%@@1 % File name : mbh11.itx %-------------------------------------------- % Text title : 11 mahAbhArate strIparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 11 Mahabharata - Striparva ..}## \itxtitle{.. 11 mahAbhArate strIparvam ..}##\endtitles ## vishokaparva 1 \medskip janamejaya उवाच॥ हते दुर्योधने चैव हते सैन्ये च सर्वशः । धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ॥ 1॥ तथैव कौरवो राजा धर्मपुत्रो महामनाः । कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥ 2॥ अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः । वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥ 3॥ वैशम्पायन उवाच॥ हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् । पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ॥ 4॥ ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् । अभिगम्य महाप्राज्ञः सञ्जयो वाक्यमब्रवीत् ॥ 5॥ किं शोचसि महाराज नास्ति शोके सहायता । अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते ॥ 6॥ निर्जनेयं वसुमती शून्या सम्प्रति केवला ॥ 6॥ नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः । सहितास्तव पुत्रेण सर्वे वै निधनं गताः ॥ 7॥ पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा । गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ॥ 8॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः । पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ 9॥ धृतराष्ट्र उवाच॥ हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः । दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ॥ 10॥ किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै । लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ॥ 11॥ हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा । न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥ 12॥ न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः । नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ 13॥ सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम । अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति ॥ 14॥ तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः । न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् ॥ 15॥ दुर्योधनस्य च तथा वृषभस्येव नर्दतः । दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् ॥ 16॥ द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥ 16॥ न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् । यस्येदं फलमद्येह मया मूढेन भुज्यते ॥ 17॥ नूनं ह्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु । येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥ 18॥ परिणामश्च वयसः सर्वबन्धुक्षयश्च मे । सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ॥ 19॥ कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह ॥ 19॥ तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् । विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥ 20॥ वैशम्पायन उवाच॥ तस्य लालप्यमानस्य बहुशोकं विचिन्वतः । शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् ॥ 21॥ शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः । शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ॥ 22॥ सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा ॥ 22॥ तथा यौवनजं दर्पमास्थिते ते सुते नृप । न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ॥ 23॥ स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥ 23॥ तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान् । शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ॥ 24॥ शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् ॥ 24॥ कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च । न कृतं वचनं तेन तव पुत्रेण भारत ॥ 25॥ न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन् । क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥ 26॥ मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् । धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥ 27॥ आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् । यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ 28॥ पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता । पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि ॥ 29॥ मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति । स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ॥ 30॥ अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् । न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम् ॥ 31॥ स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् । दह्यमानो मनस्तापं भजते न स पण्डितः ॥ 32॥ त्वयैव ससुतेनायं वाक्यवायुसमीरितः । लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥ 33॥ तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः । तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि ॥ 34॥ यच्चाश्रुपातकलिलं वदनं वहसे नृप । अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥ 35॥ विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् । जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना ॥ 36॥ एवमाश्वासितस्तेन सञ्जयेन महात्मना । विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ॥ 37॥ \hrule \medskip 2 \medskip वैशम्पायन उवाच॥ ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् । वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥ 1॥ विदुर उवाच॥ उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना । स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः ॥ 2॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ 3॥ यदा शूरं च भीरुं च यमः कर्षति भारत । तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥ 4॥ अयुध्यमानो म्रियते युध्यमानश्च जीवति । कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥ 5॥ न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि । प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥ 6॥ सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः । सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥ 7॥ अदर्शनादापतिताः पुनश्चादर्शनं गताः । न ते तव न तेषां त्वं तत्र का परिदेवना ॥ 8॥ हतोऽपि लभते स्वर्गं हत्वा च लभते यशः । उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥ 9॥ तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति । इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ ॥ 10॥ न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया । स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ 11॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ 12॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 13॥ न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम । न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥ 14॥ अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः । आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ 15॥ न जानपदिकं दुःखमेकः शोचितुमर्हसि । अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ 16॥ अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् । भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ॥ 17॥ चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ॥ 17॥ अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ 18॥ नार्थो न धर्मो न सुखं यदेतदनुशोचसि । न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते ॥ 19॥ अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः । असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ॥ 20॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् ॥ 21॥ शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ 22॥ यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥ 23॥ \hrule \medskip 3 \medskip धृतराष्ट्र उवाच॥ सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम । भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥ 1॥ अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् । कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः ॥ 2॥ विदुर उवाच॥ यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते । ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ॥ 3॥ अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ । कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते ॥ 4॥ गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः । कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् ॥ 5॥ यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः । अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ॥ 6॥ वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् । प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ॥ 7॥ कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत । ततो वहति तं भारमवशः स्ववशोऽपि वा ॥ 8॥ यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते । किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥ 9॥ छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा । आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा ॥ 10॥ अवतार्यमाणमापाकादुद्धृतं वापि भारत । अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम् ॥ 11॥ गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः । अर्धमासगतो वापि मासमात्रगतोऽपि वा ॥ 12॥ संवत्सरगतो वापि द्विसंवत्सर एव वा । यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते ॥ 13॥ प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च । एवं सांसिद्धिके लोके किमर्थमनुतप्यसे ॥ 14॥ यथा च सलिले राजन्क्रीडार्थमनुसञ्चरन् । उन्मज्जेच्च निमज्जेच्च किञ्चित्सत्त्वं नराधिप ॥ 15॥ एवं संसारगहनादुन्मज्जननिमज्जनात् । कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः ॥ 16॥ ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः । समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥ 17॥ \hrule \medskip 4 \medskip धृतराष्ट्र उवाच॥ कथं संसारगहनं विज्ञेयं वदतां वर । एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥ 1॥ विदुर उवाच॥ जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो । पूर्वमेवेह कलले वसते किञ्चिदन्तरम् ॥ 2॥ ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत् । ततः सर्वाङ्गसम्पूर्णो गर्भो मासे प्रजायते ॥ 3॥ अमेध्यमध्ये वसति मांसशोणितलेपने । ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः ॥ 4॥ योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति । योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः ॥ 5॥ तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् । ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम् ॥ 6॥ ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा । उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ॥ 7॥ बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम् । व्यसनान्युपवर्तन्ते विविधानि नराधिप ॥ 8॥ बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः ॥ 8॥ अयं न बुध्यते तावद्यमलोकमथागतम् । यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति ॥ 9॥ वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे । भूय एवात्मनात्मानं बध्यमानमुपेक्षते ॥ 10॥ अहो विनिकृतो लोको लोभेन च वशीकृतः । लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥ 11॥ कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन् । धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥ 12॥ मूर्खानिति परानाह नात्मानं समवेक्षते । शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥ 13॥ अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् । जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥ 14॥ एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते । स प्रमोक्षाय लभते पन्थानं मनुजाधिप ॥ 15॥ \hrule \medskip 5 \medskip धृतराष्ट्र उवाच॥ यदिदं धर्मगहनं बुद्ध्या समनुगम्यते । एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे ॥ 1॥ विदुर उवाच॥ अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे । यथा संसारगहनं वदन्ति परमर्षयः ॥ 2॥ कश्चिन्महति संसारे वर्तमानो द्विजः किल । वनं दुर्गमनुप्राप्तो महत्क्रव्यादसङ्कुलम् ॥ 3॥ सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः । समन्तात्सम्परिक्षिप्तं मृत्योरपि भयप्रदम् ॥ 4॥ तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् । अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परन्तप ॥ 5॥ स तद्वनं व्यनुसरन्विप्रधावनितस्ततः । वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति ॥ 6॥ स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः । न च निर्याति वै दूरं न च तैर्विप्रयुज्यते ॥ 7॥ अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम् । बाहुभ्यां सम्परिष्वक्तं स्त्रिया परमघोरया ॥ 8॥ पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः । नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् ॥ 9॥ वनमध्ये च तत्राभूदुदपानः समावृतः । वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः ॥ 10॥ पपात स द्विजस्तत्र निगूढे सलिलाशये । विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कटे ॥ 11॥ पनसस्य यथा जातं वृन्तबद्धं महाफलम् । स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः ॥ 12॥ अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः । कूपवीनाहवेलायामपश्यत महागजम् ॥ 13॥ षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् । क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् ॥ 14॥ तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः । नानारूपा मधुकरा घोररूपा भयावहाः ॥ 15॥ आसते मधु सम्भृत्य पूर्वमेव निकेतजाः ॥ 15॥ भूयो भूयः समीहन्ते मधूनि भरतर्षभ । स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते ॥ 16॥ तेषां मधूनां बहुधा धारा प्रस्रवते सदा । तां लम्बमानः स पुमान्धारां पिबति सर्वदा ॥ 17॥ न चास्य तृष्णा विरता पिबमानस्य सङ्कटे ॥ 17॥ अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः । न चास्य जीविते राजन्निर्वेदः समजायत ॥ 18॥ तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता । कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः ॥ 19॥ व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया । कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च ॥ 20॥ वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम् । मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् ॥ 21॥ एवं स वसते तत्र क्षिप्तः संसारसागरे । न चैव जीविताशायां निर्वेदमुपगच्छति ॥ 22॥ \hrule \medskip 6 \medskip धृतराष्ट्र उवाच॥ अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ । कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥ 1॥ स देशः क्व नु यत्रासौ वसते धर्मसङ्कटे । कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥ 2॥ एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा । कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥ 3॥ विदुर उवाच॥ उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम् । सुगतिं विन्दते येन परलोकेषु मानवः ॥ 4॥ यत्तदुच्यति कान्तारं महत्संसार एव सः । वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् ॥ 5॥ ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः । या सा नारी बृहत्काया अधितिष्ठति तत्र वै ॥ 6॥ तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् ॥ 6॥ यस्तत्र कूपो नृपते स तु देहः शरीरिणाम् । यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ॥ 7॥ अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ ॥ 7॥ कूपमध्ये च या जाता वल्ली यत्र स मानवः । प्रताने लम्बते सा तु जीविताशा शरीरिणाम् ॥ 8॥ स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति । षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ॥ 9॥ मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः ॥ 9॥ ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः । रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ॥ 10॥ ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥ 10॥ यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् । तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः ॥ 11॥ एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः । ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः ॥ 12॥ \hrule \medskip 7 \medskip धृतराष्ट्र उवाच॥ अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना । भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ॥ 1॥ विदुर उवाच॥ शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् । यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः ॥ 2॥ यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः । क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा ॥ 3॥ एवं संसारपर्याये गर्भवासेषु भारत । कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥ 4॥ तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः । यत्तु संसारगहनं वनमाहुर्मनीषिणः ॥ 5॥ सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ । चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः ॥ 6॥ शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः । प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः ॥ 7॥ क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत । स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ॥ 8॥ अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप । आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ॥ 9॥ शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि । मज्जमानं महापङ्के निरालम्बे समन्ततः ॥ 10॥ संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः । क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च ॥ 11॥ एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः । अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा ॥ 12॥ रथं शरीरं भूतानां सत्त्वमाहुस्तु सारथिम् । इन्द्रियाणि हयानाहुः कर्म बुद्धिश्च रश्मयः ॥ 13॥ तेषां हयानां यो वेगं धावतामनुधावति । स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥ 14॥ यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते । याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः ॥ 15॥ स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप । राज्यनाशं सुहृन्नाशं सुतनाशं च भारत ॥ 16॥ अनुतर्षुलमेवैतद्दुःखं भवति भारत । साधुः परमदुःखानां दुःखभैषज्यमाचरेत् ॥ 17॥ न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः । तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः ॥ 18॥ तस्मान्मैत्रं समास्थाय शीलमापद्य भारत । दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ॥ 19॥ शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे । त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ॥ 20॥ \hrule \medskip 8 \medskip वैशम्पायन उवाच॥ विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः । पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ॥ 1॥ तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः । कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥ 2॥ सञ्जयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः । जलेन सुखशीतेन तालवृन्तैश्च भारत ॥ 3॥ पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः । अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ॥ 4॥ अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः । विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥ 5॥ धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् । यतोमूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः ॥ 6॥ पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि । प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥ 7॥ येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति । येनाभिभूतः पुरुषो मरणं बहु मन्यते ॥ 8॥ तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् । तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ॥ 9॥ इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् । धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः ॥ 10॥ अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते ॥ 10॥ तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः । पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् ॥ 11॥ धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु । श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ॥ 12॥ न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप । अनित्यतां हि मर्त्यानां विजानासि न संशयः ॥ 13॥ अध्रुवे जीवलोके च स्थाने वाशाश्वते सति । जीविते मरणान्ते च कस्माच्छोचसि भारत ॥ 14॥ प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः । पुत्रं ते कारणं कृत्वा कालयोगेन कारितः ॥ 15॥ अवश्यं भवितव्ये च कुरूणां वैशसे नृप । कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥ 16॥ जानता च महाबाहो विदुरेण महात्मना । यतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥ 17॥ न च दैवकृतो मार्गः शक्यो भूतेन केनचित् । घटतापि चिरं कालं नियन्तुमिति मे मतिः ॥ 18॥ देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् । तत्तेऽहं सम्प्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ॥ 19॥ पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः । अपश्यं तत्र च तदा समवेतान्दिवौकसः ॥ 20॥ नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ॥ 20॥ तत्र चापि मया दृष्टा पृथिवी पृथिवीपते । कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः ॥ 21॥ उपगम्य तदा धात्री देवानाह समागतान् । यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ॥ 22॥ प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥ 22॥ तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः । उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ॥ 23॥ धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै । दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ॥ 24॥ तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ॥ 24॥ तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः । अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ॥ 25॥ ततस्ते भविता देवि भारस्य युधि नाशनम् । गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ॥ 26॥ स एष ते सुतो राजँल्लोकसंहारकारणात् । कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ॥ 27॥ अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः । दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ॥ 28॥ शकुनिर्मातुलश्चैव कर्णश्च परमः सखा । समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ॥ 29॥ एतमर्थं महाबाहो नारदो वेद तत्त्वतः ॥ 29॥ आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते । मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥ 30॥ न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत । पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥ 31॥ नारदेन च भद्रं ते पूर्वमेव न संशयः । युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥ 32॥ पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् । न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥ 33॥ नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः । एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥ 34॥ कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो । स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥ 35॥ एष चार्थो महाबाहो पूर्वमेव मया श्रुतः । कथितो धर्मराजस्य राजसूये क्रतूत्तमे ॥ 36॥ यतितं धर्मपुत्रेण मया गुह्ये निवेदिते । अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥ 37॥ अनतिक्रमणीयो हि विधी राजन्कथञ्चन । कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च ॥ 38॥ भवान्कर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत । मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥ 39॥ त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः । ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥ 40॥ कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि । स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति ॥ 41॥ मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् । पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥ 42॥ एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति । धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥ 43॥ पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा । प्रज्ञाम्भसा महाराज निर्वापय सदा सदा ॥ 44॥ एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः । मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत ॥ 45॥ महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम । नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥ 46॥ इदं तु वचनं श्रुत्वा तव दैवनियोगजम् । धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ॥ 47॥ एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः । धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ 48॥ \hrule \medskip स्त्रीपर्व 9 \medskip जनमेजय उवाच॥ गते भगवति व्यासे धृतराष्ट्रो महीपतिः । किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ 1॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः । सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत ॥ 2॥ क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः । वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥ 3॥ एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् । शोकविप्रहतज्ञानो यानमेवान्वपद्यत ॥ 4॥ गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता । सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥ 5॥ ताः समासाद्य राजानं भृशं शोकसमन्विताः । आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः ॥ 6॥ ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् । अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ॥ 7॥ ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु । आकुमारं पुरं सर्वमभवच्छोककर्शितम् ॥ 8॥ अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि । पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः ॥ 9॥ प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च । एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥ 10॥ श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन् । गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ॥ 11॥ तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः । शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने ॥ 12॥ प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि । दर्शयन्तीव ता ह स्म युगान्ते लोकसङ्क्षयम् ॥ 13॥ विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः । शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे ॥ 14॥ व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः । ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ॥ 15॥ परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः । ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् ॥ 16॥ ताभिः परिवृतो राजा रुदतीभिः सहस्रशः । निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥ 17॥ शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः । ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ॥ 18॥ तासां विक्रोशमानानामार्तानां कुरुसङ्क्षये । प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ॥ 19॥ युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव । अभावः स्यादयं प्राप्त इति भूतानि मेनिरे ॥ 20॥ भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये । प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ॥ 21॥ \hrule \medskip 10 \medskip वैशम्पायन उवाच॥ क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् । शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥ 1॥ ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् । अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥ 2॥ पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् । गतः सानुचरो राजञ्शक्रलोकं महीपतिः ॥ 3॥ दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः । सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥ 4॥ इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा । गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ 5॥ अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् । वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥ 6॥ ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् । भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥ 7॥ न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः । शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ॥ 8॥ एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् । शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि ॥ 9॥ न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः । शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥ 10॥ अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् । सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् ॥ 11॥ पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः । द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥ 12॥ तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते । प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः ॥ 13॥ ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः । अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥ 14॥ निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः । निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ॥ 15॥ पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे । अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥ 16॥ राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् । निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ॥ 17॥ इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् । कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ॥ 18॥ अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् । गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन् ॥ 19॥ अपक्रम्य तु ते राजन्सर्व एव महारथाः । आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः ॥ 20॥ जगाम हास्तिनपुरं कृपः शारद्वतस्तदा । स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥ 21॥ एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् । भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ॥ 22॥ समेत्य वीरा राजानं तदा त्वनुदिते रवौ । विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः ॥ 23॥ \hrule \medskip अयोभीमभञ्जनम् 11 \medskip वैशम्पायन उवाच॥ हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः । शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् ॥ 1॥ सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् । शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥ 2॥ अन्वीयमानो वीरेण दाशार्हेण महात्मना । युयुधानेन च तथा तथैव च युयुत्सुना ॥ 3॥ तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता । सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥ 4॥ स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम । कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह ॥ 5॥ ताभिः परिवृतो राजा रुदतीभिः सहस्रशः । ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये ॥ 6॥ क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता । यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि ॥ 7॥ घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् । मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् ॥ 8॥ किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः । अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ॥ 9॥ अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव । ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ॥ 10॥ ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः । न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥ 11॥ तमात्मजान्तकरणं पिता पुत्रवधार्दितः । अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥ 12॥ धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत । दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ॥ 13॥ स कोपपावकस्तस्य शोकवायुसमीरितः । भीमसेनमयं दावं दिधक्षुरिव दृश्यते ॥ 14॥ तस्य सङ्कल्पमाज्ञाय भीमं प्रत्यशुभं हरिः । भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ॥ 15॥ प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः । संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ॥ 16॥ तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम् । बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ॥ 17॥ नागायुतबलप्राणः स राजा भीममायसम् । भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ॥ 18॥ ततः पपात मेदिन्यां तथैव रुधिरोक्षितः । प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ॥ 19॥ पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा । मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ॥ 20॥ स तु कोपं समुत्सृज्य गतमन्युर्महामनाः । हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः ॥ 21॥ तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् । वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ 22॥ मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः । आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता ॥ 23॥ त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ । मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ॥ 24॥ न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन । कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः ॥ 25॥ यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते । एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ॥ 26॥ तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी । भीमस्य सेयं कौरव्य तवैवोपहृता मया ॥ 27॥ पुत्रशोकाभिसन्तापाद्धर्मादपहृतं मनः । तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ॥ 28॥ न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् । न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन ॥ 29॥ तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति । अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः ॥ 30॥ \hrule \medskip 12 \medskip वैशम्पायन उवाच॥ तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः । कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः ॥ 1॥ राजन्नधीता वेदास्ते शास्त्राणि विविधानि च । श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥ 2॥ एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा । पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव ॥ 3॥ राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते । देशकालविभागं च परं श्रेयः स विन्दति ॥ 4॥ उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते । आपदं समनुप्राप्य स शोचत्यनये स्थितः ॥ 5॥ ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत । राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥ 6॥ आत्मापराधादायस्तस्तत्किं भीमं जिघांससि । तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ॥ 7॥ यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् । स हतो भीमसेनेन वैरं प्रतिचिकीर्षता ॥ 8॥ आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः । यदनागसि पाण्डूनां परित्यागः परन्तप ॥ 9॥ एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप । उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥ 10॥ एवमेतन्महाबाहो यथा वदसि माधव । पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत् ॥ 11॥ दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः । त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ॥ 12॥ इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः । मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव ॥ 13॥ हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च । पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते ॥ 14॥ ततः स भीमं च धनञ्जयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ । पस्पर्श गात्रैः prarudansugAtrA;nAshvAsya कल्याणमुवाच चैनान् ॥ 15॥ \hrule \medskip 13 \medskip वैशम्पायन उवाच॥ धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः । अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥ 1॥ ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् । गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ 2॥ तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति । ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ॥ 3॥ स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि । तं देशमुपसम्पेदे परमर्षिर्मनोजवः ॥ 4॥ दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च । सर्वप्राणभृतां भावं स तत्र समबुध्यत ॥ 5॥ स स्नुषामब्रवीत्काले कल्यवादी महातपाः । शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ 6॥ न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि । रजो निगृह्यतामेतच्छृणु चेदं वचो मम ॥ 7॥ उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता । शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः ॥ 8॥ सा तथा याच्यमाना त्वं काले काले जयैषिणा । उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ॥ 9॥ न चाप्यतीतां गान्धारि वाचं ते वितथामहम् । स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि ॥ 10॥ सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि । कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ॥ 11॥ गान्धार्युवाच॥ भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः । पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ 12॥ यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया । यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया ॥ 13॥ दुर्योधनापराधेन शकुनेः सौबलस्य च । कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसङ्क्षयः ॥ 14॥ नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः । नकुलः सहदेवो वा नैव जातु युधिष्ठिरः ॥ 15॥ युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् । निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥ 16॥ यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः । दुर्योधनं समाहूय गदायुद्धे महामनाः ॥ 17॥ शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे । अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ 18॥ कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः । त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चन ॥ 19॥ \hrule \medskip 14 \medskip वैशम्पायन उवाच॥ तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् । गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥ 1॥ अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः । आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥ 2॥ न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः । शक्यः केनचिदुद्यन्तुमतो विषममाचरम् ॥ 3॥ सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् । मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया ॥ 4॥ राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् । भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥ 5॥ सुयोधनमसङ्गृह्य न शक्या भूः ससागरा । केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥ 6॥ तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् । द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥ 7॥ तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः । धर्मराजाज्ञया चैव स्थिताः स्म समये तदा ॥ 8॥ वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् । क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥ 9॥ वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे । राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः ॥ 10॥ गान्धार्युवाच॥ न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् । कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥ 11॥ हताश्वे नकुले यत्तद्वृषसेनेन भारत । अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ॥ 12॥ सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् । क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर ॥ 13॥ भीमसेन उवाच॥ अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् । यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥ 14॥ रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः । वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ ॥ 15॥ हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे । भ्रातॄणां सम्प्रहृष्टानां त्रासः सञ्जनितो मया ॥ 16॥ केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते । क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते ॥ 17॥ क्षत्रधर्माच्च्युतो राज्ञि भवेयं शास्वतीः समाः । प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥ 18॥ न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् । अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु ॥ 19॥ गान्धार्युवाच॥ वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः । कस्मान्न शेषयः कञ्चिद्येनाल्पमपराधितम् ॥ 20॥ सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः । कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता ॥ 21॥ शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि । न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः ॥ 22॥ \hrule \medskip 15 \medskip वैशम्पायन उवाच॥ एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत । क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ॥ 1॥ तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः । युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत् ॥ 2॥ पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः । शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ॥ 3॥ न हि मे जीवितेनार्थो न राज्येन धनेन वा । तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः ॥ 4॥ तमेवंवादिनं भीतं संनिकर्षगतं तदा । नोवाच किञ्चिद्गान्धारी निःश्वासपरमा भृशम् ॥ 5॥ तस्यावनतदेहस्य पादयोर्निपतिष्यतः । युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी ॥ 6॥ अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ॥ 6॥ ततः स कुनकीभूतो दर्शनीयनखो नृपः । तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः ॥ 7॥ एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत । गान्धारी विगतक्रोधा सान्त्वयामास मातृवत् ॥ 8॥ तया ते समनुज्ञाता मातरं वीरमातरम् । अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः ॥ 9॥ चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता । बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् ॥ 10॥ ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा । अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान् ॥ 11॥ सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः । अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् ॥ 12॥ रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि ॥ 12॥ द्रौपद्युवाच॥ आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः । न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् ॥ 13॥ किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम ॥ 13॥ वैशम्पायन उवाच॥ तां समाश्वासयामास पृथा पृथुललोचना । उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् ॥ 14॥ तयैव सहिता चापि पुत्रैरनुगता पृथा । अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् ॥ 15॥ तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् । मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् ॥ 16॥ मन्ये लोकविनाशोऽयं कालपर्यायचोदितः । अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः ॥ 17॥ इदं तत्समनुप्राप्तं विदुरस्य वचो महत् । असिद्धानुनये कृष्णे यदुवाच महामतिः ॥ 18॥ तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः । मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः ॥ 19॥ यथैव त्वं तथैवाहं को वा माश्वासयिष्यति । ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ॥ 20॥ \hrule \medskip 16 \medskip वैशम्पायन उवाच॥ एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् । अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ॥ 1॥ पतिव्रता महाभागा समानव्रतचारिणी । उग्रेण तपसा युक्ता सततं सत्यवादिनी ॥ 2॥ वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः । दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् ॥ 3॥ ददर्श सा बुद्धिमती दूरादपि यथान्तिके । रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् ॥ 4॥ अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् । शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ॥ 5॥ गजाश्वरथयोधानामावृतं रुधिराविलैः । शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ॥ 6॥ गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् । सृगालबडकाकोलकङ्ककाकनिषेवितम् ॥ 7॥ रक्षसां पुरुषादानां मोदनं कुरराकुलम् । अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ॥ 8॥ ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः । पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ॥ 9॥ वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् । कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति ॥ 10॥ समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः । अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ 11॥ क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः । भूतैः पिशाचइ रक्षोभिर्विविधैश्च निशाचरैः ॥ 12॥ रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः । महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे ॥ 13॥ अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः । शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि ॥ 14॥ श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना । पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ॥ 15॥ दुःखोपहतचित्ताभिः समन्तादनुनादितम् । दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा ॥ 16॥ ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् । कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत् ॥ 17॥ पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः । प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ॥ 18॥ अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् । पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ 19॥ वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् । क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् ॥ 20॥ शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः । द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ॥ 21॥ काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् । अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम् ॥ 22॥ वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि । खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः ॥ 23॥ क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् । क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् ॥ 24॥ एतदेवंविधं वीर सम्पश्यायोधनं विभो । पश्यमाना च दह्यामि शोकेनाहं जनार्दन ॥ 25॥ पाञ्चालानां कुरूणां च विनाशं मधुसूदन । पञ्चानामिव भूतानां नाहं वधमचिन्तयम् ॥ 26॥ तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् । निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः ॥ 27॥ जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः । अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ॥ 28॥ अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन । गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् ॥ 29॥ अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् । पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥ 30॥ शयनान्युचिताः सर्वे मृदूनि विमलानि च । विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ॥ 31॥ बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः । शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ॥ 32॥ ये पुरा शेरते वीराः शयनेषु यशस्विनः । चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ॥ 33॥ तेषामाभरणान्येते गृध्रगोमायुवायसाः । आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः ॥ 34॥ चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः । युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति ॥ 35॥ सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः । ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ॥ 36॥ अपरे पुनरालिङ्ग्य गदाः परिघबाहवः । शेरतेऽभिमुखाः शूरा दयिता इव योषितः ॥ 37॥ बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च । न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन ॥ 38॥ क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् । शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ॥ 39॥ एते गोमायवो भीमा निहतानां यशस्विनाम् । कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ॥ 40॥ सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः । स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ॥ 41॥ तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः । कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ॥ 42॥ रक्तोत्पलवनानीव विभान्ति रुचिराणि वै । मुखानि परमस्त्रीणां परिशुष्काणि केशव ॥ 43॥ रुदितोपरता ह्येता ध्यायन्त्यः सम्परिप्लुताः । कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः ॥ 44॥ एतान्यादित्यवर्णानि तपनीयनिभानि च । रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् ॥ 45॥ आसामपरिपूर्णार्थं निशम्य परिदेवितम् । इतरेतरसङ्क्रन्दान्न विजानन्ति योषितः ॥ 46॥ एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च । विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ॥ 47॥ बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च । पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः ॥ 48॥ शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः । इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी ॥ 49॥ विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः । मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ॥ 50॥ शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः । अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः ॥ 51॥ बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् । संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः ॥ 52॥ उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः । दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ॥ 53॥ पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन । प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः ॥ 54॥ बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः । अगम्यकल्पा पृथिवी मांसशोणितकर्दमा ॥ 55॥ न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः । भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुन्धराम् ॥ 56॥ यूथानीव किशोरीणां सुकेशीनां जनार्दन । स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ॥ 57॥ अतो दुःखतरं किं नु केशव प्रतिभाति मे । यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः ॥ 58॥ नूनमाचरितं पापं मया पूर्वेषु जन्मसु । या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव ॥ 59॥ एवमार्ता विलपती ददर्श निहतं सुतम् ॥ 59॥ \hrule \medskip 17 \medskip वैशम्पायन उवाच॥ ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता । सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥ 1॥ सा तु लब्ध्वा पुनः सञ्ज्ञां विक्रुश्य च पुनः पुनः । दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥ 2॥ परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् । हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥ 3॥ सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् । वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ॥ 4॥ समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ॥ 4॥ उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां सङ्क्षये विभो । मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ॥ 5॥ अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥ 5॥ इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् । अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥ 6॥ यथा न युध्यमानस्त्वं सम्प्रमुह्यसि पुत्रक । ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो ॥ 7॥ इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो । धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥ 8॥ अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् । शयानं वीरशयने पश्य माधव मे सुतम् ॥ 9॥ योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः । सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ॥ 10॥ ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः । तथा ह्यभिमुखः शेते शयने वीरसेविते ॥ 11॥ यं पुरा पर्युपासीना रमयन्ति महीक्षितः । महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥ 12॥ यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः । तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ॥ 13॥ एष शेते महाबाहुर्बलवान्सत्यविक्रमः । सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः ॥ 14॥ पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् । निहतं भीमसेनेन गदामुद्यम्य भारत ॥ 15॥ अक्षौहिणीर्महाबाहुर्दश चैकां च केशव । अनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः ॥ 16॥ एष दुर्योधनः शेते महेष्वासो महारथः । शार्दूल इव सिंहेन भीमसेनेन पातितः ॥ 17॥ विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक् । बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥ 18॥ निःसपत्ना मही यस्य त्रयोदश समाः स्थिता । स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥ 19॥ अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् । पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ॥ 20॥ तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् । हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥ 21॥ इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम । यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥ 22॥ प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् । रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥ 23॥ नूनमेषा पुरा बाला जीवमाने महाभुजे । भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥ 24॥ कथं तु शतधा नेदं हृदयं मम दीर्यते । पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥ 25॥ पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता । दुर्योधनं तु वामोरूः पाणिना परिमार्जति ॥ 26॥ किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी । तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥ 27॥ स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा । पतत्युरसि वीरस्य कुरुराजस्य माधव ॥ 28॥ पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा । मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥ 29॥ यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा । ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥ 30॥ \hrule \medskip 18 \medskip गान्धार्युवाच॥ पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् । गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥ 1॥ इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः । हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥ 2॥ प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः । आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुन्धराम् ॥ 3॥ गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा । शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥ 4॥ एषान्या त्वनवद्याङ्गी करसंमितमध्यमा । घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ॥ 5॥ दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् । राजपुत्रीं महाबाहो मनो न व्युपशाम्यति ॥ 6॥ भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि । दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ॥ 7॥ मध्यमानां तु नारीणां वृद्धानां चापराजित । आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥ 8॥ रथनीडानि देहांश्च हतानां गजवाजिनाम् । आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल ॥ 9॥ अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् । स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥ 10॥ पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ । एताभिरनवद्याभिर्मया चैवाल्पमेधया ॥ 11॥ तदिदं धर्मराजेन यातितं नो जनार्दन । न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥ 12॥ प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः । कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः ॥ 13॥ हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः । सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥ 14॥ फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् । अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ॥ 15॥ ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् । मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥ 16॥ शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् । रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥ 17॥ शीर्षत्राणानि चैतानि पुत्राणां मे महीतले । पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥ 18॥ एष दुःशासनः शेते शूरेणामित्रघातिना । पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ॥ 19॥ गदया वीरघातिन्या पश्य माधव मे सुतम् । द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ॥ 20॥ उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता । प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥ 21॥ सहैव सहदेवेन नकुलेनार्जुनेन च । दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥ 22॥ ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् । मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय ॥ 23॥ निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् । क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ॥ 24॥ न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् । वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥ 25॥ तानेष रभसः क्रूरो वाक्षल्यानवधारयन् । उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥ 26॥ एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ । निहतो भीमसेनेन सिंहेनेव महर्षभः ॥ 27॥ अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः । दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥ 28॥ \hrule \medskip 19 \medskip गान्धार्युवाच॥ एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः । भूमौ विनिहतः शेते भीमेन शतधा कृतः ॥ 1॥ गजमध्यगतः शेते विकर्णो मधुसूदन । नीलमेघपरिक्षिप्तः शरदीव दिवाकरः ॥ 2॥ अस्य चापग्रहेणैष पाणिः कृतकिणो महान् । कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ॥ 3॥ अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी । वारयत्यनिशं बाला न च शक्नोति माधव ॥ 4॥ युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ । सुखोचितः सुखार्हश्च शेते पांसुषु माधव ॥ 5॥ कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे । अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ॥ 6॥ एष सङ्ग्रामशूरेण प्रतिज्ञां पालयिष्यता । दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ॥ 7॥ तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् । विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ॥ 8॥ शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् । स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ॥ 9॥ यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते । स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् ॥ 10॥ चित्रसेनं हतं भूमौ शयानं मधुसूदन । धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम् ॥ 11॥ तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः । क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते ॥ 12॥ स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् । चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे ॥ 13॥ युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः । विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ॥ 14॥ शरसङ्कृत्तवर्माणं वीरं विशसने हतम् । परिवार्यासते गृध्राः परिविंशा विविंशतिम् ॥ 15॥ प्रविश्य समरे वीरः पाण्डवानामनीकिनीम् । आविश्य शयने शेते पुनः सत्पुरुषोचितम् ॥ 16॥ स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् । अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः ॥ 17॥ यं स्म तं पर्युपासन्ते वसुं वासवयोषितः । क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ॥ 18॥ हन्तारं वीरसेनानां शूरं समितिशोभनम् । निबर्हणममित्राणां दुःसहं विषहेत कः ॥ 19॥ दुःसहस्यैतदाभाति शरीरं संवृतं शरैः । गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः ॥ 20॥ शातकौम्भ्या स्रजा भाति कवचेन च भास्वता । अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ॥ 21॥ \hrule \medskip उत्तराविलापः 20 \medskip गान्धार्युवाच॥ अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव । पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥ 1॥ यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् । स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥ 2॥ तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः । अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥ 3॥ एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः । आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता ॥ 4॥ तमेषा हि समासाद्य भार्या भर्तारमन्तिके । विराटदुहिता कृष्ण पाणिना परिमार्जति ॥ 5॥ तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी । विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥ 6॥ काम्यरूपवती चैषा परिष्वजति भामिनी । लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ॥ 7॥ तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् । विमुच्य कवचं कृष्ण शरीरमभिवीक्षते ॥ 8॥ अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते । अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥ 9॥ बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ । रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥ 10॥ अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः । कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥ 11॥ मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ । काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥ 12॥ व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव । एवं विलपतीमार्तां न हि मामभिभाषसे ॥ 13॥ आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् । पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥ 14॥ तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना । उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ॥ 15॥ स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥ 15॥ कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः । धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ॥ 16॥ द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः । रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ॥ 17॥ बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् । कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ॥ 18॥ त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥ 18॥ दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् । वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥ 19॥ न राज्यलाभो विपुलः शत्रूणां वा पराभवः । प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ॥ 20॥ तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च । क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥ 21॥ दुर्मरं पुनरप्राप्ते काले भवति केनचित् । यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥ 22॥ कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा । पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥ 23॥ नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि । परमेण च रूपेण गिरा च स्मितपूर्वया ॥ 24॥ प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् । सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ॥ 25॥ एतावानिह संवासो विहितस्ते मया सह । षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥ 26॥ इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम् । उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ॥ 27॥ उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् । विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥ 28॥ द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् । विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥ 29॥ वितुद्यमानं विहगैर्विराटमसितेक्षणाः । न शक्नुवन्ति विवशा निवर्तयितुमातुराः ॥ 30॥ आसामातपतप्तानामायासेन च योषिताम् । श्रमेण च विवर्णानां रूपाणां विगतं वपुः ॥ 31॥ उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् । शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ॥ 32॥ आयोधनशिरोमध्ये शयानं पश्य माधव ॥ 32॥ \hrule \medskip 21 \medskip गान्धार्युवाच॥ एष वैकर्तनः शेते महेष्वासो महारथः । ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा ॥ 1॥ पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् । शोणितौघपरीताङ्गं शयानं पतितं भुवि ॥ 2॥ अमर्षी दीर्घरोषश्च महेष्वासो महारथः । रणे विनिहतः शेते शूरो गाण्डीवधन्वना ॥ 3॥ यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः । प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ॥ 4॥ शार्दूलमिव सिंहेन समरे सव्यसाचिना । मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ॥ 5॥ समेताः पुरुषव्याघ्र निहतं शूरमाहवे । प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ॥ 6॥ उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः । त्रयोदश समा निद्रां चिन्तयन्न्नाध्यगच्छत ॥ 7॥ अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव । युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ॥ 8॥ स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव । भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ॥ 9॥ पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् । लालप्यमानाः करुणं रुदतीं पतितां भुवि ॥ 10॥ आचार्यशापोऽनुगतो ध्रुवं त्वां; यदग्रसच्चक्रमियं धरा ते । ततः शरेणापहृतं शिरस्ते; धनञ्जयेनाहवे शत्रुमध्ये ॥ 11॥ अहो धिगेषा पतिता विसञ्ज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम् । कर्णं महाबाहुमदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता ॥ 12॥ अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः । द्रष्टुं न सम्प्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे ॥ 13॥ सावर्तमाना पतिता pRRithivyA;mutthAya दीना पुनरेव चैषा । कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता ॥ 14॥ \hrule \medskip 22 \medskip गान्धार्युवाच॥ आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् । गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत् ॥ 1॥ तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन । शयानं वीरशयने रुधिरेण समुक्षितम् ॥ 2॥ तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः । तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥ 3॥ शयानं वीरशयने वीरमाक्रन्दसारिणम् । आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥ 4॥ प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् । प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् ॥ 5॥ अतीव मुखवर्णोऽस्य निहतस्यापि शोभते । सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥ 6॥ पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता । पाकशासनिना सङ्ख्ये वार्द्धक्षत्रिर्निपातितः ॥ 7॥ एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना । सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥ 8॥ सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् । भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥ 9॥ संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत । भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात् ॥ 10॥ तमेताः पर्युपासन्ते रक्षमाणा महाभुजम् । सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः ॥ 11॥ यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह । तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥ 12॥ दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः । कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥ 13॥ सैषा मम सुता बाला विलपन्ती सुदुःखिता । प्रमापयति चात्मानमाक्रोशति च पाण्डवान् ॥ 14॥ किं नु दुःखतरं कृष्ण परं मम भविष्यति । यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥ 15॥ अहो धिग्दुःशलां पश्य वीतशोकभयामिव । शिरो भर्तुरनासाद्य धावमानामितस्ततः ॥ 16॥ वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः । स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ॥ 17॥ तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् । परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥ 18॥ \hrule \medskip 23 \medskip गान्धार्युवाच॥ एष शल्यो हतः शेते साक्षान्नकुलमातुलः । धर्मज्ञेन सता तात धर्मराजेन संयुगे ॥ 1॥ यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ । स एष निहतः शेते मद्रराजो महारथः ॥ 2॥ येन सङ्गृह्णता तात रथमाधिरथेर्युधि । जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ॥ 3॥ अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् । मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ॥ 4॥ एषा चामीकराभस्य तप्तकाञ्चनसप्रभा । आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥ 5॥ युधिष्ठिरेण निहतं शल्यं समितिशोभनम् । रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ॥ 6॥ एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् । क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥ 7॥ शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः । वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥ 8॥ शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् । शयानं वीरशयने शरैर्विशकलीकृतम् ॥ 9॥ एष शैलालयो राजा भगदत्तः प्रतापवान् । गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ॥ 10॥ यस्य रुक्ममयी माला शिरस्येषा विराजते । श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥ 11॥ एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् । लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ॥ 12॥ योधयित्वा महाबाहुरेष पार्थं धनञ्जयम् । संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥ 13॥ यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन । स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥ 14॥ पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् । युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥ 15॥ एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् । नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥ 16॥ शरतल्पगतं वीरं धर्मे देवापिना समम् । शयानं वीरशयने पश्य शूरनिषेविते ॥ 17॥ कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् । आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥ 18॥ अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् । उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥ 19॥ पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः । एष शान्तनवः शेते माधवाप्रतिमो युधि ॥ 20॥ धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णये । अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥ 21॥ नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी । यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ॥ 22॥ स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः । धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ॥ 23॥ प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः । स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥ 24॥ धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव । गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ॥ 25॥ अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा । तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ॥ 26॥ अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः । भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥ 27॥ यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् । चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥ 28॥ यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् । सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ॥ 29॥ यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् । स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥ 30॥ धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव । द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥ 31॥ वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव । अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥ 32॥ वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ । गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥ 33॥ द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन । कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥ 34॥ तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् । हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥ 35॥ बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव । उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥ 36॥ प्रेतकृत्ये च यतते कृपी कृपणमातुरा । हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥ 37॥ अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः । द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥ 38॥ किरन्ति च चितामेते जटिला ब्रह्मचारिणः । धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥ 39॥ शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् । त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ॥ 40॥ सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे । अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ॥ 41॥ गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः । अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥ 42॥ \hrule \medskip 24 \medskip गान्धार्युवाच॥ सोमदत्तसुतं पश्य युयुधानेन पातितम् । वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ॥ 1॥ पुत्रशोकाभिसन्तप्तः सोमदत्तो जनार्दन । युयुधानं महेष्वासं गर्हयन्निव दृश्यते ॥ 2॥ असौ तु भूरिश्रवसो माता शोकपरिप्लुता । आश्वासयति भर्तारं सोमदत्तमनिन्दिता ॥ 3॥ दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् । कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि ॥ 4॥ दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् । अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि ॥ 5॥ दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु । न शृणोषि महाराज सारसीनामिवार्णवे ॥ 6॥ एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः । स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ॥ 7॥ श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि । छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ॥ 8॥ शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च । स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥ 9॥ दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः । विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ॥ 10॥ अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् । परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ॥ 11॥ एता विलप्य बहुलं भर्तृशोकेन कर्शिताः । पतन्त्यभिमुखा भूमौ कृपणं बत केशव ॥ 12॥ बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् । प्रमत्तस्य यदच्छइत्सीद्बाहुं शूरस्य यज्वनः ॥ 13॥ ततः पापतरं कर्म कृतवानपि सात्यकिः । यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ॥ 14॥ एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः । इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ॥ 15॥ भार्या यूपध्वजस्यैषा करसंमितमध्यमा । कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् ॥ 16॥ अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ 17॥ वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा । युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ॥ 18॥ किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन । अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् ॥ 19॥ इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना । तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ॥ 20॥ गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः । निहतः सहदेवेन भागिनेयेन मातुलः ॥ 21॥ यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते । स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥ 22॥ यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः । तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ॥ 23॥ मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् । सभायां विपुलं राज्यं स पुनर्जीवितं जितः ॥ 24॥ शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते । कितवं मम पुत्राणां विनाशायोपशिक्षितम् ॥ 25॥ एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह । वधाय मम पुत्राणामात्मनः सगणस्य च ॥ 26॥ यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो । एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ॥ 27॥ कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह । विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ॥ 28॥ \hrule \medskip 25 \medskip गान्धार्युवाच॥ काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् । शयानमृषभस्कन्धं हतं पांसुशु माधव ॥ 1॥ यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ । अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥ 2॥ इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली । ययोर्विवरमापन्नां न रतिर्मां पुराजहत् ॥ 3॥ कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर । दूरबन्धुरनाथेव अतीव मधुरस्वरा ॥ 4॥ आतपे क्लाम्यमानानां विविधानामिव स्रजाम् । क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् ॥ 5॥ शयानमभितः शूरं कालिङ्गं मधुसूदन । पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् ॥ 6॥ मागधानामधिपतिं जयत्सेनं जनार्दन । परिवार्य प्ररुदिता मागध्यः पश्य योषितः ॥ 7॥ आसामायतनेत्राणां सुस्वराणां जनार्दन । मनःश्रुतिहरो नादो मनो मोहयतीव मे ॥ 8॥ प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः । स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥ 9॥ कोसलानामधिपतिं राजपुत्रं बृहद्बलम् । भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥ 10॥ अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् । उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः ॥ 11॥ आसां सर्वानवद्यानामातपेन परिश्रमात् । प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥ 12॥ द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः । द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः ॥ 13॥ तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः । भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥ 14॥ द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् । महाद्विपमिवारण्ये सिंहेन महता हतम् ॥ 15॥ पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् । आतपत्रं समाभाति शरदीव दिवाकरः ॥ 16॥ एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः । दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः ॥ 17॥ धृष्टकेतुं महेष्वासं चेदिपुङ्गवमङ्गनाः । द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥ 18॥ द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन । महेष्वासो हतः शेते नद्या हृत इव द्रुमः ॥ 19॥ एष चेदिपतिः शूरो धृष्टकेतुर्महारथः । शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ॥ 20॥ वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः । चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥ 21॥ दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् । आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः ॥ 22॥ अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् । द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥ 23॥ पितरं नूनमाजिस्थं युध्यमानं परैः सह । नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन ॥ 24॥ एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् । दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ॥ 25॥ विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव । हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥ 26॥ काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ । ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥ 27॥ अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह । ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥ 28॥ दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् । सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ॥ 29॥ ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ॥ 29॥ त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् । नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ॥ 30॥ यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः ॥ 30॥ तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः । यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः ॥ 31॥ शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च । तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥ 32॥ तयोर्न दर्शनं तात मिथ्या भवितुमर्हति । अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥ 33॥ वैशम्पायन उवाच॥ इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता । दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ॥ 34॥ ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता । जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥ 35॥ गान्धार्युवाच॥ पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् । उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ 36॥ शक्तेन बहुभृत्येन विपुले तिष्ठता बले । उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥ 37॥ इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन । यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ॥ 38॥ पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् । तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर ॥ 39॥ यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः । उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥ 40॥ त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन । हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ॥ 41॥ कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥ 41॥ तवाप्येवं हतसुता निहतज्ञातिबान्धवाः । स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥ 42॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः । उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥ 43॥ संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे । जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ॥ 44॥ अवध्यास्ते नरैरन्यैरपि वा देवदानवैः । परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः ॥ 45॥ इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः । बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥ 46॥ \hrule \medskip श्राद्धपर्व 26 \medskip वासुदेव उवाच॥ उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः । तवैव ह्यपराधेन कुरवो निधनं गताः ॥ 1॥ या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् । दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥ 2॥ निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् । कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥ 3॥ मृतं वा यदि वा नष्टं योऽतीतमनुशोचति । दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ 4॥ तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरङ्गी । शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री ॥ 5॥ वैशम्पायन उवाच॥ तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् । तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥ 6॥ धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः । पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ॥ 7॥ जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव । हतानां यदि जानीषे परिमाणं वदस्व मे ॥ 8॥ युधिष्ठिर उवाच॥ दशायुतानामयुतं सहस्राणि च विंशतिः । कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ॥ 9॥ अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश । दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ॥ 10॥ धृतराष्ट्र उवाच॥ युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः । आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥ 11॥ युधिष्ठिर उवाच॥ यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे । देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥ 12॥ ये त्वहृष्टेन मनसा मर्तव्यमिति भारत । युध्यमाना हताः सङ्ख्ये ते गन्धर्वैः समागताः ॥ 13॥ ये तु सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः । शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥ 14॥ पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः । ह्रीनिषेधा महात्मानः परानभिमुखा रणे ॥ 15॥ छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः । गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः ॥ 16॥ ये तत्र निहता राजन्नन्तरायोधनं प्रति । यथा कथञ्चित्ते राजन्सम्प्राप्ता उत्तरान्कुरून् ॥ 17॥ धृतराष्ट्र उवाच॥ केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् । तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥ 18॥ युधिष्ठिर उवाच॥ निदेशाद्भवतः पूर्वं वने विचरता मया । तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ॥ 19॥ देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् । दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥ 20॥ धृतराष्ट्र उवाच॥ येऽत्रानाथा जनस्यास्य सनाथा ये च भारत । कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥ 21॥ न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः । वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः ॥ 22॥ यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः । तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ॥ 23॥ वैशम्पायन उवाच॥ एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः । आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥ 24॥ विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् । इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ॥ 25॥ भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः । यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति ॥ 26॥ शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः । सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥ 27॥ चन्दनागुरुकाष्ठानि तथा कालीयकान्युत । घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥ 28॥ समाहृत्य महार्हाणि दारूणां चैव सञ्चयान् । रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥ 29॥ चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् । दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥ 30॥ दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् । शल्यं शलं च राजानं भूरिश्रवसमेव च ॥ 31॥ जयद्रथं च राजानमभिमन्युं च भारत । दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥ 32॥ बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् । राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥ 33॥ शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् । युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥ 34॥ कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् । अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥ 35॥ कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् । केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥ 36॥ घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च । अलम्बुसं च राजानं जलसन्धं च पार्थिवम् ॥ 37॥ अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः । घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ॥ 38॥ पितृमेधाश्च केषाञ्चिदवर्तन्त महात्मनाम् । सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ॥ 39॥ साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः । कश्मलं सर्वभूतानां निशायां समपद्यत ॥ 40॥ ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः । नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥ 41॥ ये चाप्यनाथास्तत्रासन्नानादेशसमागताः । तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ॥ 42॥ चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः । दाहयामास विदुरो धर्मराजस्य शासनात् ॥ 43॥ कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः । धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥ 44॥ \hrule \medskip जलप्रदानिकपर्व 27 \medskip वैशम्पायन उवाच॥ ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् । ह्रदिनीं वप्रसम्पन्नां महानूपां महावनाम् ॥ 1॥ भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च । ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च ॥ 2॥ पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः । उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ॥ 3॥ सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः ॥ 3॥ उदके क्रियमाणे तु वीराणां वीरपत्निभिः । सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च ॥ 4॥ तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् । वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥ 5॥ ततः कुन्ती महाराज सहसा शोककर्शिता । रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥ 6॥ यः स शूरो महेष्वासो रथयूथपयूथपः । अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ॥ 7॥ यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः । यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥ 8॥ प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् । दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥ 9॥ यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन । सत्यसन्धस्य शूरस्य सङ्ग्रामेष्वपलायिनः ॥ 10॥ कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः । स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ॥ 11॥ कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ 11॥ श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् । कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् ॥ 12॥ ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः । उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥ 13॥ यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनञ्जयात् । कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् ॥ 14॥ यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् । तमग्निमिव वस्त्रेण कथं छादितवत्यसि ॥ 15॥ यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् ॥ 15॥ नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी । स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ॥ 16॥ असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥ 16॥ अहो भवत्या मन्त्रस्य पिधानेन वयं हताः । निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः ॥ 17॥ अभिमन्योर्विनाशेन द्रौपदेयवधेन च । पाञ्चालानां च नाशेन कुरूणां पतनेन च ॥ 18॥ ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् । कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः ॥ 19॥ न हि स्म किञ्चिदप्राप्यं भवेदपि दिवि स्थितम् । न च स्म वैशसं घोरं कौरवान्तकरं भवेत् ॥ 20॥ एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः । विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः ॥ 21॥ ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः । अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि ॥ 22॥ तत आनाययामास कर्णस्य सपरिच्छदम् । स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥ 23॥ स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् । कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः ॥ 24॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details