%@@1 % File name : mbh14.itx %-------------------------------------------- % Text title : 14 mahAbhArate ashvamedhikaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 14 Mahabharata - Ashvamedhikaparva ..}## \itxtitle{.. 14 mahAbhArate ashvamedhikaparvam ..}##\endtitles ## Ashvamedhikaparva युधिष्ठिरसांत्वनम् 1 \medskip वैशम्पायन उवाच॥ कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः । पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ 1॥ उत्तीर्य च महीपालो बाष्पव्याकुललोचनः । पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ॥ 2॥ तं सीदमानं जग्राह भीमः कृष्णेन चोदितः । मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥ 3॥ तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः । ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ॥ 4॥ तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् । भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ॥ 5॥ राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः । वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ॥ 6॥ उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् । क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ॥ 7॥ तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर । न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ॥ 8॥ शोचितव्यं मया चैव गान्धार्या च विशां पते । पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा ॥ 9॥ अश्रुत्वा हितकामस्य विदुरस्य महात्मनः । वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ॥ 10॥ उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः । दुर्योधनापराधेन कुलं ते विनशिष्यति ॥ 11॥ स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च । वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥ 12॥ कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् । द्यूतसम्पातमप्येषामप्रमत्तो निवारय ॥ 13॥ अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् । स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ॥ 14॥ अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् । मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ॥ 15॥ समं सर्वेषु भूतेषु वर्तमानं नराधिप । अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ॥ 16॥ एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि । दुर्योधनमहं पापमन्ववर्तं वृथामतिः ॥ 17॥ अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् । फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥ 18॥ वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप । न शोचितव्यं भवता पश्यामीह जनाधिप ॥ 19॥ \hrule \medskip व्यासवाक्यम् 2 \medskip वैशम्पायन उवाच॥ एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता । तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ॥ 1॥ अतीव मनसा शोकः क्रियमाणो जनाधिप । सन्तापयति वैतस्य पूर्वप्रेतान्पितामहान् ॥ 2॥ यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः । देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥ 3॥ त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते । विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥ 4॥ श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् । कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥ 5॥ नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् । पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह ॥ 6॥ युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् । न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ॥ 7॥ त्यज शोकं महाराज भवितव्यं हि तत्तथा । न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः ॥ 8॥ एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् । विरराम महातेजास्तमुवाच युधिष्ठिरः ॥ 9॥ गोविन्द मयि या प्रीतिस्तव सा विदिता मम । सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे ॥ 10॥ प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर । श्रीमन्प्रीतेन मनसा सर्वं यावदनन्दन ॥ 11॥ यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् । न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् ॥ 12॥ कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम् ॥ 12॥ कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम । कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ॥ 13॥ तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् । सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥ 14॥ अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे । किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः ॥ 15॥ विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका । यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ॥ 16॥ मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः । असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ॥ 17॥ अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् । मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥ 18॥ प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ । युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥ 19॥ स कथं सर्वधर्मज्ञः सर्वागमविशारदः । परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥ 20॥ \hrule \medskip संवर्तमरुत्तीयम् 3 \medskip व्यास उवाच॥ युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः । न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ॥ 1॥ ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः । करोति पुरुषः कर्म तत्र का परिदेवना ॥ 2॥ आत्मानं मन्यसे चाथ पापकर्माणमन्ततः । शृणु तत्र यथा पापमपकृष्येत भारत ॥ 3॥ तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर । तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥ 4॥ यज्ञेन तपसा चैव दानेन च नराधिप । पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥ 5॥ असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् । प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ॥ 6॥ यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः । ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥ 7॥ राजसूयाश्वमेधौ च सर्वमेधं च भारत । नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥ 8॥ यजस्व वाजिमेधेन विधिवद्दक्षिणावता । बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥ 9॥ यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः । शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥ 10॥ युधिष्ठिर उवाच॥ असंशयं वाजिमेधः पावयेत्पृथिवीमपि । अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥ 11॥ इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम । दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥ 12॥ न च बालानिमान्दीनानुत्सहे वसु याचितुम् । तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥ 13॥ स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम । करमाहारयिष्यामि कथं शोकपरायणान् ॥ 14॥ दुर्योधनापराधेन वसुधा वसुधाधिपाः । प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ॥ 15॥ दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् । कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥ 16॥ पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः । विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥ 17॥ न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन । अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥ 18॥ वैशम्पायन उवाच॥ एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा । मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ॥ 19॥ विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् । उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ॥ 20॥ तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥ 20॥ युधिष्ठिर उवाच॥ कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् । कस्मिंश्च काले स नृपो बभूव वदतां वर ॥ 21॥ व्यास उवाच॥ यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम् । यस्मिन्काले महावीर्यः स राजासीन्महाधनः ॥ 22॥ \hrule \medskip 4 \medskip युधिष्ठिर उवाच॥ शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् । द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥ 1॥ व्यास उवाच॥ आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ॥ 2॥ प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः । क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥ 3॥ तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् । तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥ 4॥ तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् । विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥ 5॥ विविंशस्य सुता राजन्बभूवुर्दश पञ्च च । सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥ 6॥ दानधर्मरताः सन्तः सततं प्रियवादिनः । तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥ 7॥ खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् । नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥ 8॥ तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् । अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ॥ 9॥ स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा । नियतो वर्तयामास प्रजाहितचिकीर्षया ॥ 10॥ ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः । प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥ 11॥ तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् । तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥ 12॥ स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः । आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ॥ 13॥ न चैनं परिहर्तुं तेऽशक्नुवन्परिसङ्क्षये । सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥ 14॥ यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः । ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥ 15॥ ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् । एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः ॥ 16॥ तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत् । इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥ 17॥ तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा । स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥ 18॥ अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् । यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः ॥ 19॥ तेजसादित्यसदृशः क्षमया पृथिवीसमः । बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥ 20॥ कर्मणा मनसा वाचा दमेन प्रशमेन च । मनांस्याराधयामास प्रजानां स महीपतिः ॥ 21॥ य ईजे हयमेधानां शतेन विधिवत्प्रभुः । याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥ 22॥ तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया । मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ॥ 23॥ नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः । स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ॥ 24॥ कारयामास शुभ्राणि भाजनानि सहस्रशः ॥ 24॥ मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे । काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥ 25॥ ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च । चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ॥ 26॥ तस्यैव च समीपे स यज्ञवाटो बभूव ह । ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः ॥ 27॥ मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥ 27॥ \hrule \medskip 5 \medskip युधिष्ठिर उवाच॥ कथंवीर्यः समभवत्स राजा वदतां वरः । कथं च जातरूपेण समयुज्यत स द्विज ॥ 1॥ क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते । कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥ 2॥ व्यास उवाच॥ असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः । अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥ 3॥ तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः । बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥ 4॥ तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् । बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ॥ 5॥ स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत । अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ॥ 6॥ वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च । इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ॥ 7॥ पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ॥ 7॥ याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करन्धमः । वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ॥ 8॥ शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ॥ 8॥ वाहनं यस्य योधाश्च द्रव्याणि विविधानि च । ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ॥ 9॥ स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः । सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः ॥ 10॥ बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् । अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ॥ 11॥ विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥ 11॥ तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् । पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ॥ 12॥ स्पर्धते सततं स स्म देवराजेन पार्थिवः । वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥ 13॥ शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः । यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥ 14॥ सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् । उवाचेदं वचो देवैः सहितो हरिवाहनः ॥ 15॥ बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन । दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ॥ 16॥ अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते । इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥ 17॥ कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् । याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥ 18॥ मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् । परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥ 19॥ एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः । मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ॥ 20॥ त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः । नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥ 21॥ त्वमाजहर्थ देवानामेको वीर श्रियं पराम् । त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥ 22॥ पौरोहित्यं कथं कृत्वा तव देवगणेश्वर । याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥ 23॥ समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् । ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥ 24॥ हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी । भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ॥ 25॥ बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः । प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ 26॥ \hrule \medskip 6 \medskip व्यास उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । बृहस्पतेश्च संवादं मरुत्तस्य च भारत ॥ 1॥ देवराजस्य समयं कृतमाङ्गिरसेन ह । श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ॥ 2॥ सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः । बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥ 3॥ भगवन्यन्मया पूर्वमभिगम्य तपोधन । कृतोऽभिसन्धिर्यज्ञाय भवतो वचनाद्गुरो ॥ 4॥ तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे । याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥ 5॥ बृहस्पतिरुवाच॥ न कामये याजयितुं त्वामहं पृथिवीपते । वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥ 6॥ मरुत्त उवाच॥ पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् । न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥ 7॥ बृहस्पतिरुवाच॥ अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् । मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥ 8॥ न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि । उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥ 9॥ व्यास उवाच॥ एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् । प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥ 10॥ देवर्षिणा समागम्य नारदेन स पार्थिवः । विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥ 11॥ राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ । क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥ 12॥ श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ । व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥ 13॥ एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा । विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥ 14॥ गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् । यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ॥ 15॥ प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये । परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥ 16॥ एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह । आविक्षितं महाराज वाचा सञ्जीवयन्निव ॥ 17॥ राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः । चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥ 18॥ तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः । प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ॥ 19॥ मरुत्त उवाच॥ सञ्जीवितोऽहं भवता वाक्येनानेन नारद । पश्येयं क्व नु संवर्तं शंस मे वदतां वर ॥ 20॥ कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् । प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥ 21॥ नारद उवाच॥ उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् । वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥ 22॥ तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् । तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥ 23॥ तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् । तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥ 24॥ पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह । ब्रूयास्त्वं नारदेनेति सन्तप्त इव शत्रुहन् ॥ 25॥ स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया । शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥ 26॥ व्यास उवाच॥ स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् । अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥ 27॥ तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः । कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥ 28॥ यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् । ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥ 29॥ स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् । आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥ 30॥ स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च । श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ॥ 31॥ स तथा बाध्यमानोऽपि संवर्तेन महीपतिः । अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ॥ 32॥ ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् । शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ 33॥ \hrule \medskip 7 \medskip संवर्त उवाच॥ कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते । एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ॥ 1॥ सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः । मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ॥ 2॥ मरुत्त उवाच॥ नारदेन भवान्मह्यमाख्यातो ह्यटता पथि । गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥ 3॥ संवर्त उवाच॥ सत्यमेतद्भवानाह स मां जानाति सत्रिणम् । कथयस्वैतदेकं मे क्व नु सम्प्रति नारदः ॥ 4॥ मरुत्त उवाच॥ भवन्तं कथयित्वा तु मम देवर्षिसत्तमः । ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥ 5॥ व्यास उवाच॥ श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा । एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ॥ 6॥ ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव । रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् ॥ 7॥ वातप्रधानेन मया स्वचित्तवशवर्तिना । एवं विकृतरूपेण कथं याजितुमिच्छसि ॥ 8॥ भ्राता मम समर्थश्च वासवेन च सत्कृतः । वर्तते याजने चैव तेन कर्माणि कारय ॥ 9॥ गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः । पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥ 10॥ नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् । याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम ॥ 11॥ स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज । ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥ 12॥ मरुत्त उवाच॥ बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु । न मां कामयते याज्यमसौ वासववारितः ॥ 13॥ अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् । याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ॥ 14॥ स्पर्धते च मया विप्र सदा वै स हि पार्थिवः । एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ॥ 15॥ स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति । देवराजमुपाश्रित्य तद्विद्धि मुनिपुङ्गव ॥ 16॥ सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् । कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥ 17॥ न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् । प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ॥ 18॥ संवर्त उवाच॥ चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् । यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥ 19॥ याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ । द्विषेतां समभिक्रुद्धावेतदेकं समर्थय ॥ 20॥ स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु । कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ॥ 21॥ मरुत्त उवाच॥ यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः । तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ॥ 22॥ मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् । सम्यग्ज्ञाने वैषये वा त्यजेयं सङ्गतं यदि ॥ 23॥ संवर्त उवाच॥ आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु । याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव ॥ 24॥ संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् । येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ॥ 25॥ न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः । विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः ॥ 26॥ गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् । प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ 27॥ \hrule \medskip 8 \medskip संवर्त उवाच॥ गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः । तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥ 1॥ वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च । गुहासु शैलराजस्य यथाकामं यथासुखम् ॥ 2॥ उमासहायो भगवान्यत्र नित्यं महेश्वरः । आस्ते शूली महातेजा नानाभूतगणावृतः ॥ 3॥ तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा । यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥ 4॥ भूतानि च पिशाचाश्च नासत्यावश्विनावपि । गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥ 5॥ आदित्या मरुतश्चैव यातुधानाश्च सर्वशः । उपासन्ते महात्मानं बहुरूपमुमापतिम् ॥ 6॥ रमते भगवांस्तत्र कुबेरानुचरैः सह । विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ॥ 7॥ श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥ 7॥ न रूपं दृश्यते तस्य संस्थानं वा कथञ्चन । निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥ 8॥ नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः । न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥ 9॥ तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर । धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥ 10॥ रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः । चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥ 11॥ तस्मै भगवते कृत्वा नमः शर्वाय वेधसे । रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥ 12॥ कपर्दिने करालाय हर्यक्ष्णे वरदाय च । त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥ 13॥ याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च । क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ 14॥ हरिकेशाय मुण्डाय कृशायोत्तारणाय च । भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ 15॥ उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । गिरिशाय प्रशान्ताय यतये चीरवाससे ॥ 16॥ बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च । मृगव्याधाय महते धन्विनेऽथ भवाय च ॥ 17॥ वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे । हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ 18॥ पशूनां पतये चैव भूतानां पतये तथा । वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ 19॥ स्रुवहस्ताय पतये धन्विने भार्गवाय च । अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ 20॥ तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च । महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥ 21॥ तथा शुक्राधिपतये पृथवे कृत्तिवाससे । कपालमालिने नित्यं सुवर्णमुकुटाय च ॥ 22॥ महादेवाय कृष्णाय त्र्यम्बकायानघाय च । क्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥ 23॥ दण्डिने तप्ततपसे तथैव क्रूरकर्मणे । सहस्रशिरसे चैव सहस्रचरणाय च ॥ 24॥ नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ 24॥ पिनाकिनं महादेवं महायोगिनमव्ययम् । त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ 25॥ त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् । प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥ 26॥ ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् । उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ 27॥ विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् । उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥ 28॥ शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् । विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ 29॥ प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् । शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥ 30॥ एवं कृत्वा नमस्तस्मै महादेवाय रंहसे । महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ॥ 31॥ सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ 31॥ व्यास उवाच॥ इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः । ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ॥ 32॥ सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः ॥ 32॥ बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः । समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ॥ 33॥ स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् । भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥ 34॥ तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम् । अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ 35॥ \hrule \medskip 9 \medskip इन्द्र उवाच॥ कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते । कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति ॥ 1॥ बृहस्पतिरुवाच॥ सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे । तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति ॥ 2॥ इन्द्र उवाच॥ कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य । आचक्ष्व मे तद्द्विज yAvadetA;nnihanmi सर्वांस्तव दुःखकर्तॄन् ॥ 3॥ बृहस्पतिरुवाच॥ मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन । तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत ॥ 4॥ इन्द्र उवाच॥ सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः । उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र ॥ 5॥ बृहस्पतिरुवाच॥ देवैः सह त्वमसुरान्सम्प्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान् । यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः ॥ 6॥ अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य । सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् ॥ 7॥ इन्द्र उवाच॥ एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते । अयं वै त्वा याजयिता bRRihaspati;stathAmaraM चैव करिष्यतीति ॥ 8॥ अग्निरुवाच॥ अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते । वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः ॥ 9॥ व्यास उवाच॥ ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन् । कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् ॥ 10॥ मरुत्त उवाच॥ आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् । आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥ 11॥ अग्निरुवाच॥ आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ । इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥ 12॥ मरुत्त उवाच॥ कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो । कच्चिद्देवाश्चास्य वशे yathAva;ttadbrUhi त्वं मम कार्त्स्न्येन देव ॥ 13॥ अग्निरुवाच॥ शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः । देवाश्च सर्वे वशगास्तस्य rAja;nsa.ndeshaM त्वं शृणु मे देवराज्ञः ॥ 14॥ यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते । अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु ॥ 15॥ मरुत्त उवाच॥ संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य । नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥ 16॥ अग्निरुवाच॥ ये वै लोका देवलोके महान्तः; सम्प्राप्स्यसे तान्देवराजप्रसादात् । त्वां चेदसौ याजयेद्वै bRRihaspati;rnUnaM स्वर्गं त्वं जयेः कीर्तियुक्तः ॥ 17॥ तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः । ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ॥ 18॥ संवर्त उवाच॥ मास्मानेवं त्वं पुनरागाः कथं chi;dbRRihaspatiM परिदातुं मरुत्ते । मा त्वां धक्ष्ये चक्षुषा दारुणेन; सङ्क्रुद्धोऽहं पावक तन्निबोध ॥ 19॥ व्यास उवाच॥ ततो devAnagamaddhUmaketu;rdAhAdbhIto व्यथितोऽश्वत्थपर्णवत् । तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् ॥ 20॥ यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते । तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च ॥ 21॥ अग्निरुवाच॥ न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः । संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः ॥ 22॥ उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः । तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः ॥ 23॥ इन्द्र उवाच॥ पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् । पुनर्यद्युक्तो न करिष्यते vacha;stato वज्रं सम्प्रहर्तास्मि तस्मै ॥ 24॥ अग्निरुवाच॥ गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम् । संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः ॥ 25॥ यद्यागच्छेः पुनरेवं कथं chi;dbRRihaspatiM परिदातुं मरुत्ते । दहेयं त्वां चक्षुषा दारुणेन; सङ्क्रुद्ध इत्येतदवैहि शक्र ॥ 26॥ इन्द्र उवाच॥ त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता । त्वत्संस्पर्शात्सर्वलोको bibhe;tyashraddheyaM वदसे हव्यवाह ॥ 27॥ अग्निरुवाच॥ दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र । एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार ॥ 28॥ इन्द्र उवाच॥ न चण्डिका जङ्गमा नो kareNu;rna वारिसोमं प्रपिबामि वह्ने । न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः ॥ 29॥ प्रव्राजयेयं kAlakeyAnpRRithivyA;mapAkarShaM दानवानन्तरिक्षात् । दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः ॥ 30॥ अग्निरुवाच॥ यत्र शर्यातिं च्यवनो yAjayiShya;nsahAshvibhyAM सोममगृह्णदेकः । तं त्वं क्रुद्धः प्रत्यषेधीः purastA;chCharyAtiyaj~naM स्मर तं महेन्द्र ॥ 31॥ वज्रं गृहीत्वा च पुरंदर त्वं; सम्प्राहार्षीश्च्यवनस्यातिघोरम् । स ते विप्रः सह वज्रेण bAhu;mapAgRRihNAttapasA जातमन्युः ॥ 32॥ ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः । मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥ 33॥ हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य । सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव ॥ 34॥ वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम् । स त्वां dantAnvidashannabhyadhAva;jjighA.nsayA शूलमुद्यम्य घोरम् ॥ 35॥ अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम् । यस्माद्भीतः प्राञ्जलिस्त्वं maharShi;mAgachChethAH शरणं दानवघ्न ॥ 36॥ क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः । सोऽहं जानन्ब्रह्मतेजो yathAva;nna संवर्तं गन्तुमिच्छामि शक्र ॥ 37॥ \hrule \medskip 10 \medskip इन्द्र उवाच॥ एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः । आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम् ॥ 1॥ धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व । बृहस्पतिं त्वमुपशिक्षस्व rAja;nvajraM वा ते प्रहरिष्यामि घोरम् ॥ 2॥ व्यास उवाच॥ ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य । गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र ॥ 3॥ ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा । बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् ॥ 4॥ वचश्चेदेतन्न करिष्यसे मे; प्राहइतदेतावदचिन्त्यकर्मा ॥ 4॥ मरुत्त उवाच॥ त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च । मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः ॥ 5॥ बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् । संवर्तो मां याजयिताद्य rAja;nna ते वाक्यं तस्य वा रोचयामि ॥ 6॥ गन्धर्व उवाच॥ घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह । व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः ॥ 7॥ व्यास उवाच॥ इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य । तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम् ॥ 8॥ मरुत्त उवाच॥ इममश्मानं plavamAnamArA;dadhvA दूरं तेन न दृश्यतेऽद्य । प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य ॥ 9॥ अयमायाति वै वज्री दिशो विद्योतयन्दश । अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ॥ 10॥ संवर्त उवाच॥ भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम् । संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः ॥ 11॥ अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप । सर्वेषामेव देवानां क्षपितान्यायुधानि मे ॥ 12॥ दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु । आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम् ॥ 13॥ अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा । वज्रं तथा स्थापयतां च vAyu;rmahAghoraM प्लवमानं जलौघैः ॥ 14॥ मरुत्त उवाच॥ घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन । आत्मा हि मे प्रव्यथते muhurmuhu;rna मे स्वास्थ्यं जायते चाद्य विप्र ॥ 15॥ संवर्त उवाच॥ वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् । भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि ॥ 16॥ मरुत्त उवाच॥ इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव । स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव ॥ 17॥ संवर्त उवाच॥ अयमिन्द्रो हरिभिरायाति rAja;ndevaiH सर्वैः सहितः सोमपीथी । मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् ॥ 18॥ व्यास उवाच॥ ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान् । आयाद्यज्ञमधि राज्ञः pipAsu;rAvikShitasyAprameyasya सोमम् ॥ 19॥ तमायान्तं सहितं देवसङ्घैः; प्रत्युद्ययौ सपुरोधा मरुत्तः । चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः ॥ 20॥ संवर्त उवाच॥ स्वागतं ते पुरुहूतेह vidva;nyaj~no.adyAyaM संनिहिते त्वयीन्द्र । शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया ॥ 21॥ मरुत्त उवाच॥ शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे । अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः ॥ 22॥ इन्द्र उवाच॥ जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम् । यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मनुः प्रनष्टः ॥ 23॥ संवर्त उवाच॥ यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम् । स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव ॥ 24॥ व्यास उवाच॥ एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान् । सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः ॥ 25॥ कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम् । येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः ॥ 26॥ इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र । ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम् ॥ 27॥ एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः । सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥ 28॥ आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन् । नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ॥ 29॥ ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः । यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः ॥ 30॥ ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः । हवींष्युच्चैराह्वयन्देवसङ्घा;~njuhAvAgnau मन्त्रवत्सुप्रतीतः ॥ 31॥ ततः पीत्वा बलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः । सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः ॥ 32॥ ततो राजा जातरूपस्य rAshI;npade पदे कारयामास हृष्टः । द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता ॥ 33॥ ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् । अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम् ॥ 34॥ एवङ्गुणः सम्बभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम् । तत्त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस्तर्पयानो विधानैः ॥ 35॥ वैशम्पायन उवाच॥ ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य । मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रयामास भूयः ॥ 36॥ \hrule \medskip वासुदेववाक्यम् 11 \medskip वैशम्पायन उवाच॥ इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा । वासुदेवो महातेजास्ततो वचनमाददे ॥ 1॥ तं नृपं दीनमनसं निहतज्ञातिबान्धवम् । उपप्लुतमिवादित्यं सधूममिव पावकम् ॥ 2॥ निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः । आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥ 3॥ वासुदेव उवाच॥ सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥ 4॥ नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः । कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे ॥ 5॥ अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् । इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ॥ 6॥ वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप । दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते ॥ 7॥ धराहरणदुर्गन्धो विषयः समपद्यत ॥ 7॥ शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते । वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् ॥ 8॥ स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा । विवेश सहसैवापो जग्राह विषयं ततः ॥ 9॥ व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते । शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् ॥ 10॥ स वध्यमानो वज्रेण सलिले भूरितेजसा । विवेश सहसा ज्योतिर्जग्राह विषयं ततः ॥ 11॥ व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते । शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥ 12॥ स वध्यमानो वज्रेण सुभृशं भूरितेजसा । विवेश सहसा वायुं जग्राह विषयं ततः ॥ 13॥ व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते । शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥ 14॥ स वध्यमानो वज्रेण तस्मिन्नमिततेजसा । आकाशमभिदुद्राव जग्राह विषयं ततः ॥ 15॥ आकाशे वृत्रभूते च शब्दे च विषये हृते । शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥ 16॥ स वध्यमानो वज्रेण तस्मिन्नमिततेजसा । विवेश सहसा शक्रं जग्राह विषयं ततः ॥ 17॥ तस्य वृत्रगृहीतस्य मोहः समभवन्महान् । रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् ॥ 18॥ ततो वृत्रं शरीरस्थं जघान भरतर्षभ । शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ॥ 19॥ इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु । ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप ॥ 20॥ \hrule \medskip 12 \medskip वासुदेव उवाच॥ द्विविधो जायते व्याधिः शारीरो मानसस्तथा । परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥ 1॥ शरीरे जायते व्याधिः शारीरो नात्र संशयः । मानसो जायते व्याधिर्मनस्येवेति निश्चयः ॥ 2॥ शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः । तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ 3॥ उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥ 3॥ सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः । तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ 4॥ तेषामन्यतमोत्सेके विधानमुपदिश्यते ॥ 4॥ हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते । कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥ 5॥ कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥ 5॥ स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा । स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् ॥ 6॥ अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे । दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ॥ 7॥ मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ॥ 7॥ प्रव्राजनं च नगरादजिनैश्च विवासनम् । महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥ 8॥ जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः । सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥ 9॥ पुनरज्ञातचर्यायां कीचकेन पदा वधः । याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ॥ 10॥ यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम । मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 11॥ तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ॥ 11॥ परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः । यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ॥ 12॥ आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ 12॥ तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि । एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥ 13॥ एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् । पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ 14॥ \hrule \medskip 13 \medskip वासुदेव उवाच॥ न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत । शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ 1॥ बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः । यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ॥ 2॥ द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥ 3॥ ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ । अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ 4॥ अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत । भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ 5॥ लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् । ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ 6॥ अथ वा वसतः पार्थ वने वन्येन जीवतः । ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ॥ 7॥ बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत । यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ 8॥ कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः । दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि ॥ 9॥ व्रतं yaj~nAnniyamAndhyAnayogA;nkAmena यो नारभते विदित्वा । यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम् ॥ 10॥ अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः । शृणु सङ्कीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥ 11॥ नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् । यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ॥ 12॥ तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ 12॥ यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः । जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ 13॥ यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः । स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥ 14॥ यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः । भावो भवामि तस्याहं स च मां नावबुध्यते ॥ 15॥ यो मां प्रयतते हन्तुं तपसा संशितव्रतः । ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥ 16॥ यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः । तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ॥ 17॥ अवध्यः सर्वभूतानामहमेकः सनातनः ॥ 17॥ तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः । धर्मं कुरु महाराज तत्र ते स भविष्यति ॥ 18॥ यजस्व वाजिमेधेन विधिवद्दक्षिणावता । अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥ 19॥ मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः । न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ॥ 20॥ स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः । लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ 21॥ \hrule \medskip हास्तिनापुरप्रवेशः 14 \medskip वैशम्पायन उवाच॥ एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः । समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ॥ 1॥ सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् । द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ॥ 2॥ नारदेनाथ भीमेन नकुलेन च पार्थिवः । कृष्णया सहदेवेन विजयेन च धीमता ॥ 3॥ अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः । व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ॥ 4॥ अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः । कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ॥ 5॥ अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥ 5॥ प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् । व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥ 6॥ आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः । न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ॥ 7॥ अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः । पुरस्कृत्येह भवतः समानेष्यामहे मखम् ॥ 8॥ हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह । बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥ 9॥ तथा भगवता चित्रं कल्याणं बहु भाषितम् । देवर्षिणा नारदेन देवस्थानेन चैव ह ॥ 10॥ नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् । लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ॥ 11॥ एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः । अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ॥ 12॥ पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ॥ 12॥ ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः । एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥ 13॥ कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा । महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ॥ 14॥ भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन । सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ॥ 15॥ ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः । धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥ 16॥ स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् । अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ॥ 17॥ \hrule \medskip इन्द्रप्रस्थे कृष्णार्जुनयोः सभाविहारः 15 \medskip जनमेजय उवाच॥ विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम । राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ ॥ 1॥ वैशम्पायन उवाच॥ विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते । राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ ॥ 2॥ विजह्राते मुदा युक्तौ दिवि देवेश्वराविव । तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥ 3॥ शैलेषु रमणीयेषु पल्वलेषु नदीषु च । चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥ 4॥ इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ । प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥ 5॥ तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव । कथायोगे कथायोगे कथयामासतुस्तदा ॥ 6॥ ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा । प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥ 7॥ मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः । निश्चयज्ञः स पार्थाय कथयामास केशवः ॥ 8॥ पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः । कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥ 9॥ स तमाश्वास्य विधिवद्विधानज्ञो महातपाः । अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥ 10॥ ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह । सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥ 11॥ विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप । त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह ॥ 12॥ असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः । भीमसेनप्रभावेन यमयोश्च नरोत्तम ॥ 13॥ धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् । धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ॥ 14॥ अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः । धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ 15॥ प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः । भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥ 16॥ रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव । किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥ 17॥ यत्र धर्मसुतो राजा यत्र भीमो महाबलः । यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥ 18॥ तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत । रमणीयेषु पुण्येषु सहितस्य त्वयानघ ॥ 19॥ कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः । बलदेवं च कौरव्य तथान्यान्वृष्णिपुङ्गवान् ॥ 20॥ सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति । रोचतां गमनं मह्यं तवापि पुरुषर्षभ ॥ 21॥ उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः । स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ॥ 22॥ शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः । तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ॥ 23॥ धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि । सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥ 24॥ तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन । अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥ 25॥ न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते । कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ॥ 26॥ सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया । ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ॥ 27॥ प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन । धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥ 28॥ पृथिवी च वशे तात धर्मपुत्रस्य धीमतः । स्थिता समुद्रवसना सशैलवनकानना ॥ 29॥ चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ॥ 29॥ धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् । उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ॥ 30॥ स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥ 30॥ तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् । आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥ 31॥ इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे । प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः ॥ 32॥ प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज । स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ॥ 33॥ इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः । तथेति कृच्छ्रादिव vAchamIraya;jjanArdanaM सम्प्रतिपूज्य पार्थिव ॥ 34॥ \hrule \medskip अनुगीता 16 \medskip जनमेजय उवाच॥ सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः । केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ 1॥ वैशम्पायन उवाच॥ कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् । तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ 2॥ ततः कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप । यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ 3॥ ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः । निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ 4॥ विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् ॥ 5॥ यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ 6॥ मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो । भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ 7॥ एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत । परिष्वज्य महातेजा वचनं वदतां वरः ॥ 8॥ श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् । धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ 9॥ अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् । नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ 10॥ स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने । न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ 11॥ परं हि ब्रह्म कथितं योगयुक्तेन तन्मया । इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ 12॥ यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि । शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ 13॥ आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम । ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ 14॥ अस्माभिः परिपृष्टश्च यदाह भरतर्षभ । दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ 15॥ ब्राह्मण उवाच॥ मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि । भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ 16॥ तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन । शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ 17॥ कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः । आससाद द्विजं कञ्चिद्धर्माणामागतागमम् ॥ 18॥ गतागते सुबहुशो ज्ञानविज्ञानपारगम् । लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ॥ 19॥ जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः । द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ 20॥ चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् । दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ 21॥ अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः । तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ 22॥ सम्भाषमाणमेकान्ते समासीनं च तैः सह । यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ 23॥ तं समासाद्य मेधावी स तदा द्विजसत्तमः । चरणौ धर्मकामो वै तपस्वी सुसमाहितः ॥ 24॥ प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ 24॥ विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् । परिचारेण महता गुरुं वैद्यमतोषयत् ॥ 25॥ प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः । भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥ 26॥ तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः । सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ 27॥ विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः । गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ 28॥ न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः । स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ 29॥ अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् । काममन्युपरीतेन तृष्णया मोहितेन च ॥ 30॥ पुनः पुनश्च मरणं जन्म चैव पुनः पुनः । आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ 31॥ मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः । सुखानि च विचित्राणि दुःखानि च मयानघ ॥ 32॥ प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह । धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ 33॥ अवमानाः सुकष्टाश्च परतः स्वजनात्तथा । शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ 34॥ प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः । पतनं निरये चैव यातनाश्च यमक्षये ॥ 35॥ जरा रोगाश्च सततं वासनानि च भूरिशः । लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ॥ 36॥ ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च । लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ॥ 37॥ ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ 37॥ नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् । आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ॥ 38॥ उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा । इतः परं गमिष्यामि ततः परतरं पुनः ॥ 39॥ ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ॥ 39॥ नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप । प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ 40॥ यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः । अभिजाने च तदहं यदर्थं मा त्वमागतः ॥ 41॥ अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ 41॥ भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण । परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ 42॥ बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च । येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ 43॥ \hrule \medskip 17 \medskip वासुदेव उवाच॥ ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् । पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ 1॥ काश्यप उवाच॥ कथं शरीरं च्यवते कथं चैवोपपद्यते । कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ 2॥ आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति । शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ 3॥ कथं शुभाशुभे चायं कर्मणी स्वकृते नरः । उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ 4॥ ब्राह्मण उवाच॥ एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत । आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ 5॥ सिद्ध उवाच॥ आयुःकीर्तिकराणीह यानि कर्माणि सेवते । शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ 6॥ आयुःक्षयपरीतात्मा विपरीतानि सेवते । बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ 7॥ सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा । अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ 8॥ यदायमतिकष्टानि सर्वाण्युपनिषेवते । अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥ 9॥ दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च । गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ 10॥ व्यायाममतिमात्रं वा व्यवायं चोपसेवते । सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ॥ 11॥ रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते । अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ 12॥ स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् । अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ 13॥ तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा । जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ 14॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ 15॥ अत्यर्थं बलवानूष्मा शरीरे परिकोपितः । भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ॥ 16॥ ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् । शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ॥ 17॥ वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ 17॥ जातीमरणसंविग्नाः सततं सर्वजन्तवः । दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ 18॥ गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे । तादृशीमेव लभते वेदनां मानवः पुनः ॥ 19॥ भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः । यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ॥ 20॥ शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ 20॥ यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः । स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ 21॥ शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते । निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ 22॥ ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः । स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ॥ 23॥ तैरेव न विजानाति प्राणमाहारसम्भवम् ॥ 23॥ तत्रैव कुरुते काये यः स जीवः सनातनः । तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ॥ 24॥ तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ 24॥ तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् । आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ॥ 25॥ ततः स चेतनो जन्तुर्नाभिजानाति किञ्चन ॥ 25॥ तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु । स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ 26॥ ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् । निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ 27॥ स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः । अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ 28॥ ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः । इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ 29॥ यथान्धकारे खद्योतं लीयमानं ततस्ततः । चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ 30॥ पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा । च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ 31॥ तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः । कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ 32॥ ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः । इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ 33॥ इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः । अवाक्स निरये पापो मानवः पच्यते भृशम् ॥ 34॥ तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ 34॥ ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः । कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ॥ 35॥ तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ॥ 35॥ तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् । यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ॥ 36॥ स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ 36॥ कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः । तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ 37॥ न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् । इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ 38॥ उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् । यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ 39॥ \hrule \medskip 18 \medskip ब्राह्मण उवाच॥ शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् । प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ 1॥ यथा प्रसूयमानस्तु फली दद्यात्फलं बहु । तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ 2॥ पापं चापि तथैव स्यात्पापेन मनसा कृतम् । पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ 3॥ यथा कर्मसमादिष्टं काममन्युसमावृतः । नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ 4॥ शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् । क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ 5॥ सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते । सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ॥ 6॥ तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ 6॥ स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः । दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ॥ 7॥ ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ 7॥ यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् । उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥ 8॥ लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् । तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ 9॥ यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् । एवमेव शरीराणि प्रकाशयति चेतना ॥ 10॥ यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् । पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ 11॥ ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते । यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ 12॥ तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै । आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ 13॥ दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् । दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ 14॥ संयमश्चानृशंस्यं च परस्वादानवर्जनम् । व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ 15॥ मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् । गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ 16॥ प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते । ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ 17॥ एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः । आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ 18॥ तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः । यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ 19॥ अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु । यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ 20॥ वर्तमानस्य धर्मेण पुरुषस्य यथा तथा । संसारतारणं ह्यस्य कालेन महता भवेत् ॥ 21॥ एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते । सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ 22॥ शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् । इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ 23॥ शरीरमात्मनः कृत्वा सर्वभूतपितामहः । त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ 24॥ ततः प्रधानमसृजच्चेतना सा शरीरिणाम् । यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ 25॥ इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् । त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ 26॥ असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः । स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ 27॥ तस्य कालपरीमाणमकरोत्स पितामहः । भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ 28॥ यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि । यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ 29॥ सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति । कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम् ॥ 30॥ यच्च किञ्चित्सुखं तच्च सर्वं दुःखमिति स्मरन् । संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ 31॥ जातीमरणरोगैश्च समाविष्टः प्रधानवित् । चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ 32॥ निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् । तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ 33॥ शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् । प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ 34॥ \hrule \medskip 19 \medskip ब्राह्मण उवाच॥ यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन् । पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ 1॥ सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः । व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ 2॥ आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः । अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ 3॥ जीवितं मरणं चोभे सुखदुःखे तथैव च । लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥ 4॥ न कस्यचित्स्पृहयते नावजानाति किञ्चन । निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ 5॥ अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् । त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ 6॥ नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः । धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥ 7॥ अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् । अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ॥ 8॥ वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः । आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ 9॥ अगन्धरसमस्पर्शमशब्दमपरिग्रहम् । अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ 10॥ पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् । अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ 11॥ विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् । शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ 12॥ विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् । परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ 13॥ अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ 14॥ तस्योपदेशं पश्यामि यथावत्तन्निबोध मे । यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ 15॥ इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ 16॥ तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः । मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ 17॥ स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ 18॥ संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ 19॥ यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति । तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ 20॥ इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् । योगी निष्कृष्टमात्मानं तथा सम्पश्यते तनौ ॥ 21॥ मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् । एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ 22॥ यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ 23॥ अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते । विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ 24॥ देवानामपि देवत्वं युक्तः कारयते वशी । ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ 25॥ विनश्यत्स्वपि लोकेषु न भयं तस्य जायते । क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥ 26॥ दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः । न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ॥ 27॥ नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते । नातः सुखतरं किञ्चिल्लोके क्वचन विद्यते ॥ 28॥ सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति । तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ 29॥ निर्वेदस्तु न गन्तव्यो युञ्जानेन कथञ्चन । योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ 30॥ दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे । पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ॥ 31॥ पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् । तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ॥ 32॥ प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते । तस्मिन्काये मनश्चार्यं न कथञ्चन बाह्यतः ॥ 33॥ संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने । कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ 34॥ दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च । हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ 35॥ इत्युक्तः स मया शिष्यो मेधावी मधुसूदन । पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ 36॥ भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते । कथं रसत्वं व्रजति शोणितं जायते कथम् ॥ 37॥ तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ 37॥ कथमेतानि सर्वाणि शरीराणि शरीरिणाम् । वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ॥ 38॥ निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ 38॥ कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः । कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ 39॥ जीवः कायं वहति चेच्चेष्टयानः कलेवरम् । किंवर्णं कीदृशं चैव निवेशयति वै मनः ॥ 40॥ याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ 40॥ इति सम्परिपृष्टोऽहं तेन विप्रेण माधव । प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ॥ 41॥ यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् । तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ॥ 42॥ आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ 42॥ एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव । आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ 43॥ न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः । मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ 44॥ सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् । जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥ 45॥ स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् । आत्मानमालोकयति मनसा प्रहसन्निव ॥ 46॥ इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम । आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ॥ 47॥ इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः । अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ 48॥ वासुदेव उवाच॥ इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः । मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ 49॥ कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा । तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ 50॥ नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः । नरेणाकृतसञ्ज्ञेन विदग्धेनाकृतात्मना ॥ 51॥ सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ । कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ॥ 52॥ न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ । नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ 53॥ क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः । न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ 54॥ परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् । यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ 55॥ एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 56॥ किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः । स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ 57॥ हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने । सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ॥ 58॥ अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ 58॥ श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव । यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ॥ 59॥ एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ 59॥ एतावदेव वक्तव्यं नातो भूयोऽस्ति किञ्चन । षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ 60॥ \hrule \medskip 20 \medskip वासुदेव उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । दम्पत्योः पार्थ संवादमभयं नाम नामतः ॥ 1॥ ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् । दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ 2॥ कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता । न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ 3॥ भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् । त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ 4॥ एवमुक्तः स शान्तात्मा तामुवाच हसन्निव । सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ 5॥ ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते । एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ 6॥ मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः । नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ 7॥ कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् । जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥ 8॥ रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु । आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ 9॥ यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना । व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ 10॥ यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते । विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ 11॥ घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया । स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ 12॥ चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् । अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ॥ 13॥ यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति । प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ 14॥ तत एव प्रवर्तन्ते तमेव प्रविशन्ति च । समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ 15॥ तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च । अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ॥ 16॥ तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ 16॥ प्राणानायम्यते येन तमुदानं प्रचक्षते । तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ 17॥ तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् । अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ 18॥ घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ 19॥ घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च । मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ 20॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ 21॥ घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च । हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ॥ 22॥ सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ 22॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः ॥ 23॥ हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् । अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ॥ 24॥ तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ 24॥ ततः सञ्जायते गन्धस्ततः सञ्जायते रसः । ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ॥ 25॥ ततः सञ्जायते शब्दः संशयस्तत्र जायते । ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ 26॥ अनेनैव प्रकारेण प्रगृहीतं पुरातनैः । पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥ 27॥ \hrule \medskip 21 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निबोध दशहोतॄणां विधानमिह यादृशम् ॥ 1॥ सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते । रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ 2॥ शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते । ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ॥ 3॥ ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते । रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ 4॥ ब्राह्मण्युवाच॥ कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् । मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ 5॥ केन विज्ञानयोगेन मतिश्चित्तं समास्थिता । समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ 6॥ ब्राह्मण उवाच॥ तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् । तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ 7॥ प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि । तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ 8॥ उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् । आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥ 9॥ मन इत्येव भगवांस्तदा प्राह सरस्वतीम् । अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ 10॥ स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम । स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ 11॥ यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा । तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ 12॥ यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने । तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ 13॥ प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति । प्रेर्यमाणा महाभागे विना प्राणमपानती ॥ 14॥ प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ 14॥ ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः । तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥ 15॥ घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते । तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ 16॥ गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी । सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ 17॥ दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते । एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ 18॥ अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया । किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ 19॥ प्राणेन या सम्भवते शरीरे; प्राणादपानं प्रतिपद्यते च । उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति ॥ 20॥ ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि । तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा ॥ 21॥ \hrule \medskip 22 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥ 1॥ घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् । मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ 2॥ सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् । एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ 3॥ ब्राह्मण्युवाच॥ सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः । कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ 4॥ ब्राह्मण उवाच॥ गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता । परस्परगुणानेते न विजानन्ति कर्हिचित् ॥ 5॥ जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ 6॥ घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥ 7॥ घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च । न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ 8॥ घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा । न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ 9॥ घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च । न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ 10॥ घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च । संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ 11॥ घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च । न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥ 12॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ 13॥ मन उवाच॥ न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते । रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ 14॥ न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन । प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ 15॥ अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः । इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ 16॥ काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः । गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ 17॥ इन्द्रियाण्यूचुः॥ एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् । ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ 18॥ यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् । भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ॥ 19॥ अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च । यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ 20॥ अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा । घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ 21॥ श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया । त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ 22॥ बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् । भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ 23॥ यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति । ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ 24॥ विषयानेवमस्माभिर्दर्शितानभिमन्यसे । अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ 25॥ वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् । अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ 26॥ बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च । बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ 27॥ अगारमद्वारमिव प्रविश्य; सङ्कल्पभोगो विषयानविन्दन् । प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव ॥ 28॥ कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः । अस्मानृते नास्ति tavopalabdhi;stvAmapyRRite.asmAnna भजेत हर्षः ॥ 29॥ \hrule \medskip 23 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥ 1॥ प्राणापानावुदानश्च समानो व्यान एव च । पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ 2॥ ब्राह्मण्युवाच॥ स्वभावात्सप्त होतार इति ते पूर्विका मतिः । यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ 3॥ ब्राह्मण उवाच॥ प्राणेन सम्भृतो वायुरपानो जायते ततः । अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ 4॥ व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते । उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ॥ 5॥ तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् । यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ 6॥ ब्रह्मोवाच॥ यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे । यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः ॥ 7॥ प्राण उवाच॥ मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 8॥ ब्राह्मण उवाच॥ प्राणः प्रलीयत ततः पुनश्च प्रचचार ह । समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ 9॥ न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ॥ 10॥ प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ 10॥ मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 11॥ व्यानश्च तमुदानश्च भाषमाणमथोचतुः । अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ 12॥ अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 13॥ मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 14॥ प्रालीयत ततो व्यानः पुनश्च प्रचचार ह । प्राणापानावुदानश्च समानश्च तमब्रुवन् ॥ 15॥ न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ 15॥ प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 16॥ मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 17॥ ततः समानः प्रालिल्ये पुनश्च प्रचचार ह । प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् ॥ 18॥ समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ 18॥ समानः प्रचचाराथ उदानस्तमुवाच ह । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 19॥ मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 20॥ ततः प्रालीयतोदानः पुनश्च प्रचचार ह । प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ॥ 21॥ उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ 21॥ ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः । सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ॥ 22॥ सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ॥ 22॥ एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः । एक एव ममैवात्मा बहुधाप्युपचीयते ॥ 23॥ परस्परस्य सुहृदो भावयन्तः परस्परम् । स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ 24॥ \hrule \medskip 24 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादमृषेर्देवमतस्य च ॥ 1॥ देवमत उवाच॥ जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते । प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ 2॥ नारद उवाच॥ येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् । प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ 3॥ देवमत उवाच॥ केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् । प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥ 4॥ नारद उवाच॥ सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते । रसात्सञ्जायते चापि रूपादपि च जायते ॥ 5॥ स्पर्शात्सञ्जायते चापि गन्धादपि च जायते । एतद्रूपमुदानस्य हर्षो मिथुनसम्भवः ॥ 6॥ कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः । समानव्यानजनिते सामान्ये शुक्रशोणिते ॥ 7॥ शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते । प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ 8॥ प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः । व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥ 9॥ अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् । सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥ 10॥ तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः । सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥ 11॥ आघारौ समानो व्यानश्च इति यज्ञविदो विदुः । प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ॥ 12॥ एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 12॥ निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु । अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 14॥ उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 15॥ उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 16॥ उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 17॥ सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 18॥ प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् । तृतीयं तु समानेन पुनरेव व्यवस्यते ॥ 19॥ शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 20॥ \hrule \medskip 25 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । चातुर्होत्रविधानस्य विधानमिह यादृशम् ॥ 1॥ तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते । शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ 2॥ करणं कर्म कर्ता च मोक्ष इत्येव भामिनि । चत्वार एते होतारो यैरिदं जगदावृतम् ॥ 3॥ होतॄणां साधनं चैव शृणु सर्वमशेषतः । घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ॥ 4॥ मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ 4॥ गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः । मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ 5॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ 6॥ स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् । अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ 7॥ विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि । गुणास्ते देवताभूताः सततं भुञ्जते हविः ॥ 8॥ अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते । आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥ 9॥ अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् । स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ 10॥ अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः । स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ 11॥ मनसा गम्यते यच्च यच्च वाचा निरुद्यते । श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ 12॥ स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् । मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ 13॥ गुणवत्पावको मह्यं दीप्यते हव्यवाहनः । योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः ॥ 14॥ प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ॥ 14॥ कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः । कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ॥ 15॥ ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः । नारायणाय देवाय यदबध्नन्पशून्पुरा ॥ 16॥ तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् । देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ 17॥ \hrule \medskip 26 \medskip ब्राह्मण उवाच॥ एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि । हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ॥ 1॥ एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ॥ 2॥ एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति ॥ 3॥ एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि । तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् ॥ 4॥ एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव ॥ 5॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ 6॥ देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् । पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ॥ 7॥ तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् । ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ 8॥ तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः । सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ 9॥ असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः । दानं देवा व्यवसिता दममेव महर्षयः ॥ 10॥ एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः । नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ 11॥ शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् । पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥ 12॥ तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते । गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ 13॥ पापेन विचरँल्लोके पापचारी भवत्ययम् । शुभेन विचरँल्लोके शुभचारी भवत्युत ॥ 14॥ कामचारी तु कामेन य इन्द्रियसुखे रतः । व्रतवारी सदैवैष य इन्द्रियजये रतः ॥ 15॥ अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः । ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ॥ 16॥ ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः । आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ 17॥ एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः । विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥ 18॥ \hrule \medskip 27 \medskip ब्राह्मण उवाच॥ सङ्कल्पदंशमशकं शोकहर्षहिमातपम् । मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ॥ 1॥ विषयैकात्ययाध्वानं कामक्रोधविरोधकम् । तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ 2॥ ब्राह्मण्युवाच॥ क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः । गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ॥ 3॥ ब्राह्मण उवाच॥ न तदस्ति पृथग्भावे किञ्चिदन्यत्ततः समम् । न तदस्त्यपृथग्भावे किञ्चिद्दूरतरं ततः ॥ 4॥ तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् । नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ 5॥ न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः । न च बिभ्यति केषाञ्चित्तेभ्यो बिभ्यति के च न ॥ 6॥ तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त । सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम् ॥ 7॥ पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 8॥ सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 9॥ चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 10॥ शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 11॥ सुरभीण्येकवर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 12॥ बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च । विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ 13॥ एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति । तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः ॥ 14॥ आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः । अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ 15॥ प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् । ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥ 16॥ येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः । ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ 17॥ सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः । ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च ॥ 18॥ तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च । सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ 19॥ यशो वर्चो भगश्चैव विजयः सिद्धितेजसी । एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ 20॥ गिरयः पर्वताश्चैव सन्ति तत्र समासतः । नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम् ॥ 21॥ नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे । स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ 22॥ कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः । आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ 23॥ ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः । तदरण्यमभिप्रेत्य यथाधीरमजायत ॥ 24॥ एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः । विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ 25॥ \hrule \medskip 28 \medskip ब्राह्मण उवाच॥ गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि । न चापि शब्दान्विविधाञ्शृणोमि; न चापि सङ्कल्पमुपैमि किञ्चित् ॥ 1॥ अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः । कामद्वेषावुद्भवतः svabhAvA;tprANApAnau जन्तुदेहान्निवेश्य ॥ 2॥ तेभ्यश्चान्यांस्तेष्वनित्यांश्च bhAvA;nbhUtAtmAnaM लक्षयेयं शरीरे । तस्मिंस्तिष्ठन्नास्मि शक्यः कथं chi;tkAmakrodhAbhyAM जरया मृत्युना च ॥ 3॥ अकामयानस्य च sarvakAmA;navidviShANasya च सर्वदोषान् । न मे स्वभावेषु भवन्ति lepA;stoyasya बिन्दोरिव पुष्करेषु ॥ 4॥ नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान् । न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् ॥ 5॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अध्वर्युयतिसंवादं तं निबोध यशस्विनि ॥ 6॥ प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् । यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ 7॥ तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति । श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ 8॥ यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति । यदस्य वारिजं किञ्चिदपस्तत्प्रतिपद्यते ॥ 9॥ सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च । आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ॥ 10॥ यतिरुवाच॥ प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि । छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ 11॥ अनु त्वा मन्यतां माता पिता भ्राता सखापि च । मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ 12॥ य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति । तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ 13॥ प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु । शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ 14॥ इन्धनस्य तु तुल्येन शरीरेण विचेतसा । हिंसा निर्वेष्टुकामानामिन्धनं पशुसञ्ज्ञितम् ॥ 15॥ अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् । यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ 16॥ अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् । शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ 17॥ अहिंसा सर्वभूतानां नित्यमस्मासु रोचते । प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ 18॥ अध्वर्युरुवाच॥ भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् । ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ 19॥ शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् । सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ 20॥ प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् । नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ 21॥ यतिरुवाच॥ अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः । अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ 22॥ प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह । भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः ॥ 23॥ समस्य सर्वभूतेषु निर्ममस्य जितात्मनः । समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥ 24॥ अध्वर्युरुवाच॥ सद्भिरेवेह संवासः कार्यो मतिमतां वर । भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ 25॥ भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् । मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ 26॥ ब्राह्मण उवाच॥ उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् । अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ 27॥ एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः । विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ 28॥ \hrule \medskip 29 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ 1॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ 2॥ स कदाचित्समुद्रान्ते विचरन्बलदर्पितः । अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ 3॥ तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह । मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ 4॥ मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः । वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ 5॥ अर्जुन उवाच॥ मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित् । विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ 6॥ समुद्र उवाच॥ महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः । तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ 7॥ ततः स राजा प्रययौ क्रोधेन महता वृतः । स तमाश्रममागम्य राममेवान्वपद्यत ॥ 8॥ स रामप्रतिकूलानि चकार सह बन्धुभिः । आयासं जनयामास रामस्य च महात्मनः ॥ 9॥ ततस्तेजः प्रजज्वाल रामस्यामिततेजसः । प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ 10॥ ततः परशुमादाय स तं बाहुसहस्रिणम् । चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ 11॥ तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः । असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ 12॥ रामोऽपि धनुरादाय रथमारुह्य सत्वरः । विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ 13॥ ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च । विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ 14॥ तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् । प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ 15॥ त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह । वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ 16॥ ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः । द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ 17॥ एकविंशतिमेधान्ते रामं वागशरीरिणी । दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ 18॥ राम राम निवर्तस्व कं गुणं तात पश्यसि । क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ 19॥ तथैव तं महात्मानमृचीकप्रमुखास्तदा । पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ 20॥ पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् । नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ 21॥ पितर ऊचुः॥ नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर । न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ 22॥ \hrule \medskip 30 \medskip पितर ऊचुः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ 1॥ अलर्को नाम राजर्षिरभवत्सुमहातपाः । धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ॥ 2॥ स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् । कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ 3॥ स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह । उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ 4॥ अलर्क उवाच॥ मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः । अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ 5॥ यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति । मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ 6॥ मन उवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 7॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 8॥ अलर्क उवाच॥ आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति । तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 9॥ घ्राण उवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 10॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 11॥ अलर्क उवाच॥ इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति । तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 12॥ जिह्वोवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 13॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 14॥ अलर्क उवाच॥ स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति । तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥ 15॥ त्वगुवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 16॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 17॥ अलर्क उवाच॥ श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति । तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 18॥ श्रोत्र उवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ 19॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 20॥ अलर्क उवाच॥ दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति । तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 21॥ चक्षुरुवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 22॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 23॥ अलर्क उवाच॥ इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति । तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 24॥ बुद्धिरुवाच॥ नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 25॥ पितर ऊचुः॥ ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् । नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ॥ 26॥ सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ॥ 26॥ स विचिन्त्य चिरं कालमलर्को द्विजसत्तम । नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ 27॥ स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः । इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ 28॥ योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ॥ 28॥ विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह । अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ॥ 29॥ इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ 29॥ इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि । तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ 30॥ ब्राह्मण उवाच॥ इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः । आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ 31॥ \hrule \medskip 31 \medskip ब्राह्मण उवाच॥ त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः । हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ 1॥ शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः । स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥ 2॥ एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः । जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ 3॥ अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः । अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ 4॥ समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु । जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ 5॥ स निगृह्य महादोषान्साधून्समभिपूज्य च । जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥ 6॥ भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः । एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥ 7॥ येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति । तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ 8॥ अकार्यमपि येनेह प्रयुक्तः सेवते नरः । तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥ 9॥ लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते । स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ 10॥ स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते । जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ 11॥ तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत् । एतद्राज्यं नान्यदस्तीति vidyA;dyastvatra राजा विजितो ममैकः ॥ 12॥ इति राज्ञाम्बरीषेण गाथा गीता यशस्विना । आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ 13॥ \hrule \medskip 32 \medskip ब्राह्मण उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ 1॥ ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे । विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ 2॥ इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् । आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ 3॥ सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो । वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ 4॥ इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना । मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ 5॥ तमासीनं ध्यायमानं राजानममितौजसम् । कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ 6॥ समाश्वास्य ततो राजा व्यपेते कश्मले तदा । ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ 7॥ पितृपैतामहे राज्ये वश्ये जनपदे सति । विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ 8॥ नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया । नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ 9॥ नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् । ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ 10॥ तया न विषयं मन्ये सर्वो वा विषयो मम । आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ 11॥ उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ 11॥ पितृपैतामहे राज्ये वश्ये जनपदे सति । ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ 12॥ कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव । नावैषि विषयं येन सर्वो वा विषयस्तव ॥ 13॥ जनक उवाच॥ अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु । नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ 14॥ कस्येदमिति कस्य स्वमिति वेदवचस्तथा । नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ 15॥ एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया । शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ 16॥ नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि । तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ 17॥ नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः । आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ 18॥ नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा । तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ 19॥ नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये । तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ 20॥ नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि । तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ 21॥ नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे । मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ 22॥ देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह । इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ 23॥ ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् । त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ 24॥ त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः । सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ 25॥ \hrule \medskip 33 \medskip ब्राह्मण उवाच॥ नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या । विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि ॥ 1॥ नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे । मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥ 2॥ ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह । तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ 3॥ राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे । तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ 4॥ एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः । गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ॥ 5॥ लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥ 5॥ नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका । ते भावमेकमायान्ति सरितः सागरं यथा ॥ 6॥ बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते । आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ 7॥ तस्मात्ते सुभगे नास्ति परलोककृतं भयम् । मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ 8॥ \hrule \medskip 34 \medskip ब्राह्मण्युवाच॥ नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना । बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ॥ 1॥ उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः । तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ 2॥ ब्राह्मण उवाच॥ अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः । तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥ 3॥ ब्राह्मण्युवाच॥ यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥ 4॥ ब्राह्मण उवाच॥ अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते । उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ 5॥ सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते । कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ 6॥ इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते । पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥ 7॥ यावन्त इह shakyera.nstAvatoM.ashAnprakalpayet | व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ 8॥ सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् । यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ 9॥ वासुदेव उवाच॥ ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये । क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ 10॥ अर्जुन उवाच॥ क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ 11॥ वासुदेव उवाच॥ मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥ 12॥ \hrule \medskip 35 \medskip अर्जुन उवाच॥ ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि । भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥ 1॥ वासुदेव उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ 2॥ कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् । शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परन्तप ॥ 3॥ भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः । याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ॥ 4॥ तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह । कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥ 5॥ इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः । प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥ 6॥ शिष्य उवाच॥ कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् । कुतो जातानि भूतानि स्थावराणि चराणि च ॥ 7॥ केन जीवन्ति भूतानि तेषामायुः किमात्मकम् । किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ॥ 8॥ के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ॥ 8॥ एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम । वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ॥ 9॥ वासुदेव उवाच॥ तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते । शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ॥ 10॥ छायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥ 10॥ तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः । गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥ 11॥ ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् । वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥ 12॥ भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् । सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ॥ 13॥ प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते । बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥ 14॥ उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् । बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥ 15॥ वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च । मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥ 16॥ ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः । ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥ 17॥ तं प्रणम्य महात्मानं सुखासीनं महर्षयः । पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ॥ 18॥ कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् । के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ॥ 19॥ केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति । प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥ 20॥ इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः । तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ॥ 21॥ ब्रह्मोवाच॥ सत्याद्भूतानि जातानि स्थावराणि चराणि च । तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥ 22॥ स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा । सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥ 23॥ ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥ 24॥ तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः । अतीतक्रोधसन्तापा नियता धर्मसेतवः ॥ 25॥ अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् । तानहं सम्प्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥ 26॥ चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् । धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥ 27॥ पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः । नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥ 28॥ गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् । निबोधत महाभागा निखिलेन परं पदम् ॥ 29॥ ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् । गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ॥ 30॥ ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥ 30॥ ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः । नोपैति यावदध्यात्मं तावदेतान्न पश्यति ॥ 31॥ तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥ 31॥ फलमूलानिलभुजां मुनीनां वसतां वने । वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥ 32॥ सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते । श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ॥ 33॥ इत्येते देवयाना वः पन्थानः परिकीर्तिताः । सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥ 34॥ एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः । कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥ 35॥ अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना । विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥ 36॥ महानात्मा तथाव्यक्तमहङ्कारस्तथैव च । इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥ 37॥ विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः । चतुर्विंशतिरेषा वस्तत्त्वानां सम्प्रकीर्तिता ॥ 38॥ तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ । स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥ 39॥ तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः । विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते ॥ 40॥ \hrule \medskip 36 \medskip ब्रह्मोवाच॥ तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् । नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥ 1॥ एकादशपरिक्षेपं मनो व्याकरणात्मकम् । बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥ 2॥ त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः । प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ॥ 3॥ तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते । अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ॥ 4॥ अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः । अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ॥ 5॥ तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ॥ 6॥ नियम्यते तमो यत्र रजस्तत्र प्रवर्तते । नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ॥ 7॥ नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् । अधर्मलक्षणं चैव नियतं पापकर्मसु ॥ 8॥ प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् । प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ॥ 9॥ प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता । सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ॥ 10॥ एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः । समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ॥ 11॥ संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः । स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥ 12॥ अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता । निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥ 13॥ अकृते कृतमानित्वमज्ञाने ज्ञानमानिता । अमैत्री विकृतो भावो अश्रद्धा मूढभावना ॥ 14॥ अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना । गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ॥ 15॥ सर्व एते गुणा विप्रास्तामसाः सम्प्रकीर्तिताः । ये चान्ये नियता भावा लोकेऽस्मिन्मोहसञ्ज्ञिताः ॥ 16॥ तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः । परिवादकथा नित्यं देवब्राह्मणवैदिकाः ॥ 17॥ अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा । मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥ 18॥ वृथारम्भाश्च ये केचिद्वृथादानानि यानि च । वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥ 19॥ अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता । अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥ 20॥ एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः । मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ॥ 21॥ तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् । अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ॥ 22॥ स्थावराणि च भूतानि पशवो वाहनानि च । क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ॥ 23॥ अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः । उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥ 24॥ मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः । अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥ 25॥ तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् । यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ॥ 26॥ अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु । स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥ 27॥ संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् । स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥ 28॥ अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु । पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥ 29॥ पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः । वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥ 30॥ शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः । स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥ 31॥ अभिषङ्गस्तु कामेषु महामोह इति स्मृतः । ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥ 32॥ तमो मोहो महामोहस्तामिस्रः क्रोधसञ्ज्ञितः । मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ॥ 33॥ भावतो गुणतश्चैव योनितश्चैव तत्त्वतः । सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥ 34॥ को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति । अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ॥ 35॥ तमोगुणा वो बहुधा प्रकीर्तिता; यथावदुक्तं च तमः परावरम् । नरो हि यो वेद गुणानिमान्सदा; स तामसैः सर्वगुणैः प्रमुच्यते ॥ 36॥ \hrule \medskip 37 \medskip ब्रह्मोवाच॥ रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः । निबोधत महाभागा गुणवृत्तं च सर्वशः ॥ 1॥ सङ्घातो रूपमायासः सुखदुःखे हिमातपौ । ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा ॥ 2॥ बलं शौर्यं मदो रोषो व्यायामकलहावपि । ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥ 3॥ वधबन्धपरिक्लेशाः क्रयो विक्रय एव च । निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ॥ 4॥ उग्रं दारुणमाक्रोशः परवित्तानुशासनम् । लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ॥ 5॥ मृषावादो मृषादानं विकल्पः परिभाषणम् । निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ॥ 6॥ परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः । व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः ॥ 7॥ संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् । नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥ 8॥ सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये । प्रदानमाशीर्युक्तं च सततं मे भवत्विति ॥ 9॥ स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया । याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ॥ 10॥ इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः । अभिद्रोहस्तथा माया निकृतिर्मान एव च ॥ 11॥ स्तैन्यं हिंसा परीवादः परितापः प्रजागरः । स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ॥ 12॥ द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये । नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन ॥ 13॥ सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ॥ 13॥ भूतभव्यभविष्याणां भावानां भुवि भावनाः । त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥ 14॥ कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः । अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ॥ 15॥ अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः । प्रेत्यभाविकमीहन्त इह लौकिकमेव च ॥ 16॥ ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति ॥ 16॥ रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च । नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते ॥ 17॥ \hrule \medskip 38 \medskip ब्रह्मोवाच॥ अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् । सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥ 1॥ आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च । अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥ 2॥ क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥ 3॥ मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः । एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते ॥ 4॥ निर्ममो निरहङ्कारो निराशीः सर्वतः समः । अकामहत इत्येष सतां धर्मः सनातनः ॥ 5॥ विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता । आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ॥ 6॥ हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता । शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् ॥ 7॥ उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः । निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता ॥ 8॥ मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् । मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः ॥ 9॥ एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः । ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥ 10॥ हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः । दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः ॥ 11॥ ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते । विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥ 12॥ ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः । विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ॥ 13॥ यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ॥ 13॥ इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः । एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति ॥ 14॥ प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च । नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते ॥ 15॥ \hrule \medskip 39 \medskip ब्रह्मोवाच॥ नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः । अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ॥ 1॥ अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः । अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः ॥ 2॥ यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः । यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ॥ 3॥ संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः । सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥ 4॥ उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् । वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ॥ 5॥ व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् । अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥ 6॥ उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् । अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥ 7॥ उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् । अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ॥ 8॥ सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका । न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ॥ 9॥ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥ 10॥ तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् । इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥ 11॥ दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः । तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ॥ 12॥ दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् । अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ॥ 13॥ आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः । परितापोऽध्वगानां च राजसो गुण उच्यते ॥ 14॥ प्राकाश्यं सत्त्वमादित्ये सन्तापो राजसो गुणः । उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥ 15॥ एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः । पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ॥ 16॥ स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः । राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ॥ 17॥ अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते । मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा ॥ 18॥ त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते । त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ॥ 19॥ भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि । प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥ 20॥ यत्किञ्चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु । त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु ॥ 21॥ सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥ 21॥ तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः । प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥ 22॥ अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् । सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ॥ 23॥ ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ॥ 23॥ अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः । विमुक्तदेहः pravibhAgatattvavi;tsa मुच्यते सर्वगुणैर्निरामयः ॥ 24॥ \hrule \medskip 40 \medskip ब्रह्मोवाच॥ अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः । आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ॥ 1॥ महानात्मा मतिर्विष्णुर्विश्वः शम्भुश्च वीर्यवान् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः ॥ 2॥ पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते । तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ॥ 3॥ सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः । सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति ॥ 4॥ महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः । अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 5॥ तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये । ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥ 6॥ ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः । प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः ॥ 7॥ विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै ॥ 7॥ आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् । स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ 8॥ विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥ 8॥ एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ 9॥ \hrule \medskip 41 \medskip ब्रह्मोवाच॥ य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते । अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ॥ 1॥ अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः । तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥ 2॥ देवानां प्रभवो देवो मनसश्च त्रिलोककृत् । अहमित्येव तत्सर्वमभिमन्ता स उच्यते ॥ 3॥ अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् । स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥ 4॥ अहङ्कारेणाहरतो guNAnimA;nbhUtAdirevaM सृजते स भूतकृत् । वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा ॥ 5॥ \hrule \medskip 42 \medskip ब्रह्मोवाच॥ अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 1॥ तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु । शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥ 2॥ महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते । सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥ 3॥ यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते । लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ 4॥ ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे । स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥ 5॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । क्रियाकारणयुक्ताः स्युरनित्या मोहसञ्ज्ञिताः ॥ 6॥ लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिञ्चनाः । मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ॥ 7॥ बहिरात्मान इत्येते दीनाः कृपणवृत्तयः । प्राणापानावुदानश्च समानो व्यान एव च ॥ 8॥ अन्तरात्मेति चाप्येते नियताः पञ्च वायवः । वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥ 9॥ त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता । विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥ 10॥ अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा । स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ॥ 11॥ एकादश च यान्याहुरिन्द्रियाणि विशेषतः । अहङ्कारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ॥ 12॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ॥ 13॥ इन्द्रियग्राम इत्येष मन एकादशं भवेत् । एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥ 14॥ बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च । श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥ 15॥ अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु । उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ॥ 16॥ इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् । मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ॥ 17॥ त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते । स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ॥ 18॥ अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च । चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥ 19॥ अचराण्यपि भूतानि खेचराणि तथैव च । अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥ 20॥ संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः । जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते ॥ 21॥ भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् । उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ॥ 22॥ द्विपादबहुपादानि तिर्यग्गतिमतीनि च । जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ॥ 23॥ द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना । तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥ 24॥ द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे । जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥ 25॥ एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः । विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥ 26॥ आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ 27॥ द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् । स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ॥ 28॥ तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥ 29॥ चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते । अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ 30॥ पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते । अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ 31॥ एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः । अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥ 32॥ पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः । अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ 33॥ अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते । अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥ 34॥ प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते । अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥ 35॥ हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः । अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ॥ 36॥ वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते । वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥ 37॥ अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् । अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् ॥ 38॥ अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी । अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ॥ 39॥ यथावदध्यात्मविधिरेष वः कीर्तितो मया । ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह ॥ 40॥ इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च । सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत् ॥ 41॥ क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते । ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥ 42॥ अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् । निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ 43॥ गुणागुणमनासङ्गमेकचर्यमनन्तरम् । एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ॥ 44॥ विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः । विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥ 45॥ कामानात्मनि संयम्य क्षीणतृष्णः समाहितः । सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ॥ 46॥ इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् । मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥ 47॥ यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ॥ 48॥ यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि । स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ॥ 49॥ अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च । मही पङ्कधरं घोरमाकाशं श्रवणं तथा ॥ 50॥ रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् । पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥ 51॥ रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् । संसर्गाभिरतं मूढं शरीरमिति धारणा ॥ 52॥ दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् । एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥ 53॥ एतन्महार्णवं घोरमगाधं मोहसञ्ज्ञितम् । विसृजेत्सङ्क्षिपेच्चैव बोधयेत्सामरं जगत् ॥ 54॥ कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् । इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ॥ 55॥ यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः । व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ॥ 56॥ कामकूलामपारान्तां मनःस्रोतोभयावहाम् । नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ॥ 57॥ स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् । मनो मनसि सन्धाय पश्यत्यात्मानमात्मनि ॥ 58॥ सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि । एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥ 59॥ ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा । स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥ 60॥ स हि धाता विधाता च स प्रभुः सर्वतोमुखः । हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥ 61॥ तं विप्रसङ्घाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि । रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति ॥ 62॥ \hrule \medskip 43 \medskip ब्रह्मोवाच॥ मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः । कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ 1॥ अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् । गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ 2॥ न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा । शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥ 3॥ एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ॥ 3॥ हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् । श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ॥ 4॥ शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा । एते पर्वतराजानो गणानां मरुतस्तथा ॥ 5॥ सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः । यमः पितॄणामधिपः सरितामथ सागरः ॥ 6॥ अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते । अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ॥ 7॥ अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः । ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ॥ 8॥ त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः । दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ॥ 9॥ दिशामुदीची विप्राणां सोमो राजा प्रतापवान् । कुबेरः सर्वयक्षाणां देवतानां पुरंदरः ॥ 10॥ एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ॥ 10॥ सर्वेषामेव भूतानामहं ब्रह्ममयो महान् । भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥ 11॥ राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ 12॥ नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् । देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ 13॥ भगदेवानुयातानां सर्वासां वामलोचना । माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ॥ 14॥ उमां देवीं विजानीत नारीणामुत्तमां शुभाम् । रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ 15॥ धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः । तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥ 16॥ राज्ञां हि विषये येषामवसीदन्ति साधवः । हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥ 17॥ राज्ञां तु विषये येषां साधवः परिरक्षिताः । तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च ॥ 18॥ प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ॥ 18॥ अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् । अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ॥ 19॥ प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः । शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ॥ 20॥ ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः । धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ॥ 21॥ स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा । मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ॥ 22॥ मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति । बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ॥ 23॥ लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् । प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ॥ 24॥ तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् । संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ॥ 25॥ अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ॥ 25॥ धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया । गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥ 26॥ पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते । घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ 27॥ अपां धातुरसो नित्यं जिह्वया स तु गृह्यते । जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ 28॥ ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते । चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ॥ 29॥ वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः । त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ॥ 30॥ आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते । श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ 31॥ मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते । हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ॥ 32॥ बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा । निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ॥ 33॥ अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः । तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ 34॥ अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् । सदा पश्याम्यहं लीनं विजानामि शृणोमि च ॥ 35॥ पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते । गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥ 36॥ आदिमध्यावसानान्तं सृज्यमानमचेतनम् । न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ॥ 37॥ न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति । गुणानां गुणभूतानां यत्परं परतो महत् ॥ 38॥ तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् । क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥ 39॥ निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च । अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ॥ 40॥ \hrule \medskip 44 \medskip ब्रह्मोवाच॥ यदादिमध्यपर्यन्तं ग्रहणोपायमेव च । नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥ 1॥ अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः । श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥ 2॥ भूमिरादिस्तु गन्धानां रसानामाप एव च । रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते ॥ 3॥ शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ॥ 3॥ अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् । आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते ॥ 4॥ सावित्री सर्वविद्यानां देवतानां प्रजापतिः । ओङ्कारः सर्ववेदानां वचसां प्राण एव च ॥ 5॥ यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥ 5॥ गायत्री छन्दसामादिः पशूनामज उच्यते । गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥ 6॥ श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् । परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥ 7॥ कृतमादिर्युगानां च सर्वेषां नात्र संशयः । हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥ 8॥ सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते । द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥ 9॥ स्थावराणां च भूतानां सर्वेषामविशेषतः । ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ॥ 10॥ अहं प्रजापतीनां च सर्वेषां नात्र संशयः । मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः ॥ 11॥ पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः । दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ॥ 12॥ तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता । तथा सरोदपानानां सर्वेषां सागरोऽग्रजः ॥ 13॥ देवदानवभूतानां पिशाचोरगरक्षसाम् । नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥ 14॥ आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् । भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ॥ 15॥ आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः । लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥ 16॥ अहान्यस्तमयान्तानि उदयान्ता च शर्वरी । सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥ 17॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ 18॥ सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् । अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ॥ 19॥ इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये । सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥ 20॥ तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः । निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः ॥ 21॥ \hrule \medskip 45 \medskip ब्रह्मोवाच॥ बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् । महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥ 1॥ जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् । देशकालविचारीदं श्रमव्यायामनिस्वनम् ॥ 2॥ अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् । सुखदुःखान्तसङ्क्लेशं क्षुत्पिपासावकीलनम् ॥ 3॥ छायातपविलेखं च निमेषोन्मेषविह्वलम् । घोरमोहजनाकीर्णं वर्तमानमचेतनम् ॥ 4॥ मासार्धमासगणितं विषमं लोकसञ्चरम् । तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥ 5॥ सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम् । स्वरविग्रहनाभीकं शोकसङ्घातवर्तनम् ॥ 6॥ क्रियाकारणसंयुक्तं रागविस्तारमायतम् । लोभेप्सापरिसङ्ख्यातं विविक्तज्ञानसम्भवम् ॥ 7॥ भयमोहपरीवारं भूतसंमोहकारकम् । आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ॥ 8॥ महदादिविशेषान्तमसक्तप्रभवाव्ययम् । मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥ 9॥ एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् । विसृजेत्सङ्क्षिपेच्चापि बोधयेत्सामरं जगत् ॥ 10॥ कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः । यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥ 11॥ विमुक्तः सर्वसङ्क्लेशैः सर्वद्वंद्वातिगो मुनिः । विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥ 12॥ गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥ 13॥ यः कश्चिदिह लोके च ह्यागमः सम्प्रकीर्तितः । तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥ 14॥ संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः । जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥ 15॥ स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः । पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥ 16॥ देवतातिथिशिष्टाशी निरतो वेदकर्मसु । इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥ 17॥ न पाणिपादचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ 18॥ नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः । नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥ 19॥ जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः । वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ 20॥ अधीत्याध्यापनं कुर्यात्तथा यजनयाजने । दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥ 21॥ त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका । याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ 22॥ अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु । दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥ 23॥ तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् । दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥ 24॥ सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः । एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥ 25॥ \hrule \medskip 46 \medskip ब्रह्मोवाच॥ एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि । अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥ 1॥ स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः । गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥ 2॥ गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् । हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ॥ 3॥ द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः । धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥ 4॥ क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा । सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह ॥ 5॥ मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा । यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥ 6॥ पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् । भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥ 7॥ एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः । न संसरति जातीषु परमं स्थानमाश्रितः ॥ 8॥ संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् । ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ॥ 9॥ चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् । अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥ 10॥ अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् । फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥ 11॥ प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् । प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥ 12॥ आमूलफलभिक्षाभिरर्चेदतिथिमागतम् । यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥ 13॥ देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः । अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥ 14॥ दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् । जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥ 15॥ त्यक्तदेहः सदा दक्षो वननित्यः समाहितः । एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥ 16॥ गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः । य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥ 17॥ अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् । सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥ 18॥ अयाचितमसङ्कॢप्तमुपपन्नं यदृच्छया । जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ॥ 19॥ यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् । धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् ॥ 20॥ ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथञ्चन । यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा ॥ 21॥ परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन । दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥ 22॥ नाददीत परस्वानि न गृह्णीयादयाचितम् । न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥ 23॥ मृदमापस्तथाश्मानं पत्रपुष्पफलानि च । असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् ॥ 24॥ न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् । न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः ॥ 25॥ श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ॥ 25॥ मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् । कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥ 26॥ वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् । लाभे न च प्रहृष्येत नालाभे विमना भवेत् ॥ 27॥ मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः । लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ॥ 28॥ अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ॥ 28॥ शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च । नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ॥ 29॥ यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ॥ 29॥ असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् । न चान्यमनुभिक्षेत भिक्षमाणः कथञ्चन ॥ 30॥ न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् । शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा ॥ 31॥ प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ॥ 31॥ ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् । अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ॥ 32॥ दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् । सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ॥ 33॥ पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् । उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ॥ 34॥ अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च । अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ॥ 35॥ अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः । अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ॥ 36॥ आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च । लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥ 37॥ सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् । समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ 38॥ परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् । विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥ 39॥ अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् । वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥ 40॥ न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् । न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ॥ 41॥ इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः । क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ॥ 42॥ निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च । निर्ममो निरहङ्कारो निर्योगक्षेम एव च ॥ 43॥ निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः । सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ॥ 44॥ अपाणिपादपृष्ठं तमशिरस्कमनूदरम् । प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ॥ 45॥ अगन्धरसमस्पर्शमरूपाशब्दमेव च । अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ॥ 46॥ निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा । सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥ 47॥ न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः । वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः ॥ 48॥ यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ॥ 48॥ तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः । गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ॥ 49॥ अमूढो मूढरूपेण चरेद्धर्ममदूषयन् । यथैनमवमन्येरन्परे सततमेव हि ॥ 50॥ तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् । यो ह्येवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते ॥ 51॥ इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च । मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ॥ 52॥ सर्वमेतत्प्रसङ्ख्याय सम्यक्सन्त्यज्य निर्मलः । ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ॥ 53॥ एतदेवान्तवेलायां परिसङ्ख्याय तत्त्ववित् । ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ॥ 54॥ निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा । क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ॥ 55॥ \hrule \medskip 47 \medskip ब्रह्मोवाच॥ संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः । ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥ 1॥ अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् । निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् ॥ 2॥ ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् । निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः ॥ 3॥ तपसा क्षेममध्वानं गच्छन्ति परमैषिणः । संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः ॥ 4॥ तपः प्रदीप इत्याहुराचारो धर्मसाधकः । ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् ॥ 5॥ यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् । सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ॥ 6॥ यो विद्वान्सहवासं च विवासं चैव पश्यति । तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥ 7॥ यो न कामयते किञ्चिन्न किञ्चिदवमन्यते । इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ 8॥ प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् । निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ 9॥ निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च । निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति ॥ 10॥ हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् । उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥ 11॥ अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । महाहङ्कारविटप इन्द्रियान्तरकोटरः ॥ 12॥ महाभूतविशाखश्च विशेषप्रतिशाखवान् । सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥ 13॥ आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ 13॥ एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी ॥ 14॥ निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ 14॥ द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ । एताभ्यां तु परो यस्य चेतनावानिति स्मृतः ॥ 15॥ अचेतनः सत्त्वसङ्घातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा । स क्षेत्रज्ञः sattvasa~NghAtabuddhi;rguNAtigo मुच्यते मृत्युपाशात् ॥ 16॥ \hrule \medskip 48 \medskip ब्रह्मोवाच॥ केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् । केचित्पुरुषमव्यक्तं केचित्परमनामयम् ॥ 1॥ मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥ 1॥ उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् । आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते ॥ 2॥ निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि । गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥ 3॥ प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः । दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ 4॥ एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति । अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ॥ 5॥ सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः । अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् ॥ 6॥ न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ॥ 6॥ क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ॥ 7॥ एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः । सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ॥ 8॥ आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः । क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ॥ 9॥ पृथग्भूतस्ततो नित्यमित्येतदविचारितम् । पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥ 10॥ तथैवैकत्वनानात्वमिष्यते विदुषां नयः । मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते ॥ 11॥ मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथानयोः । सम्बन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च ॥ 12॥ गुरुरुवाच॥ इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् । पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ॥ 13॥ ऋषय ऊचुः॥ किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् । व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥ 14॥ ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे । केचित्संशयितं सर्वं निःसंशयमथापरे ॥ 15॥ अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे । एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे ॥ 16॥ एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥ 16॥ मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः । जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥ 17॥ अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे । आहारं केचिदिच्छन्ति केचिच्चानशने रताः ॥ 18॥ कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे । देशकालावुभौ केचिन्नैतदस्तीति चापरे ॥ 19॥ केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ॥ 19॥ धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे । उपास्यसाधनं त्वेके नैतदस्तीति चापरे ॥ 20॥ अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः । पुण्येन यशसेत्येके नैतदस्तीति चापरे ॥ 21॥ सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः । दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ॥ 22॥ यज्ञमित्यपरे धीराः प्रदानमिति चापरे । सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥ 23॥ तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः । ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ॥ 24॥ एवं व्युत्थापिते धर्मे बहुधा विप्रधावति । निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ॥ 25॥ इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः । यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ॥ 26॥ तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् । एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ॥ 27॥ अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति । सत्त्वक्षेत्रज्ञयोश्चैव सम्बन्धः केन हेतुना ॥ 28॥ एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः । तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥ 29॥ \hrule \medskip 49 \medskip ब्रह्मोवाच॥ हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः । समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ॥ 1॥ अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् । एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ॥ 2॥ ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः । तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ॥ 3॥ हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः । लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥ 4॥ आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥ 5॥ कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः । अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥ 6॥ अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा । संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥ 7॥ विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते । विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ॥ 8॥ व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा । भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् ॥ 9॥ यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ॥ 9॥ अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् । निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥ 10॥ समः सञ्ज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते । उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ॥ 11॥ सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते । जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ॥ 12॥ एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ॥ 12॥ द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः । यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ॥ 13॥ यथा प्रदीपमादाय कश्चित्तमसि गच्छति । तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥ 14॥ यावद्द्रव्यगुणस्तावत्प्रदीपः सम्प्रकाशते । क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ॥ 15॥ व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते । एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥ 16॥ सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति । चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥ 17॥ एवं धर्मस्य विज्ञेयं संसाधनमुपायतः । उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥ 18॥ यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् । क्लेशेन याति महता विनश्यत्यन्तरापि वा ॥ 19॥ तथा कर्मसु विज्ञेयं फलं भवति वा न वा । पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥ 20॥ यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते । अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥ 21॥ तमेव च यथाध्वानं रथेनेहाशुगामिना । यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥ 22॥ उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् । रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥ 23॥ यावद्रथपथस्तावद्रथेन स तु गच्छति । क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ॥ 24॥ एवं गच्छति मेधावी तत्त्वयोगविधानवित् । समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् ॥ 25॥ यथा महार्णवं घोरमप्लवः सम्प्रगाहते । बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ॥ 26॥ नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया । अक्लान्तः सलिलं गाहेत्क्षिप्रं सन्तरति ध्रुवम् ॥ 27॥ तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः । व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ॥ 28॥ स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा । ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥ 29॥ नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् । तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥ 30॥ एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् । यथा कर्म कृतं लोके तथा तदुपपद्यते ॥ 31॥ यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् । मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ॥ 32॥ तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् । महतः प्रधानभूतस्य गुणोऽहङ्कार एव च ॥ 33॥ अहङ्कारप्रधानस्य महाभूतकृतो गुणः । पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ॥ 34॥ बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् । बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ॥ 35॥ बीजधर्मा त्वहङ्कारः प्रसवश्च पुनः पुनः । बीजप्रसवधर्माणि महाभूतानि पञ्च वै ॥ 36॥ बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते । विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ॥ 37॥ तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते । त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥ 38॥ पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसङ्कुला । सर्वभूतकरी देवी शुभाशुभनिदर्शना ॥ 39॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ 40॥ पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः । तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ 41॥ इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥ 42॥ एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ॥ 42॥ शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः । रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ॥ 43॥ मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा । एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ 44॥ शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते । ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ॥ 45॥ शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा । ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ॥ 46॥ एवं द्वादशविस्तारं तेजसो रूपमुच्यते । विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ॥ 47॥ शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते । वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ 48॥ उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ॥ 49॥ एवं द्वादशविस्तारो वायव्यो गुण उच्यते । विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः ॥ 50॥ तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः । तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ 51॥ षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । अतः परं तु विज्ञेयो निषादो धैवतस्तथा ॥ 52॥ इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् । एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः ॥ 53॥ आकाशमुत्तमं भूतमहङ्कारस्ततः परम् । अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः ॥ 54॥ तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः । परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ॥ 55॥ \hrule \medskip 50 \medskip ब्रह्मोवाच॥ भूतानामथ पञ्चानां यथैषामीश्वरं मनः । नियमे च विसर्गे च भूतात्मा मन एव च ॥ 1॥ अधिष्ठाता मनो नित्यं भूतानां महतां तथा । बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ॥ 2॥ इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः । इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा ॥ 3॥ महाभूतसमायुक्तं बुद्धिसंयमनं रथम् । तमारुह्य स भूतात्मा समन्तात्परिधावति ॥ 4॥ इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च । बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥ 5॥ एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् । स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ 6॥ अव्यक्तादि विशेषान्तं त्रसस्थावरसङ्कुलम् । चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥ 7॥ नदीपर्वतजालैश्च सर्वतः परिभूषितम् । विविधाभिस्तथाद्भिश्च सततं समलङ्कृतम् ॥ 8॥ आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः । एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ॥ 9॥ लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च । तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ॥ 10॥ गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ॥ 10॥ देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः । सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ 11॥ एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः । तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ॥ 12॥ प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥ 12॥ विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति । भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ॥ 13॥ प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः । तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ 14॥ तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा । त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ 15॥ ओषधान्यगदादीनी नानाविद्याश्च सर्वशः । तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ॥ 16॥ यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ 17॥ सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ 18॥ मनुष्याः पितरो देवाः पशवो मृगपक्षिणः । यानि चान्यानि भूतानि त्रसानि स्थावराणि च ॥ 19॥ तपःपरायणा नित्यं सिध्यन्ते तपसा सदा । तथैव तपसा देवा महाभागा दिवं गताः ॥ 20॥ आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ॥ 21॥ ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः । प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥ 22॥ ध्यानयोगादुपागम्य प्रसन्नमतयः सदा । सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ॥ 23॥ ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः । अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ॥ 24॥ अव्यक्तादेव सम्भूतः समयज्ञो गतः पुनः । तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ॥ 25॥ विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः । क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥ 26॥ चित्तं चित्तादुपागम्य मुनिरासीत संयतः । यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ॥ 27॥ अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् । निबोधत यथा हीदं गुणैर्लक्षणमित्युत ॥ 28॥ द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥ 29॥ कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः । ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥ 30॥ कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः । पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ॥ 31॥ तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः । विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥ 32॥ अपूर्वममृतं नित्यं य एनमविचारिणम् । य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् ॥ 33॥ अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ॥ 33॥ अपोह्य सर्वसङ्कल्पान्संयम्यात्मानमात्मनि । स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥ 34॥ प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् । लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥ 35॥ गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः । प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥ 36॥ एषा गतिरसक्तानामेष धर्मः सनातनः । एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥ 37॥ समेन सर्वभूतेषु निःस्पृहेण निराशिषा । शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥ 38॥ एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः । एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥ 39॥ गुरुरुवाच॥ इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा । कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ॥ 40॥ त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः । सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ॥ 41॥ वासुदेव उवाच॥ इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् । चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥ 42॥ कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह । तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ 43॥ अर्जुन उवाच॥ को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन । श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥ 44॥ वासुदेव उवाच॥ अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे । त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनञ्जय ॥ 45॥ मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह । अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥ 46॥ ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन । सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ॥ 47॥ पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते । मया तव महाबाहो तस्मादत्र मनः कुरु ॥ 48॥ मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो । तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ॥ 49॥ वैशम्पायन उवाच॥ इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः । गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥ 50॥ समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् । समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि ॥ 51॥ \hrule \medskip कृष्णद्वारकाप्रस्थानाम् 51 \medskip वैशम्पायन उवाच॥ ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् । मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥ 1॥ तथैव चानुयात्राणि चोदयामास पाण्डवः । सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ॥ 2॥ इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते । आचख्युः सज्जमित्येव पार्थायामिततेजसे ॥ 3॥ ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ । विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ॥ 4॥ रथस्थं तु महातेजा वासुदेवं धनञ्जयः । पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥ 5॥ त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह । निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥ 6॥ नाथवन्तश्च भवता पाण्डवा मधुसूदन । भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ॥ 7॥ विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव । यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ॥ 8॥ त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन । रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥ 9॥ त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् । त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ॥ 10॥ पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् । हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ॥ 11॥ प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः । प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥ 12॥ रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् । त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥ 13॥ सुदीर्घेणापि कालेन न ते शक्या गुणा मया । आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥ 14॥ विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा । कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ॥ 15॥ त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः । यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ॥ 16॥ एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन । इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ॥ 17॥ यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः । त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥ 18॥ भवता तत्कृतं कर्म येनावाप्तो जयो मया । दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ॥ 19॥ कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः । सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥ 20॥ अहं च प्रीयमाणेन त्वया देवकिनन्दन । यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥ 21॥ राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् । चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥ 22॥ रुचितं हि ममैतत्ते द्वारकागमनं प्रभो । अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन ॥ 23॥ बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुङ्गवान् ॥ 23॥ एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् । तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ॥ 24॥ तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् । ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥ 25॥ विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् । भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ॥ 26॥ धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ॥ 26॥ गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् । सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ॥ 27॥ ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ॥ 27॥ ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ । निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥ 28॥ गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च । भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥ 29॥ क्षत्तारं चापि सम्पूज्य पृष्ट्वा कुशलमव्ययम् । तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ॥ 30॥ ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् । जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥ 31॥ तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् । धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥ 32॥ तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः । कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् ॥ 33॥ प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ । धर्मराजस्य भवनं जग्मतुः परमार्चितौ ॥ 34॥ यत्रास्ते स सहामात्यो धर्मराजो महामनाः ॥ 34॥ ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ । धर्मराजानमासीनं देवराजमिवाश्विनौ ॥ 35॥ तौ समासाद्य राजानं वार्ष्णेयकुरुपुङ्गवौ । निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ॥ 36॥ ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ । प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥ 37॥ विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ । ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ॥ 38॥ इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् । विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥ 39॥ अयं चिरोषितो राजन्वासुदेवः प्रतापवान् । भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥ 40॥ स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे । आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥ 41॥ युधिष्ठिर उवाच॥ पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन । पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ॥ 42॥ रोचते मे महाबाहो गमनं तव केशव । मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥ 43॥ मातुलं वसुदेवं त्वं बलदेवं च माधव । पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥ 44॥ स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् । फल्गुनं नकुलं चैव सहदेवं च माधव ॥ 45॥ आनर्तानवलोक्य त्वं पितरं च महाभुज । वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥ 46॥ स गच्छ रत्नान्यादाय विविधानि वसूनि च । यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥ 47॥ इयं हि वसुधा सर्वा प्रसादात्तव माधव । अस्मानुपगता वीर निहताश्चापि शत्रवः ॥ 48॥ एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे । वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ 49॥ तवैव रत्नानि धनं च kevala;mdharA च कृत्स्ना तु महाभुजाद्य वै । यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः ॥ 50॥ तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान् । पितृष्वसामभ्यवदद्यथाविधि; सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ॥ 51॥ तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः । विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः ॥ 52॥ रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः । पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः ॥ 53॥ तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि । अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः ॥ 54॥ निवर्तयित्वा kururAShTravardhanAM;stataH स सर्वान्विदुरं च वीर्यवान् । जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा ॥ 55॥ ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः । यथा nihatyArigaNA~nshatakratu;rdivaM तथानर्तपुरीं प्रतापवान् ॥ 56॥ \hrule \medskip उत्तङ्कोपाख्यानम् 52 \medskip वैशम्पायन उवाच॥ तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः । परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः ॥ 1॥ पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः । आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ॥ 2॥ कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् । सञ्जहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ॥ 3॥ तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः । बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥ 4॥ वायुर्वेगेन महता रथस्य पुरतो ववौ । कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥ 5॥ ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च । दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥ 6॥ स प्रयातो महाबाहुः समेषु मरुधन्वसु । ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ॥ 7॥ स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः । पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥ 8॥ स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् । उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥ 9॥ कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् । कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥ 10॥ अभिसन्धाय तान्वीरानुपावृत्तोऽसि केशव । सम्बन्धिनः सुदयितान्सततं वृष्णिपुङ्गव ॥ 11॥ कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः । लोकेषु विहरिष्यन्ति त्वया सह परन्तप ॥ 12॥ स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् । कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ॥ 13॥ या मे सम्भावना तात त्वयि नित्यमवर्तत । अपि सा सफला कृष्ण कृता ते भरतान्प्रति ॥ 14॥ वासुदेव उवाच॥ कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति । न चाशक्यन्त सन्धातुं तेऽधर्मरुचयो मया ॥ 15॥ ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः । न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ॥ 16॥ महर्षे विदितं नूनं सर्वमेतत्तवानघ ॥ 16॥ तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च । ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥ 17॥ पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः । धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥ 18॥ इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः । उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ॥ 19॥ यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः । सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥ 20॥ न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः । तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥ 21॥ त्वया हि शक्तेन सता मिथ्याचारेण माधव । उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ॥ 22॥ वासुदेव उवाच॥ शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन । गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ॥ 23॥ श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै । न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ॥ 24॥ न च ते तपसो नाशमिच्छामि जपतां वर । तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥ 25॥ कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम । दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ॥ 26॥ \hrule \medskip 53 \medskip उत्तङ्क उवाच॥ ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् । श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥ 1॥ वासुदेव उवाच॥ तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् । तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ॥ 2॥ मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् । स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ॥ 3॥ तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् । गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥ 4॥ सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च । अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥ 5॥ ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने । दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ॥ 6॥ असच्च सदसच्चैव यद्विश्वं सदसतः परम् । ततः परं नास्ति चैव देवदेवात्सनातनात् ॥ 7॥ ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह । यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ॥ 8॥ होतारमपि हव्यं च विद्धि मां भृगुनन्दन । अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ॥ 9॥ उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे । प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ॥ 10॥ स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ॥ 10॥ विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम । मानसं दयितं विप्र सर्वभूतदयात्मकम् ॥ 11॥ तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः । बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ॥ 12॥ धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च । तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ॥ 13॥ अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः । भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ॥ 14॥ अधर्मे वर्तमानानां सर्वेषामहमप्युत । धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ॥ 15॥ तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥ 15॥ यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन । तदाहं देववत्सर्वमाचरामि न संशयः ॥ 16॥ यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन । तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ॥ 17॥ नागयोनौ यदा चैव तदा वर्तामि नागवत् । यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ॥ 18॥ मानुष्ये वर्तमाने तु कृपणं याचिता मया । न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ॥ 19॥ भयं च महदुद्दिश्य त्रासिताः कुरवो मया । क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ॥ 20॥ तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा । धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥ 21॥ लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम । एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ 22॥ \hrule \medskip 54 \medskip उत्तङ्क उवाच॥ अभिजानामि जगतः कर्तारं त्वां जनार्दन । नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥ 1॥ चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत । विनिवृत्तश्च मे कोप इति विद्धि परन्तप ॥ 2॥ यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्होऽहं जनार्दन । द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ॥ 3॥ वैशम्पायन उवाच॥ ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः । शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः ॥ 4॥ स ददर्श महात्मानं विश्वरूपं महाभुजम् । विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ॥ 5॥ उत्तङ्क उवाच॥ विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् । पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥ 6॥ द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् । भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥ 7॥ संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् । पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥ 8॥ वैशम्पायन उवाच॥ तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय । वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ॥ 9॥ पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते । यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥ 10॥ तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय । अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥ 11॥ उत्तङ्क उवाच॥ अवश्यकरणीयं वै यद्येतन्मन्यसे विभो । तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥ 12॥ वैशम्पायन उवाच॥ ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः । एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥ 13॥ ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया । तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥ 14॥ ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् । अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥ 15॥ भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् । तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥ 16॥ स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव । एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ॥ 17॥ कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ॥ 17॥ इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत । चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ॥ 18॥ पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् । न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥ 19॥ स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना । श्वभिः सह महाराज तत्रैवान्तरधीयत ॥ 20॥ उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः । मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥ 21॥ अथ तेनैव मार्गेण शङ्खचक्रगदाधरः । आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ॥ 22॥ न युक्तं तादृशं दातुं त्वया पुरुषसत्तम । सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥ 23॥ इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः । उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥ 24॥ यादृशेनेह रूपेण योग्यं दातुं वृतेन वै । तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ॥ 25॥ मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः । उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥ 26॥ स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् । अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥ 27॥ अमृतं देयमित्येव मयोक्तः स शचीपतिः । स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥ 28॥ यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते । भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ॥ 29॥ यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै । प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ॥ 30॥ प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ॥ 30॥ स तथा समयं कृत्वा तेन रूपेण वासवः । उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ॥ 31॥ चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥ 31॥ यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् । तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ॥ 32॥ येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति । तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥ 33॥ रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन । उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥ 34॥ इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह । अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ 35॥ \hrule \medskip 55 \medskip जनमेजय उवाच॥ उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः । यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ॥ 1॥ वैशम्पायन उवाच॥ उत्तङ्को महता युक्तस्तपसा जनमेजय । गुरुभक्तः स तेजस्वी नान्यं कञ्चिदपूजयत् ॥ 2॥ सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः । औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ॥ 3॥ गौतमस्य तु शिष्याणां बहूनां जनमेजय । उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥ 4॥ स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा । सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ 5॥ अथ शिष्यसहस्राणि समनुज्ञाय गौतमः । उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥ 6॥ तं क्रमेण जरा तात प्रतिपेदे महामुनिम् । न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥ 7॥ ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ । उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ॥ 8॥ स तु भाराभिभूतात्मा काष्ठभारमरिंदम । निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥ 9॥ तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा । ततः काष्ठैः सह तदा पपात धरणीतले ॥ 10॥ ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः । दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥ 11॥ ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा । जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ॥ 12॥ पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ॥ 12॥ तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः । न हि तानश्रुपातान्वै शक्ता धारयितुं मही ॥ 13॥ गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः । कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ॥ 14॥ स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ॥ 14॥ उत्तङ्क उवाच॥ भवद्गतेन मनसा भवत्प्रियचिकीर्षया । भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ 15॥ जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे । शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ॥ 16॥ भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया । उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ 17॥ गौतम उवाच॥ त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव । व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ॥ 18॥ किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव । अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ॥ 19॥ उत्तङ्क उवाच॥ गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम । तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ 20॥ गौतम उवाच॥ दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते । तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥ 21॥ इत्थं च परितुष्टं मां विजानीहि भृगूद्वह । युवा षोडशवर्षो हि यदद्य भविता भवान् ॥ 22॥ ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज । एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ॥ 23॥ ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् । गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ 24॥ किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् । प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ॥ 25॥ यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् । तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ 26॥ अहल्योवाच॥ परितुष्टास्मि ते पुत्र नित्यं भगवता सह । पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ॥ 27॥ वैशम्पायन उवाच॥ उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः । आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ॥ 28॥ अहल्योवाच॥ सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले । ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ 29॥ स तथेति प्रतिश्रुत्य जगाम जनमेजय । गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ 30॥ स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः । सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ 31॥ गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते । इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ॥ 32॥ ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् । शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ 33॥ अहल्योवाच॥ अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे । भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ॥ 34॥ इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः । उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ 35॥ \hrule \medskip 56 \medskip वैशम्पायन उवाच॥ स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् । दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥ 1॥ चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् । प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥ 2॥ दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् । भक्षं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ॥ 3॥ उत्तङ्क उवाच॥ राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् । न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥ 4॥ राजोवाच॥ षष्ठे काले ममाहारो विहितो द्विजसत्तम । न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ॥ 5॥ उत्तङ्क उवाच॥ एवमस्तु महाराज समयः क्रियतां तु मे । गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥ 6॥ संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम । त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ॥ 7॥ ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः । दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह ॥ 8॥ पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥ 8॥ उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम । समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥ 9॥ सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किञ्चन । अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ 10॥ सौदास उवाच॥ यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः । यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्ब्रवीहि मे ॥ 11॥ उत्तङ्क उवाच॥ प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ । सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ॥ 12॥ सौदास उवाच॥ पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले । वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥ 13॥ उत्तङ्क उवाच॥ अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् । प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ॥ 14॥ वैशम्पायन उवाच॥ इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः । गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥ 15॥ सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता । प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥ 16॥ उत्तङ्क उवाच॥ क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर । स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति ॥ 17॥ सौदास उवाच॥ द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे । षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥ 18॥ उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ । मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ॥ 19॥ सौदासवचनं श्रुत्वा ततः सा पृथुलोचना । प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय ॥ 20॥ एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ । अभिज्ञानं तु किञ्चित्त्वं समानेतुमिहार्हसि ॥ 21॥ इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च । तैस्तैरुपायैः parihartukAmA;shChidreShu नित्यं परितर्कयन्ति ॥ 22॥ निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः । यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः ॥ 23॥ छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ । देवराक्षसनागानामप्रमत्तेन धार्यते ॥ 24॥ स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम । नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ॥ 25॥ एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः । विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥ 26॥ ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा । अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ॥ 27॥ एवंविधे ममैते वै कुण्डले परमार्चिते । त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ॥ 28॥ \hrule \medskip 57 \medskip वैशम्पायन उवाच॥ स मित्रसहमासाद्य त्वभिज्ञानमयाचत । तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥ 1॥ सौदास उवाच॥ न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः । एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ॥ 2॥ वैशम्पायन उवाच॥ इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् । श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ॥ 3॥ अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् । किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥ 4॥ सौदास उवाच॥ प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह । विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥ 5॥ सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् । गतिमन्यां न पश्यामि मदयन्तीसहायवान् ॥ 6॥ स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥ 6॥ न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः । शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ॥ 7॥ तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले । यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ॥ 8॥ उत्तङ्क उवाच॥ राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् । प्रश्नं तु कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप ॥ 9॥ सौदास उवाच॥ ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः । छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥ 10॥ उत्तङ्क उवाच॥ प्राहुर्वाक्सङ्गतं मित्रं धर्मनैपुण्यदर्शिनः । मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥ 11॥ स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव । स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ॥ 12॥ अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः । भवत्सकाशमागन्तुं क्षमं मम न वेति वा ॥ 13॥ सौदास उवाच॥ क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम । मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन ॥ 14॥ एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह । आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ॥ 15॥ वैशम्पायन उवाच॥ इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् । समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ॥ 16॥ गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः । जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥ 17॥ यथा तयो रक्षणं च मदयन्त्याभिभाषितम् । तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ॥ 18॥ स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् । बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ॥ 19॥ शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम । यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ॥ 20॥ विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् । अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ॥ 21॥ ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै । विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ॥ 22॥ ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह । पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ॥ 23॥ स दण्डकाष्ठमादाय वल्मीकमखनत्तदा । क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुङ्गवः ॥ 24॥ तस्य वेगमसह्यं तमसहन्ती वसुन्धरा । दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ॥ 25॥ ततः खनत एवाथ विप्रर्षेर्धरणीतलम् । नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥ 26॥ रथेन हरियुक्तेन तं देशमुपजग्मिवान् । वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ॥ 27॥ स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः । उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ॥ 28॥ इतो हि नागलोको वै योजनानि सहस्रशः । न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥ 29॥ उत्तङ्क उवाच॥ नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया । प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ 30॥ यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा । वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥ 31॥ ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा । नागलोकस्य पन्थानमकरोज्जनमेजय ॥ 32॥ स तेन मार्गेण तदा नागलोकं विवेश ह । ददर्श नागलोकं च योजनानि सहस्रशः ॥ 33॥ प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलङ्कृतैः । उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥ 34॥ वापीः स्फटिकसोपाना नदीश्च विमलोदकाः । ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥ 35॥ तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः । पञ्चयोजनविस्तारमायतं शतयोजनम् ॥ 36॥ नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा । निराशश्चाभवत्तात कुण्डलाहरणे पुनः ॥ 37॥ तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः । ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ॥ 38॥ धमस्वापानमेतन्मे ततस्त्वं विप्र लल्प्स्यसे । ऐरावतसुतेनेह तवानीते हि कुण्डले ॥ 39॥ मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन । त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥ 40॥ उत्तङ्क उवाच॥ कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति । यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ॥ 41॥ अश्व उवाच॥ गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् । त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ॥ 42॥ सततं पूजितो विप्र शुचिना भृगुनन्दन । तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् ॥ 43॥ इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना । घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥ 44॥ ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत । घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥ 45॥ तेन धूमेन सहसा वर्धमानेन भारत । नागलोके महाराज न प्रज्ञायत किञ्चन ॥ 46॥ हाहाकृतमभूत्सर्वमैरावतनिवेशनम् । वासुकिप्रमुखानां च नागानां जनमेजय ॥ 47॥ न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत । नीहारसंवृतानीव वनानि गिरयस्तथा ॥ 48॥ ते धूमरक्तनयना वह्नितेजोभितापिताः । आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ॥ 49॥ श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः । सम्भ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ॥ 50॥ सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः । शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥ 51॥ प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च । प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥ 52॥ ततः सम्पूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् । अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥ 53॥ स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् । प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ॥ 54॥ एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय । परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥ 55॥ एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ । परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥ 56॥ \hrule \medskip वासुदेवेन वसुदेवं प्रति युद्धाख्यानम् 58 \medskip जनमेजय उवाच॥ उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम । अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥ 1॥ वैशम्पायन उवाच॥ दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह । द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥ 2॥ सरांसि च नदीश्चैव वनानि विविधानि च । अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ॥ 3॥ वर्तमाने महाराज महे रैवतकस्य च । उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥ 4॥ अलङ्कृतस्तु स गिरिर्नानारूपविचित्रितैः । बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ॥ 5॥ काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च । वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः ॥ 6॥ दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः । गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥ 7॥ पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः । पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत् ॥ 8॥ अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥ 8॥ मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत । गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः ॥ 9॥ प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसङ्कुला । तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा ॥ 10॥ विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् । वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥ 11॥ सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह । दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ॥ 12॥ बभौ परमकल्याणो महस्तस्य महागिरेः ॥ 12॥ पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः । विहारो वृष्णिवीराणां महे रैवतकस्य ह ॥ 13॥ स नगो वेश्मसङ्कीर्णो देवलोक इवाबभौ ॥ 13॥ तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ । शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥ 14॥ ततः सम्पूज्यमानः स विवेश भवनं शुभम् । गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ॥ 15॥ विवेश च स हृष्टात्मा चिरकालप्रवासकः । कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥ 16॥ उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा । अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ॥ 17॥ स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा । अभ्यवादयत प्रीतः पितरं मातरं तथा ॥ 18॥ ताभ्यां च सम्परिष्वक्तः सान्त्वितश्च महाभुजः । उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ॥ 19॥ स विश्रान्तो महातेजाः कृतपादावसेचनः । कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ॥ 20॥ \hrule \medskip 59 \medskip वसुदेव उवाच॥ श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् । नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ॥ 1॥ त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज । तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ॥ 2॥ यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् । भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥ 3॥ अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः । नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥ 4॥ इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके । शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ॥ 5॥ वासुदेव उवाच॥ अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् । बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ॥ 6॥ प्राधान्यतस्तु गदतः समासेनैव मे शृणु । कर्माणि पृथिवीशानां यथावदमरद्युते ॥ 7॥ भीष्मः सेनापतिरभूदेकादशचमूपतिः । कौरव्यः कौरवेयाणां देवानामिव वासवः ॥ 8॥ शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः । बभूव रक्षितो धीमान्धीमता सव्यसाचिना ॥ 9॥ तेषां तदभवद्युद्धं दशाहानि महात्मनाम् । कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥ 10॥ ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे । जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥ 11॥ अकरोत्स ततः कालं शरतल्पगतो मुनिः । अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ॥ 12॥ ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः । प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥ 13॥ अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः । संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ॥ 14॥ धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् । गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ॥ 15॥ पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः । पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥ 16॥ तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे । नानादिगागता वीराः प्रायशो निधनं गताः ॥ 17॥ दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् । ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥ 18॥ ततः सेनापतिरभूत्कर्णो दौर्योधने बले । अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥ 19॥ तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः । हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥ 20॥ ततः पार्थं समासाद्य पतङ्ग इव पावकम् । पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ॥ 21॥ हते कर्णे तु कौरव्या निरुत्साहा हतौजसः । अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥ 22॥ हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् । अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥ 23॥ अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः । तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ॥ 24॥ हते शल्ये तु शकुनिं सहदेवो महामनाः । आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥ 25॥ निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः । अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥ 26॥ तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान् । ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥ 27॥ ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् । उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥ 28॥ विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः । उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥ 29॥ ततः स निहतो राजा धार्तराष्ट्रो महामृधे । भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥ 30॥ ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि । निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥ 31॥ हतपुत्रा हतबला हतमित्रा मया सह । युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ॥ 32॥ सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत । युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥ 33॥ निहते कौरवेन्द्रे च सानुबन्धे सुयोधने । विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ ॥ 34॥ एवं तदभवद्युद्धमहान्यष्टादश प्रभो । यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥ 35॥ वैशम्पायन उवाच॥ शृण्वतां तु महाराज कथां तां रोमहर्षणीम् । दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ॥ 36॥ \hrule \medskip 60 \medskip वैशम्पायन उवाच॥ कथयन्नेव तु तदा वासुदेवः प्रतापवान् । महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥ 1॥ अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत । अप्रियं वसुदेवस्य मा भूदिति महामनाः ॥ 2॥ मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् । दुःखशोकाभिसन्तप्तो भवेदिति महामतिः ॥ 3॥ सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे । आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥ 4॥ तामपश्यन्निपतितां वसुदेवः क्षितौ तदा । दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥ 5॥ ततः स दौहित्रवधाद्दुःखशोकसमन्वितः । वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥ 6॥ ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः । यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥ 7॥ तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो । सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ॥ 8॥ दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा । यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥ 9॥ किमब्रवीत्त्वा सङ्ग्रामे सुभद्रां मातरं प्रति । मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ॥ 10॥ आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः । कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥ 11॥ स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः । बालभावेन विजयमात्मनोऽकथयत्प्रभुः ॥ 12॥ कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः । धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥ 13॥ स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् । स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥ 14॥ एवंविधं बहु तदा विलपन्तं सुदुःखितम् । पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ॥ 15॥ न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि । न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ॥ 16॥ निहत्य पृथिवीपालान्सहस्रशतसङ्घशः । खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥ 17॥ एको ह्येकेन सततं युध्यमानो यदि प्रभो । न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ॥ 18॥ समाहूते तु सङ्ग्रामे पार्थे संशप्तकैस्तदा । पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे ॥ 19॥ ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः । दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥ 20॥ नूनं च स गतः स्वर्गं जहि शोकं महामते । न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ॥ 21॥ द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः । रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥ 22॥ स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः । शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः ॥ 23॥ तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम । दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ॥ 24॥ द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता । आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥ 25॥ अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः । भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥ 26॥ उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः । क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ॥ 27॥ ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा । भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥ 28॥ अभिमन्यो कुशलिनो मातुलास्ते महारथाः । कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥ 29॥ आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिंदम । कस्मादेव विलपतीं नाद्येह प्रतिभाषसे ॥ 30॥ एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् । श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥ 31॥ सुभद्रे वासुदेवेन तथा सात्यकिना रणे । पित्रा च पालितो बालः स हतः कालधर्मणा ॥ 32॥ ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि । पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ॥ 33॥ कुले महति जातासि क्षत्रियाणां महात्मनाम् । मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ॥ 34॥ उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे । पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥ 35॥ एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह । विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥ 36॥ समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च । यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥ 37॥ ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह । समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ॥ 38॥ वैराटि नेह सन्तापस्त्वया कार्यो यशस्विनि । भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ॥ 39॥ एवमुक्त्वा ततः कुन्ती विरराम महाद्युते । तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥ 40॥ एवं स निधनं प्राप्तो दौहित्रस्तव माधव । सन्तापं जहि दुर्धर्ष मा च शोके मनः कृथाः ॥ 41॥ \hrule \medskip वसुदेवेन अभिमन्योः श्राद्धदानम् 61 \medskip वैशम्पायन उवाच॥ एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा । विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ 1॥ तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः । दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥ 2॥ षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः । विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥ 3॥ आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् । ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥ 4॥ सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा । दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् ॥ 5॥ वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः । अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा ॥ 6॥ अतीव दुःखसन्तप्ता न शमं चोपलेभिरे ॥ 6॥ तथैव पाण्डवा वीरा नगरे नागसाह्वये । नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः ॥ 7॥ सुबहूनि च राजेन्द्र दिवसानि विराटजा । नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् ॥ 8॥ कुक्षिस्थ एव तस्यास्तु स गर्भः सम्प्रलीयत ॥ 8॥ आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा । आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् ॥ 9॥ उत्तरां च महातेजाः शोकः सन्त्यज्यतामयम् ॥ 9॥ जनिष्यति महातेजाः पुत्रस्तव यशस्विनि । प्रभावाद्वासुदेवस्य मम व्याहरणादपि ॥ 10॥ पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ 10॥ धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य पश्यतः । व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ 11॥ पौत्रस्तव महाबाहो जनिष्यति महामनाः । पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह ॥ 12॥ तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन । विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥ 13॥ यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन । पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥ 14॥ विबुधानां गतो लोकानक्षयानात्मनिर्जितान् । न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा ॥ 15॥ एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः । त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥ 16॥ पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते । अवर्धत यथाकालं शुक्लपक्षे यथा शशी ॥ 17॥ ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम् । अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ 18॥ धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः । वित्तोपनयने तात चकार गमने मतिम् ॥ 19॥ \hrule \medskip पाण्डवानाम् मरुत्तनिधिलाभः 62 \medskip जनमेजय उवाच॥ श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना । अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ॥ 1॥ रत्नं च यन्मरुत्तेन निहितं पृथिवीतले । तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥ 2॥ वैशम्पायन उवाच॥ श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः । भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ॥ 3॥ अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ॥ 3॥ श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना । कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ॥ 4॥ तपोवृद्धेन महता सुहृदां भूतिमिच्छता । गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ॥ 5॥ भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता । संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ॥ 6॥ आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् । अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ॥ 7॥ इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः । तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ॥ 8॥ यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि । तदानयामहे सर्वे कथं वा भीम मन्यसे ॥ 9॥ इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह । भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥ 10॥ रोचते मे महाबाहो यदिदं भाषितं त्वया । व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥ 11॥ यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो । कृतमेव महाराज भवेदिति मतिर्मम ॥ 12॥ ते वयं प्रणिपातेन गिरीशस्य महात्मनः । तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥ 13॥ तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् । प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥ 14॥ रक्षन्ते ये च तद्द्रव्यं किङ्करा रौद्रदर्शनाः । ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥ 15॥ श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत । प्रीतो धर्मात्मजो राजा बभूवातीव भारत ॥ 16॥ अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ॥ 16॥ कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् । सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥ 17॥ ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च । अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥ 18॥ मोदकैः पायसेनाथ मांसापूपैस्तथैव च । आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥ 19॥ तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ । प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥ 20॥ ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च । ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥ 21॥ समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् । धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ॥ 22॥ मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् । सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ॥ 23॥ \hrule \medskip 63 \medskip वैशम्पायन उवाच॥ ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः । रथघोषेण महता पूरयन्तो वसुन्धराम् ॥ 1॥ संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः । स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ॥ 2॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ॥ 3॥ जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः । प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥ 4॥ तथैव सैनिका राजन्राजानमनुयान्ति ये । तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥ 5॥ स सरांसि नदीश्चैव वनान्युपवनानि च । अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ॥ 6॥ तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् । चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः ॥ 7॥ शिवे देशे समे चैव तदा भरतसत्तम ॥ 7॥ अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् । पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥ 8॥ प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः । कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् ॥ 9॥ कृत्वा च मध्ये राजानममात्यांश्च यथाविधि । षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ॥ 10॥ मत्तानां वारणेन्द्राणां निवेशं च यथाविधि । कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥ 11॥ अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे । यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ॥ 12॥ न नः कालात्ययो वै स्यादिहैव परिलम्बताम् । इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥ 13॥ श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः । इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥ 14॥ अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु । अम्भोभिरद्येह वसाम rAja;nnupoShyatAM चापि भवद्भिरद्य ॥ 15॥ श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः । ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः ॥ 16॥ ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः । ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥ 17॥ \hrule \medskip 64 \medskip ब्राह्मणा ऊचुः॥ क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः । कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ॥ 1॥ वैशम्पायन उवाच॥ श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः । गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥ 2॥ आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह । मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ॥ 3॥ स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप । मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ॥ 4॥ सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि । सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः ॥ 5॥ किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥ 5॥ यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह । तथान्येषां च यक्षाणां भूताधिपतयश्च ये ॥ 6॥ कृसरेण समांसेन निवापैस्तिलसंयुतैः । शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ॥ 7॥ कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः । ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥ 8॥ पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च । सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥ 9॥ शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः । अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ॥ 10॥ तेषां पुण्याहघोषेण तेजसा समवस्थितः । प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥ 11॥ ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः । भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥ 12॥ बहूनि च विचित्राणि भाजनानि सहस्रशः । उद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥ 13॥ तेषां लक्षणमप्यासीन्महान्करपुटस्तथा । त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ॥ 14॥ वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते । षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥ 15॥ वारणाश्च महाराज सहस्रशतसंमिताः । शकटानि रथाश्चैव तावदेव करेणवः ॥ 16॥ खराणां पुरुषाणां च परिसङ्ख्या न विद्यते ॥ 16॥ एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः । षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥ 17॥ एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः । महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥ 18॥ द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् । गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ॥ 19॥ सा पुराभिमुखी राजञ्जगाम महती चमूः । कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥ 20॥ \hrule \medskip परिक्षित्संजीवनम् 65 \medskip वैशम्पायन उवाच॥ एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् । उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥ 1॥ समयं वाजिमेधस्य विदित्वा पुरुषर्षभः । यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥ 2॥ रौक्मिणेयेन सहितो युयुधानेन चैव ह । चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥ 3॥ सारणेन च वीरेण निशठेनोल्मुकेन च । बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥ 4॥ द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः । समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥ 5॥ तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः । प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥ 6॥ तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः । विदुरेण महातेजास्तथैव च युयुत्सुना ॥ 7॥ वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय । जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ 8॥ स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः । शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥ 9॥ हृष्टानां सिंहनादेन जनानां तत्र निस्वनः । आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥ 10॥ ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा । युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥ 11॥ ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् । क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥ 12॥ पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् । सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥ 13॥ ततः कृष्णं समासाद्य कुन्ती राजसुता तदा । प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ 14॥ वासुदेव महाबाहो सुप्रजा देवकी त्वया । त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥ 15॥ यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो । अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ 16॥ त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन । अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ॥ 17॥ सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ । उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥ 18॥ धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा । सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ॥ 19॥ अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च । पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥ 20॥ अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च । प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥ 21॥ उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन । अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥ 22॥ अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा । मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥ 23॥ गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति । अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥ 24॥ इत्येतत्प्रणयात्तात सौभद्रः परवीरहा । कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥ 25॥ तास्त्वां वयं प्रणम्येह याचामो मधुसूदन । कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥ 26॥ एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना । उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥ 27॥ अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः । स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥ 28॥ एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः । भूमौ निपतितां चैनां सान्त्वयामास भारत ॥ 29॥ \hrule \medskip 66 \medskip वैशम्पायन उवाच॥ उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा । दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥ 1॥ पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः । परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ॥ 2॥ इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता । सोत्तरायां निपतिता विजये मयि चैव ह ॥ 3॥ सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव । यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ॥ 4॥ किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः । भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥ 5॥ श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च । मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥ 6॥ अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः । ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥ 7॥ भवितातः परं दुःखं किं नु मन्ये जनार्दन । अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ॥ 8॥ साहं प्रसादये कृष्ण त्वामद्य शिरसा नता । पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥ 9॥ यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव । तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥ 10॥ अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम । अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ॥ 11॥ इत्येतद्वचनं श्रुत्वा जानमाना बलं तव । प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ॥ 12॥ यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् । सफलं वृष्णिशार्दूल मृतां मामुपधारय ॥ 13॥ अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् । जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥ 14॥ सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् । सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ॥ 15॥ त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः । स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ॥ 16॥ इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् । किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥ 17॥ प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते । कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥ 18॥ स्वसेति वा महाबाहो हतपुत्रेति वा पुनः । प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ॥ 19॥ \hrule \medskip 67 \medskip वैशम्पायन उवाच॥ एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः । तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥ 1॥ वाक्येन तेन हि तदा तं जनं पुरुषर्षभः । ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥ 2॥ ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव । अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥ 3॥ अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् । घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥ 4॥ शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः । वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ॥ 5॥ दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा । ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ॥ 6॥ द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥ 6॥ तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव । हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ॥ 7॥ तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा । द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥ 8॥ अयमायाति ते भद्रे श्वशुरो मधुसूदनः । पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥ 9॥ सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह । सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ॥ 10॥ सा तथा दूयमानेन हृदयेन तपस्विनी । दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥ 11॥ पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ । अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥ 12॥ वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये । द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥ 13॥ यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः । त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥ 14॥ अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो । अहमेव विनष्टा स्यां नेदमेवङ्गतं भवेत् ॥ 15॥ गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् । कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥ 16॥ सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण । प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ॥ 17॥ अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः । ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ॥ 18॥ आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन । अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ॥ 19॥ चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ । विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥ 20॥ चपलाक्षः किलातीव प्रियस्ते मधुसूदन । सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ॥ 21॥ कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा । यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ॥ 22॥ मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव । अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥ 23॥ तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया । इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ॥ 24॥ \hrule \medskip 68 \medskip वैशम्पायन उवाच॥ सैवं विलप्य करुणं सोन्मादेव तपस्विनी । उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥ 1॥ तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् । चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ॥ 2॥ मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् । अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ॥ 3॥ सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता । कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥ 4॥ प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ । अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥ 5॥ धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे । यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥ 6॥ पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव । दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ॥ 7॥ याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह । मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना ॥ 8॥ अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज । भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ॥ 9॥ अथ वा दुर्मरं तात यदिदं मे सहस्रधा । पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥ 10॥ उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् । आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥ 11॥ आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् । मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥ 12॥ उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः । पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् ॥ 13॥ एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः । उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥ 14॥ उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता । प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥ 15॥ श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः । उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत् ॥ 16॥ प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः । अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ॥ 17॥ न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति । एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ 18॥ नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन । न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् ॥ 19॥ यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः । अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥ 20॥ यथाहं नाभिजानामि विजयेन कदाचन । विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥ 21॥ यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ । तथा मृतः शिशुरयं जीवतामभिमन्युजः ॥ 22॥ यथा कंसश्च केशी च धर्मेण निहतौ मया । तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ॥ 23॥ इत्युक्तो वासुदेवेन स बालो भरतर्षभ । शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ॥ 24॥ \hrule \medskip 69 \medskip वैशम्पायन उवाच॥ ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् । तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ॥ 1॥ ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् । अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥ 2॥ तदस्त्रं ज्वलितं चापि पितामहमगात्तदा । ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ॥ 3॥ व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ॥ 3॥ बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः । ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ॥ 4॥ ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् । स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ॥ 5॥ कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा । स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥ 6॥ तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः । सूतमागधसङ्घाश्चाप्यस्तुवन्वै जनार्दनम् ॥ 7॥ कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ॥ 7॥ उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् । अभ्यवादयत प्रीता सह पुत्रेण भारत ॥ 8॥ ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ॥ 8॥ तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः । पितुस्तव महाराज सत्यसन्धो जनार्दनः ॥ 9॥ परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः । परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥ 10॥ सोऽवर्धत यथाकालं पिता तव नराधिप । मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥ 11॥ मासजातस्तु ते वीर पिता भवति भारत । अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥ 12॥ तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः । अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ॥ 13॥ पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि । वेश्मानि समलञ्चक्रुः पौराश्चापि जनाधिप ॥ 14॥ देवतायतनानां च पूजा बहुविधास्तथा । संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥ 15॥ राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः । शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥ 16॥ नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः । आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥ 17॥ बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः । तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ॥ 18॥ पताका धूयमानाश्च श्वसता मातरिश्वना । अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥ 19॥ अघोषयत्तदा चापि पुरुषो राजधूर्गतः । सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ॥ 20॥ \hrule \medskip युधिष्ठिरस्य यज्ञदीक्षा 70 \medskip वैशम्पायन उवाच॥ तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः । वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥ 1॥ ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह । विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥ 2॥ महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च । द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥ 3॥ ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा । पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥ 4॥ ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् । कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥ 5॥ धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् । कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥ 6॥ विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च । पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥ 7॥ ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् । शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥ 8॥ तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः । पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥ 9॥ ततः कतिपयाहस्य व्यासः सत्यवतीसुतः । आजगाम महातेजा नगरं नागसाह्वयम् ॥ 10॥ तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः । सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥ 11॥ तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै । युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥ 12॥ भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् । उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥ 13॥ तदनुज्ञातुमिच्छामि भवता मुनिसत्तम । त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥ 14॥ व्यास उवाच॥ अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् । यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥ 15॥ अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् । तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥ 16॥ वैशम्पायन उवाच॥ इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः । अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥ 17॥ समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः । वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ॥ 18॥ देवकी सुप्रजा देवी त्वया पुरुषसत्तम । यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥ 19॥ त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन । पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥ 20॥ दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः । त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ॥ 21॥ त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥ 21॥ वासुदेव उवाच॥ त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम । त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ 22॥ त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे । गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥ 23॥ यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया । युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ॥ 24॥ सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥ 24॥ भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ । इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥ 25॥ \hrule \medskip 71 \medskip वैशम्पायन उवाच॥ एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः । व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥ 1॥ यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः । दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥ 2॥ व्यास उवाच॥ अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च । विधानं यद्यथाकालं तत्कर्तारो न संशयः ॥ 3॥ चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति । सम्भाराः सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥ 4॥ अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः । मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥ 5॥ तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् । स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥ 6॥ वैशम्पायन उवाच॥ इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः । चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ॥ 7॥ सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् ॥ 7॥ स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा । न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥ 8॥ ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् । यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥ 9॥ स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव । तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रियतामिति ॥ 10॥ अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् । सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ॥ 11॥ युधिष्ठिर उवाच॥ अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् । चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥ 12॥ पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् । कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥ 13॥ वैशम्पायन उवाच॥ इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् । भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥ 14॥ जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति । शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥ 15॥ तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा । दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ॥ 16॥ स हि धर्मार्थकुशलः सर्वविद्याविशारदः । यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥ 17॥ राजपुत्रो महाबाहुः श्यामो राजीवलोचनः । अभिमन्योः पिता वीरः स एनमनुयास्यति ॥ 18॥ भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः । समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ॥ 19॥ सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् । कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥ 20॥ तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः । चकार फल्गुनं चापि संदिदेश हयं प्रति ॥ 21॥ युधिष्ठिर उवाच॥ एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् । त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥ 22॥ ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः । तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ॥ 23॥ आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः । पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥ 24॥ एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् । भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥ 25॥ कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् । अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥ 26॥ \hrule \medskip अर्जुनस्य अश्वानुसरणम् 72 \medskip वैशम्पायन उवाच॥ दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः । विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥ 1॥ कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः । धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥ 2॥ हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना । उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥ 3॥ स राजा धर्मजो राजन्दीक्षितो विबभौ तदा । हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥ 4॥ कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः । विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥ 5॥ तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते । बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥ 6॥ श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः । विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ 7॥ विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् । तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥ 8॥ आकुमारं तदा राजन्नागमत्तत्पुरं विभो । द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् ॥ 9॥ तेषामन्योन्यसंमर्दादूष्मेव समजायत । दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥ 10॥ ततः शब्दो महाराज दशाशाः प्रतिपूरयन् । बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् ॥ 11॥ एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् । यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥ 12॥ एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः । स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥ 13॥ अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् । नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥ 14॥ एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः । स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ॥ 15॥ निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥ 15॥ एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ । शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥ 16॥ याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि । प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥ 17॥ ब्राह्मणाश्च महीपाल बहवो वेदपारगाः । अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥ 18॥ पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा । चचार स महाराज यथादेशं स सत्तम ॥ 19॥ तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह । तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ 20॥ स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम । ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥ 21॥ अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः । शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥ 22॥ तत्र सङ्कलना नास्ति राज्ञामयुतशस्तदा । येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥ 23॥ किराता विकृता राजन्बहवोऽसिधनुर्धराः । म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥ 24॥ आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः । समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥ 25॥ एवं युद्धानि वृत्तानि तत्र तत्र महीपते । अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥ 26॥ यानि तूभयतो राजन्प्रतप्तानि महान्ति च । तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ 27॥ \hrule \medskip त्रैगर्तविजयः 73 \medskip वैशम्पायन उवाच॥ त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः । महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥ 1॥ ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम् । विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥ 2॥ रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः । परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ॥ 3॥ ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम् । वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥ 4॥ तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा । तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् ॥ 5॥ अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत । निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥ 6॥ स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः । हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥ 7॥ स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः । तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥ 8॥ ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे । वितत्य शरजालेन प्रजहास धनञ्जयः ॥ 9॥ ततस्ते रथघोषेण खुरनेमिस्वनेन च । पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् ॥ 10॥ सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् । शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥ 11॥ तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः । मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः ॥ 12॥ स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् । चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥ 13॥ केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा । युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥ 14॥ तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे । अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥ 15॥ केतुवर्मण्यभिहते धृतवर्मा महारथः । रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ॥ 16॥ तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् । गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥ 17॥ न संदधानं ददृशे नाददानं च तं तदा । किरन्तमेव स शरान्ददृशे पाकशासनिः ॥ 18॥ स तु तं पूजयामास धृतवर्माणमाहवे । मनसा स मुहूर्तं वै रणे समभिहर्षयन् ॥ 19॥ तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव । प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ॥ 20॥ स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा । धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥ 21॥ स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् । मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ॥ 22॥ धनुषः पततस्तस्य सव्यसाचिकराद्विभो । इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ॥ 23॥ तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव । जहास सस्वनं हासं धृतवर्मा महाहवे ॥ 24॥ ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् । धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ॥ 25॥ ततो हलहलाशब्दो दिवस्पृगभवत्तदा । नानाविधानां भूतानां तत्कर्मातीव शंसताम् ॥ 26॥ ततः सम्प्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् । जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ॥ 27॥ अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः । परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनञ्जयः ॥ 28॥ ततो योधाञ्जघानाशु तेषां स दश चाष्ट च । महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ॥ 29॥ तांस्तु प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः । शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥ 30॥ ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः । दिशो विदुद्रुवुः सर्वा धनञ्जयशरार्दिताः ॥ 31॥ त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् । तव स्म किङ्कराः सर्वे सर्वे च वशगास्तव ॥ 32॥ आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् । करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥ 33॥ एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा । जीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥ 34॥ \hrule \medskip वज्रदत्तपराजयः 74 \medskip वैशम्पायन उवाच॥ प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः । भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥ 1॥ स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् । युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः ॥ 2॥ सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः । अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥ 3॥ तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा । गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥ 4॥ ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः । हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥ 5॥ पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः । आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥ 6॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । दोधूयता चामरेण श्वेतेन च महारथः ॥ 7॥ ततः पार्थं समासाद्य पाण्डवानां महारथम् । आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ॥ 8॥ स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् । प्रेषयामास सङ्क्रुद्धस्ततः श्वेतहयं प्रति ॥ 9॥ विक्षरन्तं यथा मेघं परवारणवारणम् । शास्त्रवत्कल्पितं सङ्ख्ये त्रिसाहं युद्धदुर्मदम् ॥ 10॥ प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः । तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥ 11॥ तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः । भूमिष्ठो वारणगतं योधयामास भारत ॥ 12॥ वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाशु धनञ्जये । तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ॥ 13॥ अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रेषितैः शरैः । द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ॥ 14॥ स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः । इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥ 15॥ ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् । प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति ॥ 16॥ स तैर्विद्धो महातेजा वज्रदत्तो महाहवे । भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥ 17॥ ततः स पुनरारुह्य वारणप्रवरं रणे । अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥ 18॥ तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् । प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान् ॥ 19॥ स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ । हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥ 20॥ \hrule \medskip 75 \medskip वैशम्पायन उवाच॥ एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ । अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥ 1॥ ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः । जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ॥ 2॥ अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे । त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥ 3॥ त्वया वृद्धो मम पिता भगदत्तः पितुः सखा । हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ॥ 4॥ इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः । प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥ 5॥ सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता । उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥ 6॥ अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् । समुक्षत महाराज शैलं नील इवाम्बुदः ॥ 7॥ स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः । मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ॥ 8॥ स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः । आससाद द्रुतं राजन्कौरवाणां महारथम् ॥ 9॥ तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम् । गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥ 10॥ चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः । कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ॥ 11॥ ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः । निवारयामास तदा वेलेव मकरालयम् ॥ 12॥ स नागप्रवरो वीर्यादर्जुनेन निवारितः । तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ॥ 13॥ निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः । उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥ 14॥ अर्जुनस्तु महाराज शरैः शरविघातिभिः । वारयामास तानस्तांस्तदद्भुतमिवाभवत् ॥ 15॥ ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः । प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ॥ 16॥ तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः । नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ॥ 17॥ स तेन वारणो राजन्मर्मण्यभिहतो भृशम् । पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ 18॥ स पतञ्शुशुभे नागो धनञ्जयशराहतः । विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥ 19॥ तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः । तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥ 20॥ अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः । राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ॥ 21॥ सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् । योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ॥ 22॥ वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः । युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥ 23॥ इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप । उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥ 24॥ आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् । तदाश्वमेधो भविता धर्मराजस्य धीमतः ॥ 25॥ एवमुक्तः स राजा तु भगदत्तात्मजस्तदा । तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ 26॥ \hrule \medskip सैन्धवपराजयः 76 \medskip वैशम्पायन उवाच॥ सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः । हतशेषैर्महाराज हतानां च सुतैरपि ॥ 1॥ तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् । प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ॥ 2॥ अश्वं च तं परामृश्य विषयान्ते विषोपमाः । न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥ 3॥ तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च । बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ॥ 4॥ ततस्ते तु महावीर्या राजानः पर्यवारयन् । जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ॥ 5॥ ते नामान्यथ गोत्राणि कर्माणि विविधानि च । कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥ 6॥ ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् । रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥ 7॥ तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे । सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥ 8॥ ते तमाजघ्निरे वीरं निवातकवचान्तकम् । संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥ 9॥ ततो रथसहस्रेण हयानामयुतेन च । कोष्ठकीकृत्य कौन्तेयं सम्प्रहृष्टमयोधयन् ॥ 10॥ संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः । जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥ 11॥ ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् । तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥ 12॥ स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः । पञ्जरान्तरसञ्चारी शकुन्त इव भारत ॥ 13॥ ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते । त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ॥ 14॥ ततो ववौ महाराज मारुतो रोमहर्षणः । राहुरग्रसदादित्यं युगपत्सोममेव च ॥ 15॥ उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः । वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥ 16॥ मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः । सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ॥ 17॥ शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् । विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ॥ 18॥ रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः । आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥ 19॥ एवमासीत्तदा वीरे शरवर्षाभिसंवृते । लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥ 20॥ तस्य तेनावकीर्णस्य शरजालेन सर्वशः । मोहात्पपात गाण्डीवमावापश्च करादपि ॥ 21॥ तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् । सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ॥ 22॥ ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः । सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ॥ 23॥ ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च । ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ॥ 24॥ ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव । तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ॥ 25॥ विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः । यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥ 26॥ ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः । ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ॥ 27॥ ततस्ते सैन्धवा योधाः सर्व एव सराजकाः । नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ॥ 28॥ तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः । मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ॥ 29॥ तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली । अलातचक्रवद्राजञ्शरजालैः समर्पयत् ॥ 30॥ तदिन्द्रजालप्रतिमं बाणजालममित्रहा । व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ॥ 31॥ मेघजालनिभं सैन्यं विदार्य स रविप्रभः । विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ 32॥ \hrule \medskip 77 \medskip वैशम्पायन उवाच॥ ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः । विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥ 1॥ ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः । विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ॥ 2॥ तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् । ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ॥ 3॥ युध्यध्वं परया शक्त्या यतध्वं च वधे मम । कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥ 4॥ एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् । तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ॥ 5॥ एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा । ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥ 6॥ न हन्तव्या रणे तात क्षत्रिया विजिगीषवः । जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ॥ 7॥ चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ॥ 7॥ इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति । कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ॥ 8॥ न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् । इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः ॥ 9॥ प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ॥ 9॥ बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् । यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ॥ 10॥ एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः । अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ॥ 11॥ एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः । अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ॥ 12॥ ततः शतसहस्राणि शराणां नतपर्वणाम् । मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ॥ 13॥ स तानापततः क्रूरानाशीविषविषोपमान् । चिच्छेद निशितैर्बाणैरन्तरैव धनञ्जयः ॥ 14॥ छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् । एकैकमेष दशभिर्बिभेद समरे शरैः ॥ 15॥ ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जये । जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ 16॥ तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः । सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ॥ 17॥ तथैवापततां तेषां योधानां जयगृद्धिनाम् । शिरांसि पातयामास भल्लैः संनतपर्वभिः ॥ 18॥ तेषां प्रद्रवतां चैव पुनरेव च धावताम् । निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥ 19॥ ते वध्यमानास्तु तदा पार्थेनामिततेजसा । यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥ 20॥ ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः । कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ॥ 21॥ तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा । दुःशला बालमादाय नप्तारं प्रययौ तदा ॥ 22॥ सुरथस्य सुतं वीरं रथेनानागसं तदा ॥ 22॥ शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् । सा धनञ्जयमासाद्य मुमोचार्तस्वरं तदा ॥ 23॥ धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥ 23॥ समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा । प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ॥ 24॥ एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः । अभिवादयते वीर तं पश्य पुरुषर्षभ ॥ 25॥ इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा । क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥ 26॥ पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता । पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ॥ 27॥ स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ । त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ॥ 28॥ पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ॥ 28॥ प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ । विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥ 29॥ तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो । गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ॥ 30॥ इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा । दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥ 31॥ स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च । कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ॥ 32॥ विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥ 32॥ अभिमन्योर्यथा जातः परिक्षित्परवीरहा । तथायं सुरथाज्जातो मम पौत्रो महाभुज ॥ 33॥ तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम् । शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥ 34॥ आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः । प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥ 35॥ एष प्रसाद्य शिरसा मया सार्धमरिंदम । याचते त्वां महाबाहो शमं गच्छ धनञ्जय ॥ 36॥ बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः । प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥ 37॥ तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् । आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ॥ 38॥ एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः । संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ॥ 39॥ प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ॥ 39॥ धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् । यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥ 40॥ इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः । परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥ 41॥ दुःशला चापि तान्योधान्निवार्य महतो रणात् । सम्पूज्य पार्थं प्रययौ गृहान्प्रति शुभानना ॥ 42॥ ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः । पुनरेवान्वधावत्स तं हयं कामचारिणम् ॥ 43॥ ससार यज्ञियं वीरो विधिवत्स विशां पते । तारामृगमिवाकाशे देवदेवः पिनाकधृक् ॥ 44॥ स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् । विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥ 45॥ क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ । मणिपूरपतेर्देशमुपायात्सहपाण्डवः ॥ 46॥ \hrule \medskip बभ्रुवाहनयुद्धम् 78 \medskip वैशम्पायन उवाच॥ श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः । निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ॥ 1॥ मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः । नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ॥ 2॥ उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा । प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥ 3॥ संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् । यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ॥ 4॥ धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् । यो मां युद्धाय सम्प्राप्तं साम्नैवाथो त्वमग्रहीः ॥ 5॥ न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता । यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ॥ 6॥ यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते । प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ॥ 7॥ तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा । अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ॥ 8॥ सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् । सन्तर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ॥ 9॥ ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा । उलूपी प्राह वचनं क्षत्रधर्मविशारदा ॥ 10॥ उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् । कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥ 11॥ युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिंदम । एवमेष हि ते प्रीतो भविष्यति न संशयः ॥ 12॥ एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः । मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥ 13॥ संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् । तूणीरशतसम्बाधमारुरोह महारथम् ॥ 14॥ सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः । सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ॥ 15॥ परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् । प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥ 16॥ ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् । ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥ 17॥ गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः । पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥ 18॥ ततः स राजा तं वीरं शरव्रातैः सहस्रशः । अर्दयामास निशितैराशीविषविषोपमैः ॥ 19॥ तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् । देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥ 20॥ किरीटिनं तु विव्याध शरेण नतपर्वणा । जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ॥ 21॥ सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः । विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ॥ 22॥ स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् । दिव्यं तेजः समाविश्य प्रमीत इव सम्बभौ ॥ 23॥ स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः । पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ॥ 24॥ साधु साधु महाबाहो वत्स चित्राङ्गदात्मज । सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥ 25॥ विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव । इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥ 26॥ तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् । नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ॥ 27॥ तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् । सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥ 28॥ हयांश्चास्य महाकायान्महावेगपराक्रमान् । चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ॥ 29॥ स रथादवतीर्याशु राजा परमकोपनः । पदातिः पितरं कोपाद्योधयामास पाण्डवम् ॥ 30॥ सम्प्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् । नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥ 31॥ स हन्यमानो विमुखं पितरं बभ्रुवाहनः । शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥ 32॥ ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा । निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥ 33॥ स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः । विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥ 34॥ स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः । महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः ॥ 35॥ तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे । सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ॥ 36॥ व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् । पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ॥ 37॥ भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि । चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ॥ 38॥ शोकसन्तप्तहृदया रुदती सा ततः शुभा । मणिपूरपतेर्माता ददर्श निहतं पतिम् ॥ 39॥ \hrule \medskip 79 \medskip वैशम्पायन उवाच॥ ततो बहुविधं भीरुर्विलप्य कमलेक्षणा । मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले ॥ 1॥ प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा । उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ॥ 2॥ उलूपि पश्य भर्तारं शयानं निहतं रणे । त्वत्कृते मम पुत्रेण बालेन समितिञ्जयम् ॥ 3॥ ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता । यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥ 4॥ किं तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः । क्षमस्व याच्यमाना मे सञ्जीवय धनञ्जयम् ॥ 5॥ ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे । यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि ॥ 6॥ नाहं शोचामि तनयं निहतं पन्नगात्मजे । पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ॥ 7॥ इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् । भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥ 8॥ उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय । अयमश्वो महाबाहो मया ते परिमोक्षितः ॥ 9॥ ननु नाम त्वया वीर धर्मराजस्य यज्ञियः । अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ॥ 10॥ त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन । स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ॥ 11॥ उलूपि साधु सम्पश्य भर्तारं निहतं रणे । पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ॥ 12॥ कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः । लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥ 13॥ नापराधोऽस्ति सुभगे नराणां बहुभार्यता । नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी ॥ 14॥ सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह । सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ॥ 15॥ पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै । जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ॥ 16॥ साहं दुःखान्विता भीरु पतिपुत्रविनाकृता । इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ॥ 17॥ इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी । ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ॥ 18॥ \hrule \medskip 80 \medskip वैशम्पायन उवाच॥ तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा । उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ॥ 1॥ ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः । मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥ 2॥ इतो दुःखतरं किं नु यन्मे माता सुखैधिता । भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥ 3॥ निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् । मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ॥ 4॥ अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते । व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥ 5॥ दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते । यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ॥ 6॥ अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि । व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ॥ 7॥ भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि । शयानं वीरशयने मया पुत्रेण पातितम् ॥ 8॥ ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः । कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ॥ 9॥ व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे । सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥ 10॥ दुश्चरा द्वादश समा हत्वा पितरमद्य वै । ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥ 11॥ शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे । प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥ 12॥ पश्य नागोत्तमसुते भर्तारं निहतं मया । कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥ 13॥ सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् । न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ॥ 14॥ सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि । भव प्रीतिमती देवि सत्येनात्मानमालभे ॥ 15॥ इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः । उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥ 16॥ शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च । त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥ 17॥ यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः । अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥ 18॥ न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् । नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥ 19॥ वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते । पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ॥ 20॥ एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जयः । पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥ 21॥ इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः । उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥ 22॥ \hrule \medskip 81 \medskip वैशम्पायन उवाच॥ प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा । पितृशोकसमाविष्टे सह मात्रा परन्तप ॥ 1॥ उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् । स चोपातिष्ठत तदा पन्नगानां परायणम् ॥ 2॥ तं गृहीत्वा तु कौरव्य नागराजपतेः सुता । मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥ 3॥ उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः । अजेयः पुरुषैरेष देवैर्वापि सवासवैः ॥ 4॥ मया तु मोहिनी नाम मायैषा सम्प्रयोजिता । प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥ 5॥ जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः । सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा ॥ 6॥ तस्मादसि मया पुत्र युद्धार्थं परिचोदितः । मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ॥ 7॥ ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः । नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ॥ 8॥ अयं तु मे मणिर्दिव्यः समानीतो विशां पते । मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥ 9॥ एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो । सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ॥ 10॥ इत्युक्तः स्थापयामास तस्योरसि मणिं तदा । पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥ 11॥ तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः । सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ॥ 12॥ तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् । समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ॥ 13॥ उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो । दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥ 14॥ अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः । साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ॥ 15॥ उत्थाय तु महाबाहुः पर्याश्वस्तो धनञ्जयः । बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ॥ 16॥ ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् । उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ॥ 17॥ किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् । रणाजिरममित्रघ्न यदि जानासि शंस मे ॥ 18॥ जननी च किमर्थं ते रणभूमिमुपागता । नागेन्द्रदुहिता चेयमुलूपी किमिहागता ॥ 19॥ जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् । स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ॥ 20॥ तमुवाच ततः पृष्टो मणिपूरपतिस्तदा । प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ॥ 21॥ \hrule \medskip 82 \medskip अर्जुन उवाच॥ किमागमनकृत्यं ते कौरव्यकुलनन्दिनि । मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥ 1॥ कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे । मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥ 2॥ कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने । अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥ 3॥ कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी । चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ॥ 4॥ तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ । न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ॥ 5॥ न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ॥ 5॥ श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् । न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥ 6॥ त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ । यत्तच्छृणु महाबाहो निखिलेन धनञ्जय ॥ 7॥ महाभारतयुद्धे यत्त्वया शान्तनवो नृपः । अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥ 8॥ न हि भीष्मस्त्वया वीर युध्यमानो निपातितः । शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥ 9॥ तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् । कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥ 10॥ एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि । वसुभिर्वसुधापाल गङ्गया च महामते ॥ 11॥ पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया । गङ्गायास्तीरमागम्य हते शान्तनवे नृपे ॥ 12॥ आप्लुत्य देवा वसवः समेत्य च महानदीम् । इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥ 13॥ एष शान्तनवो भीष्मो निहतः सव्यसाचिना । अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ॥ 14॥ तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे । शापेन योजयामेति तथास्त्विति च साब्रवीत् ॥ 15॥ तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया । अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥ 16॥ पिता तु मे वसून्गत्वा त्वदर्थं समयाचत । पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥ 17॥ पुनस्तस्य महाभाग मणिपूरेश्वरो युवा । स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥ 18॥ एवं कृते स नागेन्द्र मुक्तशापो भविष्यति । गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥ 19॥ तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः । न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥ 20॥ आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः । नात्र दोषो मम मतः कथं वा मन्यसे विभो ॥ 21॥ इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् । सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥ 22॥ इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः । चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥ 23॥ युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति । तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥ 24॥ इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः । उवाच पितरं धीमानिदमस्राविलेक्षणः ॥ 25॥ उपयास्यामि धर्मज्ञ भवतः शासनादहम् । अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥ 26॥ मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् । भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥ 27॥ उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो । पुनरश्वानुगमनं कर्तासि जयतां वर ॥ 28॥ इत्युक्तः स तु पुत्रेण तदा वानरकेतनः । स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥ 29॥ विदितं ते महाबाहो यथा दीक्षां चराम्यहम् । न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥ 30॥ यथाकामं प्रयात्येष यज्ञियश्च तुरङ्गमः । स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥ 31॥ स तत्र विधिवत्तेन पूजितः पाकशासनिः । भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ 32॥ \hrule \medskip मागधपराजयः 83 \medskip वैशम्पायन उवाच॥ स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् । निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ॥ 1॥ अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् । यदृच्छया समापेदे पुरं राजगृहं तदा ॥ 2॥ तमभ्याशगतं राजा जरासन्धात्मजात्मजः । क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥ 3॥ ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली । मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ॥ 4॥ आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् । बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥ 5॥ किमयं चार्यते वाजी स्त्रीमध्य इव भारत । हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥ 6॥ अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम । करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥ 7॥ इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव । विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥ 8॥ भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् । प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥ 9॥ इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः । किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥ 10॥ ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः । चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥ 11॥ स मोघं तस्य बाणौघं कृत्वा वानरकेतनः । शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥ 12॥ ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च । अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ 13॥ संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह । मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥ 14॥ ततो गाण्डीवभृच्छूरो मागधेन समाहतः । बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥ 15॥ अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् । तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥ 16॥ सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः । हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ॥ 17॥ धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह । हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥ 18॥ स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः । गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥ 19॥ तस्यापतत एवाशु गदां हेमपरिष्कृताम् । शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥ 20॥ सा गदा शकलीभूता विशीर्णमणिबन्धना । व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥ 21॥ विरथं तं विधन्वानं गदया परिवर्जितम् । नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥ 22॥ तत एनं विमनसं क्षत्रधर्मे समास्थितम् । सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥ 23॥ पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् । बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥ 24॥ युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति । तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥ 25॥ इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः । तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥ 26॥ तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् । आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ 27॥ इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् । फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥ 28॥ ततो यथेष्टमगमत्पुनरेव स केसरी । ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥ 29॥ तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः । विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ॥ 30॥ \hrule \medskip एकलव्यसुतपराजयः 84 \medskip वैशम्पायन उवाच॥ मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः । दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥ 1॥ ततः स पुनरावृत्य हयः कामचरो बली । आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥ 2॥ शरभेणार्चितस्तत्र शिशुपालात्मजेन सः । युद्धपूर्वेण मानेन पूजया च महाबलः ॥ 3॥ तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः । काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ॥ 4॥ तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः । पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा ॥ 5॥ तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः । तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥ 6॥ तं चापि वशमानीय किरीटी पुरुषर्षभः । निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ॥ 7॥ एकलव्यसुतश्चैनं युद्धेन जगृहे तदा । ततश्चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् ॥ 8॥ ततस्तमपि कौन्तेयः समरेष्वपराजितः । जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् ॥ 9॥ स तं जित्वा महाराज नैषादिं पाकशासनिः । अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥ 10॥ तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि । तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ॥ 11॥ तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ । गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ॥ 12॥ ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् । आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥ 13॥ तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः । प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ॥ 14॥ ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा । सहितो वसुदेवेन मातुलेन किरीटिनः ॥ 15॥ तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् । परया भरतश्रेष्ठं पूजया समवस्थितौ ॥ 16॥ ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ॥ 16॥ ततः स पश्चिमं देशं समुद्रस्य तदा हयः । क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ ॥ 17॥ तस्मादपि स कौरव्य गान्धारविषयं हयः । विचचार यथाकामं कौन्तेयानुगतस्तदा ॥ 18॥ तत्र गान्धारराजेन युद्धमासीन्महात्मनः । घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥ 19॥ \hrule \medskip गान्धारपराजयः 85 \medskip वैशम्पायन उवाच॥ शकुनेस्तु सुतो वीरो गान्धाराणां महारथः । प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ॥ 1॥ हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥ 1॥ अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् । अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥ 2॥ तानुवाच स धर्मात्मा बीभत्सुरपराजितः । युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥ 3॥ वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः । परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥ 4॥ ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः । क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥ 5॥ ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात् । न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥ 6॥ वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः । आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥ 7॥ वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः । स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥ 8॥ तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् । पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ॥ 9॥ अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥ 9॥ इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः । स शक्रसमकर्माणमवाकिरत सायकैः ॥ 10॥ तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा । अपाहरदसम्भ्रान्तो जयद्रथशिरो यथा ॥ 11॥ तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते । इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥ 12॥ गान्धारराजपुत्रस्तु पलायनकृतक्षणः । बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥ 13॥ तेषां तु तरसा पार्थस्तत्रैव परिधावताम् । विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ 14॥ उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् । शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥ 15॥ सम्भ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् । हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥ 16॥ न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः । रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥ 17॥ ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा । जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥ 18॥ सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् । प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥ 19॥ तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा । शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥ 20॥ न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता । प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥ 21॥ गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च । तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥ 22॥ मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी । आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ 23॥ \hrule \medskip यज्ञायतननिर्माणम् 86 \medskip वैशम्पायन उवाच॥ इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् । न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥ 1॥ तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः । श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥ 2॥ विजयस्य च तत्कर्म गान्धारविषये तदा । श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥ 3॥ एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् । इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥ 4॥ समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः । भीमं च नकुलं चैव सहदेवं च कौरवः ॥ 5॥ प्रोवाचेदं वचः काले तदा धर्मभृतां वरः । आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥ 6॥ आयाति भीमसेनासौ सहाश्वेन तवानुजः । यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ॥ 7॥ उपस्थितश्च कालोऽयमभितो वर्तते हयः । माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥ 8॥ तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः । वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ 9॥ इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् । हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥ 10॥ ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह । ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥ 11॥ तं सशालचयग्रामं सम्प्रतोलीविटङ्किनम् । मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥ 12॥ सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् । कारयामास विधिवन्मणिहेमविभूषितम् ॥ 13॥ स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च । यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ 14॥ अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ 15॥ ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् । कारयामास भीमः स विविधानि ह्यनेकशः ॥ 16॥ तथा सम्प्रेषयामास दूतान्नृपतिशासनात् । भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥ 17॥ ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः । रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥ 18॥ तेषां निविशतां तेषु शिबिरेषु सहस्रशः । नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥ 19॥ तेषामभ्यागतानां स राजा राजीवलोचनः । व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥ 20॥ वाहनानां च विविधाः शालाः शालीक्षुगोरसैः । उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥ 21॥ तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः । समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥ 22॥ ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते । समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥ 23॥ सर्वांश्च ताननुययौ यावदावसथादिति । स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥ 24॥ ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा । कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥ 25॥ तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् । हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥ 26॥ \hrule \medskip यज्ञसमृद्धिः 87 \medskip वैशम्पायन उवाच॥ तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः । हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ॥ 1॥ ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् । देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ॥ 2॥ ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते । शय्यासनविहारांश्च सुबहून्रत्नभूषितान् ॥ 3॥ घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् । न हि किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥ 4॥ यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् । उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः ॥ 5॥ स्थलजा जलजा ये च पशवः केचन प्रभो । सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ॥ 6॥ गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च । औदकानि च सत्त्वानि श्वापदानि वयांसि च ॥ 7॥ जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च । पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ॥ 8॥ एवं प्रमुदितं सर्वं पशुगोधनधान्यतः । यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् ॥ 9॥ ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥ 9॥ पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ॥ 10॥ विननादासकृत्सोऽथ दिवसे दिवसे तदा । एवं स ववृते यज्ञो धर्मराजस्य धीमतः ॥ 11॥ अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः । दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ 12॥ जम्बूद्वीपो हि सकलो नानाजनपदायुतः । राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥ 13॥ तत्र जातिसहस्राणि पुरुषाणां ततस्ततः । गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ॥ 14॥ राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः । पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ॥ 15॥ विविधान्यन्नपानानि पुरुषा येऽनुयायिनः । तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥ 16॥ \hrule \medskip अर्जुनप्रत्यागमनम् 88 \medskip वैशम्पायन उवाच॥ समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ॥ 1॥ उपयाता नरव्याघ्रा य इमे जगदीश्वराः । एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः ॥ 2॥ इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना । भीमसेनो महातेजा यमाभ्यां सह भारत ॥ 3॥ अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् । बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ॥ 4॥ युयुधानेन सहितः प्रद्युम्नेन गदेन च । निशठेनाथ साम्बेन तथैव कृतवर्मणा ॥ 5॥ तेषामपि परां पूजां चक्रे भीमो महाभुजः । विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ॥ 6॥ युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः । अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ॥ 7॥ स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् । धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ॥ 8॥ आगमद्द्वारकावासी ममाप्तः पुरुषो नृप । योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् ॥ 9॥ समीपे च महाबाहुमाचष्ट च मम प्रभो । कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥ 10॥ इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः । दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ॥ 11॥ तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः । तदाख्यातुमिहेच्छामि भवता यदुनन्दन ॥ 12॥ इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा । प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥ 13॥ इदमाह महाराज पार्थवाक्यं नरः स माम् । वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥ 14॥ आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति । तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ॥ 15॥ इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद । न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् ॥ 16॥ कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् । राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः ॥ 17॥ इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् । धनञ्जयस्य नृपते तन्मे निगदतः शृणु ॥ 18॥ उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः । पुत्रो मम महातेजा दयितो बभ्रुवाहनः ॥ 19॥ तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् । स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥ 20॥ इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः । अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥ 21॥ \hrule \medskip 89 \medskip युधिष्ठिर उवाच॥ श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् । तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ॥ 1॥ बहूनि किल युद्धानि विजयस्य नराधिपैः । पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ॥ 2॥ मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः । अतीव विजयो धीमानिति मे दूयते मनः ॥ 3॥ सञ्चिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः । किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ॥ 4॥ अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥ 4॥ अतीव दुःखभागी स सततं कुन्तिनन्दनः । न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन ॥ 5॥ श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥ 5॥ इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् । राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥ 6॥ न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये । ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥ 7॥ ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते । न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥ 8॥ इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता । प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥ 9॥ कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत । प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ॥ 10॥ सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ॥ 10॥ तत्र भीमादयस्ते तु कुरवो यादवास्तथा । रेमुः श्रुत्वा विचित्रार्था धनञ्जयकथा विभो ॥ 11॥ तथा कथयतामेव तेषामर्जुनसङ्कथाः । उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ॥ 12॥ सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् । उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥ 13॥ तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः । प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥ 14॥ ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत । आयाति पुरुषव्याघ्रे पाण्डवानां धुरन्धरे ॥ 15॥ ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः । अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥ 16॥ तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः । दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥ 17॥ कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् । चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ॥ 18॥ ये व्यतीता महात्मानो राजानः सगरादयः । तेषामपीदृशं कर्म न किञ्चिदनुशुश्रुम ॥ 19॥ नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः । यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥ 20॥ इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः । शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥ 21॥ ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः । धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥ 22॥ सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः । भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ॥ 23॥ तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि । विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥ 24॥ एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः । मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥ 25॥ स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः । प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥ 26॥ \hrule \medskip यूपोच्छ्रयः 90 \medskip वैशम्पायन उवाच॥ स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् । पितामहीमभ्यवदत्साम्ना परमवल्गुना ॥ 1॥ तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च । पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ॥ 2॥ सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥ 2॥ ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च । द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ॥ 3॥ ऊषतुस्तत्र ते देव्यौ महार्हशयनासने । सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ॥ 4॥ स च राजा महावीर्यः पूजितो बभ्रुवाहनः । धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ॥ 5॥ युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् । उपगम्य महातेजा विनयेनाभ्यवादयत् ॥ 6॥ स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि । धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥ 7॥ तथैव स महीपालः कृष्णं चक्रगदाधरम् । प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥ 8॥ तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् । रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥ 9॥ धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा । पृथक्पृथगतीवैनं मानार्हं समपूजयन् ॥ 10॥ ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः । युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥ 11॥ अद्य प्रभृति कौन्तेय यजस्व समयो हि ते । मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ॥ 12॥ अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् । बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥ 13॥ एवमेव महाराज दक्षिणां त्रिगुणां कुरु । त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥ 14॥ त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् । ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ॥ 15॥ पवित्रं परमं ह्येतत्पावनानां च पावनम् । यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥ 16॥ इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा । दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ॥ 17॥ नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ॥ 17॥ तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः । परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ॥ 18॥ न तेषां स्खलितं तत्र नासीदपहुतं तथा । क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥ 19॥ कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः । चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥ 20॥ अभिषूय ततो राजन्सोमं सोमपसत्तमाः । सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ॥ 21॥ न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह । क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ॥ 22॥ भोजनं भोजनार्थिभ्यो दापयामास नित्यदा । भीमसेनो महातेजाः सततं राजशासनात् ॥ 23॥ संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः । दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥ 24॥ नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः । नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ॥ 25॥ ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ । खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥ 26॥ देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ । श्लेष्मातकमयं चैकं याजकाः समकारयन् ॥ 27॥ शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ । स भीमः कारयामास धर्मराजस्य शासनात् ॥ 28॥ ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः । नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ॥ 29॥ इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् । शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ॥ 30॥ चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः । स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ॥ 31॥ ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः । तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥ 32॥ ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये । सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥ 33॥ यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा । अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ॥ 34॥ स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः । गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ॥ 35॥ स किम्पुरुषगीतैश्च किंनरैरुपशोभितः । सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥ 36॥ तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः । सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥ 37॥ नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः । विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ॥ 38॥ गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः । रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ॥ 39॥ \hrule \medskip यज्ञसमाप्तिः नकुलोपाख्यानम् 91 \medskip वैशम्पायन उवाच॥ शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः । तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ॥ 1॥ ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः । उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ॥ 2॥ कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥ 2॥ उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः । श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ॥ 3॥ तं वपाधूमगन्धं तु धर्मराजः सहानुजः । उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ॥ 4॥ शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप । तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥ 5॥ संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः । व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥ 6॥ ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि । कोटीसहस्रं निष्काणां व्यासाय तु वसुन्धराम् ॥ 7॥ प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः । अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ॥ 8॥ पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम । निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः ॥ 9॥ युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः । भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥ 10॥ अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता । अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ॥ 11॥ वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् । चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥ 12॥ नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः । इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ॥ 13॥ इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा । एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥ 14॥ ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत । तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ॥ 15॥ द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् । उवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ॥ 16॥ दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् । हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ॥ 17॥ ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् । यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ॥ 18॥ इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह । कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ॥ 19॥ न करिष्यति तल्लोके कश्चिदन्यो नराधिपः । यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ॥ 20॥ प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः । ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥ 21॥ पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः । धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ॥ 22॥ ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा । व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ॥ 23॥ यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम् । तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ॥ 24॥ युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥ 24॥ अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु । तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातयः ॥ 25॥ कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥ 25॥ ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् । तर्पिता वसुना तेन धर्मराज्ञा महात्मना ॥ 26॥ स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् । प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥ 27॥ श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा । चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ॥ 28॥ गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह । सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ॥ 29॥ पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा । अशोभन्त महाराज ग्रहास्तारागणैरिव ॥ 30॥ राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च । गजानश्वानलङ्कारान्स्त्रियो वस्त्राणि काञ्चनम् ॥ 31॥ तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले । विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ॥ 32॥ आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् । प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ॥ 33॥ दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ । स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ॥ 34॥ राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् । प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥ 35॥ एवं बभूव यज्ञः स धर्मराजस्य धीमतः । बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥ 36॥ सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः । रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ॥ 37॥ भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति । पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ॥ 38॥ मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् । मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ॥ 39॥ दीयतां भुज्यतां चेति दिवारात्रमवारितम् । तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् ॥ 40॥ कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥ 40॥ वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा । विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ 41॥ \hrule \medskip 92 \medskip जनमेजय उवाच॥ पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः । यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ॥ 1॥ वैशम्पायन उवाच॥ श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् । अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ॥ 2॥ तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु । दीनान्धकृपणे चापि तदा भरतसत्तम ॥ 3॥ घुष्यमाणे महादाने दिक्षु सर्वासु भारत । पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ 4॥ बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ । वज्राशनिसमं नादममुञ्चत विशां पते ॥ 5॥ सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् । मानुषं वचनं प्राह धृष्टो बिलशयो महान् ॥ 6॥ सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः । उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ 7॥ तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते । विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥ 8॥ ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः । कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥ 9॥ किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् । कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥ 10॥ अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् । यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ॥ 11॥ पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा । मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ॥ 12॥ तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि । क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ॥ 13॥ पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः । अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ॥ 14॥ ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः । देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ॥ 15॥ यदत्र तथ्यं तद्ब्रूहि सत्यसन्ध द्विजातिषु । यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥ 16॥ श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च । समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ॥ 17॥ इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् । नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥ 18॥ यन्मयोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम् । सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ॥ 19॥ उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ 19॥ इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुङ्गवाः । शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ॥ 20॥ अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् । उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ॥ 21॥ स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः । यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥ 22॥ \hrule \medskip 93 \medskip नकुल उवाच॥ हन्त वो वर्तयिष्यामि दानस्य परमं फलम् । न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥ 1॥ धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते । उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥ 2॥ सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः । वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥ 3॥ षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः । षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ॥ 4॥ भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥ 4॥ कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे । नाविद्यत तदा विप्राः सञ्चयस्तान्निबोधत ॥ 5॥ क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥ 5॥ काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् । क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥ 6॥ उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे । उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ॥ 7॥ उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥ 7॥ स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि । क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥ 8॥ अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् । यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥ 9॥ कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि । कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥ 10॥ अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा । ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥ 11॥ तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा । विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥ 12॥ अनसूयवो गतक्रोधाः साधवो गतमत्सराः । त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥ 13॥ सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् । कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥ 14॥ इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ । शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ॥ 15॥ प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥ 15॥ इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः । भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥ 16॥ स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् । आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥ 17॥ तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति । गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः ॥ 18॥ इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः । क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥ 19॥ जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् । त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥ 20॥ अपि कीटपतङ्गानां मृगाणां चैव शोभने । स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥ 21॥ अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च । प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥ 22॥ इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज । सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥ 23॥ सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः । स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥ 24॥ ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः । भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥ 25॥ पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम । पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥ 26॥ जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् । उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥ 27॥ इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् । द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥ 28॥ स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः । तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥ 29॥ पुत्र उवाच॥ सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम । इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥ 30॥ भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम । साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥ 31॥ पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् । श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥ 32॥ प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया । प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥ 33॥ पितोवाच॥ अपि वर्षसहस्री त्वं बाल एव मतो मम । उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥ 34॥ बालानां क्षुद्बलवती जानाम्येतदहं विभो । वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥ 35॥ जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च । दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥ 36॥ पुत्र उवाच॥ अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः । आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥ 37॥ पितोवाच॥ रूपेण सदृशस्त्वं मे शीलेन च दमेन च । परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥ 38॥ इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः । प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥ 39॥ भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह । उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ॥ 40॥ तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया । सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥ 41॥ सन्तानात्तव सन्तानं मम विप्र भविष्यति । सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥ 42॥ तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः । पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥ 43॥ धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च । तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥ 44॥ पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम । पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥ 45॥ श्वशुर उवाच॥ वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै । कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥ 46॥ कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः । कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥ 47॥ षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् । कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥ 48॥ बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया । उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥ 49॥ स्नुषोवाच॥ गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् । देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ॥ 50॥ देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः । तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥ 51॥ अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज । चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥ 52॥ श्वशुर उवाच॥ अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे । या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥ 53॥ तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् । गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥ 54॥ इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये । ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥ 55॥ प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् । वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥ 56॥ शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः । यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥ 57॥ अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः । गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ॥ 58॥ सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः । स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥ 59॥ ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये । काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥ 60॥ पितृलोकगताः सर्वे तारिताः पितरस्त्वया । अनागताश्च बहवः सुबहूनि युगानि च ॥ 61॥ ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा । अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥ 62॥ श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत । तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥ 63॥ सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा । कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥ 64॥ क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति । क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥ 65॥ बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् । यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥ 66॥ अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च । धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥ 67॥ द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् । कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥ 68॥ स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते । स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥ 69॥ तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः । ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥ 70॥ सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च । दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥ 71॥ रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः । शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥ 72॥ न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः । न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥ 73॥ गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः । एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥ 74॥ आत्ममांसप्रदानेन शिबिरौशीनरो नृपः । प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥ 75॥ विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् । न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः ॥ 76॥ क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति । न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥ 77॥ न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः । न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥ 78॥ सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ । विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥ 79॥ सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् । आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥ 80॥ पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते । सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥ 81॥ इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः । सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥ 82॥ तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा । भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥ 83॥ ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च । दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ॥ 84॥ विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥ 84॥ तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह । शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ॥ 85॥ पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥ 85॥ कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः । तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥ 86॥ यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः । आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥ 87॥ ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः । सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥ 88॥ सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः । न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥ 89॥ वैशम्पायन उवाच॥ इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा । जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥ 90॥ एतत्ते सर्वमाख्यातं मया परपुरञ्जय । यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ॥ 91॥ न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन । ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥ 92॥ अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् । तपो दमश्च सत्यं च दानं चेति समं मतम् ॥ 93॥ \hrule \medskip 94 \medskip जनमेजय उवाच॥ यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः । शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ॥ 1॥ तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते । इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥ 2॥ यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम । इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ॥ 3॥ देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः । देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ॥ 4॥ यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः । सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥ 5॥ अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् । अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥ 6॥ वैशम्पायन उवाच॥ यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ । गदतः शृणु मे राजन्यथावदिह भारत ॥ 7॥ पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः । ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥ 8॥ हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते । देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥ 9॥ सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप । अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥ 10॥ आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ । महर्षयो महाराज सम्बभूवुः कृपान्विताः ॥ 11॥ ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः । ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ 12॥ अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः । न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ॥ 13॥ धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो । नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ॥ 14॥ आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि । विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥ 15॥ यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः । एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ॥ 16॥ शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः । उक्तं न प्रतिजग्राह मानमोहवशानुगः ॥ 17॥ तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् । जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ॥ 18॥ ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः । ततः सन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥ 19॥ महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः । यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ॥ 20॥ तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् । यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥ 21॥ एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् । उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ॥ 22॥ अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः । धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ 23॥ धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा । ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ॥ 24॥ पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः । रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ॥ 25॥ तेन दत्तानि दानानि पापेन हतबुद्धिना । तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ॥ 26॥ तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः । दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ॥ 27॥ अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः । उद्वेजयति भूतानि हिंसया पापचेतनः ॥ 28॥ एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च । स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ॥ 29॥ उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः । दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ॥ 30॥ एष धर्मो महांस्त्यागो दानं भूतदया तथा । ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ॥ 31॥ सनातनस्य धर्मस्य मूलमेतत्सनातनम् ॥ 31॥ श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः । विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ॥ 32॥ कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ॥ 32॥ एते चान्ये च बहवः सिद्धिं परमिकां गताः । नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ॥ 33॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः । दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥ 34॥ \hrule \medskip 95 \medskip जनमेजय उवाच॥ धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् । एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥ 1॥ ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् । कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥ 2॥ कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् । एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥ 3॥ वैशम्पायन उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥ 4॥ पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् । प्रविवेश महाराज सर्वभूतहिते रतः ॥ 5॥ तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः । मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ॥ 6॥ परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च । यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥ 7॥ सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः । दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥ 8॥ वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः । उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥ 9॥ यथाशक्त्या भगवता तदन्नं समुपार्जितम् । तस्मिन्सत्रे तु यत्किञ्चिदयोग्यं तत्र नाभवत् ॥ 10॥ तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥ 10॥ एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे । न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥ 11॥ ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः । कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥ 12॥ अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः । न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥ 13॥ सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् । न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥ 14॥ एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः । अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥ 15॥ इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् । प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥ 16॥ यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥ 17॥ यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ॥ 18॥ बीजयज्ञो मयायं वै बहुवर्षसमाचितः । बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥ 19॥ नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन । वर्षिष्यतीह वा देवो न वा देवो भविष्यति ॥ 20॥ अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः । स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥ 21॥ यो यदाहारजातश्च स तथैव भविष्यति । विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥ 22॥ अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् । त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥ 23॥ दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिंनराः । विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥ 24॥ उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते । सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ॥ 25॥ स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥ 25॥ इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः । ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ॥ 26॥ विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥ 26॥ प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् । स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥ 27॥ यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे । तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥ 28॥ न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् । वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥ 29॥ न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् । धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥ 30॥ भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता । एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥ 31॥ प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम । विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥ 32॥ वैशम्पायन उवाच॥ तथा कथयतामेव देवराजः पुरंदरः । ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥ 33॥ असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः । निकामवर्षी देवेन्द्रो बभूव जनमेजय ॥ 34॥ प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः । स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥ 35॥ ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् । अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ 36॥ \hrule \medskip 96 \medskip जनमेजय उवाच॥ कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै । प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥ 1॥ वैशम्पायन उवाच॥ एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् । श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ॥ 2॥ श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल । होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ॥ 3॥ तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ । तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ॥ 4॥ जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते । इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥ 5॥ तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः । स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ॥ 6॥ जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः । लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ॥ 7॥ सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि । बिभेमि तपसः साधो प्रसादं कुरु मे विभो ॥ 8॥ जनमेजय उवाच॥ साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः । न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ॥ 9॥ यानुद्दिश्य तु सङ्कल्पः पयसोऽस्य कृतो मया । पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ॥ 10॥ इत्युक्तो जातसन्त्रासः स तत्रान्तरधीयत । पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ॥ 11॥ स तान्प्रसादयामास शापस्यान्तो भवेदिति । तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ॥ 12॥ तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह । जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ॥ 13॥ धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः । मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥ 14॥ एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः । पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ॥ 15॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details