29॥ गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् । अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥ 30॥ अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नरः । क्रतूनाहृत्य महतो महिमानं स गच्छति ॥ 31॥ कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः । म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥ 32॥ त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् । अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् ॥ 33॥ शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम् । धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् ॥ 34॥ शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे । मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः ॥ 35॥ पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि । अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥ 36॥ पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः । अपि तैः सङ्गतं मार्गं वयमप्यारुहेमहि ॥ 37॥ पितामहेन वृद्धेन तथाचार्येण धीमता । जयद्रथेन कर्णेन तथा दुःशासनेन च ॥ 38॥ घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः । शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥ 39॥ उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः । त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ॥ 40॥ तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् । सम्पतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ॥ 41॥ ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् । ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ॥ 42॥ पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् । जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ॥ 43॥ कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः । सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ॥ 44॥ सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् । सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा ॥ 45॥ एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः । साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे ॥ 46॥ पराजयमशोचन्तः कृतचित्ताश्च विक्रमे । सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥ 47॥ ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः । ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥ 48॥ आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे । अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् ॥ 49॥ तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः । पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ॥ 50॥ सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥ 50॥ \hrule \medskip 5 \medskip सञ्जय उवाच॥ अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः । सर्व एव महाराज योधास्तत्र समागताः ॥ 1॥ शल्यश्च चित्रसेनश्च शकुनिश्च महारथः । अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ 2॥ सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् । जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ॥ 3॥ रणे कर्णे हते वीरे त्रासिता जितकाशिभिः । नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ॥ 4॥ तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ । कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा ॥ 5॥ कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि । येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम् ॥ 6॥ ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् । सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि ॥ 7॥ स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् । व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ॥ 8॥ स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः । पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् ॥ 9॥ जवे बले च सदृशमरुणानुजवातयोः । आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् ॥ 10॥ कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् । काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् ॥ 11॥ सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् । स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ॥ 12॥ सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् । जेतारं तरसारीणामजेयं शत्रुभिर्बलात् ॥ 13॥ दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः । साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ॥ 14॥ आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः । अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ॥ 15॥ तमप्रतिमकर्माणं रूपेणासदृशं भुवि । पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् ॥ 16॥ तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ॥ 16॥ यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् । गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ॥ 17॥ भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम ॥ 17॥ द्रौणिरुवाच॥ अयं कुलेन वीर्येण तेजसा यशसा श्रिया । सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥ 18॥ भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः । महासेनो महाबाहुर्महासेन इवापरः ॥ 19॥ एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम । शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् ॥ 20॥ तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः । परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ॥ 21॥ युद्धाय च मतिं चक्रूरावेशं च परं ययुः ॥ 21॥ ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् । उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ॥ 22॥ अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल । यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥ 23॥ स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे । रणं च याते भवति पाण्डवा मन्दचेतसः ॥ 24॥ भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥ 24॥ शल्य उवाच॥ यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् । त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥ 25॥ दुर्योधन उवाच॥ सेनापत्येन वरये त्वामहं मातुलातुलम् । सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ॥ 26॥ अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः । जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ॥ 27॥ \hrule \medskip 6 \medskip सञ्जय उवाच॥ एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् । दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥ 1॥ दुर्योधन महाबाहो शृणु वाक्यविदां वर । यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ ॥ 2॥ न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ॥ 2॥ उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् । योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ॥ 3॥ विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् ॥ 3॥ अहं सेनाप्रणेता ते भविष्यामि न संशयः । तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे ॥ 4॥ इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥ 4॥ एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा । अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ॥ 5॥ विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते ॥ 5॥ अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् । तव सैन्येष्ववाद्यन्त वादित्राणि च भारत ॥ 6॥ हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः । तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥ 7॥ जय राजंश्चिरं जीव जहि शत्रून्समागतान् । तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः ॥ 8॥ निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः ॥ 8॥ त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् । मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान् ॥ 9॥ एवं संस्तूयमानस्तु मद्राणामधिपो बली । हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥ 10॥ शल्य उवाच॥ अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः । निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः ॥ 11॥ अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् । अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ॥ 12॥ पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः । धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥ 13॥ विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् । लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥ 14॥ अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः । यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ॥ 15॥ अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः । प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः ॥ 16॥ अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः । द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे ॥ 17॥ विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव ॥ 17॥ सञ्जय उवाच॥ अभिषिक्ते तदा शल्ये तव सैन्येषु मानद । न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ॥ 18॥ हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः । मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् ॥ 19॥ प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ । तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् ॥ 20॥ सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः । वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः ॥ 21॥ मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव । सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥ 22॥ एतच्छ्रुत्वा यथाभूतं कुरु माधव यत्क्षमम् । भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ॥ 23॥ तमब्रवीन्महाराज वासुदेवो जनाधिपम् । आर्तायनिमहं जाने यथातत्त्वेन भारत ॥ 24॥ वीर्यवांश्च महातेजा महात्मा च विशेषतः । कृती च चित्रयोधी च संयुक्तो लाघवेन च ॥ 25॥ यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे । तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ॥ 26॥ युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत । योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥ 27॥ शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत । धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥ 28॥ मद्रराजो महाराज सिंहद्विरदविक्रमः । विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥ 29॥ तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे । त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥ 30॥ सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् । मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ॥ 31॥ अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ॥ 31॥ तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् । अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ॥ 32॥ तवैव हि जयो नूनं हते मद्रेश्वरे युधि । तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ॥ 33॥ एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम् । प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् ॥ 34॥ जहि चैनं महाबाहो वासवो नमुचिं यथा ॥ 34॥ न चैवात्र दया कार्या मातुलोऽयं ममेति वै । क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ॥ 35॥ भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसम्भवम् । मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ॥ 36॥ यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव । तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥ 37॥ एतावदुक्त्वा वचनं केशवः परवीरहा । जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥ 38॥ केशवे तु तदा याते धर्मराजो युधिष्ठिरः । विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् ॥ 39॥ सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥ 39॥ ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा । कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥ 40॥ गतज्वरं महेष्वासं तीर्णपारं महारथम् । बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि ॥ 41॥ सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष ॥ 41॥ \hrule \medskip 7 \medskip सञ्जय उवाच॥ व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा । अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ॥ 1॥ राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः । अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे ॥ 2॥ अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः । हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥ 3॥ वादित्राणां च निनदः प्रादुरासीद्विशां पते । बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ॥ 4॥ ततो बलानि सर्वाणि सेनाशिष्टानि भारत । संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ॥ 5॥ शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः । प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥ 6॥ ततः सर्वे समागम्य पुत्रेण तव सैनिकाः । कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ॥ 7॥ अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा । न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ॥ 8॥ यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् । स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः ॥ 9॥ अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥ 9॥ एवं ते समयं कृत्वा सर्वे तत्र महारथाः । मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥ 10॥ तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे । अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ॥ 11॥ तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् । समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ॥ 12॥ धृतराष्ट्र उवाच॥ द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् । पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥ 13॥ कथं रणे हतः शल्यो धर्मराजेन सञ्जय । भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥ 14॥ सञ्जय उवाच॥ क्षयं मनुष्यदेहानां रथनागाश्वसङ्क्षयम् । शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ॥ 15॥ आशा बलवती राजन्पुत्राणां तेऽभवत्तदा । हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते ॥ 16॥ शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥ 16॥ तामाशां हृदये कृत्वा समाश्वास्य च भारत । मद्रराजं च समरे समाश्रित्य महारथम् ॥ 17॥ नाथवन्तमथात्मानममन्यत सुतस्तव ॥ 17॥ यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे । तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् ॥ 18॥ तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् । व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥ 19॥ प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् । विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ॥ 20॥ रथप्रवरमास्थाय सैन्धवाश्वं महारथः । तस्य सीता महाराज रथस्थाशोभयद्रथम् ॥ 21॥ स तेन संवृतो वीरो रथेनामित्रकर्शनः । तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥ 22॥ प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः । मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥ 23॥ सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः । गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥ 24॥ अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः । दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ॥ 25॥ हयानीकेन महता सौबलश्चापि संवृतः । प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥ 26॥ पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः । त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ॥ 27॥ धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ॥ 28॥ ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः । शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ॥ 29॥ हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा । संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ॥ 30॥ गौतमं भीमसेनो वै सोमकाश्च महारथाः । अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ॥ 31॥ माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ । ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ॥ 32॥ तथैवायुतशो योधास्तावकाः पाण्डवान्रणे । अभ्यद्रवन्त सङ्क्रुद्धा विविधायुधपाणयः ॥ 33॥ धृतराष्ट्र उवाच॥ हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे । कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥ 34॥ सुसंरब्धेषु पार्थेषु पराक्रान्तेषु सञ्जय । मामकानां परेषां च किं शिष्टमभवद्बलम् ॥ 35॥ सञ्जय उवाच॥ यथा वयं परे राजन्युद्धाय समवस्थिताः । यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ॥ 36॥ एकादश सहस्राणि रथानां भरतर्षभ । दश दन्तिसहस्राणि सप्त चैव शतानि च ॥ 37॥ पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ । नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥ 38॥ रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः । दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥ 39॥ एतद्बलं पाण्डवानामभवच्छेषमाहवे । एत एव समाजग्मुर्युद्धाय भरतर्षभ ॥ 40॥ एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः । पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥ 41॥ तथैव पाण्डवाः शूराः समरे जितकाशिनः । उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥ 42॥ एवमेते बलौघेन परस्परवधैषिणः । उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ॥ 43॥ ततः प्रववृते युद्धं घोररूपं भयानकम् । तावकानां परेषां च निघ्नतामितरेतरम् ॥ 44॥ \hrule \medskip 8 \medskip सञ्जय उवाच॥ ततः प्रववृते युद्धं कुरूणां भयवर्धनम् । सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥ 1॥ नरा रथा गजौघाश्च सादिनश्च सहस्रशः । वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥ 2॥ नागानां भीमरूपाणां द्रवतां निस्वनो महान् । अश्रूयत यथा काले जलदानां नभस्तले ॥ 3॥ नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् । व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः ॥ 4॥ हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः । शरैः सम्प्रेषयामासुः परलोकाय भारत ॥ 5॥ सादिनः शिक्षिता राजन्परिवार्य महारथान् । विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥ 6॥ धन्विनः पुरुषाः केचित्संनिवार्य महारथान् । एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् ॥ 7॥ नागं रथवरांश्चान्ये परिवार्य महारथाः । सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम् ॥ 8॥ तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् । नागा जघ्नुर्महाराज परिवार्य समन्ततः ॥ 9॥ नागो नागमभिद्रुत्य रथी च रथिनं रणे । शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह ॥ 10॥ पादातानवमृद्नन्तो रथवारणवाजिनः । रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥ 11॥ हयाश्च पर्यधावन्त चामरैरुपशोभिताः । हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥ 12॥ तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते । अशोभत यथा नारी करजक्षतविक्षता ॥ 13॥ वाजिनां खुरशब्देन रथनेमिस्वनेन च । पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥ 14॥ वादित्राणां च घोषेण शङ्खानां निस्वनेन च । अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥ 15॥ धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् । कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ॥ 16॥ बहवो बाहवश्छिन्ना नागराजकरोपमाः । उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥ 17॥ शिरसां च महाराज पततां वसुधातले । च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥ 18॥ शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा । तपनीयनिभैः काले नलिनैरिव भारत ॥ 19॥ उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः । व्यभ्राजत महाराज पुण्डरीकैरिवावृता ॥ 20॥ बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः । पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव ॥ 21॥ ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे । हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् ॥ 22॥ कबन्धशतसङ्कीर्णं छत्रचामरशोभितम् । सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ॥ 23॥ तत्र योधा महाराज विचरन्तो ह्यभीतवत् । दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥ 24॥ मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः । पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ॥ 25॥ गजानीकं महाराज वध्यमानं महात्मभिः । व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव ॥ 26॥ ते गजा घनसङ्काशाः पेतुरुर्व्यां समन्ततः । वज्ररुग्णा इव बभुः पर्वता युगसङ्क्षये ॥ 27॥ हयानां सादिभिः सार्धं पतितानां महीतले । राशयः सम्प्रदृश्यन्ते गिरिमात्रास्ततस्ततः ॥ 28॥ सञ्जज्ञे रणभूमौ तु परलोकवहा नदी । शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ॥ 29॥ भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला । मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ॥ 30॥ कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा । चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता ॥ 31॥ शूराणां हर्षजननी भीरूणां भयवर्धिनी । प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्कुला ॥ 32॥ तां नदीं पितृलोकाय वहन्तीमतिभैरवाम् । तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥ 33॥ वर्तमाने तथा युद्धे निर्मर्यादे विशां पते । चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे ॥ 34॥ अक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप । क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे ॥ 35॥ निर्मर्यादे तथा युद्धे वर्तमाने भयानके । अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान् ॥ 36॥ सा वध्यमाना महती सेना तव जनाधिप । अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ॥ 37॥ मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ । दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः ॥ 38॥ श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ । धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ॥ 39॥ तत्राश्चर्यमपश्याम घोररूपं विशां पते । शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ॥ 40॥ माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ । अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ॥ 41॥ ततो न्यवर्तत बलं तावकं भरतर्षभ । शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ॥ 42॥ वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव । भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः ॥ 43॥ हाहाकारो महाञ्जज्ञे योधानां तव भारत ॥ 43॥ तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् । क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् ॥ 44॥ आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः ॥ 44॥ त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् । मातुलान्भागिनेयांश्च तथा सम्बन्धिबान्धवान् ॥ 45॥ हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः । आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥ 46॥ \hrule \medskip 9 \medskip सञ्जय उवाच॥ तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् । उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥ 1॥ एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः । छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥ 2॥ अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् । न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥ 3॥ एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः । यत्र राजा सत्यसन्धो धर्मराजो युधिष्ठिरः ॥ 4॥ आपतन्तं च सहसा पाण्डवानां महद्बलम् । दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥ 5॥ पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष । व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥ 6॥ मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् । कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ 7॥ तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः । प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः ॥ 8॥ समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥ 8॥ तौ परस्परमासाद्य चित्रकार्मुकधारिणौ । मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ॥ 9॥ शरतोयैः सिषिचतुस्तौ परस्परमाहवे । नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥ 10॥ उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ । परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥ 11॥ चित्रसेनस्तु भल्लेन पीतेन निशितेन च । नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥ 12॥ अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः । त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समर्पयत् ॥ 13॥ हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे । तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥ 14॥ स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः । नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥ 15॥ स छिन्नधन्वा विरथः खड्गमादाय चर्म च । रथादवातरद्वीरः शैलाग्रादिव केसरी ॥ 16॥ पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् । नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥ 17॥ चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः । आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥ 18॥ सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् । चित्रसेनशिरः कायादपाहरत पाण्डवः ॥ 19॥ स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥ 19॥ चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः । साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ 20॥ विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ । सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥ 21॥ ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् । जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥ 22॥ तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् । शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥ 23॥ स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः । अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ॥ 24॥ अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥ 24॥ तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः । रथं विशकलीकर्तुं समारब्धौ विशां पते ॥ 25॥ ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे । जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥ 26॥ ततः सन्धाय नाराचं रुक्मपुङ्खं शिलाशितम् । धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥ 27॥ अथान्यं रथमास्थाय धनुरादाय चापरम् । सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥ 28॥ अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् । द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥ 29॥ सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः । चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥ 30॥ अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः । सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ 31॥ सत्यसेनस्य च धनुर्हस्तावापं च मारिष । चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥ 32॥ अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् । शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ॥ 33॥ संनिवार्य तु तान्बाणान्नकुलः परवीरहा । सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥ 34॥ तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः । सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥ 35॥ सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा । पृथक्षराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥ 36॥ स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् । स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥ 37॥ लेलिहानामिव विभो नागकन्यां महाविषाम् । समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥ 38॥ सा तस्य हृदयं सङ्ख्ये बिभेद शतधा नृप । स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥ 39॥ भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः । अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥ 40॥ नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः । सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥ 41॥ ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् । शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ॥ 42॥ सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥ 42॥ तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् । परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥ 43॥ सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः । सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥ 44॥ ततः क्रुद्धो महाराज नकुलः परवीरहा । शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥ 45॥ ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् । स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥ 46॥ तस्य तेन शिरः कायाज्जहार नृपसत्तम । पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ 47॥ स हतः प्रापतद्राजन्नकुलेन महात्मना । नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥ 48॥ कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् । प्रदुद्राव भयात्सेना तावकी भरतर्षभ ॥ 49॥ तां तु सेनां महाराज मद्रराजः प्रतापवान् । अपालयद्रणे शूरः सेनापतिररिंदमः ॥ 50॥ विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् । सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ॥ 51॥ तावकाः समरे राजन्रक्षिता दृढधन्वना । प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ॥ 52॥ मद्रराजं महेष्वासं परिवार्य समन्ततः । स्थिता राजन्महासेना योद्धुकामाः समन्ततः ॥ 53॥ सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ । युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् ॥ 54॥ परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे । बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ॥ 55॥ तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा । परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥ 56॥ ततः प्रववृते युद्धं भीरूणां भयवर्धनम् । तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥ 57॥ यथा देवासुरं युद्धं पूर्वमासीद्विशां पते । अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ॥ 58॥ ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे । अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥ 59॥ तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः । अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ॥ 60॥ पाण्डवैरवकीर्णानां संमोहः समजायत । न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा ॥ 61॥ आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः । हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः ॥ 62॥ कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥ 62॥ तथैव पाण्डवी सेना शरै राजन्समन्ततः । रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥ 63॥ ते सेने भृशसन्तप्ते वध्यमाने परस्परम् । व्याकुले समपद्येतां वर्षासु सरिताविव ॥ 64॥ आविवेश ततस्तीव्रं तावकानां महद्भयम् । पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥ 65॥ \hrule \medskip 10 \medskip सञ्जय उवाच॥ तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् । द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु ॥ 1॥ कूजतां स्तनतां चैव पदातीनां महाहवे । विद्रुतेषु महाराज हयेषु बहुधा तदा ॥ 2॥ प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् । नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥ 3॥ हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने । गाहमानेषु योधेषु परस्परवधैषिषु ॥ 4॥ प्राणादाने महाघोरे वर्तमाने दुरोदरे । सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ॥ 5॥ पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः । तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥ 6॥ तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे । पूर्वाह्णे चैव सम्प्राप्ते भास्करोदयनं प्रति ॥ 7॥ लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना । अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥ 8॥ बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः । कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला ॥ 9॥ तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् । उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति ॥ 10॥ मद्रराजस्तु सङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् । अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ॥ 11॥ पाण्डवाश्च महाराज समरे जितकाशिनः । मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः ॥ 12॥ ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः । अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥ 13॥ प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः । चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥ 14॥ सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः । उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥ 15॥ मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते । अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥ 16॥ ततस्तद्युद्धमत्युग्रमभवत्सङ्घचारिणाम् । तथा सर्वाण्यनीकानि संनिपत्य जनाधिप ॥ 17॥ अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् ॥ 17॥ शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् । अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् ॥ 18॥ भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः । द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ॥ 19॥ धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च । एकैकं दशभिर्बाणैर्विव्याध च महाबलः ॥ 20॥ ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥ 20॥ ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः । पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥ 21॥ भ्रमराणामिव व्राताः शलभानामिव व्रजाः । ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥ 22॥ द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा । शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा ॥ 23॥ आविष्ट इव मद्रेशो मन्युना पौरुषेण च । प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः ॥ 24॥ विनर्दमानो मद्रेशो मेघह्रादो महाबलः ॥ 24॥ सा वध्यमाना शल्येन पाण्डवानामनीकिनी । अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥ 25॥ तां समर्प्य ततः सङ्ख्ये लघुहस्तः शितैः शरैः । शरवर्षेण महता युधिष्ठिरमपीडयत् ॥ 26॥ तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः । अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः ॥ 27॥ तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् । सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥ 28॥ ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः । पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥ 29॥ द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः । अभ्यवर्षन्महाभागं मेघा इव महीधरम् ॥ 30॥ ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः । कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ॥ 31॥ उलूकश्च पतत्री च शकुनिश्चापि सौबलः । स्मयमानश्च शनकैरश्वत्थामा महारथः ॥ 32॥ तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥ 32॥ भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः । बाणवर्षेण महता क्रुद्धरूपमवारयत् ॥ 33॥ धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत् । द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥ 34॥ दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ । समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली ॥ 35॥ एवं द्वंद्वशतान्यासंस्त्वदीयानां परैः सह । घोररूपाणि चित्राणि तत्र तत्र विशां पते ॥ 36॥ ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे । सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः ॥ 37॥ कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥ 37॥ प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट् । ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥ 38॥ गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् । असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ॥ 39॥ द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः । अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव ॥ 40॥ शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् । पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥ 41॥ तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः । विनाशायाभिसन्धाय गदामादत्त वीर्यवान् ॥ 42॥ यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् । गजवाजिमनुष्याणां प्राणान्तकरणीमपि ॥ 43॥ हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव । शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम् ॥ 44॥ चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव । वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव ॥ 45॥ पटुघण्टारवशतां वासवीमशनीमिव । निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ॥ 46॥ त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम् । मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम् ॥ 47॥ यया कैलासभवने महेश्वरसखं बली । आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ॥ 48॥ यया मायाविनो दृप्तान्सुबहून्धनदालये । जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः ॥ 49॥ निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥ 49॥ तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् । समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे ॥ 50॥ गदया युद्धकुशलस्तया दारुणनादया । पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥ 51॥ ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् । निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् ॥ 52॥ वृकोदरस्त्वसम्भ्रातस्तमेवोद्धृत्य तोमरम् । यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि ॥ 53॥ स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः । पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् ॥ 54॥ कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः । गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत ॥ 55॥ ततः सुमनसः पार्था भीमसेनमपूजयन् । तद्दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ॥ 56॥ \hrule \medskip 11 \medskip सञ्जय उवाच॥ पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् । आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥ 1॥ तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् । सशृङ्गमिव कैलासं सवज्रमिव वासवम् ॥ 2॥ सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् । जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ 3॥ ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः । सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ॥ 4॥ प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ । तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् ॥ 5॥ न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् । सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ 6॥ तथा मद्राधिपस्यापि गदावेगं महात्मनः । सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् ॥ 7॥ तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः । आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ ॥ 8॥ मण्डलावर्तमार्गेषु गदाविहरणेषु च । निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥ 9॥ तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी । अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा ॥ 10॥ तथैव चरतो मार्गान्मण्डलेषु महात्मनः । विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा ॥ 11॥ ताडिता मद्रराजेन भीमस्य गदया गदा । दीप्यमानेव वै राजन्ससृजे पावकार्चिषः ॥ 12॥ तथा भीमेन शल्यस्य ताडिता गदया गदा । अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥ 13॥ दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ । तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः ॥ 14॥ तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ । प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥ 15॥ गदया मद्रराजेन सव्यदक्षिणमाहतः । भीमसेनो महाबाहुर्न चचालाचलो यथा ॥ 16॥ तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः । शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः ॥ 17॥ शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः । गदानिपातसंह्रादो वज्रयोरिव निस्वनः ॥ 18॥ निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ । पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ 19॥ अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः । उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ॥ 20॥ प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः । क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥ 21॥ अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ । तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ ॥ 22॥ तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ । युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव ॥ 23॥ उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् । भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ ॥ 24॥ ततः सगदमारोप्य मद्राणामृषभं रथे । अपोवाह कृपः शल्यं तूर्णमायोधनादपि ॥ 25॥ क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः । भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥ 26॥ ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः । नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥ 27॥ भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः । अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥ 28॥ तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः । प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥ 29॥ तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ । प्रासेन चेकितानं वै विव्याध हृदये भृशम् ॥ 30॥ स पपात रथोपस्थे तव पुत्रेण ताडितः । रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥ 31॥ चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः । प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥ 32॥ तावकानामनीकेषु पाण्डवा जितकाशिनः । व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥ 33॥ कृपश्च कृतवर्मा च सौबलश्च महाबलः । अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ॥ 34॥ भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् । दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥ 35॥ त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः । अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः ॥ 36॥ विजये धृतसङ्कल्पाः समभित्यक्तजीविताः । प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥ 37॥ ततो युद्धमभूद्घोरं परस्परवधैषिणाम् । अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥ 38॥ तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये । अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ॥ 39॥ श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् । परस्परं विजानीमो ये चायुध्यन्नभीतवत् ॥ 40॥ तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् । दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते ॥ 41॥ तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके । तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 42॥ ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि । सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥ 43॥ भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः । स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥ 44॥ नानारूपाणि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ॥ 45॥ हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत । इति स्म वाचः श्रूयन्ते तव तेषां च वै बले ॥ 46॥ ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् । विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥ 47॥ तस्य पार्थो महाराज नाराचान्वै चतुर्दश । मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ॥ 48॥ तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः । विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥ 49॥ अथ भूयो महाराज शरेण नतपर्वणा । युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥ 50॥ धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महायशाः । विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥ 51॥ चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः । द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥ 52॥ चक्ररक्षे हते शल्यः पाण्डवेन महात्मना । निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ॥ 53॥ सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः । माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥ 54॥ एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम । सम्प्रेषयच्छितान्पार्थः शरानाशीविषोपमान् ॥ 55॥ ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः । प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् ॥ 56॥ पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना । निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥ 57॥ ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् । सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ॥ 58॥ शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् । अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः ॥ 59॥ सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ । एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ 60॥ ततो बाणमयं जालं विततं पाण्डवोरसि । अपश्याम महाराज मेघजालमिवोद्गतम् ॥ 61॥ तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः । दिशः प्रच्छादयामास प्रदिशश्च महारथः ॥ 62॥ ततो युधिष्ठिरो राजा बाणजालेन पीडितः । बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ॥ 63॥ \hrule \medskip 12 \medskip सञ्जय उवाच॥ पीडिते धर्मराजे तु मद्रराजेन मारिष । सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ॥ 1॥ परिवार्य रथैः शल्यं पीडयामासुराहवे ॥ 1॥ तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः । साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ॥ 2॥ आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ॥ 2॥ भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे । एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥ 3॥ सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया । मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥ 4॥ नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः । विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ॥ 5॥ स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः । विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ॥ 6॥ सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष । भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ॥ 7॥ ततः सविशिखं चापं सहदेवस्य धन्विनः । छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥ 8॥ सहदेवस्तु समरे मातुलं भूरिवर्चसम् । सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् ॥ 9॥ शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ॥ 9॥ सारथिं चास्य समरे शरेणानतपर्वणा । विव्याध भृशसङ्क्रुद्धस्तं च भूयस्त्रिभिः शरैः ॥ 10॥ भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः । धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् ॥ 11॥ ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः । सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥ 12॥ तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः । विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥ 13॥ ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष । धनुश्चिच्छेद समरे सज्यं स सुमहारथः ॥ 14॥ अथान्यद्धनुरादाय धर्मपुत्रो महारथः । साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥ 15॥ स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः । युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥ 16॥ सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते । मद्राणामधिपं शूरं शरौघैः समवारयत् ॥ 17॥ स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः । भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥ 18॥ तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः । तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ॥ 19॥ भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् । नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ॥ 20॥ धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ॥ 20॥ तानापतत एवाशु पञ्चानां वै भुजच्युतान् । सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ॥ 21॥ भीमेन प्रहितं चापि शरं कनकभूषणम् । द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ॥ 22॥ नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् । गदां च सहदेवेन शरौघैः समवारयत् ॥ 23॥ शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत । पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ॥ 24॥ नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे ॥ 24॥ अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः । द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ॥ 25॥ ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः । विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ॥ 26॥ ते वार्यमाणाः समरे मद्रराज्ञा महारथाः । न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ॥ 27॥ ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् । निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ॥ 28॥ ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् । सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥ 29॥ नकुलः सहदेवश्च सात्यकिश्च महारथः । परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥ 30॥ स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः । वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥ 31॥ तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे । चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ॥ 32॥ तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे । मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः ॥ 33॥ समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् । चिन्तयामास समरे धर्मराजो युधिष्ठिरः ॥ 34॥ कथं नु न भवेत्सत्यं तन्माधववचो महत् । न हि क्रुद्धो रणे राजा क्षपयेत बलं मम ॥ 35॥ ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज । मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ॥ 36॥ नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् । व्यधमत्समरे राजन्महाभ्राणीव मारुतः ॥ 37॥ ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् । शरवृष्टिमपश्याम शलभानामिवाततिम् ॥ 38॥ ते शरा मद्रराजेन प्रेषिता रणमूर्धनि । सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥ 39॥ मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः । निरन्तरमिवाकाशं सम्बभूव जनाधिप ॥ 40॥ न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत । बाणान्धकारे महति कृते तत्र महाभये ॥ 41॥ मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः । लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् ॥ 42॥ विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ 42॥ स तु तान्सर्वतो यत्ताञ्शरैः सम्पीड्य मारिष । धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥ 43॥ ते छन्नाः समरे तेन पाण्डवानां महारथाः । न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ॥ 44॥ धर्मराजपुरोगास्तु भीमसेनमुखा रथाः । न जहुः समरे शूरं शल्यमाहवशोभिनम् ॥ 45॥ \hrule \medskip 13 \medskip सञ्जय उवाच॥ अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः । तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ॥ 1॥ द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ॥ 1॥ तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः । भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् ॥ 2॥ शरकण्टकितास्ते तु तावका भरतर्षभ । न जहुः समरे पार्थं वध्यमानाः शितैः शरैः ॥ 3॥ तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः । अयोधयन्त समरे परिवार्य महारथाः ॥ 4॥ तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः । अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥ 5॥ तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् । शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ ॥ 6॥ कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो । युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥ 7॥ नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम् । यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ॥ 8॥ स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः । उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ॥ 9॥ ततोऽर्जुनो महाराज शरैः संनतपर्वभिः । अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ॥ 10॥ ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः । पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥ 11॥ ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान् । सेनेन्धनं ददाहाशु तावकं पार्थपावकः ॥ 12॥ चक्राणां पततां चैव युगानां च धरातले । तूणीराणां पताकानां ध्वजानां च रथैः सह ॥ 13॥ ईषाणामनुकर्षाणां त्रिवेणूनां च भारत । अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ॥ 14॥ शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् । भुजानां च महाराज स्कन्धानां च समन्ततः ॥ 15॥ छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः । समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥ 16॥ अगम्यरूपा पृथिवी मांसशोणितकर्दमा । बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ॥ 17॥ भीरूणां त्रासजननी शूराणां हर्षवर्धनी ॥ 17॥ हत्वा तु समरे पार्थः सहस्रे द्वे परन्तप । रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ॥ 18॥ यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् । विधूमो दृश्यते राजंस्तथा पार्थो महारथः ॥ 19॥ द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् । रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥ 20॥ तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ । समीयतुस्तदा तूर्णं परस्परवधैषिणौ ॥ 21॥ तयोरासीन्महाराज बाणवर्षं सुदारुणम् । जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ॥ 22॥ अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः । ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥ 23॥ तयोर्युद्धं महाराज चिरं सममिवाभवत् । अस्त्राणां सङ्गमश्चैव घोरस्तत्राभवन्महान् ॥ 24॥ ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः । वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥ 25॥ ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः । मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ॥ 26॥ व्यश्वसूतरथं चक्रे सव्यसाची महारथः । मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः ॥ 27॥ हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् । मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥ 28॥ तमापतन्तं सहसा हेमपट्टविभूषितम् । चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥ 29॥ स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः । आददे परिघं घोरं नगेन्द्रशिखरोपमम् ॥ 30॥ चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥ 30॥ तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः । अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥ 31॥ स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे । दारयन्पृथिवीन्द्राणां मनः शब्देन भारत ॥ 32॥ ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः । सोऽतिविद्धो बलवता पार्थेन सुमहाबलः ॥ 33॥ न सम्भ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ॥ 33॥ सुधर्मा तु ततो राजन्भारद्वाजं महारथम् । अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥ 34॥ ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः । रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥ 35॥ विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् । ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥ 36॥ सुरथं तु ततः क्रुद्धमापतन्तं महारथम् । चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥ 37॥ त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् । उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ॥ 38॥ मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ॥ 38॥ स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः । शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ॥ 39॥ ततस्तं पतितं भूमौ नाराचेन समाहतम् । वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ॥ 40॥ तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् । आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥ 41॥ ततः सज्जो महाराज द्रौणिराहवदुर्मदः । अर्जुनं योधयामास संशप्तकवृतो रणे ॥ 42॥ तत्र युद्धं महच्चासीदर्जुनस्य परैः सह । मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥ 43॥ तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् । यदेको युगपद्वीरान्समयोधयदर्जुनः ॥ 44॥ विमर्दस्तु महानासीदर्जुनस्य परैः सह । शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया ॥ 45॥ \hrule \medskip 14 \medskip सञ्जय उवाच॥ दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः । चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥ 1॥ तयोरासन्महाराज शरधाराः सहस्रशः । अम्बुदानां यथा काले जलधाराः समन्ततः ॥ 2॥ राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः । द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ॥ 3॥ धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः । सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥ 4॥ पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ । महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥ 5॥ स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् । व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् ॥ 6॥ शिखण्डी कृतवर्माणं गौतमं च महारथम् । प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥ 7॥ तत्रापि सुमहद्युद्धं घोररूपं विशां पते । प्राणान्सन्त्यजतां युद्धे प्राणद्यूताभिदेवने ॥ 8॥ शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् । पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥ 9॥ तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ । योधयामास राजेन्द्र वीर्येण च बलेन च ॥ 10॥ शल्यसायकनुन्नानां पाण्डवानां महामृधे । त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥ 11॥ ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते । अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥ 12॥ सञ्छाद्य समरे शल्यं नकुलः परवीरहा । विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥ 13॥ सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः । स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥ 14॥ शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना । नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥ 15॥ ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः । सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् ॥ 16॥ तानापतत एवाशु पूरयानान्रथस्वनैः । दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् ॥ 17॥ प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥ 17॥ युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः । सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥ 18॥ ततस्तु सशरं चापं नकुलस्य महात्मनः । मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष ॥ 19॥ तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ॥ 19॥ अथान्यद्धनुरादाय माद्रीपुत्रो महारथः । मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥ 20॥ युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष । दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥ 21॥ भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः । मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥ 22॥ मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः । विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥ 23॥ अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष । हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ॥ 24॥ विरथं सात्यकिं कृत्वा मद्रराजो महाबलः । विशिखानां शतेनैनमाजघान समन्ततः ॥ 25॥ माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् । युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥ 26॥ तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् । यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥ 27॥ अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः । पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ॥ 28॥ अभिदुद्राव वेगेन मद्राणामधिपं बली ॥ 28॥ आपतन्तं रथं तस्य शल्यः समितिशोभनः । प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥ 29॥ स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः । सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ॥ 30॥ यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥ 30॥ सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् । विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 31॥ मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना । सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥ 32॥ ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् । अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ॥ 33॥ तत आसीत्परामर्दस्तुमुलः शोणितोदकः । शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥ 34॥ तेषामासीन्महाराज व्यतिक्षेपः परस्परम् । सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥ 35॥ तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् । अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥ 36॥ शरान्धकारं बहुधा कृतं तत्र समन्ततः । अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ॥ 37॥ तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः । स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ॥ 38॥ तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः । यदेकः समरे शूरो योधयामास वै बहून् ॥ 39॥ मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः । सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥ 40॥ तत्र शल्यरथं राजन्विचरन्तं महाहवे । अपश्याम यथा पूर्वं शक्रस्यासुरसङ्क्षये ॥ 41॥ \hrule \medskip 15 \medskip सञ्जय उवाच॥ ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः । पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे ॥ 1॥ पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः । क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् ॥ 2॥ ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे । निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः ॥ 3॥ ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः । अवाकिरच्छरौघेण कृतवर्माणमेव च ॥ 4॥ शकुनिं सहदेवस्तु सहसैन्यमवारयत् । नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत ॥ 5॥ द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन् । द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥ 6॥ भीमसेनस्तु राजानं गदापाणिरवारयत् । शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥ 7॥ ततः समभवद्युद्धं संसक्तं तत्र तत्र ह । तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥ 8॥ तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे । यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत ॥ 9॥ व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः । रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥ 10॥ पीडयित्वा तु राजानं शरैराशीविषोपमैः । अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥ 11॥ तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् । अपूजयन्ननीकानि परेषां तावकानि च ॥ 12॥ पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः । प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥ 13॥ वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः । अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥ 14॥ ततः पौरुषमास्थाय मद्रराजमपीडयत् ॥ 14॥ जयो वास्तु वधो वेति कृतबुद्धिर्महारथः । समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् ॥ 15॥ भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः । कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ॥ 16॥ यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः । भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ॥ 17॥ सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् । तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ॥ 18॥ चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ । अजेयौ वासवेनापि समरे वीरसंमतौ ॥ 19॥ साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ । मदर्थं प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ ॥ 20॥ मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः । इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥ 21॥ योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः । स्वयं समभिसन्धाय विजयायेतराय वा ॥ 22॥ तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च । संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः ॥ 23॥ शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् । पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ॥ 24॥ पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः । एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥ 25॥ एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः । ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप ॥ 26॥ पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः । प्रतिज्ञां तां च सङ्ग्रामे धर्मराजस्य पूरयन् ॥ 27॥ ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् । अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥ 28॥ तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः । महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ॥ 29॥ ह्रादेन गजघण्टानां शङ्खानां निनदेन च । तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥ 30॥ तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् । महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥ 31॥ शल्यस्तु समरश्लाघी धर्मराजमरिंदमम् । ववर्ष शरवर्षेण वर्षेण मघवानिव ॥ 32॥ तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः । द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ॥ 33॥ ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च । न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥ 34॥ तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् । शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥ 35॥ भीमस्तु तव पुत्रेण रणशौण्डेन सङ्गतः । पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 36॥ शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥ 36॥ तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् । तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ 37॥ दुर्योधनस्तु भीमस्य शरेणानतपर्वणा । चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमविभूषितम् ॥ 38॥ सकिङ्किणीकजालेन महता चारुदर्शनः । पपात रुचिरः सिंहो भीमसेनस्य नानदन् ॥ 39॥ पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् । क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥ 40॥ स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव । बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥ 41॥ तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः । यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥ 42॥ हतसूता हयास्तस्य रथमादाय भारत । व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् ॥ 43॥ तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः । कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः ॥ 44॥ तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः । गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥ 45॥ युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः । स्वयं सञ्चोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥ 46॥ तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे । पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥ 47॥ विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना । चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥ 48॥ यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः । शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥ 49॥ साश्वसूतध्वजरथान्रथिनः पातयन्बहून् । आक्रीडदेको बलवान्पवनस्तोयदानिव ॥ 50॥ साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः । व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ॥ 51॥ शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः । अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् ॥ 52॥ तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः । वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥ 53॥ ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ । समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः ॥ 54॥ शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत् । मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् ॥ 55॥ व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे । उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ॥ 56॥ पुष्पिताविव रेजाते वने शल्मलिकिंशुका । दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ ॥ 57॥ दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् । हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ॥ 58॥ शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् । इतीव निश्चयो नाभूद्योधानां तत्र भारत ॥ 59॥ प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः । ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे । धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ॥ 61॥ सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः । अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥ 62॥ अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः । द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी ॥ 63॥ ततोऽस्य दीप्यमानेन पीतेन निशितेन च । प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ॥ 64॥ ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम ॥ 64॥ ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम् । आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥ 65॥ मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे । स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥ 66॥ विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् । सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥ 67॥ \hrule \medskip 16 \medskip सञ्जय उवाच॥ अथान्यद्धनुरादाय बलवद्वेगवत्तरम् । युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥ 1॥ ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् । अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ 2॥ सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः । सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ 3॥ तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् । कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ॥ 4॥ रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥ 4॥ बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च । चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥ 5॥ तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् । परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥ 6॥ तं भीमसेनश्च शिनेश्च नप्ता; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ । समागतं भीमबलेन राज्ञा; पर्यापुरन्योन्यमथाह्वयन्तः ॥ 7॥ ततस्तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम् । आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥ 8॥ संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्यामथ माधवेन । मद्राधिपं पत्रिभिरुग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने ॥ 9॥ ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम् । पर्यावव्रुः प्रवराः सर्वशश्च; दुर्योधनस्यानुमते समन्तात् ॥ 10॥ ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिरभ्यविध्यत् । तं चापि पार्थो नवभिः pRRiShatkai;rvivyAdha राजंस्तुमुले महात्मा ॥ 11॥ आकर्णपूर्णायतसम्प्रयुक्तैः; शरैस्तदा संयति तैलधौतैः । अन्योन्यमाच्छादयतां महारथौ; मद्राधिपश्चापि युधिष्ठिरश्च ॥ 12॥ ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौ । शरैर्भृशं विव्यधतुर्नृपोत्तमौ; महाबलौ शत्रुभिरप्रधृष्यौ ॥ 13॥ तयोर्धनुर्ज्यातलनिस्वनो mahA;nmahendravajrAshanitulyanisvanaH | परस्परं बाणगणैर्महात्मनोः; प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥ 14॥ तौ चेरतुर्व्याघ्रशिशुप्रकाशौ; महावनेष्वामिषगृद्धिनाविव । विषाणिनौ नागवराविवोभौ; ततक्षतुः संयुगजातदर्पौ ॥ 15॥ ततस्तु मद्राधिपतिर्महात्मा; युधिष्ठिरं भीमबलं प्रसह्य । विव्याध वीरं हृदयेऽतिवेगं; शरेण सूर्याग्निसमप्रभेण ॥ 16॥ ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि; सुसम्प्रयुक्तेन शरेण राजन् । जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् ॥ 17॥ ततो मुहूर्तादिव पार्थिवेन्द्रो; लब्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः । शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः ॥ 18॥ त्वरंस्ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः । भित्त्वा ह्युरस्तपनीयं च वर्म; जघान षड्भिस्त्वपरैः पृषत्कैः ॥ 19॥ ततस्तु मद्राधिपतिः प्रहृष्टो; धनुर्विकृष्य व्यसृजत्पृषत्कान् । द्वाभ्यां क्षुराभ्यां च तथैव rAj~na;shchichCheda चापं कुरुपुङ्गवस्य ॥ 20॥ नवं ततोऽन्यत्समरे प्रगृह्य; राजा धनुर्घोरतरं महात्मा । शल्यं तु विद्ध्वा निशितैः samantA;dyathA महेन्द्रो नमुचिं शिताग्रैः ॥ 21॥ ततस्तु शल्यो नवभिः pRRiShatkai;rbhImasya राज्ञश्च युधिष्ठिरस्य । निकृत्य रौक्मे पटुवर्मणी tayo;rvidArayAmAsa भुजौ महात्मा ॥ 22॥ ततोऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुरुन्ममाथ । कृपश्च तस्यैव जघान सूतं; षड्भिः शरैः सोऽभिमुखं पपात ॥ 23॥ मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान् । वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षयं धर्मसुतस्य राज्ञः ॥ 24॥ तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा । छित्त्वा धनुर्वेगवता शरेण; द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥ 25॥ अथापरेणास्य जहार यन्तुः; कायाच्छिरः संनहनीयमध्यात् । जघान चाश्वांश्चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः ॥ 26॥ तमग्रणीः sarvadhanurdharANA;mekaM चरन्तं समरेऽतिवेगम् । भीमः शतेन व्यकिरच्छराणां; माद्रीपुत्रः सहदेवस्तथैव ॥ 27॥ तैः सायकैर्मोहितं वीक्ष्य शल्यं; भीमः शरैरस्य चकर्त वर्म । स भीमसेनेन निकृत्तवर्मा; मद्राधिपश्चर्म सहस्रतारम् ॥ 28॥ प्रगृह्य खड्गं च रथान्महात्मा; प्रस्कन्द्य कुन्तीसुतमभ्यधावत् । छित्त्वा रथेषां नकुलस्य सोऽथ; युधिष्ठिरं भीमबलोऽभ्यधावत् ॥ 29॥ तं चापि राजानमथोत्पतन्तं; क्रुद्धं यथैवान्तकमापतन्तम् । धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश्च नप्ता सहसा परीयुः ॥ 30॥ अथास्य चर्माप्रतिमं nyakRRinta;dbhImo महात्मा दशभिः पृषत्कः । खड्गं च भल्लैर्निचकर्त मुष्टौ; नदन्प्रहृष्टस्तव सैन्यमध्ये ॥ 31॥ तत्कर्म भीमस्य समीक्ष्य hRRiShTA;ste पाण्डवानां प्रवरा रथौघाः । नादं च चक्रुर्भृशमुत्स्मयन्तः; शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥ 32॥ तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलमप्रहृष्टम् । स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसञ्ज्ञकल्पं च तथा विषण्णम् ॥ 33॥ स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैः । युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः ॥ 34॥ स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम् । दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं बलेन ॥ 35॥ गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय । स धर्मराजो निहताश्वसूते; रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥ 36॥ तच्चापि शल्यस्य निशम्य कर्म; महात्मनो भागमथावशिष्टम् । स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तमिन्द्रावरजस्य चक्रे ॥ 37॥ स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम् । नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् ॥ 38॥ निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण । अभून्न yadbhasmasAnmadrarAja;stadadbhutaM मे प्रतिभाति राजन् ॥ 39॥ ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम् । चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् ॥ 40॥ दीप्तामथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम् । प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीमिवोल्काम् ॥ 41॥ तां कालरात्रीमिव पाशहस्तां; यमस्य धात्रीमिव चोग्ररूपाम् । सब्रह्मदण्डप्रतिमाममोघां; ससर्ज यत्तो युधि धर्मराजः ॥ 42॥ gandhasragagryAsanapAnabhojanai;rabhyarchitAM पाण्डुसुतैः प्रयत्नात् । संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥ 43॥ ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणामसुदेहभक्षाम् । भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुमीशाम् ॥ 44॥ घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम् । त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां; ब्रह्मद्विषामन्तकरीममोघाम् ॥ 45॥ बलप्रयत्नादधिरूढवेगां; मन्त्रैश्च घोरैरभिमन्त्रयित्वा । ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस्तदानीम् ॥ 46॥ हतोऽस्यसावित्यभिगर्जमानो; रुद्रोऽन्तकायान्तकरं यथेषुम् । प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्निव धर्मराजः ॥ 47॥ तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम् । प्रतिग्रहायाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् ॥ 48॥ सा तस्य मर्माणि विदार्य shubhra;muro विशालं च तथैव वर्म । विवेश गां तोयमिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती ॥ 49॥ नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसम्भवेन । संसिक्तगात्रो रुधिरेण so.abhU;tkrau~ncho यथा स्कन्दहतो महाद्रिः ॥ 50॥ प्रसार्य बाहू स रथाद्गतो गां; सञ्छिन्नवर्मा कुरुनन्दनेन । महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य ॥ 51॥ बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् । ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ॥ 52॥ स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः । प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ॥ 53॥ प्रियया कान्तया कान्तः पतमान इवोरसि । चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ॥ 54॥ सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ॥ 54॥ धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना । सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ॥ 55॥ शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् । संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ॥ 56॥ ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् । व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् ॥ 57॥ देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥ 57॥ ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव । निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः ॥ 58॥ संन्यस्तकवचा देहैर्विपत्रायुधजीविताः ॥ 58॥ ततः शल्ये निपतिते मद्रराजानुजो युवा । भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥ 59॥ विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् । हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥ 60॥ तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव । कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥ 61॥ ततोऽस्य दीप्यमानेन सुदृढेन शितेन च । प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥ 62॥ सकुण्डलं तद्ददृशे पतमानं शिरो रथात् । पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ॥ 63॥ तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् । रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥ 64॥ विचित्रकवचे तस्मिन्हते मद्रनृपानुजे । हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ॥ 65॥ शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः । वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ॥ 66॥ तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ । शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ॥ 67॥ तमायान्तं महेष्वासमप्रसह्यं दुरासदम् । हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥ 68॥ तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ । हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ॥ 69॥ इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् । अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥ 70॥ चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः । आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥ 71॥ सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः । चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥ 72॥ तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः । अन्यदादत्त वेगेन वेगवत्तरमायुधम् ॥ 73॥ तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् । हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ 74॥ ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः । अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥ 75॥ मद्रराजे हते राजन्विरथे कृतवर्मणि । दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 76॥ तत्परे नावबुध्यन्त सैन्येन रजसा वृते । बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ॥ 77॥ ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् । विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥ 78॥ ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् । जवेनापततः पार्थानेकः सर्वानवारयत् ॥ 79॥ पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् । आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ॥ 80॥ तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् । अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥ 81॥ ततो युधिष्ठिरो राजा त्वरमाणो महारथः । चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ॥ 82॥ विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥ 82॥ अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् । समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥ 83॥ ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् । विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥ 84॥ एवमेतन्महाराज युद्धशेषमवर्तत । तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥ 85॥ तस्मिन्महेष्वासवरे विशस्ते; सङ्ग्राममध्ये कुरुपुङ्गवेन । पार्थाः समेताः परमप्रहृष्टाः; शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥ 86॥ युधिष्ठिरं च प्रशशंसुराजौ; पुरा सुरा वृत्रवधे यथेन्द्रम् । चक्रुश्च nAnAvidhavAdyashabdA;nninAdayanto वसुधां समन्तात् ॥ 87॥ \hrule \medskip ह्रदप्रवेशपर्व 17 \medskip सञ्जय उवाच॥ शल्ये तु निहते राजन्मद्रराजपदानुगाः । रथाः सप्तशता वीरा निर्ययुर्महतो बलात् ॥ 1॥ दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम् । छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः ॥ 2॥ न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ॥ 2॥ दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः । युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥ 3॥ ते तु शूरा महाराज कृतचित्ताः स्म योधने । धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥ 4॥ श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् । मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥ 5॥ आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः । पूरयन्रथघोषेण दिशः सर्वा महारथः ॥ 6॥ ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ । सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥ 7॥ धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः । युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥ 8॥ ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः । क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ॥ 9॥ पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी । अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः ॥ 10॥ प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः । वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ॥ 11॥ बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः । भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन ॥ 12॥ पाञ्चालानां महावीर्याः शिखण्डी च महारथः । धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः ॥ 13॥ एवं तान्वादिनः शूरान्द्रौपदेया महारथाः । अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥ 14॥ चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः । प्रत्यदृश्यन्त समरे तावका निहताः परैः ॥ 15॥ आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः । वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत ॥ 16॥ दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् । न चास्य शासनं कश्चित्तत्र चक्रे महारथः ॥ 17॥ ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । दुर्योधनं महाराज वचनं वचनक्षमः ॥ 18॥ किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् । न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥ 19॥ सहितैर्नाम योद्धव्यमित्येष समयः कृतः । अथ कस्मात्परानेव घ्नतो मर्षयसे नृप ॥ 20॥ दुर्योधन उवाच॥ वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम । एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥ 21॥ शकुनिरुवाच॥ न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः । अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् ॥ 22॥ यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः । परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥ 23॥ अन्योन्यं परिरक्षामो यत्नेन महता नृप । एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ॥ 24॥ सञ्जय उवाच॥ एवमुक्तस्ततो राजा बलेन महता वृतः । प्रययौ सिंहनादेन कम्पयन्वै वसुन्धराम् ॥ 25॥ हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत । इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥ 26॥ पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् । सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् ॥ 27॥ ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते । निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥ 28॥ ततो नः सम्प्रयातानां हतामित्रास्तरस्विनः । हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥ 29॥ अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः । पपात महती चोल्का मध्येनादित्यमण्डलम् ॥ 30॥ रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः । अश्वैर्निपतितैश्चैव सञ्छन्नाभूद्वसुन्धरा ॥ 31॥ वातायमानैस्तुरगैर्युगासक्तैस्तुरङ्गमैः । अदृश्यन्त महाराज योधास्तत्र रणाजिरे ॥ 32॥ भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे । रथार्धं केचिदादाय दिशो दश विबभ्रमुः ॥ 33॥ तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः ॥ 33॥ रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम । गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ॥ 34॥ निहतेषु च शूरेषु मद्रराजानुगेषु च । अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥ 35॥ अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः । बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः ॥ 36॥ अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः । शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ॥ 37॥ ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् । मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् ॥ 38॥ दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 38॥ वध्यमानं महाराज पाण्डवैर्जितकाशिभिः । दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ॥ 39॥ \hrule \medskip 18 \medskip सञ्जय उवाच॥ पातिते युधि दुर्धर्षे मद्रराजे महारथे । तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥ 1॥ वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे । अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥ 2॥ मद्रराजे महाराज वित्रस्ताः शरविक्षताः । अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥ 3॥ वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव । मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ॥ 4॥ न सन्धातुमनीकानि न च राजन्पराक्रमे । आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥ 5॥ भीष्मे द्रोणे च निहते सूतपुत्रे च भारत । यद्दुःखं तव योधानां भयं चासीद्विशां पते ॥ 6॥ तद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥ 6॥ निराशाश्च जये तस्मिन्हते शल्ये महारथे । हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ॥ 7॥ मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥ 7॥ अश्वानन्ये गजानन्ये रथानन्ये महारथाः । आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन्भयात् ॥ 8॥ द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः । सम्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥ 9॥ ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः । धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥ 10॥ तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् । अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥ 11॥ बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः । शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥ 12॥ दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् । अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥ 13॥ अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः । अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥ 14॥ अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः । निःसञ्ज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥ 15॥ अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् । अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ॥ 16॥ अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥ 16॥ अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् । विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥ 17॥ अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः । अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥ 18॥ अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे । अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ॥ 19॥ हते दुर्योधने युद्धे शक्रेणेवासुरे मये । यत्कृतं भीमसेनेन दुःशासनवधे तदा ॥ 20॥ नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥ 20॥ जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् । मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥ 21॥ अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ महाबलौ । निहते सौबले शूरे गान्धारेषु च सर्वशः ॥ 22॥ कथं तेषां जयो न स्याद्येषां योद्धा धनञ्जयः । सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 23॥ द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ । शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥ 24॥ येषां च जगतां नाथो नाथः कृष्णो जनार्दनः । कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥ 25॥ भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च । तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥ 26॥ कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् । यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥ 27॥ इत्येवं वदमानास्ते हर्षेण महता युताः । प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥ 28॥ धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् । माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥ 29॥ तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् । दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ॥ 30॥ न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् । जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥ 31॥ जघने युध्यमानं हि कौन्तेयो मां धनञ्जयः । नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥ 32॥ पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् । सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥ 33॥ सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् । तस्माद्याहि शनैः सूत जघनं परिपालय ॥ 34॥ मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु । पुनरावर्तते तूर्णं मामकं बलमोजसा ॥ 35॥ तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः । सारथिर्हेमसञ्छन्नाञ्शनैरश्वानचोदयत् ॥ 36॥ गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः । एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥ 37॥ नानादेशसमुद्भूता नानारञ्जितवाससः । अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥ 38॥ तेषामापततां तत्र संहृष्टानां परस्परम् । संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥ 39॥ भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् । बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥ 40॥ भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः । प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥ 41॥ आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः । धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ॥ 42॥ परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥ 42॥ स वध्यमानः समरे पदातिगणसंवृतः । न चचाल रथोपस्थे मैनाक इव पर्वतः ॥ 43॥ ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् । निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥ 44॥ अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः । सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥ 45॥ जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् । अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ 46॥ रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली । एकविंशतिसाहस्रान्पदातीनवपोथयत् ॥ 47॥ हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः । धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ॥ 48॥ पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः । सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥ 49॥ नानापुष्पस्रजोपेता नानाकुण्डलधारिणः । नानाजात्या हतास्तत्र नानादेशसमागताः ॥ 50॥ पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् । निकृत्तं विबभौ तत्र घोररूपं भयानकम् ॥ 51॥ युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः । अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥ 52॥ ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् । नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् ॥ 53॥ तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् । यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥ 54॥ नातिदूरापयातं तु कृतबुद्धिं पलायने । दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥ 55॥ न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा । यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥ 56॥ अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ । यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् ॥ 57॥ विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् । अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् ॥ 58॥ शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः । यदा शूरं च भीरुं च मारयत्यन्तकः सदा ॥ 59॥ को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः ॥ 59॥ श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् । सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ॥ 60॥ जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥ 60॥ न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः । अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ॥ 61॥ श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः । पुनरेवान्ववर्तन्त पाण्डवानाततायिनः ॥ 62॥ तानापतत एवाशु व्यूढानीकाः प्रहारिणः । प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः ॥ 63॥ धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् । विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ॥ 64॥ माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः । जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् ॥ 65॥ \hrule \medskip 19 \medskip सञ्जय उवाच॥ संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः । अभ्यवर्तत सङ्क्रुद्धः पाण्डूनां सुमहद्बलम् ॥ 1॥ आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् । दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥ 2॥ योऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम् । सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन् ॥ 3॥ तमास्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते । स तेन नागप्रवरेण rAja;nnabhyudyayau पाण्डुसुतान्समन्तात् ॥ 4॥ शितैः पृषत्कैर्विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः ॥ 4॥ ततः शरान्वै सृजतो महारणे; योधांश्च राजन्नयतो यमाय । नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः ॥ 5॥ ते पाण्डवाः सोमकाः सृञ्जयाश्च; तमेव नागं ददृशुः समन्तात् । सहस्रशो वै विचरन्तमेकं; यथा महेन्द्रस्य गजं समीपे ॥ 6॥ संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात् । नैवावतस्थे समरे भृशं bhayA;dvimardamAnaM तु परस्परं तदा ॥ 7॥ ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन । दिशश्चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तमपारयन्ती ॥ 8॥ दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः । अपूजयंस्तत्र नराधिपं तं; दध्मुश्च शङ्खाञ्शशिसंनिकाशान् ॥ 9॥ श्रुत्वा निनादं त्वथ कौरवाणां; हर्षाद्विमुक्तं सह शङ्खशब्दैः । सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात् ॥ 10॥ ततस्तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय । जम्भो यथा शक्रसमागमे वै; नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥ 11॥ तमापतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः । तं वै द्विपं प्रेषयामास तूर्णं; वधाय राजन्द्रुपदात्मजस्य ॥ 12॥ स तं द्विपं sahasAbhyApatanta;mavidhyadarkapratimaiH पृषत्कैः । karmAradhautairnishitairjvaladbhi;rnArAchamukhyaistribhirugravegaiH || 13|| ततोऽपरान्पञ्च शितान्महात्मा; नाराचमुख्यान्विससर्ज कुम्भे । स तैस्तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे ॥ 14॥ तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः । तोत्त्राङ्कुशैः प्रेषयामास तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य ॥ 15॥ दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच्छीघ्रमेव । गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः ॥ 16॥ स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य । उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयामास वसुन्धरातले ॥ 17॥ पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन । तमभ्यधावत्सहसा जवेन; भीमः शिखण्डी च शिनेश्च नप्ता ॥ 18॥ शरैश्च वेगं सहसा निगृह्य; तस्याभितोऽभ्यापततो गजस्य । स सङ्गृहीतो रथिभिर्गजो वै; चचाल तैर्वार्यमाणश्च सङ्ख्ये ॥ 19॥ ततः पृषत्कान्प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात् । तेनाशुगैर्वध्यमाना रथौघाः; प्रदुद्रुवुस्तत्र ततस्तु सर्वे ॥ 20॥ तत्कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश्च । हाहाकारैर्नादयन्तः स्म युद्धे; द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥ 21॥ पाञ्चालराजस्त्वरितस्तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम् । असम्भ्रमं भारत शत्रुघाती; जवेन वीरोऽनुससार नागम् ॥ 22॥ ततोऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम् । गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस्तरस्वी ॥ 23॥ स भिन्नकुम्भः सहसा विनद्य; मुखात्प्रभूतं क्षतजं विमुञ्चन् । पपात नागो धरणीधराभः; क्षितिप्रकम्पाच्चलितो यथाद्रिः ॥ 24॥ निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये । स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन ॥ 25॥ हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा । यथाद्रिशृङ्गं सुमहत्प्रणुन्नं; वज्रेण देवाधिपचोदितेन ॥ 26॥ \hrule \medskip 20 \medskip सञ्जय उवाच॥ तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने । तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥ 1॥ तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः । दधार समरे शूरः शत्रुसैन्यं महाबलः ॥ 2॥ संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे । शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ॥ 3॥ ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह । निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥ 4॥ तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह । यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥ 5॥ तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे । सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ॥ 6॥ तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ । शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥ 7॥ स समासाद्य राजानं क्षेमधूर्तिं महाबलम् । सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥ 8॥ तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् । जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम् ॥ 9॥ तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ । अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ॥ 10॥ पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः । प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥ 11॥ नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ । अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥ 12॥ चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ । मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥ 13॥ चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः । आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥ 14॥ तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः । अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 15॥ स दीर्घबाहुः सङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः । अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ॥ 16॥ ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः । सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥ 17॥ निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः । अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥ 18॥ तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् । आरोप्य च महावीर्यो महाबुद्धिर्महाबलः ॥ 19॥ अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा । कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥ 20॥ ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः । जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ॥ 21॥ ततो राजन्महेष्वासः कृतवर्मा महारथः । हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ॥ 22॥ रोषेण महताविष्टः शूलमुद्यम्य मारिष । चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम् ॥ 23॥ तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः । चूर्णितं पातयामास मोहयन्निव माधवम् ॥ 24॥ ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥ 24॥ स युद्धे युयुधानेन हताश्वो हतसारथिः । कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥ 25॥ तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते । समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥ 26॥ पुत्रस्य तव चात्यर्थं विषादः समपद्यत । हतसूते हताश्वे च विरथे कृतवर्मणि ॥ 27॥ हताश्वं च समालक्ष्य हतसूतमरिंदमम् । अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ॥ 28॥ तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् । अपोवाह महाबाहुस्तूर्णमायोधनादपि ॥ 29॥ शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि । दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 30॥ तत्परे नावबुध्यन्त सैन्येन रजसावृते । तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥ 31॥ दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् । जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥ 32॥ पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् । शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥ 33॥ केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष । असम्भ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ॥ 34॥ अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः । यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ॥ 35॥ तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे । अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥ 36॥ \hrule \medskip 21 \medskip सञ्जय उवाच॥ पुत्रस्तु ते महाराज रथस्थो रथिनां वरः । दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ॥ 1॥ तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही । परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ॥ 2॥ न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे । हयो गजो रथो वापि योऽस्य बाणैरविक्षतः ॥ 3॥ यं यं हि समरे योधं प्रपश्यामि विशां पते । स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ॥ 4॥ यथा सैन्येन रजसा समुद्धूतेन वाहिनी । प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः ॥ 5॥ बाणभूतामपश्याम पृथिवीं पृथिवीपते । दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ॥ 6॥ तेषु योधसहस्रेषु तावकेषु परेषु च । एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम ॥ 7॥ तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् । यदेकं सहिताः पार्था नात्यवर्तन्त भारत ॥ 8॥ युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ । भीमसेनं च सप्तत्या सहदेवं च सप्तभिः ॥ 9॥ नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः । सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ॥ 10॥ धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ॥ 10॥ तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् । अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः ॥ 11॥ ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ॥ 11॥ नकुलश्च ततो वीरो राजानं नवभिः शरैः । घोररूपैर्महेष्वासो विव्याध च ननाद च ॥ 12॥ सात्यकिश्चापि राजानं शरेणानतपर्वणा । द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः ॥ 13॥ अशीत्या भीमसेनश्च शरै राजानमार्दयत् ॥ 13॥ समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः । न चचाल महाराज सर्वसैन्यस्य पश्यतः ॥ 14॥ लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः । अति सर्वाणि भूतानि ददृशुः सर्वमानवाः ॥ 15॥ धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् । अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ॥ 16॥ तेषामापततां घोरस्तुमुलः समजायत । क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि ॥ 17॥ समासाद्य रणे ते तु राजानमपराजितम् । प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ॥ 18॥ भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् । ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् ॥ 19॥ नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ॥ 19॥ तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ । घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ॥ 20॥ त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ ॥ 20॥ शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् । तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः ॥ 21॥ नादं चकार बलवान्सर्वसैन्यानि कम्पयन् ॥ 21॥ एतस्मिन्नन्तरे वीरं राजानमपराजितम् । अपोवाह रथेनाजौ सहदेवः प्रतापवान् ॥ 22॥ अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः । शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 23॥ ननाद च महानादं प्रवरः सर्वधन्विनाम् ॥ 23॥ तद्युद्धमभवच्चित्रं घोररूपं च मारिष । ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् ॥ 24॥ उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् । अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः ॥ 25॥ तथैव नकुलः शूरः सौबलस्य सुतं रणे । शरवर्षेण महता समन्तात्पर्यवारयत् ॥ 26॥ तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ । योधयन्तावपश्येतां परस्परकृतागसौ ॥ 27॥ तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् । योधयञ्शुशुभे राजन्बलं शक्र इवाहवे ॥ 28॥ दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे । अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ॥ 29॥ धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् । राजानं योधयामास पश्यतां सर्वधन्विनाम् ॥ 30॥ तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ । प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः ॥ 31॥ गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् । विव्याध बहुभिः शूरः शरैः संनतपर्वभिः ॥ 32॥ तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः । घोररूपमसंवार्यं निर्मर्यादमतीव च ॥ 33॥ ते च तं पीडयामासुरिन्द्रियाणीव बालिशम् । स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ॥ 34॥ एवं चित्रमभूद्युद्धं तस्य तैः सह भारत । उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ॥ 35॥ नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा । हया हयैः समासक्ता रथिनो रथिभिस्तथा ॥ 36॥ सङ्कुलं चाभवद्भूयो घोररूपं विशां पते ॥ 36॥ इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो । युद्धान्यासन्महाराज घोराणि च बहूनि च ॥ 37॥ ते समासाद्य समरे परस्परमरिंदमाः । विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे ॥ 38॥ तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत । प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ॥ 39॥ रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् । रजः सन्ध्याभ्रकपिलं दिवाकरपथं ययौ ॥ 40॥ रजसा तेन सम्पृक्ते भास्करे निष्प्रभीकृते । सञ्छादिताभवद्भूमिस्ते च शूरा महारथाः ॥ 41॥ मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः । वीरशोणितसिक्तायां भूमौ भरतसत्तम ॥ 42॥ उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ॥ 42॥ ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत । यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे ॥ 43॥ वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः ॥ 43॥ शब्दः सुतुमुलः सङ्ख्ये शराणां पततामभूत् । महावेणुवनस्येव दह्यमानस्य सर्वतः ॥ 44॥ \hrule \medskip 22 \medskip सञ्जय उवाच॥ वर्तमाने तथा युद्धे घोररूपे भयानके । अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ॥ 1॥ तांस्तु यत्नेन महता संनिवार्य महारथान् । पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् ॥ 2॥ निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः । संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् ॥ 3॥ तावकानां परेषां च देवासुररणोपमम् । परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः ॥ 4॥ अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् । तेषां क्षयो महानासीद्युध्यतामितरेतरम् ॥ 5॥ ततो युधिष्ठिरो राजा क्रोधेन महता युतः । जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ॥ 6॥ त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः । चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ॥ 7॥ अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् । अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ॥ 8॥ ततो दुर्योधनो राजा रथान्सप्तशतान्रणे । प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः ॥ 9॥ ते रथा रथिभिर्युक्ता मनोमारुतरंहसः । अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति ॥ 10॥ ते समन्तान्महाराज परिवार्य युधिष्ठिरम् । अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ॥ 11॥ नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः । रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः ॥ 12॥ आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ 12॥ ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः । पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ॥ 13॥ रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् । पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ॥ 14॥ तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः । न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् ॥ 15॥ वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः । वध्यमानेषु योधेषु तावकेष्वितरेषु च ॥ 16॥ निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः । उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् ॥ 17॥ अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु । धावमानेषु योधेषु जयगृद्धिषु मारिष ॥ 18॥ संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे । बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा ॥ 19॥ निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे । प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ॥ 20॥ चचाल शब्दं कुर्वाणा सपर्वतवना मही ॥ 20॥ सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः । उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ॥ 21॥ विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः । अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् ॥ 22॥ एतान्घोराननादृत्य समुत्पातान्सुदारुणान् । पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः ॥ 23॥ रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ॥ 23॥ ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ॥ 24॥ ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः । हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा ॥ 25॥ अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः । शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ॥ 26॥ ततो हतं परैस्तत्र मद्रराजबलं तदा । दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ॥ 27॥ गान्धारराजस्तु पुनर्वाक्यमाह ततो बली । निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 28॥ अनीकं दशसाहस्रमश्वानां भरतर्षभ । आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् ॥ 29॥ बलेन तेन विक्रम्य वर्तमाने जनक्षये । पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ॥ 30॥ तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः । अभज्यत महाराज पाण्डूनां सुमहद्बलम् ॥ 31॥ ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् । अभ्यचोदयदव्यग्रः सहदेवं महाबलम् ॥ 32॥ असौ सुबलपुत्रो नो जघनं पीड्य दंशितः । सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम् ॥ 33॥ गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि । रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ ॥ 34॥ गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया । पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि ॥ 35॥ ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः । पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ॥ 36॥ पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः । रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ॥ 37॥ ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् । जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् ॥ 38॥ अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् । प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ॥ 39॥ ते तत्र सादिनः शूराः सौबलस्य महद्बलम् । गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् ॥ 40॥ तदुद्यतगदाप्रासमकापुरुषसेवितम् । प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ॥ 41॥ उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् । न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ॥ 42॥ शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ । ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ॥ 43॥ ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते । सम्पतन्तीभिराकाशमावृतं बह्वशोभत ॥ 44॥ प्रासानां पततां राजन्रूपमासीत्समन्ततः । शलभानामिवाकाशे तदा भरतसत्तम ॥ 45॥ रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः । हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ 46॥ अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् । अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ॥ 47॥ ततोऽभवत्तमो घोरं सैन्येन रजसा वृते । तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान् ॥ 48॥ अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ॥ 48॥ भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु । केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः ॥ 49॥ अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः । मल्ला इव समासाद्य निजघ्नुरितरेतरम् ॥ 50॥ अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ॥ 50॥ भूमौ निपतिताश्चान्ये बहवो विजयैषिणः । तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ॥ 51॥ रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः । व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ॥ 52॥ दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् । साश्वारोहैर्हतैरश्वैरावृते वसुधातले ॥ 53॥ रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः । नानाप्रहरणैर्घोरैः परस्परवधैषिभिः ॥ 54॥ सुसंनिकृष्टैः सङ्ग्रामे हतभूयिष्ठसैनिकैः ॥ 54॥ स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते । षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः ॥ 55॥ तथैव पाण्डवानीकं रुधिरेण समुक्षितम् । षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् ॥ 56॥ अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः । सुसंनिकृष्टाः सङ्ग्रामे भूयिष्ठं त्यक्तजीविताः ॥ 57॥ नेह शक्यं रथैर्योद्धुं कुत एव महागजैः । रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ॥ 58॥ प्रतियातो हि शकुनिः स्वमनीकमवस्थितः । न पुनः सौबलो राजा युद्धमभ्यागमिष्यति ॥ 59॥ ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः । प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ॥ 60॥ सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते । एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ॥ 61॥ ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः । पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ॥ 62॥ तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत । तावकानां परेषां च परस्परवधैषिणाम् ॥ 63॥ ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे । योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ॥ 64॥ असिभिश्छिद्यमानानां शिरसां लोकसङ्क्षये । प्रादुरासीन्महाशब्दस्तालानां पततामिव ॥ 65॥ विमुक्तानां शरीराणां भिन्नानां पततां भुवि । सायुधानां च बाहूनामुरूणां च विशां पते ॥ 66॥ आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ॥ 66॥ निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि । योधाः परिपतन्ति स्म यथामिषकृते खगाः ॥ 67॥ अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् । अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः ॥ 68॥ सङ्घातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः । हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ 69॥ स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् । स्तनतां च मनुष्याणां संनद्धानां विशां पते ॥ 70॥ शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत । भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ॥ 71॥ श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः । विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः ॥ 72॥ मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः । जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ॥ 73॥ बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः । भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ॥ 74॥ वृकगृध्रशृगालानां तुमुले मोदनेऽहनि । आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ॥ 75॥ नराश्वकायसञ्छन्ना भूमिरासीद्विशां पते । रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ॥ 76॥ असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः । तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत ॥ 77॥ प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् । योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः ॥ 78॥ शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत । उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् ॥ 79॥ अथोत्थितेषु बहुषु कबन्धेषु जनाधिप । तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ॥ 80॥ मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् । अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ॥ 81॥ ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः । पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ॥ 82॥ कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः । शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः ॥ 83॥ त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् । साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः ॥ 84॥ केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् । निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ॥ 85॥ रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः । विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा ॥ 86॥ एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे । पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे ॥ 87॥ एवमासीदमर्यादं युद्धं भरतसत्तम । प्रासासिबाणकलिले वर्तमाने सुदारुणे ॥ 88॥ \hrule \medskip 23 \medskip सञ्जय उवाच॥ तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले । अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः ॥ 1॥ स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि । युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः ॥ 2॥ अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः ॥ 2॥ शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ । असौ तिष्ठति कौरव्यो रणमध्ये महारथः ॥ 3॥ यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् । यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः ॥ 4॥ यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः । तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ॥ 5॥ एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा । प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप ॥ 6॥ सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः ॥ 6॥ ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् । सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ॥ 7॥ दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते । कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ॥ 8॥ जहि राजन्रथानीकमश्वाः सर्वे जिता मया । नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ॥ 9॥ हते तस्मिन्रथानीके पाण्डवेनाभिपालिते । गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ॥ 10॥ श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः । जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ॥ 11॥ सर्वे विवृततूणीराः प्रगृहीतशरासनाः । शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे ॥ 12॥ ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते । प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ॥ 13॥ तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् । उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः ॥ 14॥ चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् । अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥ 15॥ अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन । वर्तमानस्य महतः समासाद्य परस्परम् ॥ 16॥ अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् । क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ॥ 17॥ समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव । अस्मानासाद्य सञ्जातं गोष्पदोपममच्युत ॥ 18॥ हते भीष्मे च संदध्याच्छिवं स्यादिह माधव । न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ॥ 19॥ उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव । तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ॥ 20॥ तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले । न जाने कारणं किं नु येन युद्धमवर्तत ॥ 21॥ मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् । पतिते शन्तनोः पुत्रे येऽकार्षुः संयुगं पुनः ॥ 22॥ अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे । राधेये च विकर्णे च नैवाशाम्यत वैशसम् ॥ 23॥ अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते । सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् ॥ 24॥ श्रुतायुषि हते शूरे जलसन्धे च पौरवे । श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् ॥ 25॥ भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन । आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् ॥ 26॥ जयद्रथे च निहते राक्षसे चाप्यलायुधे । बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् ॥ 27॥ भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे । दुःशासने च निहते नैवाशाम्यत वैशसम् ॥ 28॥ दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् । बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् ॥ 29॥ अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् । मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् ॥ 30॥ को नु राजकुले जातः कौरवेयो विशेषतः । निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ॥ 31॥ गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा । अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ॥ 32॥ यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः । प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम् ॥ 33॥ येन शान्तनवो भीष्मो द्रोणो विदुर एव च । प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् ॥ 34॥ मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन । तथा माता हितं वाक्यं भाषमाणा हितैषिणी ॥ 35॥ प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः ॥ 35॥ कुलान्तकरणो व्यक्तं जात एष जनार्दन । तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते ॥ 36॥ नैष दास्यति नो राज्यमिति मे मतिरच्युत ॥ 36॥ उक्तोऽहं बहुशस्तात विदुरेण महात्मना । न जीवन्दास्यते भागं धार्तराष्ट्रः कथञ्चन ॥ 37॥ यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद । तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम् ॥ 38॥ न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव । इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ॥ 39॥ तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः । यदुक्तं वचनं तेन विदुरेण महात्मना ॥ 40॥ यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् । अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ॥ 41॥ उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने । एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ॥ 42॥ तदिदं वचनं तेषां निरुक्तं वै जनार्दन । क्षयं याता हि राजानो दुर्योधनकृते भृशम् ॥ 43॥ सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव । क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते ॥ 44॥ वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति । तदन्तं हि भवेद्वैरमनुमानेन माधव ॥ 45॥ एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया । विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥ 46॥ संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः । दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे ॥ 47॥ क्षेममद्य करिष्यामि धर्मराजस्य माधव । हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ॥ 48॥ सञ्जय उवाच॥ अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना । तद्बलौघममित्राणामभीतः प्राविशद्रणे ॥ 49॥ शरासनवरं घोरं शक्तिकण्टकसंवृतम् । गदापरिघपन्थानं रथनागमहाद्रुमम् ॥ 50॥ हयपत्तिलताकीर्णं गाहमानो महायशाः । व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ॥ 51॥ ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे । दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ॥ 52॥ ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः । किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ 53॥ प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् । इषुभिश्छाद्यमानानां समरे सव्यसाचिना ॥ 54॥ असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि । इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥ 55॥ नरान्नागान्समाहत्य हयांश्चापि विशां पते । अपतन्त रणे बाणाः पतङ्गा इव घोषिणः ॥ 56॥ आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः । न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा ॥ 57॥ सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः । रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ॥ 58॥ ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः । समासीदन्त कौरव्या वध्यमानाः शितैः शरैः ॥ 59॥ शरचापधरः पार्थः प्रज्वलन्निव भारत । ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ॥ 60॥ यथा वनान्ते वनपैर्विसृष्टः; कक्षं दहेत्कृष्णगतिः सघोषः । भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी ॥ 61॥ एवं स नाराचगणप्रतापी; शरार्चिरुच्चावचतिग्मतेजाः । ददाह सर्वां तव putrasenA;mamRRiShyamANastarasA तरस्वी ॥ 62॥ तस्येषवः प्राणहराः सुमुक्ता; नासज्जन्वै वर्मसु रुक्मपुङ्खाः । न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा ॥ 63॥ अनेकरूपाकृतिभिर्हि bANai;rmahArathAnIkamanupravishya | स एव एकस्तव पुत्रसेनां; जघान दैत्यानिव वज्रपाणिः ॥ 64॥ \hrule \medskip 24 \medskip सञ्जय उवाच॥ अस्यतां यतमानानां शूराणामनिवर्तिनाम् । सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ 1॥ इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः । विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥ 2॥ तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना । सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ॥ 3॥ हतधुर्या रथाः केचिद्धतसूतास्तथापरे । भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते ॥ 4॥ अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः । अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥ 5॥ केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः । विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः ॥ 6॥ बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा । दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ॥ 7॥ बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः । निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः ॥ 8॥ तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् । विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥ 9॥ तानपास्य गताः केचित्पुनरेव युयुत्सवः । कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥ 10॥ पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् । वर्माणि च समारोप्य केचिद्भरतसत्तम ॥ 11॥ समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च । पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥ 12॥ सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते । आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥ 13॥ ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे । त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥ 14॥ आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः । पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥ 15॥ धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः । नाकुलिश्च शतानीको रथानीकमयोधयन् ॥ 16॥ पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः । अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः ॥ 17॥ ततस्त्वापततस्तस्य तव पुत्रो जनाधिप । बाणसङ्घाननेकान्वै प्रेषयामास भारत ॥ 18॥ धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना । नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः ॥ 19॥ सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः । तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ॥ 20॥ सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥ 20॥ ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः । अपाक्रामद्धतरथो नातिदूरमरिंदमः ॥ 21॥ दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः । तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥ 22॥ ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः । पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् ॥ 23॥ ते वृताः समरे पञ्च गजानीकेन भारत । अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ॥ 24॥ ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः । विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥ 25॥ तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः । नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् ॥ 26॥ तत्रैकबाणनिहतानपश्याम महागजान् । पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना ॥ 27॥ भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः । करेण गृह्य महतीं गदामभ्यपतद्बली ॥ 28॥ अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥ 28॥ तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् । वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः ॥ 29॥ आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥ 29॥ गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् । धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥ 30॥ प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः । पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥ 31॥ तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः । पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥ 32॥ युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ । गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥ 33॥ धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् । अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते ॥ 34॥ दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् । धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः ॥ 35॥ पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ॥ 35॥ अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् । अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ 36॥ अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥ 36॥ अपश्यमाना राजानं वर्तमाने जनक्षये । मन्वाना निहतं तत्र तव पुत्रं महारथाः ॥ 37॥ विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥ 37॥ आहुः केचिद्धते सूते प्रयातो यत्र सौबलः । अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः ॥ 38॥ दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति । युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥ 39॥ ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः । शरैः सम्पीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् ॥ 40॥ इदं सर्वं बलं हन्मो येन स्म परिवारिताः । एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥ 41॥ श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः । हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ 42॥ कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः । रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥ 43॥ ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः । आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥ 44॥ दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् । पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा ॥ 45॥ विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ॥ 45॥ परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् । राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः ॥ 46॥ आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह । तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः ॥ 47॥ सम्प्रयुद्धा वयं पञ्च किरीटिशरपीडिताः । धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् ॥ 48॥ जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥ 48॥ अथापश्यं सात्यकिं तमुपायान्तं महारथम् । रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ॥ 49॥ धृष्टद्युम्नादहं मुक्तः कथञ्चिच्छ्रान्तवाहनः । पतितो माधवानीकं दुष्कृती नरकं यथा ॥ 50॥ तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् ॥ 50॥ सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् । जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि ॥ 51॥ ततो मुहूर्तादिव तद्गजानीकमवध्यत । गदया भीमसेनेन नाराचैरर्जुनेन च ॥ 52॥ प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः । नातिप्रसिद्धेव गतिः पाण्डवानामजायत ॥ 53॥ रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः । पाण्डवानां महाराज व्यपकर्षन्महागजान् ॥ 54॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । अपश्यन्तो रथानीके दुर्योधनमरिंदमम् ॥ 55॥ राजानं मृगयामासुस्तव पुत्रं महारथम् ॥ 55॥ परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः । राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये ॥ 56॥ \hrule \medskip 25 \medskip सञ्जय उवाच॥ गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत । वध्यमाने बले चैव भीमसेनेन संयुगे ॥ 1॥ चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम् । दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ॥ 2॥ समेत्य समरे राजन्हतशेषाः सुतास्तव । अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव ॥ 3॥ सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥ 3॥ दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः । इत्येते सहिता भूत्वा तव पुत्राः समन्ततः ॥ 4॥ भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ॥ 4॥ ततो भीमो महाराज स्वरथं पुनरास्थितः । मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥ 5॥ ते कीर्यमाणा भीमेन पुत्रास्तव महारणे । भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ॥ 6॥ ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह । क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥ 7॥ ततोऽपरेण भल्लेन सर्वावरणभेदिना । श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥ 8॥ जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव । पातयामास कौरव्यं रथोपस्थादरिंदमः ॥ 9॥ स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥ 9॥ श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष । शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥ 10॥ ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् । त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥ 11॥ ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः । वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥ 12॥ ततोऽपरेण तीक्ष्णेन नाराचेन परन्तपः । दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥ 13॥ स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः । गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥ 14॥ दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव । एकैकं न्यवधीत्सङ्ख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ॥ 15॥ तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥ 15॥ ततो यतन्तमपरमभिवीक्ष्य सुतं तव । भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ॥ 16॥ स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥ 16॥ दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे । अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥ 17॥ विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् । विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥ 18॥ स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे । अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥ 19॥ ततोऽन्यद्धनुरादाय भीमसेनो महारथः । अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 20॥ महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् । यादृशं समरे पूर्वं जम्भवासवयोरभूत् ॥ 21॥ तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः । समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥ 22॥ ततः श्रुतर्वा सङ्क्रुद्धो धनुरायम्य सायकैः । भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥ 23॥ सोऽतिविद्धो महाराज तव पुत्रेण धन्विना । भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥ 24॥ ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष । सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥ 25॥ विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः । अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥ 26॥ श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी । अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ॥ 27॥ क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥ 27॥ छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः । पपात कायः स रथाद्वसुधामनुनादयन् ॥ 28॥ तस्मिन्निपतिते वीरे तावका भयमोहिताः । अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ॥ 29॥ तानापतत एवाशु हतशेषाद्बलार्णवात् । दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ॥ 30॥ ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥ 30॥ ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः । पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥ 31॥ ततः पञ्चशतान्हत्वा सवरूथान्महारथान् । जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ 32॥ हत्वा दश सहस्राणि पत्तीनां परमेषुभिः । वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥ 33॥ भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव । मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥ 34॥ तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् । ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥ 35॥ विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् । दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥ 36॥ हतभूयिष्ठयोधा तु तव सेना विशां पते । किञ्चिच्छेषा महाराज कृपणा समपद्यत ॥ 37॥ \hrule \medskip 26 \medskip सञ्जय उवाच॥ दुर्योधनो महाराज सुदर्शश्चापि ते सुतः । हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ॥ 1॥ ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् । उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ॥ 2॥ शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः । गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ॥ 3॥ परिश्रान्तश्च नकुलः सहदेवश्च भारत । योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ॥ 4॥ सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः । कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ 5॥ असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः । दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥ 6॥ असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः । छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ॥ 7॥ प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः । एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥ 8॥ गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम । यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥ 9॥ यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति । परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥ 10॥ तव हत्वा बलं सर्वं सङ्ग्रामे धृतराष्ट्रजः । जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥ 11॥ निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः । ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः ॥ 12॥ एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् । धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ॥ 13॥ यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ॥ 13॥ हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः । मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥ 14॥ हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च । रथानां तु शते शिष्टे द्वे एव तु जनार्दन ॥ 15॥ दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥ 15॥ अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा । उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥ 16॥ एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव । मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ॥ 17॥ तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् । अद्याह्ना हि महाराजो हतामित्रो भविष्यति ॥ 18॥ न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये । ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ॥ 19॥ तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥ 19॥ अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रजागरम् । अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥ 20॥ निकृत्या वै दुराचारो यानि रत्नानि सौबलः । सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥ 21॥ अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः । श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥ 22॥ समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति । अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति ॥ 23॥ नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम । निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥ 24॥ मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम । सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥ 25॥ एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना । अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ॥ 26॥ तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः । भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ॥ 27॥ प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥ 27॥ तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् । सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥ 28॥ सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् । सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ॥ 29॥ सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥ 29॥ ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप । प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ 30॥ सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः । रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥ 31॥ प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशां पते । दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ॥ 32॥ पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः । शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥ 33॥ तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः । पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥ 34॥ ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः । अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥ 35॥ सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः । ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥ 36॥ शिलाशितेन च विभो क्षुरप्रेण महायशाः । शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ॥ 37॥ सत्येषुमथ चादत्त योधानां मिषतां ततः । यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ॥ 38॥ तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः । विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥ 39॥ ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसम्भृतम् । मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥ 40॥ तमर्जुनः पृषत्कानां शतेन भरतर्षभ । पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ॥ 41॥ ततः शरं समादाय यमदण्डोपमं शितम् । सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥ 42॥ स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना । सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥ 43॥ स गतासुर्महाराज पपात धरणीतले । नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥ 44॥ सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् । सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥ 45॥ ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् । अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥ 46॥ भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप । सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ॥ 47॥ ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् । क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥ 48॥ तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः । परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ॥ 49॥ ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः । इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ॥ 50॥ ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥ 50॥ तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः । भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ॥ 51॥ तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ॥ 51॥ तथैव तावका राजन्पाण्डवेयान्महारथान् । शरवर्षेण महता समन्तात्पर्यवारयन् ॥ 52॥ व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह । तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥ 53॥ तत्र योधास्तदा पेतुः परस्परसमाहताः । उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥ 54॥ \hrule \medskip 27 \medskip सञ्जय उवाच॥ तस्मिन्प्रवृत्ते सङ्ग्रामे नरवाजिगजक्षये । शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ॥ 1॥ ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् । शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् ॥ 2॥ उलूकश्च रणे भीमं विव्याध दशभिः शरैः ॥ 2॥ शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः । सायकानां नवत्या वै सहदेवमवाकिरत् ॥ 3॥ ते शूराः समरे राजन्समासाद्य परस्परम् । विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥ 4॥ स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः ॥ 4॥ तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते । आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥ 5॥ ततः क्रुद्धो रणे भीमः सहदेवश्च भारत । चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ ॥ 6॥ ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत । अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥ 7॥ अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते । तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥ 8॥ निहतानां हयानां च सहैव हययोधिभिः । वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ॥ 9॥ सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥ 9॥ योधास्तत्र महाराज समासाद्य परस्परम् । व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥ 10॥ उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः । सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः ॥ 11॥ भुजैश्छिन्नैर्महाराज नागराजकरोपमैः । साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः ॥ 12॥ कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि । क्रव्यादगणसङ्कीर्णा घोराभूत्पृथिवी विभो ॥ 13॥ अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे । प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥ 14॥ एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् । प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ 15॥ स विह्वलो महाराज रथोपस्थ उपाविशत् ॥ 15॥ सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् । सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ॥ 16॥ निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः । विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम ॥ 17॥ तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः । प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥ 18॥ प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् । निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 19॥ इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते । प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् ॥ 20॥ एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः । पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ 21॥ द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः । क्षुब्धसागरसङ्काशः क्षुभितः सर्वतोऽभवत् ॥ 22॥ तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् । प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः ॥ 23॥ प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते । शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ॥ 24॥ धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥ 24॥ अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः । विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥ 25॥ उलूकोऽपि महाराज भीमं विव्याध सप्तभिः । सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥ 26॥ तं भीमसेनः समरे विव्याध निशितैः शरैः । शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥ 27॥ ते हन्यमाना भीमेन नाराचैस्तैलपायितैः । सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ॥ 28॥ पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥ 28॥ ततोऽस्यापततः शूरः सहदेवः प्रतापवान् । उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥ 29॥ स जगाम रथाद्भूमिं सहदेवेन पातितः । रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥ 30॥ पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत । साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥ 31॥ चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् । सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥ 32॥ तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रतापवान् । सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥ 33॥ छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा । प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ॥ 34॥ तमापतन्तं सहसा घोररूपं विशां पते । द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥ 35॥ असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् । प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥ 36॥ ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् । प्रेषयामास सङ्क्रुद्धः पाण्डवं प्रति सौबलः ॥ 37॥ तामापतन्तीं सहसा शरैः काञ्चनभूषणैः । त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥ 38॥ सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा । शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ॥ 39॥ शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् । दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥ 40॥ अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः । धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ॥ 41॥ तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् । शरैरनेकसाहस्रैर्वारयामास संयुगे ॥ 42॥ ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् । आससाद रणे यान्तं सहदेवोऽथ सौबलम् ॥ 43॥ स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप । रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ॥ 44॥ अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ॥ 44॥ स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः । भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ 45॥ उवाच चैनं मेधावी निगृह्य स्मारयन्निव । क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव ॥ 46॥ यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले । फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥ 47॥ निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा । दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः ॥ 48॥ अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः । वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना ॥ 49॥ एवमुक्त्वा महाराज सहदेवो महाबलः । सङ्क्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह ॥ 50॥ अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः । विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव ॥ 51॥ शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः । छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् ॥ 52॥ छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः । ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ॥ 53॥ ततो भूयो महाराज सहदेवः प्रतापवान् । शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम् ॥ 54॥ ततस्तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे । प्रासेन जाम्बूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम् ॥ 55॥ माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे । भल्लैस्त्रिभिर्युगपत्सञ्चकर्त; ननाद चोच्चैस्तरसाजिमध्ये ॥ 56॥ तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन । भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूयः ॥ 57॥ शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन । हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः ॥ 58॥ स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन । प्रावेरयत्कुपितः पाण्डुपुत्रो; यत्तत्कुरूणामनयस्य मूलम् ॥ 59॥ हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम् । योधास्त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः ॥ 60॥ विप्रद्रुताः शुष्कमुखा विसञ्ज्ञा; गाण्डीवघोषेण समाहताश्च । भयार्दिता भग्नरथाश्वनागाः; पदातयश्चैव सधार्तराष्ट्राः ॥ 61॥ ततो रथाच्छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः । शङ्खान्प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान्हर्षयन्तः ॥ 62॥ तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवमाजौ । दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति ॥ 63॥ \hrule \medskip 28 \medskip सञ्जय उवाच॥ ततः क्रुद्धा महाराज सौबलस्य पदानुगाः । त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ॥ 1॥ तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः । भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ॥ 2॥ शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् । सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ 3॥ प्रगृहीतायुधान्बाहून्योधानामभिधावताम् । भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ॥ 4॥ ते हताः प्रत्यपद्यन्त वसुधां विगतासवः । त्वरिता लोकवीरेण प्रहताः सव्यसाचिना ॥ 5॥ ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् । हतशेषान्समानीय क्रुद्धो रथशतान्विभो ॥ 6॥ कुञ्जरांश्च हयांश्चैव पादातांश्च परन्तप । उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः ॥ 7॥ समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् । पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत ॥ 8॥ तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः । प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ॥ 9॥ तानभ्यापततः शीघ्रं हतशेषान्महारणे । शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ॥ 10॥ तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः । अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ॥ 11॥ प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् ॥ 11॥ अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते । न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा ॥ 12॥ ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः । अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ॥ 13॥ ततो निःशेषमभवत्तत्सैन्यं तव भारत ॥ 13॥ अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत । एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥ 14॥ तेषु राजसहस्रेषु तावकेषु महात्मसु । एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ॥ 15॥ ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् । विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे ॥ 16॥ मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः । बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ॥ 17॥ दुर्योधनो महाराज कश्मलेनाभिसंवृतः । अपयाने मनश्चक्रे विहीनबलवाहनः ॥ 18॥ धृतराष्ट्र उवाच॥ निहते मामके सैन्ये निःशेषे शिबिरे कृते । पाण्डवानां बलं सूत किं नु शेषमभूत्तदा ॥ 19॥ एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय ॥ 19॥ यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम । बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥ 20॥ सञ्जय उवाच॥ रथानां द्वे सहस्रे तु सप्त नागशतानि च । पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ॥ 21॥ एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् । परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ॥ 22॥ एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः । नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ॥ 23॥ नर्दमानान्परांश्चैव स्वबलस्य च सङ्क्षयम् । हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ 24॥ एकादशचमूभर्ता पुत्रो दुर्योधनस्तव । गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ॥ 25॥ नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः । सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः ॥ 26॥ इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा । महद्वैशसमस्माकं क्षत्रियाणां च संयुगे ॥ 27॥ एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः । दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥ 28॥ पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः । अभ्यधावन्त सङ्क्रुद्धास्तव राजन्बलं प्रति ॥ 29॥ शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् । सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ 30॥ तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः । रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥ 31॥ सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे । महावनमिव छिन्नमभवत्तावकं बलम् ॥ 32॥ अनेकशतसाहस्रे बले दुर्योधनस्य ह । नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ॥ 33॥ द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः । कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥ 34॥ धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् । किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥ 35॥ धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः । उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ॥ 36॥ तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् । मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन ॥ 37॥ द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः । ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय ॥ 38॥ अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः । प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥ 39॥ क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् । एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥ 40॥ स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् । उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् ॥ 41॥ तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे । मुहूर्तं नाशकं वक्तुं किञ्चिद्दुःखपरिप्लुतः ॥ 42॥ ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा । द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥ 43॥ मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् । भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥ 44॥ तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् । भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ॥ 45॥ त्रयः किल रथाः शिष्टास्तावकानां नराधिप । इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥ 46॥ स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः । अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥ 47॥ त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय । द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ॥ 48॥ ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् । दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ॥ 49॥ सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च । पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः ॥ 50॥ आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् । अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् ॥ 51॥ एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः । अस्तम्भयत तोयं च मायया मनुजाधिपः ॥ 52॥ तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् । अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥ 53॥ कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् । भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥ 54॥ ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् । उपयाय च मामूचुर्दिष्ट्या जीवसि सञ्जय ॥ 55॥ अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् । कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय ॥ 56॥ आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् । तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ॥ 57॥ ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ॥ 57॥ अश्वत्थामा तु तद्राजन्निशम्य वचनं मम । तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ॥ 58॥ अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः । पर्याप्ता हि वयं तेन सह योधयितुं परान् ॥ 59॥ ते तु तत्र चिरं कालं विलप्य च महारथाः । प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥ 60॥ ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् । सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥ 61॥ तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति । सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव सङ्क्षयम् ॥ 62॥ ततो वृद्धा महाराज योषितां रक्षणो नराः । राजदारानुपादाय प्रययुर्नगरं प्रति ॥ 63॥ तत्र विक्रोशतीनां च रुदतीनां च सर्वशः । प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् ॥ 64॥ ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः । कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥ 65॥ आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत । लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह ॥ 66॥ हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च । क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते ॥ 67॥ ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः । राजदारानुपादाय प्रययुर्नगरं प्रति ॥ 68॥ वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते । शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च ॥ 69॥ समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥ 69॥ आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः । स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥ 70॥ अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु । ददृशुस्ता महाराज जना यान्तीः पुरं प्रति ॥ 71॥ ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः । प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः ॥ 72॥ आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति । ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः ॥ 73॥ अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् । प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति ॥ 74॥ तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे । युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत् ॥ 75॥ जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः । एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ॥ 76॥ हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ॥ 76॥ अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया । विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ॥ 77॥ दुर्योधनस्य सचिवा ये केचिदवशेषिताः । राजदारानुपादाय व्यधावन्नगरं प्रति ॥ 78॥ प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो । युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च ॥ 79॥ एतमर्थं महाबाहुरुभयोः स न्यवेदयत् । तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ॥ 80॥ परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥ 80॥ ततः स रथमास्थाय द्रुतमश्वानचोदयत् । असम्भावितवांश्चापि राजदारान्पुरं प्रति ॥ 81॥ तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे । प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥ 82॥ अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् । राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥ 83॥ तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् । अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि ॥ 84॥ विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः । एतन्मे कारणं सर्वं विस्तरेण निवेदय ॥ 85॥ युयुत्सुरुवाच॥ निहते शकुनौ तात सज्ञातिसुतबान्धवे । हतशेषपरीवारो राजा दुर्योधनस्ततः ॥ 86॥ स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ 86॥ अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् । भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ॥ 87॥ ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः । वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात् ॥ 88॥ ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् । प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम् ॥ 89॥ एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् । प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् ॥ 90॥ अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् ॥ 90॥ प्राप्तकालमिदं सर्वं भवतो भरतक्षये । अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ॥ 91॥ एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् । युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ॥ 92॥ युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ॥ 92॥ \hrule \medskip तीर्थयात्रापर्व 29 \medskip धृतराष्ट्र उवाच॥ हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे । मम सैन्यावशिष्टास्ते किमकुर्वत सञ्जय ॥ 1॥ कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् । दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ॥ 2॥ सञ्जय उवाच॥ सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् । विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ॥ 3॥ निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् । विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः ॥ 4॥ स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः ॥ 4॥ युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे । हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ॥ 5॥ मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः । यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् ॥ 6॥ स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् । तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया ॥ 7॥ यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः । ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः ॥ 8॥ ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः । संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः ॥ 9॥ ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः । अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥ 10॥ राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् । जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥ 11॥ तेषामपि बलं सर्वं हतं दुर्योधन त्वया । प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ॥ 12॥ न ते वेगं विषहितुं शक्तास्तव विशां पते । अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत ॥ 13॥ दुर्योधन उवाच॥ दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् । पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् ॥ 14॥ विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः । भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः ॥ 15॥ उदीर्णं च बलं तेषां तेन युद्धं न रोचये ॥ 15॥ न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः । अस्मासु च परा भक्तिर्न तु कालः पराक्रमे ॥ 16॥ विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे । प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः ॥ 17॥ सञ्जय उवाच॥ एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् । उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् ॥ 18॥ इष्टापूर्तेन दानेन सत्येन च जपेन च । शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ॥ 19॥ मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् । यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे ॥ 20॥ नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो । इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप ॥ 21॥ तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः । मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥ 22॥ ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः । मांसभारानुपाजह्रुर्भक्त्या परमया विभो ॥ 23॥ ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः । दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ॥ 24॥ तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे । निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ॥ 25॥ तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् । अयुद्धमनसं चैव राजानं स्थितमम्भसि ॥ 26॥ तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः । व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ॥ 27॥ ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव । यदृच्छोपगतास्तत्र राजानं परिमार्गिताः ॥ 28॥ ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा । अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम् ॥ 29॥ दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः । सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः ॥ 30॥ तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः । आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ॥ 31॥ धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते । शयानं सलिले सर्वे कथयामो धनुर्भृते ॥ 32॥ स नो दास्यति सुप्रीतो धनानि बहुलान्युत । किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ॥ 33॥ एवमुक्त्वा ततो व्याधाः सम्प्रहृष्टा धनार्थिनः । मांसभारानुपादाय प्रययुः शिबिरं प्रति ॥ 34॥ पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः । अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥ 35॥ निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः । चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरम् ॥ 36॥ आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् । न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ 37॥ तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ । चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ॥ 38॥ अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ । तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥ 39॥ आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् । वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥ 40॥ ते तु पाण्डवमासाद्य भीमसेनं महाबलम् । तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥ 41॥ ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु । धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ॥ 42॥ असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः । संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ॥ 43॥ तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते । अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ॥ 44॥ तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् । क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् ॥ 45॥ ततः किलकिलाशब्दः प्रादुरासीद्विशां पते । पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ॥ 46॥ सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ । त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम् ॥ 47॥ ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे । प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ॥ 48॥ तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् । बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते ॥ 49॥ दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् । अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ॥ 50॥ अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ । धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ॥ 51॥ उत्तमौजा युधामन्युः सात्यकिश्चापराजितः । पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत ॥ 52॥ हयाश्च सर्वे नागाश्च शतशश्च पदातयः ॥ 52॥ ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः । द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत् ॥ 53॥ शीतामलजलं हृद्यं द्वितीयमिव सागरम् । मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः ॥ 54॥ अत्यद्भुतेन विधिना दैवयोगेन भारत । सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो ॥ 55॥ मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ॥ 55॥ ततो दुर्योधनो राजा सलितान्तर्गतो वसन् । शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ॥ 56॥ युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः । आजगाम महाराज तव पुत्रवधाय वै ॥ 57॥ महता शङ्खनादेन रथनेमिस्वनेन च । उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् ॥ 58॥ यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः । कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ॥ 59॥ इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः । अपयास्यामहे तावदनुजानातु नो भवान् ॥ 60॥ दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् । तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो ॥ 61॥ ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः । जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः ॥ 62॥ ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष । न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ॥ 63॥ विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः । पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ॥ 64॥ कथं नु युद्धं भविता कथं राजा भविष्यति । कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ॥ 65॥ इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह । तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः ॥ 66॥ \hrule \medskip 30 \medskip सञ्जय उवाच॥ ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः । तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥ 1॥ आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् । स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ॥ 2॥ वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ॥ 2॥ पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् । विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ॥ 3॥ दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् । निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ॥ 4॥ यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् । तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव ॥ 5॥ श्रीवासुदेव उवाच॥ मायाविन इमां मायां मायया जहि भारत । मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥ 6॥ क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह । जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् ॥ 7॥ क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः । क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना ॥ 8॥ क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः । हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ॥ 9॥ वृत्रश्च निहतो राजन्क्रिययैव न संशयः ॥ 9॥ तथा पौलस्त्यतनयो रावणो नाम राक्षसः । रामेण निहतो राजन्सानुबन्धः सहानुगः ॥ 10॥ क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥ 10॥ क्रियाभ्युपायैर्निहतो मया राजन्पुरातने । तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥ 11॥ वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो । सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥ 12॥ क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो । क्रिया बलवती राजन्नान्यत्किञ्चिद्युधिष्ठिर ॥ 13॥ दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा । क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥ 14॥ सञ्जय उवाच॥ इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः । जलस्थं तं महाराज तव पुत्रं महाबलम् ॥ 15॥ अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥ 15॥ सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया । सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते ॥ 16॥ जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः । उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥ 17॥ स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः । यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥ 18॥ सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि । व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥ 19॥ उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः । कौरवेयो विशेषेण कुले जन्म च संस्मर ॥ 20॥ स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः । युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि ॥ 21॥ अयुद्धमव्यवस्थानं नैष धर्मः सनातनः । अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ॥ 22॥ कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः । इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ॥ 23॥ सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा । घातयित्वा कथं तात ह्रदे तिष्ठसि साम्प्रतम् ॥ 24॥ शूरमानी न शूरस्त्वं मिथ्या वदसि भारत । शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥ 25॥ न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन । ब्रूहि वा त्वं यया धृत्या शूर त्यजसि सङ्गरम् ॥ 26॥ स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः । घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥ 27॥ नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया । क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन ॥ 28॥ यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् । अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् ॥ 29॥ तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत । कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥ 30॥ क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन । क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥ 31॥ क्व ते कृतास्त्रता याता किं च शेषे जलाशये । स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥ 32॥ अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् । अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत ॥ 33॥ एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना । तं कुरुष्व यथातथ्यं राजा भव महारथ ॥ 34॥ दुर्योधन उवाच॥ नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् । न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥ 35॥ अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः । एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ॥ 36॥ न प्राणहेतोर्न भयान्न विषादाद्विशां पते । इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥ 37॥ त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव । अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥ 38॥ युधिष्ठिर उवाच॥ आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे । तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥ 39॥ हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि । निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥ 40॥ दुर्योधन उवाच॥ यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन । त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥ 41॥ क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् । नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥ 42॥ अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर । भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥ 43॥ न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् । द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥ 44॥ अस्त्विदानीमियं राजन्केवला पृथिवी तव । असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥ 45॥ सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि । भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥ 46॥ अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः । रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥ 47॥ हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा । एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः ॥ 48॥ वनमेव गमिष्यामि वसानो मृगचर्मणी । न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो ॥ 49॥ गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् । हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् ॥ 50॥ युधिष्ठिर उवाच॥ आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः । नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥ 51॥ यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन । नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥ 52॥ अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् । न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥ 53॥ त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् । त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् ॥ 54॥ अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि । त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥ 55॥ धर्मतो याचमानानां शमार्थं च कुलस्य नः । वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ॥ 56॥ किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः । अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् ॥ 57॥ न त्वमद्य महीं दातुमीशः कौरवनन्दन । आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ॥ 58॥ मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् ॥ 58॥ सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत । तन्मात्रमपि नो मह्यं न ददाति पुरा भवान् ॥ 59॥ स कथं पृथिवीमेतां प्रददासि विशां पते । सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥ 60॥ एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् । को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ॥ 61॥ त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे । पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे ॥ 62॥ अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् । अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥ 63॥ आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् । संशयः सर्वभूतानां विजये नो भविष्यति ॥ 64॥ जीवितं तव दुष्प्रज्ञ मयि सम्प्रति वर्तते । जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः ॥ 65॥ दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः । आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः ॥ 66॥ त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥ 66॥ एतस्मात्कारणात्पाप जीवितं ते न विद्यते । उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति ॥ 67॥ सञ्जय उवाच॥ एवं तु विविधा वाचो जययुक्ताः पुनः पुनः । कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप ॥ 68॥ \hrule \medskip 31 \medskip धृतराष्ट्र उवाच॥ एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः । प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ॥ 1॥ न हि सन्तर्जना तेन श्रुतपूर्वा कदाचन । राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥ 2॥ इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् । प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव सञ्जय ॥ 3॥ स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः । विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ॥ 4॥ श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः । किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ॥ 5॥ सञ्जय उवाच॥ तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः । युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥ 6॥ श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः । दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ॥ 7॥ सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः । मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥ 8॥ यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः । अहमेकः परिद्यूनो विरथो हतवाहनः ॥ 9॥ आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः । कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ॥ 10॥ एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर । न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि ॥ 11॥ विशेषतो विकवचः श्रान्तश्चापः समाश्रितः । भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥ 12॥ न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् । फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः ॥ 13॥ यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः । एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ॥ 14॥ धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप । धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥ 15॥ अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे । अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ॥ 16॥ अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् । नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षये ॥ 17॥ तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ॥ 17॥ अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् । बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ॥ 18॥ जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः । मद्रराजस्य शल्यस्य भूरिश्रवस एव च ॥ 19॥ पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च । मित्राणां सुहृदां चैव बान्धवानां तथैव च ॥ 20॥ आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह । एतावदुक्त्वा वचनं विरराम जनाधिपः ॥ 21॥ युधिष्ठिर उवाच॥ दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन । दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥ 22॥ दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि सङ्गरम् । यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि ॥ 23॥ एक एकेन सङ्गम्य यत्ते संमतमायुधम् । तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥ 24॥ अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् । हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ॥ 25॥ दुर्योधन उवाच॥ एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते । आयुधानामियं चापि वृता त्वत्संमते गदा ॥ 26॥ भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते । पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ॥ 27॥ वृत्तानि रथयुद्धानि विचित्राणि पदे पदे । इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥ 28॥ अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः । युद्धानामपि पर्यायो भवत्वनुमते तव ॥ 29॥ गदया त्वां महाबाहो विजेष्यामि सहानुजम् । पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ॥ 30॥ युधिष्ठिर उवाच॥ उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन । एक एकेन सङ्गम्य संयुगे गदया बली ॥ 31॥ पुरुषो भव गान्धारे युध्यस्व सुसमाहितः । अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः ॥ 32॥ सञ्जय उवाच॥ एतत्स नरशार्दूलो नामृष्यत तवात्मजः । सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥ 33॥ तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः । वाचं न ममृषे धीमानुत्तमाश्वः कशामिव ॥ 34॥ सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् । अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् ॥ 35॥ अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥ 35॥ स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् । उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ॥ 36॥ ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् । गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥ 37॥ गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् । प्रजानामिव सङ्क्रुद्धं शूलपाणिमवस्थितम् ॥ 38॥ सगदो भारतो भाति प्रतपन्भास्करो यथा ॥ 38॥ तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम् । मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् ॥ 39॥ वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् । ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ॥ 40॥ तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः । पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥ 41॥ अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव । उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥ 42॥ त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः । प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ॥ 43॥ अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः । गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥ 44॥ उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव । अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥ 45॥ तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् । शरीरं स्म तदा भाति स्रवन्निव महीधरः ॥ 46॥ तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः । वैवस्वतमिव क्रुद्धं किङ्करोद्यतपाणिनम् ॥ 47॥ स मेघनिनदो हर्षान्नदन्निव च गोवृषः । आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥ 48॥ दुर्योधन उवाच॥ एकैकेन च मां यूयमासीदत युधिष्ठिर । न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि ॥ 49॥ न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः । भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥ 50॥ युधिष्ठिर उवाच॥ नाभूदियं तव प्रज्ञा कथमेवं सुयोधन । यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥ 51॥ आमुञ्च कवचं वीर मूर्धजान्यमयस्व च । यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ॥ 52॥ इममेकं च ते कामं वीर भूयो ददाम्यहम् ॥ 52॥ पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि । तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ॥ 53॥ ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥ 53॥ सञ्जय उवाच॥ ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् । विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥ 54॥ सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् । रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ 55॥ संनद्धः स गदी राजन्सज्जः सङ्ग्राममूर्धनि । अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥ 56॥ भ्रातॄणां भवतामेको युध्यतां गदया मया । सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥ 57॥ अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ । योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ॥ 58॥ अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् । गदया पुरुषव्याघ्र हेमपट्टविनद्धया ॥ 59॥ गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय । गदया वो हनिष्यामि सर्वानेव समागतान् ॥ 60॥ गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह ॥ 60॥ \hrule \medskip 32 \medskip सञ्जय उवाच॥ एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः । युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ॥ 1॥ यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर । अर्जुनं नकुलं वापि सहदेवमथापि वा ॥ 2॥ किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् । एकमेव निहत्याजौ भव राजा कुरुष्विति ॥ 3॥ एतेन हि कृता योग्या वर्षाणीह त्रयोदश । आयसे पुरुषे राजन्भीमसेनजिघांसया ॥ 4॥ कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ । साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥ 5॥ नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे । ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥ 6॥ तदिदं द्यूतमारब्धं पुनरेव यथा पुरा । विषमं शकुनेश्चैव तव चैव विशां पते ॥ 7॥ बली भीमः समर्थश्च कृती राजा सुयोधनः । बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥ 8॥ सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः । न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥ 9॥ को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा । पणित्वा चैकपाणेन रोचयेदेवमाहवम् ॥ 10॥ न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् । युध्येद्दुर्योधनं सङ्ख्ये कृतित्वाद्धि विशेषयेत् ॥ 11॥ फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा । न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥ 12॥ स कथं वदसे शत्रुं युध्यस्व गदयेति ह । एकं च नो निहत्याजौ भव राजेति भारत ॥ 13॥ वृकोदरं समासाद्य संशयो विजये हि नः । न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥ 14॥ भीम उवाच॥ मधुसूदन मा कार्षीर्विषादं यदुनन्दन । अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥ 15॥ अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः । विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ॥ 16॥ अध्यर्धेन गुणेनेयं गदा गुरुतरी मम । न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ॥ 17॥ सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि । योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ॥ 18॥ सञ्जय उवाच॥ तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् । हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ॥ 19॥ त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः । निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ॥ 20॥ त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे । राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥ 21॥ कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा । त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥ 22॥ हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् । धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥ 23॥ त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति । त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि ॥ 24॥ यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः । कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥ 25॥ ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् । विविधाभिश्च तां वाग्भिः पूजयामास माधवः ॥ 26॥ पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः । तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥ 27॥ ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् । सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ 28॥ अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे । न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥ 29॥ अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् । सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥ 30॥ शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् । निहत्य गदया पापमद्य राजन्सुखी भव ॥ 31॥ अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ । प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥ 32॥ राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् । स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ 33॥ इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् । उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ 34॥ तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् । निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥ 35॥ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥ 36॥ राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् । स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ 37॥ द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला । द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् ॥ 38॥ यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि । अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ॥ 39॥ त्वत्कृते निहतः शेते शरतल्पे महायशाः । गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥ 40॥ हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् । वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ॥ 41॥ भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः । राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥ 42॥ एते चान्ये च निहता बहवः क्षत्रियर्षभाः । प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥ 43॥ अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः । त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥ 44॥ अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप । राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ॥ 45॥ दुर्योधन उवाच॥ किं कत्थितेन बहुधा युध्यस्वाद्य मया सह । अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥ 46॥ किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् । हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥ 47॥ गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः । न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ॥ 48॥ मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् । दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ॥ 49॥ तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः । सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ॥ 50॥ तं मत्तमिव मातङ्गं तलशब्देन मानवाः । भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ॥ 51॥ बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् । शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥ 52॥ \hrule \medskip 33 \medskip सञ्जय उवाच॥ तस्मिन्युद्धे महाराज सम्प्रवृत्ते सुदारुणे । उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 1॥ ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते । श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥ 2॥ तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः । शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन् ॥ 3॥ अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम् । दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥ 4॥ चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै । पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ॥ 5॥ शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव ॥ 5॥ ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् । स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ॥ 6॥ कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् । सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ ॥ 7॥ माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः । अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ॥ 8॥ भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप । तथैव चोद्यतगदौ पूजयामासतुर्बलम् ॥ 9॥ स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः । पश्य युद्धं महाबाहो इति ते राममब्रुवन् ॥ 10॥ एवमूचुर्महात्मानं रौहिणेयं नराधिपाः ॥ 10॥ परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि । अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः ॥ 11॥ तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ॥ 11॥ प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः । कृत्वा कुशलसंयुक्तां संविदं च यथावयः ॥ 12॥ जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे । मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥ 13॥ तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम् । ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ ॥ 14॥ ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिंदमम् । इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ॥ 15॥ तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः । न्यविशत्परमप्रीतः पूज्यमानो महारथैः ॥ 16॥ स बभौ राजमध्यस्थो नीलवासाः सितप्रभः । दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः ॥ 17॥ ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः । आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः ॥ 18॥ \hrule \medskip 34 \medskip जनमेजय उवाच॥ पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते । आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ 1॥ साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव । न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥ 2॥ एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः । तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि ॥ 3॥ आख्याहि मे विस्तरतः कथं राम उपस्थितः । कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ॥ 4॥ वैशम्पायन उवाच॥ उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु । प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ॥ 5॥ शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ॥ 5॥ स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च । उक्तवान्वचनं तथ्यं हितं चैव विशेषतः ॥ 6॥ न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा ॥ 6॥ अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः । आगच्छत महाबाहुरुपप्लव्यं जनाधिप ॥ 7॥ ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः । अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् ॥ 8॥ न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः । निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥ 9॥ ततो विभज्यमानेषु बलेषु बलिनां वरः । प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥ 10॥ तेषामपि महाबाहो साहाय्यं मधुसूदन । क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥ 11॥ ततो मन्युपरीतात्मा जगाम यदुनन्दनः । तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ॥ 12॥ मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः ॥ 12॥ आश्रयामास भोजस्तु दुर्योधनमरिंदमः । युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ॥ 13॥ रौहिणेये गते शूरे पुष्येण मधुसूदनः । पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् ॥ 14॥ गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह । सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ॥ 15॥ आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ॥ 15॥ सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः । कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ॥ 16॥ क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥ 16॥ प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः । ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥ 17॥ एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः । तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ॥ 18॥ सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् ॥ 18॥ ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः । रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ ॥ 19॥ गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥ 19॥ श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् । तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत ॥ 20॥ बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः ॥ 20॥ यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा । तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ॥ 21॥ तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् । भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ 22॥ वासांसि च महार्हाणि पर्यङ्कास्तरणानि च । पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् ॥ 23॥ यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत । तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत ॥ 24॥ यथासुखं जनः सर्वस्तिष्ठते याति वा तदा । यातुकामस्य यानानि पानानि तृषितस्य च ॥ 25॥ बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ । उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥ 26॥ स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः । स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥ 27॥ नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः । विपण्यापणपण्यानां नानाजनशतैर्वृतः ॥ 28॥ नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ 28॥ ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् । ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः ॥ 29॥ दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः । हयांश्च nAnAvidhadeshajAtA;nyAnAni दासीश्च तथा द्विजेभ्यः ॥ 30॥ रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम् । अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः ॥ 31॥ एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि । ययौ krameNApratimaprabhAva;stataH कुरुक्षेत्रमुदारवृत्तः ॥ 32॥ जनमेजय उवाच॥ सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे । फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च ॥ 33॥ यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः । ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ॥ 34॥ वैशम्पायन उवाच॥ तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः । मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः ॥ 35॥ पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् । पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड्यक्ष्मणा क्लिश्यमानः ॥ 36॥ विमुक्तशापः पुनराप्य तेजः; सर्वं जगद्भासयते नरेन्द्र । एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात्तस्य ततः प्रभासः ॥ 37॥ जनमेजय उवाच॥ किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत । कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ 38॥ कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी । एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ 39॥ वैशम्पायन उवाच॥ दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते । स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ॥ 40॥ नक्षत्रयोगनिरताः सङ्ख्यानार्थं च भारत । पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः ॥ 41॥ तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि । अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा ॥ 42॥ ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः । सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥ 43॥ पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् । ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः ॥ 44॥ ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः । सोमो वसति नास्मासु रोहिणीं भजते सदा ॥ 45॥ ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर । वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ 46॥ श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् । समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् ॥ 47॥ ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् । समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ 48॥ विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा । तथापि सोमो भगवान्पुनरेव महीपते ॥ 49॥ रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः ॥ 49॥ ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् । तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे ॥ 50॥ सोमो वसति नास्मासु नाकरोद्वचनं तव ॥ 50॥ तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् । समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन ॥ 51॥ अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी । रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥ 52॥ गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा । सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥ 53॥ रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः । तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ॥ 54॥ तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते । ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ॥ 55॥ स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी । यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ॥ 56॥ इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः । न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत ॥ 57॥ क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे । निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ॥ 58॥ ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः । कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ॥ 59॥ ततो देवाः समागम्य सोममूचुर्महीपते । किमिदं भवतो रूपमीदृशं न प्रकाशते ॥ 60॥ कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् । श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम् ॥ 61॥ एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः । शापं च कारणं चैव यक्ष्माणं च तथात्मनः ॥ 62॥ देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् । प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम् ॥ 63॥ असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते । क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम् ॥ 64॥ वीरुदोषधयश्चैव बीजानि विविधानि च । तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि ॥ 65॥ एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः । नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा ॥ 66॥ हेतुना तु महाभागा निवर्तिष्यति केनचित् ॥ 66॥ समं वर्ततु सर्वासु शशी भार्यासु नित्यशः । सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः ॥ 67॥ पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥ 67॥ मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति । मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम ॥ 68॥ सरस्वतीं ततः सोमो जगाम ऋषिशासनात् । प्रभासं परमं तीर्थं सरस्वत्या जगाम ह ॥ 69॥ अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः । लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥ 70॥ देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् । सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ 71॥ ततः प्रजापतिः सर्वा विससर्जाथ देवताः । सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ॥ 72॥ मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन । गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ॥ 73॥ स विसृष्टो महाराज जगामाथ स्वमालयम् । प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा ॥ 74॥ एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः । प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत् ॥ 75॥ अमावास्यां महाराज नित्यशः शशलक्षणः । स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे ॥ 76॥ अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप । प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः ॥ 77॥ ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली । चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ 78॥ तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः । उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥ 79॥ उदपानमथागच्छत्त्वरावान्केशवाग्रजः । आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम् ॥ 80॥ स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय । जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् ॥ 81॥ \hrule \medskip त्रितोपाख्यानम् 35 \medskip वैशम्पायन उवाच॥ तस्मान्नदीगतं चापि उदपानं यशस्विनः । त्रितस्य च महाराज जगामाथ हलायुधः ॥ 1॥ तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् । उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥ 2॥ तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः । कूपे च वसता तेन सोमः पीतो महात्मना ॥ 3॥ तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् । ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥ 4॥ जनमेजय उवाच॥ उदपानं कथं ब्रह्मन्कथं च सुमहातपाः । पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥ 5॥ कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् । एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥ 6॥ वैशम्पायन उवाच॥ आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः । एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥ 7॥ सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च । ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥ 8॥ तेषां तु तपसा प्रीतो नियमेन दमेन च । अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥ 9॥ स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च । जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥ 10॥ राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः । ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥ 11॥ तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च । त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥ 12॥ तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः । अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥ 13॥ कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ । यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥ 14॥ तयोश्चिन्ता समभवत्त्रितं गृह्य परन्तप । याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ॥ 15॥ सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् । चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥ 16॥ तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति । याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ॥ 17॥ याज्येन कर्मणा तेन प्रतिगृह्य विधानतः । प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥ 18॥ त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् । एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥ 19॥ तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् । कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥ 20॥ तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह । यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥ 21॥ त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः । अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ॥ 22॥ तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे । त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥ 23॥ तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् । तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥ 24॥ अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः । तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ॥ 25॥ अगाधे सुमहाघोरे सर्वभूतभयङ्करे ॥ 25॥ त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः । आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥ 26॥ तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ । वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥ 27॥ भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः । उदपाने महाराज निर्जले पांसुसंवृते ॥ 28॥ त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते । निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ॥ 29॥ बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः । सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥ 30॥ स एवमनुसञ्चिन्त्य तस्मिन्कूपे महातपाः । ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥ 31॥ पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः । अग्नीन्सङ्कल्पयामास होत्रे चात्मानमेव च ॥ 32॥ ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः । ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ॥ 33॥ ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥ 33॥ आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् । सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥ 34॥ स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै । समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥ 35॥ वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः । आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥ 36॥ ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः । श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ॥ 37॥ त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः । स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥ 38॥ तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः । प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥ 39॥ ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः । ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥ 40॥ दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् । ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ॥ 41॥ अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः । अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥ 42॥ ततस्त्रितो महाराज भागांस्तेषां यथाविधि । मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥ 43॥ ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः । प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥ 44॥ स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः । यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥ 45॥ तत्र चोर्मिमती राजन्नुत्पपात सरस्वती । तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥ 46॥ तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् । त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥ 47॥ क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा । उवाच परुषं वाक्यं शशाप च महातपाः ॥ 48॥ पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ । तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥ 49॥ भवितारौ मया शप्तौ पापेनानेन कर्मणा । प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥ 50॥ इत्युक्ते तु तदा तेन क्षणादेव विशां पते । तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥ 51॥ तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः । दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥ 52॥ उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः । नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥ 53॥ \hrule \medskip 36 \medskip वैशम्पायन उवाच॥ ततो विनशनं राजन्नाजगाम हलायुधः । शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ॥ 1॥ यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती । तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह ॥ 2॥ तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः । सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ॥ 3॥ तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः । क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥ 4॥ तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर । अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥ 5॥ तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः । समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ॥ 6॥ तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः । पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥ 7॥ आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा । सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥ 8॥ तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः । श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥ 9॥ छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् । गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥ 10॥ विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः । नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् ॥ 11॥ तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु । अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ॥ 12॥ भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः । प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ॥ 13॥ तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः । गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥ 14॥ यत्र गर्गेण वृद्धेन तपसा भावितात्मना । कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥ 15॥ उत्पाता दारुणाश्चैव शुभाश्च जनमेजय । सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना ॥ 16॥ तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ॥ 16॥ तत्र गर्गं महाभागमृषयः सुव्रता नृप । उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥ 17॥ तत्र गत्वा महाराज बलः श्वेतानुलेपनः । विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥ 18॥ उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः । नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः ॥ 19॥ तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् । श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् ॥ 20॥ सरस्वत्यास्तटे जातं नगं तालध्वजो बली ॥ 20॥ यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः । पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥ 21॥ ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः । व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते ॥ 22॥ प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् । अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥ 23॥ एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः । तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ॥ 24॥ तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् । ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥ 25॥ पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः । पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः ॥ 26॥ तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः । आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥ 27॥ तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् । ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥ 28॥ गत्वा चैव महाबाहुर्नातिदूरं महायशाः । धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥ 29॥ यत्र पन्नगराजस्य वासुकेः संनिवेशनम् । महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ॥ 30॥ यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश ॥ 30॥ यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् । सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ॥ 31॥ पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव ॥ 31॥ तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसञ्चयान् । प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा ॥ 32॥ आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली । दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः ॥ 33॥ तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः । ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् ॥ 34॥ यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती । ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् ॥ 35॥ निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली । बभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥ 36॥ जनमेजय उवाच॥ कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः । व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम ॥ 37॥ कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः । विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम ॥ 38॥ वैशम्पायन उवाच॥ पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः । वर्तमाने सुबहुले सत्रे द्वादशवार्षिके ॥ 39॥ ऋषयो बहवो राजंस्तत्र सम्प्रतिपेदिरे ॥ 39॥ उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि । निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके ॥ 40॥ आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् ॥ 40॥ ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते । तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा ॥ 41॥ समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः । तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥ 42॥ जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् । स्वाध्यायेनापि महता बभूवुः पूरिता दिशः ॥ 43॥ अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् । अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥ 44॥ वालखिल्या महाराज अश्मकुट्टाश्च तापसाः । दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथापरे ॥ 45॥ वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः । नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥ 46॥ आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः । शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥ 47॥ ततः पश्चात्समापेतुरृषयः सत्रयाजिनः । तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः ॥ 48॥ ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै । जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः ॥ 49॥ ततस्तमृषिसङ्घातं निराशं चिन्तयान्वितम् । दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥ 50॥ ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा । ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥ 51॥ ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती । भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा ॥ 52॥ अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् । इत्यद्भुतं महच्चक्रे ततो राजन्महानदी ॥ 53॥ एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः । कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः ॥ 54॥ तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम् । बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥ 55॥ उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः । दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च ॥ 56॥ भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत् ॥ 56॥ ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः । सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ॥ 57॥ बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः । पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा ॥ 58॥ सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा । परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा ॥ 59॥ अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् । कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम् ॥ 60॥ वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि । तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम् ॥ 61॥ स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् । अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम् ॥ 62॥ सप्तसारस्वतं तीर्थमाजगाम हलायुधः । यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥ 63॥ \hrule \medskip 37 \medskip जनमेजय उवाच॥ सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः । कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ॥ 1॥ कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम । एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ॥ 2॥ वैशम्पायन उवाच॥ राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् । आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ॥ 3॥ सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा । सरस्वती ओघवती सुवेणुर्विमलोदका ॥ 4॥ पितामहस्य महतो वर्तमाने महीतले । वितते यज्ञवाटे वै समेतेषु द्विजातिषु ॥ 5॥ पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा । देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥ 6॥ तत्र चैव महाराज दीक्षिते प्रपितामहे । यजतस्तत्र सत्रेण सर्वकामसमृद्धिना ॥ 7॥ मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा । उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ॥ 8॥ जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः । वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥ 9॥ तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवता अपि । विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥ 10॥ वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे । अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः ॥ 11॥ न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ॥ 11॥ तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् । पितामहेन यजता आहूता पुष्करेषु वै ॥ 12॥ सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥ 12॥ तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् । पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ॥ 13॥ एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती । पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ॥ 14॥ नैमिषे मुनयो राजन्समागम्य समासते । तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥ 15॥ तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः । ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥ 16॥ सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः । समागतानां राजेन्द्र सहायार्थं महात्मनाम् ॥ 17॥ आजगाम महाभागा तत्र पुण्या सरस्वती ॥ 17॥ नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् । आगता सरितां श्रेष्ठा तत्र भारत पूजिता ॥ 18॥ गयस्य यजमानस्य गयेष्वेव महाक्रतुम् । आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥ 19॥ विशालां तु गयेष्वाहुरृषयः संशितव्रताः । सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी ॥ 20॥ औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत । समेते सर्वतः स्फीते मुनीनां मण्डले तदा ॥ 21॥ उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः । औद्दालकेन यजता पूर्वं ध्याता सरस्वती ॥ 22॥ आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् । पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ॥ 23॥ मनोह्रदेति विख्याता सा हि तैर्मनसा हृता ॥ 23॥ सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते । कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ॥ 24॥ आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥ 24॥ ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना । समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥ 25॥ दक्षेण यजता चापि गङ्गाद्वारे सरस्वती । विमलोदा भगवती ब्रह्मणा यजता पुनः ॥ 26॥ समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥ 26॥ एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः । सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि ॥ 27॥ इति सप्त सरस्वत्यो नामतः परिकीर्तिताः । सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥ 28॥ शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः । आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥ 29॥ दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत । स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ॥ 30॥ सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥ 30॥ तद्रेतः स तु जग्राह कलशे वै महातपाः । सप्तधा प्रविभागं तु कलशस्थं जगाम ह ॥ 31॥ तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥ 31॥ वायुवेगो वायुबलो वायुहा वायुमण्डलः । वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ॥ 32॥ एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥ 32॥ इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि । महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ॥ 33॥ पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् । क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥ 34॥ स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ 34॥ ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् । प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ 35॥ ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः । विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ॥ 36॥ नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ 36॥ ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह । सुराणां हितकामार्थं महादेवोऽभ्यभाषत ॥ 37॥ भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै । हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम ॥ 38॥ तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥ 38॥ ऋषिरुवाच॥ किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् । यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो ॥ 39॥ तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् । अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥ 40॥ एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता । अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् ॥ 41॥ ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् । तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥ 42॥ ऋषिरुवाच॥ नान्यं देवादहं मन्ये रुद्रात्परतरं महत् । सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ 43॥ त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः । त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ 44॥ देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया । त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥ 45॥ सर्वस्त्वमसि देवानां कर्ता कारयिता च ह । त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥ 46॥ एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् । भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ॥ 47॥ ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् । तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥ 48॥ आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ॥ 48॥ सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः । न तस्य दुर्लभं किञ्चिद्भवितेह परत्र च ॥ 49॥ सारस्वतं च लोकं ते गमिष्यन्ति न संशयः ॥ 49॥ एतन्मङ्कणकस्यापि चरितं भूरितेजसः । स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ॥ 50॥ \hrule \medskip 38 \medskip वैशम्पायन उवाच॥ उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः । तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥ 1॥ दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च । पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ॥ 2॥ अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत । प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥ 3॥ तत औशनसं तीर्थमाजगाम हलायुधः । कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥ 4॥ महता शिरसा राजन्ग्रस्तजङ्घो महोदरः । राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥ 5॥ तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना । यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ॥ 6॥ तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥ 6॥ तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् । विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥ 7॥ जनमेजय उवाच॥ कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः । मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥ 8॥ वैशम्पायन उवाच॥ पुरा वै दण्डकारण्ये राघवेण महात्मना । वसता राजशार्दूल राक्षसास्तत्र हिंसिताः ॥ 9॥ जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः । क्षुरेण शितधारेण तत्पपात महावने ॥ 10॥ महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया । वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ॥ 11॥ स तेन लग्नेन तदा द्विजातिर्न शशाक ह । अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ 12॥ स पूतिना विस्रवता वेदनार्तो महामुनिः । जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ॥ 13॥ स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः । कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ 14॥ आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् । स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥ 15॥ सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा । सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् ॥ 16॥ स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः । तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ॥ 17॥ तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥ 17॥ ततः स विरुजो राजन्पूतात्मा वीतकल्मषः । आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥ 18॥ सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः । कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ 19॥ ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद । कपालमोचनमिति नाम चक्रुः समागताः ॥ 20॥ तत्र दत्त्वा बहून्दायान्विप्रान्सम्पूज्य माधवः । जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ॥ 21॥ यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत । ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ॥ 22॥ ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः । जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ॥ 23॥ रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत । देहन्यासे कृतमना विचिन्त्य बहुधा बहु ॥ 24॥ ततः सर्वानुपादाय तनयान्वै महातपाः । रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ॥ 25॥ विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः । तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ॥ 26॥ स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् । पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ॥ 27॥ स तत्र विधिना राजन्नाप्लुतः सुमहातपाः । ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ॥ 28॥ सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥ 28॥ सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् । पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥ 29॥ तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः । दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ॥ 30॥ ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः । यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ॥ 31॥ तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥ 31॥ सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः । ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ॥ 32॥ महातपस्वी भगवानुग्रतेजा महातपाः ॥ 32॥ तत्राजगाम बलवान्बलभद्रः प्रतापवान् । \hrule \medskip 39 \medskip जनमेजय उवाच॥ कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः । सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥ 1॥ देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम । तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ 2॥ वैशम्पायन उवाच॥ पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः । वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥ 3॥ तस्य राजन्गुरुकुले वसतो नित्यमेव ह । समाप्तिं नागमद्विद्या नापि वेदा विशां पते ॥ 4॥ स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः । ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥ 5॥ स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः । तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥ 6॥ अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः । आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥ 7॥ अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति । अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ॥ 8॥ एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः । एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ॥ 9॥ तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् । देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥ 10॥ तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः । तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥ 11॥ गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि । तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥ 12॥ स राजा कौशिकस्तात महायोग्यभवत्किल । स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥ 13॥ देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः । न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥ 14॥ एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा । विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥ 15॥ इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च । जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ॥ 16॥ न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ॥ 16॥ ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् । निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ॥ 17॥ स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् । तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ॥ 18॥ ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् । ददृशे च ततः सर्वं भज्यमानं महावनम् ॥ 19॥ तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः । सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥ 20॥ तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् । ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥ 21॥ तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः । तपः परं मन्यमानस्तपस्येव मनो दधे ॥ 22॥ सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः । नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ॥ 23॥ जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् । तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ॥ 24॥ असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे । न चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥ 25॥ ततः परेण यत्नेन तप्त्वा बहुविधं तपः । तेजसा भास्कराकारो गाधिजः समपद्यत ॥ 26॥ तपसा तु तथा युक्तं विश्वामित्रं पितामहः । अमन्यत महातेजा वरदो वरमस्य तत् ॥ 27॥ स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति । तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥ 28॥ स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः । विचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥ 29॥ तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु । पयस्विनीस्तथा धेनूर्यानानि शयनानि च ॥ 30॥ तथा वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् । अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ॥ 31॥ ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् । यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥ 32॥ \hrule \medskip 40 \medskip वैशम्पायन उवाच॥ ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः । यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ॥ 1॥ जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ॥ 1॥ तपसा घोररूपेण कर्शयन्देहमात्मनः । क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ॥ 2॥ पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके । वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥ 3॥ तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः । बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ॥ 4॥ तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति । पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥ 5॥ एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् । जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥ 6॥ स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् । अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥ 7॥ यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम । एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥ 8॥ ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् । अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥ 9॥ चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः । मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥ 10॥ स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः । जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥ 11॥ अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् । बको दाल्भ्यो महाराज नियमं परमास्थितः ॥ 12॥ स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ॥ 12॥ तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे । अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥ 13॥ छिद्यमानं यथानन्तं वनं परशुना विभो । बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ॥ 14॥ दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः । बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ॥ 15॥ मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा । अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ॥ 16॥ यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप । अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ॥ 17॥ ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया । मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ॥ 18॥ तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् । तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ॥ 19॥ अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥ 19॥ सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् । निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥ 20॥ प्रसादये त्वा भगवन्नपराधं क्षमस्व मे । मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ॥ 21॥ त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥ 21॥ तं तथा विलपन्तं तु शोकोपहतचेतसम् । दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ॥ 22॥ ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः । मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ॥ 23॥ मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् । हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ॥ 24॥ धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः । स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ॥ 25॥ तत्र तीर्थे महाराज बृहस्पतिरुदारधीः । असुराणामभावाय भावाय च दिवौकसाम् ॥ 26॥ मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः । दैवतैरपि सम्भग्ना जितकाशिभिराहवे ॥ 27॥ तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः । वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥ 28॥ रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् । ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥ 29॥ यत्र यज्ञे ययातेस्तु महाराज सरस्वती । सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥ 30॥ तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः । आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥ 31॥ ययातेर्यजमानस्य यत्र राजन्सरस्वती । प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ॥ 32॥ यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति । तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ॥ 33॥ तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा । विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ॥ 34॥ tatastAlaketurmahAdharmasetu;rmahAtmA कृतात्मा महादाननित्यः । वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम ॥ 35॥ \hrule \medskip 41 \medskip जनमेजय उवाच॥ वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः । किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ 1॥ केन चास्याभवद्वैरं कारणं किं च तत्प्रभो । शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् ॥ 2॥ वैशम्पायन उवाच॥ विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत । भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥ 3॥ आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् । पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः ॥ 4॥ यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः । यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः ॥ 5॥ यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् । स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥ 6॥ तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप । सेनापत्येन महता सुरारिविनिबर्हणम् ॥ 7॥ तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः । वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥ 8॥ विश्वामित्रवसिष्ठौ तावहन्यहनि भारत । स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ॥ 9॥ तत्राप्यधिकसन्तापो विश्वामित्रो महामुनिः । दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ॥ 10॥ तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ॥ 10॥ इयं सरस्वती तूर्णं मत्समीपं तपोधनम् । आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ॥ 11॥ इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥ 11॥ एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः । सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥ 12॥ सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह । जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ॥ 13॥ तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा । उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥ 14॥ हतवीरा यथा नारी साभवद्दुःखिता भृशम् । ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ॥ 15॥ तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय । यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥ 16॥ साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा । विव्यथे सुविरूढेव लता वायुसमीरिता ॥ 17॥ तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् । विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय ॥ 18॥ ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत । उभयोः शापयोर्भीता कथमेतद्भविष्यति ॥ 19॥ साभिगम्य वसिष्ठं तु इममर्थमचोदयत् । यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता ॥ 20॥ उभयोः शापयोर्भीता वेपमाना पुनः पुनः । चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ॥ 21॥ तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् । उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥ 22॥ त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी । विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ॥ 23॥ तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् । चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् ॥ 24॥ तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि । कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया ॥ 25॥ अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् । जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ॥ 26॥ इदमन्तरमित्येव ततः सा सरितां वरा । कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥ 27॥ तेन कूलापहारेण मैत्रावरुणिरौह्यत । उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् ॥ 28॥ पितामहस्य सरसः प्रवृत्तासि सरस्वति । व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ 29॥ त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः । सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ॥ 30॥ पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा । त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ॥ 31॥ त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥ 31॥ एवं सरस्वती राजन्स्तूयमाना महर्षिणा । वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ॥ 32॥ न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ॥ 32॥ तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः । अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥ 33॥ तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी । अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ॥ 34॥ उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् ॥ 34॥ ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् । अब्रवीदथ सङ्क्रुद्धो विश्वामित्रो ह्यमर्षणः ॥ 35॥ यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता । शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् ॥ 36॥ ततः सरस्वती शप्ता विश्वामित्रेण धीमता । अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥ 37॥ अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा । सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ॥ 38॥ एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप । आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ॥ 39॥ \hrule \medskip 42 \medskip वैशम्पायन उवाच॥ सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता । तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ॥ 1॥ अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत । तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥ 2॥ तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः । नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥ 3॥ कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः । तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥ 4॥ तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः । प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ॥ 5॥ प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा ॥ 5॥ अथागम्य महाभागास्तत्तीर्थं दारुणं तदा । दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ॥ 6॥ पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥ 6॥ तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः । परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥ 7॥ ते तु सर्वे महाभागाः समागम्य महाव्रताः । आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥ 8॥ कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् । एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् ॥ 9॥ ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती । दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ॥ 10॥ कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे । करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥ 11॥ एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् । विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥ 12॥ तेषां तु वचनादेव प्रकृतिस्था सरस्वती । प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ॥ 13॥ विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥ 13॥ दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् । कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः ॥ 14॥ ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः ॥ 14॥ वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् । न च नः कामकारोऽयं यद्वयं पापकारिणः ॥ 15॥ युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा । पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः ॥ 16॥ एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च । ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥ 17॥ आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा । प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ॥ 18॥ योषितां चैव पापानां योनिदोषेण वर्धते ॥ 18॥ तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः । शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥ 19॥ तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् । मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥ 20॥ क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् । केशावपन्नमाधूतमारुग्णमपि यद्भवेत् ॥ 21॥ श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ॥ 21॥ तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् । राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥ 22॥ शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः । मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥ 23॥ महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा । अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥ 24॥ तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः । अरुणायां महाराज ब्रह्महत्यापहा हि सा ॥ 25॥ एतमर्थमभिज्ञाय देवराजः शतक्रतुः । तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ॥ 26॥ जनमेजय उवाच॥ किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् । कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥ 27॥ वैशम्पायन उवाच॥ शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर । यथा बिभेद समयं नमुचेर्वासवः पुरा ॥ 28॥ नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् । तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥ 29॥ नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि । वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥ 30॥ एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः । चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ॥ 31॥ तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् । हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् ॥ 32॥ एवं स शिरसा तेन चोद्यमानः पुनः पुनः । पितामहाय सन्तप्त एवमर्थं न्यवेदयत् ॥ 33॥ तमब्रवील्लोकगुरुररुणायां यथाविधि । इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा ॥ 34॥ इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय । इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥ 35॥ स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह । जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥ 36॥ शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत । लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम ॥ 37॥ तत्राप्युपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि । अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ॥ 38॥ यत्रायजद्राजसूयेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र । अत्रिर्धीमान्विप्रमुख्यो बभूव; होता यस्मिन्क्रतुमुख्ये महात्मा ॥ 39॥ यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेयानां राक्षसानां च देवैः । स सङ्ग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान ॥ 40॥ सेनापत्यं लब्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता । साक्षाच्चात्र न्यवसत्कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः ॥ 41॥ \hrule \medskip स्कन्दाभिषेकः 43 \medskip जनमेजय उवाच॥ सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम । कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि ॥ 1॥ यस्मिन्काले च देशे च यथा च वदतां वर । यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥ 2॥ स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् । तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥ 3॥ वैशम्पायन उवाच॥ कुरुवंशस्य सदृशमिदं कौतूहलं तव । हर्षमुत्पादयत्येतद्वचो मे जनमेजय ॥ 4॥ हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप । अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥ 5॥ तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा । तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् ॥ 6॥ तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः । न चैव धारयामास गर्भं तेजोमयं तदा ॥ 7॥ स गङ्गामभिसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः । गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥ 8॥ अथ गङ्गापि तं गर्भमसहन्ती विधारणे । उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥ 9॥ स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः । ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥ 10॥ शरस्तम्बे महात्मानमनलात्मजमीश्वरम् । ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ॥ 11॥ तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः । प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥ 12॥ तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः । परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥ 13॥ यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि । स शैलः काञ्चनः सर्वः सम्बभौ कुरुसत्तम ॥ 14॥ वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता । अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः ॥ 15॥ कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः । गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः ॥ 16॥ स देवस्तपसा चैव वीर्येण च समन्वितः । ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ॥ 17॥ स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः । स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ॥ 18॥ तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः । दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥ 19॥ अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा । दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् ॥ 20॥ जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः । वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ॥ 21॥ धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः । तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥ 22॥ स ददर्श महावीर्यं देवदेवमुमापतिम् । शैलपुत्र्या सहासीनं भूतसङ्घशतैर्वृतम् ॥ 23॥ निकाया भूतसङ्घानां परमाद्भुतदर्शनाः । विकृता विकृताकारा विकृताभरणध्वजाः ॥ 24॥ व्याघ्रसिंहर्क्षवदना बिडालमकराननाः । वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥ 25॥ उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः । क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥ 26॥ श्वाविच्छल्यकगोधानां खरैडकगवां तथा । सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् ॥ 27॥ केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः । केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥ 28॥ सप्तमातृगणाश्चैव समाजग्मुर्विशां पते । साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥ 29॥ रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः । ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सह विष्णुना ॥ 30॥ शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् । नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥ 31॥ देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः । ऋभवो नाम वरदा देवानामपि देवताः ॥ 32॥ तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥ 32॥ स तु बालोऽपि भगवान्महायोगबलान्वितः । अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥ 33॥ तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् । युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥ 34॥ किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति । अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥ 35॥ तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः । युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥ 36॥ ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः । स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ॥ 37॥ एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः । यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ॥ 38॥ विशाखस्तु ययौ येन देवी गिरिवरात्मजा । शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् ॥ 39॥ नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ॥ 39॥ सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः । तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥ 40॥ हाहाकारो महानासीद्देवदानवरक्षसाम् । तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥ 41॥ ततो रुद्रश्च देवी च पावकश्च पितामहम् । गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥ 42॥ प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव । इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया ॥ 43॥ अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् । अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥ 44॥ ततः स भगवान्धीमान्सर्वलोकपितामहः । मनसा चिन्तयामास किमयं लभतामिति ॥ 45॥ ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् । भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ॥ 46॥ पूर्वमेवादिदेशासौ निकायेषु महात्मनाम् । समर्थं च तमैश्वर्ये महामतिरमन्यत ॥ 47॥ ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः । सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ॥ 48॥ सर्वदेवनिकायानां ये राजानः परिश्रुताः । तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥ 49॥ ततः कुमारमादाय देवा ब्रह्मपुरोगमाः । अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ॥ 50॥ पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् । समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥ 51॥ तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते । निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ॥ 52॥ \hrule \medskip 44 \medskip वैशम्पायन उवाच॥ ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः । बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ॥ 1॥ ततो हिमवता दत्ते मणिप्रवरशोभिते । दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ॥ 2॥ सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् । आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ 3॥ इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा । धाता चैव विधाता च तथा चैवानिलानलौ ॥ 4॥ पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता । रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥ 5॥ रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः । विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ 6॥ गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः । देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ 7॥ वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः । भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ॥ 8॥ सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ॥ 8॥ पितामहः पुलस्त्यश्च पुलहश्च महातपाः । अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ॥ 9॥ क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च । ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ॥ 10॥ मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः । समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ॥ 11॥ पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥ 11॥ अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती । उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ 12॥ राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ॥ 12॥ हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् । ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ॥ 13॥ मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥ 13॥ उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः । अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ 14॥ धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः । कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ 15॥ बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः । ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ॥ 16॥ जगृहुस्ते तदा राजन्सर्व एव दिवौकसः । आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥ 17॥ दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप । सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ॥ 18॥ अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः । सेनापतिं महात्मानमसुराणां भयावहम् ॥ 19॥ पुरा यथा महाराज वरुणं वै जलेश्वरम् । तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः ॥ 20॥ कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ॥ 20॥ तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः । कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ॥ 21॥ नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् । चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ॥ 22॥ ततः स्थाणुं महावेगं महापारिषदं क्रतुम् । मायाशतधरं कामं कामवीर्यबलान्वितम् ॥ 23॥ ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥ 23॥ स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् । जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ॥ 24॥ तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम् । देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥ 25॥ जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः । गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ॥ 26॥ यमः प्रादादनुचरौ यमकालोपमावुभौ । उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥ 27॥ सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ । तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥ 28॥ कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ । सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥ 29॥ ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः । ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥ 30॥ परिघं च वटं चैव भीमं च सुमहाबलम् । दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ ॥ 31॥ अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ॥ 31॥ उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ । ददावनलपुत्राय वासवः परवीरहा ॥ 32॥ तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥ 32॥ चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् । स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥ 33॥ वर्धनं नन्दनं चैव सर्वविद्याविशारदौ । स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ॥ 34॥ कुन्दनं कुसुमं चैव कुमुदं च महायशाः । डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥ 35॥ वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ । ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ ॥ 36॥ सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने । कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ॥ 37॥ सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ । सुप्रभं च महात्मानं शुभकर्माणमेव च ॥ 38॥ कार्त्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ ॥ 38॥ पालितकं कालिकं च महामायाविनावुभौ । पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत ॥ 39॥ बलं चातिबलं चैव महावक्त्रौ महाबलौ । प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ॥ 40॥ घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ । प्रददौ कार्त्तिकेयाय वरुणः सत्यसङ्गरः ॥ 41॥ सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् । हिमवान्प्रददौ राजन्हुताशनसुताय वै ॥ 42॥ काञ्चनं च महात्मानं मेघमालिनमेव च । ददावनुचरौ मेरुरग्निपुत्राय भारत ॥ 43॥ स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ । महात्मनेऽग्निपुत्राय महाबलपराक्रमौ ॥ 44॥ उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ । प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ॥ 45॥ सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ । प्रददावग्निपुत्राय महापारिषदावुभौ ॥ 46॥ उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च । प्रददावग्निपुत्राय पार्वती शुभदर्शना ॥ 47॥ जयं महाजयं चैव नागौ ज्वलनसूनवे । प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ॥ 48॥ एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा । सागराः सरितश्चैव गिरयश्च महाबलाः ॥ 49॥ ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः । दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ॥ 50॥ शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः । विविधायुधसम्पन्नाश्चित्राभरणवर्मिणः ॥ 51॥ शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च । अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ॥ 52॥ द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः । अक्षसन्तर्जनो राजन्कुनदीकस्तमोभ्रकृत् ॥ 53॥ एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः । सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ॥ 54॥ पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः । परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ॥ 55॥ अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः । ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ॥ 56॥ चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः । विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः ॥ 57॥ उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः । समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ॥ 58॥ पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ । धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥ 59॥ प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् । आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥ 60॥ क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत । गोव्रजः कनकापीडो महापारिषदेश्वरः ॥ 61॥ गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् । वैताली चातिताली च तथा कतिकवातिकौ ॥ 62॥ हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह । रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ॥ 63॥ कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः । कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ॥ 64॥ यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः । सजालश्च महातेजाः क्रथक्राथौ च भारत ॥ 65॥ तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् । मधुरः सुप्रसादश्च किरीटी च महाबलः ॥ 66॥ वसनो मधुवर्णश्च कलशोदर एव च । धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥ 67॥ श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः । दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥ 68॥ अचलः कनकाक्षश्च बालानामयिकः प्रभुः । सञ्चारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः ॥ 69॥ लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः । मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः ॥ 70॥ पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः । चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ॥ 71॥ योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः । पैतामहा महात्मानो महापारिषदाश्च ह ॥ 72॥ यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ॥ 72॥ सहस्रशः पारिषदाः कुमारमुपतस्थिरे । वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ॥ 73॥ कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा । खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥ 74॥ मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा । भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ॥ 75॥ मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत । नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ॥ 76॥ आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा । मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ॥ 77॥ ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा । भीमा गजाननाश्चैव तथा नक्रमुखाः परे ॥ 78॥ गरुडाननाः खड्गमुखा वृककाकमुखास्तथा । गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ॥ 79॥ महाजठरपादाङ्गास्तारकाक्षाश्च भारत । पारावतमुखाश्चान्ये तथा वृषमुखाः परे ॥ 80॥ कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः । कृकलासमुखाश्चैव विरजोम्बरधारिणः ॥ 81॥ व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः । आशीविषाश्चीरधरा गोनासावरणास्तथा ॥ 82॥ स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः । ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ॥ 83॥ गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः । स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः ॥ 84॥ पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि । पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ॥ 85॥ तथा कीटपतङ्गानां सदृशास्या गणेश्वराः । नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ॥ 86॥ नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे । भुजङ्गभोगवदना नानागुल्मनिवासिनः ॥ 87॥ चीरसंवृतगात्राश्च तथा फलकवाससः । नानावेषधराश्चैव चर्मवासस एव च ॥ 88॥ उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः । किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः ॥ 89॥ त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे । शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥ 90॥ चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा । दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ॥ 91॥ कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः । स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥ 92॥ महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः । कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ॥ 93॥ हस्तिनासाः कूर्मनासा वृकनासास्तथापरे । दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ॥ 94॥ महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे । वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥ 95॥ सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः । पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ॥ 96॥ पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः । नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ॥ 97॥ नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ॥ 97॥ कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः । हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ॥ 98॥ दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः । पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ॥ 99॥ वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः । श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे ॥ 100॥ कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥ 100॥ चामरापीडकनिभाः श्वेतलोहितराजयः । नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥ 101॥ पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु । शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ॥ 102॥ पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः । पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥ 103॥ शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः । शूलासिहस्ताश्च तथा महाकाया महाबलाः ॥ 104॥ गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः । असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ॥ 105॥ आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः । महाबला महावेगा महापारिषदास्तथा ॥ 106॥ अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः । घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ॥ 107॥ एते चान्ये च बहवो महापारिषदा नृप । उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ॥ 108॥ दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः । व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ॥ 109॥ तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च । अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥ 110॥ \hrule \medskip 45 \medskip वैशम्पायन उवाच॥ शृणु मातृगणान्राजन्कुमारानुचरानिमान् । कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥ 1॥ यशस्विनीनां मातॄणां शृणु नामानि भारत । याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥ 2॥ प्रभावती विशालाक्षी पलिता गोनसी तथा । श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥ 3॥ अप्सुजाता च गोपाली बृहदम्बालिका तथा । जयावती मालतिका ध्रुवरत्ना भयङ्करी ॥ 4॥ वसुदामा सुदामा च विशोका नन्दिनी तथा । एकचूडा महाचूडा चक्रनेमिश्च भारत ॥ 5॥ उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना । शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ॥ 6॥ माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत । गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥ 7॥ मेघस्वना भोगवती सुभ्रूश्च कनकावती । अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥ 8॥ पद्मावती सुनक्षत्रा कन्दरा बहुयोजना । सन्तानिका च कौरव्य कमला च महाबला ॥ 9॥ सुदामा बहुदामा च सुप्रभा च यशस्विनी । नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥ 10॥ शतघण्टा शतानन्दा भगनन्दा च भामिनी । वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥ 11॥ सङ्कारिका निष्कुटिका भ्रमा चत्वरवासिनी । सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ॥ 12॥ धनदा सुप्रसादा च भवदा च जलेश्वरी । एडी भेडी समेडी च वेतालजननी तथा ॥ 13॥ कण्डूतिः कालिका चैव देवमित्रा च भारत ॥ 13॥ लम्बसी केतकी चैव चित्रसेना तथा बला । कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥ 14॥ कुण्डारिका कोकलिका कण्डरा च शतोदरी । उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥ 15॥ मनोजवा कण्टकिनी प्रघसा पूतना तथा । खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ॥ 16॥ मण्डोदरी च तुण्डा च कोटरा मेघवासिनी । सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ॥ 17॥ ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला । पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ॥ 18॥ पक्षालिका मन्थनिका जरायुर्जर्जरानना । ख्याता दहदहा चैव तथा धमधमा नृप ॥ 19॥ खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला । अमोचा चैव कौरव्य तथा लम्बपयोधरा ॥ 20॥ वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला । शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥ 21॥ शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा । जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ॥ 22॥ कालेडिका वामनिका मुकुटा चैव भारत । लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ॥ 23॥ एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत । क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥ 24॥ चतुष्पथनिकेता च गोकर्णी महिषानना । खरकर्णी महाकर्णी भेरीस्वनमहास्वना ॥ 25॥ शङ्खकुम्भस्वना चैव भङ्गदा च महाबला । गणा च सुगणा चैव तथाभीत्यथ कामदा ॥ 26॥ चतुष्पथरता चैव भूतितीर्थान्यगोचरा । पशुदा वित्तदा चैव सुखदा च महायशाः ॥ 27॥ पयोदा गोमहिषदा सुविषाणा च भारत ॥ 27॥ प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना । गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ॥ 28॥ एकचक्रा मेघरवा मेघमाला विरोचना ॥ 28॥ एताश्चान्याश्च बहवो मातरो भरतर्षभ । कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ॥ 29॥ दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत । सरला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ॥ 30॥ माहात्म्येन च संयुक्ताः कामरूपधरास्तथा । निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ॥ 31॥ कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ । अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ॥ 32॥ ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः । लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ॥ 33॥ ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः । वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ॥ 34॥ याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः । वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परन्तप ॥ 35॥ वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ । रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ॥ 36॥ परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः । शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ॥ 37॥ वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः । गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ॥ 38॥ नानाभरणधारिण्यो नानामाल्याम्बरास्तथा । नानाविचित्रवेषाश्च नानाभाषास्तथैव च ॥ 39॥ एते चान्ये च बहवो गणाः शत्रुभयङ्कराः । अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ॥ 40॥ ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः । गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ॥ 41॥ महास्वनां महाघण्टां द्योतमानां सितप्रभाम् । तरुणादित्यवर्णां च पताकां भरतर्षभ ॥ 42॥ ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् । उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ॥ 43॥ विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् । उमा ददौ चारजसी वाससी सूर्यसप्रभे ॥ 44॥ गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् । ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥ 45॥ गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् । अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥ 46॥ पाशं तु वरुणो राजा बलवीर्यसमन्वितम् । कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ॥ 47॥ समरेषु जयं चैव प्रददौ लोकभावनः ॥ 47॥ सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह । शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ॥ 48॥ ततः पारिषदैश्चैव मातृभिश्च समन्वितः ॥ 48॥ सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना । सभेरीशङ्खमुरजा सायुधा सपताकिनी ॥ 49॥ शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ॥ 49॥ ततो देवनिकायास्ते भूतसेनागणास्तथा । वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ॥ 50॥ पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् । आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥ 51॥ तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः । जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ 52॥ ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ । रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ॥ 53॥ प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् । प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥ 54॥ सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः । अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥ 55॥ स निर्ययौ महासेनो महत्या सेनया वृतः । वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ॥ 56॥ व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः । महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥ 57॥ स तया भीमया देवः शूलमुद्गरहस्तया । गदामुसलनाराचशक्तितोमरहस्तया ॥ 58॥ दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥ 58॥ तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा । व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ॥ 59॥ अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ॥ 59॥ दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः । शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ॥ 60॥ आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥ 60॥ अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा । उल्काज्वाला महाराज पपात वसुधातले ॥ 61॥ संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ । यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥ 62॥ क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना । ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥ 63॥ स शक्त्यस्त्रेण सङ्ग्रामे जघान भगवान्प्रभुः । दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ॥ 64॥ वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ॥ 64॥ महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् । त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ॥ 65॥ ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः । जघानानुचरैः सार्धं विविधायुधपाणिभिः ॥ 66॥ तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु । कुमारानुचरा राजन्पूरयन्तो दिशो दश ॥ 67॥ शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः । दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ॥ 68॥ पताकयावधूताश्च हताः केचित्सुरद्विषः । केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ॥ 69॥ केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ॥ 69॥ एवं सुरद्विषोऽनेकान्बलवानाततायिनः । जघान समरे वीरः कार्त्तिकेयो महाबलः ॥ 70॥ बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः । क्रौञ्चं पर्वतमासाद्य देवसङ्घानबाधत ॥ 71॥ तमभ्ययान्महासेनः सुरशत्रुमुदारधीः । स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ॥ 72॥ ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् । शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ॥ 73॥ सशालस्कन्धसरलं त्रस्तवानरवारणम् । पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ॥ 74॥ गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् । कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ॥ 75॥ विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः । शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ॥ 76॥ विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः । किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥ 77॥ ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः । प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥ 78॥ तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे । बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ॥ 79॥ बहुधा चैकधा चैव कृत्वात्मानं महात्मना । शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥ 80॥ एवम्प्रभावो भगवानतो भूयश्च पावकिः । क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ॥ 81॥ ततः स भगवान्देवो निहत्य विबुधद्विषः । सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥ 82॥ ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत । मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ॥ 83॥ दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः । गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥ 84॥ केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् । सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥ 85॥ केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः । उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥ 86॥ एकधा च द्विधा चैव चतुर्धा च महाबलम् । योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥ 87॥ एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् । शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥ 88॥ बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु । कुमारेण महाराज त्रिविष्टपमिवापरम् ॥ 89॥ ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् । तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ॥ 90॥ एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः । अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥ 91॥ औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः । अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥ 92॥ तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली । ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ॥ 93॥ उषित्वा रजनीं तत्र माधवः परवीरहा । पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ॥ 94॥ हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ॥ 94॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ॥ 95॥ \hrule \medskip 46 \medskip जनमेजय उवाच॥ अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः । अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥ 1॥ यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन । प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥ 2॥ अभिषेकं कुमारस्य दैत्यानां च वधं तथा । श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥ 3॥ अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः । तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ॥ 4॥ वैशम्पायन उवाच॥ शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् । आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ॥ 5॥ वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥ 5॥ यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा । तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥ 6॥ वासश्च ते सदा देव सागरे मकरालये । समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥ 7॥ सोमेन सार्धं च तव हानिवृद्धी भविष्यतः । एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥ 8॥ समागम्य ततः सर्वे वरुणं सागरालयम् । अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥ 9॥ अभिषिच्य ततो देवा वरुणं यादसां पतिम् । जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥ 10॥ अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः । सरितः सागरांश्चैव नदांश्चैव सरांसि च ॥ 11॥ पालयामास विधिना यथा देवाञ्शतक्रतुः ॥ 11॥ ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु । अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ॥ 12॥ नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ॥ 12॥ लोकालोकविनाशे च प्रादुर्भूते तदानघ । उपतस्थुर्महात्मानं सर्वलोकपितामहम् ॥ 13॥ अग्निः प्रनष्टो भगवान्कारणं च न विद्महे । सर्वलोकक्षयो मा भूत्सम्पादयतु नोऽनलम् ॥ 14॥ जनमेजय उवाच॥ किमर्थं भगवानग्निः प्रनष्टो लोकभावनः । विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥ 15॥ वैशम्पायन उवाच॥ भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् । शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥ 16॥ प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः । अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥ 17॥ ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि । ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥ 18॥ देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः । ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ॥ 19॥ पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ॥ 19॥ भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना । तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह ॥ 20॥ ससर्ज भगवान्यत्र सर्वलोकपितामहः । तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ॥ 21॥ ससर्ज चान्नानि तथा देवतानां यथाविधि ॥ 21॥ तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च । कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ॥ 22॥ धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ॥ 22॥ तत्रस्थमेव तं राजन्धनानि निधयस्तथा । उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ॥ 23॥ गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ॥ 23॥ ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे । पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ॥ 24॥ यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः । धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ॥ 25॥ सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् । यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ॥ 26॥ अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः । वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् ॥ 27॥ विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ॥ 27॥ तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् । जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः ॥ 28॥ निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् । नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ॥ 29॥ \hrule \medskip स्रुचावत्युपाख्यानम् 47 \medskip वैशम्पायन उवाच॥ ततस्तीर्थवरं रामो ययौ बदरपाचनम् । तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥ 1॥ भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि । स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी ॥ 2॥ तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप । भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥ 3॥ समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह । चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ॥ 4॥ तस्यास्तु तेन वृत्तेन तपसा च विशां पते । भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥ 5॥ आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः । आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥ 6॥ सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् । आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥ 7॥ उवाच नियमज्ञा च कल्याणी सा प्रियंवदा । भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥ 8॥ सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत । शक्रभक्त्या तु ते पाणिं न दास्यामि कथञ्चन ॥ 9॥ व्रतैश्च नियमैश्चैव तपसा च तपोधन । शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥ 10॥ इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् । उवाच नियमज्ञां तां सान्त्वयन्निव भारत ॥ 11॥ उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते । यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥ 12॥ तच्च सर्वं यथाभूतं भविष्यति वरानने । तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ॥ 13॥ यानि स्थानानि दिव्यानि विबुधानां शुभानने । तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ॥ 14॥ इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः । देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ॥ 15॥ पचस्वैतानि सुभगे बदराणि शुभव्रते । पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः ॥ 16॥ आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः । अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे ॥ 17॥ इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ॥ 17॥ तस्या जिज्ञासनार्थं स भगवान्पाकशासनः । बदराणामपचनं चकार विबुधाधिपः ॥ 18॥ ततः स प्रयता राजन्वाग्यता विगतक्लमा । तत्परा शुचिसंवीता पावके समधिश्रयत् ॥ 19॥ अपचद्राजशार्दूल बदराणि महाव्रता ॥ 19॥ तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ । न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥ 20॥ हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः । अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥ 21॥ पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना । दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा ॥ 22॥ चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता । दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया ॥ 23॥ अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः । ततः संदर्शयामास कन्यायै रूपमात्मनः ॥ 24॥ उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् । प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥ 25॥ तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे । देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥ 26॥ इदं च ते तीर्थवरं स्थिरं लोके भविष्यति । सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ॥ 27॥ विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥ 27॥ अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा । त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥ 28॥ ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः । वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥ 29॥ तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने । अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥ 30॥ ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः । अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ॥ 31॥ अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् । अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥ 32॥ ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः । तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥ 33॥ प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना । क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ॥ 34॥ ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ॥ 34॥ इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया । अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥ 35॥ दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा । अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥ 36॥ अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः । अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ॥ 37॥ ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् । ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ॥ 38॥ उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् । प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥ 39॥ ततः संदर्शयामास स्वरूपं भगवान्हरः । ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ॥ 40॥ भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् । अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ॥ 41॥ अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् । अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥ 42॥ ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः । वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥ 43॥ साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि । भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् ॥ 44॥ सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ॥ 44॥ तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः । प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ॥ 45॥ एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ॥ 45॥ ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् । अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ॥ 46॥ एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया । यथा त्वया महाभागे मदर्थं संशितव्रते ॥ 47॥ विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः । तथा चेदं ददाम्यद्य नियमेन सुतोषितः ॥ 48॥ विशेषं तव कल्याणि प्रयच्छामि वरं वरे । अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ॥ 49॥ तस्य चाहं प्रसादेन तव कल्याणि तेजसा । प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ॥ 50॥ यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः । स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ॥ 51॥ इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् । स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥ 52॥ गते वज्रधरे राजंस्तत्र वर्षं पपात ह । पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ॥ 53॥ नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः । मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ॥ 54॥ उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् । तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ॥ 55॥ जनमेजय उवाच॥ का तस्या भगवन्माता क्व संवृद्धा च शोभना । श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे ॥ 56॥ वैशम्पायन उवाच॥ भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः । दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ॥ 57॥ स तु जग्राह तद्रेतः करेण जपतां वरः । तदावपत्पर्णपुटे तत्र सा सम्भवच्छुभा ॥ 58॥ तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः । नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ॥ 59॥ स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि । स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥ 60॥ तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः । जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम् ॥ 61॥ \hrule \medskip 48 \medskip वैशम्पायन उवाच॥ इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली । विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥ 1॥ तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह । बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥ 2॥ निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् । आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ॥ 3॥ तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः । पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥ 4॥ तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् । इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥ 5॥ उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः । ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ॥ 6॥ शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ॥ 6॥ यत्र रामो महाभागो भार्गवः सुमहातपाः । असकृत्पृथिवीं सर्वां हतक्षत्रियपुङ्गवाम् ॥ 7॥ उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् । अयजद्वाजपेयेन सोऽश्वमेधशतेन च ॥ 8॥ प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् ॥ 8॥ रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय । उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥ 9॥ पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः । मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ॥ 10॥ यत्रानयामास तदा राजसूयं महीपते । पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः ॥ 11॥ तत्र निर्जित्य सङ्ग्रामे मानुषान्दैवतांस्तथा । वरं क्रतुं समाजह्रे वरुणः परवीरहा ॥ 12॥ तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत । देवानां दानवानां च त्रैलोक्यस्य क्षयावहः ॥ 13॥ राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय । जायते सुमहाघोरः सङ्ग्रामः क्षत्रियान्प्रति ॥ 14॥ सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा । तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ॥ 15॥ वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः । तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥ 16॥ यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम । ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥ 17॥ तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः । विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥ 18॥ द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः । यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ॥ 19॥ एते चान्ये च बहवो योगसिद्धाः सहस्रशः । तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ॥ 20॥ तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ । आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥ 21॥ द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत । सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ॥ 22॥ असितो देवलश्चैव तस्मिन्नेव महातपाः । परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥ 23॥ \hrule \medskip जैगीषव्योपाख्यानम् 49 \medskip वैशम्पायन उवाच॥ तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः । गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ॥ 1॥ धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः । कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥ 2॥ अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः । काञ्चने लोष्टके चैव समदर्शी महातपाः ॥ 3॥ देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह । ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥ 4॥ ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः । जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥ 5॥ देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः । योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥ 6॥ तं तत्र वसमानं तु जैगीषव्यं महामुनिम् । देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥ 7॥ एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् । जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥ 8॥ आहारकाले मतिमान्परिव्राड्जनमेजय । उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ॥ 9॥ स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् । गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥ 10॥ देवलस्तु यथाशक्ति पूजयामास भारत । ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ॥ 11॥ कदाचित्तस्य नृपते देवलस्य महात्मनः । चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥ 12॥ समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम । न चायमलसो भिक्षुरभ्यभाषत किञ्चन ॥ 13॥ एवं विगणयन्नेव स जगाम महोदधिम् । अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ॥ 14॥ गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् । जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥ 15॥ ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः । कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ॥ 16॥ इत्येवं चिन्तयामास महर्षिरसितस्तदा । स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ॥ 17॥ कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह । कलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥ 18॥ ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः । आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥ 19॥ न व्याहरति चैवैनं जैगीषव्यः कथञ्चन । काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥ 20॥ तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् । प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥ 21॥ असितो देवलो राजंश्चिन्तयामास बुद्धिमान् । दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ 22॥ चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः । मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ॥ 23॥ एवं विगणयन्नेव स मुनिर्मन्त्रपारगः । उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ॥ 24॥ जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥ 24॥ सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् । जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥ 25॥ ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः । अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ॥ 26॥ तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत । पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ॥ 27॥ तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् । व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ॥ 28॥ लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् । ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ॥ 29॥ दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः । तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ॥ 30॥ व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥ 30॥ चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः । तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ॥ 31॥ अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः । तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ॥ 32॥ वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् । आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥ 33॥ यजन्ते पुण्डरीकेण राजसूयेन चैव ये । तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ 34॥ अश्वमेधं क्रतुवरं नरमेधं तथैव च । आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥ 35॥ सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये । तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ 36॥ द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप । तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ 37॥ मित्रावरुणयोर्लोकानादित्यानां तथैव च । सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥ 38॥ रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः । तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥ 39॥ आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् । लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥ 40॥ त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा । पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥ 41॥ ततो मुनिवरं भूयो जैगीषव्यमथासितः । नान्वपश्यत योगस्थमन्तर्हितमरिंदम ॥ 42॥ सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः । प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥ 43॥ असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् । प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ॥ 44॥ जैगीषव्यं न पश्यामि तं शंसत महौजसम् । एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ 45॥ सिद्धा ऊचुः॥ शृणु देवल भूतार्थं शंसतां नो दृढव्रत । जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ॥ 46॥ स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् । असितो देवलस्तूर्णमुत्पपात पपात च ॥ 47॥ ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह । न देवल गतिस्तत्र तव गन्तुं तपोधन ॥ 48॥ ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ॥ 48॥ तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः । आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥ 49॥ स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् । प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥ 50॥ ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया । दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ 51॥ ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः । विनयावनतो राजन्नुपसर्प्य महामुनिम् ॥ 52॥ मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥ 52॥ तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः । विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ॥ 53॥ संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः । सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥ 54॥ संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह । ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥ 55॥ देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा । दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥ 56॥ ततस्तु फलमूलानि पवित्राणि च भारत । पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥ 57॥ पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः । अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥ 58॥ ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः । मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ॥ 59॥ इति निश्चित्य मनसा देवलो राजसत्तम । त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥ 60॥ एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः । प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥ 61॥ ततो देवाः समागम्य बृहस्पतिपुरोगमाः । जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥ 62॥ अथाब्रवीदृषिवरो देवान्वै नारदस्तदा । जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥ 63॥ तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः । मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥ 64॥ तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः । अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ॥ 65॥ \hrule \medskip 50 \medskip वैशम्पायन उवाच॥ यत्रेजिवानुडुपती राजसूयेन भारत । तस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ॥ 1॥ तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् । सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥ 2॥ यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् । वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ 3॥ जनमेजय उवाच॥ कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः । वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ 4॥ वैशम्पायन उवाच॥ आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः । दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥ 5॥ तस्यातितपसः शक्रो बिभेति सततं विभो । न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥ 6॥ प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः । दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥ 7॥ तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः । समीपतो महाराज सोपातिष्ठत भामिनी ॥ 8॥ तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः । रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥ 9॥ कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ । सा दधार च तं गर्भं पुत्रहेतोर्महानदी ॥ 10॥ सुषुवे चापि समये पुत्रं सा सरितां वरा । जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥ 11॥ ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् । ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ॥ 12॥ ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥ 12॥ दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् । तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥ 13॥ न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् । प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥ 14॥ इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् । मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥ 15॥ परिष्वज्य चिरं कालं तदा भरतसत्तम । सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥ 16॥ विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः । तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥ 17॥ इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् । प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥ 18॥ प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा । जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥ 19॥ मम प्रियकरी चापि सततं प्रियदर्शने । तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ॥ 20॥ तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः । सारस्वत इति ख्यातो भविष्यति महातपाः ॥ 21॥ एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् । सारस्वतो महाभागे वेदानध्यापयिष्यति ॥ 22॥ पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे । भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥ 23॥ एवं सा संस्तुता तेन वरं लब्ध्वा महानदी । पुत्रमादाय मुदिता जगाम भरतर्षभ ॥ 24॥ एतस्मिन्नेव काले तु विरोधे देवदानवैः । शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥ 25॥ न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा । यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥ 26॥ ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः । ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥ 27॥ तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः । दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥ 28॥ स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा । प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ॥ 29॥ स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ॥ 29॥ तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा । कारयामास दिव्यानि नानाप्रहरणान्युत ॥ 30॥ वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ॥ 30॥ स हि तीव्रेण तपसा सम्भृतः परमर्षिणा । प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥ 31॥ अतिकायः स तेजस्वी लोकसारविनिर्मितः । जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ॥ 32॥ नित्यमुद्विजते चास्य तेजसा पाकशासनः ॥ 32॥ तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत । भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ॥ 33॥ दैत्यदानववीराणां जघान नवतीर्नव ॥ 33॥ अथ काले व्यतिक्रान्ते महत्यतिभयङ्करे । अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥ 34॥ तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः । वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥ 35॥ दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा । गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥ 36॥ न गन्तव्यमितः पुत्र तवाहारमहं सदा । दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥ 37॥ इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा । आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥ 38॥ अथ तस्यामतीतायामनावृष्ट्यां महर्षयः । अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥ 39॥ तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् । सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ॥ 40॥ अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् । कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥ 41॥ स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् । स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ॥ 42॥ ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः । सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥ 43॥ अस्मानध्यापयस्वेति तानुवाच ततो मुनिः । शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ॥ 44॥ ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक । स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥ 45॥ यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः । म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥ 46॥ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ 47॥ एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः । तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥ 48॥ षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे । सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥ 49॥ मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् । तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥ 50॥ तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजोऽथ । जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद्वृद्धकन्या स्म यत्र ॥ 51॥ \hrule \medskip वृद्धकन्योपाख्यानम् 51 \medskip जनमेजय उवाच॥ कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा । किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ॥ 1॥ सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् । आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥ 2॥ वैशम्पायन उवाच॥ ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः । स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ॥ 3॥ मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ॥ 3॥ तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः । जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम् ॥ 4॥ सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा । महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥ 5॥ उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा । तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥ 6॥ सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता । आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥ 7॥ ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् । पितृदेवार्चनरता बभूव विजने वने ॥ 8॥ सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता । वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ॥ 9॥ सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् । चकार गमने बुद्धिं परलोकाय वै तदा ॥ 10॥ मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् । असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ॥ 11॥ एवं हि श्रुतमस्माभिर्देवलोके महाव्रते । तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ॥ 12॥ तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि । तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ॥ 13॥ इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः । ऋषिः प्राक्षृङ्गवान्नाम समयं चेदमब्रवीत् ॥ 14॥ समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने । यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ॥ 15॥ तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा । चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥ 16॥ सा रात्रावभवद्राजंस्तरुणी देववर्णिनी । दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ॥ 17॥ तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना । उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् ॥ 18॥ यस्त्वया समयो विप्र कृतो मे तपतां वर । तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ 19॥ सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः । वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः ॥ 20॥ चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् । यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ॥ 21॥ एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ॥ 21॥ ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् । समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ॥ 22॥ साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् । दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ॥ 23॥ एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् ॥ 23॥ तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः । तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तप ॥ 24॥ शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ॥ 24॥ समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः । पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ॥ 25॥ ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो । समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥ 26॥ \hrule \medskip 52 \medskip ऋषय ऊचुः॥ प्रजापतेरुत्तरवेदिरुच्यते; सनातना राम समन्तपञ्चकम् । समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः ॥ 1॥ पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्यमितेन तेजसा । प्रकृष्टमेतत्कुरुणा महात्मना; ततः कुरुक्षेत्रमितीह पप्रथे ॥ 2॥ राम उवाच॥ किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना । एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥ 3॥ ऋषय ऊचुः॥ पुरा किल कुरुं राम कृषन्तं सततोत्थितम् । अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥ 4॥ किमिदं वर्तते राजन्प्रयत्नेन परेण च । राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः ॥ 5॥ कुरुरुवाच॥ इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो । ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान् ॥ 6॥ अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः । राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ॥ 7॥ आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च । शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह ॥ 8॥ यदा तु तपसोग्रेण चकर्ष वसुधां नृपः । ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥ 9॥ तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः । वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥ 10॥ यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः । अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥ 11॥ आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् । अलं खेदेन भवतः क्रियतां वचनं मम ॥ 12॥ मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः । युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥ 13॥ ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते । तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥ 14॥ ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना । जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥ 15॥ एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा । शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् ॥ 16॥ अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः । कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध ॥ 17॥ पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः । अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ 18॥ सुरर्षभा ब्राह्मणसत्तमाश्च; तथा नृगाद्या नरदेवमुख्याः । इष्ट्वा महार्हैः क्रतुभिर्नृसिंह; संन्यस्य देहान्सुगतिं प्रपन्नाः ॥ 19॥ तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य । एतत्कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेरुत्तरवेदिरुच्यते ॥ 20॥ शिवं महत्पुण्यमिदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम् । अतश्च सर्वेऽपि वसुन्धराधिपा; हता गमिष्यन्ति महात्मनां गतिम् ॥ 21॥ \hrule \medskip 53 \medskip वैशम्पायन उवाच॥ कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः । आश्रमं सुमहद्दिव्यमगमज्जनमेजय ॥ 1॥ मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसङ्कुलम् । चिरिबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ॥ 2॥ तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् । पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥ 3॥ ते तु सर्वे महात्मानमूचू राजन्हलायुधम् । शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः ॥ 4॥ अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् । अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥ 5॥ अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी । योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी ॥ 6॥ बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः । सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥ 7॥ सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् । भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा ॥ 8॥ गता स्वर्गं महाभागा पूजिता नियतात्मभिः ॥ 8॥ अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुङ्गवः । ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ॥ 9॥ स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् ॥ 9॥ नातिदूरं ततो गत्वा नगं तालध्वजो बली । पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः ॥ 10॥ प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः । सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥ 11॥ हलायुधस्तत्र चापि दत्त्वा दानं महाबलः । आप्लुतः सलिले शीते तस्माच्चापि जगाम ह ॥ 12॥ आश्रमं परमप्रीतो मित्रस्य वरुणस्य च ॥ 12॥ इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् । तं देशं कारपचनाद्यमुनायां जगाम ह ॥ 13॥ स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च । ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ॥ 14॥ उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ॥ 14॥ तथा तु तिष्ठतां तेषां नारदो भगवानृषिः । आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥ 15॥ जटामण्डलसंवीतः स्वर्णचीरी महातपाः । हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥ 16॥ कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् । नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥ 17॥ प्रकर्ता कलहानां च नित्यं च कलहप्रियः । तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥ 18॥ प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् । देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति ॥ 19॥ ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् । सर्वमेव यथावृत्तमतीतं कुरुसङ्क्षयम् ॥ 20॥ ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा । किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः ॥ 21॥ श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन । विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ 22॥ नारद उवाच॥ पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा । हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥ 23॥ भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् । एते चान्ये च बहवस्तत्र तत्र महाबलाः ॥ 24॥ प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै । राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥ 25॥ अहतांस्तु महाबाहो शृणु मे तत्र माधव । धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् ॥ 26॥ अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः ॥ 26॥ दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु । ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः ॥ 27॥ शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा । पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥ 28॥ स तुद्यमानो बलवान्वाग्भी राम समन्ततः । उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् ॥ 29॥ स चाप्युपगतो युद्धं भीमेन सह साम्प्रतम् । भविष्यति च तत्सद्यस्तयो राम सुदारुणम् ॥ 30॥ यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् । पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥ 31॥ वैशम्पायन उवाच॥ नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् । सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ॥ 32॥ गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥ 32॥ सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् । ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् ॥ 33॥ विप्राणां संनिधौ श्लोकमगायदिदमच्युतः ॥ 33॥ सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः । सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥ 34॥ सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा । सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च ॥ 35॥ ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् । हयैर्युक्तं रथं शुभ्रमातिष्ठत परन्तपः ॥ 36॥ स शीघ्रगामिना तेन रथेन यदुपुङ्गवः । दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम् ॥ 37॥ \hrule \medskip गदायुद्धपर्व 54 \medskip वैशम्पायन उवाच॥ एवं तदभवद्युद्धं तुमुलं जनमेजय । यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ 1॥ रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते । मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥ 2॥ सञ्जय उवाच॥ रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव । युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥ 3॥ दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत । प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥ 4॥ समन्तपञ्चकं क्षिप्रमितो याम विशां पते । प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥ 5॥ तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने । सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥ 6॥ तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः । समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥ 7॥ ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् । पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥ 8॥ तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् । अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ॥ 9॥ वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥ 9॥ स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः । मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥ 10॥ ततः शङ्खनिनादेन भेरीणां च महास्वनैः । सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥ 11॥ प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते । गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥ 12॥ दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् । तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ॥ 13॥ ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् । बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥ 14॥ अवबद्धशिरस्त्राणः सङ्ख्ये काञ्चनवर्मभृत् । रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ 15॥ वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ । संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ॥ 16॥ रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ । अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥ 17॥ तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ । दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥ 18॥ सम्प्रहृष्टमना राजन्गदामादाय कौरवः । सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥ 19॥ ततो दुर्योधनो राजा गदामादाय वीर्यवान् । भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥ 20॥ अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् । आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥ 21॥ तावुद्यतगदापाणी दुर्योधनवृकोदरौ । संयुगे स्म प्रकाशेते गिरी सशिखराविव ॥ 22॥ तावुभावभिसङ्क्रुद्धावुभौ भीमपराक्रमौ । उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥ 23॥ उभौ सदृशकर्माणौ यमवासवयोरिव । तथा सदृशकर्माणौ वरुणस्य महाबलौ ॥ 24॥ वासुदेवस्य रामस्य तथा वैश्रवणस्य च । सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥ 25॥ उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः । तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ॥ 26॥ अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ । वाशितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ॥ 27॥ मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ । उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥ 28॥ अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ । उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥ 29॥ सिंहाविव दुराधर्षौ गदायुद्धे परन्तपौ । नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥ 30॥ प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ । लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥ 31॥ रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ । ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥ 32॥ व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ । जहृषाते महाबाहू सिंहौ केसरिणाविव ॥ 33॥ गजाविव सुसंरब्धौ ज्वलिताविव पावकौ । ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥ 34॥ रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् । तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥ 35॥ उभौ परमसंहृष्टावुभौ परमसंमतौ । सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥ 36॥ वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ । दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥ 37॥ ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् । सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ 38॥ इदं व्यवसितं युद्धं मम भीमस्य चोभयोः । उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥ 39॥ ततः समुपविष्टं तत्सुमहद्राजमण्डलम् । विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥ 40॥ तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः । उपविष्टो महाराज पूज्यमानः समन्ततः ॥ 41॥ शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः । नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ॥ 42॥ तौ तथा तु महाराज गदाहस्तौ दुरासदौ । अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥ 43॥ अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुङ्गवौ । उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥ 44॥ \hrule \medskip 55 \medskip वैशम्पायन उवाच॥ ततो वाग्युद्धमभवत्तुमुलं जनमेजय । यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ 1॥ धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी । एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः ॥ 2॥ आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् । गदामादाय वेगेन पदातिः प्रस्थितो रणम् ॥ 3॥ भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः । गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥ 4॥ अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय । एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ॥ 5॥ सञ्जय उवाच॥ स मेघनिनदो हर्षाद्विनदन्निव गोवृषः । आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् ॥ 6॥ भीममाह्वयमाने तु कुरुराजे महात्मनि । प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ॥ 7॥ ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च । बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ॥ 8॥ महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः । पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् ॥ 9॥ राहुश्चाग्रसदादित्यमपर्वणि विशां पते । चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥ 10॥ रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः । गिरीणां शिखराण्येव न्यपतन्त महीतले ॥ 11॥ मृगा बहुविधाकाराः सम्पतन्ति दिशो दश । दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥ 12॥ निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः । दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥ 13॥ उदपानगताश्चापो व्यवर्धन्त समन्ततः । अशरीरा महानादाः श्रूयन्ते स्म तदा नृप ॥ 14॥ एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः । उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ॥ 15॥ नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः । अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् ॥ 16॥ सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा ॥ 16॥ शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् । निहत्य गदया पापमिमं कुरुकुलाधमम् ॥ 17॥ अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि । हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥ 18॥ अद्यास्य शतधा देहं भिनद्मि गदयानया । नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥ 19॥ सर्पोत्सर्गस्य शयने विषदानस्य भोजने । प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ॥ 20॥ सभायामवहासस्य सर्वस्वहरणस्य च । वर्षमज्ञातवासस्य वनवासस्य चानघ ॥ 21॥ अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम । एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥ 22॥ अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः । समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ॥ 23॥ अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः । प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥ 24॥ राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् । स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ 25॥ इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् । अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ 26॥ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ॥ 27॥ राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः । स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ 28॥ द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला । द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥ 29॥ वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् । विराटनगरे चैव योन्यन्तरगतैरिव ॥ 30॥ तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥ 30॥ त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् । गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना ॥ 31॥ हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् । वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः ॥ 32॥ प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः । भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥ 33॥ एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः । त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥ 34॥ इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् । उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः ॥ 35॥ किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर । अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥ 36॥ नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै । शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः ॥ 37॥ चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम । त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ॥ 38॥ किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते । वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः ॥ 39॥ तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् । राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥ 40॥ ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः । भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः ॥ 41॥ तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः । भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् ॥ 42॥ तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः । अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ॥ 43॥ बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् । शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् ॥ 44॥ \hrule \medskip 56 \medskip सञ्जय उवाच॥ ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् । प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥ 1॥ समापेततुरानद्य शृङ्गिणौ वृषभाविव । महानिर्घातघोषश्च सम्प्रहारस्तयोरभूत् ॥ 2॥ अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् । जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ॥ 3॥ रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ । ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ 4॥ तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे । खद्योतसङ्घैरिव खं दर्शनीयं व्यरोचत ॥ 5॥ तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् । उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥ 6॥ तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ । अभ्यहारयतां तत्र सम्प्रगृह्य गदे शुभे ॥ 7॥ तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ । बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ॥ 8॥ अपारवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ । विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ 9॥ प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ । संशयः सर्वभूतानां विजये समपद्यत ॥ 10॥ समागम्य ततो भूयो भ्रातरौ बलिनां वरौ । अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥ 11॥ यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् । ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥ 12॥ आविध्यतो गदां तस्य भीमसेनस्य संयुगे । शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥ 13॥ आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् । गदामलघुवेगां तां विस्मितः सम्बभूव ह ॥ 14॥ चरंश्च विविधान्मार्गान्मण्डलानि च भारत । अशोभत तदा वीरो भूय एव वृकोदरः ॥ 15॥ तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे । मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥ 16॥ अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा । मण्डलानि विचित्राणि स्थानानि विविधानि च ॥ 17॥ गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ 18॥ अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् । परावर्तनसंवर्तमवप्लुतमथाप्लुतम् ॥ 19॥ उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ॥ 19॥ एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् । वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ॥ 20॥ विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः । गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ॥ 21॥ दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत । सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥ 22॥ तथा तु चरतस्तस्य भीमस्य रणमूर्धनि । दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥ 23॥ आहतस्तु तदा भीमस्तव पुत्रेण भारत । आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ॥ 24॥ इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् । ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥ 25॥ आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः । समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ॥ 26॥ गदामारुतवेगेन तव पुत्रस्य भारत । शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥ 27॥ स चरन्विविधान्मार्गान्मण्डलानि च भागशः । समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥ 28॥ आविद्धा सर्ववेगेन भीमेन महती गदा । सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना ॥ 29॥ आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः । अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥ 30॥ गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः । भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ॥ 31॥ तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः । गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ॥ 32॥ तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा । अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ 33॥ एवं तदभवद्युद्धं घोररूपमसंवृतम् । परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥ 34॥ दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः । चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥ 35॥ तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् । अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥ 36॥ सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः । प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ॥ 37॥ वेगवत्या तया तत्र भीमसेनप्रमुक्तया । निपतन्त्या महाराज पृथिवी समकम्पत ॥ 38॥ तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे । मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥ 39॥ स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः । आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥ 40॥ तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः । नाकम्पत महाराज तदद्भुतमिवाभवत् ॥ 41॥ आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् । यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥ 42॥ ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् । दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥ 43॥ तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः । मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥ 44॥ सा तु मोघा गदा राजन्पतन्ती भीमचोदिता । चालयामास पृथिवीं महानिर्घातनिस्वना ॥ 45॥ आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः । गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ॥ 46॥ वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः । ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ॥ 47॥ गदयाभिहतो भीमो मुह्यमानो महारणे । नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥ 48॥ तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः । भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ॥ 49॥ स तु तेन प्रहारेण मातङ्ग इव रोषितः । हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम् ॥ 50॥ ततस्तु रभसो भीमो गदया तनयं तव । अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥ 51॥ उपसृत्य तु राजानं गदामोक्षविशारदः । आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥ 52॥ अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा । स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥ 53॥ तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते । उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥ 54॥ तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः । अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥ 55॥ उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् । दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥ 56॥ ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् । प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥ 57॥ स महात्मा महात्मानं भीमं भीमपराक्रमः । अताडयच्छङ्खदेशे स चचालाचलोपमः ॥ 58॥ स भूयः शुशुभे पार्थस्ताडितो गदया रणे । उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ॥ 59॥ ततो गदां वीरहणीमयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम् । अताडयच्छत्रुममित्रकर्शनो; बलेन विक्रम्य धनञ्जयाग्रजः ॥ 60॥ स भीमसेनाभिहतस्तवात्मजः; पपात सङ्कम्पितदेहबन्धनः । सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः ॥ 61॥ ततः प्रणेदुर्जहृषुश्च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव । ततः सुतस्ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात् ॥ 62॥ स पार्थिवो नित्यममर्षितस्तदा; महारथः शिक्षितवत्परिभ्रमन् । अताडयत्पाण्डवमग्रतः स्थितं; स विह्वलाङ्गो जगतीमुपास्पृशत् ॥ 63॥ स सिंहनादान्विननाद कौरवो; निपात्य भूमौ युधि भीममोजसा । बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम् ॥ 64॥ ततोऽन्तरिक्षे निनदो mahAnabhU;ddivaukasAmapsarasAM च नेदुषाम् । पपात चोच्चैरमरप्रवेरितं; विचित्रपुष्पोत्करवर्षमुत्तमम् ॥ 65॥ ततः परानाविशदुत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम् । अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः ॥ 66॥ ततो मुहूर्तादुपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः । धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः ॥ 67॥ \hrule \medskip दुर्योधनोरुभङ्गः 57 \medskip सञ्जय उवाच॥ समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः । अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ॥ 1॥ अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः । कस्य वा को गुणो भूयानेतद्वद जनार्दन ॥ 2॥ वासुदेव उवाच॥ उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः । कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥ 3॥ भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति । अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् ॥ 4॥ मायया निर्जिता देवैरसुरा इति नः श्रुतम् । विरोचनश्च शक्रेण मायया निर्जितः सखे ॥ 5॥ मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ॥ 5॥ प्रतिज्ञातं तु भीमेन द्यूतकाले धनञ्जय । ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ॥ 6॥ सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः । मायाविनं च राजानं माययैव निकृन्ततु ॥ 7॥ यद्येष बलमास्थाय न्यायेन प्रहरिष्यति । विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥ 8॥ पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे । धर्मराजापराधेन भयं नः पुनरागतम् ॥ 9॥ कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् । जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् ॥ 10॥ तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥ 10॥ अबुद्धिरेषा महती धर्मराजस्य पाण्डव । यदेकविजये युद्धं पणितं कृतमीदृशम् ॥ 11॥ सुयोधनः कृती वीर एकायनगतस्तथा ॥ 11॥ अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः । श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥ 12॥ पुनरावर्तमानानां भग्नानां जीवितैषिणाम् । भेतव्यमरिशेषाणामेकायनगता हि ते ॥ 13॥ सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् । पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ॥ 14॥ को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत् । अपि वो निर्जितं राज्यं न हरेत सुयोधनः ॥ 15॥ यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः । चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया ॥ 16॥ एवं चेन्न महाबाहुरन्यायेन हनिष्यति । एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥ 17॥ धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः । प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् ॥ 18॥ गृह्य सञ्ज्ञां ततो भीमो गदया व्यचरद्रणे । मण्डलानि विचित्राणि यमकानीतराणि च ॥ 19॥ दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च । व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव ॥ 20॥ तथैव तव पुत्रोऽपि गदामार्गविशारदः । व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥ 21॥ आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते । वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥ 22॥ अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ । युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥ 23॥ मण्डलानि विचित्राणि चरतोर्नृपभीमयोः । गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥ 24॥ समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे । क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥ 25॥ तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव । गदानिर्घातसंह्रादः प्रहाराणामजायत ॥ 26॥ तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् । उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥ 27॥ तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ । अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥ 28॥ तयोः समभवद्युद्धं घोररूपमसंवृतम् । गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥ 29॥ व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ । अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥ 30॥ जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ । ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥ 31॥ दुर्योधनेन पार्थस्तु विवरे सम्प्रदर्शिते । ईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥ 32॥ तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः । अवाक्षिपद्गदां तस्मै वेगेन महता बली ॥ 33॥ अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते । अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥ 34॥ मोक्षयित्वा प्रहारं तं सुतस्तव स सम्भ्रमात् । भीमसेनं च गदया प्राहरत्कुरुसत्तमः ॥ 35॥ तस्य विष्यन्दमानेन रुधिरेणामितौजसः । प्रहारगुरुपाताच्च मूर्छेव समजायत ॥ 36॥ दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे । धारयामास भीमोऽपि शरीरमतिपीडितम् ॥ 37॥ अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे । अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥ 38॥ ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् । वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ॥ 39॥ तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम् । मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥ 40॥ अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः । इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् ॥ 41॥ अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् । अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ॥ 42॥ सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः । ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥ 43॥ सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा । ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥ 44॥ स पपात नरव्याघ्रो वसुधामनुनादयन् । भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥ 45॥ ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च । चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥ 46॥ तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् । महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी ॥ 47॥ पपात चोल्का महती पतिते पृथिवीपतौ ॥ 47॥ तथा शोणितवर्षं च पांसुवर्षं च भारत । ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥ 48॥ यक्षाणां राक्षसानां च पिशाचानां तथैव च । अन्तरिक्षे महानादः श्रूयते भरतर्षभ ॥ 49॥ तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् । जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् ॥ 50॥ ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह । मुमुचुस्ते महानादं तव पुत्रे निपातिते ॥ 51॥ भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् । अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥ 52॥ बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः । नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥ 53॥ ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च । प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ॥ 54॥ ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम । नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ॥ 55॥ पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् । दुर्योधने तदा राजन्पतिते तनये तव ॥ 56॥ दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह । आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥ 57॥ ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा । कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥ 58॥ तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः । नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥ 59॥ \hrule \medskip 58 \medskip सञ्जय उवाच॥ तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् । प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ॥ 1॥ उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् । ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ॥ 2॥ ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् । पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ॥ 3॥ गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् । यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते ॥ 4॥ तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ॥ 4॥ एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् । शिरश्च राजसिंहस्य पादेन समलोडयत् ॥ 5॥ तथैव क्रोधसंरक्तो भीमः परबलार्दनः । पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ॥ 6॥ येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति । तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ 7॥ नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना । स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ॥ 8॥ सोऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य । युधिष्ठिरं केशवसृञ्जयांश्च; धनञ्जयं माद्रवतीसुतौ च ॥ 9॥ रजस्वलां द्रौपदीमानयन्ये; ये चाप्यकुर्वन्त सदस्यवस्त्राम् । तान्पश्यध्वं pANDavairdhArtarAShTrA;nraNe हतांस्तपसा याज्ञसेन्याः ॥ 10॥ ये नः पुरा ShaNDhatilAnavocha;nkrUrA राज्ञो धृतराष्ट्रस्य पुत्राः । ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः ॥ 11॥ पुनश्च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य । वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्यवोचत् ॥ 12॥ हृष्टेन राजन्कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम् । दृष्ट्वा कृतं मूर्धनि nAbhyananda;ndharmAtmAnaH सोमकानां प्रबर्हाः ॥ 13॥ तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् । नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ॥ 14॥ मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् । राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ॥ 15॥ विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः । उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ॥ 16॥ धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः । स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ॥ 17॥ दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 18॥ नूनमेतद्बलवता धात्रादिष्टं महात्मना । यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ॥ 19॥ आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् । प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ॥ 20॥ घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा । पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः ॥ 21॥ तवापराधादस्माभिर्भ्रातरस्ते महारथाः । निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम् ॥ 22॥ स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः । गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ॥ 23॥ एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः । विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ॥ 24॥ \hrule \medskip बलदेववासुदेवसंवादः 59 \medskip धृतराष्ट्र उवाच॥ अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः । किमब्रवीत्तदा सूत बलदेवो महाबलः ॥ 1॥ गदायुद्धविशेषज्ञो गदायुद्धविशारदः । कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ॥ 2॥ सञ्जय उवाच॥ शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् । रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥ 3॥ ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः । कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥ 4॥ अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे । नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥ 5॥ अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः । अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्सम्प्रवर्तते ॥ 6॥ तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् । ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥ 7॥ तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः । बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥ 8॥ तमुत्पतन्तं जग्राह केशवो विनयानतः । बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥ 9॥ सितासितौ यदुवरौ शुशुभातेऽधिकं ततः । नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥ 10॥ उवाच चैनं संरब्धं शमयन्निव केशवः । आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ॥ 11॥ विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥ 11॥ आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् । तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ॥ 12॥ अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः । स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥ 13॥ प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह । सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे ॥ 14॥ इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥ 14॥ मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा । ऊरू भेत्स्यति ते भीमो गदयेति परन्तप ॥ 15॥ अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् ॥ 15॥ यौनैर्हार्दैश्च सम्बन्धैः सम्बद्धाः स्मेह पाण्डवैः । तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥ 16॥ राम उवाच॥ धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति । अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः ॥ 17॥ धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् । धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते ॥ 18॥ तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् । भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ॥ 19॥ वासुदेव उवाच॥ अरोषणो हि धर्मात्मा सततं धर्मवत्सलः । भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥ 20॥ प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च । आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ॥ 21॥ सञ्जय उवाच॥ धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते । नैव प्रीतमना रामो वचनं प्राह संसदि ॥ 22॥ हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् । जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥ 23॥ दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् । ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः ॥ 24॥ युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च । हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः ॥ 25॥ इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् । श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥ 26॥ पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते । रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥ 27॥ ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् । शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ॥ 28॥ धर्मराज किमर्थं त्वमधर्ममनुमन्यसे । हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥ 29॥ दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा । उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥ 30॥ युधिष्ठिर उवाच॥ न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः । पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥ 31॥ निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् । बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह ॥ 32॥ भीमसेनस्य तद्दुःखमतीव हृदि वर्तते । इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥ 33॥ तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् । लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ॥ 34॥ सञ्जय उवाच॥ इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम् । काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ॥ 35॥ इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा । अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥ 36॥ भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः । अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ॥ 37॥ प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् । हर्षादुत्फुल्लनयनो जितकाशी विशां पते ॥ 38॥ तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका । तां प्रशाधि महाराज स्वधर्ममनुपालयन् ॥ 39॥ यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः । सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ॥ 40॥ दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः । राधेयः शकुनिश्चापि निहतास्तव शत्रवः ॥ 41॥ सेयं रत्नसमाकीर्णा मही सवनपर्वता । उपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥ 42॥ युधिष्ठिर उवाच॥ गतं वैरस्य निधनं हतो राजा सुयोधनः । कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ॥ 43॥ दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः । दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥ 44॥ \hrule \medskip 60 \medskip धृतराष्ट्र उवाच॥ हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ॥ 1॥ सञ्जय उवाच॥ हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । सिंहेनेव महाराज मत्तं वनगजं वने ॥ 2॥ प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः । पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ॥ 3॥ आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे । नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ॥ 4॥ धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् । दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ॥ 5॥ चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः । अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥ 6॥ दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् । कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ॥ 7॥ इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे । त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥ 8॥ चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः । दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥ 9॥ वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् । अशक्यमेतदन्येन सम्पादयितुमीदृशम् ॥ 10॥ कुञ्जरेणेव मत्तेन वीर सङ्ग्राममूर्धनि । दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया ॥ 11॥ सिंहेन महिषस्येव कृत्वा सङ्गरमद्भुतम् । दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ॥ 12॥ ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् । मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥ 13॥ अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च । भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ 14॥ एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः । तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥ 15॥ दुर्योधनवधे यानि रोमाणि हृषितानि नः । अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत ॥ 16॥ इत्यब्रुवन्भीमसेनं वातिकास्तत्र सङ्गताः ॥ 16॥ तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह । ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ॥ 17॥ न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः । असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥ 18॥ तदैवैष हतः पापो यदैव निरपत्रपः । लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥ 19॥ बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः । पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥ 20॥ नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः । किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥ 21॥ रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः । दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥ 22॥ इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः । अमर्षवशमापन्न उदतिष्ठद्विशां पते ॥ 23॥ स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् । दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ॥ 24॥ अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् । क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ॥ 25॥ प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् । दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥ 26॥ कंसदासस्य दायाद न ते लज्जास्त्यनेन वै । अधर्मेण गदायुद्धे यदहं विनिपातितः ॥ 27॥ ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता । किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ॥ 28॥ घातयित्वा महीपालानृजुयुद्धान्सहस्रशः । जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥ 29॥ अहन्यहनि शूराणां कुर्वाणः कदनं महत् । शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥ 30॥ अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते । आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ॥ 31॥ स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् । पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥ 32॥ वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च । घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः ॥ 33॥ छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली । त्वया निसृष्टेन हतः शैनेयेन दुरात्मना ॥ 34॥ कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया । व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ॥ 35॥ पुनश्च पतिते चक्रे व्यसनार्तः पराजितः । पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ॥ 36॥ यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे । ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥ 37॥ त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः । स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥ 38॥ वासुदेव उवाच॥ हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः । सगणः ससुहृच्चैव पापमार्गमनुष्ठितः ॥ 39॥ तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ । कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ॥ 40॥ याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि । पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् ॥ 41॥ विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः । प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥ 42॥ सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला । तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ॥ 43॥ अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना । निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥ 44॥ जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने । यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे ॥ 45॥ अभिमन्युश्च यद्बाल एको बहुभिराहवे । त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥ 46॥ दुर्योधन उवाच॥ अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा । मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ॥ 47॥ यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् । तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥ 48॥ देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः । ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥ 49॥ ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत । यूयं विहतसङ्कल्पाः शोचन्तो वर्तयिष्यथ ॥ 50॥ सञ्जय उवाच॥ अस्य वाक्यस्य निधने कुरुराजस्य भारत । अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥ 51॥ अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः । सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ॥ 52॥ ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः । व्यराजतामलं चैव नभो वैडूर्यसंनिभम् ॥ 53॥ अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः । दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् ॥ 54॥ हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते । भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥ 55॥ तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः । प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥ 56॥ नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः । ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥ 57॥ उपाया विहिता ह्येते मया तस्मान्नराधिपाः । अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥ 58॥ ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि । न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥ 59॥ तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः । न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ॥ 60॥ न च वो हृदि कर्तव्यं यदयं घातितो नृपः । मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः ॥ 61॥ पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः । सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ॥ 62॥ कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे । साश्वनागरथाः सर्वे विश्रमामो नराधिपाः ॥ 63॥ वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह । पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ॥ 64॥ ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः । हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ 65॥ \hrule \medskip 61 \medskip सञ्जय उवाच॥ ततस्ते प्रययुः सर्वे निवासाय महीक्षितः । शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥ 1॥ पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते । महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥ 2॥ धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः । सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥ 3॥ ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् । दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने ॥ 4॥ गतोत्सवं पुरमिव हृतनागमिव ह्रदम् । स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥ 5॥ तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः । कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥ 6॥ शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः । अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥ 7॥ ततो गाण्डीवधन्वानमभ्यभाषत केशवः । स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥ 8॥ अवरोपय गाण्डीवमक्षय्यौ च महेषुधी । अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ॥ 9॥ स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ । तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ॥ 10॥ अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् । अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥ 11॥ अथावतीर्णे भूतानामीश्वरे सुमहात्मनि । कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः ॥ 12॥ स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः । अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥ 13॥ सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः । भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥ 14॥ तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो । अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥ 15॥ कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च । गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥ 16॥ किमेतन्महदाश्चर्यमभवद्यदुनन्दन । तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥ 17॥ वासुदेव उवाच॥ अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन । मदधिष्ठितत्वात्समरे न विशीर्णः परन्तप ॥ 18॥ इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा । मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥ 19॥ सञ्जय उवाच॥ ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा । परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥ 20॥ दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः । दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥ 21॥ त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ । मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः ॥ 22॥ क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥ 22॥ उपयातमुपप्लव्यं सह गाण्डीवधन्वना । आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥ 23॥ एष भ्राता सखा चैव तव कृष्ण धनञ्जयः । रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ॥ 24॥ तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥ 24॥ स सव्यसाची गुप्तस्ते विजयी च नरेश्वर । भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ॥ 25॥ मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ॥ 25॥ एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः । हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥ 26॥ प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन । कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः ॥ 27॥ भवतस्तु प्रसादेन सङ्ग्रामे बहवो जिताः । महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥ 28॥ तथैव च महाबाहो पर्यायैर्बहुभिर्मया । कर्मणामनुसन्तानं तेजसश्च गतिः शुभा ॥ 29॥ उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् । यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ 30॥ इत्येवमुक्ते ते वीराः शिबिरं तव भारत । प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसञ्चयान् ॥ 31॥ रजतं जातरूपं च मणीनथ च मौक्तिकान् । भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ॥ 32॥ दासीदासमसङ्ख्येयं राज्योपकरणानि च ॥ 32॥ ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ । उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः ॥ 33॥ ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च । अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा ॥ 34॥ अथाब्रवीन्महाराज वासुदेवो महायशाः । अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥ 35॥ तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा । वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः ॥ 36॥ ते समासाद्य सरितं पुण्यामोघवतीं नृप । न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥ 37॥ ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् । स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ॥ 38॥ दारुकं रथमारोप्य येन राजाम्बिकासुतः ॥ 38॥ तमूचुः सम्प्रयास्यन्तं सैन्यसुग्रीववाहनम् । प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥ 39॥ स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः । आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् ॥ 40॥ \hrule \medskip 62 \medskip जनमेजय उवाच॥ किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः । गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ॥ 1॥ यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति । न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥ 2॥ निहतेषु तु योधेषु हते दुर्योधने तथा । पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥ 3॥ विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे । किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥ 4॥ न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे । यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥ 5॥ तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम । यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥ 6॥ वैशम्पायन उवाच॥ त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव । तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ ॥ 7॥ हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे । व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥ 8॥ अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत । युधिष्ठिरं महाराज महद्भयमथाविशत् ॥ 9॥ चिन्तयानो महाभागां गान्धारीं तपसान्विताम् । घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥ 10॥ तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा । गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥ 11॥ सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् । मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥ 12॥ कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति । श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥ 13॥ एवं विचिन्त्य बहुधा भयशोकसमन्वितः । वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥ 14॥ तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् । अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ॥ 15॥ प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे । विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥ 16॥ त्वया देवासुरे युद्धे वधार्थममरद्विषाम् । यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥ 17॥ साह्यं तथा महाबाहो दत्तमस्माकमच्युत । सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् ॥ 18॥ यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे । कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥ 19॥ गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् । शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः ॥ 20॥ वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा । ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ॥ 21॥ गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव । सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ॥ 22॥ पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति । तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ॥ 23॥ कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् । वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥ 24॥ तत्र मे गमनं प्राप्तं रोचते तव माधव । गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम ॥ 25॥ त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः । हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥ 26॥ क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि । पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥ 27॥ सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् । कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ॥ 28॥ धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः । आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् ॥ 29॥ केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः । न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥ 30॥ तं रथं यादवश्रेष्ठः समारुह्य परन्तपः । जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥ 31॥ ततः प्रायान्महाराज माधवो भगवान्रथी । नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥ 32॥ प्रविश्य नगरं वीरो रथघोषेण नादयन् । विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ॥ 33॥ अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् । पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥ 34॥ पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः । अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥ 35॥ ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः । पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह ॥ 36॥ स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम् । प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि ॥ 37॥ उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः ॥ 37॥ न तेऽस्त्यविदितं किञ्चिद्भूतभव्यस्य भारत । कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ॥ 38॥ यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः । कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥ 39॥ भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः । द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ॥ 40॥ अज्ञातवासचर्या च नानावेशसमावृतैः । अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा ॥ 41॥ मया च स्वयमागम्य युद्धकाल उपस्थिते । सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ॥ 42॥ त्वया कालोपसृष्टेन लोभतो नापवर्जिताः । तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥ 43॥ भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च । द्रोणेन च सपुत्रेण विदुरेण च धीमता ॥ 44॥ याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥ 44॥ कालोपहतचित्तो हि सर्वो मुह्यति भारत । यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥ 45॥ किमन्यत्कालयोगाद्धि दिष्टमेव परायणम् । मा च दोषं महाराज पाण्डवेषु निवेशय ॥ 46॥ अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् । धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ॥ 47॥ एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् । असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥ 48॥ कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् । गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ॥ 49॥ एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् । शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥ 50॥ जानासि च महाबाहो धर्मराजस्य या त्वयि । भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥ 51॥ एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् । दह्यते स्म दिवारात्रं न च शर्माधिगच्छति ॥ 52॥ त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् । स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति ॥ 53॥ ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति । पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ॥ 54॥ एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः । उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥ 55॥ सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते । त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥ 56॥ जानामि च यथा राज्ञि सभायां मम संनिधौ । धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ॥ 57॥ उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् ॥ 57॥ दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः । शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ॥ 58॥ तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे । एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ॥ 59॥ पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥ 59॥ शक्ता चासि महाभागे पृथिवीं सचराचराम् । चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥ 60॥ वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् । एवमेतन्महाबाहो यथा वदसि केशव ॥ 61॥ आधिभिर्दह्यमानाया मतिः सञ्चलिता मम । सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥ 62॥ राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव । त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर ॥ 63॥ एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा । पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ॥ 64॥ तत एनां महाबाहुः केशवः शोककर्शिताम् । हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥ 65॥ समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः । द्रौणेः सङ्कल्पितं भावमन्वबुध्यत केशवः ॥ 66॥ ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च । द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥ 67॥ आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः । द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ॥ 68॥ पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥ 68॥ एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् । धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥ 69॥ शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय । भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ॥ 70॥ प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥ 70॥ वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् । आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥ 71॥ वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह । शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥ 72॥ आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् । तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् ॥ 73॥ \hrule \medskip 63 \medskip धृतराष्ट्र उवाच॥ अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः । शौटीरमानी पुत्रो मे कान्यभाषत सञ्जय ॥ 1॥ अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु । व्यसनं परमं प्राप्तः किमाह परमाहवे ॥ 2॥ सञ्जय उवाच॥ शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप । राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते ॥ 3॥ भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः । यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ॥ 4॥ केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा । संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् ॥ 5॥ बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः । प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् ॥ 6॥ गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ॥ 6॥ भीष्मे शान्तनवे नाथे कर्णे चास्त्रभृतां वरे । गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ॥ 7॥ अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि । इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ॥ 8॥ एकादशचमूभर्ता सोऽहमेतां दशां गतः । कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ॥ 9॥ आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति सङ्गरे । यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः ॥ 10॥ बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः । भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति ॥ 11॥ इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् । येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ॥ 12॥ का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् । को वा समयभेत्तारं बुधः संमन्तुमर्हति ॥ 13॥ अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः । यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ॥ 14॥ किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम । क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥ 15॥ प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु । एवं कुर्यान्नरो यो हि स वै सञ्जय पूजितः ॥ 16॥ अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे । तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनान्मम ॥ 17॥ इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा । मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय ॥ 18॥ दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् । अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ॥ 19॥ यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् । प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ॥ 20॥ मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः । त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ॥ 21॥ आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः । आजानेयैस्तथा यातं को नु स्वन्ततरो मया ॥ 22॥ अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् । स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ॥ 23॥ दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः । दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो ॥ 24॥ यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् । निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ॥ 25॥ दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः । दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ॥ 26॥ सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा । एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ॥ 27॥ अश्वत्थामा महाभागः कृतवर्मा च सात्वतः । कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ॥ 28॥ अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः । विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ॥ 29॥ वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः । अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ॥ 30॥ सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा । वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ॥ 31॥ जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् । सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् ॥ 32॥ दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा । दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ॥ 33॥ एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः । पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः ॥ 34॥ कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम । रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति ॥ 35॥ स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम । गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते ॥ 36॥ नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा । विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ॥ 37॥ यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः । करिष्यति महाभागो ध्रुवं सोऽपचितिं मम ॥ 38॥ समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते । अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ॥ 39॥ ततो जनसहस्राणि बाष्पपूर्णानि मारिष । प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश ॥ 40॥ ससागरवना घोरा पृथिवी सचराचरा । चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् ॥ 41॥ ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् । व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् ॥ 42॥ तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत । ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ॥ 43॥ \hrule \medskip द्रौणिसेनापत्याभिषेकः 64 \medskip सञ्जय उवाच॥ वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् । हतशिष्टास्ततो राजन्कौरवाणां महारथाः ॥ 1॥ विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः । अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ 2॥ त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥ 2॥ तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् । प्रभग्नं वायुवेगेन महाशालं यथा वने ॥ 3॥ भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् । महागजमिवारण्ये व्याधेन विनिपातितम् ॥ 4॥ विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् । यदृच्छया निपतितं चक्रमादित्यगोचरम् ॥ 5॥ महावातसमुत्थेन संशुष्कमिव सागरम् । पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥ 6॥ रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् । वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ॥ 7॥ यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ॥ 7॥ भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् । सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ॥ 8॥ ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् । मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥ 9॥ अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ । दुर्योधनं च सम्प्रेक्ष्य सर्वे भूमावुपाविशन् ॥ 10॥ ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् । उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥ 11॥ न नूनं विद्यतेऽसह्यं मानुष्ये किञ्चिदेव हि । यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥ 12॥ भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् । कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥ 13॥ दुःशासनं न पश्यामि नापि कर्णं महारथम् । नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥ 14॥ दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन । लोकानां च भवान्यत्र शेते पांसुषु रूषितः ॥ 15॥ एष मूर्धावसिक्तानामग्रे गत्वा परन्तपः । सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥ 16॥ क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव । सा च ते महती सेना क्व गता पार्थिवोत्तम ॥ 17॥ दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे । यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ॥ 18॥ अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते । भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥ 19॥ तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः । उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥ 20॥ विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् । कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥ 21॥ ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते । विनाशः सर्वभूतानां कालपर्यायकारितः ॥ 22॥ सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः । पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः ॥ 23॥ दिष्ट्या नाहं परावृत्तो युद्धे कस्याञ्चिदापदि । दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ॥ 24॥ उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता । दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः ॥ 25॥ दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् । स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् ॥ 26॥ मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे । यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः ॥ 27॥ मन्यमानः प्रभावं च कृष्णस्यामिततेजसः । तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥ 28॥ स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन । कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ॥ 29॥ यतितं विजये नित्यं दैवं तु दुरतिक्रमम् ॥ 29॥ एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः । तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् ॥ 30॥ तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् । द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥ 31॥ स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च । बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥ 32॥ पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा । न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै ॥ 33॥ शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो । इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥ 34॥ अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः । सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् ॥ 35॥ अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥ 35॥ इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः । मनसः प्रीतिजननं कृपं वचनमब्रवीत् ॥ 36॥ आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥ 36॥ स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः । कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ॥ 37॥ तमब्रवीन्महाराज पुत्रस्तव विशां पते । ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ॥ 38॥ सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥ 38॥ राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः । वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥ 39॥ राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः । द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् ॥ 40॥ सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् । प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥ 41॥ दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः । तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥ 42॥ अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप । शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ॥ 43॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details