%@@1 % File name : mbh10.itx %-------------------------------------------- % Text title : 10 mahAbhArate sauptikaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 10 Mahabharata - Sauptikaparva ..}## \itxtitle{.. 10 mahAbhArate sauptikaparvam ..}##\endtitles ## sauptikaparva कौशिकदर्शनम् 1 \medskip सञ्जय उवाच॥ ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः । उपास्तमयवेलायां शिबिराभ्याशमागताः ॥ 1॥ विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा । गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥ 2॥ सेनानिवेशमभितो नातिदूरमवस्थिताः । निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ॥ 3॥ दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् । श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ॥ 4॥ अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः । ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ॥ 5॥ नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः । राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥ 6॥ धृतराष्ट्र उवाच॥ अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय । यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥ 7॥ अवध्यः सर्वभूतानां वज्रसंहननो युवा । पाण्डवैः समरे पुत्रो निहतो मम सञ्जय ॥ 8॥ न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः । यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥ 9॥ अद्रिसारमयं नूनं हृदयं मम सञ्जय । हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥ 10॥ कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति । न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ॥ 11॥ कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय । प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥ 12॥ आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय । कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ॥ 13॥ कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय । येन पुत्रशतं पूर्णमेकेन निहतं मम ॥ 14॥ कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः । अकुर्वता वचस्तेन मम पुत्रेण सञ्जय ॥ 15॥ अधर्मेण हते तात पुत्रे दुर्योधने मम । कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥ 16॥ सञ्जय उवाच॥ गत्वा तु तावका राजन्नातिदूरमवस्थिताः । अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ॥ 17॥ ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः । सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ॥ 18॥ नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् । नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥ 19॥ नानातोयसमाकीर्णं तडागैरुपशोभितम् । पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥ 20॥ प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः । शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥ 21॥ उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः । ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥ 22॥ तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः । उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥ 23॥ ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे । सर्वस्य जगतो धात्री शर्वरी समपद्यत ॥ 24॥ ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् । nabhoM.ashukamivAbhAti प्रेक्षणीयं समन्ततः ॥ 25॥ ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः । दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ॥ 26॥ रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः । क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥ 27॥ तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः । कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥ 28॥ तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः । तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥ 29॥ निद्रया च परीताङ्गा निषेदुर्धरणीतले । श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ 30॥ ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ । सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥ 31॥ तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ॥ 31॥ क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत । नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥ 32॥ न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना । वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥ 33॥ वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् । अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ॥ 34॥ तत्र काकसहस्राणि तां निशां पर्यणामयन् । सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ॥ 35॥ सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः । सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ॥ 36॥ महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् । सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ॥ 37॥ सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः । न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ॥ 38॥ संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः । सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः ॥ 39॥ केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह । चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥ 40॥ क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः । तेषां शरीरावयवैः शरीरैश्च विशां पते ॥ 41॥ न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् ॥ 41॥ तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् । प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ 42॥ तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि । तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत् ॥ 43॥ उपदेशः कृतोऽनेन पक्षिणा मम संयुगे । शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ॥ 44॥ नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः । बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥ 45॥ राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ॥ 45॥ पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् । न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ॥ 46॥ छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ॥ 46॥ तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् । तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ॥ 47॥ यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् । कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥ 48॥ निन्दितानि च सर्वाणि कुत्सितानि पदे पदे । सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥ 49॥ अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः । श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ॥ 50॥ परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः । प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् ॥ 51॥ निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् । भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥ 52॥ इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे । पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥ 53॥ स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः । सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥ 54॥ नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः । स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ॥ 55॥ हतो दुर्योधनो राजा एकवीरो महाबलः । यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥ 56॥ एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः । पातितो भीमसेनेन एकादशचमूपतिः ॥ 57॥ वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् । मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥ 58॥ विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च । धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥ 59॥ वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः । अनिलेनेरितो घोरो दिशः पूरयतीव हि ॥ 60॥ अश्वानां हेषमाणानां गजानां चैव बृंहताम् । सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥ 61॥ दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् । रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ॥ 62॥ पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् । वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ॥ 63॥ केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः । निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ॥ 64॥ एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः । यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ॥ 65॥ भवतोस्तु यदि प्रज्ञा न मोहादपचीयते । व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥ 66॥ \hrule \medskip 2 \medskip कृप उवाच॥ श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो । ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ॥ 1॥ आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः । दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ 2॥ न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम । न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥ 3॥ ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः । प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥ 4॥ पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् । कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ॥ 5॥ उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् । व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ॥ 6॥ प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते । बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥ 7॥ तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते । प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ॥ 8॥ ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ । विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ॥ 9॥ कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति । तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥ 10॥ उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् । अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥ 11॥ तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः । उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥ 12॥ प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि । अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ॥ 13॥ चेष्टामकुर्वँल्लभते यदि किञ्चिद्यदृच्छया । यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ॥ 14॥ शक्नोति जीवितुं दक्षो नालसः सुखमेधते । दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥ 15॥ यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् । नास्य वाच्यं भवेत्किञ्चित्तत्त्वं चाप्यधिगच्छति ॥ 16॥ अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः । स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥ 17॥ एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा । स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ॥ 18॥ हीनं पुरुषकारेण यदा दैवेन वा पुनः । कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ॥ 19॥ हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥ 19॥ दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते । दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते ॥ 20॥ सम्यगीहा पुनरियं यो वृद्धानुपसेवते । आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥ 21॥ उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः । तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥ 22॥ वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् । उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥ 23॥ रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः । अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥ 24॥ सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना । असमर्थ्य समारब्धो मूढत्वादविचिन्तितः ॥ 25॥ हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह । वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥ 26॥ पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति । तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ॥ 27॥ अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् । अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥ 28॥ अनेन तु ममाद्यापि व्यसनेनोपतापिता । बुद्धिश्चिन्तयतः किञ्चित्स्वं श्रेयो नावबुध्यते ॥ 29॥ मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः । ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥ 30॥ ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह । उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥ 31॥ ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् । तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥ 32॥ अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् । कृते पुरुषकारे च येषां कार्यं न सिध्यति ॥ 33॥ दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥ 33॥ \hrule \medskip 3 \medskip सञ्जय उवाच॥ कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् । अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥ 1॥ दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा । क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥ 2॥ पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना । तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ॥ 3॥ सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् । सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥ 4॥ सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता । परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥ 5॥ कारणान्तरयोगेन योगे येषां समा मतिः । तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ॥ 6॥ तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा । कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ॥ 7॥ अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः । चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ॥ 8॥ यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि । भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ॥ 9॥ एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः । प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ॥ 10॥ अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः । मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ॥ 11॥ व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् । अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥ 12॥ एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा । भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ॥ 13॥ निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति । तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ॥ 14॥ सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः । कर्तुमारभते प्रीतो मरणादिषु कर्मसु ॥ 15॥ सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः । चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ॥ 16॥ उपजाता व्यसनजा येयमद्य मतिर्मम । युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ॥ 17॥ प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च । वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ॥ 18॥ ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् । दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥ 19॥ अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः । अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥ 20॥ सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते । मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ॥ 21॥ क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् । प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ॥ 22॥ धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे । पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥ 23॥ सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् । गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ॥ 24॥ अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः । विमुक्तयुग्यकवचा हर्षेण च समन्विताः ॥ 25॥ वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ॥ 25॥ तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके । अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥ 26॥ तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः । सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥ 27॥ अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् । सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ॥ 28॥ निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ॥ 28॥ पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे । पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ॥ 29॥ अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च । अर्दयिष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा ॥ 30॥ अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् । प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ॥ 31॥ दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि । गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ॥ 32॥ अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि । विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥ 33॥ अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि । खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥ 34॥ अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके । कृतकृत्यः सुखी चैव भविष्यामि महामते ॥ 35॥ \hrule \medskip 4 \medskip कृप उवाच॥ दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत । न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥ 1॥ अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ । अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥ 2॥ अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः । परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥ 3॥ आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे । विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥ 4॥ शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् । चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥ 5॥ विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद । समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥ 6॥ न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् । जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥ 7॥ कृपेण सहितं यान्तं युक्तं च कृतवर्मणा । को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥ 8॥ ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः । प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥ 9॥ तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः । सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ॥ 10॥ ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् । प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ॥ 11॥ विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ॥ 11॥ अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम । अनुयास्याव सहितौ धन्विनौ परतापिनौ ॥ 12॥ रथिनं त्वरया यान्तं रथावास्थाय दंशितौ ॥ 12॥ स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे । ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ॥ 13॥ कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि । विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥ 14॥ त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् । दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥ 15॥ मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा । न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥ 16॥ न चाहं समरे तात कृतवर्मा तथैव च । अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् ॥ 17॥ हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह । निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥ 18॥ सर्वोपायैः सहायास्ते प्रभाते वयमेव हि । सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥ 19॥ एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः । अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥ 20॥ आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च । अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥ 21॥ तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् । यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥ 22॥ किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् । हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥ 23॥ यथा च निहतः पापैः पिता मम विशेषतः । प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥ 24॥ कथं हि मादृशो लोके मुहूर्तमपि जीवति । द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥ 25॥ दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे । स मे पितृवधाद्वध्यः पाञ्चाला ये च सङ्गताः ॥ 26॥ विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः । स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥ 27॥ कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् । नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥ 28॥ यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः । शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ॥ 29॥ एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥ 29॥ वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् । अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ॥ 30॥ न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथञ्चन । न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् ॥ 31॥ इति मे निश्चिता बुद्धिरेषा साधुमता च मे ॥ 31॥ वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः । पाण्डवानां च विजयो हृदयं दहतीव मे ॥ 32॥ अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके । ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥ 33॥ \hrule \medskip 5 \medskip कृप उवाच॥ शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः । नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥ 1॥ तथैव तावन्मेधावी विनयं यो न शिक्षति । न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ॥ 2॥ शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः । जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥ 3॥ अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः । दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ॥ 4॥ नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् । निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥ 5॥ यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते । तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥ 6॥ तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् । प्राज्ञाः सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः ॥ 7॥ स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना । कुरु मे वचनं तात येन पश्चान्न तप्यसे ॥ 8॥ न वधः पूज्यते लोके सुप्तानामिह धर्मतः । तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥ 9॥ ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः । विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥ 10॥ अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो । विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥ 11॥ यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः । व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ॥ 12॥ सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः । न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥ 13॥ त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ । प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥ 14॥ असम्भावितरूपं हि त्वयि कर्म विगर्हितम् । शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥ 15॥ अश्वत्थामोवाच॥ एवमेतद्यथात्थ त्वमनुशास्मीह मातुल । तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ॥ 16॥ प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ । न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ 17॥ कर्णश्च पतिते चक्रे रथस्य रथिनां वरः । उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ॥ 18॥ तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः । शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥ 19॥ भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे । क्रोशतां भूमिपालानां युयुधानेन पातितः ॥ 20॥ दुर्योधनश्च भीमेन समेत्य गदया मृधे । पश्यतां भूमिपालानामधर्मेण निपातितः ॥ 21॥ एकाकी बहुभिस्तत्र परिवार्य महारथैः । अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥ 22॥ विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः । वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति ॥ 23॥ एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः । तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥ 24॥ पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके । कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ॥ 25॥ त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् । तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥ 26॥ न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति । यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥ 27॥ सञ्जय उवाच॥ एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् । एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ॥ 28॥ तमब्रूतां महात्मानौ भोजशारद्वतावुभौ । किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥ 29॥ एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ । समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ॥ 30॥ अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन् । ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ॥ 31॥ हत्वा शतसहस्राणि योधानां निशितैः शरैः । न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ 32॥ तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै । पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥ 33॥ कथं च निहतः पापः पाञ्चालः पशुवन्मया । शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ॥ 34॥ क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ । समास्थाय प्रतीक्षेतां रथवर्यौ परन्तपौ ॥ 35॥ इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् । तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥ 36॥ ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः । हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥ 37॥ ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो । द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ रथोत्तमे ॥ 38॥ \hrule \medskip 6 \medskip धृतराष्ट्र उवाच॥ द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ । अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ॥ 1॥ सञ्जय उवाच॥ कृतवर्माणमामन्त्र्य कृपं च स महारथम् । द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥ 2॥ तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् । सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ॥ 3॥ वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् । कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥ 4॥ बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः । बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥ 5॥ दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् । नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥ 6॥ नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा । सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥ 7॥ तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः । तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥ 8॥ तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः । प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥ 9॥ तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् । द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥ 10॥ द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् । उदधेरिव वार्योघान्पावको वडवामुखः ॥ 11॥ अश्वत्थामा तु सम्प्रेक्ष्य ताञ्शरौघान्निरर्थकान् । रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥ 12॥ सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत । युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥ 13॥ अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् । कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥ 14॥ ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा । स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥ 15॥ ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् । ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥ 16॥ ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः । अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥ 17॥ तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः । अब्रवीदभिसन्तप्तः कृपवाक्यमनुस्मरन् ॥ 18॥ ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः । स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ॥ 19॥ शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति । स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ॥ 20॥ गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा । वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥ 21॥ मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् । इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥ 22॥ सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् । अमार्गेणैवमारभ्य घोरामापदमागतः ॥ 23॥ तां चापदं घोरतरां प्रवदन्ति मनीषिणः । यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥ 24॥ अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह । न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ॥ 25॥ मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति । स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥ 26॥ प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः । यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ॥ 27॥ तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् । न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ॥ 28॥ इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् । न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥ 29॥ ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः । तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ॥ 30॥ तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् । नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ॥ 31॥ सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् । दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥ 32॥ कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् । कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥ 33॥ स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च । तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥ 34॥ \hrule \medskip शिवस्तुतिः 7 \medskip सञ्जय उवाच॥ स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते । अवतीर्य रथोपस्थाद्दध्यौ सम्प्रयतः स्थितः ॥ 1॥ द्रौणिरुवाच॥ उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् । गिरिशं वरदं देवं भवं भावनमव्ययम् ॥ 2॥ शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् । विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ 3॥ श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् । खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥ 4॥ मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा । सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥ 5॥ स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् । विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ॥ 6॥ शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च । व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ॥ 7॥ बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् । गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ॥ 8॥ कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् । तनुवाससमत्युग्रमुमाभूषणतत्परम् ॥ 9॥ परं परेभ्यः परमं परं यस्मान्न विद्यते । इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ॥ 10॥ हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् । प्रपद्ये शरणं देवं परमेण समाधिना ॥ 11॥ इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् । सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥ 12॥ इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः । पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ॥ 13॥ तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत । द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ॥ 14॥ दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः । द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ॥ 15॥ श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः । ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ॥ 16॥ काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च । महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ॥ 17॥ दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत । कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ॥ 18॥ महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च । हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ॥ 19॥ पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च । पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ॥ 20॥ निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत । तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ॥ 21॥ प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च । मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥ 22॥ शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च । शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥ 23॥ जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः । चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥ 24॥ मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः । उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः ॥ 25॥ पद्मोत्पलापीडधरास्तथा कुमुदधारिणः । माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥ 26॥ शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः । भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ॥ 27॥ पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः । सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ॥ 28॥ महापाशोद्यतकरास्तथा लगुडपाणयः । स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ॥ 29॥ महासर्पाङ्गदधराश्चित्राभरणधारिणः ॥ 29॥ रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः । नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥ 30॥ भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् । अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥ 31॥ गायमानास्तथैवान्ये नृत्यमानास्तथापरे । लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ॥ 32॥ धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः । मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥ 33॥ सुभीमा घोररूपाश्च शूलपट्टिशपाणयः । नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥ 34॥ रत्नचित्राङ्गदधराः समुद्यतकरास्तथा । हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥ 35॥ पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः । चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ॥ 36॥ अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः । विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ॥ 37॥ महार्हनानामुकुटा मुण्डाश्च जटिलाः परे । सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ॥ 38॥ उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् । ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ॥ 39॥ कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः । नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥ 40॥ प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् । येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥ 41॥ मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः । मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥ 42॥ पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा । चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ॥ 43॥ श्रुतेन ब्रह्मचर्येण तपसा च दमेन च । ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥ 44॥ यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः । सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥ 45॥ नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः । संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥ 46॥ संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः । विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥ 47॥ जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः । भीमोग्रपरिघालातशूलपट्टिशपाणयः ॥ 48॥ घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः ॥ 48॥ जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् । तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ॥ 49॥ अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् । स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥ 50॥ धनूंषि समिधस्तत्र पवित्राणि शिताः शराः । हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥ 51॥ ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् । उपहारं महामन्युरथात्मानमुपाहरत् ॥ 52॥ तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् । अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥ 53॥ इममात्मानमद्याहं जातमाङ्गिरसे कुले । अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥ 54॥ भवद्भक्त्या महादेव परमेण समाधिना । अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ॥ 55॥ त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै । गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति ॥ 56॥ सर्वभूताशय विभो हविर्भूतमुपस्थितम् । प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥ 57॥ इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् । सन्त्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ॥ 58॥ तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् । अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥ 59॥ सत्यशौचार्जवत्यागैस्तपसा नियमेन च । क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ॥ 60॥ यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा । तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ 61॥ कुर्वता तस्य संमानं त्वां च जिज्ञासता मया । पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ॥ 62॥ कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया । अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥ 63॥ एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् । आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ॥ 64॥ अथाविष्टो भगवता भूयो जज्वाल तेजसा । वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥ 65॥ तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् । अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ॥ 66॥ \hrule \medskip 8 \medskip धृतराष्ट्र उवाच॥ तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे । कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥ 1॥ कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ । असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥ 2॥ कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् । दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥ 3॥ पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ । कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ॥ 4॥ सञ्जय उवाच॥ तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि । कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥ 5॥ अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ । प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥ 6॥ यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने । किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥ 7॥ अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् । यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥ 8॥ इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् । अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥ 9॥ स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह । धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥ 10॥ ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे । प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥ 11॥ अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत । पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥ 12॥ क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते । माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥ 13॥ तं शयानं महात्मानं विस्रब्धमकुतोभयम् । प्राबोधयत पादेन शयनस्थं महीपते ॥ 14॥ स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः । अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥ 15॥ तमुत्पतन्तं शयनादश्वत्थामा महाबलः । केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥ 16॥ स बलात्तेन निष्पिष्टः साध्वसेन च भारत । निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥ 17॥ तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः । नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥ 18॥ तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् । आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ॥ 19॥ त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥ 19॥ तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् । आचार्यघातिनां लोका न सन्ति कुलपांसन ॥ 20॥ तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥ 20॥ एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् । मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥ 21॥ तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि । अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥ 22॥ ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् । भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥ 23॥ तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् । अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥ 24॥ स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः । रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥ 25॥ अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे । सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥ 26॥ राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः । व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥ 27॥ तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः । क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥ 28॥ स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् । अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥ 29॥ राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् । हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥ 30॥ ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् । स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥ 31॥ धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् । अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥ 32॥ तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा । तथैव मारयामास विनर्दन्तमरिंदमम् ॥ 33॥ युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम् । गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥ 34॥ तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् । विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥ 35॥ तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् । संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ॥ 36॥ स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥ 36॥ ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् । भागशो विचरन्मार्गानसियुद्धविशारदः ॥ 37॥ तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् । श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् ॥ 38॥ योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना । रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥ 39॥ विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च । आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥ 40॥ तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः । अमानुष इवाकारो बभौ परमभीषणः ॥ 41॥ ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः । निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥ 42॥ तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः । राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥ 43॥ स घोररूपो व्यचरत्कालवच्छिबिरे ततः । अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥ 44॥ तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः । धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ॥ 45॥ अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥ 45॥ ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः । शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥ 46॥ भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः । ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥ 47॥ ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् । अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥ 48॥ सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे । खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ॥ 49॥ द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ॥ 49॥ ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे । कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥ 50॥ प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् । पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥ 51॥ सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः । पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥ 52॥ नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् । दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥ 53॥ अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः । स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥ 54॥ श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् । अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ॥ 55॥ स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना । स हतो न्यपतद्भूमौ विमूढो विकृताननः ॥ 56॥ तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः । अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥ 57॥ तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः । सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ॥ 58॥ ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः । अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ॥ 59॥ शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ॥ 59॥ स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः । शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ॥ 60॥ शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः । प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ॥ 61॥ यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ॥ 61॥ द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि । चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ॥ 62॥ अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च । न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥ 63॥ कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् । रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ॥ 64॥ ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् । नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ॥ 65॥ हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ॥ 65॥ स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष । ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥ 66॥ यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनयोः । ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ॥ 67॥ तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् । त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥ 68॥ तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् । इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥ 69॥ ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः । शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥ 70॥ सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् । कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ॥ 71॥ अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः । गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ॥ 72॥ क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् । एवं तेषां तदा द्रौणिरन्तकः समपद्यत ॥ 73॥ अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् । प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥ 74॥ ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः । निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे ॥ 75॥ ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः । विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ॥ 76॥ ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् । धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ॥ 77॥ पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् । शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥ 78॥ तथैव स्यन्दनाग्रेण प्रमथन्स विधावति । शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥ 79॥ पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा । तेन चाकाशवर्णेन तदाचरत सोऽसिना ॥ 80॥ तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः । व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ॥ 81॥ उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः । निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥ 82॥ विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् । न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ॥ 83॥ विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् । उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ॥ 84॥ पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥ 84॥ बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः । समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥ 85॥ तत्र केचिन्नरा भीता व्यलीयन्त महीतले । तथैव तान्निपतितानपिंषन्गजवाजिनः ॥ 86॥ तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ । तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ॥ 87॥ स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः । अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ॥ 88॥ तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः । मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ॥ 89॥ तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः । अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥ 90॥ तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः । नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥ 91॥ गजा गजानतिक्रम्य निर्मनुष्या हया हयान् । अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत ॥ 92॥ ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् । न्यपातयन्त च परान्पातयित्वा तथापिषन् ॥ 93॥ विचेतसः सनिद्राश्च तमसा चावृता नराः । जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ॥ 94॥ त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः । प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥ 95॥ विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो । क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥ 96॥ पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् । गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥ 97॥ हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे । तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ॥ 98॥ तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः । शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥ 99॥ तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः । कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥ 100॥ विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् । वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ॥ 101॥ नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः । कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ॥ 102॥ भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् । त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥ 103॥ ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः । अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥ 104॥ कांश्चिदापततो वीरानपरांश्च प्रधावतः । व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ॥ 105॥ कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान् । अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ॥ 106॥ विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः । पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥ 107॥ मानुषाणां सहस्रेषु हतेषु पतितेषु च । उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥ 108॥ सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च । हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥ 109॥ पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् । समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥ 110॥ मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः । अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥ 111॥ एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् । तमसा रजनी घोरा बभौ दारुणदर्शना ॥ 112॥ किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः । बहुना च गजाश्वेन भूरभूद्भीमदर्शना ॥ 113॥ यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे । क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ॥ 114॥ मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः । केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ॥ 115॥ यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः । असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ॥ 116॥ न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः । शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ॥ 117॥ ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः । न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ॥ 118॥ धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ॥ 118॥ तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः । इति लालप्यमानाः स्म शेरते बहवो जनाः ॥ 119॥ स्तनतां च मनुष्याणामपरेषां च कूजताम् । ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥ 120॥ शोणितव्यतिषिक्तायां वसुधायां च भूमिप । तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥ 121॥ संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः । न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ॥ 122॥ अन्योन्यं सम्परिष्वज्य शयानान्द्रवतोऽपरान् । संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥ 123॥ दह्यमाना हुताशेन वध्यमानाश्च तेन ते । परस्परं तदा योधा अनयन्यमसादनम् ॥ 124॥ तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् । गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥ 125॥ निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी । आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥ 126॥ तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः । खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥ 127॥ करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः । जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ॥ 128॥ पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः । घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ॥ 129॥ सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः । विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥ 130॥ पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे । इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥ 131॥ मेदोमज्जास्थिरक्तानां वसानां च भृशासिताः । परमांसानि खादन्तः क्रव्यादा मांसजीविनः ॥ 132॥ वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः । नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ॥ 133॥ अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च । रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ॥ 134॥ मुदितानां वितृप्तानां तस्मिन्महति वैशसे । समेतानि बहून्यासन्भूतानि च जनाधिप ॥ 135॥ प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः । नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ॥ 136॥ पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥ 136॥ स निःशेषानरीन्कृत्वा विरराज जनक्षये । युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ 137॥ यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो । दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ॥ 138॥ यथैव संसुप्तजने शिबिरे प्राविशन्निशि । तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ॥ 139॥ निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् । आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥ 140॥ तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा । पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ॥ 141॥ प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ॥ 141॥ एवंविधा हि सा रात्रिः सोमकानां जनक्षये । प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥ 142॥ असंशयं हि कालस्य पर्यायो दुरतिक्रमः । तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ॥ 143॥ धृतराष्ट्र उवाच॥ प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः । नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥ 144॥ अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ । द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ॥ 145॥ सञ्जय उवाच॥ तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन । असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ॥ 146॥ सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् । न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ॥ 147॥ एतदीदृशकं वृत्तं राजन्सुप्तजने विभो । ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ॥ 148॥ दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥ 148॥ पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः । इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ॥ 149॥ पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः । सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥ 150॥ इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् । यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥ 151॥ \hrule \medskip 9 \medskip सञ्जय उवाच॥ ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः । अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥ 1॥ गत्वा चैनमपश्यंस्ते किञ्चित्प्राणं नराधिपम् । ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥ 2॥ तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् । वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥ 3॥ वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः । शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥ 4॥ निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्सञ्चिखादिषून् । विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ॥ 5॥ तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् । हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् ॥ 6॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ 6॥ तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः । शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ॥ 7॥ ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् । अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥ 8॥ ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह । रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ॥ 9॥ कृप उवाच॥ न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः । एकादशचमूभर्ता शेते दुर्योधनो हतः ॥ 10॥ पश्य चामीकराभस्य चामीकरविभूषिताम् । गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥ 11॥ इयमेनं गदा शूरं न जहाति रणे रणे । स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥ 12॥ पश्येमां सह वीरेण जाम्बूनदविभूषिताम् । शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ॥ 13॥ यो वै मूर्धावसिक्तानामग्रे यातः परन्तपः । स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ॥ 14॥ येनाजौ निहता भूमावशेरत पुरा द्विषः । स भूमौ निहतः शेते कुरुराजः परैरयम् ॥ 15॥ भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः । स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥ 16॥ उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् । धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ॥ 17॥ सञ्जय उवाच॥ तं शयानं नृपश्रेष्ठं ततो भरतसत्तम । अश्वत्थामा समालोक्य करुणं पर्यदेवयत् ॥ 18॥ आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् । धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य ह ॥ 19॥ कथं विवरमद्राक्षीद्भीमसेनस्तवानघ । बलिनः कृतिनो नित्यं स च पापात्मवान्नृप ॥ 20॥ कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः । पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ॥ 21॥ कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः । निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ॥ 22॥ धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे । गदया भीमसेनेन निर्भिन्ने सक्थिनी तव ॥ 23॥ अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः । यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ॥ 24॥ युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् । यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥ 25॥ ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः । दुर्योधनसमो नास्ति गदया इति वीर्यवान् ॥ 26॥ श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत । सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥ 27॥ यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः । हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥ 28॥ दुर्योधन न शोचामि त्वामहं पुरुषर्षभ । हतपुत्रां तु शोचामि गान्धारीं पितरं च ते ॥ 29॥ भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥ 29॥ धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् । धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ॥ 30॥ पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् । कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥ 31॥ धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः । प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥ 32॥ हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा । प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ॥ 33॥ धिगस्तु कृतवर्माणं मां कृपं च महारथम् । ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥ 34॥ दातारं सर्वकामानां रक्षितारं प्रजाहितम् । यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ॥ 35॥ कृपस्य तव वीर्येण मम चैव पितुश्च मे । सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥ 36॥ भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः । अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥ 37॥ कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम् । यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥ 38॥ वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् । यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ॥ 39॥ त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते । किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ॥ 40॥ दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् । हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ॥ 41॥ गत्वैतांस्तु महाराज समेत्य त्वं महारथान् । यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ॥ 42॥ आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् । हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ॥ 43॥ परिष्वजेथा राजानं बाह्लिकं सुमहारथम् । सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥ 44॥ तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् । अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् ॥ 45॥ इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् । अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् ॥ 46॥ दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु । सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ॥ 47॥ ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः । अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥ 48॥ द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः । पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥ 49॥ कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः । सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥ 50॥ मया च पापकर्मासौ धृष्टद्युम्नो महीपते । प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥ 51॥ दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् । प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥ 52॥ न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता । यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥ 53॥ स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना । तेन मन्ये मघवता सममात्मानमद्य वै ॥ 54॥ स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः । इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः ॥ 55॥ प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ॥ 55॥ तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् । पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥ 56॥ इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् । प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ॥ 57॥ तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ । ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥ 58॥ वैशम्पायन उवाच॥ इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा । निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥ 59॥ \hrule \medskip ऐषीकपर्व 10 \medskip वैशम्पायन उवाच॥ तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः । शशंस धर्मराजाय सौप्तिके कदनं कृतम् ॥ 1॥ द्रौपदेया महाराज द्रुपदस्यात्मजैः सह । प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥ 2॥ कृतवर्मणा नृशंसेन गौतमेन कृपेण च । अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ॥ 3॥ एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः । सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् ॥ 4॥ छिद्यमानस्य महतो वनस्येव परश्वधैः । शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ॥ 5॥ अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते । मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ॥ 6॥ तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः । पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ॥ 7॥ तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः । भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 8॥ लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा । जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ॥ 9॥ दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः । जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥ 10॥ हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् । बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥ 11॥ अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः । जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥ 12॥ यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः । कथं मन्येत विजयं ततो जिततरः परैः ॥ 13॥ येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे । निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥ 14॥ कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे । चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ॥ 15॥ क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः । ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ॥ 16॥ रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम् । शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् ॥ 17॥ सङ्ग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् । ये teruruchchAvachashastranaubhi;ste राजपुत्रा निहताः प्रमादात् ॥ 18॥ न हि प्रमादात्परमोऽस्ति kashchi;dvadho नराणामिह जीवलोके । प्रमत्तमर्था हि नरं samantA;ttyajantyanarthAshcha समाविशन्ति ॥ 19॥ ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् । महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् ॥ 20॥ महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् । ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् ॥ 21॥ न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा । पश्याप्रमादेन निहत्य shatrU;nsarvAnmahendraM सुखमेधमानम् ॥ 22॥ indropamAnpArthivaputrapautrA;npashyAvisheSheNa हतान्प्रमादात् । तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः ॥ 23॥ अमर्षितैर्ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः ॥ 23॥ कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति । भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् ॥ 24॥ ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः ॥ 24॥ तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम् । पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ॥ 25॥ इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे । गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ॥ 26॥ माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः । ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ॥ 27॥ प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः । रोरूयमाणः प्रययौ sutAnA;mAyodhanaM भूतगणानुकीर्णम् ॥ 28॥ स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च । भूमौ shayAnAnrudhirArdragAtrA;nvibhinnabhagnApahRRitottamA~NgAn || 29|| स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः । उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसञ्ज्ञः ॥ 30॥ \hrule \medskip द्रौपदीपरिदेवितम् 11 \medskip वैशम्पायन उवाच॥ स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्भ्रातॄन्सखींस्तथा । महादुःखपरीतात्मा बभूव जनमेजय ॥ 1॥ ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः । स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह ॥ 2॥ तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् । सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ॥ 3॥ ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा । नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥ 4॥ उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् । तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ॥ 5॥ कम्पमानेव कदली वातेनाभिसमीरिता । कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ॥ 6॥ बभूव वदनं तस्याः सहसा शोककर्शितम् । फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ॥ 7॥ ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः । बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः ॥ 8॥ सा समाश्वासिता तेन भीमसेनेन भामिनी । रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ॥ 9॥ दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् । आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ॥ 10॥ दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् । अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ॥ 11॥ आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् । उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि ॥ 12॥ प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा । शोकस्तपति मां पार्थ हुताशन इवाशयम् ॥ 13॥ तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे । ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥ 14॥ इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः । न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥ 15॥ एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् । युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥ 16॥ दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् । प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ॥ 17॥ धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे । पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ॥ 18॥ द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः । तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ॥ 19॥ द्रौपद्युवाच॥ द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः । निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् ॥ 20॥ राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ॥ 20॥ वैशम्पायन उवाच॥ इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना । भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् ॥ 21॥ त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् । जहि तं पापकर्माणं शम्बरं मघवानिव ॥ 22॥ न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ॥ 22॥ श्रुतं तत्सर्वलोकेषु परमव्यसने यथा । द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ॥ 23॥ हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ॥ 23॥ तथा विराटनगरे कीचकेन भृशार्दिताम् । मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥ 24॥ यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा । तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ॥ 25॥ तस्या बहुविधं दुःखान्निशम्य परिदेवितम् । नामर्षयत कौन्तेयो भीमसेनो महाबलः ॥ 26॥ स काञ्चनविचित्राङ्गमारुरोह महारथम् । आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥ 27॥ नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः । विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥ 28॥ ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः । वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ॥ 29॥ शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः । द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् ॥ 30॥ \hrule \medskip 12 \medskip वैशम्पायन उवाच॥ तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः । अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ 1॥ एष पाण्डव ते भ्राता पुत्रशोकमपारयन् । जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥ 2॥ भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ । तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥ 3॥ यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः । अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥ 4॥ तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् । प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम् ॥ 5॥ तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः । ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥ 6॥ विदितं चापलं ह्यासीदात्मजस्य महात्मनः । सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ॥ 7॥ परमापद्गतेनापि न स्म तात त्वया रणे । इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥ 8॥ इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् । न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥ 9॥ स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् । निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ॥ 10॥ ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत । अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥ 11॥ स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु । एक एकं समागम्य मामुवाच हसन्निव ॥ 12॥ यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः । अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥ 13॥ अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् । तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥ 14॥ अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम । ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ॥ 15॥ स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः । याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥ 16॥ देवदानवगन्धर्वमनुष्यपतगोरगाः । न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥ 17॥ इदं धनुरियं शक्तिरिदं चक्रमियं गदा । यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ॥ 18॥ यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे । तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ॥ 19॥ स सुनाभं सहस्रारं वज्रनाभमयस्मयम् । वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ॥ 20॥ गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् । जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ॥ 21॥ न चैतदशकत्स्थानात्सञ्चालयितुमच्युत ॥ 21॥ अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे । सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ॥ 22॥ ततः सर्वबलेनापि यच्चैतन्न शशाक सः । उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ॥ 23॥ कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ॥ 23॥ निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् । अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ॥ 24॥ यः स देवमनुष्येषु प्रमाणं परमं गतः । गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥ 25॥ यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् । द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम् ॥ 26॥ यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि । नादेयं यस्य मे किञ्चिदपि दाराः सुतास्तथा ॥ 27॥ तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा । नोक्तपुर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ॥ 28॥ ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् । हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ॥ 29॥ समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत । सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥ 30॥ तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम । न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ॥ 31॥ रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन । न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ॥ 32॥ द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः । नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ॥ 33॥ भारताचार्यपुत्रः सन्मानितः सर्वयादवैः । चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ॥ 34॥ एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह । प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ॥ 35॥ ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् । अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥ 36॥ त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव । प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥ 37॥ एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् । चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥ 38॥ एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च । आदायोपययौ बालो रत्नानि विविधानि च ॥ 39॥ स संरम्भी दुरात्मा च चपलः क्रूर एव च । वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥ 40॥ \hrule \medskip ऐषीकोत्सर्गः 13 \medskip वैशम्पायन उवाच॥ एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः । सर्वायुधवरोपेतमारुरोह महारथम् ॥ 1॥ युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ॥ 1॥ आदित्योदयवर्णस्य धुरं रथवरस्य तु । दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् ॥ 2॥ पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥ 2॥ विश्वकर्मकृता दिव्या नानारत्नविभूषिता । उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत ॥ 3॥ वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् । तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥ 4॥ अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् । अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ॥ 5॥ अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ । रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥ 6॥ तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् । प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥ 7॥ ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् । आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥ 8॥ वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् । प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥ 9॥ ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ । भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ॥ 10॥ क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् । नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥ 11॥ स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् । ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः ॥ 12॥ यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ॥ 12॥ स ददर्श महात्मानमुदकान्ते यशस्विनम् । कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥ 13॥ तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् । रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ॥ 14॥ तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः । भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ 15॥ स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् । भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ॥ 16॥ व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ॥ 16॥ स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् । जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ॥ 17॥ स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ॥ 17॥ अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् । अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ॥ 18॥ इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् । सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ॥ 19॥ ततस्तस्यामिषीकायां पावकः समजायत । प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ॥ 20॥ \hrule \medskip 14 \medskip वैशम्पायन उवाच॥ इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः । द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ॥ 1॥ अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते । द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ॥ 2॥ भ्रातॄणामात्मनश्चैव परित्राणाय भारत । विसृजइतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ॥ 3॥ केशवेनैवमुक्तस्तु पाण्डवः परवीरहा । अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥ 4॥ पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने । भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ॥ 5॥ देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः । उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥ 6॥ ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना । प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् ॥ 7॥ तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः । प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥ 8॥ निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः । महद्भयं च भूतानां सर्वेषां समजायत ॥ 9॥ सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् । चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ॥ 10॥ ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते । महर्षी सहितौ तत्र दर्शयामासतुस्तदा ॥ 11॥ नारदः स च धर्मात्मा भरतानां पितामहः । उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ ॥ 12॥ तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ । दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ ॥ 13॥ तदन्तरमनाधृष्यावुपगम्य यशस्विनौ । आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ॥ 14॥ प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ । अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ॥ 15॥ ऋषी ऊचतुः॥ नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः । नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ॥ 16॥ \hrule \medskip 15 \medskip वैशम्पायन उवाच॥ दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ । सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः ॥ 1॥ उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा । प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥ 2॥ संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः । पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥ 3॥ अत्र यद्धितमस्माकं लोकानां चैव सर्वथा । भवन्तौ देवसङ्काशौ तथा संहर्तुमर्हतः ॥ 4॥ इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः । संहारो दुष्करस्तस्य देवैरपि हि संयुगे ॥ 5॥ विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे । न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥ 6॥ ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना । न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते ॥ 7॥ अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः । तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ 8॥ ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् । परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ॥ 9॥ सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः । गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ॥ 10॥ द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ । न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे ॥ 11॥ अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे । द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥ 12॥ उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना । मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ॥ 13॥ अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता । मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥ 14॥ अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना । तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे ॥ 15॥ विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् । अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ॥ 16॥ तदिदं पाण्डवेयानामन्तकायाभिसंहितम् । अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति ॥ 17॥ कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा । वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥ 18॥ व्यास उवाच॥ अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः । उत्सृष्टवान्न रोषेण न वधाय तवाहवे ॥ 19॥ अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता । विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥ 20॥ ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव । क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ॥ 21॥ एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः । सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ॥ 22॥ अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते । समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥ 23॥ एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः । न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया ॥ 24॥ पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः । तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ॥ 25॥ अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः । न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ॥ 26॥ मणिं चैतं प्रयच्छइभ्यो यस्ते शिरसि तिष्ठति । एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ॥ 27॥ द्रौणिरुवाच॥ पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् । अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते ॥ 28॥ यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् । देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ॥ 29॥ न च रक्षोगणभयं न तस्करभयं तथा । एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन ॥ 30॥ यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् । अयं मणिरयं चाहमिषीका निपतिष्यति ॥ 31॥ गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् ॥ 31॥ व्यास उवाच॥ एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन । गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥ 32॥ वैशम्पायन उवाच॥ ततः परममस्त्रं तदश्वत्थामा भृशातुरः । द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह ॥ 33॥ \hrule \medskip द्रौपदीप्रसादः 16 \medskip वैशम्पायन उवाच॥ तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा । हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ॥ 1॥ विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः । उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् ॥ 2॥ परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति । एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥ 3॥ तस्य तद्वचनं साधोः सत्यमेव भविष्यति । परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ॥ 4॥ एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा । द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् ॥ 5॥ नैतदेवं यथात्थ त्वं पक्षपातेन केशव । वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा ॥ 6॥ पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् । विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि ॥ 7॥ वासुदेव उवाच॥ अमोघः परमास्त्रस्य पातस्तस्य भविष्यति । स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥ 8॥ त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः । असकृत्पापकर्माणं बालजीवितघातकम् ॥ 9॥ तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि । त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ॥ 10॥ अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ॥ 10॥ निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि । भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ॥ 11॥ पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः । विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ॥ 12॥ वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च । कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते ॥ 13॥ विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः । षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति ॥ 14॥ इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति । परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ॥ 15॥ पश्य मे तपसो वीर्यं सत्यस्य च नराधम ॥ 15॥ व्यास उवाच॥ यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् । ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् ॥ 16॥ तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः । असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः ॥ 17॥ अश्वत्थामोवाच॥ सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् । सत्यवागस्तु भगवानयं च पुरुषोत्तमः ॥ 18॥ वैशम्पायन उवाच॥ प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् । जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥ 19॥ पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः । कृष्णद्वैपायनं चैव नारदं च महामुनिम् ॥ 20॥ द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः । द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥ 21॥ ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः । अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह ॥ 22॥ अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः । ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् ॥ 23॥ तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् । परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ॥ 24॥ ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः । प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् ॥ 25॥ अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते । उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ॥ 26॥ प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे । यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः ॥ 27॥ नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च । नैव त्वमपि गोविन्द शममिच्छति राजनि ॥ 28॥ उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् । क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ॥ 29॥ हतो दुर्योधनः पापो राज्यस्य परिपन्थकः । दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ॥ 30॥ वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् । जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥ 31॥ यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् । वियोजितश्च मणिना न्यासितश्चायुधं भुवि ॥ 32॥ द्रौपद्युवाच॥ केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम । शिरस्येतं मणिं राजा प्रतिबध्नातु भारत ॥ 33॥ वैशम्पायन उवाच॥ तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा । गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ॥ 34॥ ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः । शुशुभे स महाराजः सचन्द्र इव पर्वतः ॥ 35॥ उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी । कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् ॥ 36॥ \hrule \medskip रुद्रमाहात्म्यम् 17 \medskip वैशम्पायन उवाच॥ हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः । शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ॥ 1॥ कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा । द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ॥ 2॥ तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः । द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ॥ 3॥ यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् । तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ॥ 4॥ किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ । यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः ॥ 5॥ वासुदेव उवाच॥ नूनं स देवदेवानामीश्वरेश्वरमव्ययम् । जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ॥ 6॥ प्रसन्नो हि महादेवो दद्यादमरतामपि । वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ॥ 7॥ वेदाहं हि महादेवं तत्त्वेन भरतर्षभ । यानि चास्य पुराणानि कर्माणि विविधान्युत ॥ 8॥ आदिरेष हि भूतानां मध्यमन्तश्च भारत । विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ॥ 9॥ एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः । पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ॥ 10॥ हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् । दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ॥ 11॥ सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः । स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ॥ 12॥ सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि । यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ॥ 13॥ तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः । स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् ॥ 14॥ स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् । यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ॥ 15॥ ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् । बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ॥ 16॥ स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् । आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् ॥ 17॥ ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च । जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ॥ 18॥ विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् । ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ॥ 19॥ भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि । उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ॥ 20॥ बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा । चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ॥ 21॥ तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत । तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ॥ 22॥ किं कृतं सलिले शर्व चिरकालं स्थितेन ते । किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् ॥ 23॥ सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् । प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ॥ 24॥ तपसाधिगतं चान्नं प्रजार्थं मे पितामह । ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ॥ 25॥ एवमुक्त्वा तु सङ्क्रुद्धो जगाम विमना भवः । गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ॥ 26॥ \hrule \medskip 18 \medskip वासुदेव उवाच॥ ततो देवयुगेऽतीते देवा वै समकल्पयन् । यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥ 1॥ कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः । भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥ 2॥ ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः । नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥ 3॥ सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः । तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ॥ 4॥ लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः । पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः ॥ 5॥ लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः । धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ॥ 6॥ वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत । यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ॥ 7॥ ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् । आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥ 8॥ तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् । विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥ 9॥ न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः । व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥ 10॥ न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः । तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ॥ 11॥ अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे । न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ॥ 12॥ ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा । अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ॥ 13॥ स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत । अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥ 14॥ अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् । नष्टसञ्ज्ञेषु देवेषु न प्रज्ञायत किञ्चन ॥ 15॥ त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा । पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥ 16॥ प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः । केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥ 17॥ स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च । अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥ 18॥ ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् । अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥ 19॥ ततो विधनुषं देवा देवश्रेष्ठमुपागमन् । शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥ 20॥ ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये । स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥ 21॥ भगस्य नयने चैव बाहू च सवितुस्तथा । प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ॥ 22॥ ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह । सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥ 23॥ तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो । प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ॥ 24॥ ततस्ते निहताः सर्वे तव पुत्रा महारथाः । अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ॥ 25॥ न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् । महादेवप्रसादः स कुरु कार्यमनन्तरम् ॥ 26॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details